domingo, 17 de enero de 2010

Mahamantra-vyakhyah

Fotos
Devoción
harekrsna















Jagadananda Das



Jagadananda Das



Mahamantra-vyakhyah

Varios Autores



Description

This document contains three explanations of the Maha-mantra--

  1. Jiva Goswami aisvarya-mayi, madhurya-mayi, and yugala-smarana-mayi vyakhyas
  2. Gopala Guru Goswami's two vyakhyas, and
  3. Raghunath Das Goswami's description of Radharani's chanting of the Mahamantra in separation from Krishna (Sri-Harinamartha-ratna-dipika).


    Jagat (2006-05-08)

Editor comments (0)

Additional notes from the editors' research and selected discussion forum contributions.
Translations (by Jagat) · Posted by Jagat on May 9th 2006 - 10:26 -0400

(1) The Lord's divine qualities revealed in the Maha Mantra

The Lord is known as Hari because He takes away the sins and three types of suffering accumulated over millions of births, of those who remember him.

The root krish indicates the supreme attractiveness of the Lord, the suffix ëa indicates the supreme joy. Thus, the name Krishna indicates the Supreme Brahman who is the acme of these two characteristics.

The yogis take pleasure in the Supreme Self which is existence, knowledge and bliss absolute. Therefore that truth, known as the Param Brahman is also called Rama. (Rama-tapaniyopanishad, 1.6)

(2) The Lord's intimate qualities revealed in the Maha Mantra

The Lord is known as Hari because he takes away the ignorance of his devotees by revealing to them the actual nature of the Supreme Lord and his personal spiritual form.

Because she steals Krishna's mind, because she is the incarnation of Krishna's joy, Radha is also known by the name Harä.

The dark, lotus-eyed lord, the only master of the highest joy, who brings pleasure to Gokula, the son of Nanda, is known as Krishna.

Krishna is also known as Rama because the joys of conjugal life are the essence of his being, because he is the titulary deity of loving sports incarnate, and because he brings pleasure to Srimati Radharani.

(3) Remembering the Divine Couple through the Maha Mantra

Because she steals Krishna's mind and because she is the embodiment of Krishna's divine joy, Radha is known as Harä. Hare is the vocative form of that name.

Because he robbed the women of Vraja of their shame, their religious principles, their self-possession, and their pride, and through the playing of his flute drew them out of their homes and into the forest, he is known as Krishna.

Krishna is glorified by the name Rama because he constantly causes the Vraja cowherd women's minds and senses to enjoy the charms of his beauty.

--o)0(o--

Gopala Guru Goswami's explanation
of the Maha Mantra


(1)


Hare! O Hari, steal my mind and deliver me from bondage to this material world.

Krishna! O Krishna, attract my mind.

Hare! O Hari! Capture my mind with the sweetness of your name, form and pastimes.

Krishna! O Krishna! Send me the association of your devotees who will purify my mind through instructions about your devotional service.

Krishna! O Krishna! Give me unflinching faith in your name, form, qualities and pastimes.

Krishna! O Krishna! Give me a taste for your name, form, qualities and pastimes.

Hare! O Hari! Make me worthy to engage in your service.

Hare! O Harä, Radha! Order me personally in the service you wish me to perform.

Hare! O Harä, Radha! Give me the opportunity to hear about your own favorite pastimes with your beloved Lord

Rama! O Rama! Give me the opportunity to hear about your own favorite pastimes with your beloved Radha.

Hare! O Harä, Radha! Give me the opportunity to see your intimate pastimes with your beloved Lord.

Rama! O Rama! Give me the opportunity to see your intimate pastimes with your beloved Radha.

Rama! O Rama! Engage me in hearing, chanting and remembering your name, form, qualities, pastimes.

Rama! O Rama! As I enter into those pastimes by the path of meditation, make me worthy to engage in your service.

Hare! O Hari! Please accept me and take pleasure from the service that I offer you.

Hare! O Hari! Take pleasure in me and enjoy with me.

(2)


Hare! Radha is known as Hari because she steals Krishna's mind. I call out to her, O Hare! O Radhe!

Krishna! The Lord is known as Krishna because he attracts Radha's mind. Therefore I call out to him, O Lord! O Krishna!

Hare! Radha steals Krishna's sense of public shame and his self-possession. She steals everything of his and is thus known as Harä. I therefore call out to her, O Radhe! O Hare!

Krishna! He drags away all of Radha's sense of shame and her self-possession. Therefore I call out to him, O Lord! O Krishna!

Krishna. Wherever Radha is standing, or wherever she happens to be going, she thinks, Krishna is watching me, he is touching me, he is pulling on my bodice. He is pulling on me. I call out to him, O Lord! O Krishna!

Krishna! Then Krishna makes her feel a thrill of excitement as he pulls her to the woods. I call out to him, O Lord! O Krishna!

Hare! Wherever Krishna goes, wherever he is situated, he sees Radha in front of him, by his side, all around him. In this way she disturbs his mind. I call out to her, O Radhe. O Hare!

Hare! She once again steals Krishna away, making him come to her kunja. She is thus known as Harä. I thus call out to her, O Radhe! O Hare!

Hare! She once again steals Krishna away, making him come to her kunja. She is thus known as Harä. I thus call out to her, O Radhe! O Hare!

Rama! Krishna is known as Rama because he brings Radha pleasure with his joking words and his loving glances. I thus call out to him, O Krishna! O Rama!

Hare! She robs Krishna of the momentary self-control he is able to muster in her presence. She is thus known as Harä, and so I call out to her, O Radhe! O Hare!

Rama! Krishna delights in kissing Radha, in touching her breasts and in embracing her. He is thus known as Rama, and so I call out to him, O Lord! O Rama!

Rama! Krishna causes Radha to reach the pinnacle of sexual excitement, so that she becomes aggressively active in the love battle, like a man. He is thus known as Rama, and so I call out to him, O Lord! O Rama!

Rama! All this brings extra delight to Krishna. He is thus known as Rama, and so I call out to him, O Lord! O Rama!

Hare! Once again, at the end of the Räsa dance, as she leaves to return home, she steals Krishna's mind and takes it away with her. She is thus known as Harä, and I therefore call out to her, O Radhe! O Hare!

Hare! Krishna also steals Radha's mind, taking it with him as he leaves. He is thus known as Hari, and I call out to him, O Krishna! O Hare!

--o)0(o--


Srila Raghunath Das Goswami's explanation of the Maha Mantra named Sri-Harinamartha-ratna-dipika, or "llumination on the jewels of meaning in the Holy Name."

One day, Radha was feeling separation from Krishna and was meditating on the reunion she hoped to have with him. In order to rid herself of the depression she felt in his absence, she began to repeatedly chant his names. Hare Krishna Hare Krishna Krishna Krishna Hare Hare, Hare Rama Hare Rama Rama Rama Hare Hare.

O Hare! You steal my mind with your sweetness.

With her next utterance of the name Krishna, Radha explains how that is possible. The name Krishna comes from the combination of the syllables /krish, which means everything, and ëa, which means an identity steeped in bliss. Thus Krishna is the form of eternity, knowledge and bliss who attracts and tempts everyone in every direction with the supreme joy of his own being, a joy which is superior to any other.

So, Hari, you take away even my most strongly held character traits, like self-control, shame, and fear of my superiors.

Then, Krishna, you draw us out of our houses and into the forest.

Then, when I have entered the woods, you suddenly appear out of nowhere and start pulling on my blouse.

Then, Krishna, you start touching my breasts.

Then, O Hari, you wrap me in your arms and lead me off to the bed of flower petals.

Then, O Hari, while I am sitting there helplessly, you tear off my skirt as well.

And so, O Hari, by taking my clothes off my body, you take away all the sufferings accumulated in my soul as a result of my separation from you.

Then, O Rama, you enjoy with me to your full satisfaction.

By so doing, O Hari, whatever little recalcitrance was left in me, that too was stolen by you.

And so, O Rama, I become so frenzied with passion that I take the initiative in lovemaking, like a man.

Then, O Rama, you who are the crest-jewel of the charming! Without any interference, I can now relish the beauty of your youthful face, indeed the very beauty of your very soul with both of my eyes.

Then O Rama, not only do you engage me in lovemaking by actively taking the role of a lover, even though this is true. It is as though you were also incarnate in the very act of love itself as its essence.

Then, O Hari, you who are like a lion, capture the deer of my mind. In other words, your loving makes me faint.

Because you are a lion, O Hari, you have shown such self-confidence, proficiency and boldness in the art of love.

Being separated from you, my dearest lover, it seems that even a moment is like a million millennia. How then will I be able to suffer through this age-long separation? Please consider this fact. This is the summary meaning of the sixteen names of the Maha Mantra. Having chanted them in this spirit, Krishna is attracted by Radha's chanting of these magnet-like names and he suddenly appears to experience the ecstasy of union. May the Divine Couple, Sri Sri Radha Krishna fulfill the desires of her sakhis, his cowherd friends, as well as of all those who today are engaged in the practices of devotional service in the hope of one day attaining the same mood of love.

--o)0(o--


महामन्त्र-व्याख्याः


हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे

हरे राम हरे राम राम राम hare hare



Contents:


  1. जीव-गोस्वामिना सङ्ग्र्हीता ऐश्वर्य-मयी व्याख्या, माधुर्य-मयी व्याख्या, युगल-स्मरण-मयी व्याख्या च ।

  2. श्रील-गोपाल-गुरु-गोस्वामि-कृते द्वे महामन्त्र-व्याख्ये

  3. श्रील-रघुनाथ-दास-गोस्वाम्-कृतं श्री-कृष्ण-विरहे श्री-राधाया महा-मन्त्र-कीर्तनम्



I.


श्रील-जीव-गोस्वामि-सङ्कलिता महामन्त्र-व्याख्याः



(1)

महा-मन्त्रस्य ऐश्वर्य-मयी व्याख्या


हरति त्रि-विधं तापं जन्म-कोटि-शतोद्भवम् ।

पापं च स्मरतां यस्मात् तस्माद्द् हरिर् इति स्मृतः ॥


कृषि भूर्-वाचकः शब्दो णश् च निर्वृति-सूचकः ।

तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते1 ॥


रमन्ते योगिनोऽनन्ते सत्य् आनन्द-चिद्-आत्मनि ।

इति राम-पदेनासौ पर-ब्रह्माभिधीयते ॥2


(2)

महामन्त्रस्य माधुर्यमयी व्याख्या


विज्ञाप्य भगवत्-तत्त्वं चिद्-घनानन्द-विग्रहम् ।

हरत्य् अविद्यां तत्-कार्यम् अतो हरिर् इति स्मृतः ॥


हरति कृष्ण-मनः कृष्णाह्लाद-स्वरूपिणी ।

अतो हरेत्य् अनेनैव श्री-राधा परिकीर्तिता ॥


आनन्दैक-सुख-स्वामी श्यामः कमल-लोचनः ।

गोकुलानन्दनो नन्द-नन्दनः कृष्ण ईर्यते ॥


वैदग्ध्य-सार-सर्वस्वं मूर्त-लीलाधिदैवतम् ।

श्री-राधां रमयन् नित्यं राम इत्य् अभिधीयते ॥


(3)

महा-मन्त्रस्य युगल-स्मरण-मयी व्याख्या


मनो हरति कृष्णस्य कृष्णाह्लाद-स्वरूपिणी ।

ततो हरा श्री-राधैव तस्याः सम्बोधनं हरे ॥


अपगृह्य त्रपां धर्मं धैर्यं मानं व्रज-स्त्रीणाम् ।

वेणुना कर्षति गृहात् तेन कृष्णोऽभिधीयते ॥


रमयत्य् अनिशं रूप-लावण्यैर् व्रज-योषिताम् ।

मनः पञ्चेन्द्रियाणीह रामस् तस्मात् प्रकीर्तितः ॥


'''''''''''''


II.


श्रील-गोपाल-गुरु-गोस्वामि-कृते द्वे महामन्त्र-व्याख्ये



(1)


हरे ! हे हरे ! मच्-चित्तं हृत्वा भव-बन्धनान् मोचय ।


कृष्ण ! हे कृष्ण ! मच्-चित्तम् आकर्षय ।


हरे ! हे हरे ! स्व-माधुर्येण मच्-चित्तं हर ।


कृष्ण ! हे कृष्ण ! स्व-भक्त-द्वारा भजन-ज्ञान-दानेन मच्-चित्तं शोधय ।


कृष्ण ! हे कृष्ण ! नाम-रूप-गुण-लीलादिषु मन्-निष्ठां कुरु ।


कृष्ण ! हे कृष्ण ! रुचिर् भवतु मे ।


हरे ! हे हरे ! निज-सेवा-योग्यं मां कुरु ।


हरे ! हे हरे ! स्व-सेवाम् आदेशय ।


हरे ! हे हरे ! स्व-प्रेष्ठेन सह स्वाभीष्ट-लीलां श्रावय ।


राम ! हे राम ! प्रेष्ठया सह स्वाभीष्ट-लीलां मां श्रावय ।


हरे ! हे हरे ! स्व-प्रेष्ठेन सह स्वाभीष्ट-लीलां दर्शय ।


राम ! हे राम ! प्रेष्ठया सह स्वाभीष्ट-लीलां मां दर्शय ।


राम ! हे राम ! नाम-रूप-गुण-लीला-स्मरणादिषु मां योजय ।


राम ! हे राम ! तत्र मां निज-सेवा-योग्यं कुरु ।


हरे ! हे हरे ! मां स्वाङ्गीकृत्य रमस्व ।


हरे ! हे हरे ! मया सह रमस्व ।


(2)


हरे ! कृष्णस्य मनो हरतीति हरा राधा,

तस्याः सम्बोधने हे हरे !


कृष्ण ! राधाया मनः कर्षतीति कृष्णः,

तस्य सम्बोधने हे कृष्ण !


हरे ! कृष्णस्य लोकलज्जाधैर्यादि सर्वं हरतीति हरा राधा, तस्याः सम्बोधने हे हरे !


कृष्ण ! राधाया लोकलज्जाधैर्यादि सर्वं कर्षतीति कृष्णः,

तस्य सम्बोधने हे कृष्ण !


कृष्ण ! यत्र यत्र राधा तिष्ठति गच्छति वा

तत्र तत्र सा पश्यति क्र्स्नो मां स्पृशति

बलात् कञ्चुकादिकं सर्वं कर्षति हरतीति कृष्णः,

तस्य सम्बोधने हे कृष्ण !


कृष्ण ! पुनर् हर्षतां गमयति वनं कर्षतीति कृष्णः,

तस्य सम्बोधने हे कृष्ण !


हरे ! यत्र क्र्स्नो गच्छति तिष्ठति वा तत्र तत्र पश्यति राधा ममाग्रे पार्श्वे सर्वत्र तिष्ठतीति हरा,

तस्याः सम्बोधने हे हरे !


हरे ! पुनस् तं कृष्णं हरति स्व-स्थानम् अभिसारयतीति हरा राधा, तस्याः सम्बोधने हे हरे !


हरे ! कृष्णं वनं हरति वनम् आगमयतीति हरा राधा,

तस्याः सम्बोधने हे हरे !


राम ! रमयति तां नर्म-निरीक्षणादिनेति रामः,

तस्य सम्बोधने हे राम !


हरे ! तात्कालिकं धैर्यावलम्बनादिकं कृष्णस्य हरतीति हरा राधा, तस्याः सम्बोधने हे हरे !


राम ! चुम्बन-स्तन-कर्षणालिङ्गनादिभी रमते इति रामः,

तस्य सम्बोधने हे राम !


राम ! पुनस् तां पुरुषोचितां कृत्वा रमयतीति रामः,

तस्य सम्बोधने हे राम !


राम ! पुनस् तत्र रमते इति रामः, तस्य सम्बोधने हे राम !


हरे ! पुनः रासान्ते कृष्णस्य मनो हृत्वा गच्छतीति हरा राधा,

तस्याः सम्बोधने हे हरे !


हरे ! राधाया मनो हृत्वा गच्छतीति हरिः कृष्णः

tasya sambodhane he hare !


''''''



III.

श्री-कृष्ण-विरहे श्री-राधाया महा-मन्त्र-कीर्तनम्


श्रील-रघुनाथ-दास-गोस्वाम्-कृतम्


एकदा कृष्ण-विरहाद् ध्यायन्ती प्रिय-सङ्गमम् ।

मनो-बाष्प-निरासार्थं जल्पतीदं मुहुर् मुहुः ॥


हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।

हरे राम हरे राम राम राम हरे हरे ॥


हे हरे ! स्व-माधुर्येण मच्-चेतो हरसि ।


तत्र हेतुर् हे कृष्ण ! इति कृष्-शब्दस्य सर्वार्थः णश् च आनन्द-स्वरूप इति स्वार्थे णः सच्-चिद्-आनन्द-स्वरूपक इति स्वीयेन सार्व-दिक्-परमानन्देन सर्वाधिक-परमानन्देन वा प्रलोभ्येति भावः ।


ततश् च, हे हरे ! धैर्य-लज्जा-गुरु-भयादिकम् अपि हरसि ।


ततश् च, हे कृष्ण ! स्व-गृहेभ्यो वनं प्रति माम् आकर्षसि ।


ततश् च, हे कृष्ण ! वनं प्रविष्टाया मे कञ्चुकीं

सहसैवागत्य कर्षसि ।


ततश् च, हे कृष्ण ! मत्-कुचौ कर्षसि ।


ततश् च, हे हरे ! स्व-बाहु-निबद्धां मां पुष्प-शय्यां प्रति हरसि ।


ततश् च, हे हरे ! तत्र निवेशिताया मे

अन्तरीयम् अपि बलाद् धरसि ।


ततश् च, हे हरे ! अन्तरीय-वसन-हरण-मिषेणात्म-विरह-पीडां

सर्वाम् एव हरसि ।


ततश् च, हे राम ! स्वच्छन्दं मयि रमसे ।


ततश् च, हे हरे ! यद् अवशिष्टं किञ्चिन् मे वाम्यम् आसीत् तद् अपि हरसि ।


ततश् च, हे राम ! मां रमयसि स्वस्मिन् पुरुषायिताम् अपि करोषि ।


ततश् च, हे राम ! रमणीय-चुडामणे तव नवीन-वक्त्र-माधुर्यम् अपि निःशङ्कं तद् आत्मानं तव रामणीयकं मन्-नयनाभ्यां द्वाभ्याम् एवास्वाद्यते इति भावः ।


ततश् च, हे राम ! न केवलं रमण-रूपेणापि रमण-कर्तृ-रमण-प्रयोजकः । किन्तु तद्-भाव-रूपा रति-मूर्तिर् इव त्वं भवसीति भावः ।


ततश् च, हे हरे ! मच्-चेतना-मृगीम् अपि हरसि,

आनन्द-मूर्च्छां प्रापयसीति भावः ।


यतो हे हरे सिंह-स्वरूप तद् अपि रति-कर्मणि

प्रकटित-महा-प्रागल्भ्य इति भावः ।


एवम्भूतेन त्वया प्रेयसा वियुक्ता क्षणम् अपि कल्प-कोटिम् इव कथं यापयितुं प्रभवामीति स्वयम् एव विचारय इति नाम-षोडशकस्यभिप्रायः । ततश् च नामभिश् चुम्बकैर् इव कृष्णः कृष्णया सहसैवाकृष्टो मिलित-परमानन्द एव । तस्याः स्व-सखीनां तत्-परिवार-वर्गस्य तद्-भाव-साधकानाम् अर्वाचीनानाम् अपि श्री-राधा-कृष्णौ मानसं सम्पूरयतः ।


''''''''''


इति महामन्त्र-व्याख्या समाप्ता


1 Mbh Udyoga-parva 68(69).5, first line only. Second line has विष्णुस् तद्-भाव-योगाच् च कृष्णो भवति सात्वतः. जीव quotes another similar verse from the Gautaméya-tantra. This verse is found as the first verse in some editions of the Gopäla-täpané Upaniñad.

2 Räma-täpanéyopaniñad, 1.6. Credited in Caitanya-caritämåta (Madhya 9.29) to the Padma-पुराण, राम-शत-नाम-स्तोत्र, 8.





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Krsna Samhita - Srila Bhaktivinoda Thakura

Fotos
Devoción
harekrsna





Sri Krsna Samhita

Srila Bhaktivinoda Thakura



श्री-कृष्ण-संहिता


प्रथम वैकुण्ठ-वर्णनम्


श्री-कृष्ण-तत्त्व-निर्देशे कृपा यस्य प्रयोजनम् ।

वन्दे तं ज्ञानदं कृष्ण-चैतन्यं रस-विग्रहम् ॥1॥


समुद्र-शोषणं रेणोर् यथा न घटते क्वचित् ।

तथा मे तत्त्व-निर्देशो मूढस्य क्षुद्र-चेतसः ॥2॥


किन्तु मे हृदये कोऽपि पुरुषः श्यामसुन्दरः ।

स्फुरन् समादिशत् कार्यम् एतत्-तत्त्व-नि-रूपणम् ॥3॥


आसीद् एकः परः कृष्णो नित्य-लीला-परायणः ।

चिच्-छक्त्याविष्कृते धाम्नि नित्य-सिद्ध-गणाश्रिते ॥4॥


चिद्-विलास-रसे मत्तश् चिद्-गणैर् अन्वितः सदा ।

चिद्-विशेषान्विते भावे प्रसक्तः प्रिय-दर्शनः ॥5॥


जीवानां नित्य-सिद्धानां स्वाधीन-प्रेम-लालसः ।

प्रादात्तेभ्यः स्वतन्त्रत्वं कार्याकार्य-विचारणे ॥6॥


येषां तु भगवद्-दास्ये रुचिर् आसीद् बलीयसी ।

स्वाधीन-भाव-सम्पन्नास् ते दासा नित्य-धामनि ॥7॥


ऐश्वर्य-कर्षिता एके नारायण-परायणाः ।

माधुर्य-मोहिताश् चान्ये कृष्ण-दासाः सुनिर्मलाः ॥8॥


सम्भ्रमाद् दास्य-बोधे हि प्रीतिस् तु प्रेम-रूपिणी ।

न तत्र प्रणयः कश्चित् विश्रम्भे रहिते सति ॥9॥


माधुर्य-भाव-सम्पत्तौ विश्रम्भो बलवान् सदा ।

महा-भावावधिः प्रीतेर् भक्तानां हृदये ध्रुवम् ॥10॥


जीवस्य नित्य-सिद्धस्य सर्वम् एतद् अनामयम् ।

विकाराश् चिद्-गताः शश्वत् कदापि नो जडान्वितः ॥11॥


वैकुण्ठे शुद्ध-चिद्-धाम्नि विलासा निर्विकारकाः ।

आनन्दाब्धि-तरङ्गास् ते सदा दोष-विवर्जिताः ॥12॥


यम् ऐश्वर्य-परा जीवा नारायणं वदन्ति हि ।

माधुर्य-रस-सम्पन्नाः कृष्णम् एव भजन्ति तम् ॥13॥


रस-भेद-वशाद् एको द्विधा भाति स्वरूपतः ।

अद्वयः स परः कृष्णो विलासानन्द-चन्द्रमाः ॥14॥


आधेयाधार-भेदश् च देह-देहि-विभिन्नता ।

धर्म-धर्मि-पृथग्-भावा न सन्ति नित्य-वस्तुनि ॥15॥


विशेष एव धर्मोऽसौ यतो भेदः प्रवर्तते ।

तद्-भेद-वशतः प्रीतिस् तरङ्ग-रूपिणी सदा ॥16॥


प्रपञ्च-मलतोऽस्माकं बुद्धिर् दुष्टास्ति केवलम् ।

विशेषो निर्मलस् तस्मान् न चेह भासतेऽधुना ॥17॥


भगवज्-जीवयोस् तत्र सम्बन्धो विद्यतेऽमलः ।

स तु पञ्च-विधः प्रोक्तो यथात्र संसृतौ स्वतः ॥18॥


शान्त-भावस् तथा दास्यं सख्यं वात्सल्यम् एव च ।

कान्त-भाव इति ज्ञेयाः सम्बन्धाः कृष्ण-जीवयोः ॥19॥


भावाकार-गता प्रीतिः सम्बन्धे वर्ततेऽमला ।

अष्ट-रूपा क्रिया-सारा जीवानाम् अधिकारतः ॥20॥


शान्ते तु रति-रूपा सा चित्तोल्लास-विधायिनी ।

रतिः प्रेमा द्विधा दास्ये ममता-भाव-सङ्गता ॥21॥


सख्ये रतिस् तथा प्रेमा प्रणयोऽपि विचार्यते ।

विश्वासो बलवान् तत्र न भयं वर्तते क्वचित् ॥22॥


वात्सल्ये स्नेह-पर्यन्ता प्रीतिर् द्रव-मयी सती ।

कान्त-भावे च तत् सर्वं मिलितं वर्तते किल ।

मान-रागानुरागैश् च महा-भावैर् विशेषतः ॥23॥


वैकुण्ठे भगवान् श्यामः गृहस्थः कुल-पालकः ।

यथात्र लक्ष्यते जीवः स्व-गणैः परिवेष्टितः ॥24॥


शान्ता दासाः सखाश् चैव पितरो योषितस् तथा ।

सर्वे ते सेवका ज्ञेयाः सेव्यः कृष्णः प्रियः सताम् ॥ 25॥


सार्वज्ञ्य-धृति-सामर्थ्य-विचार-पटुता-क्षमाः ।

प्रीताव् एकात्मतां प्राप्ता वैकुण्ठेऽद्वय-वस्तुनि ॥26॥


चिद्-द्रवात्मा सदा तत्र कालिन्दी विरजा नदी ।

चिद्-आधार-स्वरूपा सा भूमिस् तत्र विराजते ॥27॥


लता-कुञ्ज-गृह-द्वार-प्रासाद-तोरणानि च ।

सर्वाणि चिद्-विशिष्टानि वैकुण्ठे दोष-वर्जिते ॥28॥


चिच्-छक्ति-निर्मितं सर्वं यद् वैकुण्ठे सनातनम् ।

प्रतिभातं प्रपञ्चेऽस्मिन् जड-रूप-मलान्वितम् ॥29॥


सद्-भावेऽपि विशेषस्य सर्वं तन् नित्य-धामनि ।

अखण्ड-सच्-चिद्-आनन्द-स्वरूपं प्रकृतेः परम् ॥30॥


जीवानां सिद्ध-सत्त्वानां नित्य-सिद्धिमताम् अपि ।

एतन् नित्य-सुखं शश्वत् कृष्ण-दास्ये नियोजितम् ॥31॥


वाक्यानां जड-जन्यत्वान् न शक्ता मे सरस्वती ।

वर्णने विमलानन्द-विलासस्य चिद्-आत्मनः ॥32॥


तथापि सारजुट् वृत्त्या समाधिम् अवलम्ब्य वै ।

वर्णिता भगवद्-वार्ता मया बोध्या समाधिना ॥33॥


यस्येह वर्तते प्रीतिः कृष्णे व्रज-विलासिनि ।

तस्यैवात्म-समाधौ तु वैकुण्ठो लक्ष्यते स्वतः ॥34॥


इति श्री-कृष्ण-संहितायां


वैकुण्ठ-वर्णनं नाम

प्रथमोऽध्यायः

||1||


--o)0(o--


(2)

द्वितियोऽध्यायः

भगवच्-छक्ति-वर्णनम्


अत्रैव तत्त्व-विज्ञानं ज्ञातव्यं सततं बुधैः ।

शक्ति-शक्तिमतोर् भेदो नास्त्य् एव परमात्मनि ॥1॥


तथापि श्रूयतेऽस्माभिः परा शक्तिः परात्मनः ।

अचिन्त्य-भाव-सम्पन्ना शक्तिमन्तं प्रकाशयेत् ॥2॥


सा शक्तिः सन्धिनी भूत्वा सत्ता-जातं वितन्यते ।

पीठ-सत्ता-स्वरुपा सा वैकुण्ठ-रूपिणी सती ॥3॥


कृष्णाद्य्-आख्याभिधा सत्ता रूप-सत्ता कलेवरम् ।

राधाद्या सङ्गिनी-सत्ता सर्व-सत्ता तु सन्धिनी ॥4॥


सन्धिनी-शक्ति-सम्भूताः सम्बन्धा विविधा मताः ।

सर्वाधार-स्वरूपेयं सर्वाकारा सद्-अंशका ॥5॥


संविद्-भूता परा शक्तिर् ज्ञान-विज्ञान-रूपिणी ।

सन्धिनी-निर्मिते सत्त्वे भाव-संयोजिनी सती ॥6॥


भावाभावे च सत्तायां न किञ्चिद् अपि लक्ष्यते ।

तस्मात् तु सर्व-भावानां संविद् एव प्रकाशिनी ॥7॥


सन्धिनी-कृत-सत्त्वेषु सम्बन्ध-भाव-योजिका ।

संविद्-रूपा महा-देवी कार्याकार्य-विधायिनी ॥8॥


विशेषाभावतः संविद् ब्रह्म-ज्ञानं प्रकाशयेत् ।

विशेष-संयुता सा तु भगवद्-भक्ति-दायिनी ॥9॥


ह्लादिनी-नाम-सम्प्राप्ता सैव शक्तिः पराख्यिका ।

महा-भावादिषु स्थित्वा परमानन्द-दायिनी ॥10॥


सर्वोर्ध्व-भाव-सम्पन्ना कृष्णार्ध-रूप-धारिणी ।

राधिका सत्त्व-रूपेण कृष्णानन्दमयी किल ॥11॥


महाभाव-स्वरूपेयं राधा कृष्ण-विनोदिनी ।

सख्य अष्ट-विधा भावा ह्लादिन्या रस-पोषिकाः ॥12॥


तत्-तद्-भाव-गता जीवा नित्यानन्द-परायणाः ।

सर्वदा जीव-सत्तायां भावानां विमला स्थितिः ॥13॥


ह्लादिनी सन्धिनी संविद् एका कृष्णे परात्परे ।

यस्य स्वांश-विलासेषु नित्या सा त्रितयात्मिका ॥14॥


एतत् सर्वं स्वतः कृष्णे निर्गुणेऽपि किलाद्भुतम् ।

चिच्-छक्ति-रति-सम्भूतं चिद्-विभूति-स्वरूपतः ॥15॥


जीव-शक्ति-समुद्भूतो विलासोऽन्यः प्रकीर्तितः ।

जीवस्य भिन्न-तत्त्वत्वात् विभिन्नांशो निगद्यते ॥16॥


परमाणु-समा जीवाः कृष्णार्क-कर-वर्तिनः ।

तत् तेषु कृष्ण-धर्माणां सद्-भावो वर्तते स्वतः ॥17॥


समुद्रस्य यथा बिन्दुः पृथिव्या रेणवो यथा ।

तथा भगवतो जीवे गुणानां वर्तमानता ॥18॥


ह्लादिनी सन्धिनी संवित् कृष्णे पूर्णतमा मता ।

जीवे त्व् अणु-स्वरूपेण द्रष्टव्या सूक्ष्म-बुद्धिभिः ॥19॥


स्वातन्त्र्ये वर्तमानेऽपि जीवानां भद्र-काङ्क्षिणाम् ।

शक्तयोऽनुगताः शश्वत् कृष्णेच्छायाः स्वभावतः ॥20॥


ये तु भोग-रता मूढास् ते स्व-शक्ति-परायणाः ।

भ्रमन्ति कर्म-मार्गेषु प्रपञ्चे दुर्निबारिते ॥21॥


तत्रैव कर्म-मार्गेषु भ्रमत्सु जन्तुषु प्रभुः ।

परमात्म-स्वरूपेण वर्तते लीलया स्वयम् ॥22॥


एषा जीवेशयोर् लीला मायया वर्ततेऽधुना ।

एकः कर्म-फलं भुङ्क्ते चापरः फल-दायकः ॥23॥


जीव-शक्ति-गता सा तु सन्धिनी सत्त्व-रूपिणी ।

स्वर्गादि-लोकम् आरभ्य पारक्यं सृजति स्वयम् ॥24॥


कर्म कर्म-फलं दुःखं सुखं वा तत्र वर्तते ।

पाप-पुण्यादिकं सर्वम् आशा-पाशादिकं हि यत् ॥25॥


जीव-शक्ति-गता संविद् ईश-ज्ञानं प्रकाशयेत् ।

ज्ञानेन येन जीवानाम् आत्मन्य् आत्मा हि लक्ष्यते ॥26॥


वैराग्यम् अपि जीवानां संविदा सम्प्रवर्तते ।

कदाचिल् लय-वाञ्छा तु प्रबला भवति ध्रुवम् ॥27॥


जीवे या ह्लादिनी-शक्तिर् ईश-भक्ति-स्वरूपिणी ।

माया-निषेधिका सा तु निराकार-परायणा ॥28॥


चिच्-छक्तिर् अतिभिन्नत्वाद् ईश-भक्तिः कदाचन ।

न प्रीति-रूपम् आप्नोति सदा शुष्का स्वभावतः ॥29॥


कृतज्ञता-भाव-युक्ता प्रार्थना वर्तते हरौ ।

संसृतेः पुष्टि-वाञ्छा वा वैराग्य-भावना-युता ॥30॥


कदाचिद् भाव-बाहुल्याद् अश्रु वा वर्तते दृशोः ।

तथापि न भवेद् भावः श्री-कृष्णे चिद्-विलासिनि ॥31॥


विभिन्नांश-गता लीला कृष्णस्य परमात्मनः ।

जीवानां बद्ध-भूतानां सम्बन्धे विद्यते किल ॥32॥


चिद्-विलास-रता ये तु चिच्-छक्ति-पालिताः सदा ।

न तेषाम् आत्म-योगेन ब्रह्म-ज्ञानेन वा फलम् ॥33॥


माया तु जड-योनित्वाच् चिद्-धर्म-परिवर्तिनी ।

आवरणात्मिका शक्तिर् ईशस्य परिचारिका ॥34॥


चिच्-छक्तेः प्रतिबिम्बत्वान् मायया भिन्नता कुतः ।

प्रतिच्छाया भवेद् भिन्ना वस्तुनो न कदाचन ॥35॥


तस्मान् माया-कृते विश्वे यद् यद् भाति विशेषतः ।

तत् तद् एव प्रतिछाया चिच्-छक्तेर् जल-चन्द्रवत् ॥36॥


मायया बिम्बितं सर्वं प्रपञ्चः शब्द्यते बुधैः ।

जीवस्य बन्धने शक्तम् ईशस्य लीलया सदा ॥37॥


वस्तुनः शुद्ध-भावत्वं छायायां वर्तते कुतः ।

तस्मान् माया-कृते विश्वे हेयत्वं परिदृश्यते ॥38॥


सा माया सन्धिनी भूत्वा देश-बुद्धिं तनोति हि ।

आकृतौ विस्तृतौ व्याप्ता प्रपञ्चे वर्तते जडा ॥39॥


जीवानां मर्त्य-देहादौ सर्वाणि करणानि च ।

तिष्ठन्ति परिमेयानि भौतिकानि भवाय हि ॥40॥


संविद्-रूपा महा-माया लिङ्ग-रूप-विधायिनी ।

अहङ्कारात्मकं चित्तं बद्ध-जीवे तनोत्य् अहो ॥41॥


सा शक्तिश् चेतसो बुद्धिर् इन्द्रिये बोध-रूपिणी ।

मनस्य् एव स्मृतिः शश्वत् विषय-ज्ञान-दायिनी ॥42॥


विषय-ज्ञानम् एव स्यान् मायिकं नात्म-धर्मकम् ।

प्रकृतेर् गुण-संयुक्तं प्राकृतं कथ्यते जनैः ॥43॥


सा माया-ह्लादिनी प्रीतिर् विषयेषु भवेत् किल ।

कर्मानन्द-स्वरूपा स भुक्ति-भाव-प्रदायिनी ॥44॥


यज्ञेश-भजनं शश्वत् तत्-प्रीति-कारकं भवेत् ।

त्रिवर्ग-विषयो धर्मो लक्षितस् तत्र कर्मिभिः ॥45॥


इति श्री-कृष्ण-संहितायां


भगवच्-छक्ति-वर्णनं नाम

द्वितीयोऽध्यायः

||2||


--o)0(o--


(3)

त्र्तियोऽध्यायः

अवतार-लीला-वर्णनम्


भगवच्-छक्ति-कार्येषु त्रिविधेषु स्व-शक्तिमान् ।

विलसन् वर्तते कृष्णश् चिज्-जीव-मायिकेषु च ॥1॥


चित्-कार्येषु स्वयं कृष्णो जीवे तु परमात्मकः ।

जडे यज्ञेश्वरः पूज्यः सर्व-कर्म-फल-प्रदः ॥2॥


सर्वांशी सर्व-रूपी च सर्वावतार-बीजकः ।

कृष्णस् तु भगवान् साक्षान् न तस्मात् पर एव हि ॥3॥


अचिन्त्य-शक्ति-सम्पन्नः स कृष्णः करुणा-मयः ।

माया-बद्धय्स जीवस्य क्षेमाय यत्नवान् सदा ॥4॥


यद्-यद्-भाव-गतो जीवस् तत्-तद्-भाव-गतो हरिः ।

अवतीर्णः स्व-शक्त्या स क्रीडतीव जनैः सह ॥5॥


मत्स्येषु मत्स्य-भावो हि कच्छपे कूर्म-रूपकः ।

मेरु-दण्ड-युते जीवे वराह-भाववान् हरिः ॥6॥


नृसिंहो मध्य-भावो हि वामनः क्षुद्र-मानवे ।

भार्गवोऽसभ्य-वर्गेषु सभ्ये दाशरथिस् तथा ॥7॥


सर्व-विज्ञान-सम्पन्ने कृष्णस् तु भगवान् स्वयम् ।

तर्क-निष्ठ-नरे बुद्धो नास्तिके कल्किर् एव च ॥8॥


अवतारा हरेर् भावाः क्रमोर्ध्व-गतिमद् धृदि ।

न तेषां जन्म-कर्मादौ प्रपञ्चो वर्तते क्वचित् ॥9॥


जीवानां क्रम-भावानां लक्षणानां विचारतः ।

कालो विभज्यते शास्त्रे दशधा ऋषिभिः पृथक् ॥10॥


तत्-तत्-काल-गतो भावः कृष्णस्य लक्ष्यते हि यः ।

स एव कथ्यते विज्ञैर् अवतारो हरेः किल ॥11॥


केनचिद् भज्यते कालश् चतुर्विंशतिधा विदा ।

अष्टादश-विभागे वा चावतार-विभागशः ॥12॥


मायया रमणं तुच्छं कृष्णस्य चित्-स्वरूपिणः ।

जीवस्य तत्त्व-विज्ञाने रमणं तस्य सम्मतम् ॥13॥


छायायाः सूर्य-सम्भोगो यथा न घटते क्वचित् ।

मायायाः कृष्ण-सम्भोगस् तथा न स्यात् कदाचन ॥14॥


मायाश्रितस्य जीवस्य हृदये कृष्ण-भावना ।

केवलं कृपया तस्य नान्यथा हि कदाचन ॥15॥


श्री-कृष्ण-चरितं साक्षात् समाधि-दर्शितं किल ।

न तत्र कल्पना मिथ्या नेतिहासो जडाश्रितः ॥16॥


वयं तु चरितं तस्य वर्णयामो समासतः ।

तत्त्वतः कृपया कृष्ण-चैतन्यस्य महात्मनः ॥17॥


सर्वेषाम् अवताराणाम् अर्थो बोध्यो यथा मया ।

केवलं कृष्ण-तत्त्वस्य चार्थो विज्ञापितोऽधुना ॥18॥


वैष्णवाः सार-सम्पन्नास् त्यक्त्वा वाक्यम् अलं मम ।

गृह्णन्तु सार-सम्पत्तिं श्री-कृष्ण-चरितं मुदा ॥19॥


वयं तु बहु-यत्नेन न शक्ता देश-कालतः ।

समुद्धर्तुं मनीषां नः प्रपञ्च-पीडिता यतः ॥20॥


तथापि गौरचन्द्रस्य कृपा-वारि-निषेवणात् ।

सर्वेषां हृदये कृष्ण-रसाभावो निवर्तताम् ॥21॥


इति श्री-कृष्ण-संहितायाम्

अवतार-लीला-वर्णनं नाम

तृतीयोऽध्यायः

||3||


--o)0(o--


(4)

चतुर्थोऽध्यायः

कृष्ण-लीला-वर्णनम्


यदा हि जीव-विज्ञानं पूर्णम् आसीन् मही-तले ।

क्रमोर्ध्व-गति-रीत्या च द्वापरे भारते किल ॥1॥


तदा सत्त्वं विशुद्धं यद् वसुदेव इतीरितः ।

ब्रह्म-ज्ञान-विभागे हि मथुरायाम् अजायत ॥2॥


सात्वतां वंश-सम्भूतो वसुदेवो मनो-मयीम् ।

देवकीम् अग्रहीत् कंस-नास्तिक्य-भगिनीं सतीम् ॥3॥


भगवद्-भाव-सम्भूतेः शङ्कया भोज-पांशुलः ।

अरुन्धद् दम्पती तत्र कारागारे सुदुर्मदः ॥4॥


यशः-कीर्त्य्-आदयः पुत्राः षड् आसन् क्रमशस् तयोः ।

ते सर्वे निहता बाल्ये कंसेनेश-विरोधिना ॥5॥


जीव-तत्त्वं विशुद्धं यद् भगवद्-दास्य-भूषणम् ।

तद् एव भगवान् रामः सप्तमे समजायत ॥6॥


ज्ञानाश्रय-मये चित्ते शुद्ध-जीवः प्रवर्तते ।

कंसस्य कार्यम् आशङ्क्य स याति व्रज-मन्दिरम् ॥7॥


तथा श्रद्धा-मये चित्ते रोहिण्यां च विशत्य् असौ ।

देवकी-गर्भ-नाशस् तु ज्ञापितश् चाभवत् तदा ॥8॥


अष्टमे भगवान् साक्षाद् ऐश्वर्याख्यां दधत् तनुम् ।

प्रादुरासीन् महावीर्यः कंस-ध्वंस-चिकीर्षया ॥9॥


व्रज-भूमिं तदानीतः स्वरूपेणाभवद् धरिः ।

सन्धिनी-निर्मिता सा तु विश्वासो भित्तिर् एव च ॥10॥


न ज्ञानं न च वैराग्यं तत्र दृश्यं भवेत् कदा ।

तत्रैव नन्द-गोपः स्याद् आनन्द इव मूर्तिमान् ॥11॥


उल्लास-रूपिणी तस्य यशोदा सहधर्मिणी ।

अजीजनन् महामायां यां शौरिर् नीतवान् व्रजात् ॥12॥


क्रमशो वर्धते कृष्णः रामेण सह गोकुले ।

विशुद्ध-प्रेम-सूर्यस्य प्रशान्त-कर-सङ्कुले ॥13॥


प्रेरिता पूतना तत्र कंसेन बाल-घातिनी ।

मातृ-व्याज-स्वरूपा सा ममार कृष्ण-तेजसा ॥14॥


तर्क-रूपस् तृणावर्तः कृष्ण-भावान् ममार ह ।

भारवाहि-स्वरूपं तु बभञ्ज शकटं हरिः ॥15॥


आननाभ्यन्तरे कृष्णो मात्रे प्रदर्शयन् जगत् ।

अदर्शयद् अविद्यां हि चिच्-छक्तिर् अतिपोषिकाम् ॥16॥


दृष्ट्वा च बाल-चापल्यं गोपी सूल्लास-रूपिणी ।

बन्धनाय मनश् चक्रे रज्ज्वा कृष्णस्य सा वृथा ॥17॥


न यस्य परिमाणं वै तस्यैव बन्धनं किल ।

केवलं प्रेम-सूत्रेण चकार नन्द-गेहिनी ॥18॥


बाल-क्रीडा-प्रसङ्गेन कृष्णस्य बन्ध-छेदनम् ।

अभवद् वार्क्ष-भावात् तु निमेषाद् देव-पुत्रयोः ॥19॥


अनेन दर्शितं साधु-सङ्गस्य फलम् उत्तमम् ।

देवोऽपि जडतां याति कुकर्म-निरतो यदि ॥20॥


वत्सानां चारणे कृष्णः सखिभिर् याति काननम् ।

तथा वत्सासुरं हन्ति बाल-दोषम् अघं भृशम् ॥21॥


तदा तु धर्म-कापट्य-स्वरूपो बक-रूप-धृक् ।

कृष्णेण शुद्ध-बुद्धेन निहतः कंस-पालितः ॥22॥


अघोऽपि मर्दितः सर्पो नृशंसत्व-स्वरूपकः ।

यमुना-पुलिने कृष्णो बुभुजे सखिभिस् तदा ॥23॥


गोपाल-बालकान् वत्सान् चोरयित्वा चतुर्मुखः ।

कृष्णस्य मायया मुग्धो बभूव जगतां विधिः ॥24॥


अनेन दर्शिता कृष्ण-माधुर्ये प्रभुताऽमला ।

न कृष्णो विधि-बाध्यो हि प्रेयान् कृष्णः स्वतश् चिताम् ॥ 25॥


चिद्-अचिद्-विश्व-नाशोऽपि कृष्णैश्वर्यं न कुण्ठितम् ।

न कोऽपि कृष्ण-सामर्थ्य-समुद्र-लङ्घने क्षमः ॥26॥


स्थूल-बुद्धि-स्वरूपोऽयं गर्दभो धेनुकासुरः ।

नष्टोऽभूद् बलदेवेन शुद्ध-जीवेन दुर्मतिः ॥27॥


क्रूरात्मा कालीयः सर्पः सलिलं चिद्-द्रवात्मकम् ।

सन्दुष्य यामुनं पापो हरिणा लाञ्छितो गतः ॥28॥


परम्पर-विवादात्मा दावानलो भयङ्करः ।

भक्षितो हरिणा साक्षाद् व्रज-धाम-शुभार्थिना ॥29॥


प्रलम्बो जीव-चौरस् तु शुद्धेन शौरिणा हतः ।

कंसेन प्रेरितो दुष्टः प्रच्छन्नो बौद्ध-रूप-धृक् ॥30॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

चतुर्थोऽध्यायः

||4||


--o)0(o--


(5)

पन्चमोऽध्यायः

कृष्ण-लीला-वर्णनम् (2)


प्रीति-प्रावृट्-समारम्भे गोप्यो भावात्मिकास् तदा ।

कृष्णस्य गुण-गाने तु प्रमत्तास् ता हरि-प्रियाः ॥1॥


श्री-कृष्ण-वेणु-गीतेन व्याकुलास् ता समार्चयन् ।

योग-मायां महा-देवीं कृष्ण-लाभेच्छया व्रजे ॥2॥


येषां तु कृष्ण-दास्येच्छा वर्तते बलवत्तरा ।

गोपनीयं न तेषां हि स्वस्मिन् वान्यत्र किञ्चन ॥3॥


एतद् वै शिक्षयन् कृष्णो वस्त्राणि व्यहरन् प्रभुः ।

ददर्शानावृतं चित्तं रति-स्थानम् अनामयम् ॥4॥


ब्राह्मणांश् च जगन्नाथो यज्ञान्नं समयाचत ।

ब्राह्मणा न ददुर् भक्तं वर्णाभिमानिनो यतः ॥5॥


वेद-वाद-रता विप्राः कर्म-ज्ञान-परायणाः ।

विधीनां वाहकाः शश्वत् कथं कृष्ण-रता हि ते ॥6॥


तेषां स्त्रियस् तदागत्य श्री-कृष्ण-सन्निधिं वने ।

अकुर्वन्न् आत्म-दानं वै कृष्णाय परमात्मने ॥7॥


एतेन दर्शितं तत्त्वं जीवानां सम-दर्शनम् ।

श्री-कृष्ण-प्रीति-सम्पत्तौ जाति-बुद्धिर् न कारणम् ॥8॥


नराणां वर्ण-भागो हि सामाजिक-विधिर् मतः ।

त्यजन् वर्णाश्रमान् धर्मन् कृष्णार्थम् हि न दोष-भाक् ॥9॥


इन्द्रस्य कर्म-रूपस्य निषिध्य यज्ञम् उत्सवम् ।

वर्षणात् प्लावनात् तस्य ररक्ष गोकुलं हरिः ॥10॥


एतेन ज्ञापितं तत्त्वं कृष्ण-प्रीतिं गतस्य वै ।

न काचिद् वर्तते शङ्का विश्व-नाशाद् अकर्मणः ॥11॥


येषां कृष्णः समुद्धर्ता तेषां हन्ता न कश्चन ।

विधीनां न बलं तेषु भक्तानां कुत्र बन्धनम् ॥12॥


विश्वास-विषये रम्ये नदी चिद्-द्रव-रूपिणी ।

तस्यां तु पितरं मग्नम् उद्धृत्य लीलया हरिः ॥13॥


दर्शयामास वैकुण्ठं गोपेभ्यो हरिर् आत्मनः ।

ऐश्वर्यं कृष्ण-तत्त्वे तु सर्वदा निहितं किल ॥14॥


जीवानां नित्य-सिद्धानाम् अनुगतानाम् अपि प्रियः ।

अकरोद् रास-लीलां वै प्रीति-तत्त्व-प्रकाशिकाम् ॥15॥


अन्तर्धान-वियोगेन वर्धयन् स्मरम् उत्तमम् ।

गोपिका-रास-चक्रे तु ननर्त कृपया हरिः ॥16॥


जडात्मके यथा विश्वे ध्रुवस्याकर्षणात् किल ।

भ्रमन्ति मण्डलाकाराः स-सूर्या ग्रह-संकुलाः ॥17॥


तथा चिद्-विषये कृष्णस्याकर्षण-बलाद् अपि ।

भ्रमन्ति नित्यशो जीवाः श्री-कृष्णे मध्यगे सति ॥18॥


महा-रास-विहारेऽस्मिन् पुरुषः कृष्ण एव हि ।

सर्वे नारी-गणास् तत्र भोग्य-भोक्तृ-विचारतः ॥19॥


तत्रैव परमाराध्या ह्लादिनी कृष्ण-भासिनी ।

भावैः सा रास-मध्य-स्था सखिभी राधिकावृता ॥20॥


महा-रास-विहारान्ते जल-क्रीडा स्वभावतः ।

वर्तते यमुनायां वै द्रव-मय्यां सतां किल ॥21॥


मुक्त्य्-अहि-ग्रस्त-नन्दस् तु कृष्णेन मोचितस् तदा ।

यशो-मूर्धा सुदुर्दान्तः शङ्खचूडो हतः पुरा ॥22॥


घोटकात्मा हतस् तेन केशी राज्य-मदासुरः ।

मथुरां गन्तु-कामेन कृष्णेन कंस-वैरिणा ॥23॥


घट्यानां घटकोऽक्रूरो मथुराम् अनयद् धरिम् ।

मल्लान् हत्वा हरिः कंसं सानुजं निपपात ह ॥24॥


नास्तिक्ये विगते कंसे स्वातन्त्र्यम् उग्र-सेनकम् ।

तस्यैव पितरं कृष्णः कृतवान् क्षिति-पालकम् ॥25॥


कंस-भार्या-द्वयं गत्वा पितरं मगधाश्रयम् ।

कर्म-काण्ड-स्वरूपं तं वैधव्यं विन्यवेदयत् ॥26॥


श्रुत्वैतन् मागधो राजा स्व-सैन्य-परिवारितः ।

सप्तदश-महा-युद्धं कृतवान् मथुरा-पुरे ॥27॥


हरिणा मर्दितः सोऽपि गत्वाष्टदशमे रणे ।

अरुन्धन् मथुरां कृष्णो जगाम द्वारकां स्वकाम् ॥28॥


मथुरायां वसन् कृष्णो गुर्व्-आश्रमाश्रयात् तदा ।

पठित्वा सर्व-शास्त्राणि दत्तवान् सुत-जीवनम् ॥29॥


स्वतः-सिद्धस्य कृष्णस्य ज्ञानं साध्यं भवेन् न हि ।

केवलं नर-चित्तेषु तद्-भावानां क्रमोद्गतिः ॥30॥


कामिनाम् अपि कृष्णे तु रतिः स्यान् मल-संयुता ।

सा रतिः क्रमशः प्रीतिर् भवतीह सुनिर्मला ॥31॥


कुब्जायाः प्रणये तत्त्वम् एतद् वै दर्शितं शुभम् ।

व्रज-भाव-सुशिक्षार्थं गोकुले चोद्धवो गतः ॥32॥


पाण्डवा धर्म-शाखा हि कौरवाश् चेतराः स्मृताः ।

पाण्डवानां ततः कृष्णो बान्धवः कुल-रक्षकः ॥33॥


अक्रूरं भगवान् दूतं प्रेरयामास हस्तिनाम् ।

धर्मस्य कुशलार्थं वै पापिनां त्राण-कामुकः ॥34॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

पञ्चमोऽध्यायः

||5||


--o)0(o--


(6)

षष्ठोऽध्यायः

कृष्ण-लीला-वर्णनम् (3)


कर्म-काण्ड-स्वरूपोऽयं मागधः कंस-बान्धवः ।

रुरोध मथुरां रम्यां ब्रह्म-ज्ञान-स्वरूपिणी ॥1॥


मायया बान्धवान् कृष्णो नीतवान् द्वारकां पुरीम् ।

म्लेच्छता-यवनं हित्वा स-रामो गतवान् हरिः ॥2॥


मुचुकुन्दं महाराजं मुक्ति-मार्गाधिकारिणम् ।

पदाहनद् दुराचारस् तस्य तेजोहतस् तदा ॥3॥


ऐश्वर्य-ज्ञान-मय्यां वै द्वारकायां गतो हरिः ।

उवाह रुक्मिणीं देवीं परमैश्वर्य-रूपिणीम् ॥4॥


प्रद्युम्नः काम-रूपो वै जातस् तस्याः हृतस् तदा ।

माया-रूपेण दैत्येन शम्बरेण दुरात्मना ॥5॥


स्वपत्न्या रति-देव्या सः शिक्षितः परवीरहा ।

निहत्य शम्बरं कामो द्वारकां गतवांस् तदा ॥6॥


मान-मय्याश् च राधायाः सत्यभामां कलां शुभाम् ।

उपयेमे हरिः प्रीत्या मण्य्-उद्धार-च्छलेन च ॥7॥


माधुर्य-ह्लादिनी-शक्तेः प्रतिच्छाया स्वरूपकाः ।

रुक्मिण्याद्या महिष्योऽष्ट कृष्णस्यान्तः-पुरे किल ॥8॥


ऐश्वर्ये फलवान् कृष्णः सन्ततेर् विस्तृतिर् यतः ।

सात्वतां वंश-संवृद्धिः द्वारकायां सतां हृदि ॥9॥


स्थूलार्थ-बोधके ग्रन्थे न तेषाम् अर्थ-निर्णयः ।

पृथग्-रूपेण कर्तव्यः सुधियः प्रथयन्तु तत् ॥10॥


अद्वैत-रूपिणं दैत्यं हत्वा काशीं रमा-पतिः ।

हर-धामादहत् कृष्णस् तद्-दुष्ट-मत-पीठकम् ॥11॥


भौमबुद्धिमयं भौमं हत्वा स गरुडासनः ।

उद्धृत्य रमणीवृन्दमुपयेमे प्रियः सताम् ॥12॥


घाटयित्वा जरासन्धं भीमेन धर्म-भ्रातृणा ।

अमोचयद् भूमि-पालान् कर्म-पाशस्य बन्धनात् ॥13॥


यज्ञे च धर्म-पुत्रस्य लब्ध्वा पूजाम् अशेषतः ।

चकर्त शिशुपालस्य शिरः सन्द्वेष्टुर् आत्मनः ॥14॥


कुरुक्षेत्र-रणे कृष्णो धरा-भारं निवर्त्य सः ।

समाज-रक्षणं कार्यम् अकरोत् करुणा-मयः ॥15॥


सर्वासां महिषीणां च प्रतिसद्म हरिं मुनिः ।

दृष्ट्वा च नारदोऽगच्छद् विस्मयं तत्त्व-निर्णये ॥16॥


कदर्य-भाव-रूपः स दन्तवक्रो हतस् तदा ।

सुभद्रां धर्म-भ्रात्रे हि नराय दत्तवान् प्रभुः ॥17॥


शाल्वमायां नाशयित्वा ररक्ष द्वारकां पुरीम् ।

नृगं तु कृकलासत्वात् कर्म-पाशाद् अमोचयत् ॥18॥


सुदाम्ना प्रीति-दत्तं च तण्डुलं भुक्तवान् हरिः ।

पाषण्डानां प्रदत्तेन मिष्टेन न तथा सुखी ॥19॥


बलोऽपि शुद्ध-जीवोऽयं कृष्ण-प्रेम-वशं गतः ।

अवधीद् दिविदं मूढं निरीश्वर-प्रमोदकम् ॥20॥


स्व-संविन्-निर्मिते धाम्नि हृद्-गते रोहिणी-सुतः ।

गोपीभिर् भाव-रूपाभी रेमे बृहद्-वनान्तरे ॥21॥


भक्तानां हृदये शश्वत् कृष्ण-लीला प्रवर्तते ।

नटोऽपि स्व-पुरं याति भक्तानां जीवनात्यये ॥22॥


कृष्णेच्छा काल-रूपा सा यादवान् भाव-रूपकान् ।

निवर्त्य रङ्गतः साध्वी द्वारकां प्लावयत् तदा ॥23॥


प्रभासे भगवज्-ज्ञाने जराक्रान्तान् कलेवरान् ।

परस्पर-विवादेन मोचयामास नन्दिनी ॥24॥


कृष्ण-भाव-स्वरूपोऽपि जराक्रान्तात् कलेवरात् ।

निर्गतो गोकुलं प्राप्तो महिम्नि स्वे महीयते ॥25॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

षष्ठोऽध्यायः

||6||


--o)0(o--


(7)

सप्तमोऽध्यायः

कृष्ण-लीला-तत्त्व-विचारः


एषा लीला विभोर् नित्या गोलोके शुद्ध-धामनि ।

स्वरूप-भाव-सम्पन्ना चिद्-रूप-वर्तिनी किल ॥1॥


जीवे साम्बन्धिकी सेयं देश-काल-विचारतः ।

प्रवर्तेत द्विधा साऽपि पात्र-भेद-क्रमाद् इह ॥2॥


व्यक्ति-निष्ठा भवेद् एका सर्व-निष्ठाऽपरा मता ।

भक्तिमद् धृदये सा तु व्यक्ति-निष्ठा प्रकाशते ॥3॥


या लीला सर्व-निष्ठा तु समाज-ज्ञान-वर्धनात् ।

नारद-व्यास-चित्तेषु द्वापरे सा प्रवर्तिता ॥4॥


द्वारकायां हरिः पूर्णो मध्ये पूर्णतरः स्मृतः ।

मथुरायां विजानीयाद् व्रजे पूर्णतमः प्रभुः ॥5॥


पूर्णत्वं कल्पितं कृष्णे माधुर्य-शुद्धता-क्रमात् ।

व्रज-लीला-विलासो हि जीवानां श्रेष्ठ-भावना ॥6॥


गोपिका-रमणं तस्य भावानां श्रेष्ठ उच्यते ।

श्री-राधा-रमणं तत्र सर्वोर्ध्व-भावना मता ॥7॥


एतस्य रस-रूपस्य भावस्य चिद्-गतस्य च ।

आस्वादन-परा ये तु ते नरा नित्य-धर्मिनः ॥8॥


सामान्य-वाक्य-योगे तु रसानां कुत्र विस्तृतिः ।

अतो वै कविभिः कृष्ण-लीला-तत्त्वं वितन्यते ॥9॥


ईशो ध्यातो बृहज् ज्ञातं यज्ञेशो यजितस् तथा ।

न राति परमानन्दं यथा कृष्णः प्रसेवितः ॥10॥


विदन्ति तत्त्वतः कृष्णं पठित्वेदं सुवैष्णवाः ।

लभन्ते तत् फलं यत् तु लभेद् भागवते नरः ॥11॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीलातत्त्व-वर्णनं नाम

सप्तमोऽध्यायः

||7||


--o)0(o--


(8)

अष्टमोऽध्यायः

व्रज-भाव-विचारः


अत्रैव व्रज-भावानां श्रेष्ठ्यम् उक्तम् अशेषतः ।

मथुरा-द्वारका-भावास् तेषां पुष्टिकरा मताः ॥1॥


जीवस्य मङ्गलार्थाय व्रज-भावो विविच्यते ।

यद्-भाव-सङ्गतो जीवश् चामृतत्वाय कल्पते ॥2॥


अन्वय-व्यतिरेकाभ्यां विविच्योऽयं मयाधुना ।

अन्वयात् पञ्च सम्बन्धाः शान्त-दास्यादयश् च ये ॥3॥


केचित् तु व्रज-राजस्य दास-भागवताः सदा ।

अपरे सख्य-भावाढ्याः श्रीदाम-सुबलाअदयः ॥4॥


यशोदा-रोहिणी-नन्दाः वात्सल्य-भाव-संस्थिताः ।

राधाद्याः कान्त-भावे तु वर्तन्ते रास-मण्डले ॥5॥


वृन्दावनं विना नास्ति शुद्ध-सम्बन्ध-भावकः ।

अतो वै शुद्ध-जीवानां रम्ये वृन्दावने रतिः ॥6॥


तत्रैव कान्त-भावस्य श्रेष्ठता शास्त्र-सम्मता ।

जीवस्य नित्य-धर्मोऽयं भगवद्-भोग्यता मता ॥7॥


न तत्र कुण्ठता काचित् वर्तते जीवकृष्णयोः ।

अखण्ड-परमानन्दः सदा स्यात् प्रीति-रूप-धृक् ॥8॥


सम्भोग-सुख-पुष्ट्य्-अर्थं विप्रलम्भोऽपि सम्मतः ।

मथुरा-द्वारका-चिन्ता व्रज-भाव-विवर्धिनी ॥9॥


प्रपञ्च-बद्ध-जीवानां वैध-धर्माश्रयात् पुरा ।

अधुना कृष्ण-सम्प्राप्तौ पारकीय-रसाश्रयः ॥10॥


श्री-गोपी-भावम् आश्रित्य मञ्जरी-सेवनं तदा ।

सखीनां सङ्गतिस् तस्मात् तस्माद् राधा-पदाश्रयः ॥11॥


तत्रैव भाव-बाहुल्यान् महाभावो भवेद् ध्रुवम् ।

तत्रैव कृष्ण-सम्भोगः सर्वानन्द-प्रदायकः ॥12॥


एतस्यां व्रज-भावानां सम्पत्तौ प्रतिबन्धकाः ।

अष्टादश-विधाः सन्ति शत्रवः प्रीति-दूषकाः ॥13॥


आदौ दुष्ट-गुरु-प्राप्तिः पूतना स्तन्य-दायिनी ।

वात्या-रूप-कुतर्कस् तु तृणावर्त इतीरितः ॥14॥


तृतीये भार-वाहित्वं शकटं बुद्धि-मर्दकम् ।

चतुर्थे बाल-दोषाणां स्वरूपो वत्स-रूप-धृक् ॥15॥


पञ्चमे धर्म-कापट्यं नामापराध-रूपकम् ।

बक-रूपी महा-धूर्तो वैष्णवानां विरोधकः ॥16॥


तत्रैव सम्प्रदायानां बाह्य-लिङ्ग-समादरात् ।

दाम्भिकानां न सा प्रीतिः कृष्णे व्रज-निवासिनि ॥17॥


नृशंसत्वं प्रचण्डत्वम् अघासुर-स्वरूपकम् ।

षष्ठापराध-रूपोऽयं वर्तते प्रतिबन्धकः ॥18॥


बहु-शास्त्र-विचारेण यन् मोहो वर्तते सताम् ।

स एव सप्तमो लक्ष्यो ब्रह्मणो मोहने किल ॥19॥


धेनुकः स्थूल-बुद्धिः स्याद् गर्दभस् ताल-रोधकः ।

अष्टमे लक्ष्यते दोषः सम्प्रदाये सतां महान् ॥20॥


इन्द्रियाणि भजन्त्य् एके त्यक्त्वा वैध-विधिं शुभम् ।

नवमे वृषभास् तेऽपि नश्यन्ते कृष्ण-तेजसा ॥21॥


खलता दशमे लक्ष्या कालीये सर्प-रूपके ।

सम्प्रदाय-विरोधोऽयं दावानलो विचिन्त्यते ॥22॥


प्रलम्बो द्वादशे चौर्यम् आत्मनो ब्रह्म-वादिनाम् ।

प्रविष्टः कृष्ण-दास्येऽपि वैष्णवानां सुतस्करः ॥23॥


कर्मणः फलम् अन्वीक्ष्य देवेन्द्रादि-प्रपूजनम् ।

त्रयोदशात्मको दोषो वर्जनीयः प्रयत्नतः ॥24॥


चौर्यानृत-मयो दोषो व्योमासुर-स्वरूपकः ।

श्री-कृष्ण-प्रीति-पर्याप्तौ नराणां प्रतिबन्धकः ॥25॥


वरुणालय-सम्प्राप्तिर् नन्दस्य चित्त-मादकम् ।

वर्जनीयं सदा सद्भिर् विस्मृतिर् ह्य् आत्मनो यतः ॥26॥


प्रतिष्ठा-परता भक्ति-च्छलेन भोग-कामना ।

शङ्खचूड इति प्रोक्तः षोडशः प्रतिबन्धकः ॥27॥


आनन्द-वर्धने किञ्चित् सायुज्यं भासते हृदि ।

तन् नन्द-भक्षकः सर्पस् तेन मुक्तः सुवैष्णवः ॥28॥


भक्ति-तेजः-समृद्ध्या तु स्वोत्कर्ष-ज्ञानवान् नरः ।

कदाचिद् दुष्ट-बुद्ध्या तु केशिघ्नम् अवमन्यते ॥29॥


दोषाश् चाष्टादश ह्य् एते भक्तानां शत्रवो हृदि ।

दमनीयाः प्रयत्नेन कृष्णानन्द-निषेविना ॥30॥


ज्ञानिनां माथुरा दोषाः कर्मिणां पुर-वर्तिनः ।

वर्जनीयाः सदा किन्तु भक्तानां व्रज-दूषकाः ॥31॥


इति श्री-कृष्ण-संहितायां

व्रज-भावानाम् अन्वयव्यतिरेकविचारो नाम

अष्टमोऽध्यायः

||8||


--o)0(o--


(9)

नवमोऽध्यायः

कृष्णाप्ति-वर्णनम्


व्यासेन व्रज-लीलायां नित्य-तत्त्वं प्रकाशितम् ।

प्रपञ्च-जनितं ज्ञानं नाप्नोति यत् स्वरूपकम् ॥1॥


जीवस्य सिद्ध-सत्तायां भासते तत्त्वम् उत्तमम् ।

दूरता-रहिते शुद्धे समाधौ निर्विकल्पके ॥2॥


माया-सूतस्य विश्वस्य चिच्-छायत्वात् समानता ।

चिच्-छक्त्य्-आविष्कृते कार्ये समाधाव् अपि चात्मनि ॥3॥


तस्मात् तु व्रज-भावानां कृष्ण-नाम-गुणात्मनाम् ।

गुणैर् जाड्यात्मकैः शश्वत् सादृश्यम् उपलक्ष्यते ॥4॥


स्व-प्रकाश-स्वभावोऽयं समाधिः कथ्यते बुधैः ।

अतिसूक्ष्म-स्वरूपत्वात् संशयात् स विलुप्यते ॥5॥


वयं तु संशयं त्यक्त्वा पश्यामस् तत्त्वम् उत्तमम् ।

वृन्दावनान्तरे रम्ये श्री-कृष्ण-रूप-सौभगम् ॥6॥


नर-भाव-स्वरूपोऽयं चित्-तत्त्व-प्रतिपोषकः ।

स्निग्ध-श्यामात्मको वर्णः सर्वानन्द-विवर्धकः ॥7॥


त्रि-तत्त्व-भङ्गिमा-युक्तो राजीव-नयनान्वितः ।

शिखि-पिच्छ-धरः श्रीमान् वन-माला-विभूषितः ॥8॥


पीताम्बरः सुवेशाढ्यो वंशी-न्यस्त-मुखाम्बुजः ।

यमुना-पुलिने रम्ये कदम्ब-तलम् आश्रितः ॥9॥


एतेन चित्-स्वरूपेण लक्षणेन जगत्-पतिः ।

लक्षितो नन्दजः कृष्णो वैष्णवेन समाधिना ॥10॥


आकर्षण-स्वरूपेण वंशी-गीतेन सुन्दरः ।

मादयन् विश्वम् एतद् वै गोपीनाम् अहरन् मनः ॥11॥


जात्यादि-मद-विभ्रान्त्या कृष्णाप्तिर् दुर्हृदां कुतः ।

गोपीनां केवलं कृष्णश् चित्तम् आकर्षणे क्षमः ॥12॥


गोपी-भावात्मकाः सिद्धाः साधकास् तद्-अनुकृतेः ।

द्विविधाः साधवो ज्ञेयाः परमार्थ-विदा सदा ॥13॥


संसृतौ भ्रमतां कर्णे प्रविष्टं कृष्ण-गीतकम् ।

बलाद् आकर्षयंश् चित्तम् उत्तमान् कुरुते हि तान् ॥14॥


पुंभावे विगते शीघ्रं स्त्री-भावो जायते तदा ।

पूर्व-रागो भवेत् तेषाम् उन्माद-लक्षणान्वितः ॥15॥


श्रुत्वा कृष्ण-गुणं तत्र दर्शकाद् धि पुनः पुनः ।

चित्रितं रूपम् अन्वीक्ष्य वर्धते लालसा भृशम् ॥16॥


प्रथमं सहजं ज्ञानं द्वितीयं शास्त्र-वर्णनम् ।

तृतीयं कौशलं विश्वे कृष्णस्य चेश-रूपिणः ॥17॥


व्रज-भावाश्रये कृष्णे श्रद्धा तु राग-रूपका ।

तस्मात् सङ्गोऽथ साधूनां वर्तते व्रज-वासिनाम् ॥18॥


कदाचिद् अभिसारः स्याद् यमुना-तट-सन्निधौ ।

घटते मिलनं तत्र कान्तेन सहितं शुभम् ॥19॥


कृष्ण-सङ्गात् परानन्दः स्वभावेन प्रवर्तते ।

पूर्वाश्रितं सुखं गार्ह्यं तत्-क्षणाद् गोष्पदायते ॥20॥


वर्धते परमानन्दो हृदये च दिने दिने ।

आत्मनामात्मनि प्रेष्ठे नित्य-नूतन-विग्रहे ॥21॥


चिद्-आनन्दस्य जीवस्य सच्चिद्-आनन्द-विग्रहे ।

याऽनुरक्तिः स्वतः-सिद्धा सा रतिः प्रीति-बीजकम् ॥22॥


सा रती रसम् आश्रित्य वर्धते रस-रूप-धृक् ।

रसः पञ्च-विधो मुख्यः गौणः सप्त-विधस् तथा ॥23॥


शान्त-दास्यादयो मुख्याः सम्बन्ध-भाव-रूपकाः ।

रसा वीरादयो गौणाः सम्बन्धोत्थाः स्वभावतः ॥24॥


रस-रूपम् अवाप्येयं रतिर् भाति स्वरूपतः ।

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥25॥


एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेद् ।

बद्धे भक्ति-स्वरूपा सा मुक्ते सा प्रीति-रूपिणी ॥26॥


मुक्ते सा वर्तते नित्या बद्धे सा साधिता भवेत् ।

नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥27॥


आदर्शाच् चिन्-मयाद् विश्वात् सम्प्राप्तं सुसमाधिना ।

सहजेन महाभागैर् व्यासादिभिर् इदं मतम् ॥ 28॥


महा-भावाविर्भावो महा-रासावधिः क्रिया ।

नित्य-सिद्धस्य जीवस्य नित्य-सिद्धे परात्मनि ॥29॥


एतावज् जड-जन्यानां वाक्यानां चरमा गतिः ।

यद्-ऊर्ध्वं वर्तते तन् नो समाधौ परिदृश्यताम् ॥30॥


इति श्री-कृष्ण-संहितायां

कृष्णाप्ति-वर्णनं नाम

नवमोऽध्यायः

||9||


--o)0(o--


(10)

दसमोऽध्यायः

कृष्णाप्त-जन-चरित्रम्


येषां रागोदितः कृष्णे श्रद्धा वा विमलोदिता ।

तेषाम् आचरणं शुद्धं सर्वत्र परिदृश्यते ॥1॥


अशुद्धाचरणे तेषाम् अश्रद्धा वर्तते स्वतः ।

प्रपञ्च-विषयाद् रागो वैकुण्ठाभिमुखो यतः ॥2॥


अधिकार-विचारेण गुण-दोषौ विविच्यते ।

त्यजन्ति सततं वादान् शुष्क-तर्काननात्मकान् ॥3॥


सम्प्रदाय-विवादेषु बाह्य-लिङ्गादिषु क्वचित् ।

न द्विषन्ति न सज्जन्ते प्रयोजन-परायणाः ॥4॥


तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया ।

स्मृत्वैतन् नियतं कार्यं साधयन्ति मनीषिणः ॥5॥


जीवने मरणे वापि बुद्धिस् तेषां न मुह्यति ।

धीरा नम्र-स्वभावाश् च सर्व-भूत-हिते रताः ॥6॥


आत्मा शुद्धः केवलस् तु मनो जाड्योद्भवं ध्रुवम् ।

देहं प्रापञ्चिकं शश्वद् एतत् तेषां निरूपितम् ॥ 7॥


जीवश् चिद्-भगवद्-दासः प्रीति-धर्मात्मकः सदा ।

प्राकृते वर्तमानोऽयं भक्ति-योग-समन्वितः ॥8॥


ज्ञात्वैतद् व्रज-भावाढ्या वैकुण्ठ-स्थाः सदात्मनि ।

भजन्ति सर्वदा कृष्णं सच्-चिद्-आनन्द-विग्रहम् ॥ 9॥


चित्-सत्त्वे प्रेम-बाहुल्याल् लिङ्ग-देहे मनो-मये ।

मिश्र-भाव-गता सा तु प्रीतिर् उत्प्लाविता सती ॥10॥


प्रीति-कार्यम् अतो बद्धे मनो-मयम् इतीक्षितम् ।

पुनस् तद्-व्यापितं देहे प्रत्यग्-भाव-समन्वितम् ॥11॥


सार-ग्राही भजन् कृष्णं योषिद्-भावाश्रितेऽत्मनि ।

वीरवत् कुरुते बाह्ये शारीरं कर्म नित्यशः ॥12॥


पुरुषेषु महा-वीरो योषित्सु पुरुषस् तथा ।

समाजेषु महाभिज्ञो बालकेषु सुशिक्षकः ॥13॥


अर्थ-शास्त्र-विदां श्रेष्ठः परमार्थ-प्रयोजकः ।

शान्ति-संस्थापको युद्धे पापिनां चित्त-शोधकः ॥14॥


बाहुल्यात् प्रेम-सम्पत्तेः स कदाचिज् जन-प्रियः ।

अन्तरङ्गं भजत्य् एव रहस्यं रहसि स्थितः ॥15॥


कदाहं श्री-व्रजारण्ये यमुना-तटम् आश्रितः ।

भजामि सच्-चिद्-आनन्दं सार-ग्राहि-जनान्वितः ॥16॥


सार-ग्राहि-वैष्णवानां पदाश्रयः सदास्तु मे ।

यत्-कृपा-लेश-मात्रेण सार-ग्राही भवेन् नरः ॥17॥


वैष्णवाः कोमल-श्रद्धा मध्यमाश् चोत्तमास् तथा ।

ग्रन्थम् एतत् समासाद्य मोदन्तां कृष्ण-प्रीतये ॥18॥


परमार्थ-विचारेऽस्मिन् बाह्य-दोष-विचारतः ।

न कदाचिद् धत-श्रद्धः सार-ग्राहि-जनो भवेत् ॥19॥


अष्टादश-शते शाके भद्रके दत्त-वंशजः ।

केदारोऽरचयच् छास्त्रम् इदं साधु-जन-प्रियम् ॥20॥


इति श्री-कृष्ण-संहितायां

कृष्णाप्त-जन-चरित्र-वर्णनं नाम

दशमोऽध्यायः

||10||


.o हरिः हरिः हरिः .o









Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog