jueves, 14 de enero de 2010

Sahitya-darpanam 3ª Parte - Visvanatha Kaviraja

Fotos
Radha-Krishna

harekrsna



















Sahitya-darpanam 3ª Parte


Visvanatha Kaviraja







तद् एवम् एक-पञ्चाशद् भेदास् तस्य ध्वनेर् मताः ।
11cd
सङ्करेण त्रि-रूपेण संसृष्ट्या वाप्य् अनेकधा ।
वेद-खाग्नि-शराः शुद्धैर् इषु-बाणाग्नि-शायकाः ॥15॥
12


शुद्धैः शुद्ध-भेदैर् एक-पञ्चाशता योजनेत्य् अर्थः । दिङ्-मात्रम् तूदाह्रियते ।

अत्युन्नत-स्तन-युगा तरलायताक्षी

द्वारि स्थिता
तद्-उपयान-
म
h
ओत्सवाय ।

सा पूर्ण-कुम्भ-नव-नीरज-तोरण-
स्रक्-

सम्भार-मङ्गल-मयत्व-कृतं विधत्ते ॥


अत्र स्तनाव् एव पूर्ण-कुम्भौ, दृष्टय एव नव-नीरज-तोरण-स्रज इति रूपक-ध्वनि-रस-ध्वन्योर् एकाश्रयानुप्रवेशः सङ्करः ।


धिन्वन्त्य् अमूनि मद-मूर्च्छद्-अलि-ध्वनीनि

धूताध्वनीन-हृदयानि मधोर् दिनानि ।

निस्तन्द्र-चन्द्र-वदनारविन्द-

सौरभ्य-सौहृद-सगर्व-समीरणानि ॥



अत्र निस्तन्द्रेत्य् आदि-लक्षणा-मूल-ध्वनीनां संसृष्टिः ।


अथ गुणी-भृत-व्यङ्ग्यम्

अपरं तु गुणी-भूत-व्यङ्ग्यं वाच्याद् अनुत्तमे व्यङ्ग्ये ॥16॥
13ab


अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति ।

तत्र स्याद् इतराङ्गं काक्वाक्षिप्तं च वाच्य-सिद्ध-व्यङ्ग्यम् ।
13cd
सन्दिग्ध-प्राधान्यं तुल्य-प्राधान्यम् अस्फुटम् अगूढम् ।
व्यङ्ग्यम् असुन्दरम् एवं भेदास् तस्योदिता अष्टौ ॥17॥
14


(1) इतरस्य रसादेर् अङ्गं रसादि-व्यङ्ग्यं, यथा—

अयं स रसनोतर्षी पीन-स्तन-विमर्दनः ।

नाभ्यूरुज-घन-स्पर्शी नीवी-विस्रंसानः ॥



अत्र शृङ्गारः करुणस्याङ्गं—

मानोन्नतां प्रणयिनीम् अनुनेत्
u
-कामस्

त्वत्-सैन्य-सागर-रवोद्धत-कर्ण-तापः ।

हा हा कथं
नु भवतो
रिपु-राजधानी-

प्रासाद-सन्ततिषु तिष्ठति कामि-लोकः ॥


अत्रौत्सुक्य-त्रास-सन्धि-संस्कृतस्य करुणस्य राज-विषय-रताव् अङ्ग-भावः ।


जन-स्थाने भ्रान्तं कनक-मृगतृष्णान्धित-धिया

वचो वैदेहीति प्रतिपदम् उदश्रु प्रलपितम् ।

कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटना

मयाप्तं रामत्वं कुशल-वसु-तान त्व् अधिगता ॥



अत्र रामत्वं प्राप्तम् इत्य् अवचनेऽपि शब्द-शक्तेर् एव रामत्वम् अवगम्यते । वचनेन तु सादृश्य-हेतुक-तादात्म्यारोपणम् आविष्कुर्वता तद्-गोपनम् अपाकृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्गतां नीतम् ।


(2) काक्वाक्षिप्तम्, यथा (वेणी. 1.15)—

मथ्नामि कौरव-शतं समरे न कोपाद्

दुःशासनस्य रुधिरं न पिबाम्य् उरस्तः ।

संचूर्णयामि गदया न सुयोधनोरू

सन्धिं करोतु भवतां नृपतिः पणेन ॥


अथ मथ्नाम्य् एवेत्य् आदि व्यङ्ग्यं, वाच्यस्य निषेधस्य सह-भावेनावस्थितम् ।


(3)
वाच्य-सिद्ध्य्-अङ्गं
, यथा—


दीपयन् रोदसी-रन्ध्रम् एष ज्वलति सर्वतः ।

प्रतापस् तव गोविन्द वैरि-वंश-दवानलः ॥


अत्रान्वयस्य वेणुत्वारोपो व्यङ्ग्यः । प्रतापस्य दावानलत्वारोप-सिद्ध्य्-अङ्गम् ।


(4) सन्दिग्ध-प्राधान्यम्, यथा

[कु.सं]


हर
s
तु किञ्चित् परिवृत्त-धैर्यश्

चन्द्रोदयारम्भ इवाम्बु-राशिः ।

उमा-मुखे बिम्ब-फलाधरौष्ठे

व्यापारयामास विलोचनानि ॥


अत्र विलोचन-व्यापार-चुम्बनाभिलाषयोः प्राधान्ये सन्देहः ।


(5) तुल्य-प्राधान्याम्, यथा—


ब्राह्मणातिक्रम-त्यागो भवताम् एव भूतये ।

जामदग्न्यस् तथा मित्रम् अन्यथा दुर्मनायते ॥


अत्र परशुरामो रक्षः-कुल-क्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।


(6) अस्फुटम्, यथा—


सन्धौ सर्वस्व-हरणं विग्रहे प्राण-निग्रहः ।

अल्लावदीन-नृपतौ न सन्धिर् न च विग्रहः ॥


अत्राल्लावदीनाख्ये नृपतौ दान-सामादिम् अन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानाम् अपि झटित्य् अस्फुटम् ।


(7) अगूढं, यथा—


अनेन लोक-गुरुणा सतां धर्मोपदेशिना ।

अहं

वृतवती
स्वैर-मुक्तेन
किम् अतः परम् ॥


अत्र प्रतीयमानोऽपि शाक्यमुनेस् तिर्यग् योषिति बलाकारोपभोगः स्फुटतया वाच्यायमान इत्य् अगूढम्

|


(8) असुन्दरं, यथा—


बाणीर-कुडुङ्गुड्डीण- स(u)नि कोलाहणं सुणन्तीए ।

घर-कम्म
-
बाब्बडाए सीअ
न्ति
अङ्गाइं
||


[
वनीर-कुञ्जोड्डीन- शकुनि-कोलाहलं शृण्वन्त्याः ।

गृह-कर्म-व्यापृताया सीद
n
त्य् अङ्ग्
आनि
||
]


अत्र दत्त-सङ्केतः कश्चिल् लता-गृहं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्य् अङ्गानि इति वाच्यस्य चमत्कारः सहृदय-संवेद्य इत्य् असुन्दरम् ।


किं च, यो दीपक-तुल्ययोगितादिषु उपमाद्य्-अलङ्कारो व्यङ्ग्यः, स गुणीभूत-व्यङ्ग्य एव । काव्यस्य दीपकादि-मुखेनैव चमत्कार-विधायित्वात् ।


तद् उक्तं ध्वनि-कृता (2.27)—


अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।

तत्-परत्वं न काव्यस्य नासौ मार्गो ध्वनेर् मतः ॥


यत्र च शब्दान्तरादिना गोपन-कृत-चारुत्वस्य विपर्यासः । यथा—


दृष्ट्या केशव गोप-राग-हृतया किञ्चिन् न दृष्टं मया

तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।

एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्

गोप्यैवं गदितः सलेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥ [
ध्व. 2.21
]


अत्र गोप-रागादि-शब्दानां गोपे राग इत्य् आदि-व्यङ्ग्यार्थानां सलेशम् इति पदेन स्फुटतयावभासः । सलेशम् इति पदस्य परित्यागे ध्वनिर् एव ।


किं च—यत्र यत्र वस्त्व्-अलङ्कार-रसादि-रूप-व्यङ्ग्यानां रसान्तरे गुणीभावः, तत्र रसे प्रधान-कृत एव काव्य-व्यवहारः । तद् उक्तं तेनैव (3.34)—


प्रकारोऽपि गुणीभूत व्यङ्ग्योऽपि ध्वनि-रूपताम् ।

धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः ॥


यत्र तु—


यत्रोन्मदानां प्रमदा-जनानां

अभ्रंलिहः शोण-मणी-मयूखः ।

सन्ध्या-भ्रमं प्राप्नुवताम् अकाण्डेऽप्य्

अनङ्ग-नेपथ्य-विधिं विधत्ते ॥


इत्य् आदौ रसादीनां नगरी-वृत्तान्तादि-वस्तु-मात्रेऽङ्गत्वम् । तत्र तेषाम् अतात्पर्य-विषयत्वेऽपि तैर् एव गुणीभूतैः काव्य-व्यवहारः । तद् उक्तम् अस्मद्-गोत्र-कवि-पण्डित-मुख्य-चण्डी-दाष-पादैः—“काव्यार्थस्याखण्ड-बुद्धि-वेद्यतया तन्-मयी-भावेनास्वाद-दशायां गुण-प्रधान-भावाभासस् तावन् नानुभूयते, कालान्तरे तु प्रकरणादि-पर्यालोचनया भवन्न् अप्य् असौ न काव्य-व्यपदेशं व्याहन्तुम् ईशः, तस्यास्वाद-मात्रायत्तत्वात्” इति ।


केचिच् चित्राख्यं तृतीयं काव्य-भेदम् इच्छन्ति । तत्राहुः—


शब्द-चित्रं वाच्य-चित्रम् अव्यङ्ग्यं त्व् अवरं स्मृतम् ॥ इति ॥


तन् न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस् तदा तस्य काव्यत्वम् अपि नास्तीति प्राग् एवोक्तम् । ईषद्-व्यङ्ग्यत्वम् इति चेत्, किं नामेषद्-व्यङ्ग्यत्वम् ? आस्वाद्य-व्यङ्ग्यत्वम् अनास्वाद्य-व्यङ्ग्यत्वं वा ? आद्ये प्राचीन-भेदयोर् एवान्तः-पातः । द्वितीये त्व् अकाव्यत्वम् । यदि चास्वाद्यत्वं तदाक्षुद्रत्वम् एव क्षुद्रतायाम् अनास्वाद्यत्वात् ।


तद् उक्तं ध्वनि-कृता (3.41)—


प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।

काव्ये उभे ततोऽन्यद् यत् तच् चित्रम् अभिधीयते ॥

इति ।


इति साहित्य-दर्पणे

ध्वनि-गुणी-भूत-व्यङ्ग्याख्य-काव्य-भेद-निरूपणो नाम

चतुर्थः परिच्छेदः

||4||


--o)0(o--


(5)


पञ्चमः परिच्छेदः

व्यञ्जना-व्यपार-निरूपणः


अथ केयम् अभिनवा व्यञ्जना नाम वृत्तिर् इत्य् उच्यते—


वृत्तीनां विश्रान्तेर् अभिधातात् पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर् बोधे रसादीनाम् ॥1॥


अभिधायाः सङ्केतितार्थ-मात्र-बोधन-विरताया न वस्त्व् अलङ्कार-रसादि-व्यङ्ग्य-बोधेन क्षमत्वम् । न च सङ्केतितो रसादिः । नहि विभावाद्य्-अभिधानम् एव तद्-अभिधानम् । तस्य तदैकरूपानङ्गीकारात् । यत्र च स्व-शब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः । क्वचिच् च “शृङ्गार-रसोऽयम्” इत्य् आदौ स्व-शब्देनाभिधानेऽपि न तत्-प्रतीतिः । तस्य स्व-प्रकाशानन्द-रूपत्वात् ।


अभिहितान्वय-वादिभिर् अङ्गीकृता तात्पर्याख्या वृत्तिर् अपि संसर्ग-मात्रे परिक्षीणा न व्यङ्ग्य-बोधिनी ।


अथ केचिद् आहुः—“सोऽयम् इषोर् इव दीर्घ-दीर्घतरोऽभिधा-व्यापारः” इति । यच् च धनिकेनोक्तम्—


तात्पर्याव्यतिरेकाच् च व्यञ्जकत्वस्य न ध्वनिः ।

यावत्-कार्य-प्रसारित्वात् तात्पर्यं न तुला-धृतम् ॥ इति |2


तयोर् उपरि “शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभावः” इति वादिभिर् एव पातनीयो दण्डः ।


एवं च किम् इति लक्षणाप्य् उपास्याः ? दीर्घ-दीर्घतराभिधा-व्यापारेणापि तद्-अर्थ-बोध-सिद्धेः । किम् इति च “ब्राह्मण पुत्रस् ते जातः, कन्या ते गर्भिणी” इत्य् आदाव् अपि हर्ष-शोकादीनाम् अपि न वाच्यत्वम् ।


यत् पुनर् उक्तं “पौरुषेयम् अपौरुषेयं च वाक्यं सर्वम् एव कार्य-परम् । अतत्-परत्वेऽनुपादेयत्वाद् उन्मत्त-वाक्यवत् । ततश् च काव्य-शब्दानां निरतिशय-सुखास्वाद-व्यतिरेकेण प्रतिपाद्य-प्रतिपादकयोः प्रवृत्त्यौपयिक-प्रयोजनानुपलब्धेर् निरतिशय-सुखास्वाद एव कार्यत्वेनावधार्यते । ‘यत्-परः शब्दः स शब्दार्थः’ इति न्यायात्” इति ।


तत्र प्रष्टव्यम्—किम् इदं तत्परत्वं नाम, तद्-अर्थत्वं वा, तात्पर्य-वृत्त्या तद्-बोधकत्वं वा ? आद्ये न विवादः । व्यङ्ग्यत्वेऽपि तद्-अर्थतान् अपायान् । द्वितीये तु—केयं तात्पर्याख्या वृत्तिः । अभिहितान्वय-वादिभिर् अङ्गीकृता, तद्-अन्या वा ? आद्ये दत्तम् एवोत्तरम् । द्वितीये तु—नाम-मात्रे विवादः । तन्-मतेऽपि तुरीय-वृत्ति-सिद्धेः ।


नन्व् अस्तु युगपद् एव तात्पर्य-शक्त्या विभावादि-संसर्गस्य रसादेश् च प्रकाशनम् इति चेत् ? न, तयोर् हेतु-फल-भावाङ्गीकारात् । यद् आह मुनिः—“विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिः” इति । सह-भावे च कुतः सव्येतर-विषाणयोर् इव कार्य-कारण-भावः ? पौर्वापर्य-विपर्ययात् ।


गङ्गायां घोषः इत्य् आदौ तटाद्य्-अर्थ-मात्र-बोध-विरताया लक्षणायाश् च कुतः शीतत्व-पावनत्वादि-व्यङ्ग्य-बोधकता । तेन तुरीया वृत्तिर् उपास्यैवेति निर्विवादम् एतत् ।


किं च—


बोद्धृ-स्वरूप-सङ्ख्या-निमित्त-कार्य-प्रतीति-कालानाम् ।
आश्रय-विषयादीनां भेदाद् भिन्नोऽभिधेयतो व्यङ्ग्यः ॥2॥


वाच्यार्थ-व्यङ्ग्यार्थयोर् हि पद-तद्-अर्थ-मात्र-ज्ञान-निपुणैर् वैयाकरणैर् अपि सहृदयैर् एव च संवेद्यतया बोद्धृ-भेदः ।


भम धम्मिअ”
3
इत्य् आदौ क्वचिद् वाच्ये विधि-रूपे विषेध-रूपतया, क्वचित् “निःशेष-च्युत-चन्दनम्”
4
इत्य् आदौ निषेध-रूपे विधि-रूपतया च स्वरूप-भेदः ।


“गतोऽस्तम् अर्कः” इत्य् आदौ च वाच्योऽर्थ एक एव प्रतीयते । व्यङ्ग्यस् तु तद्-बोद्ध्र्-आदि-भेदात् क्वचित् “कान्तम् अभिसर” इति, “गावो निरुध्यन्ताम्” इति, “नायकस्यायम् आगमनावसरः” इति, “सन्तापोऽधुना नास्ति” इत्य् आदि-रूपेणानेक इति सङ्ख्या-भेदः ।


वाच्यार्थः शब्दोच्चारण-मात्रेण वेद्यः । एष तु तथाविध-प्रतिभानैर् माल्यादिनेति निमित्त-भेदः ।


प्रतीति-मात्र-करणाच् चमत्कार-करणाच् च कार्य-भेदः ।


केवल-रूपतया चमत्कारितया च प्रतीति-भेदः ।


पूर्व-पश्चाद्-भावेन च काल-भेदः ।


शब्दाश्रयत्वेन शब्द-तद्-एक-देश-तद्-अर्थ-वर्ण-सङ्घटनाश्रयत्वेन चाश्रय-भेदः ।


कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणं अहरं ।

स-भमर-प{u}म-ग्घाइणि वारिअ-वामे सहसु एह्णिं ॥5


[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् ।

स-भ्रमर-पद्माघ्राण-शीले वारित-वामे सहस्वेदानीम् ॥]


इति सखी-तत्-कान्त-विषयत्वेन विषय-भेदः । तस्मान् नाभिधेय एव व्यङ्ग्यः ।


तथा—


प्राग् असत्त्वाद् रसादेर् नो बोधिके लक्षणाभिधे ।
किं च मुख्यार्थ-बाधस्य विरहाद् अपि लक्षणा ॥3॥


न बोधिका इति शेषः । नहि कोऽपि रसनात्मक-व्यापाराद् भिन्नो रसादि-पद-प्रतिपाद्यः पदार्थः प्रमाण-सिद्धोऽस्ति, यम् इमे लक्षणाभिधे बोधयेतां । किं च, यत्र गङ्गायां घोषः इत्य् आदाव् उपात्त-शब्दार्थानां बुभूषन्न् एवान्वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।


यद् उक्तं न्याय-कुसुमाञ्जलाव् उदयनाचार्यैः—


श्रुतान्वयाद् अनाकाङ्क्षं न वाक्यं ह्य् अन्यद् इच्छति ।

पदार्थान्वय-वैधुर्यात् तद् आक्षिप्तेन सङ्गतिः ॥


न पुनः “शून्य-वास-गृहम्” इत्य् आदौ मुख्यार्थ-बाधः ।


यदि च गङ्गायां घोषः इत्य् आदाव् प्रयोजनं लक्ष्यं स्यात्, तीरस्यापि मुख्यार्थत्वं बाधितत्वं च स्यात् । तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरम् इत्य् अनवस्थापातः । न चापि प्रयोजन-विशिष्ट एव तीरे लक्षणा । विषय-प्रयोजनयोर् युगपत् प्रतीत्य्-अनभ्युपगमान् । नीलादि-संवेदनानन्तरम् एव हि ज्ञातताया अनुव्यवसायस्य वा सम्भवः ।


नानुमानं रसादीनां व्यङ्ग्यानां बोधन-क्षमम् ।
आभासत्वेन हेतूनां स्मृतिर् न च रसादि-धीः ॥4॥


व्यक्ति-विवेक-कारेण [महिमा-भट्टेन] हि—“यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुम् अर्हति । विभावानुभाव-व्यभिचारि-प्रतीतिर् हि रसादि-प्रतीतेः साधनम् इष्यते । ते हि रत्य्-आदीनां भावानां कारण-कार्य-सहकारि-भूतास् तान् अनुमापयन्त एव रसादीन् निष्पादयन्ति । त एव प्रतीयमाना आस्वाद-पदवीं गताः सन्तो रसा उच्यन्ते, इत्य् अवश्यम्भावी तत्-प्रतीति-क्रमः केवलम् आशु-भावितयासौ न लक्ष्यते, यतोऽयम् अद्याप्य् अभिव्यक्ति-क्रमः” इति यद् उक्तम् । तत्र प्रष्टव्यं किं शब्दाभिनय-समर्पित-विभावादि-प्रत्ययानुमित-रामादि-गत-रागादि-ज्ञानम् एव रसत्वेनाभिमतं भवतः । तद्-भावनया भावकैर् भाव्यमानः स्व-प्रकाशानन्दो वा । आद्ये न विवादः । किन्तु “रामादि-गत-रागादि-ज्ञानं रस-संज्ञया नोच्यतेऽस्माभिः” इत्य् एव विशेषः । द्वितीयस् तु व्याप्ति-ग्रहणाभावाद् धेतोर् आभासतयासिद्ध एव । तच् चोक्तं तेनैव—


यार्थान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।

सैवानुमिति-पक्षे नो गमकत्वेन संमता ॥ इति ।


इदम् अपि नो न विरुद्धम् । न ह्य् एवंविधा प्रतीतिर् आस्वाद्यत्वेनास्माकम् अभिमता, किन्तु—स्वप्रकाश-मात्र-विश्रान्तः सान्द्रानन्द-निर्भरः । तेनात्र सिषाधयिषिताद् अर्थान्तरस्य साधनाद् धेतोर् आभासता ।


यच् च “भम धम्मिअ” इत्य् आदौ प्रतीयमानं वस्तु ।


जल-केलि-तरल-कर-तल-मुक्त-पुनः-पिहित-राधिका-वदनः ।

जगद् अवतु कोक-यूनोर् विघटन-सङ्घटन-कौतुकी कृष्णः ॥


इत्य् आदौ च रूपकालङ्कारादयोऽनुमेया एव । तथा हि—अनुमानं नाम पक्ष-सत्त्व-सपक्ष-सत्त्व-विपक्ष-व्यावृत्तत्व-विशिष्टाल् लिङ्गालिङ्गनो ज्ञानम् । ततश् च वाच्याद् असम्बद्धोऽर्थस् तावन् न प्रतीयते । अन्यथातिप्रसङ्गः स्यात्, इति बोध्य-बोधकयोर् अर्थयोः कश्चित् सम्बन्धोऽस्त्य् एव । ततश् च बोधकोऽर्थो लिङ्गम् । बोध्यश् च लिङ्गी बोधकस्य चार्थस्य पक्ष-सत्त्वं निबद्धम् एव । स-पक्ष-सत्त्व-विपक्ष-व्यावृत्तत्वे अनिबद्धे अपि सामर्थ्याद् अवसेये ।


तस्माद् अत्र यद्-वाच्यार्थाल् लिङ्ग-रूपाल् लिङ्गिनो व्यङ्ग्यार्थस्यावगमस् तद्-अनुमान एव पर्यवस्यति इति । तन् न, तथा ह्य् अत्र “भम धम्मिअ” इत्य् आदौ गृहे श्व-निवृत्त्या विहितं भ्रमणं “गोदावरी-तीरे सिंहोपलभ्देर् अभ्रमणम् अनुमापयति” इति यद् वक्तव्ये तत्रानैकान्तिको हेतुः ।


यच् च “निःशेष-च्युत-चन्दनम्” इत्य् आदौ दूत्यास् तत् कामुकोपभोगोऽनुमीयते, तत् किं प्रतिपाद्यतया दूत्या, तत् काल-संनिहितैवान्यैः, तत् काव्यार्थ-भावनया वा सहृदयैः ?


आद्ययोर् न विवादः । तृतीये तु तथा-विधाभिप्राय-विरह-स्थले व्यभिचारः ।


ननु, वक्त्राद्य्-अवस्था-सहकृतत्वेन विशेष्यो हेतुर् इति न वाच्यम् । एवंविध-व्याप्त्य् अनुसन्धानस्याभावात् ।


किं चैवं-विधानां काव्यानां कवि-प्रतिभा-मात्र-जन्मनां प्रामाण्यानावश्यकत्वेन सन्दिग्धासिद्धत्वं हेतोः ।


व्यक्ति-वादिना चाधम-पद-सहायानाम् एवैषां पदार्थानां व्यञ्जकत्वम् उक्तम् । तेन च तत्-कान्तस्याधमत्वं प्रामाणिकं न वेति कथम् अनुमानम् । एतेनार्थापत्ति-वेद्यत्वम् अपि व्यङ्ग्यानाम् अपास्तम् । अर्थापत्तेर् अपि पूर्व-सिद्ध-व्याप्तीच्छाम् उपजीव्यैव प्रवृत्तेः । यथा—“यो जीवति स कुत्राप्य् अवतिष्ठते, जीवति चात्र गोष्ठ्याम् अविद्यमानश् चैत्रः” इत्य् आदि ।


किं च, वस्त्र-विक्रयादौ तर्जनी-तोलनेन दश-सङ्ख्यादिवत् सूचन-बुद्धि-वेद्योऽप्य् अयं न भवति, सूचन-बुद्धेर् अपि सङ्केतादि-लौकिक-प्रमाण-सापेक्षत्वेन्णउमान-प्रकारताङ्गीकारात् ।


यच् च “संस्कार-जन्यत्वाद् रसादि-बुद्धिः स्मृतिः” इति केचित् । तत्रापि प्रत्यभिज्ञायाम् अनैकान्तिकतया हेतोर् अभासता । “‘दुर्गालिङ्गित’ इत्य् आदि च द्वितीयार्थो नास्त्य् एव” इति यद् उक्तं महिमा-भट्टेन तद्-अनुभव-सिद्धम् अपलपतो गज-निमीलिकैव ।


तद् एवम् अनुभव-सिद्धस्य तत्-तद्-रसादि-लक्षणार्थस्याशक्यापलापतया तत्-तच्-छब्दाद्य्-अन्वय-व्यतिरेकानुविधायितया चानुमानादि-प्रमाणावेद्यतया चाभिधादि-वृत्ति-त्रया-बोध्यतया च तुरीया वृत्तिर् उपास्यैवेति सिद्धम् । इयं च व्याप्त्याद्य्-अनुसन्धानं विनापि भवतीत्य् अखिलं निर्मलम् ।


तत् किं-नामिकेयं वृत्तिर् इत्य् उच्यते—


सा चेयं व्यञ्जना-नाम वृत्तिर् इत्य् उच्यते बुधैः ।
रस-व्यक्तौ पुनर् वृत्तिं रसनाख्यां परे विदुः ॥5॥


एतच् च विविच्योक्तं रस-निरूपण-प्रस्ताव इति सर्वम् अवदातम् ।


इति साहित्य-दर्पणे

व्यञ्जना-व्यपार-निरूपणो नाम

पञ्चमः परिच्छेदः

||5||



--o)0(o--


(6)

षष्ठः परिच्छेदः


दृश्य-श्रव्य-काव्य-निरूपणः


एवं ध्वनि-गुणीभूत-व्यङ्ग्यत्वेन काव्यस्य भेद-द्वयम् उक्त्वा पुनर् दृश्य-श्रव्यत्वेन भेद-द्वयम् आह—


दृश्य-श्रव्यत्व-भेदेन पुनः काव्यं द्विधा मतम् ।
दृश्यं तत्राभिनेयं . . . . . . . . . . . . .


तस्य रूपक-संज्ञा-हेतुम् आह—


. . . . . . . . . . . . .तद्-रूपारोपात् तु रूपकम् ॥1॥


तद् दृश्यं काव्यं नटे रामादि-स्वरूपारोपाद् रूपकम् इत्य् उच्यते ।


कोऽसाव् अभिनय इत्य् आह—


भवेद् अभिनयोऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश् चैवम् आहार्यः सात्त्विकस् तथा ॥2॥


नटैर् अङ्गादिभी राम-युधिष्ठिरादीनाम् अवस्थानुकरणम् अभिनयः ।


रूपकस्य भेदान् आह—


नाटकम् अथ प्रकरणं भाण-व्यायोग-समवकार-डिमाः ।
ईहामृगाङ्क-वीथ्यः प्रहसनम् इति रूपकाणि दश ॥3॥


किं च—

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्य-रासकम् ।
प्रस्थानोल्लाप्य-काव्यानि प्रेङ्खणं रासकं तथा ॥4॥



संलापकं श्री-गदितं शिल्पकं च विलासिका
दुर्मल्लिका प्रकरणी हल्लीशको भाणिकेति च ॥5॥
अष्टादश प्राहुर् उपरूपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन् मतम् ॥6॥


सर्वेषां प्रकरणादि-रूपकाणां नाटिकाद्य्-उपरूपकाणां च । तत्र—


नाटकं ख्यात-वृत्तं स्यात् पञ्च-सन्धि-समन्वितम् ।
विलास-र्द्ध्यादि-गुणवद् युक्तं नाना-विभूतिभिः ॥7॥
सुख-दुःख-समुद्भूति नाना-रस-निरन्तरम् ।
पञ्चादिका दश-परास् तत्राङ्काः परिकीर्तिताः ॥8॥
प्रख्यात-वंशो राजर्षि-धीरोदात्तः प्रतापवान् ।
दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः ॥9॥
एक एव भवेद् अङ्गी शृङ्गारो वीर एव वा ।
अङ्गम् अन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः ॥10॥
चत्वारः पञ्च वा मुख्याः कार्य-व्यापृत-पूरुषाः ।
गोपुच्छाग्र-समाग्रं तु बन्धनं तस्य कीर्तितम् ॥11॥


ख्यातं रामायणादि-प्रसिद्धं वृत्तम् । यथा—राम-चरितादि । सन्धयो वक्ष्यन्ते । नाना-विभूतिभिर् युक्तम् इति महा-सहायम् । सुख-दुःख-समुद्भूतत्वं राम-युधिष्ठिरादि-वृत्तान्तेष्व् अभिव्यक्तम् । राजर्षयो दुष्यन्तादयः । दिव्याः श्री-कृष्णादयः । दिव्यादिव्यः यो दिव्योऽप्य् आत्मनि नराभिमानी, यथा श्री-रामचन्द्रः ।


गोपुच्छाग्र-समग्रम् इति
क्रमेणाङ्काः सूक्ष्माः कर्तव्याः
इति केचित् |अन्ये त्व् आहुः—
यथा गो-पुच्छे केचिद् बाला ह्रस्वाः केचिद् दीर्घास् तथेह कानिचित् कार्याणि मुख-सन्धौ समाप्तानि कानिचित् प्रतिमुखे । एवम् अन्येष्व् अपि कानिचित् कानिचित्
इति ।


प्रत्यक्ष-नेतृ-चरितो रस-भाव-समुज्ज्वलः ।
भवेद् अगूढ-शब्दाथः क्षुद्र-चूर्णक-संयुतः ॥12॥
विच्छिन्नावान्तरैकार्थः किञ्चित् संलग्न-बिन्दुकः ।
युक्तो न बहुभिः कार्यैर् बीज-संहृतिमान् न च ॥13॥
नाना-विधान-संयुक्तो नातिप्रचुर-पद्यवान् ।
आवश्यकानां कार्याणाम् अवोर्धाद् विनिर्मितः ॥14॥
नानेक-दिन-निर्वर्त्य-कथया सम्प्रयोजितः ।
आसन्न-नायकः पात्रैर् युक्तस् त्रि-चतुरैस् तथा ॥15॥
दूराह्वानं वधो युद्धं राज्यदेशादि-विप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥16॥
दन्त-च्छेद्यं नख-च्छेद्यम् अन्यद् व्रीडाकरं च यत् ।
शयनाधर-पानादि नगराद्य्-अवरोधनम् ॥17॥
स्नानानुलेपने चैभिर् वर्जितो नातिविस्तरः ।
देवी-परिजनादीनाम् अमात्य-वणिजाम् अपि ॥18॥
प्रत्यक्ष-चित्र-चरितैर् युक्तो भाव-रसोद्भवैः ।
अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः ॥19॥


बिन्द्व्-आदयो वक्ष्यन्ते । आवश्यकं सन्ध्या-वन्दनादि ।


अङ्क-प्रसावाद्
गर्भाङ्कम्
आह—


अङ्कोदर-प्रविष्टो यो रङ्ग-दारा-मुखादिमान् ।
अङ्कोऽपरः स गर्भाङ्कः स-बीजः फलवान् अपि ॥20॥


यथा बाल-रामायणे रावणं प्रति कोहलः—


श्रवणैः पेयम् अनेकैर् दृश्यं दीर्घैश् च लोचनैर् बहुभिः ।

भवद्-अर्थम् इव निबद्धं नाट्यं सीता-स्वयंवरणम् ॥


इत्य् आदिना विरचितः सीता-स्वयंवरो नाम गर्भाङ्कः ।


तत्र पूर्वं पूर्व-रङ्गः सभा-पूजा ततः परम् ।
कथनं कवि-संज्ञादेर् नाटकस्याप्य् अथामुखम् ॥21॥


तत्रेति नाटके ।


यन् नाट्य-वस्तुनः पूर्वं रङ्ग-विघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्व-रङ्गः स उच्यते ॥22॥
प्रत्याहारादिकान्य् अङ्गान्य् अस्य भूयांसि यद्यपि ।
तथाप्य् अवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥23॥


तस्याः स्वरूपम् आह—


आशीर्-वचन-संयुक्ता स्तुतिर् यस्मात् प्रयुज्यते ।
देव-द्विज-नृपादीनां तस्मान् नान्दीति संज्ञिता ॥24॥
माङ्गल्य-शङ्ख-चन्द्राब्ज-कोक-कैरव-शंसिनी ।
पदैर् युक्ता द्वादशभिर् अष्टाभिर् वा पदैर् उत ॥25॥


अष्ट-पदा, यथा अनर्घ-राघवे—निष्प्रत्यूहम् इत्य् आदि । द्वादश-पदा यथा मम तात-पादानां पुष्प-मालायाम्—


शिरसि धृत-सुरापगे स्मराराव्

अरुण-मुखेन्दु-रुचिर् गिरीन्द्र-पुत्री ।

अथ चरण-युगानते स्व-कान्ते

स्मित-सरसा भवतोऽस्तु भूति-हेतुः ॥


एवम् अन्यत्र ।


एतन् नान्दीति कस्यचिन् मतानुसारेणोक्तम् । वस्तुतस् तु पूर्व-रङ्गस्य रङ्ग-द्वाराभिधानम् अङ्गम् इत्य् अन्ये । यद् उक्तम्—


यस्माद् अभिनयो ह्य् अत्र प्राथम्याद् अवतार्यते ।

रङ्ग-द्वारम् अतो ज्ञेयं वाग्-अङ्गाभिनयात्मकम् ॥ इति ।


उक्त-प्रकारायाश् च नान्द्या रङ्ग-द्वारात् प्रथमं नटैर् एव कर्तव्यतया न महर्षिणा निर्देशः कृतः ।


कालिदासादि-महाकवि-प्रबन्धेषु च—


वेदान्तेषु यम् आहुर् एक-पुरुषं व्याप्य स्थितं रोदसी

यस्मिन्न् ईश्वर इत्य् अनन्य-विषयः शब्दो यथार्थाक्षरः ।

अन्तर्यश् च मुमुक्षुभिर् नियमित-प्राणादिभिर् मृग्यते

स स्थाणुः स्थिर-भक्ति-योग-सुलभो निःश्रेयसायास्तु वः ॥ (विक्. 1.1)


एवम् आदिषु नान्दी-लक्षणायोगात् । उक्तं च—
रङ्ग-द्वारम् आरभ्य कविः कुर्यात्
इत्य् आदि । अत एव प्राक्तन-पुस्तकेषु नान्द्य्-अन्ते सूत्रधारः इत्य् अनन्तरम् एव वेदान्तेषु इत्य् आदि श्लोक-लिखनं दृश्यते । यच् च पश्चात् नान्द्य्-अन्ते सूत्रधार इदं प्रयोजितवान् । इतः-प्रभृति मया नाटकम् उपादीयत इति कवेर् अभिप्रायः सूचित इति ।


पूर्व-रङ्गं विधायैव सूत्रधारो निवर्तते ।
प्रविश्य स्थापकस् तद्वत् काव्यम् आस्थापयेत् ततः ॥26॥
दिव्य-मर्त्ये स तद्-रूपो मिश्रम् अन्यतरस् तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रम् अथापि वा ॥27॥


काव्यार्थस्य स्थापनात् स्थापकः । तद्वद् इति सूत्रधार-सदृश-गुणाकारः । इदानीं पूर्व-रङ्गस्य सम्यक्-प्रयोगाभावाद् एक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः । स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्य-मर्त्ययोर् अन्यतरो भूत्वा सूचयेत् ।


वस्तु इतिवृत्तम् । यथोदात्त-राघवे—


रामो मूर्ध्नि निधाय काननम् अगान् मालाम् अवाज्ञां गुरोस्

तद्-भक्त्या भरतेन राज्यम् अखिलं मात्रा सहैवोज्झितम् ।

तौ सुग्रीव-विभीषणाव् अनुगतौ नीतौ परां सम्पदं

प्रोद्वृत्ता दशकन्धर-प्रभृतयो ध्वस्ताः समस्ता द्विषः ॥


बीजं
, यथा रत्नावल्याम्—


द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जल-निधेर् दिशोऽप्य् अन्तात् ।

आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखी-भूतः ॥ [र. 1.7]


अत्र हि समुद्रे प्रवहण-भङ्गम् अग्रोत्थिताया रत्नावल्या अनुकूल-दैव-लालितो वत्स-राज-गृह-प्रवेशो यौगन्धरायण-व्यापारम् आरभ्य रत्नावली-प्राप्तौ बीजम् ।


मुखं
श्लेषादिना प्रस्तुत-वृत्तान्त-प्रतिपादको वाग्-विशेषः, यथा—


आसादित-प्रकट-निर्मल-चन्द्र-हासः

प्राप्तः शरत्-समय एव विशुद्ध-कान्तः ।

उत्खाय गाढ-तमसं घन-कालम् उग्रम्

रामौ दशास्यम् इव सम्भृत-बन्धु-जीवः ॥ [छलित-रामस्य]


पात्रं,
यथा शाकुन्तले—


तवास्मि गीत-रागेण हारिणा प्रसभं हृतः ।

एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ [a.çä. 1.5]


रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थ-सूचकैः ।
रूपकस्य कवेर् आख्यां गोत्राद्यापि स कीर्तयेत् ।
28b
ऋतुं च कञ्चित् प्रायेण भारतीं वृत्तिम् आश्रितः ॥28॥
29a


स स्थापकः । प्रायेणेति क्वचिद् ऋतोर् अकीर्तनम् अपि । यथा रत्नावल्याम् ।


भारती-वृत्तिस्
तु—
भारती संस्कृत-प्रायो वाग्-व्यापारो नटाश्रयः ॥29॥


संस्कृत-बहुलो वाक्-प्रधानो व्यापारो भारती ।


तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्य् अत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥30॥


प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्य्-उन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम्


श्री-हर्षो निपुणः कविः परिषद् अप्य् एषा गुण-ग्राहिणी

लोके हारि च वत्सराज-चरितं नाट्ये च दक्षा वयम् ।

वस् त्व् एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्

मद्-भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥


वीथी-प्रहसने वक्ष्येते ।


नटी विदूषाको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥31॥
चितरिर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर् मिथः ।
आमुखं तत् तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥32॥


सूत्रधार-सदृशत्वात् स्थापकोऽपि सूत्रधार उच्यते । तस्यानुचरः पारिपार्श्विकः । तस्मात् किञ्चिद् ऊनो नटः ।


उद्धात्यकः कथोद्धातः प्रयोगातिशयस् तथा ।
प्रवर्तका-लगिते पञ्च प्रस्तावनाभिदाः ॥33॥


तत्र –

पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।
योजयन्ति पदैर् अन्यैः स उद्धात्यक उच्यते ॥34॥


यथा मुद्रा-राक्षसे सूत्रधारः –


क्रूर-ग्रहः सकेतुश् चन्द्रम-सम्पूर्ण-मण्डलम् इदानीम् ।

अभिभवितुम् इच्छति बलात्…


इत्य् अनन्तरम् नेपथ्ये—आः, क एष मयि जीवति चन्द्रगुप्तम् अभिभवितुम् इच्छति इति ।

अत्रान्यार्थवन्त्य् अपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्र-प्रवेशः ।


सूत्रधारस्य वाक्यं वा समादायार्थम् अस्य वा ।
भवेत् पात्र-प्रवेशश् चेत् कथोद्घातः स उच्यते ॥35॥


वाक्यं, यथा रत्नावल्याम्—द्वीपाद् अन्यस्माद् अपि इत्य् आदि सूत्रधारेण पठिते—


नेपथ्ये—साधु भरत-पुत्र साधु ! एवम् एतत् । कः सन्देहः ? द्वीपाद् अन्यस्माद् अपि इत्य् आदि पठित्वा यौगन्धरायणस्य प्रवेशः ।


वाक्यार्थो, यथा वेण्याम्—


निर्वाण-वैर-दहनाः प्रशमादरीणां

नन्दन्तु पाण्डु-तनयाः सह माधवेन ।

रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च

स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे.सं. 1.7]


इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा—


नेपथ्ये—आः, दुरात्मन् ! वृथा मङ्गल-पाठक कथं स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ?


ततः सूत्रधार-निष्क्रान्तौ भीमसेनस्य प्रवेशः ।


यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते ।
तेन पात्र-प्रवेशश् चेत् प्रयोगातिशयस् तदा ॥36॥


यथा कुन्दमालायाम्—


नेपथ्ये—इत इत इतोऽवतरत्वार्या ।


सूत्रधारः—कोऽयं खल्व् आर्याह्वानेन साहायकम् अपि मे सम्पादयति । (विलोक्य) कष्टम् अतिकरुणं वर्तते ।


लङ्केश्वरस्य भवने सुचिरं स्थितेति

रामेण लोक-परिवाद-भयाकुलेन ।

निर्वासितां जन-पदाद् अपि गर्भ-गुर्वी

सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥


अत्र नृत्य-प्रयोगार्थं स्वभार्याह्वानम् इच्छता सूत्रधारेण—सीतां वनाय परिकर्षति लक्ष्मणोऽयम् इति सीता-लक्ष्मणयोः प्रवेशं सूचयित्वा निष्क्रान्तेन स्व-प्रयोगम् अतिशयान एव प्रयोगः प्रयोजितः ।


कालं प्रवृत्तम् आश्रित्य सूत्र-धृग् यत्र वर्णयेत् ।
तद्-आश्रयश् च पात्रस्य प्रवेशस् तत्-प्रवर्तकम् ॥37॥


यथा—आसादित-प्रकट इत्य् आदि । ततः प्रविशति यथा-निर्दिष्टो रामः ।


यत्रैकत्र समावेशात् कार्यम् अन्यत् प्रसाध्यते ।
प्रयोगे खलु तज् ज्ञेयं नाम्नावलगितं बुधैः ॥38॥


यथा शाकुन्तले सूत्रधारो नटीं प्रति—“तवास्मि गीत-रागेण” [a.çä. 1.5] इत्य् आदि । ततो राज्ञः प्रवेशः ।


योज्यान्य् अत्र यथा-लाभं वीथ्य्-अङ्गानीतराण्य् अपि ॥39॥
39a


अत्र आमुखे । उद्धात्य-कावल-गितयोर् इतराणि वीथ्य्-अङ्गानि वक्ष्यमाणानि ।


नख-कुट्टस् तु—


नेपथोक्तं श्रुतं यत्र त्व् आकाश-वचनं तथा ॥40॥
39b
समाश्रित्यापि कर्तव्यम् आमुखं नाटकादिषु ।
एषाम् आमुख-भेदानाम् एकं कञ्चित् प्रयोजयेत् ॥41॥
40
तेनार्थम् अथ पात्रं वा समाक्षिप्यैव सूत्र-धृक् ।
प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रयोजयेत् ॥42॥
41


वस्त्व् इतिवृत्तम् ।


इदं पुनर् वस्तु बुधैर् द्विविधं परिकल्प्यते ।
आधिकारिकम् एकं स्यात् प्रासङ्गिकम् अथापरम् ॥43॥
42
अधिकारः फले स्वाम्यम् अधिकारी च तत्-प्रभुः ।
तस्येतिवृत्तं कविभिर् आधिकारिकम् उच्यते ॥44॥
43


फले प्रधान-फले । यथा बाल-रामायणे राम-चरितम् ।


अस्योपकरणर्थं तु प्रासङ्गिकम् इतीष्यते ॥45॥
44a


अस्याधिकारिकेतिवृत्तस्य उपकरण-निमित्तं यच् चरितं तत् प्रासङ्गिकम् । यथा सुग्रीवादि-चरितम् ।

पताका-स्थानकं योज्यं सुविचार्येह वस्तुनि ॥46॥
44b


इति नाट्ये ।


यत्रार्थे चिन्तितेऽन्यस्मिंस् तल्-लिङ्गोऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताका-स्थानकं तु तत् ॥47॥
45


तद्-भेदान् आह ।


सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥48॥
46


यथा रत्नावल्याम्—वासवदत्तेयम् इति राजा यदा तत्-कण्ठ-पाशं मोचयति तदा तद् उक्त्वा सागरिकेयम् इति प्रत्यभिज्ञाय—कथम् ? प्रिया मे सागरिका ।


अलम् अलम् अतिमात्रं साहसेनामुना ते

त्वरितम् अयि विमुञ्च त्वं लता-पाशम् एतम् ।

चलितम् अपि निरोद्धुं जीवितं जीवितेशे

क्षणम् इह मम कण्ठे बाहु-पाशं निधेहि ॥


अत्र फल-रूपार्थ-सम्पत्तिः पूर्वापेक्षयोपचारातिशयाद् गुणवत्य् उत्कृष्टा ।


वचः सातिशयं श्लिष्टं नाना-बन्ध-समाश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥49॥
47


यथा वेण्याम्—

रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च

स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे.सं. 1.7]


अत्र रक्तादीनां रुधिर-शरीरार्थ-हेतुक-श्लेष-वशेन बीजार्थ-प्रतिपादनान् नेतृ-मङ्गल-प्रतिपत्तौ सत्यां द्वितीयं पताका-स्थानकम् ।


3. तृतीयं पताका-स्थानकम्


अर्थोपक्षेपकं यत् तु लीनं स-विनयं भवेत् ।
श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् उच्यते ॥50॥
48


लीनम् अव्यक्तार्थम् । श्लिष्टेन सम्बन्ध-योग्येनाभिप्रायान्तर-प्रयुक्तेन प्रत्युत्तरेणोपेतम् । स-विनयं विशेष-निश्चय-प्राप्त्या सहितं सम्पाद्यते यत् तत् तृतीयं पताका-स्थानकम् । यथा वेण्यां द्वितीयेऽङ्के—


कञ्चुकी : देव भग्नं भग्नम् ।


राजा :
केन ?


कञ्चुकी :
भीमेन ।


राजा : कस्य ?


कञ्चुकी :
भवतः ।


राजा :
आः, किं प्रलपसि ?


कञ्चुकी
(सभयम्) : देव, ननु ब्रवीमि । भग्नं भीमेन भवतः ।


राजा :
धिग् वृद्धापसद । कोऽयम् अद्य ते व्यामोहः ?


कञ्चुकी :
देव न व्यामोहः । सत्यम् एव ब्रवीमि—


भग्नं भीमेन भवतो मरुता रथ-केतनम् ।

पतितं किङ्किणी-क्वाण-बद्धाक्रन्दम् इव क्षितौ ॥ 2.23 ॥


अत्र दुर्योधनोरु-भङ्ग-रूप-प्रस्तुत-सङ्क्रान्तम् अर्थोपक्षेपणम् ।


4. चतुर्थं पताका-स्थानकम्


द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
प्रधानार्थान्तराक्षेपी पताका-स्थानकं परम् ॥51॥
49


यथा रत्नावल्यां—


उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-जृम्भां क्षणाद्
आयासं श्वसनोद्गमैर् अविरतैर् आतन्वतीम् आत्मनः ।

अद्योद्यानलताम् इमां स-मदनां नारीम् इवान्यां ध्रुवं
पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥

अत्र भाव्य्-अर्थः सूचितः ।


एतानि चत्वारि पताका-स्थानानि क्वचिन् मङ्गलार्थं क्वचिद् अमङ्गलार्थं सर्व-सन्धिषु भवन्ति । काव्य-कर्तुर् इच्छा-वशाद् भूयो भूयोऽपि भवन्ति । यत् पुनः केनचिद् उक्तं—
मुख-सन्धिम् आरभ्य सन्धि-चतुष्टये क्रमेण भवन्ति
इति । तद् अन्ये न मन्यन्ते । एषाम् अत्यन्तम् उपादेयानाम् अनियमेन सर्वत्रापि सर्वेषाम् अपि भवितुं युक्तत्वात् ।


यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत् ॥52॥
50


अनुचितम् इतिवृत्तं, यथा—रामस्य च्छद्मना वालि-वधः । तच् चोदात्त-राघवे नोक्तम् एव । वीर-चरिते तु वाली राम-वधार्थम् आगतो रामेण हत इत्य् अन्यथा कृतः ।


अङ्केष्व् अदर्शनीया या वक्तव्यैव च संमता ।
या च स्याद् वर्ष-पर्यन्तं कथा दिन-द्वयादिजा ।
51
अन्या च विस्तरा सूच्या सार्थोपक्षेपैर् बुधैः ॥53॥
52a


अङ्केषु अदर्शनीया कथा युद्धादि-कथा ।


वर्षाद् ऊर्ध्वं तु यद् वस्तु तत् स्याद् वर्षाद् अधोभवम् ॥54॥
52


उक्तं हि मुनिना—

अङ्क-च्छेदे कार्यं मास-कृतं वर्ष-सञ्चितं वापि ।
तत् सर्वं कर्तव्यं वर्षाड् ऊर्ध्वं न तु कदाचित् ॥
(ना.शा.)


एवं च चतुर्दश-वर्ष-व्यापिन्य् अपि राम-वन-वासे ये ये विराध-वधादयः कथांशास् ते ते वर्ष-वर्षावयव-दिन-युग्मादीनाम् एकतमेन सूचनीया न विरुद्धाः ।


दिनावसाने कार्यं यद् दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर् वाच्यम् अङ्क-च्छेदं विधाय तत् ॥55॥
53


अथ के तेऽर्थोपक्षेपका इत्य् आह—


अर्थोपक्षेपकाः पञ्च विष्कम्भक-प्रवेशकौ ।
चूलिकाङ्कावतारोऽथ स्याद् अङ्क-मुखम् इत्य् अपि ॥56॥
54


प्रथमोऽर्थोपक्षेपकः, विष्कम्भकः


वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस् तु विष्कम्भ आदाव् अङ्कस्य दर्शितः ॥57॥
55
मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः ।
शुद्धः स्यात् स तु सङ्कीर्णो नीच-मध्यम-कल्पितः ॥58॥
56


तत्र शुद्धो, यथा मालती-माधवे श्मशाने कपाल-कुण्डला ।


सङ्कीर्णो, यथा रामाभिनन्दे क्षपणक-कापालिकौ ।


अथ प्रवेशकः


प्रवेशकोऽनुदात्तोक्त्या नीच-पात्र-प्रयोजितः ।
अङ्क-द्वयान्तर् विज्ञेयः शेषं विष्कम्भके यथा ॥59॥
57


अङ्क-द्वयस्यान्तर् इति प्रथमाङ्केऽस्य प्रतिषेधः । यथा वेण्याम् अश्वत्थामाङ्के राक्षस-मिथुनम् ।


अथ चूलिका


अन्तर्-जवनिका-संस्थैः सूचनार्थस्य चूलिका ॥60॥
58ab


यथा वीर-चरिते चतुर्थाङ्कस्यादौ नेपथ्ये—भो भो वैमानिकाः, प्रवर्तन्तां रङ्ग-मङ्गलानि इत्य् आदि । रामेण परशुरामो जितः इति नेपथ्ये पात्रैः सूचितम् ।


अथ अङ्कावतारः—


अङ्कान्ते सूचितः पात्रैस् तद्-अङ्कस्याविभागतः ।
58
यत्राङ्कोऽवतरत्य् एषोऽङ्कावतार इति स्मृतः ॥61॥


यथा अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस् तद्-अङ्कस्याङ्ग-विशेष इवावतीर्णः ।


अथाङ्क-मुखम्—


यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला ।
59
तद्-अङ्क-मुखम् इत्य् आहुर् बीजार्थ-ख्यापकं च तत् ॥62॥


यथा मालती-माधवे प्रथमाङ्कादौ कामन्दक्य्-अवलोकिते भूरि-वसु-प्रभृतीनां भावि-भूमिकानां परिक्षिप्त-कथा-प्रबन्धस्य च प्रसङ्गात् सन्निवेशं सूचितवत्यौ ।


अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ॥63॥
60


आङ्कान्त-पात्रैर् अङ्कान्ते प्रविष्टैः पात्रैः । यथा वीर-चरिते द्वितीयाङ्कान्ते—


(प्रविश्य) सुमन्त्रः : भगवन्तौ वशिष्ट-विश्वामित्रौ भवतः स-भार्गवान् आह्वयतः ।


इतरे : क्व भगवन्तौ ?


सुमन्त्रः : महाराज-दशरथस्यान्तिके ।


इतरे : तत् तत्रैव गच्छामः । इत्य् अङ्क-परिसमाप्तौ । ततः प्रविशन्त्य् उपविष्टा वशिष्ट-विश्वामित्र-परशुरामाः इत्य् अत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्र-पात्रेण शतानन्द-जनक-कथा-विच्छेदे उत्तराङ्क-मुख-सूचनाद् अङ्कास्यम् इति ।


एतच् च धनिक-मतानुसारेणोक्तम् । अन्ये तु—“अङ्कावतरणेनैवेदं गतार्थम्” इत्य् आहुः ।


अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।
यदा सन्दर्शयेच् छेषम् आमुखानन्तरं तदा ।
61
कार्यो विष्कम्भको नाट्य आमुखाक्षिप्त-पात्रकः ॥64॥


यथा रत्नावल्यां यौगन्धरायण-प्रयोजितः ।


यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते ।
62
आदाव् एव तदाङ्के स्याद् आमुखाक्षेप-संश्रयः ॥65॥


यथा शाकुन्तले ।


विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः ।
63
अन्योऽन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ॥66॥


रसः शृङ्गारादिः । यद् उक्तं धनिकेन—


न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।

रसं वा न तिरोदध्याद् वस्त्व्-अलङ्कार-लक्षणैः ॥ इति ।


बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च ।
64
अर्थ-प्रकृतयः पञ्च ज्ञात्वा योज्या यथा-विधि ॥67॥


अर्थ-प्रकृतयः प्रयोजन-सिद्धि-हेतवः । तत्र बीजम् ।


अल्प-मात्रं समुद्दिष्टं बहुधा यद् विसर्पति ।
65
फलस्य प्रथमो हेतुर् बीजं तद् अभिधीयते ॥68॥


यथा रत्नावल्यां वत्सराजस्य रत्नावली-प्राप्ति-हेतुर् दैवानुकूल्य-लालितो यौगन्धरायण-व्यापारः । यथा वा वेण्यां द्रौपदी-केश-संयमन-हेतुर् भीमसेन-क्रोधोपचितो युधिष्ठिरोत्साहः ।


अवान्तरार्थ-विच्छेदे बिन्दुर् अच्छेद-कारणम् ॥69॥
66ab


यथा रत्नावल्याम् अनङ्ग-पूजा-परिसमाप्तौ काव्यार्थ-विच्छेदे सति “उदयनस्येन्दोर् इवोद्वीक्षते” इति सागरिका श्रुत्वा (सहर्षं) कधं एसो udaaëa-णरिन्दो [कथम् एव स उदयन-नरेन्द्रः ?] इत्य् आदि-रवानन्तरार्थ-हेतुः ।

व्यापि प्रासाङ्गिकं वृत्तं पताकेत्य् अभिधीयते ॥70॥
66cd


यथा राम-चरिते सुग्रीवादेः । वेण्यां भीमादेः । शाकुन्तले विदूषकस्य चरितम् ।


पताका-नायकस्य स्यान् न स्वकीयं फलान्तरम् ।
67
गर्भे सन्धौ विमर्शे वा विर्वाहस् तस्य जायते ॥71॥


यथा सुग्रीवादेःअ राज्य-प्राप्त्य्-आदि, यत् तु मुनिनोक्तं—“ä गर्भाद् वा विमर्शाद् वा पताका विनिवर्तते” (19.29) इति । “तत्र पताकेति । पताका नायक-फलं निर्वहण-पर्यन्तम् अपि पताकायाः प्रवृत्ति-दर्शनात्” इति व्याख्यातम् अभिनव-गुप्त-पादैः ।


प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥72॥
68cd


यथा, कुलपत्य्-अङ्के रावण-जटायु-संवादः ।


प्रकरी नायकस्य स्यान् न स्वकीयं फलान्तरम् ॥73॥
69ab


यथा जटायोर् मोक्ष-प्राप्तिः ।


अपेक्षितं तु यत् साध्यम् आरम्भो यन् निबन्धनः ।
69cd
समापनं तु यत्-सिद्ध्यै तत् कार्यम् इति संमतम् ॥74॥


यथा राम-चरिते रावण-वधः ।


अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
70cd
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ॥75॥


तत्र—


1. आरम्भः


भवेद् आरभ्य औत्सुक्यं यन् मुख्य-फल-सिद्धये ॥76॥
71cd


यथा रत्नावल्यां रत्नावल्य्-अन्तःपुर-निवेशार्थं यौगन्धरायणस्यौत्सुक्यम् । एवं नायक-नायिकादीनाम् अप्य् autsukyaam आकरेषु बोद्धव्यम् ।


2. यत्नः


प्रयत्नस् तु फलावाप्तौ व्यापारोऽतित्वरान्वितः ॥77॥
72ab


यथा रत्नावल्यां—“तहबि ण अत्थि अण्यो दंसण उबासो त्ति जधा तधा आलिहिअ जधासमीहिदं कर(i)स्सं” [
तथापि नास्त्य् अन्यो दर्शनोपाय इति यथा तथा आलिख्य यथा-समीहितं करिष्यामि ।
] इत्य् आदिना प्रतिपादितो रत्नावल्याश् चित्र-लेखनादिर् वत्सराज-सङ्गमोपायः । यथा च—राम-चरिते समुद्र-बन्धनादिः ।


3. प्राप्त्य्-आशा
उपायापाय-शङ्काभ्यां प्राप्त्य्-आशा प्राप्ति-सम्भवः ॥78॥
72cd


यथा रत्नावल्यां तृतीयेऽङ्के वेष-परिवर्तनाभिसरणादेः सङ्गमोपायाद् वासव-दत्ता-लक्षणापाय-शङ्कया चानिर्धारितैकान्त-सङ्गम-रूप-फल-प्राप्तिः प्राप्त्य्-आशा । एवम् अन्यत्र ।


4. नियताप्तिः


अपायाभावतः प्राप्तिर् नियताप्तिस् तु निश्चिता ॥79॥
73ab


अपायाभावान् निर्धारितैकान्त-फल-प्राप्तिः । यथा रत्नावल्यां राजा—“देवी-प्रसादनं त्यक्त्वा नान्यम् अत्रोपायं पश्यामि” इति देवी-लक्षणापायस्य प्रसादनेन निवारणान् नियत-फल-प्राप्तिः सूचिता ।


सावस्था फल-योगः स्याद् यः समग्र-फलोदयः ॥80॥
73cd


यथा रत्नावल्यां रत्नावली-लाभश् चक्रवर्तित्व-लक्षण-फलान्तर्-अलाभ-सहितः । एवम् अन्यत्र ।


यथा-सङ्ख्यम् अवस्थाभिर् आभिर् योगात् तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्च सन्धयः ॥81॥
74


तल्-लक्षणम् आह—


अन्तरैकार्थ-सम्बन्धः सन्धिर् एकान्तये सति ॥82॥
75ab


एकेन प्रयोजनेनान्वितानां कथांशानाम् अवान्तरैक-प्रयोजन-सम्बन्धः सन्धिः । तद्-भेदान् आह—


मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ।
75cd
इति पञ्चास्य भेदाः स्युः क्रमाल् लाक्षणम् उच्यते ॥83॥


यथोद्देशं लक्षणम् आह—


1. मुख-सन्धिः


यत्र बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा ।
76cd
प्रारम्भेण समायुक्ता तन् मुखं परिकीर्तितम् ॥84॥


यथा रत्नावल्यां प्रथमेऽङ्के ।


2. प्रतिमुखः


फल-प्रधानोपायस्य मुख-सन्धि-निवेशिनः ।
77cd
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ॥85॥


यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराज-सागरिका-समागम-हेतोर् अनुराग-बीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसङ्गता-विदूषकाभ्यां ज्ञायमानतया किञ्चिल् लक्ष्यस्य वासवदत्तया चित्र-फलक-वृत्तान्तेन किञ्चिद् उन्नीयमानस्योद्देश-रूप उद्भेदः ।


3. गर्भ-सन्धिः


फल-प्रधानोपायस्य प्राग्-उद्भिन्नस्य किञ्चन ।
78cd
गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान् मुहुः ॥86॥


फलस्य गर्भीकरणाद् गर्भः । यथा रत्नावल्यां द्वितीयेऽङ्के सुसङ्गतः—“सहि अदक्खिणा दाणिं सि तुमं जा एवं भट्टिणा हत्थेण दहिदा बि कोबं ण मुञ्चसि” इत्य् आदौ समुद्भेदः । पुनर् वासवदत्ता-प्रवेशे ह्रासः ।


तृतीयेऽङ्के—“तद्-वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः” इत्य् अन्वेषणम् ।


विदूषकः--ही ही भोः, कोसम्बी-रज्ज-लम्भेणाबि ण तादिसो piabaassassa परितोसो जादिसो मम सआसादो piyabaaëaà सुणिअ भविस्सदि । [
ही ही भोः, कौशम्बी-राज्य-लाभेनापि न तादृशः प्रिय-वयस्यस्य परितोषो यादृशो मम सकाशात् प्रिय-वचनं श्रुत्वा भविष्यति ।
] इत्य् आदाव् उद्भेदः । पुनर् अपि वासवदत्ता-प्रत्यभिज्ञानाद् ह्रासः । सागरिकायाः सङ्केत-स्थान-गमनेऽन्वेषणम् । पुनर् लता-पाश-करणे उद्भेदः ।


अथ
विमर्शः—


यत्र मुख्य-फलोपाय उद्भिन्नो गर्भतोऽधिकः ।
79cd
शापाद्यैः सान्तरायश् च स विमर्श इति स्मृतः ॥87॥


यथा शाकुन्तले चतुर्थाङ्कादौ अनसूया—पिअंबदे ज(i)बि गन्धब्बेण बिबाहेण निबुत्त-कल्लाणा स(u)न्तला अणुरूब-भत्तु-भाइणी संब्त्त्ता त्ति निब्बुदं मे hiaaà, तहबि एत्तिअं चिन्तणिज्जं [
हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिना निर्वृत्त-कल्याणा शकुन्तलानुरूप-भर्तृ-गामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्य् एतावच् चिन्तनीयम् ।
] इत्य् अत्र आरभ्य सप्तमाङ्कोपक्षिप्ताच्छ-कुन्तला-प्रत्यभिज्ञानात् प्राग्-अर्थ-सञ्चयः शकुन्तला-विस्मरण-रूप-विघ्नालिङ्गितः ।


अथ
निर्वहणम्—


बीजवन्तो मुखाद्य्-अर्था विप्रकीर्णा यथायथम् ।
80cd
एकार्थम् उपनीयन्ते यत्र निर्वहणं हि तत् ॥88॥


यथा वेण्यां
कञ्चुकी
—“(उपसृत्य सहर्षम्) महाराज वर्धसे । अयं खलु भीमसेनो दुर्योधन-क्षतजारुणी-कृत-सकल-शरीरो दुर्लक्ष्य-व्यक्तिः |” इत्य् आदिना द्रौपदी-केश-संयमनादि-मुख-सन्ध्यादि-बीजानां निज-निज-स्थानोपक्षिप्तानाम् एकार्थ-योजनम् ।


यथा वा—शाकुन्तले सप्तमाङ्के शकुन्तलाभिज्ञानाद् उत्तरोऽर्थ-राशिः । एषाम् अङ्गान्य् आह—


उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
81cd
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदः करणं भेद एतान्य् अङ्गानि वै मुखे ॥89॥
82


यथोद्देशं लक्षणम् आह—


1. उपक्षेपः


काव्यार्थस्य समुत्पत्तिर् उपक्षेप इति स्मृतः ॥90॥
83ab


काव्यार्थ इतिवृत्त-लक्षण-प्रस्तुतताभिधेयः । यथा वेण्यां भीमः—


लाक्षा-गृहानल-विषान् नसभा-प्रवेशः

प्राणेषु वित्त-निचयेषु च नः प्रहृत्य ।

आकृष्ट-पाण्डव-वधू-परिधान-केशाः

स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥ (वे.सं. 1.8)


2. परिकरः


समुत्पन्नार्थ-बाहुल्यं ज्ञेयः परिकरः पुनः ॥91॥
83cd


यथा तत्रैव—


प्रवृद्धं यद् वैरं मम खलु शिशोर् एव कुरुभिर्

न तत्रार्थो हेतुर् न भवति किरीटी न च युवाम् ।

जरासन्धस्योरःस्थलम् इव विरूढं पुनर् अपि

क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥


3. परिन्यासः


तन्-निष्पत्तिः परिन्यासः . . . . . . . . . .||92||
84a


यथा—

चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात-

संचूर्णितोरु-युगलस्य सुयोधनस्य ।

स्त्यानावनद्ध-घन-शोणित-शोण-पाणिर्

उत्तंसयिष्यति कचांस् तव देवि भीमः ॥ [वे.सं. 1.21]6


अत्रोपक्षेपो नामेति वृत्त-लक्षणस्य काव्याभिधेयस्य सङ्क्षेपेणोपक्षेपण-मात्रम् । परिकरस् तस्यैव बहुलीकरणम् । परिन्यासस् ततोऽपि निश्चयापत्ति-रूपतया परितो हृदये न्यस्यनम् । इत्य् एषां भेदः । एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति । अङ्गान्तराणि त्व् अन्यथापि ।


4. विलोभनं


. . . . . . . . . गुणाख्यानं विलोभनम् ॥93॥
84b


यथा तत्रैव द्रौपदी—णाह, किं दुक्करं तुए परिकुबिदेण ? [किं नाथ दुष्करं त्वया परिकुपितेन ?]7


यथा वा मम चन्द्रकलायां चन्द्रकला-वर्णने सेयं “तारुण्यस्य विलासः” इत्य् आदि ।


यत् तु शाकुन्तलादिषु “ग्रीवाभङ्गाभिरामम्” इत्यादि मृगादि-गुण-वर्णनं तद्-बीजार्थ-सम्बन्धाभावान् न सन्ध्य्-अङ्गम् । एवम् अङ्गान्तराणाम् अप्य् ऊह्यम् ।


5. युक्तिः


सम्प्रधारणम् अर्थानां युक्तिः. . . . . . . ॥94||
84c


यथा वेण्यां सहदेवो भीमं प्रति—“आर्य, किं महाराज-सन्देशोऽयम् अव्युत्पन्न एवार्येण गृहीतः |” इत्य् अतः प्रभृति यावद् भीम-वचनम्—


युष्मान् ह्रेपयति क्रोधाल् लोके शत्रु-कुल-क्षयः ।

न लज्जयति दाराणां सभायां केश-कर्षणम् ॥ [वे.सं. 1.17]


6. प्राप्तिः


. . . . . . . . . प्राप्तिः सुखागमः ॥95॥
84d


यथा तत्रैव—“मथ्नामि कौरव-शतं समरे न कोपात्” [वे.सं. 1.15] इत्य् आदि । द्रौपदी श्रुत्वा सहर्षम्—“णाह, अस्सुद-पुव्वं क्खु एदं vaaëaà । ता पुणो पुणो भणाहि |” [नाथ, अश्रुत-पूर्वं खल्व् इदं वचनम् । तत् पुनः पुनर् भण |]


7. समाधानम्


बीजस्यागमनं यत् तु तत् समाधानम् उच्यते ॥96॥
85ab


यथा तत्रैव नेपथ्ये कलकलानन्तरम्—“भो भो द्रुपद-विराट-वृष्ण्य्-अन्धक-सहदेव-प्रभृतयः ! अस्मद्-अक्षौहिणी-पतयः कौरव-चमू-प्रधान-योधाश् च शृण्वन्तु भवन्तः ।


यत् सत्यव्रत-भङ्ग-भीरु-मनसा यत्नेन मन्दीकृतं

यद् विस्मर्तुम् अपीहितं शमवता शान्तिं कुलस्येच्छता ।

तद् द्यूतारणि-संभृतं नृप-वधू-केशाम्बराकर्षणैः

क्रोध-ज्योतिर् इदं महत् कुरु-वने यौधिष्ठिरं जृम्भते ॥ [वे.सं. 1.24]


अत्र “स्वस्था भवन्तु मयि जीवति” इत्य् आदि बीजस्य प्रधान-नायकाभिमतत्वेन सम्यग् आहितत्वात् समाधानम् ।


8. विधानम्


सुख-दुःख-कृतो योऽर्थस् तद् विधानम् इति स्मृतम् ॥97॥
85cd


यथा बाल-चरिते—


उत्साहातिशयं वत्स तव बाल्यं च पश्यतः ।

मम हर्ष-विषादाभ्याम् आक्रन्तं युगपन् मनः ॥ [बा.च.]


यथा वा मम प्रभावत्यां—“नयन-युगासेचनकम्” इत्य् आदि ।


9. परिभावना


कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ॥98॥
86ab


यथा वेण्यां द्रौपदी युद्धं स्यान् न वेति संशयाना तूर्य-शब्दानन्तरम्—“णाह, किं दाणिं एसो palaa-जलहर-त्थणिद-मन्थरो खणे खणे समर-दुन्दुही ताडीअदि । [नाथ, किम् इदानीम् एष प्रलय-जल-धर-स्तनित-मन्थरः क्षणे क्षणे समर-दुन्दुभिस् ताड्यते |]”


10. उद्भेदः


बीजार्थस्य प्ररोहः स्याद् उद्भेदः . . . . . ॥99॥
86c


यथा तत्रैव द्रौपदी—“अण्णं च णाह, पुणो बि तुम्हेहिं समरादो आअच्छिअ समास्सास(i)दब्बा । [अन्यच् च नाथ पुनर् अपि युष्माभिः समराद् आगत्याहं समाश्वासयितव्या |]


भीमः—ननु, पाञ्चाल-राज-तनये ! किम् अद्याप्य् अलीकाश्वासनया ?


भूयः परिभव-क्लान्ति-लज्जा-विधुरिताननम् ।

अनिःशेषित-कौरव्यं न पश्यसि वृकोदरम् ॥ [वे.सं. 1.26]


11. करणम्


. . . . . . . . . . . . . करणं पुनः ।
86d
प्रकृतार्थ-समारम्भः . . . . . . . . .||100||
87a


यथा तत्रैव—“देवि ! गच्छामो वयम् इदानीं कुरु-कुल-क्षयाय |”


12. भेदः


. . . . . . . . .भेदः संहत-भेदनम् ॥101॥
87b


यथा तत्रैव—“अत एवाद्य-प्रभृति भिन्नोऽहं भवद्भ्यः |”


केचित् तु—“भेदः प्रोत्साहना” इति वदन्ति ।


अथ
प्रतिमुखाङ्गानि—


विलासः परिसर्पश् च विधुतं तापनं तथा ।
87
नर्म नर्म-द्युतिश् चैव तथा प्रगमनं पुनः ॥102॥
विरोधश् च प्रतिमुखे तथा स्यात् पर्युपासनम् ।
88
पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ॥103॥


1. विलासः


समीहा रति-भोगार्था विलास इति कथ्यते ॥104॥
89cd


रति-लक्षणस्य भावस्य यो हेतु-भूतो भोगो विषयः प्रमदा पुरुल्सो वा तद्-अर्था समीहा विलासः । यथा शाकुन्तले—


कामं प्रिया न सुलभा मनस् तु तद्-भाव-दर्शन-आश्वासि ।

अकृत-अर्थे ऽपि मनसिजे रतिम् उभय-प्रार्थना कुरुते ॥ [a.çä. 2.1]


2. परिसर्पः


इष्ट-नष्टानुसरणं परिसर्पश् च कथ्यते ॥105॥
90ab


यथा शाकुन्तले—


अभ्युन्नता पुरस्ताद् अवगाढा जघन-गौरवात् पश्चात् ।

द्वारे ऽस्य पाण्डु-सिकते पद-पङ्क्तिर् दृश्यते ऽभिनवा ॥ [a.çä. 3.6]


3. विधुतम्


कृतस्यानुनयस्यादौ विधुतं त्व् अपरिग्रहः ॥106॥
90cd


यथा तत्रैव—“अलं वो अन्तेउर-विरह-पज्जुस्सुएण राएसिणा उबरुद्धेण । [हला किम् अन्तः-पुर-विरह-पर्युत्सुकस्य राजर्षेर् उपरोधेन |] [a.çä. 3.16ad]


केचित् तु—“विधृतं स्याद् अरतिः” इति वदन्ति ।

4. तापनम्


उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ॥107॥
91ab


यथा रत्नावल्यां सागरिका—


दुल्लह-जणाणुराओ लज्जा गुरुई परब्बसो अप्पा ।

पिअ-सहि विसमं पेम्मं मरणं सरणं नु वरम् एक्कं ॥ [ra.ä. 2.1]


[दुर्लभ-जनानुरागो लज्जा गुर्वी पर-वश आत्मा ।

प्रिय-सखि विषमं प्रेम मरणं शरणं नु वरम् एकम् ॥]



5. नर्म


परिहास-वचो नर्म . . . . . . . . . ||108||
91c


यथा रत्नावल्यां सुसङ्गता—“सहि ! जस्स किदे तुमं आअदा सो aaà दे पुरदो चिट्ठदि । [सखि, यस्य कृते त्वम् आगता सोऽयं ते पुरस् तिष्ठति |]


सागरिका (साभ्यसूयम्)—कस्स किदे अहं आअदा ? [कस्य कृतेऽहम् आगता?]


सुसङ्गता—अलं अण्ण-संकिदेण । णं चित्त-phalaassa । [अलम् अन्य-शङ्कितेन ! ननु चित्र-फलकस्य |]


6. नर्म-द्युतिः


. . . . . . . . . धृतिस् तु परिहास-जा ।
91d
नर्म-द्युतिः. . . . . . . . . . ||109||
92a


यथा तत्रैव सुसङ्गता—सहि, अदक्खिणा दाणिं सि तुमं जा एब्बं भट्टिणा हत्थावलम्बिदाबि कोबं ण मुञ्चसि । [
सखि, अदक्षिणेदानीम् असि त्वं यद् एवं भर्त्रा हस्तावलम्बितापि कोपं न मुञ्चसि
|]


सागरिका (सभ्रूभङ्गम् ईषद् विहस्य)—सुसङ्गदे ! दाणिं बि कीलिदुं न विरमसि । [
सुसङ्गते ! इदानीम् अपि क्रीडितुं न विरमसि ।
]


केचित् तु—“दोषस्याच्छादनं हास्यं नर्म-द्युतिः” इति वदन्ति ।


7. प्रगमनम्


. . . . . प्रगमनं वाक्यं स्याद् उत्तरोत्तरम् ॥110॥
92b


यथा विक्रमोर्वश्याम् उर्वशी—“jaadu jaadu महाराओ” | राजा—“मया नाम जितं यस्य त्वया जय उदीर्यते” इत्य् आदि ।


8. विरोधः


विरोधो व्यसन-प्राप्तिः . . . . . . . . .||111||
92c


यथा चण्डा-कौशिके राजा—“नूनम् असमीक्ष्य-कारिणा मया अन्धेनेव स्फुरच्-छिखा-कलापो ज्वलनः पद्भ्यां समाक्रान्तः |”


9. पर्युपासनम्


. . . . . . . . .क्रुद्धस्यानुनयः ।
92d
स्यात् पर्युपासनं . . . . . . . . .||112||
93a


यथा रत्नावल्याम् विदूषकः—“भो, मा कुप्प । एसा हि कदली-घरन्तरं गदा |” [
भो, मा कुप्य । एषा हि कदली-गृहान्तरं गता
|] इत्य् आदि ।


10. पुष्पम्


. . . . . . . . .पुष्पं विशेष-वचनं मतम् ॥113॥
93b


यथा तत्रैव राजा—हस्ते गृहीत्वा स्पर्शं नाटयति ।


विदूषकः—भोः baassa ! एसा अपुब्बा सिरी तए समासादिदा । [
भो वयस्य, एषा अपूर्वा श्रीस् त्वया समासादिता ।
]


राजा—वयस्य, सत्यम् ।


श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः ।

कुतोऽन्यथा स्रवत्य् एष स्वेद-च्छद्मामृत-द्रवः ॥ [ra.ä. 2.17]


11. वज्रम्


प्रत्यक्ष-निष्ठुरं वज्रम् . . . . . . . . .||114||
93c


यथा तत्रैव राजा—कथम् इहस्थोऽहं त्वया ज्ञातः ?

सुसङ्गता—ण केबलं तुमं समं चित्त-फलएण । ता जाब गदुअ देबीए णिबेद(i)स्सं । [न केवलं त्वं समं चित्त-फलकेन । तद् यावद् गत्वा देव्यै निवेदयिष्यामि |]


12. उपन्यासः


. . . . . . . . .उपन्यासः प्रसादनम् ॥115॥
93d


यथा तत्रैव सुसङ्गता—भट्टुण ! अलं सङ्काए मए बि भट्टिणीए पसादेण कीलिदं ज्जेब एदिहिं । ता किं कण्णाभरणेण । अदो बि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुबिदा मे पिअ-सही साअरिआ । एसा ज्जेब पसादीअदु । [भर्तः ! अलं शङ्कया । मयापि भर्त्र्या प्रसादेन क्रीडितम् एव एतैः । तत् किं कर्णाभरणेन । अतोऽपि मे गुरुतरः पसाद एषः, यत् त्वयाहम् अत्र आलिखितेति कुपिता मे प्रिय-सखी सागरिका । एषा एव प्रसाद्यताम् |]


केचित् तु—“उपपत्ति-कृतो ह्य् अर्थ उपन्यासः” इति वदन्ति । उदाहरन्ति च तत्रैव—“अद्मुहरा क्खु सा गब्भदासी” इति [अतिमुखरा खलु सा गर्भ-दासी ]


13. वर्ण-संहारः


चातुर्वर्ण्योपगमनं वर्ण-संहार इष्यते ॥116॥
94ab


यथा महावीर-चरिते तृतीयेऽङ्के—


परिषद् इयम् ऋषीणाम् एष वीरो युध्यजित्

सह नृपतिर् अमात्यैर् लोमपादश् च वृद्धः ।

अयम् अविरत-यज्ञो ब्रह्मवादी पुराणः

प्रभुर् अपि जनकानाम् अङ्ग भो याचकास् ते ॥ [म.वी.च. 3.5]


इत्य् अत्र ऋषि-क्षत्रादीनां वर्णानां मेलनम् । अभिनव-गुप्त-पादास् तु—“वर्ण-शब्देन पात्राण्य् उपलक्ष्यन्ते । संहारो मेलनम्” इति व्याचक्षते । उदाहरन्ति च रत्नावल्यां द्वितीयाङ्के—“अदो बि मे aaà गरुअरो पसादो एसो” [अतोऽपि मे अयं गुरुतरः प्रसादः] इत्य् आदेर् आरभ्य “णंहत्थे गेण्हिअ पसादेहि णं” [ननु हस्ते गृहीत्वा प्रसादय एनाम्] | राजा—कोऽसाव् इत्य् आदि ।


अथ गर्भाङ्गानि—


अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
94cd
सङ्ग्रहश् चानुमानं च प्रार्थना क्षिप्तिर् एव च ।
त्रोटकाधिबलोद्वेगा गर्भे स्युर् विद्रवस् तथा ॥117॥
95


1. अभूताहरणम्


तत्र व्याजाश्रयं वाक्यम् अभूताहरणं मतम् ॥118॥
96ab


यथा अश्वत्थामाङ्के—


अश्वत्थामा हत इति पृथा-सूनुना स्पष्टम् उक्त्वा

स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा ।

तच् छ्रुत्वासौ दयित-तनयः प्रत्ययात् तस्य राज्ञः

शस्त्राण्य् आजौ नयन-सलिलं चापि तुल्यं मुमोच ॥ [वे.सं. 3.11]


2. मार्गः


तत्त्वार्थ-कथनं मार्गः . . . . . . . . .||119||
96c


यथा चण्ड-कौशिके राजा—भगवन् !


गृह्यताम् अर्जितम् इदं भार्या-तनय-विक्रयात् ।

शेषस्यार्थे करिष्यामि चण्डालेऽप्य् आत्म-विक्रयम् ॥


3. रूपम्


. . . . . . . . .रूपं वाक्यं वितर्कवत् ॥120॥
96d


यथा रत्नावल्यां राजा—


मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।

कमेनैतत् कथं विद्धं समं सर्वैः शिलीमुखैः ॥


4. उदाहरणम्


उदाहरणम् उत्कर्ष-युक्तं वचनम् उच्यते ॥121॥
97ab


यथा अश्वत्थामाङ्के [वे.सं. 3.32]8


यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां

यो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा ।

यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः

क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तकोऽहम् ॥


5. क्रमः


भाव-तत्त्वोपलब्धिस् तु क्रमः स्यात् . . . . . . . .||122||
97c


यथा शाकुन्तले राजा— स्थाने खलु विस्मृत-निमेषेण चक्षुषा प्रियाम् अवलोकयामि । तथा हि—



उन्नमित-एक-भ्रू-लतम् आननम् अस्याः पदानि रचयन्त्याः ।

कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥ [a.çä. 3.13]


6. सङ्ग्रहः


. . . . . . . . .सङ्ग्रहः पुनः ।
97d
साम-दानार्थ-सम्पन्नः. . . . . . . .॥123||
98a


यथा रत्नावल्याम् राजा—“साधु वयस्य ! इदं ते पारितोषिकं” इति कटकं ददाति ।


7. अनुमानः


. . . . . . . . . लिङ्गाद् ऊहोऽनुमानता ॥124॥
98b


यथा जानकी-राघवे नाटके, रामः—


लीला-गतैर् अपि तरङ्गयतो धरित्रीम्

आलोकनैर् नमयतो जगतां शिरांसि ।

तस्यानुमापयति काञ्चन-कान्ति-गौर-

कायस्य सूर्य-तनयत्वम् अधृष्यतां च ॥


8. प्रार्थना


रति-हर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥125॥
98


यथा रत्नावल्यां—प्रिये सागरिके !


शीतांशुर् मुखम् उत्पले तव दृशौ पद्मानुकारौ करौ

रम्भा-स्तम्भ-निभं तथोरु-युगलं बाहू मृणालोपमौ ।

इत्य् आह्लाद-कराखिलाङ्गि रभसान् निःशङ्कम् आलिङ्ग्य माम्

अङ्गानि त्वम् अनङ्गताप-विधुराण्य् एह्य् एहि न्र्वापय ॥


इदं च प्रार्थनाख्यम् अङ्गम् । यन् मते निर्वहणे भूतावसरत्वात् प्रशआस्ति-नामाङ्गं नास्ति तन्-मतानुसारेणोक्तम् । अन्यथा पञ्च-षष्ठि-सङ्ख्यत्व-प्रसङ्गात् ।


9. क्षिप्तिः


रहस्यार्थस्य तद्-भेदः क्षिप्तिः स्यात् . . . . . ॥126||
99a


यथाश्वत्थामाङ्के—


एकस्यैव विपाकोऽयं दारुणो भुवि वर्तते ।

केश-ग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताः प्रजाः ॥ [वे.सं. 3.14]


10. त्रोटकं


. . . . . . . . .तोटकं पुनः ।
99b
संरब्ध-वाक् . . . . . . . . . ||127||
99c


यथा चण्ड-कौशिके, कौशिकः—“आः, पुनः कथम् अद्यापि न सम्भूता स्वर्ण-दक्षिणा” |


11. अधिबलम्


. . . . अधिबलम् अभिसन्धि-च्छलेन यः ॥128॥
99d


यथा रत्नावल्याम्, काञ्चनमाला—भट्टिणि, इयं सा चित्त-सालिआ । vasantaassa सण्णं करोमि । [भर्त्रि, इयं सा चित्रशालिका । तद् यावद् वसन्तस्य संज्ञां करोमि |] इत्य् आदि ।


12. उद्वेगः


नृपादि-जनिता भीतिर् उद्वेगः परिकीर्तितः ॥129॥
100ab


यथा वेण्यां—


प्राप्ताव् एकरथारूढौ पृच्छन्तौ त्वाम् इतस् ततः ।

स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ [वे.सं. 5.25]


13. विद्रवः


शङ्काभय-त्रास-कृतः सम्भ्रमो विद्रवो मतः ॥130॥
100cd


कालान्तक-करालास्यं क्रोधोद्भूतं दशाननम् ।

विलोक्य वानरानीके सम्भ्रमः कोऽप्य् अजायत ॥


अथ विमर्शाङ्गानि—


अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः ।
शक्तिः प्रसङ्गः खेदश् च प्रतिषेधो विरोधनम् ।
101
प्ररोचना विमर्शे स्याद् आदानं छादनं तथा ॥131॥


1. अपवादः


दोष-प्रख्यापवादः स्यात् . . . . . . . . . . . . .||132||
102c


यथा वेण्यां, युधिष्ठिरः—


पाञ्चालक ! कच्चिद् आसादिता तस्य दुरात्मनः कौरवाधमस्य पदवी ?


पाञ्चालकः

:
देव ! न केवलं पदवी । स एव दुरात्मा देवी-केश-पाश-स्पर्श-पातक-प्रधान-हेतुर् उपलब्धः ।


2. संफेटः


. . . . . . . . . . . . . . संफेटो रोष-भाषणम् ॥133॥
102d


यथा तत्रैव दुर्योधनः—


are re maruttanaya kim एवं वृद्धस्य राज्ञः पुरतो निन्दितव्यम् आत्म-कर्म श्लाघसे । अपि च—


कृष्टा केशेषु भार्या तव तव च पशोस् तस्य राज्ञः तयोर् वा

प्रत्यक्षं भूपतीनां मम भुवन-पतेर् आज्ञया द्यूत-दासी ।

अस्मिन् वैरानुबन्धे वद किम् अपकृतं तैर् हता ये नरेन्द्रा

बाह्वोर् वीर्यातिरेक-द्रविण-गुरु-मदं माम् अजित्वैव दर्पः ॥ [वे.सं. 5.30]


भीमः (सक्रोधम्)—आः पाप !


दुर्योधनः—आः पाप इत्य् आदि ।


3. व्यवसायः


व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ॥134॥
103ab


यथा तत्रैव भीमः—


निहताशेष9-कौरव्यः क्षीबो दुःशासनासृजा ।

भङ्क्ता सुयोधनस्योर्वोर् भीमो ऽयं शिरसाञ्चति ॥ [वे.सं. 5.28]


4. द्रवः


द्रवा गुरु-व्यतिक्रान्तिः शोकावेगादि-सम्भवा ॥135॥
103cd


यथा तत्रैव, युधिष्ठिरः—भगवन् कामपाल ! कृष्णाग्रज ! सुभद्रा-भ्रातः !


ज्ञाति-प्रीतिर् मनसि न कृता क्षत्रियाणां न धर्मो

रूढं सख्यं तद् अपि गणितं नानुजस्यार्जुनेन ।

तुल्यः कामं भवतु भवतः शिष्ययोः स्नेह-बन्धः

कोऽयं पन्था यद् असि विमुखो मन्द-भाग्ये मयीत्थम्10 ॥ [वे.सं. 6.20]


5. द्युतिः


तर्जनोद्वेजने प्रोक्ता द्युतिः
. . . . . . . . . . . . ||136||
104a


यथा तत्रैव दुर्योधनं प्रति कुमार-वृकोदरेणोक्तम्—


जन्मेन्दोर् विमले कुले व्यपदिशस्य् अद्यापि धत्से गदां

मां दुःशासन-कोष्ण-शोणित-सुराक्षीबं रिपुं मन्यसे ।

दर्पान्धो मधुकैटभ-द्विषि हराव् अप्य् उद्धतं चेष्टसे

मे त्रासान् नृपशो विहाय समरं पङ्केऽधुना लीयसे ॥ [वे.सं. 6.7]


6. शक्तिः


. . . . . . . . . . . . . .शक्तिः पुनर् भवेत् ।
विरोधस्य प्रशमनं . . . . . . . . . . . . . ||137||
104bc


यथा तत्रैव—


कुर्वन्त्व् आप्ता हतानां रण-शिरसि जना भस्म11-साद्-देह-भारान्

अश्रून् मिश्रं कथंचिद् ददतु जलम् अमी बान्धवा बान्धवेभ्यः ।

मार्गन्तां ज्ञाति-देहान् हत-नग12-गहने खण्डितान् गृध्र-कङ्कैर्

अस्तं भास्वान् प्रयातः सह रिपुभिर् अयं संह्रियन्तां बलानि ॥ [वे.सं. 5.36]


7. प्रसङ्गः


. . . . . . . . . . . . . .प्रसङ्गो गुरु-कीर्तनम् ॥138॥
104d


यथा मृच्-छकटिकायां चाण्डालकः—


एसो क्खु सागलदत्तस्स सुदो अज्ज-विस्स-दत्तस्स णत्तिओ चालुदत्तो बाबादिदुं बज्झट्ठणं णिज्ज(i) | एदेण किल गणिआ वसन्तसेणा सुअण्ण-लोहेण वावादिदेत्ति । [एष खलु सागरदत्तस्य सुत आर्य-विश्व-दत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्य-स्थानं नीयते । एतेन किल गणिका वसन्तसेना सुवर्ण-लोभेन व्यापादितेति |]


चारुदत्तः (स-निर्वेदं स्वगतम्)—


मख-शत-परिपूतं गोत्रम् उद्भासितं यत्

सदसि निविड-चैत्य-ब्रह्म-घोषैः पुरस्तात् ।

मम निधन-दशायां वर्तमानस्य पापैस्

तद् असदृश-मनुष्यैर् घुष्यते घोषणायाम् ॥


इत्य् अनेन चारुदत्त-वधाभ्युदयानुकूल-प्रसङ्गाद् गुरु-कीर्तनम् इति प्रसङ्गः ।


8. खेदः


मनश् चेष्टा-समुत्पन्नः श्रमः खेद इति स्मृतः ॥139॥
105ab


मनः-समुत्पन्नो, यथा मालती-माधवे—


दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते

वहति विकलः कायो मूर्च्छां न मुञ्चति चेतनाम् ।

ज्वलयति तनूम् अन्तर्दाहः करोति न भस्मसात्

प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् ॥ [मा.मा. 9.11]13


एवं चेष्टा-समुत्पन्नोऽपि ।


9. प्रतिषेधः


ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीष्यते ॥140॥
105cd


यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः—सखे ! कथम् इह त्वम् एकाकी वर्तसे ? क्व नु पुनः प्रिय-सखी-जनानुगम्यमाना प्रियतमा मे प्रभावती ?


विदूषकः—असुरब(i)णा आआरिअ कहिं बि णीदा । [असुर-पतिना आकार्य कुत्रापि नीता |]


प्रद्युम्नः (दीर्घं निश्वास्य)—


हा पूर्ण-चन्द्र-मुखि मत्त-चकोर-नेत्रे

माम् आनताङ्गि परिहाय कुतो गतासि ।

गच्छ त्वम् अद्य ननु जीवित तूर्णम् एव

दैवं कदर्थन-परं कृत-कृत्यम् अस्तु ॥


10. विरोधनम्


कार्यात्ययोपगमनं विरोधनम् इति स्मृतम् ॥141॥
106ab


यथा वेण्यां, युधिष्ठिरः—


तीर्णं भीष्म-महोदधौ कथम् अपि द्रोणानले निर्वृते

कर्नाशी-विष-भोगिनि प्रशमिते शल्ये च याते दिवम् ।

भीमेन प्रिय-साहसेन रभसात् स्वल्पावशेषे जये

सर्वे जीवित-संशयं वयम् अमी वाचा समारोपिताः ॥ [वे.सं. 6.1]


11. प्ररोचना


प्ररोचना तु विज्ञेया संहारार्थ-प्रदर्शिनी ॥142॥
106cd


यथा वेण्यां, पाञ्चालकः—“अहं च देवेन चक्रपाणिना सहितः” इत्य् उपक्रम्य—कृतं सन्देहेन—


पूर्यन्तां सलिलेन रत्न-कलशा राज्याभिषेकाय ते

कृष्णात्यन्त-चिरोज्झिते च कबरी-बन्धे करोतु क्षणम् ।

रामे घोर-कुठार-भासुर-करे क्षत्र-द्रुमोच्छेदिनि

क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ [वे.सं 6.12]


12. आदानम्


कार्य-सङ्ग्रह आदानम् . . . . . . . . . . . . . .||143||
107a


यथा वेण्यां भीमसेनः (उद्धतं परिक्रामन्) : भो भोः समन्त-पञ्चक-संचारिणः सैनिकाः को ऽयम् आवेगः ?


नाहं रक्षो न भूतो रिपु-रुधिर-जल-प्लाविताङ्गः प्रकामं

निस्तीर्णोरु-प्रतिज्ञा-जलनिधि-गहनः क्रोधनः क्षत्रियो ऽस्मि ।

भो भो राजन्य-वीराः समर-शिखि-शिखा-दग्ध-शेषाः कृतं वस्

त्रासेनानेन लीनैर् हतक-रितुरगान्तर्हितैर् आस्यते यत् ॥ [वे.सं. 6.37]


अत्र समस्त-रिपु-वध-कार्यस्य संगृहीतत्वाद् आदानम् ।


13. छादनम्


. . . . . . . . . . . . . .तद् आहुश् छादनं पुनः ।
कार्यार्थम् अपमानादेः सहनं खलु यद् भवेत् ॥144॥
107ब्च्द्


यथा तत्रैव अर्जुनः— आर्य प्रसीद । किम् अत्र क्रोधेन ।


अप्रियाणि करोत्य् एष वाचा शक्तो न कर्मणा ।

हत-भ्रातृ-शतो दुःखी प्रलापैर् अस्य का व्यथा ॥ [वे.सं. 5.31]


--o)0(o--


अथ निर्वहणाङ्गानि


सन्धिर् विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः प्रसाद आनन्दः समयोऽप्य् उपगूहनम् ॥145॥
108
भाषणं पूर्व-वाक्यं च काव्य-संहार एव च ।
प्रशस्तिर् इति संहारे ज्ञेयान्य् अङ्गानि नामतः ॥146॥
109


1. सन्धिः


तत्र—


बीजोपगमनं सन्धिः . . . . . . . . . . . . . ||147||
110a


यथा तत्रैव भीमसेनः— स्मरति भवती यन् मयोक्तम्—चञ्चद्-भुजेत्य् आदिः । अनेन मुखे क्षिप्त-बीजस्य पुनर्-उपगमनम् इति सन्धिः ।


2. विबोधः


. . . . . . . . . . . . . .विबोधः कार्य-मार्गणम् ॥148॥
110b


यथा तत्रैव भीमः—मुञ्चतु नामार्यः क्षणम् एकम् ।


युधिष्ठिरः—किम् अपरम् अवशिष्टम् ?


भीमः—सुमहद् अवशिष्टम् । संयच्छामि तावद् अनेन सुयोधन-शोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केश-हस्तम् ।


युधिष्ठिरः—गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।


इत्य् अनेन केश-संयमन-कार्यस्यान्वेषणाद् विबोधः ।


3. ग्रथनम्


उपनायसस् तु कार्याणां ग्रथनं . . . . . . . . . . . .||149||
110c


यथा तत्रैव भीमः—पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासन-विलुलिता वेणिर् आत्म-पाणिभ्याम् । तिष्ठ, स्वयम् एवाहं संहरामि ।


इत्य् अनेन कार्यस्योपक्षेपाद् ग्रथनम् ।


4. निर्णयः


. . . . . . . . . . . . . .निर्णयः पुनः ।
110d
अनुभूतार्थ-कथनं . . . . . . . . . . . . . ||150||


यथा तत्रैव भीमः—देव अजातशत्रो ! अद्यापि दुर्योधन-हतकः । मया हि तस्य दुरात्मनः—


भूमौ क्षिप्तं शरीरं निहितम् इदम् असृक्-चन्दनाभं निजाङ्गे

लक्ष्मीर् आर्ये निषण्णा चतुर्-उदधि-पयः-सीमया सार्धम् उर्व्या ।

भृत्या मित्राणि योधाः कुरु-कुलम् अखिलं दग्धम् एतद् रणाग्नौ

नामैकं यद् ब्रवीषि क्षितिप तद् अधुना धार्तराष्ट्रस्य शेषम् ॥ [वे.सं.6.39]


5. परिभाषणम्


. . . . . . . . . . . . . .वदन्ति परिभाषणम् ।
परिवाद-कृतं वाक्यं . . . . . . . . . . . . .||151||
111bc


यथा शाकुन्तले राजा— अथ सा तत्र-भवती किम् आख्यस्य राजऋषेः पत्नी ?


तापसी -- को तस्स धम्म-दार-परिट्टाइणो णामं गेण्हिस्सदि |14 [कस् तस्य धर्म-दार-परित्यागिनो नाम संकीर्तयितुं ग्रहीष्यति |]


6. कृतिः


. . . . . . . . . . . . . .लब्धार्थ-शमनं कृतिः ॥152॥
111d


यथा वेण्यां कृष्णः—“एते भगवन्तो व्यास-वाल्मीकि-प्रभृतयोऽभिषेकं धारयन्तस् तिष्ठन्ति” इति । अनेन प्राप्त-राज्यस्याभिषेक-मङ्गलैः स्थिरीकरणं कृतिः ।


7. प्रसादः


शुश्रूषादिः प्रसादः स्यात्. . . . . . . . . . . . .||153||
112a


यथा तत्रैव भीमेन द्रौपद्याः कश-संयमनम् ।


8. आनन्दः


. . . . . . . . . . . . . .आनन्दो वाञ्छितागमः ॥154॥
112b


यथा तत्रैव द्रौपदी— णाह ! विसुमरिदम्हि एदं बाबारं । णाहस्स प्पसादेण पुणो बि सिक्खिस्सम् । [नाथ ! विस्मृतास्म्य् एतं व्यापारम् । नाथस्य प्रसादेन पुनर् अपि शिक्षिष्ये |]


9. समयः


समयो दुःख-निर्याणं . . . . . . . . . . . . . .||155||
112c


यथा रत्नावल्यां वासवदत्ता (रत्नावलीम् आलिङ्ग्य) समस्सस बहिणिए समस्सस । [समाश्वसिहि भगिनि समाश्वसिहि |]


10. उपगूहनम्


. . . . . . . . . . . . . .तद् भवेद् उपगूहनम् ।
112d
यत् स्याद् अद्भुत-सम्प्राप्तिः . . . . . . . . . . ||156||
113a


यथा मम प्रभावत्यां नारद-दर्शनात् प्रद्युम्न ऊर्ध्वम् अवलोक्य—


दधद्-विद्युल्-लेखाम् इव कुसुम-मालां परिमल-

भ्रमद्-भृङ्ग-श्रेणी-ध्वनिभिर् उपगीतां तत इतः ।

दिग्-अन्तं ज्योतिर्भिस् तुहिन-कर-गौरैर् धवलयन्न्

इतः कैलासाद्रिः पतति वियतः किं पुनर् इदम् ॥


11. भाषणम्


. . . . . . . . . . . . . .साम-दानादि भाषणम् ॥157॥
113b


यथा चण्डकौशिके धर्मः—तद् एहि धर्म-लोकम् अधितिष्ठ ।


12. पूर्व-वाक्यम्


पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥158॥
113cd


यथा वेण्यां भीमः—बुद्धि-मतिके ! वीजय महर्षिम् अनेन ताल-वृन्तेन । [वे.सं. 4]


13. काव्य-संहारः


वर-प्रदान-सम्प्राप्तिः काव्य-संहार इष्यते ॥159॥
114ab


यथा सर्वत्र “किं ते भूयः प्रियम् उपकरोमि” इति ।


नृप-देशादि-शान्तिस् तु प्रशस्तिर् अभिधीयते ॥160॥
114cd


यथा प्रभावत्याम्—


राजानः सुत-निर्विशेषम् अधुना पश्यन्तु नित्यं प्रजा

जीयासुः सदसद्-विवेक-पटवः सन्तो गुण-ग्राहिणः ।

सस्य-स्वर्ण-समृद्धयः समधिकाः सन्तु क्षमा-मण्डले

भूयाद् अव्यभिचारिणी त्रिजगतो भक्तिश् च नारायणे ॥


अत्र चोपसंहार-प्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः ।


“इह च मुख-सन्धौ उपक्षेप-परिन्यास-युक्त्य्-उद्भेद-समाधानानां प्रतिमुखे च परिसर्पण-प्रगमन-वज्रोपन्यास-पुष्पाणां गर्भेऽभूताहरण-मार्ग-तोटकाधि-बल-क्षेपाणां विमर्शेऽपवाद-शक्ति-व्यवसाय-प्ररोचनादानानां प्राधान्यम् । अन्येषां च यथा सम्भव-स्थितिः” इति केचित् ।


--o)0(o--


चतुः-षष्टि-विधं ह्य् एतद् अङ्गं प्रोक्तं मनीषिभिः ।
कुर्याद् अनियते तस्य सन्धाव् अपि निवेशनम् ।
115
रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ॥161॥


यथा वेणी-संहारे तृतीयाङ्के दुर्योधन-कर्णयोर् महत् सम्प्रधारणम् । एवम् अन्यत्रापि यत् तु रुद्रटादिभिः । नियम एव इत्य् उक्तं तल्-लक्ष्य-विरुद्धम् ।


इष्टार्थ-रचनाश्चर्य-लाभो वृत्तान्त-विस्तरः ।
116
राग-प्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा ॥162॥
प्रकाशनं प्रकाश्यानाम् अङ्गानां षड्-विधं फलम् ।
117
अङ्ग-हीनो नरो यद्वन् नैवारम्भ-क्षमो भवेत् ॥163॥
अङ्ग-हीनं तथा काव्यं न प्रयोगाय युज्यते ।
118
सम्पादयेतां सन्ध्य्-अङ्गं नायक-प्रतिनायकौ ।
तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरत् ॥164॥
119


प्रायेण प्रधान-पुरुष-प्रयोज्यानि सन्ध्य्-अङ्गानि भवन्ति । किन्तूपक्षेपादि-त्रयं बीजस्याल्प-मात्र-समुद्दिष्टत्वाद् अप्रधान-पुरुष-प्रयोजितम् एव साधु ।


रस-व्यक्तिम् अपेक्ष्यैषाम् अङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥165॥
120


यथा च यद् वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः । तत् तादृशेऽवसरेऽत्यन्तम् अनुचितम् ।


अविरुद्धं तु यद् वृत्तं रसादि-व्यक्तयेऽधिकम् ।
तद् अप्य् अन्यथयेद् धीमान् वदेद् वा कदाचन ॥166॥
121


अनयोर् उदाहरणं सत्-प्रबन्धेष्व् अभिव्यक्तम् एव ।


--o)0(o--


अथ वृत्तयः


शृङ्गारे कौशिकी वीरे सात्त्वत्य् आरभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥167॥
122
चतस्रो वृत्तयो ह्य् एताः सर्व-नाट्यस्य मातृकाः ।
स्युर् नायिकादि-व्यापार-विशेषा नाटकादिषु ॥168॥
123


1. कौशिकी वृत्तिः


या श्लक्ष्ण-नेपथ्य-विशेष-चित्रा
स्त्री-सङ्कुला पुष्कल-नृत्य-गीता ।
कामोपभोग-प्रभवोपचारा
सा कैशिकी चारु-विलास-युक्ता ॥169॥
124


1.1 नर्म


नर्म च नर्म-स्फूर्जो नर्म-स्फोटोऽथ नर्म-गर्भश् च ।
चत्वार्य् अङ्गान्य् अस्या . . . . . . . . . . . .


तत्र—

. . . . . . . . . . . .वैदग्ध्य-क्रीडितं नर्म ॥170॥
125
इष्ट-जनावर्जन-कृत् तच् चापि त्रिविधं मतम् ।
विहितं शुद्ध-हास्येन स-शृङ्गार-मयेन च ॥171॥
126


तत्र केवल-हास्येन vihita;m, यथा
रत्नावल्यां


वासवदत्ता
(फलकम् उद्दिश्य स-हासम्) : एसा बि अबरा तब समीबे जधा-लिहिदा एदं किं अज्ज-बसन्तस्स बिण्णाणं । [
एषापि अवरा तव समीपे यथा-लिखिता इदं किं आर्य-वसन्तस्य विज्ञानम् ।
]


शृङ्गार-हास्येन, यथा
शाकुन्तले
राजानं प्रति—


शकुन्तला : असंतुट्ठो उण किं करिस्सदि ? [
असन्तुष्ठो पुनः किं करिष्यति ?
]


राजा : इदम् । (इति व्यवसितः शकुन्तला-वक्त्रं ढौकते |)


सभय-हास्येन, यथा
रत्नावल्याम्
आलेख्य-दर्शनावसरे—


सुसङ्गता : जाणिदो मए एसो बुत्तन्तो समं चित्त-फलएण । ता देबीए गदुअ निबेद(i)स्सं । [
ज्ञातो मयैष वृत्तान्तः समं चित्र-फलकेन । तद् देव्यै गत्वा निवेदयिष्यामि ।
]


एतद्-वाक्य-सम्बन्धि नर्मोदाहृतम् । एवं वेष-चेष्टा-सम्बन्ध्य् अपि ।


1.2 नर्म-स्फूर्जः


नर्म-स्फूर्जः सुखारम्भो भयान्तो नव-सङ्गमः ॥172॥
127ab


यथा मालविकायां सङ्केत-नायकम् अभिसृतायां
नायकः


विसृज सुन्दरि सङ्गम-साध्वसं

ननु चिरात्-प्रभृति प्रणयोन्मुखे ।

परिगृहाण गते सहकारतां

त्वम् अतिमुक्त-लता-चरितं मयि ॥


मालविका
: भट्टा, देबीए भएण अप्पणो बि पिअ क(u)à ण पारेमि [
भर्तः, देव्या भयेन आत्मनोऽपि प्रियं कर्तुं ण पारयामि ।
] इत्यादि ।


1 ध्वन्य्-आलोक

2.21
, वक्रोक्ति-जीविता, सूक्ति-मुक्तावलि 2.93,
P
अद्या
258
.

2 After 4.37, attributed to Kävya-nirëaya. The entire passage there reads as follows:

तात्पर्यानतिरेकाच् च व्यञ्जकत्वस्य न ध्वनिः ।

किम् उक्तं स्याद् अश्रुतार्थ-तात्पर्येऽन्योक्ति-रूपिणि ॥1॥

विषं भक्षय पूर्वो यश् चैवं परसुतादिषु ।

प्रसज्यते प्रधानत्वाद् ध्वनित्वं केन वार्यते ॥2॥

ध्वनिश् चेत् स्वार्थ-विश्रान्तं वाक्यम् अर्थान्तराश्रयम् ।
तत्परत्व्ंअ त्व् अविश्रान्तौ तत्र विश्रान्त्य्-असम्भवात् ॥3॥

एतावत्य् एव विश्रान्तिस् तात्पर्यस्येति किं कृतम् ।

यावत्-कार्य-प्रसारित्वात् तात्पर्यं न तुला-धृतम् ॥4॥

3 Above 4.3ad.

4 Above 2.23, 2.24, 4.14

5 Gäthä 880. Cited Dhvany-äloka 1.4. Kävya-prakäça 135.

6 ध्वन्य्-आलोक 2.9.

7 [sandhyaìga | value="vilobhana" resp="V 6.72" from="ch21" to="pl4"]

8 ध्वन्य्-आलोक 2.9.

9 चूर्णिता

10 mayi tvam |

11 vahni

12 nara

13 u.rä.च. 3.31, पद्या. 325, सू.मु. 43.39

14 संकीर्तयितुं चिन्तयिष्यति ।



तद् एवम् एक-पञ्चाशद् भेदास् तस्य ध्वनेर् मताः ।
11cd
सङ्करेण त्रि-रूपेण संसृष्ट्या वाप्य् अनेकधा ।
वेद-खाग्नि-शराः शुद्धैर् इषु-बाणाग्नि-शायकाः ॥15॥
12


शुद्धैः शुद्ध-भेदैर् एक-पञ्चाशता योजनेत्य् अर्थः । दिङ्-मात्रम् तूदाह्रियते ।


अत्य्

उन्नत-स्तन-युगा
तर्
अलायताक्षी

द्वारि स्थिता
तद्-उपयान-
म
h
ओत्सवाय ।

सा पूर्ण-कुम्भ-नव-नीरज-तोरण-
स्रक्-

सम्भार-मङ्गल-मयत्व-कृतं विधत्ते ॥


अत्र स्तनाव् एव पूर्ण-कुम्भौ, दृष्टय एव नव-नीरज-तोरण-स्रज इति रूपक-ध्वनि-रस-ध्वन्योर् एकाश्रयानुप्रवेशः सङ्करः ।


धिन्वन्त्य् अमूनि मद-मूर्च्छद्-अलि-ध्वनीनि

धूताध्वनीन-हृदयानि मधोर् दिनानि ।

निस्तन्द्र-चन्द्र-वदनारविन्द-

सौरभ्य-सौहृद-सगर्व-समीरणानि ॥


अत्र निस्तन्द्रेत्य् आदि-लक्षणा-मूल-ध्वनीनां संसृष्टिः ।


अथ गुणी-भृत-व्यङ्ग्यम्


अपरं तु गुणी-भूत-व्यङ्ग्यं वाच्याद् अनुत्तमे व्यङ्ग्ये ॥16॥
13ab


अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति ।


तत्र स्याद् इतराङ्गं काक्वाक्षिप्तं च वाच्य-सिद्ध-व्यङ्ग्यम् ।
13cd
सन्दिग्ध-प्राधान्यं तुल्य-प्राधान्यम् अस्फुटम् अगूढम् ।
व्यङ्ग्यम् असुन्दरम् एवं भेदास् तस्योदिता अष्टौ ॥17॥
14


(1) इतरस्य रसादेर् अङ्गं रसादि-व्यङ्ग्यं, यथा—


अयं स रसनोतर्षी पीन-स्तन-विमर्दनः ।

नाभ्यूरुज-घन-स्पर्शी नीवी-विस्रंसानः ॥


अत्र शृङ्गारः करुणस्याङ्गं—


मानोन्नतां प्रणयिनीम् अनुनेत्
u
-कामस्

त्वत्-सैन्य-सागर-रवोद्धत-कर्ण-तापः ।

हा हा कथं
नु भवतो
रिपु-राजधानी-

प्रासाद-सन्ततिषु तिष्ठति कामि-लोकः ॥


अत्रौत्सुक्य-त्रास-सन्धि-संस्कृतस्य करुणस्य राज-विषय-रताव् अङ्ग-भावः ।


जन-स्थाने भ्रान्तं कनक-मृगतृष्णान्धित-धिया

वचो वैदेहीति प्रतिपदम् उदश्रु प्रलपितम् ।

कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटना

मयाप्तं रामत्वं कुशल-वसु-तान त्व् अधिगता ॥


अत्र रामत्वं प्राप्तम् इत्य् अवचनेऽपि शब्द-शक्तेर् एव रामत्वम् अवगम्यते । वचनेन तु सादृश्य-हेतुक-तादात्म्यारोपणम् आविष्कुर्वता तद्-गोपनम् अपाकृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्गतां नीतम् ।


(2) काक्वाक्षिप्तम्, यथा (वेणी. 1.15)—


मथ्नामि कौरव-शतं समरे न कोपाद्

दुःशासनस्य रुधिरं न पिबाम्य् उरस्तः ।

संचूर्णयामि गदया न सुयोधनोरू

सन्धिं करोतु भवतां नृपतिः पणेन ॥


अथ मथ्नाम्य् एवेत्य् आदि व्यङ्ग्यं, वाच्यस्य निषेधस्य सह-भावेनावस्थितम् ।


(3)
वाच्य-सिद्ध्य्-अङ्गं
, यथा—


दीपयन् रोदसी-रन्ध्रम् एष ज्वलति सर्वतः ।

प्रतापस् तव गोविन्द वैरि-वंश-दवानलः ॥


अत्रान्वयस्य वेणुत्वारोपो व्यङ्ग्यः । प्रतापस्य दावानलत्वारोप-सिद्ध्य्-अङ्गम् ।


(4) सन्दिग्ध-प्राधान्यम्, यथा

[कु.सं]


हर
s
तु किञ्चित् परिवृत्त-धैर्यश्

चन्द्रोदयारम्भ इवाम्बु-राशिः ।

उमा-मुखे बिम्ब-फलाधरौष्ठे

व्यापारयामास विलोचनानि ॥


अत्र विलोचन-व्यापार-चुम्बनाभिलाषयोः प्राधान्ये सन्देहः ।


(5) तुल्य-प्राधान्याम्, यथा—


ब्राह्मणातिक्रम-त्यागो भवताम् एव भूतये ।

जामदग्न्यस् तथा मित्रम् अन्यथा दुर्मनायते ॥


अत्र परशुरामो रक्षः-कुल-क्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।


(6) अस्फुटम्, यथा—


सन्धौ सर्वस्व-हरणं विग्रहे प्राण-निग्रहः ।

अल्लावदीन-नृपतौ न सन्धिर् न च विग्रहः ॥


अत्राल्लावदीनाख्ये नृपतौ दान-सामादिम् अन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानाम् अपि झटित्य् अस्फुटम् ।


(7) अगूढं, यथा—


अनेन लोक-गुरुणा सतां धर्मोपदेशिना ।

अहं

वृतवती
स्वैर-मुक्तेन
किम् अतः परम् ॥


अत्र प्रतीयमानोऽपि शाक्यमुनेस् तिर्यग् योषिति बलाकारोपभोगः स्फुटतया वाच्यायमान इत्य् अगूढम्

|


(8) असुन्दरं, यथा—


बाणीर-कुडुङ्गुड्डीण- स(u)नि कोलाहणं सुणन्तीए ।

घर-कम्म
-
बाब्बडाए सीअ
न्ति
अङ्गाइं
||


[
वनीर-कुञ्जोड्डीन- शकुनि-कोलाहलं शृण्वन्त्याः ।

गृह-कर्म-व्यापृताया सीद
n
त्य् अङ्ग्
आनि
||
]


अत्र दत्त-सङ्केतः कश्चिल् लता-गृहं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्य् अङ्गानि इति वाच्यस्य चमत्कारः सहृदय-संवेद्य इत्य् असुन्दरम् ।


किं च, यो दीपक-तुल्ययोगितादिषु उपमाद्य्-अलङ्कारो व्यङ्ग्यः, स गुणीभूत-व्यङ्ग्य एव । काव्यस्य दीपकादि-मुखेनैव चमत्कार-विधायित्वात् ।


तद् उक्तं ध्वनि-कृता (2.27)—


अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।

तत्-परत्वं न काव्यस्य नासौ मार्गो ध्वनेर् मतः ॥


यत्र च शब्दान्तरादिना गोपन-कृत-चारुत्वस्य विपर्यासः । यथा—


दृष्ट्या केशव गोप-राग-हृतया किञ्चिन् न दृष्टं मया

तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।

एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्

गोप्यैवं गदितः सलेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥ [
ध्व. 2.21
]


अत्र गोप-रागादि-शब्दानां गोपे राग इत्य् आदि-व्यङ्ग्यार्थानां सलेशम् इति पदेन स्फुटतयावभासः । सलेशम् इति पदस्य परित्यागे ध्वनिर् एव ।


किं च—यत्र यत्र वस्त्व्-अलङ्कार-रसादि-रूप-व्यङ्ग्यानां रसान्तरे गुणीभावः, तत्र रसे प्रधान-कृत एव काव्य-व्यवहारः । तद् उक्तं तेनैव (3.34)—


प्रकारोऽपि गुणीभूत व्यङ्ग्योऽपि ध्वनि-रूपताम् ।

धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः ॥


यत्र तु—

यत्रोन्मदानां प्रमदा-जनानां

अभ्रंलिहः शोण-मणी-मयूखः ।

सन्ध्या-भ्रमं प्राप्नुवताम् अकाण्डेऽप्य्

अनङ्ग-नेपथ्य-विधिं विधत्ते ॥


इत्य् आदौ रसादीनां नगरी-वृत्तान्तादि-वस्तु-मात्रेऽङ्गत्वम् । तत्र तेषाम् अतात्पर्य-विषयत्वेऽपि तैर् एव गुणीभूतैः काव्य-व्यवहारः । तद् उक्तम् अस्मद्-गोत्र-कवि-पण्डित-मुख्य-चण्डी-दाष-पादैः—“काव्यार्थस्याखण्ड-बुद्धि-वेद्यतया तन्-मयी-भावेनास्वाद-दशायां गुण-प्रधान-भावाभासस् तावन् नानुभूयते, कालान्तरे तु प्रकरणादि-पर्यालोचनया भवन्न् अप्य् असौ न काव्य-व्यपदेशं व्याहन्तुम् ईशः, तस्यास्वाद-मात्रायत्तत्वात्” इति ।


केचिच् चित्राख्यं तृतीयं काव्य-भेदम् इच्छन्ति । तत्राहुः—


शब्द-चित्रं वाच्य-चित्रम् अव्यङ्ग्यं त्व् अवरं स्मृतम् ॥ इति ॥


तन् न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस् तदा तस्य काव्यत्वम् अपि नास्तीति प्राग् एवोक्तम् । ईषद्-व्यङ्ग्यत्वम् इति चेत्, किं नामेषद्-व्यङ्ग्यत्वम् ? आस्वाद्य-व्यङ्ग्यत्वम् अनास्वाद्य-व्यङ्ग्यत्वं वा ? आद्ये प्राचीन-भेदयोर् एवान्तः-पातः । द्वितीये त्व् अकाव्यत्वम् । यदि चास्वाद्यत्वं तदाक्षुद्रत्वम् एव क्षुद्रतायाम् अनास्वाद्यत्वात् ।


तद् उक्तं ध्वनि-कृता (3.41)—


प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।

काव्ये उभे ततोऽन्यद् यत् तच् चित्रम् अभिधीयते ॥

इति ।


इति साहित्य-दर्पणे

ध्वनि-गुणी-भूत-व्यङ्ग्याख्य-काव्य-भेद-निरूपणो नाम

चतुर्थः परिच्छेदः

||4||


--o)0(o--



(5)


पञ्चमः परिच्छेदः

व्यञ्जना-व्यपार-निरूपणः


अथ केयम् अभिनवा व्यञ्जना नाम वृत्तिर् इत्य् उच्यते—


वृत्तीनां विश्रान्तेर् अभिधातात् पर्यलक्षणाख्यानाम् ।
अङ्गीकार्या तुर्या वृत्तिर् बोधे रसादीनाम् ॥1॥


अभिधायाः सङ्केतितार्थ-मात्र-बोधन-विरताया न वस्त्व् अलङ्कार-रसादि-व्यङ्ग्य-बोधेन क्षमत्वम् । न च सङ्केतितो रसादिः । नहि विभावाद्य्-अभिधानम् एव तद्-अभिधानम् । तस्य तदैकरूपानङ्गीकारात् । यत्र च स्व-शब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः । क्वचिच् च “शृङ्गार-रसोऽयम्” इत्य् आदौ स्व-शब्देनाभिधानेऽपि न तत्-प्रतीतिः । तस्य स्व-प्रकाशानन्द-रूपत्वात् ।


अभिहितान्वय-वादिभिर् अङ्गीकृता तात्पर्याख्या वृत्तिर् अपि संसर्ग-मात्रे परिक्षीणा न व्यङ्ग्य-बोधिनी ।


अथ केचिद् आहुः—“सोऽयम् इषोर् इव दीर्घ-दीर्घतरोऽभिधा-व्यापारः” इति । यच् च धनिकेनोक्तम्—


तात्पर्याव्यतिरेकाच् च व्यञ्जकत्वस्य न ध्वनिः ।

यावत्-कार्य-प्रसारित्वात् तात्पर्यं न तुला-धृतम् ॥ इति |2


तयोर् उपरि “शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभावः” इति वादिभिर् एव पातनीयो दण्डः ।


एवं च किम् इति लक्षणाप्य् उपास्याः ? दीर्घ-दीर्घतराभिधा-व्यापारेणापि तद्-अर्थ-बोध-सिद्धेः । किम् इति च “ब्राह्मण पुत्रस् ते जातः, कन्या ते गर्भिणी” इत्य् आदाव् अपि हर्ष-शोकादीनाम् अपि न वाच्यत्वम् ।


यत् पुनर् उक्तं “पौरुषेयम् अपौरुषेयं च वाक्यं सर्वम् एव कार्य-परम् । अतत्-परत्वेऽनुपादेयत्वाद् उन्मत्त-वाक्यवत् । ततश् च काव्य-शब्दानां निरतिशय-सुखास्वाद-व्यतिरेकेण प्रतिपाद्य-प्रतिपादकयोः प्रवृत्त्यौपयिक-प्रयोजनानुपलब्धेर् निरतिशय-सुखास्वाद एव कार्यत्वेनावधार्यते । ‘यत्-परः शब्दः स शब्दार्थः’ इति न्यायात्” इति ।


तत्र प्रष्टव्यम्—किम् इदं तत्परत्वं नाम, तद्-अर्थत्वं वा, तात्पर्य-वृत्त्या तद्-बोधकत्वं वा ? आद्ये न विवादः । व्यङ्ग्यत्वेऽपि तद्-अर्थतान् अपायान् । द्वितीये तु—केयं तात्पर्याख्या वृत्तिः । अभिहितान्वय-वादिभिर् अङ्गीकृता, तद्-अन्या वा ? आद्ये दत्तम् एवोत्तरम् । द्वितीये तु—नाम-मात्रे विवादः । तन्-मतेऽपि तुरीय-वृत्ति-सिद्धेः ।


नन्व् अस्तु युगपद् एव तात्पर्य-शक्त्या विभावादि-संसर्गस्य रसादेश् च प्रकाशनम् इति चेत् ? न, तयोर् हेतु-फल-भावाङ्गीकारात् । यद् आह मुनिः—“विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिः” इति । सह-भावे च कुतः सव्येतर-विषाणयोर् इव कार्य-कारण-भावः ? पौर्वापर्य-विपर्ययात् ।


गङ्गायां घोषः इत्य् आदौ तटाद्य्-अर्थ-मात्र-बोध-विरताया लक्षणायाश् च कुतः शीतत्व-पावनत्वादि-व्यङ्ग्य-बोधकता । तेन तुरीया वृत्तिर् उपास्यैवेति निर्विवादम् एतत् ।


किं च—


बोद्धृ-स्वरूप-सङ्ख्या-निमित्त-कार्य-प्रतीति-कालानाम् ।
आश्रय-विषयादीनां भेदाद् भिन्नोऽभिधेयतो व्यङ्ग्यः ॥2॥


वाच्यार्थ-व्यङ्ग्यार्थयोर् हि पद-तद्-अर्थ-मात्र-ज्ञान-निपुणैर् वैयाकरणैर् अपि सहृदयैर् एव च संवेद्यतया बोद्धृ-भेदः ।


भम धम्मिअ”
3
इत्य् आदौ क्वचिद् वाच्ये विधि-रूपे विषेध-रूपतया, क्वचित् “निःशेष-च्युत-चन्दनम्”
4
इत्य् आदौ निषेध-रूपे विधि-रूपतया च स्वरूप-भेदः ।


“गतोऽस्तम् अर्कः” इत्य् आदौ च वाच्योऽर्थ एक एव प्रतीयते । व्यङ्ग्यस् तु तद्-बोद्ध्र्-आदि-भेदात् क्वचित् “कान्तम् अभिसर” इति, “गावो निरुध्यन्ताम्” इति, “नायकस्यायम् आगमनावसरः” इति, “सन्तापोऽधुना नास्ति” इत्य् आदि-रूपेणानेक इति सङ्ख्या-भेदः ।


वाच्यार्थः शब्दोच्चारण-मात्रेण वेद्यः । एष तु तथाविध-प्रतिभानैर् माल्यादिनेति निमित्त-भेदः ।


प्रतीति-मात्र-करणाच् चमत्कार-करणाच् च कार्य-भेदः ।


केवल-रूपतया चमत्कारितया च प्रतीति-भेदः ।


पूर्व-पश्चाद्-भावेन च काल-भेदः ।


शब्दाश्रयत्वेन शब्द-तद्-एक-देश-तद्-अर्थ-वर्ण-सङ्घटनाश्रयत्वेन चाश्रय-भेदः ।


कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणं अहरं ।

स-भमर-प{u}म-ग्घाइणि वारिअ-वामे सहसु एह्णिं ॥5


[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् ।

स-भ्रमर-पद्माघ्राण-शीले वारित-वामे सहस्वेदानीम् ॥]


इति सखी-तत्-कान्त-विषयत्वेन विषय-भेदः । तस्मान् नाभिधेय एव व्यङ्ग्यः ।


तथा—

प्राग् असत्त्वाद् रसादेर् नो बोधिके लक्षणाभिधे ।
किं च मुख्यार्थ-बाधस्य विरहाद् अपि लक्षणा ॥3॥


न बोधिका इति शेषः । नहि कोऽपि रसनात्मक-व्यापाराद् भिन्नो रसादि-पद-प्रतिपाद्यः पदार्थः प्रमाण-सिद्धोऽस्ति, यम् इमे लक्षणाभिधे बोधयेतां । किं च, यत्र गङ्गायां घोषः इत्य् आदाव् उपात्त-शब्दार्थानां बुभूषन्न् एवान्वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।


यद् उक्तं न्याय-कुसुमाञ्जलाव् उदयनाचार्यैः—


श्रुतान्वयाद् अनाकाङ्क्षं न वाक्यं ह्य् अन्यद् इच्छति ।

पदार्थान्वय-वैधुर्यात् तद् आक्षिप्तेन सङ्गतिः ॥


न पुनः “शून्य-वास-गृहम्” इत्य् आदौ मुख्यार्थ-बाधः ।


यदि च गङ्गायां घोषः इत्य् आदाव् प्रयोजनं लक्ष्यं स्यात्, तीरस्यापि मुख्यार्थत्वं बाधितत्वं च स्यात् । तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरम् इत्य् अनवस्थापातः । न चापि प्रयोजन-विशिष्ट एव तीरे लक्षणा । विषय-प्रयोजनयोर् युगपत् प्रतीत्य्-अनभ्युपगमान् । नीलादि-संवेदनानन्तरम् एव हि ज्ञातताया अनुव्यवसायस्य वा सम्भवः ।


नानुमानं रसादीनां व्यङ्ग्यानां बोधन-क्षमम् ।
आभासत्वेन हेतूनां स्मृतिर् न च रसादि-धीः ॥4॥


व्यक्ति-विवेक-कारेण [महिमा-भट्टेन] हि—“यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुम् अर्हति । विभावानुभाव-व्यभिचारि-प्रतीतिर् हि रसादि-प्रतीतेः साधनम् इष्यते । ते हि रत्य्-आदीनां भावानां कारण-कार्य-सहकारि-भूतास् तान् अनुमापयन्त एव रसादीन् निष्पादयन्ति । त एव प्रतीयमाना आस्वाद-पदवीं गताः सन्तो रसा उच्यन्ते, इत्य् अवश्यम्भावी तत्-प्रतीति-क्रमः केवलम् आशु-भावितयासौ न लक्ष्यते, यतोऽयम् अद्याप्य् अभिव्यक्ति-क्रमः” इति यद् उक्तम् । तत्र प्रष्टव्यं किं शब्दाभिनय-समर्पित-विभावादि-प्रत्ययानुमित-रामादि-गत-रागादि-ज्ञानम् एव रसत्वेनाभिमतं भवतः । तद्-भावनया भावकैर् भाव्यमानः स्व-प्रकाशानन्दो वा । आद्ये न विवादः । किन्तु “रामादि-गत-रागादि-ज्ञानं रस-संज्ञया नोच्यतेऽस्माभिः” इत्य् एव विशेषः । द्वितीयस् तु व्याप्ति-ग्रहणाभावाद् धेतोर् आभासतयासिद्ध एव । तच् चोक्तं तेनैव—


यार्थान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् ।

सैवानुमिति-पक्षे नो गमकत्वेन संमता ॥ इति ।


इदम् अपि नो न विरुद्धम् । न ह्य् एवंविधा प्रतीतिर् आस्वाद्यत्वेनास्माकम् अभिमता, किन्तु—स्वप्रकाश-मात्र-विश्रान्तः सान्द्रानन्द-निर्भरः । तेनात्र सिषाधयिषिताद् अर्थान्तरस्य साधनाद् धेतोर् आभासता ।


यच् च “भम धम्मिअ” इत्य् आदौ प्रतीयमानं वस्तु ।


जल-केलि-तरल-कर-तल-मुक्त-पुनः-पिहित-राधिका-वदनः ।

जगद् अवतु कोक-यूनोर् विघटन-सङ्घटन-कौतुकी कृष्णः ॥


इत्य् आदौ च रूपकालङ्कारादयोऽनुमेया एव । तथा हि—अनुमानं नाम पक्ष-सत्त्व-सपक्ष-सत्त्व-विपक्ष-व्यावृत्तत्व-विशिष्टाल् लिङ्गालिङ्गनो ज्ञानम् । ततश् च वाच्याद् असम्बद्धोऽर्थस् तावन् न प्रतीयते । अन्यथातिप्रसङ्गः स्यात्, इति बोध्य-बोधकयोर् अर्थयोः कश्चित् सम्बन्धोऽस्त्य् एव । ततश् च बोधकोऽर्थो लिङ्गम् । बोध्यश् च लिङ्गी बोधकस्य चार्थस्य पक्ष-सत्त्वं निबद्धम् एव । स-पक्ष-सत्त्व-विपक्ष-व्यावृत्तत्वे अनिबद्धे अपि सामर्थ्याद् अवसेये ।


तस्माद् अत्र यद्-वाच्यार्थाल् लिङ्ग-रूपाल् लिङ्गिनो व्यङ्ग्यार्थस्यावगमस् तद्-अनुमान एव पर्यवस्यति इति । तन् न, तथा ह्य् अत्र “भम धम्मिअ” इत्य् आदौ गृहे श्व-निवृत्त्या विहितं भ्रमणं “गोदावरी-तीरे सिंहोपलभ्देर् अभ्रमणम् अनुमापयति” इति यद् वक्तव्ये तत्रानैकान्तिको हेतुः ।


यच् च “निःशेष-च्युत-चन्दनम्” इत्य् आदौ दूत्यास् तत् कामुकोपभोगोऽनुमीयते, तत् किं प्रतिपाद्यतया दूत्या, तत् काल-संनिहितैवान्यैः, तत् काव्यार्थ-भावनया वा सहृदयैः ?


आद्ययोर् न विवादः । तृतीये तु तथा-विधाभिप्राय-विरह-स्थले व्यभिचारः ।


ननु, वक्त्राद्य्-अवस्था-सहकृतत्वेन विशेष्यो हेतुर् इति न वाच्यम् । एवंविध-व्याप्त्य् अनुसन्धानस्याभावात् ।


किं चैवं-विधानां काव्यानां कवि-प्रतिभा-मात्र-जन्मनां प्रामाण्यानावश्यकत्वेन सन्दिग्धासिद्धत्वं हेतोः ।


व्यक्ति-वादिना चाधम-पद-सहायानाम् एवैषां पदार्थानां व्यञ्जकत्वम् उक्तम् । तेन च तत्-कान्तस्याधमत्वं प्रामाणिकं न वेति कथम् अनुमानम् । एतेनार्थापत्ति-वेद्यत्वम् अपि व्यङ्ग्यानाम् अपास्तम् । अर्थापत्तेर् अपि पूर्व-सिद्ध-व्याप्तीच्छाम् उपजीव्यैव प्रवृत्तेः । यथा—“यो जीवति स कुत्राप्य् अवतिष्ठते, जीवति चात्र गोष्ठ्याम् अविद्यमानश् चैत्रः” इत्य् आदि ।


किं च, वस्त्र-विक्रयादौ तर्जनी-तोलनेन दश-सङ्ख्यादिवत् सूचन-बुद्धि-वेद्योऽप्य् अयं न भवति, सूचन-बुद्धेर् अपि सङ्केतादि-लौकिक-प्रमाण-सापेक्षत्वेन्णउमान-प्रकारताङ्गीकारात् ।


यच् च “संस्कार-जन्यत्वाद् रसादि-बुद्धिः स्मृतिः” इति केचित् । तत्रापि प्रत्यभिज्ञायाम् अनैकान्तिकतया हेतोर् अभासता । “‘दुर्गालिङ्गित’ इत्य् आदि च द्वितीयार्थो नास्त्य् एव” इति यद् उक्तं महिमा-भट्टेन तद्-अनुभव-सिद्धम् अपलपतो गज-निमीलिकैव ।


तद् एवम् अनुभव-सिद्धस्य तत्-तद्-रसादि-लक्षणार्थस्याशक्यापलापतया तत्-तच्-छब्दाद्य्-अन्वय-व्यतिरेकानुविधायितया चानुमानादि-प्रमाणावेद्यतया चाभिधादि-वृत्ति-त्रया-बोध्यतया च तुरीया वृत्तिर् उपास्यैवेति सिद्धम् । इयं च व्याप्त्याद्य्-अनुसन्धानं विनापि भवतीत्य् अखिलं निर्मलम् ।


तत् किं-नामिकेयं वृत्तिर् इत्य् उच्यते—


सा चेयं व्यञ्जना-नाम वृत्तिर् इत्य् उच्यते बुधैः ।
रस-व्यक्तौ पुनर् वृत्तिं रसनाख्यां परे विदुः ॥5॥


एतच् च विविच्योक्तं रस-निरूपण-प्रस्ताव इति सर्वम् अवदातम् ।


इति साहित्य-दर्पणे

व्यञ्जना-व्यपार-निरूपणो नाम

पञ्चमः परिच्छेदः

||5||



--o)0(o--


(6)

षष्ठः परिच्छेदः


दृश्य-श्रव्य-काव्य-निरूपणः


एवं ध्वनि-गुणीभूत-व्यङ्ग्यत्वेन काव्यस्य भेद-द्वयम् उक्त्वा पुनर् दृश्य-श्रव्यत्वेन भेद-द्वयम् आह—


दृश्य-श्रव्यत्व-भेदेन पुनः काव्यं द्विधा मतम् ।
दृश्यं तत्राभिनेयं . . . . . . . . . . . . .


तस्य रूपक-संज्ञा-हेतुम् आह—


. . . . . . . . . . . . .तद्-रूपारोपात् तु रूपकम् ॥1॥


तद् दृश्यं काव्यं नटे रामादि-स्वरूपारोपाद् रूपकम् इत्य् उच्यते ।


कोऽसाव् अभिनय इत्य् आह—


भवेद् अभिनयोऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश् चैवम् आहार्यः सात्त्विकस् तथा ॥2॥


नटैर् अङ्गादिभी राम-युधिष्ठिरादीनाम् अवस्थानुकरणम् अभिनयः ।


रूपकस्य भेदान् आह—


नाटकम् अथ प्रकरणं भाण-व्यायोग-समवकार-डिमाः ।
ईहामृगाङ्क-वीथ्यः प्रहसनम् इति रूपकाणि दश ॥3॥


किं च—

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्य-रासकम् ।
प्रस्थानोल्लाप्य-काव्यानि प्रेङ्खणं रासकं तथा ॥4॥
संलापकं श्री-गदितं शिल्पकं च विलासिका ।
दुर्मल्लिका प्रकरणी हल्लीशको भाणिकेति च ॥5॥
अष्टादश प्राहुर् उपरूपकाणि मनीषिणः ।
विना विशेषं सर्वेषां लक्ष्म नाटकवन् मतम् ॥6॥


सर्वेषां प्रकरणादि-रूपकाणां नाटिकाद्य्-उपरूपकाणां च । तत्र—


नाटकं ख्यात-वृत्तं स्यात् पञ्च-सन्धि-समन्वितम् ।
विलास-र्द्ध्यादि-गुणवद् युक्तं नाना-विभूतिभिः ॥7॥
सुख-दुःख-समुद्भूति नाना-रस-निरन्तरम् ।
पञ्चादिका दश-परास् तत्राङ्काः परिकीर्तिताः ॥8॥
प्रख्यात-वंशो राजर्षि-धीरोदात्तः प्रतापवान् ।
दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः ॥9॥
एक एव भवेद् अङ्गी शृङ्गारो वीर एव वा ।
अङ्गम् अन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः ॥10॥
चत्वारः पञ्च वा मुख्याः कार्य-व्यापृत-पूरुषाः ।
गोपुच्छाग्र-समाग्रं तु बन्धनं तस्य कीर्तितम् ॥11॥


ख्यातं रामायणादि-प्रसिद्धं वृत्तम् । यथा—राम-चरितादि । सन्धयो वक्ष्यन्ते । नाना-विभूतिभिर् युक्तम् इति महा-सहायम् । सुख-दुःख-समुद्भूतत्वं राम-युधिष्ठिरादि-वृत्तान्तेष्व् अभिव्यक्तम् । राजर्षयो दुष्यन्तादयः । दिव्याः श्री-कृष्णादयः । दिव्यादिव्यः यो दिव्योऽप्य् आत्मनि नराभिमानी, यथा श्री-रामचन्द्रः ।


गोपुच्छाग्र-समग्रम् इति
क्रमेणाङ्काः सूक्ष्माः कर्तव्याः
इति केचित् |अन्ये त्व् आहुः—
यथा गो-पुच्छे केचिद् बाला ह्रस्वाः केचिद् दीर्घास् तथेह कानिचित् कार्याणि मुख-सन्धौ समाप्तानि कानिचित् प्रतिमुखे । एवम् अन्येष्व् अपि कानिचित् कानिचित्
इति ।


प्रत्यक्ष-नेतृ-चरितो रस-भाव-समुज्ज्वलः ।
भवेद् अगूढ-शब्दाथः क्षुद्र-चूर्णक-संयुतः ॥12॥
विच्छिन्नावान्तरैकार्थः किञ्चित् संलग्न-बिन्दुकः ।
युक्तो न बहुभिः कार्यैर् बीज-संहृतिमान् न च ॥13॥
नाना-विधान-संयुक्तो नातिप्रचुर-पद्यवान् ।
आवश्यकानां कार्याणाम् अवोर्धाद् विनिर्मितः ॥14॥
नानेक-दिन-निर्वर्त्य-कथया सम्प्रयोजितः ।
आसन्न-नायकः पात्रैर् युक्तस् त्रि-चतुरैस् तथा ॥15॥
दूराह्वानं वधो युद्धं राज्यदेशादि-विप्लवः ।
विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥16॥
दन्त-च्छेद्यं नख-च्छेद्यम् अन्यद् व्रीडाकरं च यत् ।
शयनाधर-पानादि नगराद्य्-अवरोधनम् ॥17॥
स्नानानुलेपने चैभिर् वर्जितो नातिविस्तरः ।
देवी-परिजनादीनाम् अमात्य-वणिजाम् अपि ॥18॥
प्रत्यक्ष-चित्र-चरितैर् युक्तो भाव-रसोद्भवैः ।
अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः ॥19॥


बिन्द्व्-आदयो वक्ष्यन्ते । आवश्यकं सन्ध्या-वन्दनादि ।


अङ्क-प्रसावाद्
गर्भाङ्कम्
आह—


अङ्कोदर-प्रविष्टो यो रङ्ग-दारा-मुखादिमान् ।
अङ्कोऽपरः स गर्भाङ्कः स-बीजः फलवान् अपि ॥20॥


यथा बाल-रामायणे रावणं प्रति कोहलः—


श्रवणैः पेयम् अनेकैर् दृश्यं दीर्घैश् च लोचनैर् बहुभिः ।

भवद्-अर्थम् इव निबद्धं नाट्यं सीता-स्वयंवरणम् ॥


इत्य् आदिना विरचितः सीता-स्वयंवरो नाम गर्भाङ्कः ।


तत्र पूर्वं पूर्व-रङ्गः सभा-पूजा ततः परम् ।
कथनं कवि-संज्ञादेर् नाटकस्याप्य् अथामुखम् ॥21॥


तत्रेति नाटके ।


यन् नाट्य-वस्तुनः पूर्वं रङ्ग-विघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्व-रङ्गः स उच्यते ॥22॥
प्रत्याहारादिकान्य् अङ्गान्य् अस्य भूयांसि यद्यपि ।
तथाप्य् अवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥23॥


तस्याः स्वरूपम् आह—


आशीर्-वचन-संयुक्ता स्तुतिर् यस्मात् प्रयुज्यते ।
देव-द्विज-नृपादीनां तस्मान् नान्दीति संज्ञिता ॥24॥
माङ्गल्य-शङ्ख-चन्द्राब्ज-कोक-कैरव-शंसिनी ।
पदैर् युक्ता द्वादशभिर् अष्टाभिर् वा पदैर् उत ॥25॥


अष्ट-पदा, यथा अनर्घ-राघवे—निष्प्रत्यूहम् इत्य् आदि । द्वादश-पदा यथा मम तात-पादानां पुष्प-मालायाम्—


शिरसि धृत-सुरापगे स्मराराव्

अरुण-मुखेन्दु-रुचिर् गिरीन्द्र-पुत्री ।

अथ चरण-युगानते स्व-कान्ते

स्मित-सरसा भवतोऽस्तु भूति-हेतुः ॥


एवम् अन्यत्र ।


एतन् नान्दीति कस्यचिन् मतानुसारेणोक्तम् । वस्तुतस् तु पूर्व-रङ्गस्य रङ्ग-द्वाराभिधानम् अङ्गम् इत्य् अन्ये । यद् उक्तम्—


यस्माद् अभिनयो ह्य् अत्र प्राथम्याद् अवतार्यते ।

रङ्ग-द्वारम् अतो ज्ञेयं वाग्-अङ्गाभिनयात्मकम् ॥ इति ।


उक्त-प्रकारायाश् च नान्द्या रङ्ग-द्वारात् प्रथमं नटैर् एव कर्तव्यतया न महर्षिणा निर्देशः कृतः ।


कालिदासादि-महाकवि-प्रबन्धेषु च—


वेदान्तेषु यम् आहुर् एक-पुरुषं व्याप्य स्थितं रोदसी

यस्मिन्न् ईश्वर इत्य् अनन्य-विषयः शब्दो यथार्थाक्षरः ।

अन्तर्यश् च मुमुक्षुभिर् नियमित-प्राणादिभिर् मृग्यते

स स्थाणुः स्थिर-भक्ति-योग-सुलभो निःश्रेयसायास्तु वः ॥ (विक्. 1.1)


एवम् आदिषु नान्दी-लक्षणायोगात् । उक्तं च—
रङ्ग-द्वारम् आरभ्य कविः कुर्यात्
इत्य् आदि । अत एव प्राक्तन-पुस्तकेषु नान्द्य्-अन्ते सूत्रधारः इत्य् अनन्तरम् एव वेदान्तेषु इत्य् आदि श्लोक-लिखनं दृश्यते । यच् च पश्चात् नान्द्य्-अन्ते सूत्रधार इदं प्रयोजितवान् । इतः-प्रभृति मया नाटकम् उपादीयत इति कवेर् अभिप्रायः सूचित इति ।


पूर्व-रङ्गं विधायैव सूत्रधारो निवर्तते ।
प्रविश्य स्थापकस् तद्वत् काव्यम् आस्थापयेत् ततः ॥26॥
दिव्य-मर्त्ये स तद्-रूपो मिश्रम् अन्यतरस् तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रम् अथापि वा ॥27॥


काव्यार्थस्य स्थापनात् स्थापकः । तद्वद् इति सूत्रधार-सदृश-गुणाकारः । इदानीं पूर्व-रङ्गस्य सम्यक्-प्रयोगाभावाद् एक एव सूत्रधारः सर्वं प्रयोजयतीति व्यवहारः । स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यं मर्त्यो भूत्वा, मिश्रं च दिव्य-मर्त्ययोर् अन्यतरो भूत्वा सूचयेत् ।


वस्तु इतिवृत्तम् । यथोदात्त-राघवे—


रामो मूर्ध्नि निधाय काननम् अगान् मालाम् अवाज्ञां गुरोस्

तद्-भक्त्या भरतेन राज्यम् अखिलं मात्रा सहैवोज्झितम् ।

तौ सुग्रीव-विभीषणाव् अनुगतौ नीतौ परां सम्पदं

प्रोद्वृत्ता दशकन्धर-प्रभृतयो ध्वस्ताः समस्ता द्विषः ॥


बीजं
, यथा रत्नावल्याम्—


द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जल-निधेर् दिशोऽप्य् अन्तात् ।

आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखी-भूतः ॥ [र. 1.7]


अत्र हि समुद्रे प्रवहण-भङ्गम् अग्रोत्थिताया रत्नावल्या अनुकूल-दैव-लालितो वत्स-राज-गृह-प्रवेशो यौगन्धरायण-व्यापारम् आरभ्य रत्नावली-प्राप्तौ बीजम् ।


मुखं
श्लेषादिना प्रस्तुत-वृत्तान्त-प्रतिपादको वाग्-विशेषः, यथा—


आसादित-प्रकट-निर्मल-चन्द्र-हासः

प्राप्तः शरत्-समय एव विशुद्ध-कान्तः ।

उत्खाय गाढ-तमसं घन-कालम् उग्रम्

रामौ दशास्यम् इव सम्भृत-बन्धु-जीवः ॥ [छलित-रामस्य]


पात्रं,
यथा शाकुन्तले—


तवास्मि गीत-रागेण हारिणा प्रसभं हृतः ।

एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ [a.çä. 1.5]


रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थ-सूचकैः ।
रूपकस्य कवेर् आख्यां गोत्राद्यापि स कीर्तयेत् ।
28b
ऋतुं च कञ्चित् प्रायेण भारतीं वृत्तिम् आश्रितः ॥28॥
29a


स स्थापकः । प्रायेणेति क्वचिद् ऋतोर् अकीर्तनम् अपि । यथा रत्नावल्याम् ।


भारती-वृत्तिस्
तु—
भारती संस्कृत-प्रायो वाग्-व्यापारो नटाश्रयः ॥29॥


संस्कृत-बहुलो वाक्-प्रधानो व्यापारो भारती ।


तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।
अङ्गान्य् अत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥30॥


प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्य्-उन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम्


श्री-हर्षो निपुणः कविः परिषद् अप्य् एषा गुण-ग्राहिणी

लोके हारि च वत्सराज-चरितं नाट्ये च दक्षा वयम् ।

वस् त्व् एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्

मद्-भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥


वीथी-प्रहसने वक्ष्येते ।


नटी विदूषाको वापि पारिपार्श्विक एव वा ।
सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥31॥
चितरिर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर् मिथः ।
आमुखं तत् तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥32॥


सूत्रधार-सदृशत्वात् स्थापकोऽपि सूत्रधार उच्यते । तस्यानुचरः पारिपार्श्विकः । तस्मात् किञ्चिद् ऊनो नटः ।


उद्धात्यकः कथोद्धातः प्रयोगातिशयस् तथा ।
प्रवर्तका-लगिते पञ्च प्रस्तावनाभिदाः ॥33॥


तत्र –

पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।
योजयन्ति पदैर् अन्यैः स उद्धात्यक उच्यते ॥34॥


यथा मुद्रा-राक्षसे सूत्रधारः –


क्रूर-ग्रहः सकेतुश् चन्द्रम-सम्पूर्ण-मण्डलम् इदानीम् ।

अभिभवितुम् इच्छति बलात्…


इत्य् अनन्तरम् नेपथ्ये—आः, क एष मयि जीवति चन्द्रगुप्तम् अभिभवितुम् इच्छति इति ।

अत्रान्यार्थवन्त्य् अपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्र-प्रवेशः ।


सूत्रधारस्य वाक्यं वा समादायार्थम् अस्य वा ।
भवेत् पात्र-प्रवेशश् चेत् कथोद्घातः स उच्यते ॥35॥


वाक्यं, यथा रत्नावल्याम्—द्वीपाद् अन्यस्माद् अपि इत्य् आदि सूत्रधारेण पठिते—


नेपथ्ये—साधु भरत-पुत्र साधु ! एवम् एतत् । कः सन्देहः ? द्वीपाद् अन्यस्माद् अपि इत्य् आदि पठित्वा यौगन्धरायणस्य प्रवेशः ।


वाक्यार्थो, यथा वेण्याम्—


निर्वाण-वैर-दहनाः प्रशमादरीणां

नन्दन्तु पाण्डु-तनयाः सह माधवेन ।

रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च

स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे.सं. 1.7]


इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा—


नेपथ्ये—आः, दुरात्मन् ! वृथा मङ्गल-पाठक कथं स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ?


ततः सूत्रधार-निष्क्रान्तौ भीमसेनस्य प्रवेशः ।


यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते ।
तेन पात्र-प्रवेशश् चेत् प्रयोगातिशयस् तदा ॥36॥


यथा कुन्दमालायाम्—


नेपथ्ये—इत इत इतोऽवतरत्वार्या ।


सूत्रधारः—कोऽयं खल्व् आर्याह्वानेन साहायकम् अपि मे सम्पादयति । (विलोक्य) कष्टम् अतिकरुणं वर्तते ।


लङ्केश्वरस्य भवने सुचिरं स्थितेति

रामेण लोक-परिवाद-भयाकुलेन ।

निर्वासितां जन-पदाद् अपि गर्भ-गुर्वी

सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥


अत्र नृत्य-प्रयोगार्थं स्वभार्याह्वानम् इच्छता सूत्रधारेण—सीतां वनाय परिकर्षति लक्ष्मणोऽयम् इति सीता-लक्ष्मणयोः प्रवेशं सूचयित्वा निष्क्रान्तेन स्व-प्रयोगम् अतिशयान एव प्रयोगः प्रयोजितः ।


कालं प्रवृत्तम् आश्रित्य सूत्र-धृग् यत्र वर्णयेत् ।
तद्-आश्रयश् च पात्रस्य प्रवेशस् तत्-प्रवर्तकम् ॥37॥


यथा—आसादित-प्रकट इत्य् आदि । ततः प्रविशति यथा-निर्दिष्टो रामः ।


यत्रैकत्र समावेशात् कार्यम् अन्यत् प्रसाध्यते ।
प्रयोगे खलु तज् ज्ञेयं नाम्नावलगितं बुधैः ॥38॥


यथा शाकुन्तले सूत्रधारो नटीं प्रति—“तवास्मि गीत-रागेण” [a.çä. 1.5] इत्य् आदि । ततो राज्ञः प्रवेशः ।


योज्यान्य् अत्र यथा-लाभं वीथ्य्-अङ्गानीतराण्य् अपि ॥39॥
39a


अत्र आमुखे । उद्धात्य-कावल-गितयोर् इतराणि वीथ्य्-अङ्गानि वक्ष्यमाणानि ।


नख-कुट्टस् तु—


नेपथोक्तं श्रुतं यत्र त्व् आकाश-वचनं तथा ॥40॥
39b
समाश्रित्यापि कर्तव्यम् आमुखं नाटकादिषु ।
एषाम् आमुख-भेदानाम् एकं कञ्चित् प्रयोजयेत् ॥41॥
40
तेनार्थम् अथ पात्रं वा समाक्षिप्यैव सूत्र-धृक् ।
प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रयोजयेत् ॥42॥
41


वस्त्व् इतिवृत्तम् ।


इदं पुनर् वस्तु बुधैर् द्विविधं परिकल्प्यते ।
आधिकारिकम् एकं स्यात् प्रासङ्गिकम् अथापरम् ॥43॥
42
अधिकारः फले स्वाम्यम् अधिकारी च तत्-प्रभुः ।
तस्येतिवृत्तं कविभिर् आधिकारिकम् उच्यते ॥44॥
43


फले प्रधान-फले । यथा बाल-रामायणे राम-चरितम् ।


अस्योपकरणर्थं तु प्रासङ्गिकम् इतीष्यते ॥45॥
44a


अस्याधिकारिकेतिवृत्तस्य उपकरण-निमित्तं यच् चरितं तत् प्रासङ्गिकम् । यथा सुग्रीवादि-चरितम् ।

पताका-स्थानकं योज्यं सुविचार्येह वस्तुनि ॥46॥
44b


इति नाट्ये ।


यत्रार्थे चिन्तितेऽन्यस्मिंस् तल्-लिङ्गोऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताका-स्थानकं तु तत् ॥47॥
45


तद्-भेदान् आह ।


सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥48॥
46


यथा रत्नावल्याम्—वासवदत्तेयम् इति राजा यदा तत्-कण्ठ-पाशं मोचयति तदा तद् उक्त्वा सागरिकेयम् इति प्रत्यभिज्ञाय—कथम् ? प्रिया मे सागरिका ।


अलम् अलम् अतिमात्रं साहसेनामुना ते

त्वरितम् अयि विमुञ्च त्वं लता-पाशम् एतम् ।

चलितम् अपि निरोद्धुं जीवितं जीवितेशे

क्षणम् इह मम कण्ठे बाहु-पाशं निधेहि ॥


अत्र फल-रूपार्थ-सम्पत्तिः पूर्वापेक्षयोपचारातिशयाद् गुणवत्य् उत्कृष्टा ।


वचः सातिशयं श्लिष्टं नाना-बन्ध-समाश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥49॥
47


यथा वेण्याम्—

रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च

स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे.सं. 1.7]


अत्र रक्तादीनां रुधिर-शरीरार्थ-हेतुक-श्लेष-वशेन बीजार्थ-प्रतिपादनान् नेतृ-मङ्गल-प्रतिपत्तौ सत्यां द्वितीयं पताका-स्थानकम् ।


3. तृतीयं पताका-स्थानकम्


अर्थोपक्षेपकं यत् तु लीनं स-विनयं भवेत् ।
श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् उच्यते ॥50॥
48


लीनम् अव्यक्तार्थम् । श्लिष्टेन सम्बन्ध-योग्येनाभिप्रायान्तर-प्रयुक्तेन प्रत्युत्तरेणोपेतम् । स-विनयं विशेष-निश्चय-प्राप्त्या सहितं सम्पाद्यते यत् तत् तृतीयं पताका-स्थानकम् । यथा वेण्यां द्वितीयेऽङ्के—


कञ्चुकी : देव भग्नं भग्नम् ।


राजा :
केन ?


कञ्चुकी :
भीमेन ।


राजा : कस्य ?


कञ्चुकी :
भवतः ।


राजा :
आः, किं प्रलपसि ?


कञ्चुकी
(सभयम्) : देव, ननु ब्रवीमि । भग्नं भीमेन भवतः ।


राजा :
धिग् वृद्धापसद । कोऽयम् अद्य ते व्यामोहः ?


कञ्चुकी :
देव न व्यामोहः । सत्यम् एव ब्रवीमि—


भग्नं भीमेन भवतो मरुता रथ-केतनम् ।

पतितं किङ्किणी-क्वाण-बद्धाक्रन्दम् इव क्षितौ ॥ 2.23 ॥


अत्र दुर्योधनोरु-भङ्ग-रूप-प्रस्तुत-सङ्क्रान्तम् अर्थोपक्षेपणम् ।


4. चतुर्थं पताका-स्थानकम्


द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
प्रधानार्थान्तराक्षेपी पताका-स्थानकं परम् ॥51॥
49


यथा रत्नावल्यां—


उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-जृम्भां क्षणाद्
आयासं श्वसनोद्गमैर् अविरतैर् आतन्वतीम् आत्मनः ।

अद्योद्यानलताम् इमां स-मदनां नारीम् इवान्यां ध्रुवं
पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥

अत्र भाव्य्-अर्थः सूचितः ।


एतानि चत्वारि पताका-स्थानानि क्वचिन् मङ्गलार्थं क्वचिद् अमङ्गलार्थं सर्व-सन्धिषु भवन्ति । काव्य-कर्तुर् इच्छा-वशाद् भूयो भूयोऽपि भवन्ति । यत् पुनः केनचिद् उक्तं—
मुख-सन्धिम् आरभ्य सन्धि-चतुष्टये क्रमेण भवन्ति
इति । तद् अन्ये न मन्यन्ते । एषाम् अत्यन्तम् उपादेयानाम् अनियमेन सर्वत्रापि सर्वेषाम् अपि भवितुं युक्तत्वात् ।


यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत् ॥52॥
50


अनुचितम् इतिवृत्तं, यथा—रामस्य च्छद्मना वालि-वधः । तच् चोदात्त-राघवे नोक्तम् एव । वीर-चरिते तु वाली राम-वधार्थम् आगतो रामेण हत इत्य् अन्यथा कृतः ।


अङ्केष्व् अदर्शनीया या वक्तव्यैव च संमता ।
या च स्याद् वर्ष-पर्यन्तं कथा दिन-द्वयादिजा ।
51
अन्या च विस्तरा सूच्या सार्थोपक्षेपैर् बुधैः ॥53॥
52a


अङ्केषु अदर्शनीया कथा युद्धादि-कथा ।


वर्षाद् ऊर्ध्वं तु यद् वस्तु तत् स्याद् वर्षाद् अधोभवम् ॥54॥
52


उक्तं हि मुनिना—

अङ्क-च्छेदे कार्यं मास-कृतं वर्ष-सञ्चितं वापि ।
तत् सर्वं कर्तव्यं वर्षाड् ऊर्ध्वं न तु कदाचित् ॥
(ना.शा.)


एवं च चतुर्दश-वर्ष-व्यापिन्य् अपि राम-वन-वासे ये ये विराध-वधादयः कथांशास् ते ते वर्ष-वर्षावयव-दिन-युग्मादीनाम् एकतमेन सूचनीया न विरुद्धाः ।


दिनावसाने कार्यं यद् दिने नैवोपपद्यते ।
अर्थोपक्षेपकैर् वाच्यम् अङ्क-च्छेदं विधाय तत् ॥55॥
53


अथ के तेऽर्थोपक्षेपका इत्य् आह—


अर्थोपक्षेपकाः पञ्च विष्कम्भक-प्रवेशकौ ।
चूलिकाङ्कावतारोऽथ स्याद् अङ्क-मुखम् इत्य् अपि ॥56॥
54


प्रथमोऽर्थोपक्षेपकः, विष्कम्भकः


वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस् तु विष्कम्भ आदाव् अङ्कस्य दर्शितः ॥57॥
55
मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः ।
शुद्धः स्यात् स तु सङ्कीर्णो नीच-मध्यम-कल्पितः ॥58॥
56


तत्र शुद्धो, यथा मालती-माधवे श्मशाने कपाल-कुण्डला ।


सङ्कीर्णो, यथा रामाभिनन्दे क्षपणक-कापालिकौ ।


अथ प्रवेशकः


प्रवेशकोऽनुदात्तोक्त्या नीच-पात्र-प्रयोजितः ।
अङ्क-द्वयान्तर् विज्ञेयः शेषं विष्कम्भके यथा ॥59॥
57


अङ्क-द्वयस्यान्तर् इति प्रथमाङ्केऽस्य प्रतिषेधः । यथा वेण्याम् अश्वत्थामाङ्के राक्षस-मिथुनम् ।


अथ चूलिका


अन्तर्-जवनिका-संस्थैः सूचनार्थस्य चूलिका ॥60॥
58ab


यथा वीर-चरिते चतुर्थाङ्कस्यादौ नेपथ्ये—भो भो वैमानिकाः, प्रवर्तन्तां रङ्ग-मङ्गलानि इत्य् आदि । रामेण परशुरामो जितः इति नेपथ्ये पात्रैः सूचितम् ।


अथ अङ्कावतारः—


अङ्कान्ते सूचितः पात्रैस् तद्-अङ्कस्याविभागतः ।
58
यत्राङ्कोऽवतरत्य् एषोऽङ्कावतार इति स्मृतः ॥61॥


यथा अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितः षष्ठाङ्कस् तद्-अङ्कस्याङ्ग-विशेष इवावतीर्णः ।


अथाङ्क-मुखम्—


यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला ।
59
तद्-अङ्क-मुखम् इत्य् आहुर् बीजार्थ-ख्यापकं च तत् ॥62॥


यथा मालती-माधवे प्रथमाङ्कादौ कामन्दक्य्-अवलोकिते भूरि-वसु-प्रभृतीनां भावि-भूमिकानां परिक्षिप्त-कथा-प्रबन्धस्य च प्रसङ्गात् सन्निवेशं सूचितवत्यौ ।


अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ॥63॥
60


आङ्कान्त-पात्रैर् अङ्कान्ते प्रविष्टैः पात्रैः । यथा वीर-चरिते द्वितीयाङ्कान्ते—


(प्रविश्य) सुमन्त्रः : भगवन्तौ वशिष्ट-विश्वामित्रौ भवतः स-भार्गवान् आह्वयतः ।


इतरे : क्व भगवन्तौ ?


सुमन्त्रः : महाराज-दशरथस्यान्तिके ।


इतरे : तत् तत्रैव गच्छामः । इत्य् अङ्क-परिसमाप्तौ । ततः प्रविशन्त्य् उपविष्टा वशिष्ट-विश्वामित्र-परशुरामाः इत्य् अत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्र-पात्रेण शतानन्द-जनक-कथा-विच्छेदे उत्तराङ्क-मुख-सूचनाद् अङ्कास्यम् इति ।


एतच् च धनिक-मतानुसारेणोक्तम् । अन्ये तु—“अङ्कावतरणेनैवेदं गतार्थम्” इत्य् आहुः ।


अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।
यदा सन्दर्शयेच् छेषम् आमुखानन्तरं तदा ।
61
कार्यो विष्कम्भको नाट्य आमुखाक्षिप्त-पात्रकः ॥64॥


यथा रत्नावल्यां यौगन्धरायण-प्रयोजितः ।


यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते ।
62
आदाव् एव तदाङ्के स्याद् आमुखाक्षेप-संश्रयः ॥65॥


यथा शाकुन्तले ।


विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः ।
63
अन्योऽन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ॥66॥


रसः शृङ्गारादिः । यद् उक्तं धनिकेन—


न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।

रसं वा न तिरोदध्याद् वस्त्व्-अलङ्कार-लक्षणैः ॥ इति ।


बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च ।
64
अर्थ-प्रकृतयः पञ्च ज्ञात्वा योज्या यथा-विधि ॥67॥


अर्थ-प्रकृतयः प्रयोजन-सिद्धि-हेतवः । तत्र बीजम् ।


अल्प-मात्रं समुद्दिष्टं बहुधा यद् विसर्पति ।
65
फलस्य प्रथमो हेतुर् बीजं तद् अभिधीयते ॥68॥


यथा रत्नावल्यां वत्सराजस्य रत्नावली-प्राप्ति-हेतुर् दैवानुकूल्य-लालितो यौगन्धरायण-व्यापारः । यथा वा वेण्यां द्रौपदी-केश-संयमन-हेतुर् भीमसेन-क्रोधोपचितो युधिष्ठिरोत्साहः ।


अवान्तरार्थ-विच्छेदे बिन्दुर् अच्छेद-कारणम् ॥69॥
66ab


यथा रत्नावल्याम् अनङ्ग-पूजा-परिसमाप्तौ काव्यार्थ-विच्छेदे सति “उदयनस्येन्दोर् इवोद्वीक्षते” इति सागरिका श्रुत्वा (सहर्षं) कधं एसो udaaëa-णरिन्दो [कथम् एव स उदयन-नरेन्द्रः ?] इत्य् आदि-रवानन्तरार्थ-हेतुः ।

व्यापि प्रासाङ्गिकं वृत्तं पताकेत्य् अभिधीयते ॥70॥
66cd


यथा राम-चरिते सुग्रीवादेः । वेण्यां भीमादेः । शाकुन्तले विदूषकस्य चरितम् ।


पताका-नायकस्य स्यान् न स्वकीयं फलान्तरम् ।
67
गर्भे सन्धौ विमर्शे वा विर्वाहस् तस्य जायते ॥71॥


यथा सुग्रीवादेःअ राज्य-प्राप्त्य्-आदि, यत् तु मुनिनोक्तं—“ä गर्भाद् वा विमर्शाद् वा पताका विनिवर्तते” (19.29) इति । “तत्र पताकेति । पताका नायक-फलं निर्वहण-पर्यन्तम् अपि पताकायाः प्रवृत्ति-दर्शनात्” इति व्याख्यातम् अभिनव-गुप्त-पादैः ।


प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥72॥
68cd


यथा, कुलपत्य्-अङ्के रावण-जटायु-संवादः ।


प्रकरी नायकस्य स्यान् न स्वकीयं फलान्तरम् ॥73॥
69ab


यथा जटायोर् मोक्ष-प्राप्तिः ।


अपेक्षितं तु यत् साध्यम् आरम्भो यन् निबन्धनः ।
69cd
समापनं तु यत्-सिद्ध्यै तत् कार्यम् इति संमतम् ॥74॥


यथा राम-चरिते रावण-वधः ।


अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।
70cd
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ॥75॥


तत्र—


1. आरम्भः


भवेद् आरभ्य औत्सुक्यं यन् मुख्य-फल-सिद्धये ॥76॥
71cd


यथा रत्नावल्यां रत्नावल्य्-अन्तःपुर-निवेशार्थं यौगन्धरायणस्यौत्सुक्यम् । एवं नायक-नायिकादीनाम् अप्य् autsukyaam आकरेषु बोद्धव्यम् ।


2. यत्नः


प्रयत्नस् तु फलावाप्तौ व्यापारोऽतित्वरान्वितः ॥77॥
72ab


यथा रत्नावल्यां—“तहबि ण अत्थि अण्यो दंसण उबासो त्ति जधा तधा आलिहिअ जधासमीहिदं कर(i)स्सं” [
तथापि नास्त्य् अन्यो दर्शनोपाय इति यथा तथा आलिख्य यथा-समीहितं करिष्यामि ।
] इत्य् आदिना प्रतिपादितो रत्नावल्याश् चित्र-लेखनादिर् वत्सराज-सङ्गमोपायः । यथा च—राम-चरिते समुद्र-बन्धनादिः ।


3. प्राप्त्य्-आशा
उपायापाय-शङ्काभ्यां प्राप्त्य्-आशा प्राप्ति-सम्भवः ॥78॥
72cd


यथा रत्नावल्यां तृतीयेऽङ्के वेष-परिवर्तनाभिसरणादेः सङ्गमोपायाद् वासव-दत्ता-लक्षणापाय-शङ्कया चानिर्धारितैकान्त-सङ्गम-रूप-फल-प्राप्तिः प्राप्त्य्-आशा । एवम् अन्यत्र ।


4. नियताप्तिः


अपायाभावतः प्राप्तिर् नियताप्तिस् तु निश्चिता ॥79॥
73ab


अपायाभावान् निर्धारितैकान्त-फल-प्राप्तिः । यथा रत्नावल्यां राजा—“देवी-प्रसादनं त्यक्त्वा नान्यम् अत्रोपायं पश्यामि” इति देवी-लक्षणापायस्य प्रसादनेन निवारणान् नियत-फल-प्राप्तिः सूचिता ।


सावस्था फल-योगः स्याद् यः समग्र-फलोदयः ॥80॥
73cd


यथा रत्नावल्यां रत्नावली-लाभश् चक्रवर्तित्व-लक्षण-फलान्तर्-अलाभ-सहितः । एवम् अन्यत्र ।


यथा-सङ्ख्यम् अवस्थाभिर् आभिर् योगात् तु पञ्चभिः ।
पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्च सन्धयः ॥81॥
74


तल्-लक्षणम् आह—


अन्तरैकार्थ-सम्बन्धः सन्धिर् एकान्तये सति ॥82॥
75ab


एकेन प्रयोजनेनान्वितानां कथांशानाम् अवान्तरैक-प्रयोजन-सम्बन्धः सन्धिः । तद्-भेदान् आह—


मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ।
75cd
इति पञ्चास्य भेदाः स्युः क्रमाल् लाक्षणम् उच्यते ॥83॥


यथोद्देशं लक्षणम् आह—


1. मुख-सन्धिः


यत्र बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा ।
76cd
प्रारम्भेण समायुक्ता तन् मुखं परिकीर्तितम् ॥84॥


यथा रत्नावल्यां प्रथमेऽङ्के ।


2. प्रतिमुखः


फल-प्रधानोपायस्य मुख-सन्धि-निवेशिनः ।
77cd
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ॥85॥


यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराज-सागरिका-समागम-हेतोर् अनुराग-बीजस्य प्रथमाङ्कोपक्षिप्तस्य सुसङ्गता-विदूषकाभ्यां ज्ञायमानतया किञ्चिल् लक्ष्यस्य वासवदत्तया चित्र-फलक-वृत्तान्तेन किञ्चिद् उन्नीयमानस्योद्देश-रूप उद्भेदः ।


3. गर्भ-सन्धिः


फल-प्रधानोपायस्य प्राग्-उद्भिन्नस्य किञ्चन ।
78cd
गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान् मुहुः ॥86॥


फलस्य गर्भीकरणाद् गर्भः । यथा रत्नावल्यां द्वितीयेऽङ्के सुसङ्गतः—“सहि अदक्खिणा दाणिं सि तुमं जा एवं भट्टिणा हत्थेण दहिदा बि कोबं ण मुञ्चसि” इत्य् आदौ समुद्भेदः । पुनर् वासवदत्ता-प्रवेशे ह्रासः ।


तृतीयेऽङ्के—“तद्-वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः” इत्य् अन्वेषणम् ।


विदूषकः--ही ही भोः, कोसम्बी-रज्ज-लम्भेणाबि ण तादिसो piabaassassa परितोसो जादिसो मम सआसादो piyabaaëaà सुणिअ भविस्सदि । [
ही ही भोः, कौशम्बी-राज्य-लाभेनापि न तादृशः प्रिय-वयस्यस्य परितोषो यादृशो मम सकाशात् प्रिय-वचनं श्रुत्वा भविष्यति ।
] इत्य् आदाव् उद्भेदः । पुनर् अपि वासवदत्ता-प्रत्यभिज्ञानाद् ह्रासः । सागरिकायाः सङ्केत-स्थान-गमनेऽन्वेषणम् । पुनर् लता-पाश-करणे उद्भेदः ।


अथ
विमर्शः—


यत्र मुख्य-फलोपाय उद्भिन्नो गर्भतोऽधिकः ।
79cd
शापाद्यैः सान्तरायश् च स विमर्श इति स्मृतः ॥87॥


यथा शाकुन्तले चतुर्थाङ्कादौ अनसूया—पिअंबदे ज(i)बि गन्धब्बेण बिबाहेण निबुत्त-कल्लाणा स(u)न्तला अणुरूब-भत्तु-भाइणी संब्त्त्ता त्ति निब्बुदं मे hiaaà, तहबि एत्तिअं चिन्तणिज्जं [
हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिना निर्वृत्त-कल्याणा शकुन्तलानुरूप-भर्तृ-गामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्य् एतावच् चिन्तनीयम् ।
] इत्य् अत्र आरभ्य सप्तमाङ्कोपक्षिप्ताच्छ-कुन्तला-प्रत्यभिज्ञानात् प्राग्-अर्थ-सञ्चयः शकुन्तला-विस्मरण-रूप-विघ्नालिङ्गितः ।


अथ
निर्वहणम्—


बीजवन्तो मुखाद्य्-अर्था विप्रकीर्णा यथायथम् ।
80cd
एकार्थम् उपनीयन्ते यत्र निर्वहणं हि तत् ॥88॥


यथा वेण्यां
कञ्चुकी
—“(उपसृत्य सहर्षम्) महाराज वर्धसे । अयं खलु भीमसेनो दुर्योधन-क्षतजारुणी-कृत-सकल-शरीरो दुर्लक्ष्य-व्यक्तिः |” इत्य् आदिना द्रौपदी-केश-संयमनादि-मुख-सन्ध्यादि-बीजानां निज-निज-स्थानोपक्षिप्तानाम् एकार्थ-योजनम् ।


यथा वा—शाकुन्तले सप्तमाङ्के शकुन्तलाभिज्ञानाद् उत्तरोऽर्थ-राशिः । एषाम् अङ्गान्य् आह—


उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
81cd
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदः करणं भेद एतान्य् अङ्गानि वै मुखे ॥89॥
82


यथोद्देशं लक्षणम् आह—


1. उपक्षेपः


काव्यार्थस्य समुत्पत्तिर् उपक्षेप इति स्मृतः ॥90॥
83ab


काव्यार्थ इतिवृत्त-लक्षण-प्रस्तुतताभिधेयः । यथा वेण्यां भीमः—


लाक्षा-गृहानल-विषान् नसभा-प्रवेशः

प्राणेषु वित्त-निचयेषु च नः प्रहृत्य ।

आकृष्ट-पाण्डव-वधू-परिधान-केशाः

स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥ (वे.सं. 1.8)


2. परिकरः


समुत्पन्नार्थ-बाहुल्यं ज्ञेयः परिकरः पुनः ॥91॥
83cd


यथा तत्रैव—


प्रवृद्धं यद् वैरं मम खलु शिशोर् एव कुरुभिर्

न तत्रार्थो हेतुर् न भवति किरीटी न च युवाम् ।

जरासन्धस्योरःस्थलम् इव विरूढं पुनर् अपि

क्रुधा भीमः सन्धिं विघटयति यूयं घटयत ॥


3. परिन्यासः


तन्-निष्पत्तिः परिन्यासः . . . . . . . . . .||92||
84a


यथा—

चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात-

संचूर्णितोरु-युगलस्य सुयोधनस्य ।

स्त्यानावनद्ध-घन-शोणित-शोण-पाणिर्

उत्तंसयिष्यति कचांस् तव देवि भीमः ॥ [वे.सं. 1.21]6


अत्रोपक्षेपो नामेति वृत्त-लक्षणस्य काव्याभिधेयस्य सङ्क्षेपेणोपक्षेपण-मात्रम् । परिकरस् तस्यैव बहुलीकरणम् । परिन्यासस् ततोऽपि निश्चयापत्ति-रूपतया परितो हृदये न्यस्यनम् । इत्य् एषां भेदः । एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति । अङ्गान्तराणि त्व् अन्यथापि ।


4. विलोभनं


. . . . . . . . . गुणाख्यानं विलोभनम् ॥93॥
84b


यथा तत्रैव द्रौपदी—णाह, किं दुक्करं तुए परिकुबिदेण ? [किं नाथ दुष्करं त्वया परिकुपितेन ?]7


यथा वा मम चन्द्रकलायां चन्द्रकला-वर्णने सेयं “तारुण्यस्य विलासः” इत्य् आदि ।


यत् तु शाकुन्तलादिषु “ग्रीवाभङ्गाभिरामम्” इत्यादि मृगादि-गुण-वर्णनं तद्-बीजार्थ-सम्बन्धाभावान् न सन्ध्य्-अङ्गम् । एवम् अङ्गान्तराणाम् अप्य् ऊह्यम् ।


5. युक्तिः


सम्प्रधारणम् अर्थानां युक्तिः. . . . . . . ॥94||
84c


यथा वेण्यां सहदेवो भीमं प्रति—“आर्य, किं महाराज-सन्देशोऽयम् अव्युत्पन्न एवार्येण गृहीतः |” इत्य् अतः प्रभृति यावद् भीम-वचनम्—


युष्मान् ह्रेपयति क्रोधाल् लोके शत्रु-कुल-क्षयः ।

न लज्जयति दाराणां सभायां केश-कर्षणम् ॥ [वे.सं. 1.17]


6. प्राप्तिः


. . . . . . . . . प्राप्तिः सुखागमः ॥95॥
84d


यथा तत्रैव—“मथ्नामि कौरव-शतं समरे न कोपात्” [वे.सं. 1.15] इत्य् आदि । द्रौपदी श्रुत्वा सहर्षम्—“णाह, अस्सुद-पुव्वं क्खु एदं vaaëaà । ता पुणो पुणो भणाहि |” [नाथ, अश्रुत-पूर्वं खल्व् इदं वचनम् । तत् पुनः पुनर् भण |]


7. समाधानम्


बीजस्यागमनं यत् तु तत् समाधानम् उच्यते ॥96॥
85ab


यथा तत्रैव नेपथ्ये कलकलानन्तरम्—“भो भो द्रुपद-विराट-वृष्ण्य्-अन्धक-सहदेव-प्रभृतयः ! अस्मद्-अक्षौहिणी-पतयः कौरव-चमू-प्रधान-योधाश् च शृण्वन्तु भवन्तः ।


यत् सत्यव्रत-भङ्ग-भीरु-मनसा यत्नेन मन्दीकृतं

यद् विस्मर्तुम् अपीहितं शमवता शान्तिं कुलस्येच्छता ।

तद् द्यूतारणि-संभृतं नृप-वधू-केशाम्बराकर्षणैः

क्रोध-ज्योतिर् इदं महत् कुरु-वने यौधिष्ठिरं जृम्भते ॥ [वे.सं. 1.24]


अत्र “स्वस्था भवन्तु मयि जीवति” इत्य् आदि बीजस्य प्रधान-नायकाभिमतत्वेन सम्यग् आहितत्वात् समाधानम् ।


8. विधानम्


सुख-दुःख-कृतो योऽर्थस् तद् विधानम् इति स्मृतम् ॥97॥
85cd


यथा बाल-चरिते—


उत्साहातिशयं वत्स तव बाल्यं च पश्यतः ।

मम हर्ष-विषादाभ्याम् आक्रन्तं युगपन् मनः ॥ [बा.च.]


यथा वा मम प्रभावत्यां—“नयन-युगासेचनकम्” इत्य् आदि ।


9. परिभावना


कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ॥98॥
86ab


यथा वेण्यां द्रौपदी युद्धं स्यान् न वेति संशयाना तूर्य-शब्दानन्तरम्—“णाह, किं दाणिं एसो palaa-जलहर-त्थणिद-मन्थरो खणे खणे समर-दुन्दुही ताडीअदि । [नाथ, किम् इदानीम् एष प्रलय-जल-धर-स्तनित-मन्थरः क्षणे क्षणे समर-दुन्दुभिस् ताड्यते |]”


10. उद्भेदः


बीजार्थस्य प्ररोहः स्याद् उद्भेदः . . . . . ॥99॥
86c


यथा तत्रैव द्रौपदी—“अण्णं च णाह, पुणो बि तुम्हेहिं समरादो आअच्छिअ समास्सास(i)दब्बा । [अन्यच् च नाथ पुनर् अपि युष्माभिः समराद् आगत्याहं समाश्वासयितव्या |]


भीमः—ननु, पाञ्चाल-राज-तनये ! किम् अद्याप्य् अलीकाश्वासनया ?


भूयः परिभव-क्लान्ति-लज्जा-विधुरिताननम् ।

अनिःशेषित-कौरव्यं न पश्यसि वृकोदरम् ॥ [वे.सं. 1.26]


11. करणम्


. . . . . . . . . . . . . करणं पुनः ।
86d
प्रकृतार्थ-समारम्भः . . . . . . . . .||100||
87a


यथा तत्रैव—“देवि ! गच्छामो वयम् इदानीं कुरु-कुल-क्षयाय |”


12. भेदः


. . . . . . . . .भेदः संहत-भेदनम् ॥101॥
87b


यथा तत्रैव—“अत एवाद्य-प्रभृति भिन्नोऽहं भवद्भ्यः |”


केचित् तु—“भेदः प्रोत्साहना” इति वदन्ति ।


अथ
प्रतिमुखाङ्गानि—


विलासः परिसर्पश् च विधुतं तापनं तथा ।
87
नर्म नर्म-द्युतिश् चैव तथा प्रगमनं पुनः ॥102॥
विरोधश् च प्रतिमुखे तथा स्यात् पर्युपासनम् ।
88
पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ॥103॥


1. विलासः


समीहा रति-भोगार्था विलास इति कथ्यते ॥104॥
89cd


रति-लक्षणस्य भावस्य यो हेतु-भूतो भोगो विषयः प्रमदा पुरुल्सो वा तद्-अर्था समीहा विलासः । यथा शाकुन्तले—


कामं प्रिया न सुलभा मनस् तु तद्-भाव-दर्शन-आश्वासि ।

अकृत-अर्थे ऽपि मनसिजे रतिम् उभय-प्रार्थना कुरुते ॥ [a.çä. 2.1]


2. परिसर्पः


इष्ट-नष्टानुसरणं परिसर्पश् च कथ्यते ॥105॥
90ab


यथा शाकुन्तले—


अभ्युन्नता पुरस्ताद् अवगाढा जघन-गौरवात् पश्चात् ।

द्वारे ऽस्य पाण्डु-सिकते पद-पङ्क्तिर् दृश्यते ऽभिनवा ॥ [a.çä. 3.6]


3. विधुतम्


कृतस्यानुनयस्यादौ विधुतं त्व् अपरिग्रहः ॥106॥
90cd


यथा तत्रैव—“अलं वो अन्तेउर-विरह-पज्जुस्सुएण राएसिणा उबरुद्धेण । [हला किम् अन्तः-पुर-विरह-पर्युत्सुकस्य राजर्षेर् उपरोधेन |] [a.çä. 3.16ad]


केचित् तु—“विधृतं स्याद् अरतिः” इति वदन्ति ।

4. तापनम्


उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ॥107॥
91ab


यथा रत्नावल्यां सागरिका—


दुल्लह-जणाणुराओ लज्जा गुरुई परब्बसो अप्पा ।

पिअ-सहि विसमं पेम्मं मरणं सरणं नु वरम् एक्कं ॥ [ra.ä. 2.1]


[दुर्लभ-जनानुरागो लज्जा गुर्वी पर-वश आत्मा ।

प्रिय-सखि विषमं प्रेम मरणं शरणं नु वरम् एकम् ॥]



5. नर्म


परिहास-वचो नर्म . . . . . . . . . ||108||
91c


यथा रत्नावल्यां सुसङ्गता—“सहि ! जस्स किदे तुमं आअदा सो aaà दे पुरदो चिट्ठदि । [सखि, यस्य कृते त्वम् आगता सोऽयं ते पुरस् तिष्ठति |]


सागरिका (साभ्यसूयम्)—कस्स किदे अहं आअदा ? [कस्य कृतेऽहम् आगता?]


सुसङ्गता—अलं अण्ण-संकिदेण । णं चित्त-phalaassa । [अलम् अन्य-शङ्कितेन ! ननु चित्र-फलकस्य |]


6. नर्म-द्युतिः


. . . . . . . . . धृतिस् तु परिहास-जा ।
91d
नर्म-द्युतिः. . . . . . . . . . ||109||
92a


यथा तत्रैव सुसङ्गता—सहि, अदक्खिणा दाणिं सि तुमं जा एब्बं भट्टिणा हत्थावलम्बिदाबि कोबं ण मुञ्चसि । [
सखि, अदक्षिणेदानीम् असि त्वं यद् एवं भर्त्रा हस्तावलम्बितापि कोपं न मुञ्चसि
|]


सागरिका (सभ्रूभङ्गम् ईषद् विहस्य)—सुसङ्गदे ! दाणिं बि कीलिदुं न विरमसि । [
सुसङ्गते ! इदानीम् अपि क्रीडितुं न विरमसि ।
]


केचित् तु—“दोषस्याच्छादनं हास्यं नर्म-द्युतिः” इति वदन्ति ।


7. प्रगमनम्


. . . . . प्रगमनं वाक्यं स्याद् उत्तरोत्तरम् ॥110॥
92b


यथा विक्रमोर्वश्याम् उर्वशी—“jaadu jaadu महाराओ” | राजा—“मया नाम जितं यस्य त्वया जय उदीर्यते” इत्य् आदि ।


8. विरोधः


विरोधो व्यसन-प्राप्तिः . . . . . . . . .||111||
92c


यथा चण्डा-कौशिके राजा—“नूनम् असमीक्ष्य-कारिणा मया अन्धेनेव स्फुरच्-छिखा-कलापो ज्वलनः पद्भ्यां समाक्रान्तः |”


9. पर्युपासनम्


. . . . . . . . .क्रुद्धस्यानुनयः ।
92d
स्यात् पर्युपासनं . . . . . . . . .||112||
93a


यथा रत्नावल्याम् विदूषकः—“भो, मा कुप्प । एसा हि कदली-घरन्तरं गदा |” [
भो, मा कुप्य । एषा हि कदली-गृहान्तरं गता
|] इत्य् आदि ।


10. पुष्पम्


. . . . . . . . .पुष्पं विशेष-वचनं मतम् ॥113॥
93b


यथा तत्रैव राजा—हस्ते गृहीत्वा स्पर्शं नाटयति ।


विदूषकः—भोः baassa ! एसा अपुब्बा सिरी तए समासादिदा । [
भो वयस्य, एषा अपूर्वा श्रीस् त्वया समासादिता ।
]


राजा—वयस्य, सत्यम् ।


श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः ।

कुतोऽन्यथा स्रवत्य् एष स्वेद-च्छद्मामृत-द्रवः ॥ [ra.ä. 2.17]


11. वज्रम्


प्रत्यक्ष-निष्ठुरं वज्रम् . . . . . . . . .||114||
93c


यथा तत्रैव राजा—कथम् इहस्थोऽहं त्वया ज्ञातः ?

सुसङ्गता—ण केबलं तुमं समं चित्त-फलएण । ता जाब गदुअ देबीए णिबेद(i)स्सं । [न केवलं त्वं समं चित्त-फलकेन । तद् यावद् गत्वा देव्यै निवेदयिष्यामि |]


12. उपन्यासः


. . . . . . . . .उपन्यासः प्रसादनम् ॥115॥
93d


यथा तत्रैव सुसङ्गता—भट्टुण ! अलं सङ्काए मए बि भट्टिणीए पसादेण कीलिदं ज्जेब एदिहिं । ता किं कण्णाभरणेण । अदो बि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुबिदा मे पिअ-सही साअरिआ । एसा ज्जेब पसादीअदु । [भर्तः ! अलं शङ्कया । मयापि भर्त्र्या प्रसादेन क्रीडितम् एव एतैः । तत् किं कर्णाभरणेन । अतोऽपि मे गुरुतरः पसाद एषः, यत् त्वयाहम् अत्र आलिखितेति कुपिता मे प्रिय-सखी सागरिका । एषा एव प्रसाद्यताम् |]


केचित् तु—“उपपत्ति-कृतो ह्य् अर्थ उपन्यासः” इति वदन्ति । उदाहरन्ति च तत्रैव—“अद्मुहरा क्खु सा गब्भदासी” इति [अतिमुखरा खलु सा गर्भ-दासी ]


13. वर्ण-संहारः


चातुर्वर्ण्योपगमनं वर्ण-संहार इष्यते ॥116॥
94ab


यथा महावीर-चरिते तृतीयेऽङ्के—


परिषद् इयम् ऋषीणाम् एष वीरो युध्यजित्

सह नृपतिर् अमात्यैर् लोमपादश् च वृद्धः ।

अयम् अविरत-यज्ञो ब्रह्मवादी पुराणः

प्रभुर् अपि जनकानाम् अङ्ग भो याचकास् ते ॥ [म.वी.च. 3.5]


इत्य् अत्र ऋषि-क्षत्रादीनां वर्णानां मेलनम् । अभिनव-गुप्त-पादास् तु—“वर्ण-शब्देन पात्राण्य् उपलक्ष्यन्ते । संहारो मेलनम्” इति व्याचक्षते । उदाहरन्ति च रत्नावल्यां द्वितीयाङ्के—“अदो बि मे aaà गरुअरो पसादो एसो” [अतोऽपि मे अयं गुरुतरः प्रसादः] इत्य् आदेर् आरभ्य “णंहत्थे गेण्हिअ पसादेहि णं” [ननु हस्ते गृहीत्वा प्रसादय एनाम्] | राजा—कोऽसाव् इत्य् आदि ।


अथ गर्भाङ्गानि—


अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
94cd
सङ्ग्रहश् चानुमानं च प्रार्थना क्षिप्तिर् एव च ।
त्रोटकाधिबलोद्वेगा गर्भे स्युर् विद्रवस् तथा ॥117॥
95


1. अभूताहरणम्


तत्र व्याजाश्रयं वाक्यम् अभूताहरणं मतम् ॥118॥
96ab


यथा अश्वत्थामाङ्के—


अश्वत्थामा हत इति पृथा-सूनुना स्पष्टम् उक्त्वा

स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा ।

तच् छ्रुत्वासौ दयित-तनयः प्रत्ययात् तस्य राज्ञः

शस्त्राण्य् आजौ नयन-सलिलं चापि तुल्यं मुमोच ॥ [वे.सं. 3.11]


2. मार्गः


तत्त्वार्थ-कथनं मार्गः . . . . . . . . .||119||
96c


यथा चण्ड-कौशिके राजा—भगवन् !


गृह्यताम् अर्जितम् इदं भार्या-तनय-विक्रयात् ।

शेषस्यार्थे करिष्यामि चण्डालेऽप्य् आत्म-विक्रयम् ॥


3. रूपम्


. . . . . . . . .रूपं वाक्यं वितर्कवत् ॥120॥
96d


यथा रत्नावल्यां राजा—


मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे ।

कमेनैतत् कथं विद्धं समं सर्वैः शिलीमुखैः ॥


4. उदाहरणम्


उदाहरणम् उत्कर्ष-युक्तं वचनम् उच्यते ॥121॥
97ab


यथा अश्वत्थामाङ्के [वे.सं. 3.32]8


यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां

यो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा ।

यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः

क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तकोऽहम् ॥


5. क्रमः


भाव-तत्त्वोपलब्धिस् तु क्रमः स्यात् . . . . . . . .||122||
97c


यथा शाकुन्तले राजा— स्थाने खलु विस्मृत-निमेषेण चक्षुषा प्रियाम् अवलोकयामि । तथा हि—



उन्नमित-एक-भ्रू-लतम् आननम् अस्याः पदानि रचयन्त्याः ।

कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥ [a.çä. 3.13]


6. सङ्ग्रहः


. . . . . . . . .सङ्ग्रहः पुनः ।
97d
साम-दानार्थ-सम्पन्नः. . . . . . . .॥123||
98a


यथा रत्नावल्याम् राजा—“साधु वयस्य ! इदं ते पारितोषिकं” इति कटकं ददाति ।


7. अनुमानः


. . . . . . . . . लिङ्गाद् ऊहोऽनुमानता ॥124॥
98b


यथा जानकी-राघवे नाटके, रामः—


लीला-गतैर् अपि तरङ्गयतो धरित्रीम्

आलोकनैर् नमयतो जगतां शिरांसि ।

तस्यानुमापयति काञ्चन-कान्ति-गौर-

कायस्य सूर्य-तनयत्वम् अधृष्यतां च ॥


8. प्रार्थना


रति-हर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥125॥
98


यथा रत्नावल्यां—प्रिये सागरिके !


शीतांशुर् मुखम् उत्पले तव दृशौ पद्मानुकारौ करौ

रम्भा-स्तम्भ-निभं तथोरु-युगलं बाहू मृणालोपमौ ।

इत्य् आह्लाद-कराखिलाङ्गि रभसान् निःशङ्कम् आलिङ्ग्य माम्

अङ्गानि त्वम् अनङ्गताप-विधुराण्य् एह्य् एहि न्र्वापय ॥


इदं च प्रार्थनाख्यम् अङ्गम् । यन् मते निर्वहणे भूतावसरत्वात् प्रशआस्ति-नामाङ्गं नास्ति तन्-मतानुसारेणोक्तम् । अन्यथा पञ्च-षष्ठि-सङ्ख्यत्व-प्रसङ्गात् ।


9. क्षिप्तिः


रहस्यार्थस्य तद्-भेदः क्षिप्तिः स्यात् . . . . . ॥126||
99a


यथाश्वत्थामाङ्के—


एकस्यैव विपाकोऽयं दारुणो भुवि वर्तते ।

केश-ग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताः प्रजाः ॥ [वे.सं. 3.14]


10. त्रोटकं


. . . . . . . . .तोटकं पुनः ।
99b
संरब्ध-वाक् . . . . . . . . . ||127||
99c


यथा चण्ड-कौशिके, कौशिकः—“आः, पुनः कथम् अद्यापि न सम्भूता स्वर्ण-दक्षिणा” |


11. अधिबलम्


. . . . अधिबलम् अभिसन्धि-च्छलेन यः ॥128॥
99d


यथा रत्नावल्याम्, काञ्चनमाला—भट्टिणि, इयं सा चित्त-सालिआ । vasantaassa सण्णं करोमि । [भर्त्रि, इयं सा चित्रशालिका । तद् यावद् वसन्तस्य संज्ञां करोमि |] इत्य् आदि ।


12. उद्वेगः


नृपादि-जनिता भीतिर् उद्वेगः परिकीर्तितः ॥129॥
100ab


यथा वेण्यां—


प्राप्ताव् एकरथारूढौ पृच्छन्तौ त्वाम् इतस् ततः ।

स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ [वे.सं. 5.25]


13. विद्रवः


शङ्काभय-त्रास-कृतः सम्भ्रमो विद्रवो मतः ॥130॥
100cd


कालान्तक-करालास्यं क्रोधोद्भूतं दशाननम् ।

विलोक्य वानरानीके सम्भ्रमः कोऽप्य् अजायत ॥


अथ विमर्शाङ्गानि—


अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः ।
शक्तिः प्रसङ्गः खेदश् च प्रतिषेधो विरोधनम् ।
101
प्ररोचना विमर्शे स्याद् आदानं छादनं तथा ॥131॥


1. अपवादः


दोष-प्रख्यापवादः स्यात् . . . . . . . . . . . . .||132||
102c


यथा वेण्यां, युधिष्ठिरः—


पाञ्चालक ! कच्चिद् आसादिता तस्य दुरात्मनः कौरवाधमस्य पदवी ?


पाञ्चालकः

:
देव ! न केवलं पदवी । स एव दुरात्मा देवी-केश-पाश-स्पर्श-पातक-प्रधान-हेतुर् उपलब्धः ।


2. संफेटः


. . . . . . . . . . . . . . संफेटो रोष-भाषणम् ॥133॥
102d


यथा तत्रैव दुर्योधनः—


are re maruttanaya kim एवं वृद्धस्य राज्ञः पुरतो निन्दितव्यम् आत्म-कर्म श्लाघसे । अपि च—


कृष्टा केशेषु भार्या तव तव च पशोस् तस्य राज्ञः तयोर् वा

प्रत्यक्षं भूपतीनां मम भुवन-पतेर् आज्ञया द्यूत-दासी ।

अस्मिन् वैरानुबन्धे वद किम् अपकृतं तैर् हता ये नरेन्द्रा

बाह्वोर् वीर्यातिरेक-द्रविण-गुरु-मदं माम् अजित्वैव दर्पः ॥ [वे.सं. 5.30]


भीमः (सक्रोधम्)—आः पाप !


दुर्योधनः—आः पाप इत्य् आदि ।


3. व्यवसायः


व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ॥134॥
103ab


यथा तत्रैव भीमः—


निहताशेष9-कौरव्यः क्षीबो दुःशासनासृजा ।

भङ्क्ता सुयोधनस्योर्वोर् भीमो ऽयं शिरसाञ्चति ॥ [वे.सं. 5.28]


4. द्रवः


द्रवा गुरु-व्यतिक्रान्तिः शोकावेगादि-सम्भवा ॥135॥
103cd


यथा तत्रैव, युधिष्ठिरः—भगवन् कामपाल ! कृष्णाग्रज ! सुभद्रा-भ्रातः !


ज्ञाति-प्रीतिर् मनसि न कृता क्षत्रियाणां न धर्मो

रूढं सख्यं तद् अपि गणितं नानुजस्यार्जुनेन ।

तुल्यः कामं भवतु भवतः शिष्ययोः स्नेह-बन्धः

कोऽयं पन्था यद् असि विमुखो मन्द-भाग्ये मयीत्थम्10 ॥ [वे.सं. 6.20]


5. द्युतिः


तर्जनोद्वेजने प्रोक्ता द्युतिः
. . . . . . . . . . . . ||136||
104a


यथा तत्रैव दुर्योधनं प्रति कुमार-वृकोदरेणोक्तम्—


जन्मेन्दोर् विमले कुले व्यपदिशस्य् अद्यापि धत्से गदां

मां दुःशासन-कोष्ण-शोणित-सुराक्षीबं रिपुं मन्यसे ।

दर्पान्धो मधुकैटभ-द्विषि हराव् अप्य् उद्धतं चेष्टसे

मे त्रासान् नृपशो विहाय समरं पङ्केऽधुना लीयसे ॥ [वे.सं. 6.7]


6. शक्तिः


. . . . . . . . . . . . . .शक्तिः पुनर् भवेत् ।
विरोधस्य प्रशमनं . . . . . . . . . . . . . ||137||
104bc


यथा तत्रैव—


कुर्वन्त्व् आप्ता हतानां रण-शिरसि जना भस्म11-साद्-देह-भारान्

अश्रून् मिश्रं कथंचिद् ददतु जलम् अमी बान्धवा बान्धवेभ्यः ।

मार्गन्तां ज्ञाति-देहान् हत-नग12-गहने खण्डितान् गृध्र-कङ्कैर्

अस्तं भास्वान् प्रयातः सह रिपुभिर् अयं संह्रियन्तां बलानि ॥ [वे.सं. 5.36]


7. प्रसङ्गः


. . . . . . . . . . . . . .प्रसङ्गो गुरु-कीर्तनम् ॥138॥
104d


यथा मृच्-छकटिकायां चाण्डालकः—


एसो क्खु सागलदत्तस्स सुदो अज्ज-विस्स-दत्तस्स णत्तिओ चालुदत्तो बाबादिदुं बज्झट्ठणं णिज्ज(i) | एदेण किल गणिआ वसन्तसेणा सुअण्ण-लोहेण वावादिदेत्ति । [एष खलु सागरदत्तस्य सुत आर्य-विश्व-दत्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्य-स्थानं नीयते । एतेन किल गणिका वसन्तसेना सुवर्ण-लोभेन व्यापादितेति |]


चारुदत्तः (स-निर्वेदं स्वगतम्)—


मख-शत-परिपूतं गोत्रम् उद्भासितं यत्

सदसि निविड-चैत्य-ब्रह्म-घोषैः पुरस्तात् ।

मम निधन-दशायां वर्तमानस्य पापैस्

तद् असदृश-मनुष्यैर् घुष्यते घोषणायाम् ॥


इत्य् अनेन चारुदत्त-वधाभ्युदयानुकूल-प्रसङ्गाद् गुरु-कीर्तनम् इति प्रसङ्गः ।


8. खेदः


मनश् चेष्टा-समुत्पन्नः श्रमः खेद इति स्मृतः ॥139॥
105ab


मनः-समुत्पन्नो, यथा मालती-माधवे—


दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते

वहति विकलः कायो मूर्च्छां न मुञ्चति चेतनाम् ।

ज्वलयति तनूम् अन्तर्दाहः करोति न भस्मसात्

प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् ॥ [मा.मा. 9.11]13


एवं चेष्टा-समुत्पन्नोऽपि ।


9. प्रतिषेधः


ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीष्यते ॥140॥
105cd


यथा मम प्रभावत्यां विदूषकं प्रति प्रद्युम्नः—सखे ! कथम् इह त्वम् एकाकी वर्तसे ? क्व नु पुनः प्रिय-सखी-जनानुगम्यमाना प्रियतमा मे प्रभावती ?


विदूषकः—असुरब(i)णा आआरिअ कहिं बि णीदा । [असुर-पतिना आकार्य कुत्रापि नीता |]


प्रद्युम्नः (दीर्घं निश्वास्य)—


हा पूर्ण-चन्द्र-मुखि मत्त-चकोर-नेत्रे

माम् आनताङ्गि परिहाय कुतो गतासि ।

गच्छ त्वम् अद्य ननु जीवित तूर्णम् एव

दैवं कदर्थन-परं कृत-कृत्यम् अस्तु ॥


10. विरोधनम्


कार्यात्ययोपगमनं विरोधनम् इति स्मृतम् ॥141॥
106ab


यथा वेण्यां, युधिष्ठिरः—


तीर्णं भीष्म-महोदधौ कथम् अपि द्रोणानले निर्वृते

कर्नाशी-विष-भोगिनि प्रशमिते शल्ये च याते दिवम् ।

भीमेन प्रिय-साहसेन रभसात् स्वल्पावशेषे जये

सर्वे जीवित-संशयं वयम् अमी वाचा समारोपिताः ॥ [वे.सं. 6.1]


11. प्ररोचना


प्ररोचना तु विज्ञेया संहारार्थ-प्रदर्शिनी ॥142॥
106cd


यथा वेण्यां, पाञ्चालकः—“अहं च देवेन चक्रपाणिना सहितः” इत्य् उपक्रम्य—कृतं सन्देहेन—


पूर्यन्तां सलिलेन रत्न-कलशा राज्याभिषेकाय ते

कृष्णात्यन्त-चिरोज्झिते च कबरी-बन्धे करोतु क्षणम् ।

रामे घोर-कुठार-भासुर-करे क्षत्र-द्रुमोच्छेदिनि

क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ [वे.सं 6.12]


12. आदानम्


कार्य-सङ्ग्रह आदानम् . . . . . . . . . . . . . .||143||
107a


यथा वेण्यां भीमसेनः (उद्धतं परिक्रामन्) : भो भोः समन्त-पञ्चक-संचारिणः सैनिकाः को ऽयम् आवेगः ?


नाहं रक्षो न भूतो रिपु-रुधिर-जल-प्लाविताङ्गः प्रकामं

निस्तीर्णोरु-प्रतिज्ञा-जलनिधि-गहनः क्रोधनः क्षत्रियो ऽस्मि ।

भो भो राजन्य-वीराः समर-शिखि-शिखा-दग्ध-शेषाः कृतं वस्

त्रासेनानेन लीनैर् हतक-रितुरगान्तर्हितैर् आस्यते यत् ॥ [वे.सं. 6.37]


अत्र समस्त-रिपु-वध-कार्यस्य संगृहीतत्वाद् आदानम् ।


13. छादनम्


. . . . . . . . . . . . . .तद् आहुश् छादनं पुनः ।
कार्यार्थम् अपमानादेः सहनं खलु यद् भवेत् ॥144॥
107ब्च्द्


यथा तत्रैव अर्जुनः— आर्य प्रसीद । किम् अत्र क्रोधेन ।


अप्रियाणि करोत्य् एष वाचा शक्तो न कर्मणा ।

हत-भ्रातृ-शतो दुःखी प्रलापैर् अस्य का व्यथा ॥ [वे.सं. 5.31]


--o)0(o--


अथ निर्वहणाङ्गानि


सन्धिर् विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः प्रसाद आनन्दः समयोऽप्य् उपगूहनम् ॥145॥
108
भाषणं पूर्व-वाक्यं च काव्य-संहार एव च ।
प्रशस्तिर् इति संहारे ज्ञेयान्य् अङ्गानि नामतः ॥146॥
109


1. सन्धिः


तत्र—


बीजोपगमनं सन्धिः . . . . . . . . . . . . . ||147||
110a


यथा तत्रैव भीमसेनः— स्मरति भवती यन् मयोक्तम्—चञ्चद्-भुजेत्य् आदिः । अनेन मुखे क्षिप्त-बीजस्य पुनर्-उपगमनम् इति सन्धिः ।


2. विबोधः


. . . . . . . . . . . . . .विबोधः कार्य-मार्गणम् ॥148॥
110b


यथा तत्रैव भीमः—मुञ्चतु नामार्यः क्षणम् एकम् ।


युधिष्ठिरः—किम् अपरम् अवशिष्टम् ?


भीमः—सुमहद् अवशिष्टम् । संयच्छामि तावद् अनेन सुयोधन-शोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केश-हस्तम् ।


युधिष्ठिरः—गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।


इत्य् अनेन केश-संयमन-कार्यस्यान्वेषणाद् विबोधः ।


3. ग्रथनम्


उपनायसस् तु कार्याणां ग्रथनं . . . . . . . . . . . .||149||
110c


यथा तत्रैव भीमः—पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासन-विलुलिता वेणिर् आत्म-पाणिभ्याम् । तिष्ठ, स्वयम् एवाहं संहरामि ।


इत्य् अनेन कार्यस्योपक्षेपाद् ग्रथनम् ।


4. निर्णयः


. . . . . . . . . . . . . .निर्णयः पुनः ।
110d
अनुभूतार्थ-कथनं . . . . . . . . . . . . . ||150||


यथा तत्रैव भीमः—देव अजातशत्रो ! अद्यापि दुर्योधन-हतकः । मया हि तस्य दुरात्मनः—


भूमौ क्षिप्तं शरीरं निहितम् इदम् असृक्-चन्दनाभं निजाङ्गे

लक्ष्मीर् आर्ये निषण्णा चतुर्-उदधि-पयः-सीमया सार्धम् उर्व्या ।

भृत्या मित्राणि योधाः कुरु-कुलम् अखिलं दग्धम् एतद् रणाग्नौ

नामैकं यद् ब्रवीषि क्षितिप तद् अधुना धार्तराष्ट्रस्य शेषम् ॥ [वे.सं.6.39]


5. परिभाषणम्


. . . . . . . . . . . . . .वदन्ति परिभाषणम् ।
परिवाद-कृतं वाक्यं . . . . . . . . . . . . .||151||
111bc


यथा शाकुन्तले राजा— अथ सा तत्र-भवती किम् आख्यस्य राजऋषेः पत्नी ?


तापसी -- को तस्स धम्म-दार-परिट्टाइणो णामं गेण्हिस्सदि |14 [कस् तस्य धर्म-दार-परित्यागिनो नाम संकीर्तयितुं ग्रहीष्यति |]


6. कृतिः


. . . . . . . . . . . . . .लब्धार्थ-शमनं कृतिः ॥152॥
111d


यथा वेण्यां कृष्णः—“एते भगवन्तो व्यास-वाल्मीकि-प्रभृतयोऽभिषेकं धारयन्तस् तिष्ठन्ति” इति । अनेन प्राप्त-राज्यस्याभिषेक-मङ्गलैः स्थिरीकरणं कृतिः ।


7. प्रसादः


शुश्रूषादिः प्रसादः स्यात्. . . . . . . . . . . . .||153||
112a


यथा तत्रैव भीमेन द्रौपद्याः कश-संयमनम् ।


8. आनन्दः


. . . . . . . . . . . . . .आनन्दो वाञ्छितागमः ॥154॥
112b


यथा तत्रैव द्रौपदी— णाह ! विसुमरिदम्हि एदं बाबारं । णाहस्स प्पसादेण पुणो बि सिक्खिस्सम् । [नाथ ! विस्मृतास्म्य् एतं व्यापारम् । नाथस्य प्रसादेन पुनर् अपि शिक्षिष्ये |]


9. समयः


समयो दुःख-निर्याणं . . . . . . . . . . . . . .||155||
112c


यथा रत्नावल्यां वासवदत्ता (रत्नावलीम् आलिङ्ग्य) समस्सस बहिणिए समस्सस । [समाश्वसिहि भगिनि समाश्वसिहि |]


10. उपगूहनम्


. . . . . . . . . . . . . .तद् भवेद् उपगूहनम् ।
112d
यत् स्याद् अद्भुत-सम्प्राप्तिः . . . . . . . . . . ||156||
113a


यथा मम प्रभावत्यां नारद-दर्शनात् प्रद्युम्न ऊर्ध्वम् अवलोक्य—


दधद्-विद्युल्-लेखाम् इव कुसुम-मालां परिमल-

भ्रमद्-भृङ्ग-श्रेणी-ध्वनिभिर् उपगीतां तत इतः ।

दिग्-अन्तं ज्योतिर्भिस् तुहिन-कर-गौरैर् धवलयन्न्

इतः कैलासाद्रिः पतति वियतः किं पुनर् इदम् ॥


11. भाषणम्


. . . . . . . . . . . . . .साम-दानादि भाषणम् ॥157॥
113b


यथा चण्डकौशिके धर्मः—तद् एहि धर्म-लोकम् अधितिष्ठ ।


12. पूर्व-वाक्यम्


पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥158॥
113cd


यथा वेण्यां भीमः—बुद्धि-मतिके ! वीजय महर्षिम् अनेन ताल-वृन्तेन । [वे.सं. 4]


13. काव्य-संहारः


वर-प्रदान-सम्प्राप्तिः काव्य-संहार इष्यते ॥159॥
114ab


यथा सर्वत्र “किं ते भूयः प्रियम् उपकरोमि” इति ।


नृप-देशादि-शान्तिस् तु प्रशस्तिर् अभिधीयते ॥160॥
114cd


यथा प्रभावत्याम्—


राजानः सुत-निर्विशेषम् अधुना पश्यन्तु नित्यं प्रजा

जीयासुः सदसद्-विवेक-पटवः सन्तो गुण-ग्राहिणः ।

सस्य-स्वर्ण-समृद्धयः समधिकाः सन्तु क्षमा-मण्डले

भूयाद् अव्यभिचारिणी त्रिजगतो भक्तिश् च नारायणे ॥


अत्र चोपसंहार-प्रशस्त्योरन्त एकेन क्रमेणैव स्थितिः ।


“इह च मुख-सन्धौ उपक्षेप-परिन्यास-युक्त्य्-उद्भेद-समाधानानां प्रतिमुखे च परिसर्पण-प्रगमन-वज्रोपन्यास-पुष्पाणां गर्भेऽभूताहरण-मार्ग-तोटकाधि-बल-क्षेपाणां विमर्शेऽपवाद-शक्ति-व्यवसाय-प्ररोचनादानानां प्राधान्यम् । अन्येषां च यथा सम्भव-स्थितिः” इति केचित् ।


--o)0(o--


चतुः-षष्टि-विधं ह्य् एतद् अङ्गं प्रोक्तं मनीषिभिः ।
कुर्याद् अनियते तस्य सन्धाव् अपि निवेशनम् ।
115
रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ॥161॥


यथा वेणी-संहारे तृतीयाङ्के दुर्योधन-कर्णयोर् महत् सम्प्रधारणम् । एवम् अन्यत्रापि यत् तु रुद्रटादिभिः । नियम एव इत्य् उक्तं तल्-लक्ष्य-विरुद्धम् ।


इष्टार्थ-रचनाश्चर्य-लाभो वृत्तान्त-विस्तरः ।
116
राग-प्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा ॥162॥
प्रकाशनं प्रकाश्यानाम् अङ्गानां षड्-विधं फलम् ।
117
अङ्ग-हीनो नरो यद्वन् नैवारम्भ-क्षमो भवेत् ॥163॥
अङ्ग-हीनं तथा काव्यं न प्रयोगाय युज्यते ।
118
सम्पादयेतां सन्ध्य्-अङ्गं नायक-प्रतिनायकौ ।
तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरत् ॥164॥
119


प्रायेण प्रधान-पुरुष-प्रयोज्यानि सन्ध्य्-अङ्गानि भवन्ति । किन्तूपक्षेपादि-त्रयं बीजस्याल्प-मात्र-समुद्दिष्टत्वाद् अप्रधान-पुरुष-प्रयोजितम् एव साधु ।


रस-व्यक्तिम् अपेक्ष्यैषाम् अङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥165॥
120


यथा च यद् वेण्यां दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः । तत् तादृशेऽवसरेऽत्यन्तम् अनुचितम् ।


अविरुद्धं तु यद् वृत्तं रसादि-व्यक्तयेऽधिकम् ।
तद् अप्य् अन्यथयेद् धीमान् वदेद् वा कदाचन ॥166॥
121


अनयोर् उदाहरणं सत्-प्रबन्धेष्व् अभिव्यक्तम् एव ।


--o)0(o--


अथ वृत्तयः


शृङ्गारे कौशिकी वीरे सात्त्वत्य् आरभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥167॥
122
चतस्रो वृत्तयो ह्य् एताः सर्व-नाट्यस्य मातृकाः ।
स्युर् नायिकादि-व्यापार-विशेषा नाटकादिषु ॥168॥
123


1. कौशिकी वृत्तिः


या श्लक्ष्ण-नेपथ्य-विशेष-चित्रा
स्त्री-सङ्कुला पुष्कल-नृत्य-गीता ।
कामोपभोग-प्रभवोपचारा
सा कैशिकी चारु-विलास-युक्ता ॥169॥
124


1.1 नर्म


नर्म च नर्म-स्फूर्जो नर्म-स्फोटोऽथ नर्म-गर्भश् च ।
चत्वार्य् अङ्गान्य् अस्या . . . . . . . . . . . .


तत्र—

. . . . . . . . . . . .वैदग्ध्य-क्रीडितं नर्म ॥170॥
125
इष्ट-जनावर्जन-कृत् तच् चापि त्रिविधं मतम् ।
विहितं शुद्ध-हास्येन स-शृङ्गार-मयेन च ॥171॥
126


तत्र केवल-हास्येन vihita;m, यथा
रत्नावल्यां


वासवदत्ता
(फलकम् उद्दिश्य स-हासम्) : एसा बि अबरा तब समीबे जधा-लिहिदा एदं किं अज्ज-बसन्तस्स बिण्णाणं । [
एषापि अवरा तव समीपे यथा-लिखिता इदं किं आर्य-वसन्तस्य विज्ञानम् ।
]


शृङ्गार-हास्येन, यथा
शाकुन्तले
राजानं प्रति—


शकुन्तला : असंतुट्ठो उण किं करिस्सदि ? [
असन्तुष्ठो पुनः किं करिष्यति ?
]


राजा : इदम् । (इति व्यवसितः शकुन्तला-वक्त्रं ढौकते |)


सभय-हास्येन, यथा
रत्नावल्याम्
आलेख्य-दर्शनावसरे—


सुसङ्गता : जाणिदो मए एसो बुत्तन्तो समं चित्त-फलएण । ता देबीए गदुअ निबेद(i)स्सं । [
ज्ञातो मयैष वृत्तान्तः समं चित्र-फलकेन । तद् देव्यै गत्वा निवेदयिष्यामि ।
]


एतद्-वाक्य-सम्बन्धि नर्मोदाहृतम् । एवं वेष-चेष्टा-सम्बन्ध्य् अपि ।


1.2 नर्म-स्फूर्जः


नर्म-स्फूर्जः सुखारम्भो भयान्तो नव-सङ्गमः ॥172॥
127ab


यथा मालविकायां सङ्केत-नायकम् अभिसृतायां
नायकः


विसृज सुन्दरि सङ्गम-साध्वसं

ननु चिरात्-प्रभृति प्रणयोन्मुखे ।

परिगृहाण गते सहकारतां

त्वम् अतिमुक्त-लता-चरितं मयि ॥


मालविका
: भट्टा, देबीए भएण अप्पणो बि पिअ क(u)à ण पारेमि [
भर्तः, देव्या भयेन आत्मनोऽपि प्रियं कर्तुं ण पारयामि ।
] इत्यादि ।


1 ध्वन्य्-आलोक

2.21
, वक्रोक्ति-जीविता, सूक्ति-मुक्तावलि 2.93,
P
अद्या
258
.

2 After 4.37, attributed to Kävya-nirëaya. The entire passage there reads as follows:

तात्पर्यानतिरेकाच् च व्यञ्जकत्वस्य न ध्वनिः ।

किम् उक्तं स्याद् अश्रुतार्थ-तात्पर्येऽन्योक्ति-रूपिणि ॥1॥

विषं भक्षय पूर्वो यश् चैवं परसुतादिषु ।

प्रसज्यते प्रधानत्वाद् ध्वनित्वं केन वार्यते ॥2॥

ध्वनिश् चेत् स्वार्थ-विश्रान्तं वाक्यम् अर्थान्तराश्रयम् ।
तत्परत्व्ंअ त्व् अविश्रान्तौ तत्र विश्रान्त्य्-असम्भवात् ॥3॥

एतावत्य् एव विश्रान्तिस् तात्पर्यस्येति किं कृतम् ।

यावत्-कार्य-प्रसारित्वात् तात्पर्यं न तुला-धृतम् ॥4॥

3 Above 4.3ad.

4 Above 2.23, 2.24, 4.14

5 Gäthä 880. Cited Dhvany-äloka 1.4. Kävya-prakäça 135.

6 ध्वन्य्-आलोक 2.9.

7 [sandhyaìga | value="vilobhana" resp="V 6.72" from="ch21" to="pl4"]

8 ध्वन्य्-आलोक 2.9.

9 चूर्णिता

10 mayi tvam |

11 vahni

12 nara

13 u.rä.च. 3.31, पद्या. 325, सू.मु. 43.39

14 संकीर्तयितुं चिन्तयिष्यति ।



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS

Cuadro General

Disculpen las Molestias






HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías


No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog