sábado, 9 de enero de 2010

Dasarupaka-karika - Dhananjaya

[janmashtami020-1024.jpg]


Jagadananda Das

Jagadananda Das


Dasarupaka-karika - Dhananjaya

श्री-धनञ्जय-विरचितं

दशरूपकम्

(1)

प्रथमः प्रकाशः


नमस् तस्मै गणेशाय यत्-कण्ठः पुष्करायते ।
मद्-आभोग-घन-ध्वानो नील-कण्ठस्य ताण्डवे ॥1॥


दशरूपानुकारेण यस्य माद्यन्ति भावकाः ।
नमः सर्व-विदे तस्मै विष्णवे भरताय च ॥2॥


कस्यचिद् एव कदाचिद् दयया विषयं सरस्वती विदुषः ।
घटयति कम् अपि तम् अन्यो व्रजति जनो येन वैदग्धीम् ॥3॥


उद्धृत्योद्धृत्य सारं यम-खिल-निगमान् नाट्य-वेदं विरिञ्चि-
श्चक्रे यस्य प्रयोगं मुनिर् अपि भरतस् ताण्डवं नीलकण्ठः ।
शर्वाणी लास्यम् अस्य प्रतिपदम् अपरं लक्ष्म कः कर्तुम् ईष्टे
नाट्यानां किन्तु किञ्चिद् प्रगुण-रचनया लक्षणं सङ्क्षिपामि ॥4॥


व्याकीर्णे मन्द-बुद्धीनां जायते मति-विभ्रमः ।
तस्यार्थस् तत्-पदैस् तेन संक्षिप्य क्रियतेऽञ्जसा ॥5॥


आनन्द-निस्यन्दिषु रूपकेषु व्युत्पत्ति-मात्रं फलम् अल्प-बुद्धिः ।
योऽपीतिहासादिवद् आह साधुस् तस्मै नमः स्वादुपराङ्मुखाय ॥6॥


अवस्थानुकृतिर् नाट्यं रूपं दृश्यतयोच्यते ।
रूपकं तत्-समारोपात् दशधैव रसाश्रयम् ॥7॥

नाटकं स-प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोग-समवकार- वीथ्य्-अङ्केहामृगा इति ॥8॥

अन्यद् भावाश्रयं नृत्यं नृत्तं ताल-लयाश्रयम् ।
आद्यं पदार्थाभिनयो मार्गो देशी तथा परम् ॥9॥

मधुरोद्धत-भेदेन तद् द्वयं द्विविधं पुनः ॥

लास्य-ताण्डव-रूपेण नाटकाद्य्-उपकारकम् ॥10॥

वस्तु नेता रसस् तेषां भेदकः वस्तु च द्विधा ।
तत्राधिकारिकं मुख्यम् आङ्गं प्रासङ्गिकं विदुः ॥11॥


अधिकारः फल-स्वाम्यम् अधिकारी च तत् प्रभुः ।
तन् निर्वर्त्यम् अभिव्यापि वृत्तं स्याद् आधिकारिकम् ॥12॥

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।
सानुबन्धं पताकाढ्यं प्रकरीति प्रदेश-भाक् ॥13॥

प्रस्तुतागन्तु-भावस्य वस्तुनो व्यक्ति-सूचकम् ।
पताका-स्थानकं तुल्य-संविधान-विशेषणम् ॥14॥

प्रख्यातोत्पाद्य-मिश्रत्व-भेदात् त्रेधापि तत् त्रिधा ।
प्रख्यातम् इतिहासादिर् उत्पाद्यं कवि-कल्पितम् ॥15॥

मिश्रं च सङ्करान् नान्तो दिव्य-मर्त्यादि-भेदतः ।
कार्यं त्रिवर्गस् तच्-छुद्धम् एकानेकानुबन्धि च ॥16॥

स्वल्पोद्दिष्टस् तु तद्-धेतुर् बीजं विस्तार्य् अनेकधा ।
अवान्तरार्थ-विच्छेदे बिन्दुर् अच्छेद-कारणम् ॥17॥

बीज-बिन्दु-पताकाख्य-प्रकरी-कार्य-लक्षणाः ।
अर्थ-प्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥18॥

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ॥19॥

औत्सुक्य-मात्रम् आरम्भः फल-लाभाय भूयसे ।
प्रयत्नस् तु तद्-अप्राप्तौ व्यापारोऽतित्वरान्वितः ॥20॥

उपायापाय-शङ्काभ्यां प्राप्तिर् नियताप्तिः सुनिश्चिता ॥21॥

समग्र-फल-सम्पत्तिः फल-योगो यथोचिता ।
अर्थ-प्रकृतयः पञ्च पञ्चावस्था-समन्विताः ॥22॥

यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ।
अन्तरैकार्थ-सम्बन्धः सन्धिर् एकान्वये सति ॥23॥

मुख-प्रतिमुखे गर्भः सावमर्शोपसंहृतिः ।
मुखं बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवाः ॥24॥

अङ्गानि द्वादशैतस्य बीजारम्भ-समन्वयात् ।
उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥25॥

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेद-भेद-करणान्य् अन्वर्थान्य् अथ लक्षणम् ॥26॥

बीज-न्यास उपक्षेपः तद्-बाहुल्यं परिक्रिया ।
तन्-निष्पत्तिः परिन्यासो गुणाख्यानं विलोभनम् ॥27॥

सम्प्रधारणम् अर्थानां युक्तिः प्राप्तिः सुखागमः ।
बीजागमः समाधानं विधानं सुख-दुःखकृत् ॥28॥

परिभावोऽद्भुतावेश उद्भेदो गूढ-भेदनम् ।
करणं प्रकृतारम्भो भेदः प्रोत्साहना मता ॥29॥

लक्ष्यालक्ष्यतयोद्भेदस् तस्य प्रतिमुखं भवेत् ।
बिन्दु-प्रयत्नानुगमाद् अङ्गान्य् अस्य त्रयोदश ॥30॥

विलासः परिसर्पश् च विधूतं शम-नर्मणी ।
नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥31॥

वज्रं पुष्पम् उपन्यासो वर्ण-संहार इत्य् अपि ।
रत्य्-अर्थेहा विलासः स्याद् दृष्ट-नष्टानुसर्पणम् ॥32॥

परिसर्पः विधूतं स्याद् अरतिः तच्-छमः शमः ।
परिहास-वचो नर्म धृतिस् तज्जा द्युतिर् मता ॥33॥

उत्तरा वाक्-प्रगमनं हित-रोधो निरोधनम् ।
पर्युपास्तिर् अनुनयः पुष्पं वाक्यं विशेषवत् ॥34॥

उपन्यासस् तु सोपानं वज्रं प्रत्यक्ष-निष्ठुरम् ।
चातुर्वर्ण्योपगमनं वर्ण-संहार इष्यते ॥35॥

गर्भस् तु दृष्ट-नष्टस्य बीजस्यान्वेषणं मुहुः ।
द्वादशाङ्गः पताका स्यान् न वा स्यात् प्राप्ति-सम्भवः ॥36॥

अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ॥37॥

उद्वेग-सम्भ्रमाक्षेपाः लक्षणं च प्रणीयते ।
अभूताहरणं छद्म मार्गस् तत्त्वार्थ-कीर्तनम् ॥38॥

रूपं वितर्कवद् वाक्यं सोत्कर्षं स्याद् उदाहृतिः ।
क्रमः सञ्चिन्त्यमानाप्तिर् भाव-ज्ञानम् अथापरे ॥39॥

सङ्ग्रहः साम-दानोक्तिर् अभ्यूहो लिङ्गतोऽनुमा ।
अधिबलम् अभिसन्धिः संरब्धं तोटकं वचः ॥40॥

तोटकस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः ।
संरब्ध-वचनं यत् तु तोटकं तद् उदाहृतम् ॥41॥

उद्वेगोऽरिकृता भीतिः शङ्का-त्रासौ च सम्भ्रमः ।
गर्भ-बीज-समुद्भेदाद् आक्षेपः परिकीर्तितः ॥42॥

क्रोधेनावमृशोद्यत्र व्यसनाद् वा विलोभनात् ।
गर्भ-निर्भिन्न-बीजार्थः so’vamarçaa इति स्मृतः ॥43॥

तत्रापवाद-सम्फेटौ विद्रव-द्रव-शक्तयः ।
द्युतिः प्रसङ्गश् छलनं व्यवसायो विरोधनम् ॥44॥

प्ररोचना विचलनम् आदानं सम्फेटो रोष-भाषणम् ।
विद्रवो वध-बन्धादिर् द्रवो गुरु-तिरस्कृतिः ॥45॥

विरोध-शमनं शक्तिस् तर्जनोद्वेजने द्युतिः ।
गुरु-कीर्तनं प्रसङ्गश् छलनं चावमाननम् ॥46॥

व्यवसायः स्व-शक्त्य्-उक्तिः संरब्धानां विरोधनम् ।
सिद्धामन्त्रणतो भावि-दर्शिका स्यात् प्ररोचना ॥47॥

विकत्थना विचलनम् आदानं कार्य-सङ्ग्रहः ।
बीजवन्तो मुखाद्य्-अर्था विप्रकीर्णा यथायथम् ॥48॥

ऐकार्थ्यम् उपनीयन्ते यत्र निर्वहणं हि तत् ।
सन्धिर् विबोधो ग्रथनं निर्णयः परिभाषणम् ॥49॥

प्रसादानन्द-समयाः कृति-भाषोपगूहनाः ।
पूर्व-भावोपसंहारौ प्रशस्तिश् च चतुर्दश ॥50॥

सन्धिर् बीजोपगमनं निबोधः कार्य-मार्गणम् ।
ग्रथनं तद्-उपक्षेपोऽनुभूताख्यो तु निर्णयः ॥51॥

परिभाषा मिथो जल्पः प्रसादः पर्युपासनम् ।
आनन्दो वाञ्छितावाप्तिः समयो दुःक-निर्गमः ॥52॥

कृतिर् लब्धार्थ-शमनं मानाद्याप्तिश् च भाषणम् ।
कार्य-दृष्ट्य्-अद्भुत-प्राप्ती पूर्व-भावोपगूहने ॥53॥

वराप्तिः काव्य-संहारः प्रशास्तिः शुभ-शंसनम् ।
उक्ताङ्गानां चतुःषष्टिः षोढा चैषां प्रयोजनम् ॥54॥

इष्टस्यार्थस्य रचना गोप्य-गुप्तिः प्रकाशनम् ।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥55॥

द्वेधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः ।
सूच्यम् एव भवेत् किञ्चिद् दृश्य-श्रव्यम् अथापरम् ॥56॥

नीरसोऽनुचितस् तत्र संसूच्यो वस्तु-विस्तरः ।
दृश्यस् तु मधुरोदात्त-रस-भाव-निरन्तरः ॥57॥

अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् ।
विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकैः ॥58॥

वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षेपार्थस् तु विष्कम्भो मध्य-पात्र-प्रयोजितः ॥59॥

एकानेक-कृतः शुद्धः सङ्कीर्णो नीच-मध्यमैः ।
तद्वद् एवानुदात्तोक्त्या नीच-पात्र-प्रयोजितः ॥60॥

प्रवेशोऽङ्क-द्वयस्यान्तः शेषार्थस्योपसूचकः ।
अन्तर्-जवनिका-संस्थैश् चूलिकार्थस्य सूचना ॥61॥

अङ्कान्त-पात्रैर् अङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ।
अङ्कावतारस् त्व् अङ्कान्ते पातोऽङ्कस्याविभागतः ॥62॥

एभिः संसूचयेत् सूच्यं दृश्यम् अङ्कैः प्रदर्शयेत् ।
नाट्य-धर्मम् अपेक्ष्यैतत् पुनर्-वस्तु त्रिधेष्यते ॥63॥

सर्वेषां नियतस्यैव श्राव्यम् अश्राव्यम् एव च ।
सर्व-श्राव्यं प्रकाशं स्याद् अश्राव्यं स्वगतं मतम् ॥64॥

द्वेधान्यन् ट्य-धर्माख्यं जनान्तम् अपवारितम् ।
त्रिपताकाकरेणान्यान् अपवार्यान्तरा कथाम् ॥65॥

अन्योन्यामन्त्रणं यत् स्याज् जनान्ते तज् जनान्तिकम् ।
रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम् ॥66॥

किं ब्रवीष्य् एवम् इत्य् आदि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानुक्तम् अप्य् एकस् तत् स्याद् आकाश-भाषितम् ॥67॥


इत्य्-आद्य्-अशेषम् इह वस्तु-विभेद-जातं
रामायणादि च विभाव्य बृहत्-कथां च ।
आसूत्रयेत् तद्-अनु नेतृ-रसानुगुण्याच्
चित्रां कथाम् उचित-चारु-वचः-प्रपञ्चैः ॥68॥


इति धनञ्जय-कृत-दश-रूपकस्य
प्रथमः प्रकाशः समाप्तः
||1||

(2)

द्वितीयः प्रकाशः


नेता विनीतो मधुरस् त्यागी दक्षः प्रियंवदः ।
रक्त-लोकः शुचिर् वाग्मी रूढ-वंशः स्थिरो युवा ॥1॥

बुद्ध्य्-उत्साह-स्मृति-प्रज्ञा-कलामान-समन्वितः ।
शूरो दृढश् च तेजस्वी शास्त्र-चक्षुश् च धार्मिकाः ॥2॥

भेदैश् चतुर्धा ललित-शान्तोदात्तोद्धतैर् अयम् ।
निश्चिन्तो धीर-ललितः कलासक्तः सुखी मृदुः ॥3॥

सामान्य-गुण-युक्तस् तु धीर-शान्तो द्विजादिकः ।
महा-सत्त्वोऽतिगम्भीरः क्षमावान् अविकत्थनः ॥4॥

स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतः ।
दर्प-मात्सर्य-भूयिष्ठो माया-च्छद्म-परायणः ॥5॥

धीरोद्धतस् त्व् अहङ्कारी चलश् चण्डो विकत्थनः ।
स दक्षिणः शठो धृष्टः पूर्वा प्रत्यन्यया हृतः ॥6॥

दक्षिणोऽस्यां सहृदयः गूढ-विप्रिय-कृच् छठः ।
व्यक्ताङ्ग-वैकृतो धृष्टोऽनुकूलस् त्व् एक-नायिकः ॥7॥

पताका-नायकस् त्व् अन्यः पीठ-मर्दो विचक्षणः ।
तस्यैवानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः ॥8॥

एक-विधो विटश् चान्यो विटश् चान्यो हास्य-कृच् च विदूषकः ।
लुब्धो धीरोद्धतः स्तब्धः पाप-कृद् व्यसनी रिपुः ॥9॥

शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्य-तेजसी ।
ललितौदार्यम् इत्य् अष्टौ सात्त्विकाः पौरुषा गुणाः ॥10॥

नीचे घृणाधिके स्पर्धा शोभायां शौर्य-दक्षते ।
गतिः सधैर्या दृष्टिश् च विलासे सस्मितं वचः ॥11॥

श्लक्ष्णो विकारो माधुर्यं संक्षोभे सुमहत्य् अपि ।
गाम्भीर्यं यत् प्रभावेन विकारो नोपलक्षते ॥12॥

व्यवसायाद् अचलनं स्थैर्यं विघ्न-कुलाद् अपि ।
अधिक्षेपाद्य्-असहनं तेजः प्राणात्ययेष्व् अपि ॥13॥

शृङ्गाराकार-चेष्टात्वं सहजं ललितं मृदु ।
प्रियोक्त्याजीविताद् दानम् औदार्यं सद्-उपग्रहः ॥14॥

स्वान्या साधारण-स्त्रीति तद्-गुणा नायिका त्रिधा ।
मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादि-युक् ॥15॥

मुग्धा नव-वयः कामा रतौ वामा मृदु क्रुधि ।
मध्योद्यद्-यौवनानङ्गा मोहान्त-सुरत-क्षमा ॥16॥

धीरा सोत्प्रास-वक्रोक्त्या मध्या साश्रु कृतागसम् ।
खेदयेद् दयितं कोपाद् अधीरा परुषाक्षरम् ॥17॥

यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दाद् रतारम्भेऽप्य् अचेतना ॥18॥

सावहित्थादरोदास् ते रतौइ धीरेतरा क्रुधा ।
सन्तर्ज्य ताडयेत् मध्या मध्याधीरेव तं वदेत् ॥19॥

द्वेधा ज्येष्ठा कनिष्ठा चेत्य् अमुग्धा द्वादशोदिताः ।
अन्य-स्त्री कन्यकोढा च नान्योढाङ्गि-रसे क्वचित् ॥20॥

कन्यानुरागम् इच्छातः कुर्याद् अङ्गाङ्गि-संश्रयम् ।
साधरण-स्त्री गणिका कला-प्रागल्भ्य-धौर्त्य-युक् ॥21॥

छन्न-काम-सुखार्थज्ञ-स्वतन्त्राहंयु-पण्डकान् ।
रक्तेव रञ्जयेद् आढ्यान् निःस्वान् मात्रा विवासयेत् ॥22॥

रक्तैव त्व् अप्रहसने नैषा दिव्य-नृपाश्रये ।
आसाम् अष्टाव् अवस्थाः स्युः स्वाधीन-पतिकादिकाः ॥23॥

आसन्नायत्त-रमणा हृष्टा स्वाधीन-भर्तृका ।
मुदा वासकसज्जा स्वं मण्डयत्य् एष्यति प्रिये ॥24॥

चिरयत्य् अव्यलीके तु विरहोत्कण्ठितोन्मनाः ।
ज्ञातेऽन्यासङ्ग-विकृते खण्डितेर्ष्या-कषायिता ॥25॥

कलहान्तरितामर्षाद् विधूतेऽनुशयार्ति-युक् ।
विप्रलब्धोक्त-समय-प्राप्तेऽतिविमानिता ॥26॥

दूर-देशान्तरस्थे तु कार्यतः प्रोषित-प्रिया ।
कामार्ताभिसरेत् कान्तं सारयेद् वाभिसारिका ॥27॥

चिन्ता-निःश्वास-खेदाश्रु-वैवर्ण्य-ग्लान्य्-अभूषणैः ।
युक्ताः षड्-अन्त्या द्वे चाद्ये क्रीडौज्ज्वल्य-प्रहर्षितैः ॥28॥

दूत्यो दासि सखी कारूर् धात्रेयी प्रतिवेशिका ।
लिङ्गिनी शिल्पिनी स्वं च नेतृ-मित्र-गुणान्विता ॥29॥

यौवने सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः ।
भावो हावश् च हेला च त्रयस् तत्र शरीरजाः ॥30॥

शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता ।
औदार्यं धैर्यम् इत्य् एते सप्त भावा अयत्नजाः ॥31॥

लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥32॥

विहृतं चेति विज्ञेया दश भावाः स्वभावजाः ।
निर्विकारात्मकात् सत्त्वाद् भावस् तत्राद्य्-अविक्रिया ॥33॥

अल्पालापः सशृङ्गारो हावोऽक्षि-भ्रू-विकार-कृत् ।
स एव हेला सुव्यक्त-शृङ्गार-रस-सूचिका ॥34॥

रूपोपभोग-तारुण्यैः शोभाङ्गनानां विभूषणम् ।
मन्मथापित-च्छाया सैव कान्तिर् इति स्मृता ॥35॥

अनुल्बणत्वं माधुर्यं दीप्तिः कान्तेस् तु विस्तरः ।
निःसाध्वसत्वं प्रागल्भ्यम् औदार्यं प्रश्रयः सदा ॥36॥

चापलाविहता धैर्यं चिद्-वृत्तिर् अविकत्थना ।
प्रियानुकरणं लीला मधुराङ्ग-विचेष्टितैः ॥37॥

तात्कालिको विषेषस् तु विलासोऽङ्ग-क्रियोक्तिषु ।
आकल्प-रचनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् ॥38॥

विभ्रमस् त्वरया काले भूषा-स्थान-विपर्ययः ।
क्रोधाश्रु-हर्ष-भीत्य्-आदेः सङ्करः किलकिञ्चितम् ॥39॥

मोट्टायितं तु तद्-भाव-भावनेष्ट-कथादिषु ।
सानन्दान्तः कुट्टमितं कुप्येत् केशाधर-ग्रहे ॥40॥

गर्वाभिमानाद् इष्टेऽपि बिब्बोकोऽनादर-क्रिया ।
सुकुमाराङ्ग-विन्यासो मसृणो ललितं भवेत् ॥41॥

प्राप्त-कालं न यद् ब्रूयाद् व्रीडया विहृतं हि तत् ।
मन्त्री स्वं वोभयं वापि सखा तस्यार्थ-चिन्तने ॥42॥

मन्त्रिणा ललितः शेषा मन्त्रि-स्वायत्त-सिद्धयः ।
ऋत्विक्-पुरोहितौ धर्मे तपस्वि-ब्रह्म-वादिनः ॥43॥

सुहृत्-कुमाराटविका दण्डे सामन्त-सैनिकाः ।
अन्तःपुरे वर्ष-वराः किराता मूक-वामनाः ॥44॥

म्लेच्छाभीर-शकाराद्याः स्व-स्व-कार्योपयोगिनः ।
ज्येष्ठ-मध्याधमत्वेन सर्वेषां च त्रिरूपता ॥45॥

तारतम्याद् यथोक्तानां गुणानां चोत्तमादिता ।
एवं नाट्ये विधातव्यो नायकः सपरिच्छदः ॥46॥

तद्-व्यापारात्मिका वृत्तिश् चतुर्धा तत्र कैशिकी ।
गीत-नृत्य-विलासाद्यैर् मृदुः शृङ्गार-चेष्टितैः ॥47॥

नर्म-तत्-स्फिञ्ज-तत्-स्फोट-तद्-गर्भश् चतुरङ्गिका ।
वैदग्ध्य-क्रीडितं नर्म प्रियोपच्छन्दनात्मकं ॥48॥

हास्येनैव स-शृङ्गार-भयेन विहितं त्रिधा ।
आत्मोपक्षेप-सम्भोग-मानैः शृङ्गार्य् अपि त्रिधा ॥49॥

शुद्धम् अङ्गं भयं द्वेधा त्रेधा वाग्-वेष-चेष्टितैः ।
सर्वं सहास्यम् इत्य् एवं नर्माष्टादशधोदितम् ॥50॥

नर्म-स्फिञ्जः सुखारम्भो भयान्तो नव-सङ्गमे ।
नर्म-स्फोटस् तु भावानां सूचितोऽल्प-रसे लवैः ॥51॥

छन्न-नेतृ-प्रतीचारो नर्म-गर्भोऽर्थ-हेतवे ।
अङ्गैः सहास्य-निर्हास्यैर् एभिर् एषोऽत्र कैशिकी ॥52॥

विशोका सात्त्वती सत्त्व-शौर्य-त्याग-दयार्जवैः ।
संलापोत्थापकावस्थां साङ्घात्यः परिवर्तकः ॥53॥

संलापको गभीरोक्तिर् नाना-भाव-रसा मिथः ।
उत्थापकस् तु यत्रादौ युद्धायोत्थापयेत् परम् ॥54॥

मन्त्रार्थ-दैव-शक्त्यादेः साङ्घात्यः सङ्घ-भेदनम् ।
प्रारब्धोत्थान-कार्यान्य-करणात् परिवर्तकः ॥55॥

एभिर् अङ्गैश् चतुर्धेयं सात्त्वत्य् आरभटी पुनः ।
मायेन्द्रजाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ॥56॥

सङ्क्षिप्तिका स्यात् संफेटो वस्तूत्थानावपातने ।
सङ्क्षिप्त-वस्तु-रचना सङ्क्षिप्तिः शिल्प-योगतः ॥57॥
पूर्व-नेतृ-निवृत्त्यान्ये नेत्रन्तर-परिग्रहः ।
सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः ॥58॥
मायाद्य्-उत्थापितं वस्तु वस्तूत्थापनम् इष्यते ।
अवपातस् तु निष्क्राम-प्रवेश-त्रास-विद्रवैः ॥59॥

एभिर् अङ्गैश् चतर्धेयं नार्थ-वृत्तिर् अतः परा ।
चतुर्थी भारती सापि वाच्या नाटक-लक्षणे ॥60॥

कैशिकी सात्त्वती चार्थ-वृत्तिम् आरभटीम् इति ।
पठन्तः पञ्चमीं वृत्तिम् औद्भटाः प्रतिजानते ॥61॥

शृङ्गारे कैशिकी वीरे सात्त्वत्य् आरभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥62॥

देश-भाषा-क्रिया-वेष-लक्षणाः स्युः प्रवृत्तयः ।
लोकाद् एवावगम्यैता यथौचित्यं प्रयोजयेत् ॥63॥

पाठ्यं तु संस्कृतं नृणाम् अनीचानां कृतात्मनाम् ।
लिङ्गिनीनां महादेव्या मन्त्रजा-वेश्ययोः क्वचित् ॥64॥

स्त्रीणां तु प्राकृतं प्रायः शौरसेन्य्-अधमेषु च ।
पिशाचात्यन्त-नीचादौ पैशाचं मागधं तथा ॥65॥

यद् देशं नीच-पात्रं यत् तद् देशं तस्य भाषितम् ।
कार्यतश् चोत्तमादीनां कार्यो भाषा-व्यतिक्रमः ॥66॥

भगवन्तो वरैर् वाच्या विद्वद्-देवर्षि-लिङ्गिनः ।
विप्रामात्याग्रजाश् चार्था नटी-सूत्र-भूतौ मिथः ॥67॥

रथी सूतेन चाउष्मान् पूज्यैः शिष्यात्मजानुजाः ।
वत्सेति तातः पूज्योऽपि सुगृहीताभिधस् तु तैः ॥68॥

भावोऽनुगेन सूत्री च मार्षेत्य् एतेन सोऽपि च ।
देवः स्वामीति नृपतिर् भृत्यैर् भट्टेति चाधमैः ॥69॥

आमन्त्रणीयाः पतिवज् ज्येष्ठ-मध्याधमैः स्त्रियः ।
समा हलेति प्रेष्या च हञ्जे वेश्याज्जुका तथा ॥70॥

कुट्टिन्य् अत्तेत्य् अनुगतैः पूज्याम्बा जरती-जनैः ।
विदूषकेण भवती राज्ञी चेटीति शब्द्यते ॥71॥


चेष्टागुणोदाहृति-सत्त्व-भावान्
अशेषतो नेतृ-दशा-विभिन्नान् ।
को वक्तुम् ईशो भरतो न यो वा
यो वा न देवः शशि-खण्ड-मौलिः ॥72॥


इति धनञ्जय-कृत-दश-रूपकस्य
द्वितीयः प्रकाशः समाप्तः
||2||


--o)0(o--


(3)

अथ तृतीयः प्रकाशः


प्रकृतित्वाद् अथान्येषां भूयो रस-परिग्रहात् ।
सम्पूर्ण-लक्षणत्वाच् च पूर्वं नाटकम् उच्यते ॥1॥

पूर्व-रङ्गं विधायादौ सूत्रधारे विनिर्गते ।
प्रविश्य तद्वद् अपरः काव्यार्थं स्थापयेन् नटः ॥2॥

दिव्य-मर्त्ये स तद्-रूपो मिश्रम् अन्यतरस् तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रम् अथापि वा ॥3॥

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थ-सूचकैः ।
ऋतुं कञ्चिद् उपादाय भारतीं वृत्तिम् आश्रयेत् ॥4॥

भारती संस्कृत-प्रायो वाग्-व्यापारो नटाश्रयः ।
भेदैः प्ररोचनायुक्तैर् वीथी-प्रहसनामुखैः ॥5॥

उन्मुखी-करणं तत्र प्रशंसातः प्ररोचना ।
वीथी प्रहसनं चापि स्व-प्रसङ्गेऽभिधास्यते ॥6॥

वीथ्य्-अङ्गान्य् आमुखत्वाद् उच्यन्तेऽत्रैव तत् पुनः ।
सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ॥7॥

स्व-कार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तद् आमुखम् ।
तत्र स्युः कथोद्घातः प्रवृत्तकम् ॥8॥

प्रयोगातिशयश् चाथ वीथ्य्-अङ्गानि त्रयोदश ।
स्वेतिवृत्त-समं वाक्यम् अर्थं वा तत्र सूत्रिणः ॥9॥

गृहीत्वा प्रविशेत् पात्रं कथोद्घातो द्विधैव सः ।
काल-साम्य-समाक्षिप्त-प्रवेशः स्यात् प्रवृत्तकम् ॥10॥

एषोऽयम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः ।
पात्र-प्रवेशो यत्रैष प्रयोगातिशयो मतः ॥11॥

उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।
वाक्-केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ॥12॥

असत्-प्रलाप-व्याहार-मृदवानि त्रयोदश ।
गूढार्थ-पद-पर्याय-माला प्रश्नोत्तरस्य वा ॥13॥

यत्रान्योन्यं समालापो द्वेधोद्घात्यं तद् उच्यते ।
यत्रैकत्र समावेशात् कार्यम् अन्यत् प्रसाध्यते ॥14॥

प्रस्तुतेऽन्यत्र वान्यत् स्यात् त c चावलगितं द्विधा ।
असद्-भूतं मिथः-स्तोत्रं प्रपञ्चो हास्य-कृन् मतः ॥15॥

श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं त्व् इह ।
नटादि-त्रितयालापः पूर्व-रङ्गे तद् इष्यते ॥16॥

प्रियाभैर् अप्रियैर् वाक्यैर् विलोभ्य छलनाच् छलम् ।
विनिवृत्तस्य वाक्केली द्विस् त्रिः प्रत्युक्तितोऽपि वा ॥17॥

अन्योन्य-वाक्याधिक्योक्तिः स्पर्धयाधिबलं भवेत् ।
गण्डं प्रस्तुत-सम्बन्धि-भिन्नार्थं सहसोदितम् ॥18॥

रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ।
सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥19॥

असम्बद्ध-कथा-प्रायोऽसत्-प्रलापो यथोत्तरः ।
अन्यार्थम् एव व्याहारो हास्य-लोभ-करं वचः ॥20॥

दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ।
एषां अन्यतमेनार्थं पात्रं चाक्षिप्य सूत्र-भृत् ॥21॥

प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रपञ्चयेत् ।
अभिगम्य-गुणैर् युक्तो श्रीरोदात्तः प्रतापवान् ॥22॥

कीर्ति-कामो महोत्साहस् त्रय्यास् त्राता महीपतिः ।
प्रख्यात-वंशो राजर्षिर् दिव्यो वा यत्र नायकः ॥23॥

तत् प्रख्यातं विधातव्यं वृत्तम् अत्राधिकारिकम् ।
यत् तत्रानुचितं किञ्चिन् नायकस्य रसस्य वा ॥24॥

विरुद्धं तत्-परित्याज्यम् अन्यथा वा प्रकल्पयेत् ।
आद्यन्तम् एवं निश्चित्य पञ्चधा तद् विभज्य च ॥25॥

खण्डशः सन्धि-संज्ञास् तान् विभागान् अपि खण्डयेत् ।
चतुःषष्ठिस् तु तानि स्युर् अङ्गानीति अपरम् तथा ॥26॥

पताका-वृत्तम् अप्य् ऊनम् एकाद्यैर् अनुसन्धिभिः ।
अङ्गान्य् अत्र यथा-लाभम् असन्धिं प्रकरीं न्यसेत् ॥27॥

आदौ विष्कम्भकं कुर्याद् अङ्कं वा कार्य-युक्तितः ।
अपेक्षितं परित्यज्य नीरसं वस्तु-विस्तरम् ॥28॥

यदा सन्दर्शयेच् छेषं कुर्याद् विष्कम्भकं तदा ।
यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते ॥29॥

आदाव् एव तदाङ्कः स्याद् आमुखाक्षेप-संश्रयः ।
प्रत्यक्ष-नेतृ-चरितो बिन्दु-व्याप्ति-पुरस्कृतः ॥30॥

अङ्को नाना-प्रकारार्थ-सविधान-रसाश्रयः ।
अनुभाव-विभावाभ्यां स्थायिना व्यभिचारिभिः ॥31॥

गृहीत-मुक्तैः कर्तव्यम् अङ्गिनः परितोषणम् ।
न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ॥32॥

रसं वा न तिरोदध्याद् वस्त्व् अलङ्कार-लक्षणैः ।
एको रसोऽङ्गी कर्तव्यो वीरः शृङ्गार एव वा ॥33॥

अङ्गम् अन्ये रसाः सर्वे कुर्यान् निर्वहणेऽद्भुतम् ।
दूराध्वानं वधं युद्धं राज्य-देशादि-विप्लवम् ॥34॥

संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ।
अम्बर-ग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥35॥

नाधिकारि-वधं क्वापि त्याज्यम् आवश्यकं न च ।
एकाहाचरितकार्थम् इत्थम् आसन्न-नायकम् ॥36॥

पात्रैस् त्रि-चतुरैर् अङ्ग्कं तेषां अन्तेऽस्य निर्गमः ।
पताका-स्थानकान्य् अत्र बिन्दुर् अन्ते च बीजवत् ॥37॥

एवम् अङ्काः प्रकर्तव्याः प्रवेशादि-पुरस्कृताः ।
पञ्चाङ्कम् एतद् अवरं दशाङ्कं नाटकं परम् ॥38॥

अथ प्रकरणे वृत्तम् उत्पाद्यं लोक-संश्रयम् ।
अमात्य-विप्र-वणिजाम् एकं कुर्याच् च नायकम् ॥39॥

धीर-प्रशान्तं सापायं धर्म-कामार्थ-तत्-परम् ।
शेषं नाटकवत् सन्धि-प्रवेश-कर-सादिकम् ॥40॥

नायिका तु द्विधा नेतुः कुल-स्त्री गणिका तथा ।
क्वचिद् एकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ॥41॥

कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोः ।
आभिः प्रकरणं त्रेधा सङ्कीर्णं धूर्त-सङ्कुलम् ॥42॥

लक्ष्यते नाटिकाप्य् अत्र सङ्कीर्णान्य-निवृत्तये ।
तत्र वस्तु प्रकरणान् नाटकान् नायको नृपः ॥43॥

प्रख्यातो धीर-ललितः शृङ्गारोऽङ्गी स-लक्षणः ।
स्त्री-प्राय-चतुर्-अङ्कादि-भेदकं यदि चोच्यते ॥44॥

एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्त-रूपता ।
देवी तत्र भवेज् ज्येष्ठा प्रगल्भा नृप-वंशजा ॥45॥

गम्भीरा मानिनी कृच्छ्रात् तद्-वशान् नेतृ-सङ्गमः ।
नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥46॥

अन्तः-पुरादि-सम्बन्धाद् आसन्ना श्रुति-दर्शनैः ।
अनुरागो नवावस्थो नेतुस् तस्यां यथोत्तरं ॥47॥

नेता तत्र प्रवर्तेत देवी-त्रासेन शङ्कितः ।
कैशिक्य्-अङ्गैश् चतुर्भिश् च युक्ताङ्कैर् इव नाटिका ॥48॥

भाणस् तु धूर्त-चरितं स्वानुभूतं परेण वा ।
यत्रोपवर्णयेद् एको निपुणः पण्डितो विटः ॥49॥

सम्बोधेनोक्ति-प्रत्युक्तो कुर्याद् आकाश-भाषितैः ।
सूचयेद् वीर-शृङ्गारौ शौर्य-सौभाग्य-संस्तवैः ॥50॥

भूयसा भारती वृत्तिर् एकाङ्के वस्तु कल्पितम् ।
मुख-निर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥51॥

गेयं पदं स्थितं पाठ्यम् आसीनं पुष्प-गण्डिका ।
प्रच्छेदकस् त्रिगूढम् च सैन्धवाख्यं द्विगूढकम् ॥52॥

उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च ।
लास्ये दशविधं ह्य् एतद् अङ्ग-निर्देश-कल्पनम् ॥53॥

तद्वत् प्रहसनं त्रेधा शुद्ध-वैकृत-सङ्करैः ।
पाखण्डि-विप्र-प्रभृति-चेट-चेटी-विटाकुलम् ॥54॥

चेष्टितं वेष-भाषाभिः शुद्धं हास्य-वचोऽन्वितम् ।
कामुकादि-वचो-वेषैः षण्ढ-कञ्चुकि-तापसैः ॥55॥

विकृतं. सङ्कराद् वीथ्या सङ्कीर्णं धूर्त-सङ्कुलम् ।
रसस् तु भूयसा कार्यः षड्विधो हास्य एव तु ॥56॥

डिमे वस्तु प्रसिद्धं स्याद् वृत्तयः कैशिकीं विना ।
नेतारो देव-गन्धर्व-यक्ष-रक्षो-महोरगाः ॥57॥

भूत-प्रेत-पिशाचाद्याः षोडशात्यन्तम् उद्धताः ।
रसैर् अहास्य-शृङ्गारैः षड्भिर् दीप्तैः समन्वितः ॥58॥

मायेन्द्रजाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ।
candraa-सूर्योपरागैश् च न्याय्ये रौद्र-रसेऽङ्गिनि ॥59॥

चतुर्-अङ्कः चतुः-सन्धिर् विमर्शो डिमः स्मृतः ।
ख्यातेतिवृत्तौ व्यायोगः ख्यातोद्धत-नराश्रयः ॥60॥

हीनो गर्भ-विमर्शाभ्यां दीप्ताः स्युर् डिमवद् रसाः ।
अस्त्री-निमित्त-सङ्ग्रामो जामदग्न्य-जये यथा ॥61॥

एकाहाचरितैकाङ्को व्यायोगो बहुभिर् नरैः ।
कार्यं समवकारेऽपि आमुखं नाटकादिवत् ॥62॥

ख्यातं देवासुरं वस्तु निर्विमर्शास् तु सन्धयः ।
वृत्तयो मन्दकैशिक्यो नेतारो देव-दानवाः ॥63॥

द्वादशोदात्त-विख्याताः फलं तेषां पृथक् पृथक् ।
बहु-वीर-रसाः सर्वे यद्वद् अम्भोधि-मन्थने ॥64॥

अङ्कैस् त्रिभिस् त्रि-कपटस् त्रि-शृङ्गारस् त्रि-विद्रवः ।
द्वि-सन्धिर् अङ्कः प्रथमः कार्यो द्वादश-नालिकः ॥65॥

चतुर्द्-द्वि-नालिकाव् अन्त्यौ नालिका घटिका-द्वयम् ।
वस्तु-स्वभाव-दैवारि-कृताः स्युः कपटास् त्रयः ॥66॥

नगरोपरोध-युद्धे वाताग्न्य्-आदिक-विद्रवाः ।
धर्मार्थ-कामैः शृङ्गारो नात्र बिन्दु-प्रवेशकौ ॥67॥

वीथ्य्-अङ्गानि यथा-लाभं कुर्यात् प्रहसने यथा ।
वीथी तु कैशिकी-वृत्तौ सन्ध्य्-अङ्गाङ्कैस् तु भाणवत् ॥68॥

रसः सूच्यस् तु शृङ्गारः स्पृशेद् अपि रसान्तरम् ।
युक्ता प्रस्तावनाख्यातैर् अङ्गैर् उद्घात्यकादिभिः ॥69॥

एवं वीथी विधातव्या द्व्य्-एक-पात्र-प्रयोजिता ।
उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् ॥70॥

रसस् तु करुणः स्थायी नेतारः प्राकृता नराः ।
भाणवत् सन्धि-वृत्त्य्-अङ्गैर् युक्तः स्त्री-परिदेवितैः ॥71॥

वाचा युद्धं विधातव्यं तथा जय-पराजयौ ।
मिश्रम् ईहामृगे वृत्तं चतुर्-अङ्कं त्रि-सन्धिमत् ॥72॥

नर-दिव्यावनियमान् नायक-प्रतिनायकौ ।
ख्यातौ धीरोद्धतावन्त्यो विपर्यासाद् अयुक्तकृत् ॥73॥

दिव्य-स्त्रियम् अनिच्छन्तीम् अपहारादिनेच्छतः ।
शृङ्गाराभासम् अप्य् अस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥74॥

संरम्भं परम् आनीय युद्धं व्याजान् निवारयेत् ।
वध-प्राप्तस्य कुर्वीत वधं नैव महात्मनः ॥75॥


इत्थं विचिन्त्य दशरूपक-लक्ष्म-मार्गम्
आलोक्य वस्तु परिभाव्य कवि-प्रबन्धान् ।
कुर्याद् अयत्नवद् अलङ्कृतिभिः प्रबन्धं
वाक्यैर् उदार-मधुरैः स्फुट-मन्द-वृत्तैः ॥76॥


इति धनञ्जय-कृत-दश-रूपकस्य
तृतीयः प्रकाशः समाप्तः
||3||

--o)0(o—

(4)

चतुर्थः प्रकाशः


विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥1॥

ज्ञायमानतया तत्र विभावो भाव-पोषकृत् ।
आलम्बनोद्दीपनत्व-प्रभेदेन स च द्विधा ॥2॥

1
अनुभावो विकारस् तु भाव-संसूचनात्मकः ।
हेतु-कार्यात्मनोः सिद्धिस् तयोः संव्यवहारतः ॥3॥

सुख-दुःखादिकैर् भावैर् भावस् तद्-भाव-भावनं ।
पृथग्-ब्रह्मा भवन्त्य् अन्येऽनुभावत्वेऽपि सात्त्विकाः ॥4॥

सत्त्वाद् एव समुत्पत्तेस् तच् च तद्-भाव-भावनं ।
स्तम्भ-प्रलय-रोमाञ्चाः स्वेदो वैवर्ण्य-वेपथूः ॥5॥

अश्रु-वैस्वर्यम् इत्य् अष्टौ स्तम्भोऽस्मिन् निष्क्रियाङ्गता ।
प्रलयो नष्ट-संज्ञत्वं शेषाः सुयक्त-लक्षणाः ॥6॥

विशेषाद् अभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्य् उन्मग्न-निर्मग्नाः कल्लोला इव वारिधौ ॥7॥


निर्वेद-ग्लानि-शङ्का-श्रम-धृति-जडता-हर्ष-दैन्यौग्र्य-चिन्तास्
त्रासेर्ष्यामर्ष-गर्वाः स्मृति-मरण-मदाः सुप्ति-निद्रा-विबोधाः ।
व्रीडापस्मार-मोहाः समतिर्-अलसतावेग-तर्कावहित्था
व्याध्य्-उन्मादौ विषादोत्सुक-चपल-युतास् त्रिंशद् एते त्रयश् च ॥8॥


तत्त्व-ज्ञानापद्-ईर्ष्यादेर् निर्वेदः स्वावमाननम् ।
तत्र चिन्ताश्रु-निःश्वास-वैवर्ण्योच्छ्वास-दीनताः ॥9॥

रत्य्-आद्यायास-तृट्-क्षुद्भिर् ग्लानिर् निष्प्राणतेह च ।
वैवर्ण्य-कम्पानुत्साह-क्षामाङ्ग-वचन-क्रियाः ॥10॥

अनर्थ-प्रतिभा शङ्का पर-क्रौर्यात् स्व-दुर्नयात् ।
कम्प-शोषाभिवीक्षादिर् अत्र वर्ण-स्वरान्यता ॥11॥

श्रमः खेदोऽध्व-रत्य्-आदेः स्वेदोऽस्मिन् मर्दनादयः ।
सन्तोषो ज्ञान-शक्त्यादेर् धृतिर् अव्यग्र-भोग-कृत् ॥12॥

अप्रतिपत्तिर् जडता स्याद् इष्टानिष्ट-दर्शन-श्रुतिभिः ।
अनिमिष-नयन-निरीक्षण-तूष्णीं-भावादयस् तत्र ॥13॥

प्रसत्तिर् उत्सवादिभ्यो हर्षोऽश्रु-स्वेद-गद्गदाः ।
दौर्गत्याद्यैर् अनौजस्यं दैन्यं कार्ष्ण्यामृजादिमत् ॥14॥

दृष्टेऽपराध-दौर्मुख्य-क्रौर्यैश् चण्डत्वम् उग्रता ।
तत्र स्वेद-शिरः-कम्प-तर्जना-ताडनादयः ॥15॥

ध्यानं चिन्तेहितानाप्तेः शून्यताश्वास-ताप-कृत् ।
गर्जितादेर् मनः-क्षोभस् त्रासोऽत्रोत्कम्पितादयः ॥16॥

परोत्कर्षाक्षमासूया गर्व-दौर्जन्य-मन्युजा ।
दोषोक्त्य्-अवज्ञे भ्रुकुटि-मन्यु-क्रोधेङ्गितानि च ॥17॥

अधिक्षेपापमानादेर् अमर्षोऽभिनिविष्टता ।
तत्र स्वेद-शिरः-कम्प-तर्जना-ताडनादयः ॥18॥

गर्वोऽबिजन-लावण्य-बलैश्वर्यादिभिर् मदः ।
कर्माण्य् आधर्षणावज्ञा सविलासाङ्ग-वीक्षणम् ॥19॥

सदृश-ज्ञान-चिन्ताद्यैः संस्कारात् स्मृतिर् अत्र च ।
ज्ञातत्वेनार्थ-भासिन्यां भ्रू-समुन्नयनादयः ॥20॥

मरणं सुप्रसिद्धत्वाद् अनर्थत्वाच् च नोच्यते ।
हर्षोत्कर्षो मदः पानात् स्खलद्-अङ्ग-वचो-गतिः ॥21॥

निद्रा हासोऽत्र रुदितं ज्येष्ठ-मध्याधमादिषु ।
सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वास-क्रिया परम् ॥22॥

मनः संमीलनं निद्रा चिन्तालस्य-क्लमादिभिः ।
तत्र जृम्भाङ-भङ्गाक्षि-मीलनोत्स्वप्नतादयः ॥23॥

विबोधः परिणामादेस् तत्र जृम्भाक्षि-मर्दने ।
दुराचारादिभिर् व्रीडा धार्ष्ट्याभावस् तम् उन्नयेत् ।
साचीकृताङ्गावरण-वैवर्ण्याधोमुखादिभिः ॥24॥

आवेशो ग्रह-दुःखाद्यैर् अपस्मारो यथा-विधि ।
भूपात-कम्प-प्रस्वेद-लाला-फेनोद्गमादयः ॥25॥

मोहो विचित्तता भीति-दुःखावेशानुचिन्तनैः ।
तत्राज्ञान-भ्रमाघात-घूर्णनादर्शनादयः ॥26॥

भ्रान्ति-च्छेदोपदेशाभ्यां शास्त्रादेस् तत्त्व-धीर् मतिः ।
आलस्यं श्रम-गर्भादेर् जाड्यं जृम्भासितादिमत् ॥27॥


आवेगः सम्भ्रमोऽस्मिन्न् अभिसर-जनिते शस्त्र-नागाभियोगो
वातात् पांसूपदिग्धस् त्वरित-पद-गतिर् वर्षजे पिण्डिताङ्गः ।
उत्पातात् स्रस्तताङ्गेष्व् अहित-हित-कृते शोक-हर्षानुभावा
वह्नेर् धूनाकुलास्यः करिजम् अनु भय-स्तम्भ-कम्पापसाराः ॥28॥


लज्जाद्यैर् विक्रिया-गुप्ताव् अवहित्थाङ्ग-विक्रिया ।
व्याधयः सन्निपाताद्यास् तेषाम् अन्यत्र विस्तरः ॥29॥

अप्रेक्षा-कारितोन्मादः सन्निपात-ग्रहादिभिः ।
अस्मिन्न् अवस्था रुदित-गीत-हासासितादयः ॥30॥

प्रारब्ध-कार्यासिद्ध्यादेर् विषादः सत्त्व-सङ्क्षयः ।
निःश्वासोच्छ्वास-हृत्-ताप-सहायान्वेषणादि-कृत् ॥31॥

कालाक्षमत्वम् औत्सुक्यं रम्येच्छा-रति-सम्भ्रमैः ।
तत्रोच्छ्वासत्वराश्वास-हृत्ताप-स्वेद-विभ्रमाः ॥32॥

मात्सर्य-द्वेष-रागादेश् चापलं त्व् अनवस्थितिः ।
तत्र भर्सन-पारुष्य-स्वच्छन्दाचरणादयः ॥33॥

विरुद्धैर् अविरुद्धैर् वा भावैर् विच्छिद्यते न यः ।
आत्म-भावं नय् त्य् अन्यान् स स्थायी लवणाकरः ॥34॥

रत्य्-उत्साह-जुगुप्साः क्रोधो हासः स्मयो भयं श्लोकः ।
शमम् अपि केचित् प्राहुः पुष्टिर् नाट्येषु नैतस्य ॥35॥

निर्वेदादिर् अताद्रूप्याद् अस्थायी स्वदते कथम् ।
वैरस्यायैव तत्-पोषस् तेनाष्टौ स्थायिनो मताः ॥36॥

वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।
वाक्यार्थः कारकैर् युक्ता स्थायी भावस् तथेतरैः ॥37॥

रसः स एव स्वाद्यत्वाद् रसिकस्यैव वर्तनात् ।
नानुकार्यस्य वृत्तत्वात् काव्यस्यातत्परत्वतः ॥38॥

द्रष्टुः प्रतीति-व्रीडेर्ष्या-राग-द्वेष-प्रसङ्गतः ।
लौकिकस्य स्व-रमणी-युक्तस्येव दर्शनात् ॥39॥

धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।
विभक्ति-योग् रत्य्-आदीन् स्वदन्ते रसिकस्य ते ॥40॥

ता एव च परित्यक्त-विशेषो रस-हेतवः ।
क्रीडतं मृण्मयैर् यद्वद् बालानां द्विरदादिभिः ॥41॥

स्वोत्साहः स्वदते तद्वच् छ्रोतॄणाम् अर्जुनादिभिः ।
काव्यार्थ-भावनास्वादो नर्तकस्य न वार्यते ॥42॥

स्वादः काव्यार्थ-सम्भेदाद् आत्मानन्द-समुद्भवः ।
विकास-विस्तर-क्षोभ-विक्सेपैः स चतुर्विधः ॥43॥

शृङ्गार-वीर-बीभत्स-रौद्रेषु मनसः क्रमात् ।
हास्याद्भुत-भयोत्कर्ष-करुणानां त एव हि ॥44॥

अतस् तज्-जन्यता तेषाम् अत एवावधारणम् ।
शम-प्रकर्षोऽनिर्वाच्यो मुदितादेस् तद्-आत्मता ॥45॥

पदार्थैर् इन्दु-निर्वेद-रोमाञ्चादि-स्वरूपकैः ।
काव्याद् विभाव-सञ्चार्य्-अनुभाव-प्रख्यतां गतैः ॥46॥

भावितः स्वदते स्थायी रसः स परिकीर्तितः ।
लक्षणैक्यं विभावैक्याद् अभेदाद् रस-भावयोः ॥47॥

रम्य-देश-कलाकाल-वेष-भोगादि-सेवनैः ।
प्रमोदात्मा रतिः सैव यूनोर् अन्योन्य-रक्तयोः ।
प्रहृष्यमाणा शृङ्गारो मधुराङ्ग-विचेष्टितैः ॥48॥


ये सत्त्वजाः स्थायिन एव चाष्टौ
त्रिंशत्त्रयो ये व्यभिचारिणश् च ।
एकोनपञ्चाशद् अमी हि ब्रह्मा
युक्त्या निबद्धाः परिपोषयन्ति ।
आलस्यम् औग्र्यं मरणं जुगुप्सा
तस्याश्रयाद्वैत-विरुद्धम् इष्टम् ॥49॥


अयोगो विप्रयोगश् च सम्भोगश् चेति स त्रिधा ।
तत्रायोगोऽनुरागोऽपि नवयोर् एक-चित्तयोः ॥50॥

पारतन्त्र्येण दैवाद् वा विप्रकर्षाद् असङ्गमः ।
दशावस्थः स तत्रादाव् अभिलाषोऽथ चिन्तनम् ॥51॥

स्मृतिर् गुण-कथोद्वेग-प्रलापोन्माद-संज्वराः ।
जडता मरणं चेति दुरवस्थं यथोत्तरं ॥52॥

अभिलाषः स्पृहा तत्र कान्ते सर्वाङ्ग-सुन्दरे ।
दृष्टे श्रुते वा तत्रापि विस्मयानन्द-साध्वसाः ॥53॥

साक्षात्-प्रतिकृति-स्वप्न-च्छाया-मायासु दर्शनम् ।
श्रुतिर् व्याजात् सखी-गीत-मागधादि-गुण-स्तुतेः ॥54॥

सानुभाव-विब्रह्मास् तु चिन्ताद्याः पूर्व-दर्शिताः ।
दशावस्थत्वम् आचार्यैः प्रायो-वृत्त्या निदर्शितम् ॥55॥

महा-कवि-प्रबन्धेषु दृश्यते तद्-अनन्तता ।
दृष्टे श्रुतेऽभिलाषाच् च किं नौत्सुक्यं प्रजायते ॥56॥

अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ।
विप्रयोगस् तु विश्लेषो रूढ-विस्रम्भयोर् द्विधा ॥57॥

मान-प्रवास-भेदेन मानोऽपि प्रणयेर्ष्ययोः ।
तत्र प्रणय-मानः स्यात् कोपावसितयोर् द्वयोः ॥58॥

स्त्रीणाम् ईर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।
श्रुते वानुमिते दृष्टे श्रुतिस् तत्र सखी-मुखात् ॥59॥

उत्स्वप्नायित-भोगाङ्क-गोत्र-स्खलन-कल्पितः ।
त्रिधानुमानिको दृष्टः साक्षाद् इन्द्रिय-गोचरः ॥60॥

यथोत्तरं गुरुः षड्भिर् उपायैस् तम् उपाचरेत् ।
साम्ना भेदेन दानेन नत्युपेक्षा-रसान्तरैः ॥61॥

तत्र प्रिय-वचः साम भेदस् तत्-सख्य्-उपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥62॥

सामादौ तु परिक्षीणे स्याद् उपेक्षावधीरणम् ।
रभस-त्रास-हर्षादिः कोप-भ्रंशो रसान्तरम् ॥63॥

कोप-चेष्टाश् च नरिनम् प्रग् एव प्रतिपदितः ।
कार्यतः सम्भ्रमाच् छापात् प्रवासो भिन्न-देशता ॥64॥

द्वयोस् तत्राश्रु-निःश्वास-कार्श्य-लम्बालकादिता ।
स च भावी भवन् भूतस् त्रिधाद्यो बुद्धि-पूर्वकः ॥65॥

द्वितीयः सहसोत्पन्नो दिव्य-मानुष-विप्लवात् ।
स्वरूपान्यत्व-करणाच् छापजः सन्निधाव् अपि ॥66॥

मृते त्व् एकत्र यत्रान्यः प्रलपेच् छोक एव सः ।
व्याश्रयत्वान् न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥67॥

प्रणयायोगयोर् उत्का प्रवासे प्रोषित-प्रिया ।
कल्हान्तरितेर्ष्यायां विप्रलब्धा च खण्डिता ॥68॥

अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शन-स्पर्शनादीनि स सम्भोगो मुदान्वितः ॥69॥

चेष्टास् तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् ।
दाक्षिण्य-मार्दव-प्रेम्णाम् अनुरूपाः प्रियं प्रति ॥70॥

रमयेच् चाटुकृत् कान्तः कला-क्रीडादिभिश् च ताम् ।
न ग्राम्यम् आचरेत् किञ्चिन् नर्म-भ्रंशाकरं न च ॥71॥


वीरः प्रताप-विनयाध्यवसाय-सत्त्व-
मोहाविषाद-नय-विस्मय-विक्रमाद्यैः ।
उत्साह-भूः स च दया-रण-दान-योगात्
त्रेधा किलात्र मति-गर्व-धृति-प्रहर्षाः ॥72॥


बीभत्सः कृमि-पूति-गन्धि-वमथु-प्रायैर् जुगुप्सैक-भूर्
उद्वेगी रुधिरान्त्र-कीकस-वसा-मांसादिभिः क्षोभणः ।
वैराग्याज् जघन-स्तनादिषु घृणा-शुद्धोऽनुभावैर् वृतो
नासा-वक्त्र-विकूणनादिभिर् इहावेगार्ति-शङ्कादयः ॥73॥


क्रोधो मत्सर-वैरि-वैकृत-मयैः पोषोऽस्य रौद्रोऽनुजः
क्षोभः स्वाधर-दंश-कम्प-भ्रुकुटि-स्वेदास्य-रागैर् युतः ।
शस्त्रोल्लास-विकत्थनांस-धरणी-घात-प्रतिज्ञाग्रहैर्
अत्रामर्ष-मदौ स्मृतिश् चपलतासूयौग्र्य-वेगादयः ॥74॥


विकृताकृति-वाग् वेषैर् आत्मनोऽथ परस्य वा ।
हासः स्यात् परिपोषोऽस्य हास्यस् त्रि-प्रकृतिः स्मृतः ॥75॥


स्मितम् इह विकासि-नयनं,
किञ्चिल् लक्ष्य-द्विजं तु हसितं स्यात् ।
मधुर-स्वरं विहसितं,
स-शिरः-कम्पम् इदम् उपहसितम् ॥76॥


अपहसितं सास्राक्षं,
विक्षिप्ताङ्गं भवत्य् अतिहसितम् ।
द्वे द्वे हसिते चैषां
ज्येष्ठे मध्येऽधमे क्रमशः ॥77॥


निद्रालस्य-श्रम-ग्लानि-मूर्च्छाश् च सहचारिणः ।
अतिलोकैः पदार्थैः स्याद् विस्मयात्मा रसोऽद्भुतः ॥78॥

कर्मास्य साधु-वादाश्रु-वेपथु-स्वेद-गद्गदाः ।
हर्षावेग-धृति-प्राया भवन्ति व्यभिचारिणः ॥79॥


विकृत-स्वरसत्वादेर् भय-भावो भयानकः ।
सर्वाङ्ग-वेपथु-स्वेद-शोष-वैवर्ण्य-लक्षणः ।
दैन्य-सम्भ्रम-सम्मोह-त्रासादिस् तत्-सहोदरः ॥80॥

इष्ट-नाशाद् अनिष्टाप्तौ शोकात्मा करुणानुतम् ।
निःश्वासोच्छ्वास-रुदित-स्तम्भ-प्रलपितादयः ॥81॥

स्वापापस्मार-दैन्याधि-मरणालस्य-सम्भ्रमाः ।
विषाद-जडतोन्माद-चिन्ताद्या व्यभिचारिणः ॥82॥

प्रीति-भक्त्य्-आदयो ब्रह्मा मृगयाक्षादयो रसाः ।
हर्षोत्साहादिषु स्पष्टम् अन्तर्ब्रह्मान् न कीर्तिताः ॥83।

षट्त्रिंशद्-भूषणादीनि सामादीन्य् एकविंशतिः ।
लक्ष्य-सन्ध्य्-अन्तराख्यानि सालङ्कारेषु तेषु च ॥84॥


रम्यं जुगुप्सितम् उदारम् अथापि नीचम्
उग्रं प्रसादि-गहनं विकृतं च वस्तु ।
यद् वाप्य् अवस्तु कवि-भावक-भाव्यमानं
तन् नास्ति यन् न रस-भावम् उपैति लोके ॥85॥


विष्णोः सुतेनापि धनञ्जयेन
विद्वन्-मनोराग-निबन्ध-हेतुः ।
आविष्कृतं मुञ्ज-महीशगोष्ठी-
वैदग्ध्य-भाजा दशरूपम् एतत् ॥86॥


इति धनञ्जय-कृत-दश-रूपकस्य
चतुर्थः प्रकाशः समाप्तः
||4||

--o)0(o—


1 This second line not found in all editions.




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog