domingo, 17 de enero de 2010

Vraja-riti-cintamani - Visvanatha Cakravartin

Fotos
Devoción
harekrsna











Jagadananda Das



Jagadananda Das

व्रज-रीति-चिन्तामणिः


प्रथमः सर्गः


यल् लोक-रीति-श्रुति-पीति-मात्राल्
लोकोत्तरात्मानुभवे प्रमोदम् ।
मुक्त्वैव मुक्ताः स्पृहयन्ति यस्यै
तां कृष्ण-लीला-व्रज-भूमिम् ईडे ॥1॥

श्री-कृष्ण-चैतन्य-रस-स्वरूपम्
अद्वैतम् आनन्दम् इहादि-नित्यम् ।
लोकैर् अमृश्यं व्रज-लोक-वश्यं
भजाम्य् अवश्यं शुचितोऽप्य् अवश्यम् ॥2॥

काव्यं कवेः काव्यतया प्रसिद्धं

काव्यस्य काव्यं च यतोऽपि काव्यम् ।

तद् एव काव्यं मम काव्य-काव्यं

व्रजैक-काव्यं परम् अस्तु काव्यम् ॥3॥


चैतन्य-रूपोदित-रीतिम् एकाम्

एकान्तम् अभ्यस्तुम् अहं समीहे ।

तत् तत् तदीयानुगतोक्त-भावो

भावोचितो ध्येय इतो न काव्यम् ॥4॥


वैकुण्ठ-कोट्यश् चित आसतेऽलं

ब्रह्माण्ड-कोट्योऽपि चितोऽचितोऽपि ।

सर्वत्र वृन्दावनम् एतद् एव

यथा स कृष्णः पुलिनाशनादौ ॥5॥


इदं घनीभूत-चिद्-एक-रूपं

वृन्दावनं यत्र वसन्ति सर्वे ।

श्री-कृष्ण-लीला-परिवार-रूपा

यथैव कृष्णः स तथैव तेऽपि ॥6॥


सर्वे घनीभूत-चिद्-एक-रूपास्

तथाप्य् अहो प्राकृतवत् प्रतीताः ।

परस्परं चेष्टितम् अप्य् अमीषां

व्रजैक-लीलेति चमत्करोति ॥7॥


या पञ्चमावस्थिति-गामि संवित्

तद्-वृत्ति-रूपास् तद्-अनन्य-वृत्त्या ।

जानन्ति कृष्णं निजम् एव बन्धुं

तं प्राकृतम् अन्य-जना न चित्रम् ॥8॥


सर्वोत्तमानाम् अपि सर्वतः स्यात्

स्व-न्यून-भावः प्रभु-भक्ति-शक्त्या ।

प्रत्यक्षम् ईक्षे व्रज-लोक एतं

तं प्राकृतम् अन्यतमे चिद्-अर्च्ये ॥9॥


तेनैव तस्यैव वशस् तथैव

तत्रैव नित्यं विलसत्य् अलं सः ।

आत्यन्तिकैर् एव रहस्य-रस्यै

माधुर्य-पूरैर् अमित-प्रकाश्यै ॥10॥


अतोऽत्र या प्राकृत-लोकवत्-तल्-

लीला परैश्वर्य-विशेष-वर्षा ।

सैवातिरस्या चिद्-अचित्-प्रशस्या

माधुर्य-सस्या महताम् उपास्या ॥11॥


वृन्दावनं गोकुल-धाम-गोष्ठं

व्रजं च नामानि शुभानि यस्य ।

तदीय-लोकीयम् अचिन्त्य-कृत्यं

वाञ्छामि किञ्चिद् दययैव तेषाम् ॥12॥


तच् चात्यचिन्त्यं चिद्-अनन्य-सारं

चिद्-अन्य-भासंच् च तद् एकम् एव ।

अवान्तरानेक-विभेदम् एकं

ग्रामा अरण्यानि गवां निवासाः ॥13॥


सर्वस्य कश्चित् प्रकटः प्रकाशः

सदा भृशं प्राकृतवज् जनाद्यैः ।

यः प्राकृतैर् एव युतोऽपि लीला

प्राकट्य-काले पृथु-वर्ण्यवत् स्यात् ॥14॥


तत्-तच्-छिरोभूतम् अपार-शोभं

नन्दीश्वरं साधु-गणा वदन्ति ।

नन्दीश्वरं तं च यदीय-रूपं

श्री-नन्द-राजालये राजमानम् ॥15॥


यदीय-पूर्वोत्तर-दक्षिणेषु

वसन्ति लोका हृत-सर्व-शोकाः ।

सानौ पुरः श्री-युत-नन्द-राज-

पुरी पुराणाम् अतः पुराणा ॥16॥


प्राचीर-राजीर-चिताम् असारैर्

गृहान्य् अलं मारकतानि यस्याः ।

स्तम्भाः प्रवालैः पटलानि हेम्ना

येषां वृत्तिः सा स्फटिकैर् विभाति ॥17॥


वैदुर्य-जाता वडभी-समूहा

महा-महो-नील-मणीन्द्र-जाट्टाः ।

महा-प्रतीहार-वरोऽपि यस्याः

तत् कौरविन्दो विलसत्य् अलं सा ॥18॥


मुख्य-प्रकोष्ठे चतुरालयेऽस्या

भाण्डार-गेहं वरुणस्य दिश्यम् ।

श्री-कृष्ण-वासः शुभ-दक्षिणस्थः

श्री-राम-धामोत्तर-दिश्य् उदेति ॥19॥


प्राच्यां गृहं तादृशम् एव यत्र

प्राच्यांश यस्यान्यतर-प्रकोष्ठे ।

स्व-पुत्र-भद्राय निजेष्ट-देवं

नारायणं सेवत एव नन्दः ॥20॥


कोशालयस्यान्वित-दक्षिणांशे

कृष्णस्य धाम्नः शुभ-पश्चिमेऽस्ति ।

या पाक-शाला द्वय-मध्य एव

विश्राम-धामानुरु राधिकायाः ॥21॥


कृष्णस्य धाम्नोऽन्वित-दक्षिणांशे

पाकालयस्यापि विराजमानः ।

आराम आस्ते सरसी च यत्र

रहो मनोज्ञं बहु-गेह-वेदिः ॥22॥


यत् पार्श्वयोः सन्ति पुराणि-गोदुहां

भूरीणि चारूणि समान्य् अलं तया ।

पश्चात् तु नन्दीश्वर एव राजते

नन्दीश्वरोऽयं सततं स वन्दते ॥23॥


तेषाम् अपि प्रान्त-गतात्यगम्या

प्राचीर-राजी-मणि-जातजाता ।

रत्नालये रत्नज-देहलीके

मुक्तादि-रत्नावलि तोरणाली ॥24॥


यान् ईक्षमाना निगदन्ति भूयो

विमान-वासान् इति मर्त्य-लोकाः ।

वैकुण्ठ-वासान् इति नाक-नाथाः

वैकुण्ठगास् ते रस-सार-सारम् ॥25॥


पुरः प्रतीहार-वरस्य यस्याः

समन्ततः पार्श्व-युगस्य रस्याः ।

पुरोहितानां च पुरोहितानां

ततः परेषां च ततः परेषाम् ॥26॥


ततः परेषां च पुरः क्रमेण

श्रेणी मुखानां परीतः परीताः ।

ततश् च वीथी क्रम-पण्य-वीथि

वीथी च मध्ये परतो हि वीथी ॥27॥


प्रान्तेषु यस्या नगरस्य रस्याः

शृङ्गाटकाख्यान् अभितोऽभितस् ताः ।

श्रेणी कृताः सूत्र-निपात-पाता

इव प्रतीता बहु पण्य-वीथ्यः ॥28॥


नाना-मणीनां घटिता घटानि

लसत्-पताका वर-मौक्तिकानाम् ।

प्रालम्ब-कान्तास् तरुवद् वसन्ते

प्रवाल-वार-प्रघणाः विपण्यः ॥29॥


काचिद् वसन्त-श्रिय एव यद्वन्

नाना-प्रसूनैर् अतिसौरभास् ताः ।

कश्चिन् महा-शैल-वरा इवालं

नाना-विध-द्रव्य-सुगन्धि-गन्धाः ॥30॥


काश्चिन् मणीनां खनयो यथा वा

नाना-मणि-द्योतित-दीप्यमानाः ।

काश्चिद् विलासि प्रवरा इवान्याः

कस्तूरिका-कुङ्कुम-मुख-गन्धाः ॥31॥


आनन्द-वृन्दावन-रीति-लेशं

वेशं विधातुं वचसां कवीनाम् ।

वीणाम् इव स्पृष्टुम् अयोग्यतानां

तान् आंशवत् किंचन सूचयानि ॥32॥


sve sve sarasy eva hi yatra matsara

इति प्रयोगः क्रियते क्वचिज् जनैः ।

स्त्री-मेखलादौ खल इत्य् उदीर्यते

यत् कोमलादौ मल-शब्द उच्यते ॥33॥


प्रदोष-दोषाकर-रोष-मोष-

दोषादि-शब्द-श्रुतिर् अस्ति यत्र ।

सायं शशाङ्क-प्रणयाख्य-केलि-

निशादि केष्व् एव कदाचिद् एव ॥34॥


छत्रादि-दण्डे शुभ-चामरादि-

दण्डे च दण्डे श्रुतिर् अस्ति यत्र ।

नीव्यादि-केशादिक एव बन्धः

समाधि-योगादिक आधि-शब्दः ॥35॥


कस्तूरिका-कुङ्कुम-चन्दनादि-

पङ्केषु पङ्क-श्रवणं च यत्र ।

कौटिल्यम् आस्ते वर-कुण्डलादौ

काठिन्यम् अप्य् अस्ति शिलादिकेषु ॥36॥


पुष्पादि-धुलीषु रजः प्रयुज्यते

यत्रान्धकारे तम इत्य् उदीर्यते ।

द्वन्द्वं च युग्मे पवने च मन्दता

चाञ्चल्यम् आस्ते हरि-लोकनाय ॥37॥


मध्यादिके क्षीणः पद-प्रयोगो

यत्रोदकेष्व् एव च नीचगत्वम् ।

विषाद-दैन्य-श्रम-मोह-निद्रा-

लस्यादयोऽपि व्यभिचारि-भावे ॥38॥


जानन्ति गा एव हि काम-धेनुः

सामान्य वृक्षान् इति कल्प-वृक्षान् ।

चिन्तामणीन् यत्र शिलावद् एव

व्रजस्य का सम्पदतो हि वाच्याः ॥39॥


यदीय-योषिज्-जन-सौभगीय-

शोभान्ति-शोभात् श्रुतयोऽन्वयुस् ताः ।

यन्-माधुरीं वीक्ष्य रमा मुमोह

व्रजस्य तस्यास्तु किम् अत्र वर्ण्यम् ॥40॥


यत्रैव शुद्ध-प्रणय-स्वभावा

प्रेम्नैव जानन्ति परं स्व-बन्धून् ।

लोकोत्तरा लोकवद् एव तं च

स्वं स्वं च तत्रास्ति न किं विचित्रम् ॥41॥


गुणास् तु ते प्राकृत-धर्म-शून्या

दोषा अपि स्यू रस एव मान्याः ।

नन्द-व्रजे कौतुकम् एव सर्वं

खर्वं विधत्ते त्रिगुणोऽथ गर्वम् ॥42॥


स्मृतीतिहासाख्य-पुराण-वेदे

सन्ति प्रमाणानि परं त्व् इहास्य ।

त्रैकालिकोपासक-लोक-साक्षात्-

कारात् सदेदृक्-स्थितिर् एव नित्या ॥43॥


नित्यैव सर्वा यदि कृष्ण-लीला

तथाप्य् अनित्यैव मतापि कैश्चित् ।

अदेयतातोऽतिरहस्यता तस्य

स्वेच्छयेति प्रवदन्ति तज्ज्ञाः ॥44॥


यत्रैव वात्सल्य-रसोऽस्ति मूर्तः

शरीर-धारीव विशुद्ध-सत्त्वम् ।

सौभाग्य-सारो निज-राज-धान्यां

श्री-नन्द-नामा व्रज-राज-राजः ॥45॥


श्री-कृष्ण-पित्रे पितृ-भाव-भावं

जानन्ति सर्वे स्व-पितृ-स्वभावम् ।

श्री-नन्द-राजं व्रज-मध्य-राजं

सद्-एक-रूपं च सद्-एक-रूपम् ॥46॥


यस्यास्ति गेहे सह धर्म-चारिणी

चित्-कल्प-वल्लीव शरीर-धारिणी ।

वात्सल्य-सम्पत्ति-रस-स्वरूपिणी

यस्याः फलं श्री-भगवान् स्वयं मणिः ॥47॥


या श्री-यशोदा जगती यशोदा

श्री-कृष्ण-वात्सल्य-रसैक-मोदा ।

तम् एव पाशेन बबन्ध रोषात्

तत्-प्रेम-चित्रं ववृधेऽतितोषाम् ॥48॥


यत्रासते गोप-गणा अगण्याः

केचिद् व्रजेशस्य स पिण्ड-बन्धाः ।

सम्बन्ध-गन्धा अपि केऽपि तेषां

स्नेहानुबन्धा अखिला मुकुन्दे ॥49॥


सर्वे सतां धर्म-विशेष-मूर्तयः

पत्न्योऽपि तेषाम् इव भक्ति-वृत्तयः ।

पुत्राश् च केषांचन कृष्ण-सख्यकाः

कन्याश् च केषांचन कृष्ण-कामकाः ॥50॥


ये तत् सखा तत् सवयोर् वपुष्कः

गुणैश् च सर्वैर् अपि तत्-समानाः ।

नित्यं कुमाराः सनकादिवत् ते

तच्-चित्ततायाः किम् अशक्यतास् ते ॥51॥


केचित् सखायोऽतिरहस्य-मान्या

रहस्य-सेवास्व् अपि केऽपि धन्याः ।

सखी-समानाः सुबलोज्ज्वलाद्याः

सदोज्ज्वला उज्ज्वल-दृष्टिम् आढ्याः ॥52॥


याः कृष्ण-कान्ताः सकला पदाब्ज-

नखाशु-कोटि-जित-कोटि-चन्द्राः ।

सौभाग्य-सारातुल-कीर्ति-पारा

वार्र्मि-वाराप्लुत-वेद-वाराः ॥53॥


याभिः स्वयं प्राप्त-वर-प्रसाद-

लेशस्य योग्या न बभूव लक्ष्मीः ।

नायं श्रियोऽङ्ग इति यन् निरुक्तं

श्रीमच्-छुकेनापि महा-पुराणे ॥54॥


यासां न कापि प्रभुनापि शेके

त्यक्तुं विलासाय कनीयसी या ।

यावत्य एव व्रज-योषितस् तास्

तावन्तम् आत्मानम् अतः स चक्रे ॥55॥


यासां गुणैर् एव गृहीत-चेता

याभिः स रेमे भगवान् स्वयं यः ।

तथैव तस्यैव गुणैस् तम् आत्मा

रामा भजन्ते प्रमदानुचित्ताः ॥56॥


तासां शिरः सद्-गुण-रत्न-मालिका

प्रेमान्धयाराम-सुवर्ण-केतकी ।

माधुर्य-धारा-धर-विद्युद्-उद्यता

विद्योतते श्री-वृषभानु-नन्दिनी ॥57॥


आनन्द-चन्द्रोदित-कौमुदी या

श्री-मोहनस्यापि सुमोहन-श्रीः ।

सौन्दर्य-नाम्नो निकषोपलस्य

सुवर्ण-रेखा वृषभानु-कन्या ॥58॥


लावण्य-पाथो-निधि-सार-सम्पत्-

कला-कलापाकर-भूमिर् एका ।

गुणाख्य-रत्नौघ-खनिः प्रसिद्धा

श्री-राधिका श्री-व्रज-चन्द्र-कान्ताः ॥59॥


गौरी सहस्राद् अधिकापि गौरी

श्यामा तथापि श्रुतिषु प्रसिद्धा ।

सुरूपिणी याप्य् असुरूपिणी च ।

सखी कदम्बस्य विभाति राधा ॥60॥


केचित् पराम् एव वदन्ति लक्ष्मीं

लीलेति केचित् किल तान्त्रिकायाम् ।

आनन्दिनी शक्तिर् इति श्रुतिशाः

श्री-राधिकाभा व्रज-चन्द्र-कान्ताः ॥61॥


यस्या वशे तस्य तु सर्व-शक्तिः

सर्वैव लीला सकला गुणाश् च ।

सौन्दर्य-माधुर्य-विदग्धताद्याः

सा राधिका राजति कृष्ण-कान्ता ॥62॥


यस्या लसन्-मादन-भाव-वश्या

लीला रसास्वाद-विशेष-रस्याः ।

कृष्णस्य नित्या विलसन्त्य् अनन्ताः

सा राधिका राजति कृष्ण-कान्ता ॥63॥


यथैव सर्वैर् गुण-रूप-केली

माधुर्य-पूरैर् अति पूर्ण एव ।

श्री-कृष्ण-चन्द्रः स तथैव रस्या

सा राधिका राजति राधिका सा ॥64॥


यस्या विशाखा ललितादयस् ताः

सख्यः प्रिय-रूप-गुणैः समानाः ।

मानेन यस्या अपि याः समाना

या वीक्ष्य राधा निज-शर्म वेद ॥65॥


यस्याः सुहृत्-पक्षतया प्रसिद्धा

श्यामेति नामा गुणतोऽपि या सा ।

यदीय-सौहार्द-कृते विधत्ते

नित्यं प्रयत्नम् अति-माधुरीभिः ॥66॥


याभ्यां ययोर् नाम विधाय

नाना-शिल्पेन कल्प्याम्बर-भूषणादि ।

सम्प्रेषितं यत् सहसा न वेद

श्री-कृष्ण-चन्द्रोऽपि किम् अन्य-वार्ता ॥67॥


प्रेम्णे प्रियस्यारम् उपेक्षितं

यत् लोकेषु लज्जादि तदैव भूयः ।

प्रेम्णि प्रगाढे तद्-अपेक्षणं ताः

कुर्वन्ति चित्रं किल कृष्ण-कान्ताः ॥68॥


यत्रासते सात्त्वत-शुद्ध-धर्मा

मूर्ता इवोर्वी दिविषद्-वरेण्याः ।

तद्-धर्म-मात्र-प्रतिपादि-वेद-

वक्तार एके रत-पाञ्चरात्राः ॥69॥


प्रतिग्रहं ये व्रज-राज-दान-

मात्रस्य कुर्वन्ति तद्-एक-योज्याः ।

केचित् परैश्वर्य-पराः परे च

माधुर्य-धूर्या व्रज-राज-सूनोः ॥70॥


ताम्बूलिकास् तैलिक-मालिकाद्याश्

चैतन्य-रूपा अपि नार-धर्माः ।

ते नार-धर्मा अपि देवतानां

दुर्लभ्य-लाभा व्रज-चन्द्र-भावाः ॥71॥


गवां गृहाणाम् अपि यत्र भित्तिश्

चतुश्-चतुष्कं स्फटिकाख्य-रत्नैः ।

गोपानसी मारकती च वंश्याः

स्वर्णस्य कोणेषु तथा महान्तः ॥72॥


गोपान् असीनां पृथु यच् चतुष्कं

तत् कौणिकं यत्र तु करुअविन्दम् ।

महावडभ्यो यत एव लग्ना

नाना-मणीनां पटलानि यत्र ॥73॥


येषां लसन्त्य् अङ्गण एव गावः

सरस्वती मूर्तिवद् एव शुक्लाः ।

मनः समाना अवशा विचित्रं

तपस्वि-सङ्घा इव सुव्रताश् च ॥74॥


चिन्तामणि-व्यूह-समाश् च काम-

दुघा निदाघा इव फुल्ल-वत्साः ।

सत्-काव्यवत् सुन्दर-भूरि-वर्णाः

वेणु-स्वनायैव सदोर्द्ध्व-कर्णाः ॥75॥


यत्रैव भूमौ पतिताः प्रतीताः

स-जीव-गर्भा इव कौमुदीनाम् ।

कैलाश-शैलस्य शिल-शिखण्डाः

सञ्चारि शिला इव संलसन्ति ॥76॥


हिण्डीर-खण्डा इव दुग्ध-सिन्धोर्

ये ग्रन्थिवच् छ्री-हर-हास-जाताः ।

विशुद्ध-सत्त्वस्य च मांस-पिण्ड-

तुल्या भ्रमन्तो भुवि भूरि-वत्साः ॥77॥


किं गण्ड-शैलाः स्फटिकाचलस्य

महोर्मयः किं तु महा-पयोधेः ।

सायं गृहा ये मुनिवच् च जीवन्-

मुक्ता इव स्वैर-चिरा हि षण्डाः ॥78॥


यत्रासते गर्व-धरा इवैते

हम्बाद् अकारा गल-कम्बलाश् च ।

विरक्त-लोका इव पुङ्गवास् ते

मत्ता इव स्तब्ध-सुशोण-नेत्राः ॥79॥


नन्दीश्वरस्य प्रिय-दक्षिणस्थस्

तत् सौदरः सोदरवच् चकास्ति ।

यत्रालयः श्री-वृषभानु-नाम्नो

नाम्नोदितस् तस्य धराधिराजः ॥80॥


श्री-नन्द-राजः स यथा तथा

स व्रजस्य राजा वृषभानु-तेजाः ।

पुरीव तस्यैव पुरी च तस्य

पुत्री च पुत्रश् च तयोर् यशोलम् ॥81॥


नन्दीश्वरः श्री-वृषभानु-शैल-

मध्ये तु मद्-ध्येयतम् अस्वरूपम् ।

सङ्केत-नामास्पदम् एव शङ्के

प्रेमैव तद्-द्वन्द्व-वरस्य मूर्तम् ॥82॥


नन्दीश्वरस्येश्वर-कोणकन्दे

पर्यन्त-भूमौ विधु-हृद्य-नामा ।

तस्यैव चूडेर् वसु यावटाख्या

पल्ली-मणीनां घटिता घटाभिः ॥83॥


पुरी प्रणीता वृषभानु-नाम्ना

निर्माय यत्रोल्लसिता सुतायै

यन्-मन्दिरस्योपरिगास्वकान्तं

सा लोकते तां स निजालयोर्ध्वात् ॥84॥


यदा गुरूणां गुरुणादरेण

दरेण च व्यग्रतमौ पुरान्तः ।

परस्परं तर्हि विलोकमानौ

मानौचितात् स्व-स्व-पुरोपरिस्थौ ॥85॥


सङ्केत्य यत्र प्रियया विलस्य

प्रोल्लस्य रस्यस्य बटस्य मूले ।

यावैस् तद्-अङ्घ्री रचयांचकार

नाम्नापि तं यावटं चकार ॥86॥


श्री-कृष्णेन कृपा-भरेण गुरुणा चैतन्यं रूपेण या

तल्-लीला-रस-धाम धाम जनिता रीतिः प्रकाशं गता ।

तस्या लेशा-विशेष-वेश-मनने श्री-रीति-चिन्तामणौ

सर्गोऽयं प्रथमोऽभवद् भुव-मुदे नन्दीश्वरोद्देशतः ॥87॥


इति प्रथमः सर्गः समाप्तः ।


द्वितीयः सर्गः


एवं विधः श्री-व्रज-राजि-राजो

नन्दीश्वरोऽयं परितो वनानि ।

नाना-विधा येषु लसन्ति वृक्षा

वल्ल्यो निकुञ्जाश् च विहङ्ग-रङ्गाः ॥1॥


यत्रोद्गलद्-गुग्गुल-पिच्छिलेषु

वर्त्मस्व् अटव्याः प्रचरन्ति ।

परस्परं बद्ध-करा निजेश-

युगस्य लीला-समयानुसाराः ॥2॥


यत्राटवी-मेष-मुखाद् उदीर्णं

संजीर्ण-कक्कोल-फलैः सुगन्धि ।

दिशां मुखं तन्-महिषौघ-शृङ्ग-

क्षुण्णत्व-गाद्यैः शरलादिभिश् च ॥3॥


यत्राटवी-हस्ति-घटा-विभग्न-

सच्-छक्लको पल्लविका विभान्ति ।

वनीय-धेनु-गण-जग्घ-गन्ध-

तृणैः सुगन्धीनि दिशां मुखानि ॥4॥


कुत्रापि कोशैः कवली कृतानां

द्राक्षा-फलानां बहु-गुच्छ-गुच्छैः ।

सच्-छादितानि च्छविम् आरभन्ते

भुवस्-तलान्य् आम्र-फलादिभिश् च ॥5॥


सत्-कर्ण-भूषा मरिचादि-गुच्छाः

पुलिन्द-कान्ताः प्रचरन्ति यत्र ।

ताम्बूल-पूलैः कर-भङ्ग-सद्यः

कर्पूर-रम्भा-रस-वासितास्याः ॥6॥


रसाल=माला-पतशावलीभिर्
आम्रातकैः श्री-फल-जम्बुभिश् च ।

पलाश-पूगासन-नारिकेलैर्

मधुक-पुन्नाग-युगैः शिरीशैः ॥7॥


प्रिया बिल्वार्जुन-कर्मरङ्गैः

कपित्थ-लोध्र-प्रियकाख्य-युग्मैः ।

लवल्य्-अशोकैर् लकुचैः karérai`r

यूथी-युगैश् चम्पक-युग्मकैश् च ॥8॥


तमाल-माला-नव-मालिकाभिर्

लवङ्ग-जाति-द्वय-राय-बिल्वैः ।

कोषातकी-पर्कटिका-बटाद्यैर्

अश्वत्थ-शालैः खदिरैः शमीभिः ॥9॥


नानोल्लसत्-पुष्प-फलोद्य-चित्रैर्

वृक्षैः समन्ताद् बहुशो वनानि ।

नाना-विधैश् चारु-लता समूहैः

शारी-शुकाद्यैः पशुभिश् च भान्ति ॥10॥


(चतुर्भिश् च कुलकम्)


सितासितैर् लोहित-पीत-मिश्रैः

कह्लार-पद्मोत्पल-पुष्प-जातैः ।

तडाग-वापी-सरसी-नदीभी

राजन्ति हंसादि-गणैश् च यानि ॥11॥


कर्पूर-धूली-रचितेव भूमी

क्वचित् क्वचित् कुङ्कुम-भावितेव ।

कस्तूरिका चूर्ण-कृतेव काचित्

भूमीव भूमी क्वचिद् अर्च्य गन्धा ॥12॥


क्वचित् तु भूमी विविधैव रत्नैर्

नाना-विधैर् मारकती च कापि ।

यत्र स्थिते राधिकयापि कृष्णे

विपक्ष ईक्षेत जनो जनैकम् ॥13॥


जाम्बु-नदी राजति कापि भूमी

सद्-इन्द्र-नील-प्रकृतिश् च कापि ।

यत्र स्थिते राधिकयापि कृष्णे

विपक्ष ईक्षेत जनो जनैकम् ॥14॥


स्थली क्वचिन् मारकती च यत्र

सुवर्ण-गुल्म-द्रुम-विरुद्-आद्याः ।

सुवर्ण-भूमौ क्वचिद् एव यत्र

वृक्षादिका मारकता लसन्ति ॥15॥


कुत्रापि सा पङ्कज-राग-भूमी

वीरुद्-द्रुमाद्या स्फटिक-प्रभूताः ।

कुत्रापि भान्ति स्फटिकाख्य-भूमी

vally-आदिकाः पङ्कज-राग-जाताः ॥16॥


क्वचिद् द्रुमा मारकता लसन्ति

सुवर्ण-वल्ली-वर-वेल्लिता ये ।

क्वचित् सुवर्ण-द्रुम-सञ्चया यान्

वेवेष्टि सा मारकती च वेल्ली ॥17॥


कुत्रापि वृक्षाः स्फटिका प्रभूता

स वेल्लिता पङ्कज-राग-वल्ल्या ।

क्वचिद् द्रुमा पङ्कज-राग-जाता

आलिङ्गिता स्फटिकाख्य-वल्ल्या ॥18॥


यो रत्न-वृक्षः पुरु-रत्न-शाखो

नाना-मणी पल्लवकाश् च शाखाः ।

ते पल्लवा भूरि मणि-प्रसूताः

प्रसून-सङ्घा बहु-भेद-गन्धाः ॥19॥


विहार-रत्ना चलतः पतद्भिर्

मणि-द्रवैस् तुल्य-सारैः प्रपूर्णम् ।

भू-भूरुहां रत्न-पृथक्-सुरत्नैर्

भातं मणी पक्षिभिर् आलवालम् ॥20॥


स्वयम्भुवो धूर्जटयश् च सर्वे

प्रादुर्भवे सुष्ठु जटा घटायाम् ।

सुच्छायकाः सूर्य-समाश् च वृक्षा

आबाल-शोभाः सनकादिवच् च ॥21॥


बीजं विना रोप-मृते च जाता

अपालिता स्निग्धा विवर्धिताश् च ।

पक्वैर् अपक्वैर् अपि पच्यमानैः

फलैश् च पुष्पैश् च दलैः सदाढ्याः ॥22॥


चिद्-आत्मकास् तादृश-शक्तिमन्तः

सर्वेऽवतारा इव तस्य रस्याः ।

लोकेषु लोकैर् अवलोकनीया

लोका इवैते व्रज-भूमि-वृक्षाः ॥23॥


स्वाधीन-कान्ता इव याः प्रियेण

सदोपगूढास् तरुणातुलेन ।

विचित्र-पत्राङ्कुर-शोभितास् ता

लता विलासिन्य इव स्फुरन्ति ॥24॥


सदा समुद्यत्-कलिकाः सदैव

याः पुष्पवत्योऽपि सदा फलिन्यः ।

सर्वाः सुपर्वाण उताच्युतैक-

काम-प्रदा यत्र लसन्ति वल्ल्यः ॥25॥


एवं विचित्रैस् तरुभिर् लताभिर्

आमूलम् उत्फुल्ल सदा सुपुष्पैः ।

कुञ्जानि सर्वत्र लसन्ति यत्र

विश्राम्यति क्रीडति च व्रजेन्दुः ॥26॥


ता यत्र कुञ्जे पिक-भृङ्ग-गीते

दीपायिता ओषधयोज्ज्वलन्ति ।

लूमैश् चमर्यः परिमार्जयन्ति

कस्तूरिक-मृग्यश् च सुगन्धयन्ति ॥27॥


चत्वार एवं तरवश् चतुर्षु

कोणेषु येषाम् उभयत्र पार्श्वे ।

द्वे द्वे लतेयाः कुसुमादिभिस् ता

नाक्रम्य रत्नालयतां प्रयाताः ॥28॥


स्तम्भाद् रमास् ते वडभी च तेषां

स्कन्धाख्य-शाखा-विटपैश् छदांसि ।

तद्-बित्तयोद्वाश् च लता विभङ्ग्या

प्रालम्ब-चूडा कलसानि पुष्पैः ॥29॥


एवं-विधैः सुन्दर-सन्निवेशैः

कुञ्जानि सर्वत्र वने व्रजेऽपि ।

विमान-कारीणि विमान-भानात्

वैकुण्ठ-गानाम् अपि लोभितानि ॥30॥


वनानि कुञ्जानि लता-द्रुमाश् च

ये पक्षिणो ये पश्ववश् च वान्ये ।

क्षणान् मुकुन्देक्षण-मात्रतः स्युः

सर्वे प्रफुल्लास् तद्-ऋते त्व् अफुल्लाः ॥31॥


व्रजेषु नाना-विध-सद्-वनेषु

नन्दीश्वरस्येश्वर-कोण आरात् ।

खेला-वनं यत्र रहस्य-खेला-

खेलालसाभिर् दिविषद्भिर् एष्याः ॥32॥


यस्माद् असौ श्री-यमुना-व्रजेन्दोर्

दिदृक्षयानुव्रजम् आव्रजन्ती ।

नन्दीश्वरान्तेषु गवेषयन्ती

बभ्राम तत्रासरला भवन्ती ॥33॥


यत्रोदकादि-ग्रहण-च्छलाद्यैर्

गोपीजना तेऽभिसरन्ती भूयः ।

गोपी प्रियोऽपि प्रवदन्ति गोपी

घट्टं न घट्टं कुरुते स कं वा ॥34॥


श्री-कृष्ण-केली-द्युति-विद्युतानां

ब्रह्माण्ड-सम्मण्डन-पण्डितानाम् ।

भाण्डार-भाण्डं स विभाति यत्र

भाण्डीर-नामा द्रुम-विद्रुमैत्यः ॥35॥


यत्राखिलानाम् अपि वल्लवीनाम्

आराम-धामानि मनो-रमाणि ।

रम्यानि कामानि निकुञ्ज-पुञ्जा

मुञ्जाटवी मुख्य-वनानि भान्ति ॥36॥


स्व-स्वाभिलाषेण गताश् च यत्रा-

लपन्ति नृत्यन्ति मिलन्ति तेन ।

कान्तेन कान्ताः कृत-केल्य्-अनन्ता

मनोरथो याति मनोरथं यत् ॥37॥


वृन्दा-वनानां विलसद्-वनानां

वैकुण्ठ-कुण्ठी-कर-वैभवानाम् ।

वृन्दावनं नाम-वनं गुण-श्री-

वृन्दावनं तत् कतमच् चकास्ति ॥38॥


यस्यास्त्य् अहो कज्ज्वल-जात-जाता

समन्ततः सा परिखेव कृष्णा ।

नमज्-जनान् मज्जनतो विशुद्धान्

करोति या कृष्ण-हृदस् तथापि ॥39॥


पर्याप्त इन्दीवर मालिकेव

ससार हार-प्रतिमेव देव्याः ।

वृन्दावनस्यासित-शाटिकेव

विराजते श्री-यमुना नदी सा ॥40॥


सप्तैव सिन्दून् अपि सप्त लोकान्

सप्तावृतीः सास्ति विभिद्य सौरी ।

वैकुण्ठ-गोलोक-गता भ्रमन्ति

वृन्दावनं सेवितुम् आलवालम् ॥41॥


यस्या जले दूर-गता गतेऽपि

वृन्दावनस्यैव समन्ततः स्यात् ।

आवर्त-लक्षं स्थिति-लोभ-लक्षं

यथा धनि-द्वारि सुलोभि-चित्तम् ॥42॥


यस्या असौ श्याम-रस-प्रवाहः

श्यामस्य तं श्याम-रस-प्रवाहम् ।

उद्दीपयन्न् एव निमज्जयन् स्यात्

स्वस्मिंश् च तम्सिंश् च तद्-आलिभिस् तम् ॥43॥


यस्या प्रवाहेष्व् अपि जीव-जाता

मुहुर् मुहुर् मस्तक-मूर्धयन्ति ।

दिदृक्षवः श्याम-रसेषु मग्ना

श्यामागमाशङ्कि-धियेव मुग्धाः ॥44॥


यस्या द्वयोः सुन्दर-पार्श्वयोः स्तः

सोपान-माले वर-रत्न-जाले ।

शोभाख्य-देव्या इव दन्त-पङ्क्ती

श्री-कृष्ण-सुस्मारक-शुद्ध-शक्ती ॥45॥


सोपान-जातौ मणिजौ द्वि-पार्श्वे

मध्ये च यस्याः सलिल-प्रवाहः ।

श्री-कृष्ण-वेणु-ध्वनि-पानतोऽमी

भवन्ति सद्यो विपरीत-रूपाः ॥46॥


सर्वाणि तस्याः पुलिनानि चन्द्र-

चूर्णानि यच्-चन्द्रिकयान्वितानि ।

श्री-रास-लीला-रस-सौभगानि

नामानि येषां तद् अवेक्षणानि ॥47॥


मध्येऽपि तस्याः पुलिनानि येषु

कुञ्जानि कुत्रापि लसन्ति तेषाम् ।

विहङ्गमा अङ्गन उल्लसन्ति

गोविन्द-सन्दर्शन-लालसातः ॥48॥


वृन्दावनस्यैव समन्ततोऽस्याः

सर्वेऽवतारा इव तेऽवताराः ।

स्व-प्रेमदाः स्व-स्मरणेन किन्तु

sadyo vrajendro’pi cittam atra ||49||


वृनावनं तं परितस् तटेऽस्या

आम्रादि-वृन्दावलि-मण्डली या ।

पूर्वास्ति अपूर्वा-सकलान्तरान्तर्-

निकुञ्ज-शाला-विधु-दृग्-रसालाः ॥50॥


द्राक्षादिकानां कुसुमावलीनां

रम्भा समूहस्य च मण्डलानि ।

क्रमेण मध्ये कनकस्य भूमी

रत्नाचलस् तत्र च कल्प-कुञ्जम् ॥51॥


कुत्रादि-दीर्घाः सम-सूत्र-पाता

इव क्वचिन् मण्डल-बन्धनेन ।

द्वित्राः क्वचिच् छ्रेणय एक-जात्या

कुत्रापि नाना-विध-जातिभिश् च ॥52॥


आम्रादिकानां क्व च पञ्चषा या

ऊर्ध्वेण शाखादिभिर् अप्य् अन्यूनाः ।

ता नातिरिक्ताः सुख-कृत्रिमा किं

पुष्पावलीनाम् अपि तादृशास् ताः ॥53॥


तमाल-माला अपि तादृशस् ताः

कुत्रापि नाना-विध-पादपानाम् ।

वनं धनी-भूतम् अतीव चित्रं

विपक्ष-दृष्टेर् अपि दुष्प्रवेशम् ॥54॥


मध्ये निकुञ्जाः क्वचिद् एव तेषां

कुत्रापि रत्नोत्तम मन्दिराणि ।

कुत्रापि वृन्दा परिवार-शालाः

सर्वासु दिक्ष्व् एव समुल्लसन्ति ॥55॥


वृन्दावनं लौकिक-वद् यदीदं

तथापि लोकोत्तर-लोक-हारि ।

राज्ञो यथात्यन्त-विलासिनः स्याद्

आराम-रम्यत्वम् अतिप्रसारि ॥56॥


षण्णाम् ऋतूनां पृथग् एव षट् चेत्

पदानि स्तत् स्व-गुणैः स यत्र ।

वृन्दावनेन्दुः प्रति वासरं तत्

सर्वर्तुं लीलानुभवं तनोति ॥57॥


तथापि सर्वर्तव एव नित्यं

वृन्दावनेऽस्मिन् प्रणयन्ति सेवाम् ।

येषां प्रसूनैः कृत-भूषणास् ता

वृन्दावनेन्दुं प्रणयन्ति गोप्यः ॥58॥


वृन्दावनेन्दोः सकल-प्रियाणां

वृन्दावनेऽस्मिन् विलसन्ति कुञ्जाः ।

ब्रह्मानुभूतीर् अपि मोचयन्ति

येषां द्युतीनां कलयापि गुञ्जाः ॥59॥


वृन्दावनेऽस्मिन् पशु-पक्षिणो

ये वृक्षा लताद्या अपि यत्र तत्र ।

सर्वे सदा सम्मुखयन्ति तस्मिन्

वृन्दावनेन्दोर् उदयोऽस्ति यस्मिन् ॥60॥


एकस् तु जात्यापि स कल्प-वृक्षः

परे गुणैर् एव न जाति-रूपैः ।

तथापि वृन्दावन-नाथवत् ते

लीलानुसारेण गुणोदयाः स्युः ॥61॥


वृन्दावने यद्यपि कल्प-वृक्षाः

सर्वे तथाप्य् एक उदार-गीतः ।

यस्यातुले तत्र तले तद्-अन्तस्

तन् मञ्जु कुञ्जे मणि-मन्दिरं तत् ॥62॥


ऊर्ध्वोर्ध्वं गेहोपरि गेहम् एवं

तत् पञ्च-षडाष्ट-नवानि चित्रम् ।

सर्वत्र मध्ये वर-कर्णिकावत्

समन्ततोऽष्टौ दलवत् प्रकोष्ठाः ॥63॥


परे परेऽन्ये च तथैव कोष्ठाः

सेवा-पराणां शयनादि निष्ठाः ।

तन्-मन्दिरस्यातुल-सौभगस्य स्युः

प्राङ्गनेऽष्टाव् अपि मन्दिराणि ॥64॥


तान्य् अष्ट दिग्गानि सुमध्यगं तत्

स्वकीय-शाखादिभिर् एव नित्यम् ।

स्वाङ्गेषु सङ्कोपयते द्रुमोऽसौ

लीलानुकुलेभ्य ऋते जनेभ्यः ॥65॥


कल्पाग-कुञ्जं नव-मन्दिरं तत्

समन्ततस् तस्य परेऽष्ठ-कुञ्जाः ।

तथैव सर्वे नव-मन्दिरास् ते

प्रत्येकम् अन्येऽपि ततः परेऽन्ये ॥66॥


यत् कुञ्ज-राजं वृत-कल्प-वृक्षं

वृन्दावनेशा लसितालयं तत् ।

ततः सखीनाम् अथ किङ्करीणां

समं तत् स्तत् परतः क्रमेण ॥67॥


सर्वत्र मध्ये वर-मन्दिरं यद्

यूथेश्वरी तत्र गणेश्वरी वा ।

कान्तेन साकं यदि राजते तत्

तदालयस् तत्-पर-मन्दिरेषु ॥68॥


स कल्प-वृक्षस् तद्-अधो निकुञ्जं

तन्-मन्दिराण्य् अप्य् अतिचित्रकानि ।

यावन् मुकुन्द-प्रिययेप्सितानि

भवन्ति तावन्ति न ता विदन्ति ॥69॥


गोविन्द-भूमीति पुराण-गीतं

यद् योग-पीठाख्यम् अपीह तन्त्रे ।

श्री-राधया श्री-विधु-योग-धाम

श्री-कुञ्ज-राजं निगदाम नाम ॥70॥


यद् दक्षिणे राजति राज-केली

दोल-स्थली याति विचित्र-शिल्पा ।

आनन्द-वृन्दावन एव यस्याः

स्वरूप-शोभातिशयेन रस्या ॥71॥


तद्-दक्षिणे दूरत एव किंचित्

श्री-स्वामि-गोविन्द-पदे सरोऽस्ति ।

समन्ततो यस्य निकुञ्ज-पुञ्जाः

येषूल्लसन्ति भ्रमरालि-गुञ्जाः ॥72॥


यद् ब्रह्म-कुण्डं शिव-कोण-तुण्डं

समन्ततस् तस्य च कुञ्ज-पुञ्जाः ।

यद् उत्तरे सा सद् अशोक-वाटी

धाटीव या तद्-द्वय-धैर्य-लुण्ठे ॥73॥


गोपीश ईशः स तद्-ईश-कोणे

गोपी-जनानां वरदोऽर्चनीयः ।

श्री-कृष्ण-सङ्गाय यथा स दूती

jano vinodena mano dhinoti ||74||


तस्येश-कोणे तद्-अदूर एव

तटे तटिन्या नटतीव भाति ।

वंशी-बटो यस्य तले स-वंशीं

वंशीधरो वादयते प्रियाम्यः ॥75॥


यद्-उत्तरे नैधुवनं वनं तत्

तन्-नाम-गीतं श्रुति-चित्त-नीतम् ।

सोऽन्तर्हितो यत्र परां प्रियां प्राग्

रासोन्मुखीभ्यो रमयन् प्रियाभ्यः ॥76॥


सूर्यास्पदे नैरृत-कोण-कन्दे

कुन्दोत्थवत् कञ्ज-निकुञ्ज-पुञ्जे ।

श्री-राधिका-सूर्य-समर्चनायैर्

नवा जवा राजति राग-फुल्ला ॥77॥


वायव्य-कोणे च कदम्ब-मूले

या भद्रकाल्य् अस्ति तद्-अर्चनायाम् ।

स गोप-कन्यादिक-चीर-चित्तं

चौरी चकारास्ति च चीर-चोरः ॥78॥


कोणेऽनलस्यास्ति स विघ्न-राजो

यम् अर्चयन्ति प्रयताः प्रियं ताः ।

प्रिय-प्रसङ्गेऽनिश-विघ्न-शङ्काः

शङ्का लभन्तेऽत्र विनोद्यमेन ॥79॥


प्राच्यां दिशि प्रेम-मय-प्रपूर्ण-

श्री-वेणु-कूपं विलसत्य् अलं यत् ।

श्री-वेणु-वाद्यैः स्वयम् आविरासीत्

श्री-वेणु-पाणेः परम-प्रियायै ॥80॥


रासोन्मुखे त्यक्त-समस्त-कान्तः

कान्तस् तदा वादयद् आशु वेणुम् ।

रहो विलासेन तया यदाभूत्

तस्याः पिपासार्तिं पिपासयार्तः ॥81॥


शृङ्गार-शान्तौ यद्-अधो निकुञ्जे

शृङ्गारयामास परां प्रिया सः ।

शृङ्गार-नामा स बटोऽधुनापि

सङ्गीयते तत् तद् इवेक्षते च ॥82॥


यदा स वंशी-बटगः स्व-वंशीं

वंशीधरोऽवादयद् आशु तर्हि ।

धीरः समीरोऽपि बभूव यत्र

स्थलं च तद् धीर-समीर-नाम ॥83॥


समन्ततो यद्यपि भाति कृष्ण

कृष्णानुरागा पुलिनानि तस्याः ।

तथैव सर्वत्र तथापि वंशी

बटोऽन्तिमान्य् एव नटन्ति मन्ये ॥84॥


सर्वत्र कुञ्जोत्तम-मन्दिरेषु

वृन्दादयः प्रत्यहम् एव सारम् ।

शय्यादिकं या रचयन्ति चित्रं

चित्रं स कृष्णोऽपि यद्-ईक्षणे स्यात् ॥85॥


तत्रैव सर्वाः प्रति वासरादौ

ताम्बूल-सर्वाद्ययथातथं च ।

तत् सर्वम् आलोक्य रसेन चित्रं

चित्तं द्रुतं ताश् च तथा द्रुताश् च ॥86॥


श्री-नन्दीश्वर-मन्दिरान्तम् अभितो वृन्दावनेन्दोः पदं

श्री-वृन्दावनम् एव कानन-वनं तत्रोल्लसद्-रोचिषा ।

श्री-वृन्दावन-देश-लेश-मनने श्री-रीति-चिन्तामणौ

तल्-लीला-रस-लोभ-शोभनादयः सर्गो द्वितीयोदयः ॥87॥


इति द्वितीयः सर्गः समाप्तः ।

||2||


--o)0(o--


तृतीयः सर्गः


वृन्दावनेष्व् ईदृश-वैभवेषु

माधुर्य-धूर्य-ध्वजवद् धिनोति ।

गोवर्धनो नाम धराधिराजो

राजोपचारैर् युवराज-राजम् ॥1॥


नाना-विधा रत्न-वरेण्य-वाराः

शिलायदीया विलसन्ति यत्र ।

कृष्णस्य सिंहासन-पीठ-

खट्वा शय्यादि-रूपा रस-राज्य-भूपाः ॥2॥


यत् कन्दराः कुञ्ज-वरेण्य-पुञ्जाः

श्री-कृष्ण केली-रस-मन्दिराणि ।

पृथक् पृथक् तत् परम-प्रियादेः

सुअभाग्य-भाग्योत्तम-योग्यतानि ॥3॥


पराय पुष्पैर् मधुभिर् मरन्दैः

प्रवाल-वारैर् मधुरैः फलैश् च ।

नाना-विधैर् यत् तरवो लताभिः

कृष्णस्य सेवां रचयन्ति ताभिः ॥4॥


यद् धातवो गैरिक-हिङ्गुलाद्या

मनः शिलाख्या हरिताल-मुख्याः ।

अतिप्रियाः श्याम-शरीर-शोभा

लोभाय कुर्वन्ति विधु-प्रियाणाम् ॥5॥


कस्तूरिकास् तद्-धरिणैर् निसृष्टा

जाता स्वयं कुङ्कुम-सार-जाताः ।

कर्पूर-पूराश् च सुगन्धयन्ति

कृष्णाय कृष्णा गुरुभिश् च यत्र ॥6॥


यत्रास्ति सा चन्दन-सार-जातिर्

न यत्र सर्पः स च चेद् विषं न ।

विषं च चेत् क्वापि न दुःखदं

तद् धरेः सुखैकं हरि-दास-वर्ये ॥7॥


व्यावर्तते वाम्य-वशान् मृगाक्ष्याः

सर्पादि-वीक्षादिभिर् एव सद्यः ।

स्वयं समाश्लेष-विशेष-लाभो

हरे रसोऽसौ हरि-दास-वर्ये ॥8॥


क्वचिच् छिला-नील-मणि-प्रवीणाः

कुत्रापि ता मारकतैक-तानाः ।

ताः पद्म-रागाः स्फटिकाश् च काश्चिद्

गोवर्धनाद्रौ विधु-केलि-कल्पाः ॥9॥


जाम्बुनद-ग्राव-वरान् निरीक्ष्य

कृष्णाग्रजोऽरं वृषभानुजाधीः ।

दूरं प्रयाति स्फटिकोच्चयान्तात्

कृष्णाग्रजोऽतेत्यपिसापि यत्र ॥10॥


कृष्णस् तु जाम्बुनद-मध्यम् एति

मुहुः स्व-कान्ता द्युति-बिद्ध-बुद्धिः ।

कान्तादि तस्येन्द्र-मणी शिलान्तं

कान्त-भ्रमाच् छ्री-हरि-दास-वर्ये ॥11॥


यस्याङ्ग-शोभा न विलोभयन्ति

कम्बा-निकुञ्जेषु दरीषु दृष्टाः ।

कृष्णस्य कान्ता निवहस्य हारा-

दिभिः पदालक्तक-चर्विताद्यैः ॥12॥


यस्येन्द्र-नीली मणिर् एव कृष्णो

जाम्बुनदान्य् एव तदीय-कान्ताः ।

तत् केलयो यस्य कुटुम्ब-भावा

गोवर्धनं तं कवयन्तु के वा ॥13॥


स ताण्डवं ताण्डविनश् चरन्ति

गायन्ति भृङ्गाश् च पिकाश् च वीक्ष्य ।

तन्वन्ति तालं बहु पक्षिणोऽन्ये

hares tu सेवा हरि-दास-वर्ये ॥14॥


पर्यन्त-भूमिं परितो यदीयां

कृष्णस्य खेलावलि-लालितानि ।

कुण्डानि कुञ्जानि पदानि भान्ति

सन्निर्झरास् ते परितः स्रवन्ति ॥15॥


तत् पूर्वतो दान-निवर्तनाख्यं

कुण्डं यदीय-स्मरणेन सद्यः ।

श्री-राधिका-तद्-दयितोऽप्य् उदञ्चद्-

रोमाञ्च-कम्पाञ्चित-सुन्दरः स्यात् ॥16॥


ततोऽपि पूर्वे पर-रास-लीला-

वली-स्थली-साति-वलीयसी या ।

स्मृतापि तां तं नट्यत्य् अकाण्डे

स्वीयेरसे चन्द्र-सरोवरं च ॥17॥


गोवर्धन-प्राग्-दिशि दक्षिणांशे

सङ्कर्षणानन्द-सरोवरं तत् ।

तत् पूर्वतो राजति तच् च गौरी

तीर्थं न गौरि-पतिर् एति यत् तु ॥18॥


सदा तया तस्य विहार-हेतोः

सौभाग्य-भाग्यामृत-भूरि-भारः ।

तस्याः प्रियं यत्र समस्त-विद्या

पतिं चकाराशु निकुञ्ज-विद्याम् ॥19॥


सङ्कर्षणं दान-निवर्तनं च

कुण्ड-द्वयं यत् तद्-उर-मध्ये ।

महान्न-कूटोत्सवम् आतनोति

आनन्द-राजो युव-राज-रञ्जी ॥20॥


पश्चाच् च तस्योल्लसितास्पदेषु

कृष्णस्य केली-कवली-कृतेषु ।

श्री-दान-घट्टे सुमणी-सुघट्टे

यत्रोभयोर् आस वचो विलासः ॥21॥


तद् दान-केली-कलि-वाग्-विलासो

विस्मापयामास न कं जनं यः ।

तयोर् अपि श्रोत-तटीम् अटन्न् अटन्

नटी करोत्य् आशु मनस् तनूंश् च ॥22॥


पुच्छं मयूराकृतिं कस्य तस्य

गोविन्द-कुण्डस्य च दक्षिणांशे ।

गल-स्थली मानस-जाह्नवी सा

नौ-खेलनं यत्र तयोः सदा स्यात् ॥23॥


नौ खेलनं यत्र तयोः श्रुतीनां

पथं कथंचिद् यदि तत् प्रयाति ।

तदैव रुद्धं कुरुते बलेन

बलेन च त्याजयितुं न शक्यम् ॥24॥


यस्यास् तटे पुण्ड्रक-मण्डपानि

त्रैलोक्य-शोभा-रस-मण्डपानि ।

तयोर् द्वयोर् उज्ज्वल-भावितानि

भवन्ति नित्यं हृदि भावितानि ॥25॥


जल-स्थल-स्थैः कुसुमैर् असीमैः

सरन्-मरन्दैः कुसुमाकराख्यः ।

पद्माकरो राजति कुञ्ज-पुञजैर्

गिरीन्द्र-वर्याननम् एव किं सः ॥26॥


गोपी-स्वरूपाप्ति-पर-प्रसून-

प्रफुल्लतायै कुसुमाकरोऽयम् ।

श्री-नारदो यत्र बभूव गोपी

स्नानैक-मात्राद् इति मोहनोक्तिः ॥27॥


यं पाणिना पालयद् ईश एव

यो पालयत् तत् परिचारम् एव ।

क्रीडत्य् अजस्रं स्वयम् एव यत्र

स केन वर्ण्यो हरि-दास-वर्यः ॥28॥


श्री-राधिका-कृष्ण-सरोवरे ते

तत्-प्रेम-पूर्णे किल यस्य नेत्रे ।

गोवर्धनो भाति स-गोप-गोपी

गोवर्धनो माधव-माधुरीभ्यः ॥29॥


लावण्य-वण्यामृत-शुद्ध-कन्दो

शोभा-समुद्राति-शयाशयौ ये ।

माधुर्य-चयाचय-चारु-मूले

श्री-राधिका-कुण्ड-मुकुन्द-कुण्डे ॥30॥


द्वयोस् तयोः प्रेम-मणी खनी ये

विलास-रत्नावलि-वल्लि-बीजे ।

रसैक-रूपे मधुर-स्वरूपे

किं तौ लसन्त सरसी भवन्तौ ॥31॥


ययोर् विलोकेन तयोः प्रतीतिस्

तयोर् इव स्याद् अनुभूति-भूतिः ।

साक्षाद् अवाप्तिश् च तथानवद्या

सद्यो भवत्य् एव वदन्ति विद्याः ॥32॥


द्वयोः सुदुर्लभ्यतया यदि स्यात्

परस्परोत्कण्ट्थित-भूरि-भारः ॥

द्वाव् एव यद् द्वन्द्व-समाश्रया तौ

परस्पर-प्राप्ति-रसातिसिक्तौ ॥33॥


राधैव कुण्डं द्रवतां गताभूत्

कृष्णेक्षणानन्द-भरेण मन्ये ।

कृष्णोऽपि राधेक्षण-मोद-भारात्

तेनैव तन्-नाम-गुणाद् विकुण्डौ ॥34॥


कारुण्य-मात्रातिशयाज् जनेषु

स्वकीये माधुर्य-भरानुभूत्यै

तौ स्तौ द्रवन्तौ सरसी भवन्तौ

majjanti santas tad ihollasantau ||35||


प्रेमैव तद् युग्म-वरस्य युग्मं

कुण्डस्य मन्ये तद् इहाशु धन्याः ।

मज्जन्ति तन्-मज्जन-मात्रम् एव

प्रेम्नीति नाम्नापि तयोर् द्वि-कुण्डौ ॥36॥


तयो रसो यो मधुरः स एव

वर्णं द्वयाद्यन्त-विपर्ययेण ।

विराजतेऽत्यन्त-रहस्य-भावान्

मज्जन्ति तज्जाः सर इत्य् उदीर्य ॥37॥


तयोर् द्वयोर् एव निकुञ्ज-पुञ्जे

विलस्य नाना-विध-रस्य-भावैः ।

निरीक्षितुं कुण्ड-युगं स कुञ्जं

युग्मं तयोः स्यात् तु चकोर-युग्मम् ॥38॥


द्वयोर् अति-प्रीति-परस्परं तच्

छ्री-राधिका-कुण्डम् अखण्ड-शोभम् ।

समन्ततो यस्य निकुञ्ज-पुञ्जाः

सखी-जनानां भ्रमरालि-गुञ्जाः ॥39॥


तद्-उत्तरे श्री-ललिता-प्रमोदं

निकुञ्ज-पद्मं मणि-मात्र-सद्मः ।

ईशान-कोणे कुसुमैक-कॢप्तं

कुञ्जं विशाखा-प्रमदं प्रभाति ॥40॥


पूर्वे यदीयेऽखिल-चित्र-कुञ्जं

चित्रा-प्रमोद-दल-पुष्प-चित्रम् ।

पूर्णेन्दु-कुञ्जेऽनल-कोण-मूले

य इन्दुलेखा-प्रमदः प्रगीतः ॥41॥


यद्-दक्षिणे प्रेम-निकुञ्ज-वर्यं

श्री-चम्पक-वल्ली-सुखदं चकास्ति ।

यत्र स्थिते राधिकयापि कृष्णे

राधाम् अवीक्ष्येव गतैव वृद्धा ॥42॥


यत्नैर् ऋते नील-निकुञ्ज-कुञ्जे

श्री-रङ्ग-देवी-सुखदेन्द्र-नीले ।

श्री-राधयासीनम् अवेक्ष्य कृष्णं

तां श्लाघयित्वा जरती गतारम् ॥43॥


श्री-तुङ्गविद्या-सुखदं निकुञ्जं

यत्र पश्चिमे भात्य् अरुणं तदाख्यम् ।

श्यावं निकुञ्जं किल वायु-कोणे

सुखाय यन् मारकतं सुदेव्याः ॥44॥


श्री-कुण्ड-मध्येऽपि जलोपरिस्थं

विचित्र-सङ्ख्यं मणि-मन्दिरं यत् ।

अनङ्ग-मञ्जर्य्-अनुराग-भागं

भागं विना कस् तद् अवैतु लोकः ॥45॥


श्री-कुण्डम् एतन् निखिलाश् च कुञ्जा

पदं च पन्थाश् च यथा यथैषाम् ।

गोविन्द-लीलामृत एति सर्वं

गोविन्द-लीलामृत-मान्य-गर्वम् ॥46॥


रहस्य-लीलावलि-वल्गु-नादाः

प्रमत्त-राधाख्य यद् आदि-पादाः ।

नन्दीश्वराद् दक्षिण-पश्चिमादौ

यन्-मध्यतः काम्यवनाद्य-नादौ ॥47॥


यत्राखिलैश्वर्य-महार्य-लीला

बली वलीयस्यवलेव लीना ।
माधुर्य-चर्याचय-चारु-वर्या

चार्यस्य पादाम्बुज-सौरभेषु ॥48॥


श्री-राम-लीलावलि-साक्षि-लङ्का

कुण्डं महोद्दण्ड-रसाब्धि-तुण्डम् ।

यत्रोदिता श्रील-मुकुन्द-केली

श्री-राधिका-रञ्जन-मञ्जु-पुञ्जी ॥49॥


लुक्कायना ख्याति विचित्र-केलौ

श्री-राधया माधव-माधुरी सा ।

यत्रोदिता चित्र तद्-आलि-मालाम्

आलापने चित्रयतीव यातौ ॥50॥


एवं-विधानेक-रसास्पदानि

कुण्डानि कुञ्जानि लसन्ति यत्र ।

कृष्णस्य काम्यानि वनानि यत्र

सन्तीति तत् काम्यवनं वदन्ति ॥51॥


सूर्यस्य मूर्तिः-सरसी च यत्र

श्री-राधिकायाश् तद्-अर्चनायाः ।

वदन्ति यच्-छान्त्वनुवास संज्ञं

तदीक्षणानीव तद्-ईक्षणानि ॥52॥


छदिः शिला यत्र तदाह्व-शैले

कृष्णस्य नाना-कुतुकास्पदानि ।

कृष्णस्य कौतूहल-वास्पदानि

कृष्णस्य कौतूहल-वास्पदानि ॥53॥


nandasya navyo nilayo’sti yatra

रत्नाकरो रत्न-सरश् छलेन ।

लीलाअवलोके युतयैव लोनो

लालित्य-लाल्यं ललितादि-कुण्डम् ॥54॥


परस्परालाप-मदं निपीय

परस्पराङ्गालस-लग्न-मत्तौ ।

विलोक्य तौ लोकयितुं तदाल्यो

विच्छेद-गायत्र-तद्-आह्वयं तत् ॥55॥


तप्त्वा न यद् भावम् अवाप लक्ष्मी

लक्ष्मी स्वभावं कुतुकेन नीत्वा ।

सा कान्तम् आलापयद् एव यत्र

किंवा न कौतूहलम् अस्ति तत्र ॥56॥


क्षीरोदधिः शेष-विशेष-रूपं

स शेष-शायी स्वयम् अस्ति सापि ।

तत् पाद-संवाहन-भक्ति-नम्रा

सखी जनानां कुतुकाय कम्रा ॥57॥


मुख्येष्व् इह द्वादश-काननेषु

वृन्दावनेन्दोर् अखिल-प्रियाणाम् ।

कुञ्जादि-नाना-कुतुकास्पदानि

लक्ष्म्यापि लक्ष्म्या हृदि वास्पदानि ॥58॥


श्रुति-प्रसिद्धान्य् उपकाननानि

हरेश् चतुर्विंशतिर् अस्ति तत्र ।

तत् कोकिला-कानन-नाम यत्र

सङ्केतितः कोकिल-नाद आसीत् ॥59॥


सर्वानन्दथु-मूलम् एकम् अतुलं लीलैव तस्या अपि

रूपं तस्य च धाम तत्र परमं माधुर्य-मात्रं परम् ।

श्री-वृन्दावनम् एव देवत इह श्री-रीति-चिन्तामणौ

तस्योद्देश-विशेस-लेश-कथने सर्गस् तृतीयोत्तमः ॥60॥


इति श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचित-श्री-व्रज-रीति-चिन्तामणिः समाप्तः ॥





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog