sábado, 16 de enero de 2010

Bhakti-rasamrita-sindhu-bindu - Visvanatha Cakravartin

Fotos
Devocion
harekrsna

Bhakti-rasamrita-sindhu-bindu

Visvanatha Cakravartin



श्री-गौराङ्ग-विधुर् जयति

श्री-भक्ति-रसामृत-सिन्धु-बिन्दुः


मङ्गलाचरणम्


अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।

कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥


उत्तमा भक्तिः


अन्याभिलाषिता शून्यं ज्ञान-कर्माद्य् अनावृतम् ।

आनुकूल्येन कृष्णानु- शीलनं भक्तिर् उत्तमा ॥1॥


अस्यार्थः—अन्याभिलाष-ज्ञान-कर्मादि-रहिता श्री-कृष्णम् उद्दिश्यानुकूल्येन काय-वाङ्-मनोभिर् यावती क्रिया सा भक्तिः ।


अथ तस्या लक्षणं वदन्न् एव ग्रन्थम् आरभते—अन्येति । यथा क्रिया-शब्देन धात्व्-अर्थ-मात्रम् उच्यते, तथात्रानुशीलन-शब्देनापि धात्व्-अर्थ-मात्रम् उच्यते । धात्वा अर्थश् च द्विविधः—प्रवृत्ति-निवृत्त्य्-आत्मकः । तत्र प्रवृत्त्य्-आत्मक-धात्व्-अर्थस् तु काय-वाङ्-मानसीय तत्-तच्-चेष्टा-रूपः । निवृत्त्य्-आत्मक-धात्वा अर्थश् च प्रवृत्ति-भिन्नः, प्रीति-विषादात्मको मानसः तत्-तद्-भाव-रूपश् च, स च वक्ष्यमाण-रति-प्रेमादि-स्थायि-भाव-रूपश् च, सेवा-नामापराधानाम् उद्भवाभाव-कारितेत्य् आदि वचन-व्यञ्जितः सेवा-नामापराधाद्य्-अभाव-रूपश् च ।


तद् एवं सति कृष्ण-सम्बन्धि-कृष्णार्थं वानुशीलनम् इति तत्-सम्बन्ध-मात्रस्य तद्-अर्थस्य वा विवक्षितत्वाद् गुरु-पादाश्रयादौ, भाव-रूपस्यापि क्रोडीकृतत्वाद् रत्य्-आदि-स्थायिनि व्यभिचारि-भावेषु च नाव्याप्तिः ।


एतच् च कृष्ण-तद्-भक्त-कृपयैव लभ्यं श्री-भगवतः स्वरूप-शक्ति-वृत्ति-रूपम् अपि कायादि-वृत्ति-तादात्म्येनाविर्भूतम् इति ज्ञेयम् । अग्रे तु स्पष्तीकरिष्यते । कृष्ण-शब्दश् चात्र स्वयं भगवतः कृष्णस्य तद्-रूपाणां चान्येषाम् अवताराणां ग्राहकः । तारतम्यम् अग्रे विवेचनीयाम् ।


तत्र भक्ति-स्वरूपता-सिद्ध्य्-अर्थं विशेषणम् आह— आनुकूल्येनेति । प्रातिकूल्ये भक्तित्वाप्रसिद्धेः । आनुकूल्यं चोद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिर् इत्य् उक्ते लक्षणे ऽतिव्याप्तिर् अव्याप्तिश् च । तद् यथा—असुर-कर्तृक-प्रहार-रूपानुशीलनं युद्ध-रस उत्साह-रतिः श्री-कृष्णाय रोचते । यथोक्तं प्रथम स्कन्धेमनस्विनाम् इव सन् संप्रहारः [भा.पु. 1.13.40] इति संप्रहार इति । तथा श्री-कृष्णं विहाय दुग्ध रक्षार्थं गतायाः यशोदायास् तादृशानुशीलनं श्री-कृष्णाय न रोचते । यथोक्तं श्री-दशमे संजात-कोप-स्फुरितारुणाधरः [भा.पु. 10.9.6] इति । तथा च तत्र तत्रातिव्याप्त्य्-अव्याप्तेश् च वारणायानुकूल्यानां प्रतिकूल्य-शून्यत्वम् एव विवक्षणीयम् । एवं सत्य् असुरेषु द्वेष-रूप-प्रातिकूल्य-सत्त्वान् नातिव्याप्तिः । एवं यशोदायाः प्रातिकूल्याभावान् नाव्याप्तिर् इति बोध्यम् । एतेन विशेषणस्यानुकूल्यस्यैव भक्तित्वम् अस्तु । भक्ति-सामान्यस्यैव कृष्णाय रोचमानत्वाद् विशेष्यस्यानुशीलन-पदस्य वैयर्थ्यम् इत्य् अपि शङ्का निरस्ता । तादृश-प्रातिकूल्याभाव-मात्रस्य घटे ऽपि सत्त्वात् ।


उत्तमात्व-सिद्ध्य्-अर्थं विशेषण द्वयम् आह—अन्याभिलाषिता-शून्यम् इत्य् आदि । कथम् भूतम् अनुशीलनम् अन्यस्मिन् भक्त्य्-आतिरिक्ते फलत्वेनाभिलाष-शून्यं—भक्त्या सञ्जातया भक्त्या [भा.पु. 11.3.31] इत्य् एकादशोक्तेर् भक्त्य् उद्देशक भक्ति करणम् उचितम् एवेत्य् अतो ऽन्यस्मिन् खलु भक्त्य्-अतिरिक्त इति । यथात्रान्याभिलाष-शून्यत्वं विहायान्याभिलाषिता शून्यम् इति स्वभावार्थक-ताच्छील्य-प्रत्ययेन कस्यचिद् भक्तस्य कदाचिद् अकस्मात् मरण-सङ्कटे प्राप्ते—हे भगवन् भक्तं माम् एतद् विपत्तेः सकाशाद् रक्षेति कादाचित्काभिलाष-सत्त्वे ऽपि न क्षतिः । यतस् तस्य वैवश्य-हेतुक-स्वभाव-विपर्ययेणैव तादृग्-आभिलाषो न तु स्वाभाविक इति बोध्यम् ।


पुनः कीदृशम् ? ज्ञान-कर्माद्य्-अनावृतम्—ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानं, न तु भजनीय-तत्त्वानुसन्धानम् अपि तस्यावश्यापेक्षणीयत्वात् । कर्म—स्मार्तं नित्य-नैमित्तिकादि, न तु भजनीय-परिचर्यादि तस्य तद् अनुशीलन-रूपत्वात् । आदि-शब्देन फल्गु-वैराग्य-योग-साङ्ख्याभ्यासादयस् तैर् अनावृतं न तु शून्यम् इत्य् अर्थः । तेन च भक्त्य्-आवरकाणाम् एव ज्ञान-कर्मादीनां निषेधो ऽभिप्रेतः । भक्त्य्-आवरकत्वं नाम विधि-शासनान् नित्य-कर्माकरणे प्रत्यवायादि भयाच् छ्रद्धया क्रियमाणत्वं तथा भक्त्य्-आदि-रूपेष्ट-साधनत्वाच् छ्रद्धया क्रियमाणत्वं च । तेन लोक सङ्ग्रहार्थम् अश्रद्धयापि पित्रादि श्राद्धाङ्गं कूर्वतां महानुभावानां शुद्ध-भक्तौ नाव्याप्तिः । अत्र श्री-कृष्णानुशीलनं कृष्ण-भक्तिर् इति वक्तव्ये भगवच्-छास्त्रेषु केवलस्य भक्ति-शब्दस्य तत्रैव विश्रान्तिर् इत्य् अभिप्रायात् तथोक्तम् ॥1॥


(2)


सा भक्तिः साधन-भक्तिर् भाव-भक्तिः प्रेम-भक्तिर् इति त्रिविधा । साधन-भक्तिः पुनर् वैधी-रागानुगा-भेदेन द्विविधा ।


सा भक्तिर् इति । अथात्र साधन-साध्य-रूपो द्विविधो भेद एवास्तु, भावस्यापि साध्य-भक्त्य्-अन्तर्भावो ऽस्तु किं भेद-त्रय-करणेनेति चेन्, न । यतो ऽग्रे वक्ष्यमाणस्य—


उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः ।

कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥ [भ.र.सि. 2.1.276]


इति साधक-भक्त-लक्षणस्य मध्ये रत्य्-अपर-पर्यायस्य भावस्याविर्भावे ऽपि सम्यङ्-नैर्विघ्न्यम् अनुपागता इति विशेषणेन प्रबलतरस्य कस्यचिद् अपराधस्य कश्चन भागो ऽवशिष्टो ऽस्तीति लभ्यते । एवं सति क्लेश-जनकस्यापराधस्य लेशे ऽपि साध्य-भक्तेर् आविर्भावो न संभवति । अत एव तत्रैवोक्तस्य साध्य-भक्ति-विशिष्ट-सिद्ध-भक्त-लक्षणस्य मध्ये अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रिताक्रियाः सिद्धाः स्युर् इत्य् अनेन तथैव प्रतिपादितं । तस्माद् भावस्य साध्य भक्तेर् अन्तर्भावो न संभवति । तथैव साधन-भक्तेर् अन्तर्भावस् तु सुतराम् एव नास्ति । यतो ऽत्रैव प्रकरणे साधन-भक्ति-लक्षणे भाव-साधनत्व-रूप-विशेषणेन भावस्य साधन-भक्तित्वं परास्तं । भावस्य भाव-साधनत्वाभावात् । तस्मात् साधूक्तं भक्तेस् त्रिविधत्वम् इति विवेचनीयं ॥2॥


(3)


आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।

ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥

अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।

साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥


अत्र बहुष्व् अपि क्रमेषु सत्सु påäyikam एकं क्रमम् आह आदाव् इति द्वयेन । आदौ प्रथम-साधु-सङ्गे शास्त्र-श्रवण-द्वारा श्रद्धा तद्-अर्थ-विश्वासः । ततः श्रद्धानन्तरं द्वितीयः साधु-सङ्गो भजन-रीति-शिक्षार्थं । निष्ठा भजने अविक्षेपेण सातत्यं किन्तु बुद्धि-पूर्विकेयं । आसक्तिस् तु स्वारसिकी । एतेन निष्ठासक्त्योर् भेदो ज्ञेयः ॥3॥


(4)


अथ भजनस्य चतुः-षष्टिर् अङ्गानि श्री-गुरु-पादाश्रयः, श्री-कृष्ण-दीक्षा-शिक्षादि, श्री-गुरु-सेवा, साधु-मार्गानुसारः, भजन-रीति-प्रश्नः, श्री-कृष्ण-प्रीतये भोगादि-त्यागः, तीर्थ-वासः, तीर्थ-माहात्म्य-श्रवणं च, स्व-भक्ति-निर्वाहानुरूप-भोजनादि-स्वीकारं, एकादशी-व्रतम्, अश्वत्थ-तुलसी-धात्री-गो-ब्राह्मण-वैष्णव-सम्मानं— पूर्व-दश-ग्रहणम् । पर-दश-त्यागः—असाधु-सङ्ग-त्यागः, बहु-शिष्य-करणत्यागः, बह्व्-आरम्भ-त्यागः, बहु-शास्त्र-व्याख्या-विवादादि त्यागः, व्यवहारे कार्पण्य-त्याग, शोक-क्रोधादि-त्यागः, देवतान्तर-निन्दा-त्यागः, प्राणि-मात्रे उद्वेग-त्यागः, सेवापराध-नामापराध-त्यागः, गुरु-कृष्ण-भक्त-निन्दा-सहन-त्यागः । वैष्णव-चिह्न-धारणं, हरि-नामाक्षर-धारणं, निर्माल्य- धारणं, नृत्यं, दण्डवत्-प्रणामं, अभ्युत्थानम्, अनुव्रज्या, श्री-मूर्ति-स्थाने गमनं, परिक्रमा, पूजा, परिचर्या, गीतं, सङ्कीर्तनं, जपः, स्तव-पाठः, महा-प्रसाद-सेवा, विज्ञप्तिः, चरणामृत-पानं, धूप-माल्यादि-सौरभ-ग्रहणं, श्री-मूर्ति-दर्शनं, श्री-मूर्ति-स्पर्शनं, आरात्रिक-दर्शनं, श्रवणं, तत्-कृपापेक्षणं, स्मरणं, ध्यानं, दास्यं, सख्यं, आत्म-निवेदनं, निज-प्रिय-वस्तु-समर्पणं, कृष्णार्थे समस्त-कर्म-करणं । सर्वथा शरणापत्तिः, तुलसी-सेवा, वैष्णव-शास्त्र-सेवा, मथुरा-मण्डले वासः, वैष्णव-सेवा, यथा-शक्ति-दोलादि-महोत्सव-करणं, कार्त्तिक-व्रतं, सर्वदा हरि-नाम-ग्रहणं, जन्माष्टमी-यात्रादिकं च, एवं ऊनषष्टि-भक्त्य्-अङ्गानि ।


अथ तत्र पञ्च अङ्गानि सर्वतः श्रेष्ठानि यथा—श्री-मूर्ति-सेवा-कौशलं, रसिकैः सह श्री-भागवतार्थास्वादः, सजातीय-स्निग्ध-महत्तर-साधु-सङ्गः, नाम-सङ्कीर्तनं, श्री-वृन्दावन-वासः । एवं मिलित्वा चतुः-षष्ट्य्-अङ्गानि ॥4॥


(5)


कृष्ण-दीक्षादीति—दीक्षा-पूर्वक-शिक्षणम् इत्य् अर्थः । श्री-कृष्णेति—श्री-कृष्ण प्राप्तेर् यो हेतुः कृष्ण-प्रसादस् तद्-अर्थम् इत्य् अर्थः । आदि-ग्रहणाल् लोक-वित्त-पुत्रादयो गृह्यन्ते ।


सेवा-नामापराधेति—सेवा-नामापराधानाम् उद्भवः साधकस्य प्रायो भवत्य् एव, किन्तु पश्चाद् यत्नेन तेषाम् अभाव-कारिता । यथा आगमे


यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे ।

देवोत्सवाद्य् असेवा च अप्रणामस् तद्-अग्रतः ॥


उच्छिष्टे वाप्य् अशौचे वा भगवद् वन्दनादिकम् ।

एक-हस्त-प्रणामश् च तत् पुरस्तात् प्रदक्षिणम् ॥


पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् ।

शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥


उच्चैर् भाषा मिथो जल्प रोदनादि तद्-अग्रतः ।

निग्रहानुग्रहौ चैवे निष्ठुर-क्रूर-भाषणम् ॥


कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः ।

अश्लील-भाषणं चैव अधोवायु-विमोक्षणम् ॥


शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् ।

तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥


विनियुक्तावशिष्टस्य व्यञ्जनादेः समर्पणम् ।

पृष्ठी कृत्यासनं चैव परेषाम् अभिवन्दनम् ॥


गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा ।

अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥


वाराहे चापराधश् च तेऽपि सङ्क्षिप्य लिख्यन्ते यथा— राजान्न-भक्षनं, ध्वान्तागारे हरेः स्पर्शः, विधिं विना हर्य्-ऊपसर्पणं, वाद्यं विना तद्-द्वारोद्घाटनं, कुक्कुरादि-दुष्ट-भक्ष्य-सङ्ग्रहः, अर्चने मौन-भङ्गः, पूजा-काले विङ् उत्सर्गाय गमनं, गन्ध-माल्यादिकमदत्त्वा धूपनम्, अनर्ह पुष्पेण पूजनम् ।


अकृत्वा दन्त-काष्ठं च कृत्वा निधुवनं तथा ।

स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥


रक्तं नीलम् अधौतं च पारक्यं मलिनं पटं ।

परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥


क्रोधं कृत्वा श्मशानं च गत्वा भुक्त्वाप्य् अजीर्ण-भुक् ।

भुक्त्वा कुसुम्भं पिण्याकं तैलाभ्यङ्गं विधाय च ।

हरेः स्पर्शो हरेः कर्म करणं पातकावहं ॥


तथा तत्रैवान्यत्र—भगवच्-छास्त्रानादर-पूर्वकम् अन्य-शास्त्र-प्रवर्तनम्, श्री-मूर्ति-सम्मुखे ताम्बूल-चर्वणम्, एरण्डादि-पत्रस्थ-पुष्पैर् अर्चनम्, आसुर-काले पूजा, पीठे भूमौ वा उपविश्य पूजनम्; स्नपन-काले वाम-हस्तेन तत्-स्पर्शः, पर्युषितैर् याचितैर् वा पुष्पैर् अर्चनम्, पूजायां निष्ठीवनम्, तस्यां स्व-गर्व-प्रतिपादनम्, तिर्यक्-पुण्ड्र-धृतिः, अप्रक्षालित-पादत्वेऽपि तन्-मन्दिर-प्रवेशः, अवैष्णव-पक्व-निवेदनम्, अवैष्णव-दृष्टेन पूजनम्, विघ्नेशम् अपूजयित्वा कपालिनं दृष्ट्वा वा पूजनम्, नखाम्भः-स्नपनम्, घर्माम्बु-लिप्तत्वेऽपि पूजनम्, निर्माल्य-लङ्घनम्, भगवच्-छपथादयोऽन्ये च ज्ञेयाः ॥5॥


(6)


सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः ।

हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥

नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।

नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥6॥


अथ नामापराधा दश, यथा—वैष्णव-निन्दादि-वैष्नवापराधः; विष्णु-शिवयोः पृथग्-ईश्वर-बुद्धिः; श्री-गुरु-देवे मनुष्य-बुद्धिः; वेद-पुराणादि-शास्त्र-निन्दा; नाम्नि अर्थ-वादः; नाम्नि कुव्याख्या वा कष्ट-कल्पना; नाम-बलेन पापे प्रवृत्तिः; अन्य-शुभ-कर्मभिर् नाम-साम्य-मननम्; अश्रद्ध-जने नामोपदेशः, नाम-माहात्म्ये श्रुतेऽपि अप्रीतिः—इति दशधा ॥7॥


(8)


अथ वैधी-लक्षनं—श्रवण-कीर्तनादीनि शास्त्र-शासन-भयेन यदि क्रियन्ते तदा वैधी भक्तिः ॥


अथात्र साधनादौ प्रवृत्ति-सामान्ये कुत्रचित् लोभस्य कारणत्वं कुत्रचित् शास्त्र-शासनस्य । तत्र च यस्यां भक्तौ लोभस्य कारणत्वं नास्ति किन्तु शास्त्र-शासनस्यैव सा वैधीत्य् आह यत्रेति । रागोऽत्र श्री-मूर्तेर्-दर्शनाद् दशम-स्कन्धीय-तत्-तल्-लीला-श्रवणाद् भजने लोभस् तद्-अनवाप्तत्वात् तद्-अनधीनत्वाद् धेतोः शास्त्रस्य शासनेनैव या प्रवृत्तिर् उपजायते सा भक्तिर् वैधी उच्यते ॥8॥


(9)


अथ रागानुगा-लक्षणं—निजाभिमत व्रज-राज-नन्दनस्य सेवा-प्राप्ति-लोभेन यदि तानि क्रियन्ते तदा रागानुगा भक्तिः । यद् उक्तम्—


सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥

साधक-रूपेण यथावस्थित-देहेन, सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य श्री-कृष्ण प्रेष्थस्य यो भावो रति-विशेषस् तल्-लिप्सुना । व्रज-लोकास् तत्-तत्-कृष्ण-प्रेष्ठ-जनाः श्री-राधा-ललिता-विशाखा-रूप-मञ्जर्य्-आद्यास् तद्-अनुगताः श्री-रूप-गोस्वामी-प्रभृतयश् च तेषाम् अनुसारतः । तथा च सिद्ध-रूपेणा मानसी सेवा श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आदीनाम् अनुसारेण कर्तव्या । साधक-रूपेण कायिक्य्-आदि-सेवा तु श्री-रूप-सनातनादि-व्रज-वासिनाम् अनुसारेण कर्तव्येत्य् अर्थः । एतेन व्रज-लोक-पदेन व्रज-स्थ-श्री-राधा-ललिताद्या एव ग्राह्यास्, तासाम् अनुसारेणैव साधक-देहेन कायिक्य्-आदि-सेवापि कर्तव्या ।


एवं सति ताभिर् गुरु-पदाश्रयणैकादशी-व्रत-शालग्राम-तुलसी-सेवादयो न कृतास् तद्-अनुगतेर् अस्माभिर् अपि न कर्तव्या इत्य् आधुनिकानां विमतम् अपि निरस्तम् । अत एव श्री-जीव-गोस्वामि-चरणैर् अपि अस्य ग्रन्थस्य टीकायां तथैवोक्तम् । यथा—व्रज-लोकास् तत्-तत्-कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च इति ॥8॥


(9)


कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥1.2.294॥


अथ रागानुगायाः परिपाटीम् आह--कृष्णम् इत्य् आदिना । प्रेष्ठं स्व-प्रियतमं किशोरं नन्द-नन्दनं स्मरन् । एवम् अस्य कृष्णस्य तादृश-भक्त-जनम् । अथ च स्वस्य सम्यग्-ईहितं स्व-समान-वासनम् इति यावत् । तथा च तादृशं जनं स्मरन् व्रजे वासं सदा कुर्यात् । सामर्थ्ये सति श्रिमन्-नन्द-व्रजावास-स्थान-वृन्दावनादौ शरीरेण वासं कुर्यात् । तद्-अभावे मनसापीत्य् अर्थः ॥9॥


(10)


तत्र रागानुगायां स्मरणस्य मुख्यत्वम् । तच् च स्मरणं निज-भावो चिल्-लीलावेश-स्वभावस्य श्री-कृष्णस्य तत्-प्रिय-जनस्य च । तथैव कीर्तनादिकम् अप्य् अर्चनादाव् अपि मुद्रा-न्यासादि-द्वारका-ध्यानादि-रुक्मिण्य्-आदि-पूजादिकम् अपि निज-भाव-प्रातिकूल्याद् आगमादि-शास्त्र-विहितम् अपि न कुर्याद् इति, भक्ति-मार्गे किञ्चित् किञ्चित् अङ्ग-वैकल्येऽपि दोषाभाव-स्मरणात् ।


न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि ।

मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ [भा.पु. 11.29.20]


अङ्गि-वैकल्ये त्व् अस्त्य् एव दोषः । यद् उक्तम्


श्रुति-स्मृति-पुराणादि-पञ्चरात्र विधिं विना ।

एकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ इति ।


यदि चान्तरे रागो वर्तते, अथ च सर्वम् एव विधि-दृष्ट्यैव करोति, तदा द्वारकायां रुक्मिण्य्-आदित्वं प्राप्नोति ॥10॥


(11)


अत्रायं विवेकः--व्रज-लीला-परिकर-स्थ-शृङ्गारादि-भाव-माधुर्ये श्रुते “इदं ममापि भूयात्” इति लोभोत्पत्ति-काले शास्त्र-युक्त्य्-अपेक्षा न स्यात् । तस्यां च सत्यां लोभत्वस्यैवासिद्धेः । न हि केनचित् कुत्रचित् शास्त्र-दृष्ट्या लोभः क्रियते । किन्तु लोभ्ये वस्तुनि श्रुते दृष्टे वा स्वत एव लोभ उत्पद्यते । ततश् च तद्-भाव-प्राप्त्य्-उपाय-जिज्ञासायां शास्त्रापेक्षा भवेत् । शास्त्र एवं प्राप्त्य्-उपाय-लिखनात् नान्यत्र । तच् च शास्त्रं भजन-प्रतिपादकम् श्री-भागवतम् एव ।


तेषु भजनेष्व् अपि मध्ये कानिचित् तद्-भाव-मयानि, कानिचित् तद्-भाव-सम्बन्धीनि, कानिचित् तद्-भावानुकूलानि, कानिचित् तद्-भावाविरुद्धानि, कानिचित् तद्-भाव-प्रतिकूलानीति पञ्च-विधानि साधनानि । तत्र दास्य-सख्यादीनि भाव-मयान्य् एव । गुरु-पदाश्रयतो मन्त्र-जपादीनि तथा प्रेष्ठस्य निज-समीहितस्य तत्-प्रिय-जनस्य च समयोचितानां लीला-गुण-रूप-नाम्नां श्रवण-कीर्तन-स्मरणानि विविध-परिचरणानि च भाव-सम्बन्धीनि । तत्-प्राप्त्य्-उत्कण्ठायाम् एकादशी-जन्माष्टमी-कार्त्तिक-व्रत-भोग-त्यागादीनि तपो-रूपाणि तथाश्वत्थ-तुलस्य्-आदि-सम्माननादीनि तद्-भावानुकूलान्य् एव । नामाक्षर-माल्य-निर्माल्यादि-धारण-प्रणामादीनि तद्-भावाविरुद्धानि । उक्तान्य् एतानि सर्वाणि कर्माणि कर्तव्यानि । न्यास-मुद्रा-द्वारकादि-ध्यानादीनि तद्-भाव-प्रतिकूलानि रागानुगायां वर्जनीयानि । एवं स्वाधिकारोचितानि शास्त्रेषु विहितानि कर्तव्यानि, निषिद्धानि तु सर्वाणि वर्जनीयानि ॥11॥


--o)0(o--


(12)


अथ साधन-भक्ति-परिपाकेन कृष्ण-कृपया तद्-भक्त-कृपया वा भाव-भक्तिर् भवति । तस्य चिह्नानि नव-प्रीत्य्-अङ्कुराः, यथा—


क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शून्यता ।

आशाबन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥

आसक्तिस् तद्-गुणाख्याने प्रीतिस्-तद्-वसति-स्थले ।

इत्य् आदयो ऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥

[1.3.25-26]


तदा कृष्ण-साक्षात्कार-योग्यता भवति । मुमुक्षु-प्रभृतिषु यदि भाव-चिह्नं दृस्यते तदा भाव-बिम्ब एव न तु भावः । अज्ञ-अनेषु भावच्-छाया ॥12॥


--o)0(o--


(13)


भाव-भक्ति-परिपाक एव प्रेमा । तस्य चिह्नम्—विघ्नादि सम्भवेऽपि किन्चिन्-मात्रस्यापि न ह्रासः । ममत्वातिशयात् प्रेम्न एव उपरितनो ऽवस्था विशेषः स्नेहः । तस्य cihnaz चित्त-द्रवी-भावः । ततो रागः, तस्य लक्षणं निविड-स्नेहः । ततः प्रणयः, तस्य लक्षणं गाढ-विश्वासः ॥13॥


--o)0(o--


(14)


विभावानुभाव-सात्त्विक-भाव-व्यभिचारि-भाव-मिलनेन रसो भवति । यत्र विषये भावो भवति स विषयालम्बन-विभावः कृष्णः । यो भाव-युक्तो भवति स आश्रयालम्बन-विभावो भक्तः । ये कृष्णं स्मारयन्ति वस्त्रालङ्कारादयस् ते उद्दीपन-विभावाः । ये भावं ज्ञापयन्ति ते अनुभावा नृत्य-गीत-स्मितादयः ।


ये चित्तं तनुं च क्षोभयन्ति ते सात्त्विकाः । ते अष्टौ—स्तम्भ-स्वेद-रोमाञ्च-स्वर-भेद-वेपथु-वैवर्ण्याश्रु-प्रलया इति । ते धूमायिता ज्वलिता दीप्ता उद्दीप्ता सूद्दीप्ता इति पञ्च-विधा यथोत्तर-सुखदाः स्युः । एते यदि नित्य-सिद्धे तदा स्निग्धाः । यदि जात-रतौ तदा दिग्धाः । भाव-शून्य-जने यदि जातास्-तदा रुक्षाः । मुमुक्षु-जने यदि जातास् तदा रत्य्-आभास-जाः । कर्मि-जने विषयि-जने वा यदि जातास् तदा सत्त्वाभासजाः । पिच्छिल-चित्त-जने तद्-अभ्यास-परे वा यदि जातास् तदा निःसत्त्वाः । भगवद्-द्वेषि जने यदि जातास् तदा प्रतीपाः ॥13॥


--o)0(o--


(14)


अथ व्यभिचारिनः स्थायि-भाव-पोषका भावाः कदाचित्काः ।


निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।

शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥

मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।

स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥

औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।

सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥

(2.4.4-6)


अथैषाम्-लक्षणम्—आत्म-निन्दा निर्वेदः । अनुतापो विषादः । आत्मनि अयोग्य-बुद्धिर् दैन्यम् । श्रम-जन्य-दौर्बल्यं ग्लानिः । नृत्याद्य्-उत्थः स्वेदः श्रमः । मदो मधु-पानादि मत्तता । अहङ्कारो गर्वः । अनिष्टाशङ्कनं शङ्का । अकस्माद् एव भयं त्रासः । चित्त-सम्भ्रम आवेगः । उन्मत्तता उन्मादः । अपस्मारो व्याधिर् अपस्मृतिः । ज्वर-तापो व्याधिः । मूर्च्छैव मोहः । मृतिर् मरणम् । आलस्यम् स्पष्टम् । जाड्यं जडता । लज्जैव व्रीडा । आकार-गोपनम् अवहित्था । पूर्वानुभूत-वस्तु-स्मरणं स्मृतिः । अनुमानं वितर्कः । किं भविष्यतीति भावना चिन्ता । शास्त्रार्थ-निर्धारणं मतिः । धृतिर् धैर्यम् । हर्ष आनन्दः । उत्कण्ठैव औत्सुक्यम् । तीक्ष्ण-स्वभावता औग्र्यम् । असहिष्णुता अमर्षः । गुणे ऽपि दोषारोपणम् असूया । स्थैर्ये अशक्तिश् चापल्यम् । सुषुप्तिर् एव निद्रा । स्वप्न-दर्शनं सुप्तिः । जागरणं बोधोऽविद्या-क्षयश् च इति व्यभिचारिणः ॥14॥


--o)0(o--


(15)


किं च, भक्तानां चित्तानुसारेण भावानां प्राकट्य तारतम्यं भवति । तत्र क्वचित् समुद्रवद् गम्भीर चित्ते ऽपि अप्राकट्यम् स्वल्प-प्राकट्यं वा । अल्प-खातवत् तरल-चित्ते अतिशय-प्राकट्यम् च भवतीति नायम् आत्यन्तिक-नियम इति प्रपञ्चो न लिखितः ।


--o)0(o--


(16)


सामान्य-रूपः स्वच्छ-रूपश् च शान्तादि-पञ्च-विध-रूपश् च एकैक-रस-निष्ठ-भक्त सङ्ग-रहितस्य सामान्य-जनस्य सामान्य-भजन-परिपाकेण सामान्य-रति-रूपश् च स्थायी भावो यो भवति स सामान्य-रूपः । शन्तादि-पञ्च-विध-भक्तेश्व् अपि अविशेषेण कृत-सङ्गस्य तत्-तद् भजन-परिपाकेण पञ्च-विधा रतिस् । तत्-तद् भक्त-सङ्ग-वसति-काल-भेदेन योदयते, यथा—कदाचित् शान्तिः कदाचित् दास्यं, कदाचित् सख्यं, कदाचित् वात्सल्यं, कदाचित् कान्ता-भावश् च, न त्व् एकत्र निष्ठत्वं--तदा स्वच्छ-रति-रूपः ।


अथ पृथक्-पृथक् रसैक-निष्ठेषु भक्तेषु शान्त्य्-आदि-पञ्च-विध-रूपः । शान्त-भक्तानां शान्तिः । दास्य-भक्तानां दास्य-रतिः । सख्य-भक्तानां सख्यम् । वात्सल्य-भक्तानां वात्सल्यम् । उज्ज्वल-भक्तानां प्रियता । एवम् शान्त-दास्य-सख्य-वात्सल्योज्ज्वलाश् च पञ्च-मुख्य-रसा यथोत्तरं श्रेष्ठाः । शान्ते श्री-कृष्ण-निष्ठ-बुद्धि-वृत्तिता । दास्ये सेवा । सख्ये निःसम्भ्रमता । वात्सल्ये स्नेहः । उज्ज्वले सङ्गि-सङ्ग-दानेन सुखम् उत्पाद्यम् । एवं पूर्व-पूर्व-गुणाद् उत्तरोत्तर-स्थाः श्रेष्ठाः स्युः ॥16॥


--o)0(o--


(17)


अथ शान्त-रसे नराकृति-पर-ब्रह्म चतुर्भुजः नारायणः परमात्मा इत्य्-आदि-गुनः श्री-कृष्णो विषयालम्बनः । सनक-सनन्दन-सनातन-सनत्कुमारादयः आश्रयालम्बनाः तपस्विनः । ज्ञानिनो ऽपि मुमुक्षां त्यक्त्वा श्री-कृष्ण-भक्त-कृपया भक्ति-वासना-युक्ता यदि स्युस् तदा ते ऽप्य् आश्रयालम्बनाः । पर्वत-शैल-काननादि-वासि-जन-सङ्ग-सिद्ध-क्षेत्रादयः उद्दीपन-विभावाः । नासिकाग्र-दृष्टिः अवधूत-चेष्टा निर्ममता भगवद्-द्वेषि-जने न द्वेषः तद्-भक्त-जने ऽपि नातिभक्तिः मौनं ज्ञान-शास्त्रे ऽभिनिवेशः इत्य् आदयो ऽनुभावाः । अश्रु-पुलक-रोमाञ्चाद्याः प्रलय-वर्जीताः सात्त्विकाः । निर्वेद-मति-धृत्य्-आदयः सञ्चारिणः । शान्तिः स्थायी । इति शान्त रसः ॥17॥


--o)0(o--


(18)


अथ दास्ये रसे ईश्वरः प्रभुः सर्वज्ञः भक्त-वत्सलः इत्य्-आदि-गुणवान् श्री-कृष्णो विषयालम्बनः । आश्रयालम्बनाश् चतुर्विधाः—अधिकृत-भक्ताः आश्रिताः पार्षदाः अनुगाश् चेति । तत्र ब्रह्मा, शङ्कर इत्य् आदयो ऽधिकृत भक्ताः । तत्र आश्रितास् त्रिविधाः शरण्याः ज्ञानि-चराः सेवा-निष्ठाः कालिय-जरासन्धम् अगध-राज-बद्ध-राजादयः शरण्याः । प्रथमतो ज्ञानिनो ऽपि मुमुक्षां परित्यज्य ये दास्ये प्रवृत्तास् ते सनकादयो ज्ञानि-चराः । ये प्रथमत एव भजने रतास् ते चन्द्रध्वज-हरिहय-बहुलाश्वादयः सेवा-निष्ठाः । उद्धव-दारुक-श्रुतदेवादयः पार्षदाः । सुचन्द्र-मण्डनाद्याः पुरेः । रक्तक-पत्रक-मधुकण्ठादयो व्रजेऽनुगाः ।


एषां स-परिवार एव कृष्णे ये यथोचित-भक्तिमन्तस् ते धुर्य-भक्ताः । ये कृष्ण-प्रेयसी-वर्गे आदर-युक्तास् ते धीर-भक्ताः । ये तु तत्-कृपां प्राप्य गर्वेण कम् अपि न गणयन्ति ते वीर-भक्ताः । एतेषु गौरवान्वित-सम्भ्रम-प्रीति-युक्तास् तु प्रद्युम्न-साम्बादयः श्री-कृष्णस्य पाल्याः । ते सर्वे केचिन् नित्य-सिद्धाः, केचित् साधन-सिद्धाः, केचित् साधकाः ।


श्री-कृष्णानुग्रह-चरण-धूली-महा-प्रसादादय उद्दीपन-विभावाः । श्री-कृष्णस्याज्ञा-करणादयो ऽनुभावाः । प्रेमा रागः स्नेहश् चात्र रसे भवति । अधिकृत-भक्ते आश्रित-भक्ते च प्रेम-पर्यन्तो भवति स्थायी । पार्षद-भक्ते स्नेह-पर्यन्तः । परीक्षिति दारुके उद्धवे रागः प्रकट एव । व्रजानुगे रक्तकादौ सर्व एव । प्रद्युम्नादाव् अपि सर्व एव । यावत् पर्यन्तं श्री-कृष्ण-दर्शनं प्रथमतो भवति तावत्-कालम् अयोगः । दर्शनानन्तरं यदि विच्छेदस् तदा वियोगः । तत्र दश दशाः । अङ्गेषु तापः कृशता जागर्या आलम्बन-शून्यता अधृतिर् जडता व्याधिर् उन्मादो मूर्च्छितं मृतिश् च । इति दास्य रसः ॥18॥


--o)0(o--


(19)


अथ सख्य-रसे विदग्धो बुद्धिमान् सुवेशः सुखीत्य्-आदि-गुनः श्री-कृष्णो विषयालम्बनः । आश्रयालम्बनाः सखायश् चतुर् विधाः—सुहृदः सखायः प्रिय-सखायः प्रिय-नर्म-सखायश् च । ये कृष्णस्य वयसाधिकास् ते सुहृदः किञ्चिद् वात्सल्यवन्तः । ते सुभद्र-मण्डलीभद्र-बलभद्रादयः । ये किञ्चिद् वयसा न्यूनास् ते किञ्चिद् दास्य-मिश्राः सखायः । ते विशाल-वृषभ-देवप्रस्थादयः । ये वयसा तुल्यास् ते प्रिय-सखायः श्रीदाम-सुदाम-वसुदामादयः । ये तु प्रेयसी-रहस्य-सहायाः शृङ्गार-भाव-स्पृहास् ते प्रिय-नर्म-सखायः सुबल-मधुमङ्गलार्जुनादयः । श्री-कृष्णस्य कौमार-पौगण्ड-कैशोरान् वयांसि शृङ्ग-वेणु-दल-वाद्यादयश् च उद्दीपन विभावाः । तत्र प्रमाणं—


कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।

कैशोरम् आपञ्च-दशं यौवनं तु ततः परम् ॥


अष्टमासाधिक-दश-वर्ष-पर्यन्तं श्री-कृष्णस्य व्रजे प्रकट-विहारः । अत एव श्री-कृष्णस्याल्प-कालत एव वयो-वृद्ध्या मास-चतुष्टयाधिक-वत्सर-त्रय-पर्यन्तं कौमारं । ततः परम् अष्ट-मासाधिक-षड्-वर्ष-पर्यन्तं पौगण्डम् । ततः परम् अष्ट मासाधिक-दश-वर्ष-पर्यन्तं कैशोरम् । ततः परम् अपि सर्व-कालं वाप्य कैशोरम् एव । दश-वर्षं शेष-कैशोरम् । तत्रैव सदा स्थितिः । एवं सप्तमे वर्षे वैशाखे मासि कैशोरारम्भः । अत एव प्रसिद्धः पौगण्ड-मध्ये प्रेयसीभिः सह विहारः । तासाम् अपि तथाभूतत्वाद् इति प्रसङ्गात् लिखितम् ।


सख्ये बाहु-युद्ध-खेला एक-शय्या-शयनादयो ऽनुभावाः । अश्रु-पुलकादयः सर्वे एव सात्त्विकाः । हर्ष-गर्वादयः सञ्चारिणः साम्य-दृष्ट्या निःसम्भ्रमता-मयः विश्वास-विशेषः सख्य-रतिः स्थायी भावः । अथ प्रणयः प्रेमा स्नेहो रागः सख्येन सह पञ्च-विधः स्यात् । अन्यत्र अर्जुन-भीमसेन-श्रीदाम-विप्राद्याः सखायः । तत्रापि वियोगे दश दशाः पूर्वत् ज्ञातव्याः । इति सख्य रसः ॥19॥


--o)0(o--


(20)


अथ वात्सल्य रसे कोमलाङ्गो विनयी सर्व-लक्षण-युक्त-गुणः श्री-कृष्णो विषयालम्बनः । श्री-कृष्णे अनुग्राह्य-भाववन्तः पित्रादयो गुरु-जना अत्र व्रजे व्रजेश्वरी-व्रजराज-रोहिण्य्-उपनन्द-तत्-पत्न्य्-आदयः । अन्यत्र देवकी-कुन्ती-वसुदेवादयश् च आश्रयालम्बनाः । स्मित-जल्पित-बाल्य-चेष्टादय उद्दीपन-विभावाः । मस्तकाघ्राणाशीर्वाद-लालन-पालनादयो ऽनुभावाः । सात्त्विकाः स्तम्भ-स्वेदादयः सर्व एव स्तन-स्रवणम् इति नव सङ्ख्याः । हर्ष-शङ्काद्या व्यभिचारिणः । वात्सल्य-रतिः स्थायी भावः । प्रेम-स्नेह-रागाश् चात्र भवन्ति । अत्रापि वियोगे पूर्ववत् दश दशाः । इति वात्सल्य रसः ॥20॥


--o)0(o--


(21)


अथ मधुर-रसे रुप-माधुर्य-लीला-माधुर्य-प्रेम-माधुर्य-सिन्धुः श्री-कृष्णो विषयालम्बनः । प्रेयसी-गणः आश्रयालम्बनः । मुरली-रव-वसन्त-कोकिल-नाद-नव-मेघ-मयूर-कण्ठादि-दर्शनाद्या उद्दीपन-विभावाः । कटाक्ष-हास्यादयोऽनुभावाः । सर्व एव सात्त्विकाः सूद्दीप्त-पर्यन्ताः । निर्वेदाद्याः सर्वे आलस्यौग्र्य-रहिताः सञ्चारिणः । प्रियता-रतिः स्थायी भावः । प्रेम-स्नेह-रागाद्याः श्रीलोज्ज्वल-नीलमण्य्-उक्ताः सर्व एव भवन्ति । इति मधुर-रसः ॥21॥


--o)0(o--


(22)


अथैषां मैत्रि-वैर-स्थितिः । शान्तस्य दासस्य परस्परं मैत्री । सख्य-वात्सल्यौ तटस्थौ । वात्सल्यस्य न केनापि मैत्री । उज्ज्वल-दास्य-रसौ शत्रू । इति मैत्रि-वैर-स्थितिः ॥22॥


--o)0(o--


(23)


अथ भाव-मिश्रणम् । श्री-बलदेवादीनां सख्यं वात्सल्यं दास्यं च । मुखरा प्रभृतीनां वात्सल्यं सख्यं च । युधिष्ट् हिरस्य वात्सल्यं सख्यं च । भीमस्य सख्यं वात्सल्यं च । अर्जुनस्य सख्यं दास्यं च । नकुल सहदेवयोर् दास्यं सख्यं च । उद्धवस्य दास्यं सख्यं च । अक्रूरोग्रसेनादीनां दास्यं वात्सल्यं च । अनिरुद्धादीनां दास्यं सख्यं च ॥23॥


--o)0(o--


(24)


अथ हास्याद्भुत-वीर-करुण-रौद्र-भयानक-वीभत्साः सप्त गौण-भक्ति-रसाः पञ्च-विध भक्तेष्व् एवोदयन्ते । अतएव पञ्च-विध भक्ता आश्रयालम्बनाः । हास्यादीनां षण्णां रसानां श्री-कृष्णश् च श्री-कृष्ण भक्ताश् च तत् सम्बन्धिनश् च विषयालम्बनाः । वीभत्सस्य तु घृणास्पदामेध्य मांस शोणितादयो विषयाः । रौद्र भयानकयोः श्री-कृष्ण शत्रवो ऽपि विषयाः । गण्ड-विकाश नेत्र-विस्फारादयो यथा सम्भवम् अनुभावाः । सात्त्विका अपि यथा सम्भवं द्वि-त्राः । हर्षामर्याद्या व्यभिचारिणः । हासो विस्मय उत्साहः क्रोध शोकौ भयं तथा जुगुप्सा चेत्यसौ भाव विशेषः सप्तधोदितः । हास्यादीनाममी क्रमेण स्थायिभावाः । किञ्च वीर रसे युद्ध-दान-दयाधर्मेषु उत्साह-वशात् युद्ध-वीरः, दान-वीरः, दया-वीरः, धर्म-वीर इति चतुर्द्धा वीर-रसः । इति सप्त गौण-रसाः । एवं मिलित्वा द्वादश रसा भवन्ति ॥23॥


--o)0(o--


(25)


अथैषां सप्त-गौणानां पञ्चसु मुख्य-रसेषु अन्तर्-भावो, यथा—हास्य-युद्ध-वीरयोः सख्ये । अद्भुतस्य सर्वत्र । करुणा-दान-वीर-दया-वीरराणां वात्सल्ये । भयानकस्य वात्सल्ये दास्ये च । बीभत्सस्य शान्ते । रौद्रस्य क्रोध-रति-वात्सल्योज्ज्वल-रस-परिवारेषु एकांशेनेत्य् अनेनैव परस्परं मैत्री वैरं च युक्त्या ज्ञेयम् ॥25॥


--o)0(o--


(26)


वैर-रसस्य स्मरणे राध्यत्वे वा विषयाश्रय-भेदे वा उपमायां वा रसान्तर-व्यवधानेन वा वर्णने सति न रसाभासः । अन्यथा तु परस्पर-वैरयोर् यदि योगस् तदा रसाभासः । यदि परस्परं मित्र-योगस् तदा सुरसता । मुख्यानां तु विषयाश्रय-भेदे ऽपि वैर-योगे रसाभास एव । एवम् अधिरूढ-महा-भावे केवलं श्री-राधायां तु वैर-योगे ऽपि वर्णन-परिपाट्यां न रसाभासः ।


किं च, कृष्णो यदि स्वयम् एकदैव सर्व-रसानां विषयो वा आश्रयो वा तदापि न रसाभासः । अथान्ये ऽपि रसाभासाः केचित् ग्राह्य-प्रायाः—श्री-कृष्णे यदि ब्रह्मतश् चमत्काराधिक्यं न भवति तदा शान्त-रसाभासः । श्री-कृष्णाग्रे यदि दास्याति धार्ष्ट्यं भवति तदा दास्य-रसाभासः । द्वयोर् मध्ये एकस्य सख्य-भावः अन्यस्य दास्य-भावस् तदा सख्य-रसाभासः । पुत्रादीनां बलाधिक्य-ज्ञानेन लालनाद्य-करणं वात्सल्य-रसाभासः । द्वयोर् मध्ये एकस्य रमणेच्छान्यस्य नास्ति प्रकटम् एव सम्भोग-प्रार्थनं वा तदोज्ज्वल-रसाभासः । श्री-कृष्ण-सम्बन्ध-वर्जिताश् चेत् हास्यादयस् तदा ते हास्यादि-रसाभासाः । यदि श्री-कृष्ण-वैरिषु भवन्ति तदाति-रसाभासाः ॥26॥


अनधीत-व्याकरणश् चरण-प्रवणो हरेर् जनो यस्मात् ।

भक्ति-रसामृत-सिन्धु-बिन्दुतो बिन्दु-रूपेण ॥


इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचितः

भक्ति-रसामृत-सिन्धु-बिन्दुः समाप्तः ॥


--o)0(o--







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita



Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog