jueves, 14 de enero de 2010

Sahitya-darpanam 4ª Parte - Visvanatha Kaviraja

Fotos
Brahma
harekrsna















Sahitya-darpanam 4ª Parte


Visvanatha Kaviraja


Jagadananda Das



Jagadananda Das


Sahitya-darpanam: 1ª Parte | 2ª Parte | 3ª Parte | 4ª Parte | 5ª Parte | 6ª Parte



(3) नर्म-स्फोटः


नर्म-स्फोटो भाव-लेशैः सूचिताल्प-रसो मतः ॥173॥ 127cd


यथा मालती-माधवे—


गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं

श्वसितम् अधिकं किन्त्व् एतत् स्यात् किम् अन्यद् इतोऽथवा ।

भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं

ललित-मधुरास् ते ते भावाः क्षिपन्ति च धीरताम् ॥


अलस-गमनादिभिर् भाव-लेशैर् माधवस्य मालत्याम् अनुरागः स्तोकः प्रकाशितः ।


(4) नर्म-गर्भः


नर्म-गर्भो व्यवहृतिर् नेतुः प्रच्छन्न-वर्तिनः ॥174॥ 128ab


यथा तत्रैव सखी-रूप-धारिणा माधवेन मालत्या मरण-व्यवसाय-वारणम् ।


2. सात्वती वृत्तिः


अथ सात्वती


सात्त्वती बहुला सत्त्व-शौर्य-त्याग-दयार्जवैः । 128

सहर्षा क्षुद्र-शृङ्गारा विशोका साद्भुता तथा ॥175॥

उत्थापकोऽथ साङ्घात्यः संलापः परिवर्तकः । 129

विशेषा इति चत्वारः सात्त्वत्याः परिकीर्तिताः ।

उत्तेजन-करो शत्रोर् वाग्-उत्थापक उच्यते ॥176॥ 130


यथा महावीर-चरिते—

आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा

वैतृष्ण्यं तु ममापि सम्प्रति कुतस् त्वद्-दर्शने चक्षुषः ।

त्वत्-सांगत्य-सुखस्य नास्मि विषयस् तत् किं वृथा व्याहृतैर्

अस्मिन् विश्रुत-जामदग्न्य-दमने पाणौ धनुर् जृम्भताम् ॥


मन्त्रार्थ-दैव-शक्त्यादेः साङ्घात्यः सङ्घ-भेदनम् ॥177॥ 131ab


मन्त्र-शक्त्या, यथा मुद्रा-राक्षसे राक्षस-सहायानां चाणक्येन स्व-बुद्ध्या भेदनम् । अर्थ-शक्त्यापि तत्रैव । देव-शक्त्या, यथा रामायणे रावणाद् विभीषणस्य भेदः ।


संलापः स्याद् गभीरोक्तिर् नाना-भाव-समाश्रयः ॥178॥ 131cd


यथा वीर-चरिते रामः—अयं सः । यः किल सपरिवार-कार्त्तिकेय-विजयावर्जितेन भगवता नील-लोहितेन परिवत्सर-सहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः ।


परशुरामः—राम दाशरथे ! स एवायम् आर्थ-पादानां प्रियः परशुः । इत्य् आदि ।


प्रारब्धाद् अन्य-कार्याणां करणं परिवर्तकः ॥179॥ 132ab


तथा वेण्यां भीमः— सहदेव, गच्छ त्वं गुरुम् अनुवर्तस्व । अहम् अप्य् आयुधागारं प्रविश्यायुध-सहायो भवामीति यावत् । अथवा आमन्त्रयितव्या मया पाञ्चालीति ।


(3) आरभटी-वृत्तिः


अथारभटी—


मायेन्द्रजाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः । 132cd

संयुक्ता वध-बन्धाद्यैर् उद्धतारभटी मता ॥180॥

वस्तूत्थापन-संफेटो संक्षिपिर् अवपातनम् |133

इति भेदास् तु चत्वार आरभट्याः प्रकीर्तिताः ।

मायाद्य्-उत्थापितं वस्तु वस्तूत्थापनम् उच्यते ॥181॥ 134


अथोदात्त-राघवे—


जीयन्ते जयिनोऽपि सान्द्र-तिमिर-व्रातैर् वियद्-व्यापिभिर्

भास्वन्तः सकला रवेर् अपि कराः कस्माद् अकस्माद् अमी ।

एते चोग्र-कबन्ध-कण्ठ-रुधिरैर् आध्मायमानोदरा

मुञ्चन्त्य् आनन-कन्दरानल-मुचस् तीव्रान् रवान् फेरवाः ॥ इत्य् आदि ।


सम्फेटस् तु समाघातः क्रुद्ध-सत्वरयोर् द्वयोः ॥182॥ 135ab


यथा मालत्यां माधवाघोर-घण्टयोः ।


सङ्क्षिप्ता वस्तु-रचना शिल्पैर् इतरथापि वा । 135

सङ्क्षिप्तिः स्थान् निवृत्तौ च नेतुर् नेत्रन्तर-ग्रहः ॥183॥


यथोदयन-चरिते कलिञ्ज-हस्ति-प्रयोगः । द्वितीयं, यथा वालि-निवृत्त्या सुग्रीवः । यथा वा परशुरामस्यौद्धत्य-निवृत्त्या शान्तत्वापादानम्—“पुण्या ब्राह्मण-जातिः” इति ।


प्रवेश-त्रास-निष्क्रान्ति-हर्ष-विद्रव-सम्भवम् । 136cd

अवपातनम् इत्य् उक्तं . . . . . . . . . ||184|| 137a


यथा कृत्यारावणे षष्ठेऽङ्के—“प्रविश्य खड्ग-हस्तः पुरुषः” इत्य् अतः प्रभृति निष्क्रमण-पर्यन्तम् ।


. . . . . . . . . पूर्वम् उक्तैव भारती ॥185॥ 137b


--o)0(o--


अथ नाट्योक्तयः—


अश्राव्यं खलु यद् वस्तु तद् इह स्वगतं मतम् । 137

सर्व-श्राव्यं प्रकाशं स्यात् तद् भवेद् अपवारितम् ॥186॥

रहस्यं तु यद् अन्यस्य परावृत्य प्रकाश्यते । 138

त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् ॥187॥

अन्योन्यामन्त्रणं यत् स्यात् तज्-जनान्ते जनान्तिकम् । 139

किं ब्रवीषीति यन्-नाट्ये विना पात्रं प्रयुज्यते ।

श्रुत्वेवानुक्तम् अप्य् अर्थं तत् स्याद् आकाश-भाषितम् ॥188॥ 140


यः कश्चिद् अर्थो यस्माद् गोपनीयस् तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताक-लक्षणं करं कृत्वान्येन सह यन् मन्त्र्यते तज् जनान्तिकम् । परावृत्यान्यस्य रहस्य-कथनम् अपवारितम् । शेषं स्पष्टम् ।


दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।

दत्त-प्रायाणि वणिजां चेट-चेट्योस् तथा पुनः । 141

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद् भवेत् ॥189॥


वेश्या यथा वसन्तसेनादिः । वणिग् विष्णुदत्तादिः । चेटः कलहंसादिः । चेटी मन्दारिकादिः ।


नाम कार्यं नाटकस्य गर्भितार्थ-प्रकाशकम् ॥190॥ 142


यथा रामाभ्युदयादिः ।


नायिकानायकाख्यानात् संज्ञा प्रकरणादिषु ॥191॥ 143ab


यथा मालती-माधवादिः ।


नाटिका-सट्टकादीनां नायिकाभिर् विशेषणम् ॥192॥ 143cd


यथा रत्नावली-कर्पूर-मञ्जर्य्-आदिः ।


प्रायेण ण्य्-अन्तकः साधिर् गमेः स्थाने प्रयुज्यते ॥193॥ 144ab


यथा शाकुन्तले—ऋषी गच्छावः इत्य् अर्थे साधयावस् तावत् ।


राजा स्वामीति देवेति भृत्यैर् भट्टेति चाधमैः । 144

राजर्षिभिर् वयस्येति तथा विदूषकेण च ॥194॥

राजन्न् इत्य् ऋषिभिर् वाच्यः सोऽपत्य-प्रत्ययेन च । 145

स्वेच्छया नामभिर् विप्रैर् विप्र आर्येति चेतरैः ॥195॥

वयस्येत्य् अथवा नाम्ना वाच्यो राज्ञा विदूषकः । 146

वाच्यौ नटी-सूत्रधारावार्य-नाम्ना परस्परम् ॥196॥

सूत्रधारं वदेद् भाव इति वै पारिपार्श्विकः । 147

सूत्रधारो मारिषेति हण्डे इत्य् अधमैः समाः ॥197॥

वयस्येत्य् उत्तमैर् हंहो मध्यैर् आर्येति चाग्रजः । 148

भगवन्न् इति वक्तव्याः सर्वैर् देवर्षि-लिङ्गिनः ॥198॥

vaded राज्ञीं च चेटीं च भवतीति विदूषकः । 149

आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ॥199॥

वत्स-पुत्रक-तातेति नाम्ना गोत्रेण वा सुतः । 150

शिष्योऽनुजश् च वक्तव्योऽमात्य आर्येति चाधमैः ॥200॥

विप्रैर् अयम् अमात्येति सचिवेति च भण्यते । 151

साधो इति तपस्वी च प्रशान्तश् चोच्यते बुधैः ॥201॥

स्व-गृहीताभिधः पूज्यः शिष्याद्यैर् विनिगद्यते । 152

उपाध्यायेति चाचार्यो महाराजेति भूपतिः ॥202॥

स्वामीति युवराजस् तु कुमारो भर्तृ-दारकः । 153

भद्र-सौम्य-मुखेत्य् एवम् अधमैस् तु कुमारकः ॥203॥

वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृ-दारिका । 154

पतिर् यथा तथा वाच्या ज्येष्ठ-मध्याधमैः स्त्रियः ॥204॥

हलेति सदृशी प्रेष्या हज्जे वेश्याज्जुका तथा । 155

कुट्टिन्य् अम्बेत्य् अनुगतिः पूज्या च जरती जनैः ॥205॥

आमन्त्रणैश् च पाषाण्डा वाच्याः स्वसमयागतैः । 156

शक्यादयश् च सम्भाष्या भद्र-दत्तादि-नामभिः ॥206॥

यस्य यत् कर्म शिल्पं वा विद्या वा जातिर् एव वा । 157

तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश् चान्ये यथोचितम् ॥207॥


अथ भाषा-विभागः


पुरुषाणाम् अनीचानां संस्कृतं स्यात् कृतात्मनाम् । 158

सौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ॥208॥

आसाम् एव तु गाथासु महाराष्ट्रीं प्रयोजयेत् । 159

अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् ॥209॥

चेटानां राज-पुत्राणां श्रेष्ठानां चार्ध-मागधी । 160

प्राच्यां विदूषकादीनां धूर्तानां स्याद् अवन्तिजा ॥210॥

योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥ 161

शबराणां शकादीनां शाबरीं सम्प्रयोजयेत् ॥211॥

वाह्लीकमाषोदीच्यानां द्राविडी द्राविडादिषु ॥ 162

आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ॥212॥

आभीरी शाबरी चापि काष्ठ-पात्रोपजीविषु ॥ 163

तथैवाङ्गार-कारादौ पैशाची स्यात् पिशाच-वाक् ॥213॥

चेटानाम् अप्य् अनीचानाम् अपि स्यात् सौरसेनिका ॥ 164

बालानां षण्डकानां च नीच-ग्रह-विचारिणाम् ॥214॥

उन्मत्तानाम् आतुराणां सैव स्यात् संस्कृतं क्वचित् ॥ 165

ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ॥215॥

भिक्षु-वल्क-धरादीनां प्राकृतं सम्प्रयोजयेत् ॥ 166

संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ॥216॥

देवी-मन्त्रि-सुता-वेश्यास्व् अपि कैश्चित् तथोदितम् ॥ 167

कार्यतश् चोत्तमादीनां कार्यो भाषा-विपर्ययः ॥217॥ 168

योषित्-सखी-बाल-वेश्या-कितवाप्सरसां तथा ।

वैदग्ध्यार्थं प्रदातव्यं संस्कृतं चान्तरान्तरा ॥218॥ 169


एषाम् उदाहरणान्य् आकरेषु बोद्धव्यानि । भाषा-लक्षणानि मम तात-पादानां भाषार्णवे ।


षट्त्रिंशल्-लक्षणान्य् अत्र नाट्यालङ्कृतयस् तथा ।

त्रयस्त्रिंशत्-प्रयोज्यानि वीथ्य्-अङ्गानि त्रयोदश । 170

लास्याङ्गानि दश यथा-लाभं रस-व्यपेक्षया ॥219॥


यथा-लाभं प्रयोज्यानीति सम्बन्धः । अत्रेति नाटके ।


नाट्य-लक्षणानि


तत्र लक्षणानि


भूषणाक्षर-सङ्घातौ शोभोदाहरणं तथा । 171

हेतु-संशय-दृष्टान्तास् तुल्य-तर्कः पदोच्चयः ॥220॥

निदर्शनाभिप्रायो च प्राप्तिर् विचार एव च । 172

दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ॥221॥

विशेषण-निरुक्ती च सिद्धि-भ्रंश-विपर्ययौ । 173

दाक्षिण्यानुनयौ मालार्थापत्तिर् गर्हणं तथा ॥222॥

पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुण-कीर्तनम् । 174

लेशो मनोरथोऽनुक्त-सिद्धिः प्रिय-वचस् तथा ॥223॥


1. भूषणम्


तत्र—


लक्षणानि गुणैः सालङ्कारैर् योगस् तु भूषणम् ॥224॥ 175


यथा—


आक्षिपन्त्य् अरविन्दानि मुग्धे तव मुख-श्रियम् ।

कोष-दण्ड-समग्राणां किम् एषां अस्ति दुष्करम् ॥


2. अक्षर-सङ्घातः


वर्णनाक्षर-सङ्घातश् चित्रार्थैर् अक्षरैर् मितैः ॥225॥ 176ab


यथा शाकुन्तले राजा—कच्चित् सखीं वो नातिबाधते शरीर-सन्तापः ।


प्रियंवदा—सम्पदं लद्धोसहो उअसमं गमिस्सदि । [साम्प्रतं लब्धौषधम् उपशमं गमिष्यति |]


3. शोभा


सिद्धैर् अर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते । 176

श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ॥226॥


यथा—


सद्-वंश-सम्भवः शुद्धः कोटिदोऽपि गुणान्वितः ।

कामं धनुर् इव क्रूरो वर्जनीयः सतां प्रभुः ॥


4. उदाहरणम्


यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात् । 177

साध्यतेऽभिमतश् चार्थस् तद्-उदाहरणं मतम् ॥227॥


यथा—


अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।

का दिन-श्रीर् विनार्केण का निशा शशिना विना ॥


5. हेतुः


हेतुर् वाक्यं समासोक्तम् इष्टकृद् धेतु-दर्शनात् ॥228॥ 178cd


यथा वेण्यां भीमं प्रति चेटी—मए एव्वं भणिदं । ऐ भाणुमदि तुम्हाणं अमुक्केसु केसेसु कहं देवीए केसा संजमीअन्ति त्ति । [मया एवं भणितम् । अयि भानुमति युष्माकममुक्तेषु केशेषु कथम् देव्याः केशाः संयम्यन्त इति |]


6. संशयः


संशयोऽज्ञात-तत्त्वस्य वाक्ये स्याद् यद् अनिश्चयः ॥229॥ 179ab


यथा ययाति-विजये—


इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्ष-कन्यका ।

अथवा विपिनस्यैव देवता किम् उ पार्वति ॥


7. दृष्टान्तः


दृष्टान्तो यस् तु पक्षेऽर्थ-साधनाय निदर्शनम् ॥230॥ 179cd


यथा वेण्यां, सहदेवः—“आर्य ! उचितम् एवैतत् तस्या, यतो दुर्योधन-कलत्रं हि सा” इत्य् आदि । [वे.सं 1.19ad]


8. तुल्य-तर्कः


तुल्य-तर्को यद्-अर्थेन तर्कः प्रकृति-गामिना ॥231॥ 180ab


यथा तत्रैव—


पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।

शत-संख्या पुनर् इयं सानुजं स्पृशतीव माम् ॥ [वे.सं. 2.13]


9. पदोच्चयः


सञ्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ॥232॥ 180cd


यथा शाकुन्तले—


अधरः किसलय-रागः कोमल-विटप-अनुकारिणौ बाहू ।

कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ॥ [a.çä. 1.19]


अत्र पदपदार्थयोः सौकुमार्यं सदृशम् एव ।


10. निदर्शनम्


यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।

पर-पक्ष-व्युदासार्थं तन् निदर्शनम् उच्यते ॥233॥ 181


यथा—


क्षात्र-धर्मोचितैर् धर्मैर् अलं शत्रु-वधे नृपाः ।

किं तु वालिनि रामेण मुक्तो बाणः पराङ्मुखे ॥


11. अभिप्रायः


अभिप्रायस् तु सादृश्याद् अभूतार्थस्य कल्पना ॥234॥ 182ab


यथा शाकुन्तले—


इदं किल-अव्याज-मनोहरं वपुस्

तपः-क्षमं साधयितुं य इच्छति ।

ध्रुवं स नीलोत्पल-पत्र-धारया

शमी-लतां छेत्तुम् ऋषिर् व्यवस्यति ॥ [a.çä. 1.17]


12. प्राप्तिः


प्राप्तिः केनचिद् अंशेन किञ्चिद् यत्रानुमीयते ॥235॥ 182cd


यथा मम प्रभावत्याम्—“अनेन खलु सवतश् चरता चञ्चरीकेणावश्यं विदिता भविष्यति प्रियतमा मे प्रभावती |”


13. विचारः


विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम् ॥236॥ 183ab


यथा मम चन्द्रकलायाम्, राजा—नूनम् इयम् अन्तः-पिहित-मदन-विकारा वर्तते, यतः—


हसति परितोष-रहितं निरीक्ष्यमाणापि नेक्षते किञ्चित् ।

सख्याम् उदाहरन्त्याम् असमञ्जसम् उत्तरं दत्ते ॥


14. दिष्टम्


देश-काल-स्वरूपेण वर्णना दिष्टम् उच्यते ॥237॥ 183cd


यथा वेण्यां, सहदेवः—


यद् वैद्युतम् इव ज्योतिर् आर्ये क्रुद्धेऽद्य संभृतम् ।

तत् प्रावृड् इव कृष्णेयं नूनं संवर्धयिष्यति ॥ [वे.सं. 1.14]


15. उपदिष्टम्


उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ॥238॥ 184ab


यथा शाकुन्तले—


शुश्रूषस्व गुरून् कुरु प्रिय-सखी-वृत्तिं सपत्नी-जने

भर्तृ-विप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः ।

भूयिष्ठं भव दक्षिणा परिजने भाग्येष्व् अनुत्सेकिनी

यान्त्य् एवं गृहिणी-पदं युवतयो वामाः कुलस्याधयः ॥ [a.çä. 4.18]


16. गुणातिपातः


गुणातिपातः कार्यं वद् विपरीतं गुणान् प्रति ॥239॥ 184cd


यथा मम चन्द्रकलायां चन्द्रं प्रति—


ज(i) संहरिज्ज(i) तमो घेप्प(i) saalehi ते पाओ ।

बससि सिरे पसुब(i)णो तहबि ह इत्थीअ जीअणं हरसि ॥


[यदि संह्रियते तमो गृह्यते सकलैस् तव पादः ।

वससि शिरसि पशुपतेस् तथापि स्त्रीणां जीवनं हरसि ॥]


17. गुणातिशयः


यः सामान् गुणोद्रेकः स गुणातिशयो मतः ॥240॥ 185ab


यथा तत्रैव, राजा—


असाव् अन्तश् चञ्चद्-विकच-नव-लीलाब्ज-युगलस्

तल-स्फूर्जत्-कम्बुर् विलसद्-अलि-संघात उपरि ।

विना दोषासङ्गं सतत-परिपूर्णाखिल-कलः

कुतः प्राप्तश् चन्द्रो विगलित-कलङ्कः सुमुखि ते ॥


18. विशेषणम्


सिद्धान् अर्थान् बहून् उक्त्वा विशेषोक्तिर् विशेषणम् ॥241॥ 185cd


यथा—


तृष्णापहारी विमलो द्विजावासो जन-प्रियः ।

ह्रदः पद्माकरः किन्तु बुधस् त्वं स जलाशयः ॥


19. निरुक्तिः


पूर्व-सिद्धार्थ-कथनं निरुक्तिर् इति कीर्त्यते ॥242॥ 186ab


यथा वेण्यां—“निहताशेष-कौरव्यः” [वे.सं. 5.28] इत्य् आदि ।


20. सिद्धिः


बहूनां कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये ॥243॥ 186cd


यथा—


यद् वीर्यं कूर्म-राजस्य यश् च शेषस्य विक्रमः ।

पृथिव्या रक्षणे राजन्न् एकत्र त्वयि तत्-स्थितम् ॥


21. भ्रंशः


दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद् वचः ॥244॥ 187ab


यथा वेण्यां कञ्चुकिनं प्रति दुर्योधनः—


सह-भृत्य-गणं स-बान्धवं

सह-मित्रं स-सुतं सहानुजम् ।

स्व-बलेन निहन्ति संयुगे

न चिरात् पाण्डु-सुतः सुयोधनम् ॥ [वे.सं. 2.5]


22. विपर्ययः


विचारस्यान्यथाभावः सन्देहात् तु विपर्ययः ॥245॥ 187cd


यथा—


मत्वा लोकम् अदातारं सन्तोषे यैः कृता मतिः ।

त्वयि राजनि ते राजन् न तथा व्यवसायिनः ॥


23. दाक्षिण्यम्


दाक्षिण्यं चेष्टया वाचा पर-चित्तानुवर्तनम् ॥246॥ 188ab


वाचा, यथा—


प्रसाधय पुरीं लङ्कां राजा त्वं हि विभीषण ।

आर्येणानुगृहीतस्य न विघ्नः सिद्धिम् अन्तरा ॥


एवं चेष्टयापि ।


24. अनुनयः


वाक्यैः स्निग्धैर् अनुनयो भवेद् अर्थस्य साधनम् ॥247॥ 188cd


यथा वेण्यां, अश्वत्थामानं प्रति कृपः—दिव्यास्त्र-ग्राम-कोविदे भारद्वाज-तुल्य-पराक्रमे किं न संभाव्यते त्वयि । (3.24/25)


25. माला


माला स्याद् यद् अभीष्टार्थं नैकार्थ-प्रतिपादनम् ॥248॥ 189ab


यथा शाकुन्तले, राजा—


किं शीतलैः क्लम-विनोदिभिर् आर्द्र-वातान्

सञ्चारयामि नलिनी-दल-ताल-वृन्तैः ।

अङ्के निधाय करभ-ऊरु यथा-सुखं ते

संवाहयामि चरणाव् उत पद्म-तांरौ ॥ [a.çä. 3.19]


26. अर्थापत्तिः


अर्थापत्तिर् यद् अन्यार्थोऽर्थान्तरोक्तेः प्रतीयते ॥249॥ 189cd


यथा वेण्यां द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुम् इच्छतीति कथयन्तं कर्णं प्रति राजा दुर्योधनः—“साधु अङ्गराज साधु,


दत्त्वाभयं सोऽतिरथो बध्यमानं किरीटिना ।

सिन्धु-राजम् उपेक्षेत नैवं चेत् कथम् अन्यथा ॥ [वे.सं. 3.28]


27. गर्हणम्


दूषणोद्घोषणायां तु भर्त्सना गर्हणं तु तत् ॥250॥ 190ab


यथा तत्रैव कर्णं प्रति अश्वत्थामा—


निर्वीर्यं गुरु-शाप-भाषित-वशात् किं मे तवेवायुधं

संप्रत्य् एव भयाद् विहाय समरं प्राप्तो ऽस्मि किं त्वं यथा ।

जातो ऽहं स्तुति-वंश-कीर्तन-विदां किं सारथीनां कुले

क्षुद्राराति-कृताप्रियं प्रतिकरोम्य् अस्रेण नास्त्रेण यत् ॥ [वे.सं. 3.35]


28. पृच्छा


अभ्यर्थनापरैर् वाक्यैः पृच्छार्थान्वेषणं मता ॥251॥ 190cd


यथा तत्रैव सुन्दरकः—


अज्जा अबि णाम इमस्सिं उद्देसे सारहि-दुदीओ दिट्ठो तुम्हेहिं महाराअ-दुज्जोहणो ण वेत्ति । [आर्याः अपि नामास्मिन् देशे सारथि-द्वितीयो दृष्टो युष्माभिर् महाराज-दुर्योधनो न वेति |] [वे.सं. 4]


29. प्रसिद्धिः


प्रसिद्धिर् लोक-सिद्धार्थैर् उत्कृष्टैर् अर्थ-साधनम् ॥252॥ 191ab


यथा विक्रमोर्वश्याम्, राजा—


सूर्याचन्द्रमसौ यस्य मातामह-पितामहौ ।

स्वयं कृतः पतिर् द्वाभ्याम् उर्वश्या च भुवा च यः ॥


30. सारूप्यम्


सारूप्यम् अनुरूपस्य सारूप्यात् क्षोभ-वर्धनम् ॥253॥ 191cd


यथा वेण्यां दुर्योधन-भ्रान्त्या भीमं प्रति युधिष्ठिरः—दुरात्मन् दुर्योधन-हतक इत्य् आदि ।


31. सङ्क्षेपः


सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थे प्रयुज्यते ॥254॥ 192ab


यथा मम चन्द्रकलायाम्, राजा—प्रिये !


अङ्गानि खेदयसि किं शिरीष-कुसुम-परिपेलवानि मुधा ।

(आत्मानं निर्दिश्य)

अयम् ईहित-कुसुमानां सम्पादयित्वा तवास्ति दासजनः ॥


32. गुण-कीर्तनम्


गुणानां कीर्तनं यत् तु तद् एव गुण-कीर्तनम् ॥255॥ 192cd


यथा तत्रैव—नेत्रे खञ्जन-गञ्जने सरसिज-प्रत्यथि इत्य् आदि ।


33. लेशः


स लेशो भण्यते वाक्यं यत् सादृश्य-पुरःसरम् ॥256॥ 193ab


यथा वेण्यां, राजा—


हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।

या श्लाघा पाण्डु-पुत्राणां सैवास्माकं भविष्यति ॥ [वे.सं. 2.4]


34. मनोरथः


मनोरथस् त्व् अभिप्रायस्योक्तिर् भङ्ग्यन्तरेण यत् ॥257॥ 193cd


यथा—


रति-केलि-कलः किञ्चिद् एष मन्मथ-मन्थरः ।

पश्य सुभ्रु समालम्भात् कादम्बश् चुम्बति प्रियाम् ॥


35. अनुक्त-सिद्धिः


विशेषार्थोह-विस्तारोऽनुक्त-सिद्धिर् उदीर्यते ॥258॥ 194ab


यथा गृह-वृक्ष-वाटिकायाम्—


दृश्येते तन्वि याव् एतौ चारुचन्द्रमसं प्रति ।

प्राज्ञे कल्याण-नामानाव् उभौ तिष्य-पुनर्वसू ॥


35. प्रियोक्ति-प्रिय-वचनम्


स्यात् प्रयाणयितुं पूज्यं प्रियोक्तिर् हर्ष-भाषणम् ॥259॥ 194cd


यथा शाकुन्तले—


उदेति पूर्वं कुसुमं ततः फलं

घनोदयः प्राक् तद्-अनन्तरं पयः ।

निमित्त-नैमित्तिकयोर् अयं क्रमस्

तव प्रसादस्य पुरस् तु संपदः ॥ [a.çä. 7.30]


अथ नाट्यालङ्काराः


आशीर् आक्रन्द-कपटाक्षमा-गर्वोद्यमाश्रयाः ।

उत्प्रासन-स्पृहा-क्षोभ-पश्चात्-तापोपपत्तयः ॥260॥ 195

आशंसाध्यवसायौ च विसर्पोल्लेख-संज्ञितौ ।

उत्तेजनं परीवादो नीतिर् अर्थ-विशेषणम् ॥261॥ 196

प्रोत्साहनं च साहाय्यम् अभिमानोऽनुवर्तनम् ।

उत्कीर्तनं यथा याच्ञा परिहारो निवेदनम् ॥262॥ 197

प्रवर्तनाख्यान-युक्ति-प्रहर्षाश् चोपदेशनम् ।

इति नाट्यालङ्कृतयो नाट्य-भूषण-हेतवः ॥263॥ 198


1. आशीः


आशीर् इष्ट-जनाशंसा . . . . . . . . ||264|| 199a


यथा शाकुन्तले—


ययातेर् इव शर्मिष्ठा पत्युर् बहु-मता भव ।

पुत्रं त्वम् अपि सम्राजं सेव पूरुम् अवाप्नुहि ॥ [a.çä. 4.7]


2. आक्रन्दः


. . . . . . . . आक्रन्दः प्रलपितं शुचौ ॥265॥ 199b


यथा वेण्यां कञ्चुकी—हा देवि कुन्ति, राज-भवन-पताके इत्य् आदि ।


3. कपटम्


कपटं मायया यत्र रूपम् अन्यद् विभाव्यते ॥266॥ 199cd


यथा कुल-पत्य्-अङ्के—


मृग-रूपं परित्यज्य विधाय कपटं वपुः ।

नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥


4. अक्षमा


अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते ॥267॥ 200ab


यथा शाकुन्तले, राजा—भोः सत्य-वादिन्न् ! अभ्युपगतं तावद् अस्माभिः । किं पुनर् इमाम् अतिसन्धाय लभ्यते । शार्ङ्गरवः—विनिपातः इत्य् आदि । (5.25)


5. गर्वम्


गर्वावलेपजं वाक्यं . . . . . . . . ||268|| 200c


यथा तत्रैव, राजा—ममापि सत्त्वैर् अभिभूयन्ते गृहाः । (6.26)


6. उद्यमः


. . . . . . . . कार्यस्यारम्भ उद्यमः ॥269॥ 200d


यथा कुम्भाङ्के, रावणः—पश्यामि शोक-विवशोऽन्तकम् एव तावत् ।


7. आश्रयः


ग्रहणं गुणवत् कार्य-हेतोर् आश्रय उच्यते ॥270॥ 201ab


यथा विभीषण-निर्भर्त्सनाङ्के, विभीषणः—रामम् एवाश्रयामि इति ।


8. उत्प्रासनम्


उत्प्रासनं तूपहासो योऽसाधौ साधु-मानिनि ॥271॥ 201cd


यथा शाकुन्तले, शार्ङ्गरवः—राजन् ! अथ पुनः पूर्व-वृत्तान्तम् अन्य-सङ्गाद् विस्मृतो भवान् । तत् कथम् अधर्म-भीरोर् दार-परित्यागः (5.28) इत्य् आदि ।


9. आकाङ्क्षा


आकाङ्क्षा रमणीयत्वाड् वस्तुनो या स्पृहा तु सा ॥272॥ 202ab


यथा तत्रैव, राजा—


चारुणा स्फुरितेनायम् अपरिक्षत-कोमलः ।

पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥


10. क्षोभः


अधिक्षेप-वचः-कारी क्षोभः प्रोक्तः स एव तु ॥273॥ 202cd


यथा—


त्वया तपस्वि-चाण्डाल प्रच्छन्न-वध-वर्तिना ।

न केवलं हतो वाली स्वात्मा च पर-लोकतः ॥


11. पश्चात्तापः


मोहावधीरितार्थस्य पश्चात्तापः स एव तु ॥274॥ 203ab


यथानुतापाङ्के, रामः—“किं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस् तदा” इति ।


12. उपपत्तिः


उपपत्तिर् मता हेतोर् उपन्यासोऽर्थ-सिद्धये ॥275॥ 203cd


यथा वध्यशिलायाम्—


म्रियते म्रियमाणे या त्वयि जीवति जीवति ।


तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः ॥


13. आशांसा


आशंसनं स्याद् आशंसा . . . . . . . . ||276|| 204a


14. अध्यवसायः


. . . . . . . . प्रतिज्ञाध्यवसायकः ॥277॥ 204b


15. विमर्षः


विसर्पो यत् समारब्धं कर्मानिष्ट-फल-प्रदम् ॥278॥ 204cd


16. उल्लेखः


कार्य-ग्रहणम् उल्लेखः . . . . . . . . ||279|| 205a


यथा शाकुन्तले, राजानं प्रति तापसौ—समिद्-आहरणाय प्रस्थिताव् आवाम् । इह चास्मद्-गुरोः कण्वस्य कुल-पतेः साधिदैवत इव शकुन्तलयानुमालिनी-तीरम् आश्रमो दृश्यते । न चेद् अन्य-कार्यातिपातः । प्रविश्य प्रतिगृह्यताम् आतिथेयः सत्कारः (1.13) इति ।


17. उत्तेजनम्


. . . . . . . . उत्तेजनम् इतीष्यते ।

स्व-कार्य-सिद्धयेऽन्यस्य प्रेरणाय कठोर-वाक् ॥280॥ 205ब्च्द्


यथा—


इन्द्रजिच् चण्ड-वीर्योऽसि नाम्नैव बलवान् असि ।

धिक् धिक् प्रच्छन्न-रूपेण युध्यसेऽस्मद्-भयाकुलः ॥


18. परीवादः


भर्त्सना तु परीवादो . . . . . . . . ||281|| 206a


यथा सुन्दराङ्के दुर्योधनः—“धिग् धिक् सूत, किं कृतवान् असि । वत्सस्य मे प्रकृति-दुर्ललितस्य पापः पापं विधास्यति” इत्य् आदि ।


19. नीतिः


. . . . . . . . नीतिः शास्त्रेण वर्तनम् ॥282॥ 206b


यथा शाकुन्तले दुष्यन्तः—“विनीत-वेष-प्रवेश्यानि तपो-वनानि” इति ।


20. अर्थ-विशेषणम्


उक्तस्यार्थस्य यत् तु स्याद् उत्कीर्तनम् अनेकधा । 206cd

उपालम्भ-विशेषेण तत् स्याद् अर्थ-विशेषणम् ॥283॥ 207ab


यथा शाकुन्तले राजानं प्रति शार्ङ्गरवः—आः कथम् इदं नाम ? किम् उपन्यस्तम् इति ? ननु भवान् एव नितरां लोक-वृत्तान्त-निष्णाताः ।


सतीम् अपि ज्ञाति-कुल-एक-संश्रयाम्

जनो ऽन्यथा भर्तृमतीं विशङ्कते ।

अतः समीपे परिणेतुर् इष्यते ।

प्रियाप्रिया वा प्रमदा स्व-बन्धुभिः ॥ [a.çä. 5.17]


21. प्रोत्साहनम्


प्रोत्साह्नं स्याद् उत्साह-गिरा कस्यापि योजनम् ॥284॥ 207cd


यथा बाल-रामायणे—


काल-रात्रिकरालेयं स्त्रीति किं विचिकित्ससि ।


तज् जगत्-त्रितयं त्रातुं तात ताडय ताडकाम् ॥


22. साहाय्यम्


साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च ॥285॥ 208ab


यथा वेण्यां, कृपं प्रति अश्वत्थामा—“त्वम् अपि तावद् अस्य राज्ञः पार्श्व-वर्ती भव” | कृपः—“वाञ्छाम्य् अहम् अद्य प्रतिकर्तुम्” इत्य् आदि ।


23. अभिमानः


अभिमानः स एव स्यात् . . . . . . . . ||286|| 208c


यथा तत्रैव दुर्योधनः—“मातः किम् अप्य् असदृशं कृपणं वचस् ते” इत्य् आदि ।


24. अनुवर्तनम्


. . . . . . . . प्रश्रयाद् अनुवर्तनम् । 208d

अनुवृत्तिर् . . . . . . . . . . . . . . . ||287||


यथा शाकुन्तले राजा शकुन्तलां प्रति—“अयि तपो वर्धते ?” अनसूया—“दाणिं अदिधि-बिसेस-लाहेण” [इदानीम् अतिथि-विशेष-लाभेन] इत्य् आदि ।


25. उत्कीर्तनम्


. . . . . भूत-कार्याख्यानम् उत्कीर्तनं मतम् ॥288॥ 209b


यथा बाल-रामायणे—


अत्रासीत् फणि-पाश-बन्धन-विधिः शक्त्या भवद् देवरे

गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिर् अत्राहृतः ।

दिव्यैर् इन्द्रजिद् अत्र लक्ष्मण-शरैर् लोकान्तरं प्रापितः

केनाप्य् अत्र मृगाक्षि राक्षस-पतेः कृत्ता च कण्ठाटवी ॥


26. याच्ञा


याच्ञा तु क्वापि याच्ञा या स्वयं दूत-मुखेन वा ॥289॥ 209cd


यथा—


अद्यापि देहि वैदेहीं दयालुस् त्वयि राघवः ।


शिरोभिः कन्दुक-क्रीडां किं कारयसि वानरान् ॥


27. परिहारः


परिहार इति प्रोक्तः कृतानुचित-मार्जनम् ॥290॥ 210ab


यथा—


प्राण-प्रयाण-दुःखार्त उक्तवान् अस्म्य् अनक्षरम् ।

तत् क्षमस्व विभो किं च सुग्रीवस् ते समर्पितः ॥


28. निवेदनम्


अवधीरित-कर्तव्य-कथनं तु निवेदनम् ॥291॥ 210cd


यथा राघवाभ्युदये लक्ष्मणः—“आर्य, समुद्राभ्यर्थनया गन्तुम् उद्यतोऽसि तत् किम् एतत् ?”


29. प्रवर्तनम्


प्रवर्तनं तु कार्यस्य यत् स्यात् साधु-प्रवर्तनम् ॥292॥ 211ab


यथा वेण्याम् राजा—“कञ्चुकिन् ! देवस्य देवकी-नन्दनस्य बहु-मानाद् वत्सस्य मे विजय-मङ्गलाय प्रवर्त्यन्तां तद् उचिताः समारम्भाः |”


30. आख्यानम्


आख्यानं पूर्व-वृत्तोक्तिः . . . . . . . . .||293|| 211c


यथा तत्रैव—“देशः सोऽयम् अराति-शोणित-जलैर् यस्मिन् ह्रदाः पूरिताः” [वे.सं. 3.33]


31. युक्तिः


. . . . . . . . .युक्तिर् अर्थावधारणम् ॥294॥ 211d


यथा तत्रैव—


यदि समरम् अपास्य नास्ति मृत्योर्

भयम् इति युक्तम् इतोऽन्यतः प्रयातुम् ।

अथ मरणम् अवश्यम् एव जन्तोः

किम् इति मुधा मलिनं यशः कुरुध्वे ॥ [वे.सं. 3.6]


32. प्रहर्षः


प्रहर्षः प्रमदाधिक्यं . . . . . . . . .||295|| 212a


यथा शाकुन्तले, राजा—“तत् किम् इदानीम् आत्मानं पूर्ण-मनोरथं नाभिनन्दामि |”


33. उपदेशनम्


. . . . . . . . .शिक्षा स्याद् उपदेशनम् ॥296॥ 212b


यथा तत्रैव—“सहि, ण जुत्तं अस्सम-बासिणो जणस्स अकिद-सक्कारं अदिधि-विसेसं उज्झिअ सच्छन्ददो गमणं” [सखि, न युक्तं आश्रम-वासिनो जनस्य अकृत-सत्कारम् अतिथि-विशेषं विसृज्य स्वछन्दतो गमनम् |]


एषां च लक्षण-नाट्यालङ्कराणं सामान्यत एक-रूपत्वेऽपि भेदेन व्यपदेशो गड्डुलिका-प्रवाहेण । एषु च केषाञ्चिद् गुणालङ्कार-भाव-सन्ध्य्-अङ्ग-विशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्तव्यत्वात् तद्-विशेषोक्तिः । एतानि च—


पञ्च सन्धि चतुर्-वृत्ति चतुः-षष्ट्य्-अङ्ग-संयुतम् ।

षट्-त्रिंशल्-लक्षणोपेतं गुणालङ्कार-भूषितम् ॥

महा-रसं महा-भोगम् उदात्त-वचनान्वितम् ।

महा-पुरुष-सञ्चारं साध्व्-आचार-जन-प्रियम् ॥

सुश्लिष्ट-सन्धि-संयोगं सुप्रयोगं सुखाश्रयम् ।

मृदु-शब्दाभिधानं च कविः कुर्यात् तु नाटकम् ॥ [ना.शा. 19.139-141]


इति मुनिनोक्तत्वान् नाटकेऽवश्यं कर्तव्यान्य् एव ।


वीथ्य्-अङ्गानि वक्ष्यन्ते—


गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गण्डिका । 212cd

प्रच्छेदकस् त्रिगूढं च सैन्धवाख्यं द्विगूढम् ॥297॥

उत्तमोत्तमकं चान्यद्-उक्त-प्रत्युक्तम् एव च । 213

लास्ये दशविधं ह्य् एतद्-अङ्गम् उक्तं मनीषिभिः ॥298॥


1. गेय-पदम्


तन्त्री-भाण्डं पुरस्कृत्योपविष्टस्यासने पुरः । 214cd

शुद्धं गानं गेय-पदं . . . . . . . . .||299||


यथा—गौरी-गृहे वीणां वादयन्ती मलयवती ।


उत्फुल्ल-कमल-केसर-


पराग-गौर-द्युते मम हि गौरि ।

अभिवाञ्छितं प्रसिद्ध्यतु


भगवति युष्मत्-प्रसादेन ॥1


2. स्थित-पाठ्यम्


. . . . . . . . .स्थित-पाठ्यं तद् उच्यते ।

मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥300॥ 215


अभिनव-गुप्त-पादास् त्व् आहुः—“उपलक्षणं चैतत् । क्रोधोद्भ्रान्तस्यापि प्राकृत-पठनं स्थित-पाठ्यम्” इति ।


3. आसीन, 4. पुष्प-गण्डिका, 5. प्रच्छेदकः


निखिलातोद्य-रहितं शोक-चिन्तान्विताबला ।

अप्रसाधित-गात्रं यद् आसीनासीनम् एव तत् ॥301॥ 216

आतोद्य-मिश्रितं गेयं छन्दांसि विविधानि च ।

स्त्री-पुंसयोर् विपर्यास-चेष्टितं पुष्प-गण्डिका ॥302॥ 217

अन्यासक्तं पतिं मत्वा प्रेम-विच्छेद-मन्युना ।

वीणा-पुरः-सरं गानं स्त्रियाः प्रच्छेदको मतः ॥303॥ 218


6. निगूढकम्


स्त्री-वेष-धारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ॥304॥ 219ab


यथा मालत्यां, मकरन्दः—“एषोऽस्मि मालती संवृत्तः” |


7. सैन्धवः


कश्चन भ्रष्ट-सङ्केतः सुव्यक्त-करणान्वितः । 219

प्राकृतं वचनं वक्ति यत्र तत् सैन्धवं मतम् ॥305॥


करणं वीणादि-क्रिया ।


8. द्विगूढक


चतुरस्र-पदं गीतं मुख-प्रतिमुखान्वितम् । 220

द्विगूढं रस-भावाढ्यम् . . . . . . . . .||306|| 221a


9. उत्तमोत्तमकम्


. . . . . . . . .उत्तमोत्तमकं पुनः ।

कोप-प्रसादजन् अधिक्षेप-युक्तं रसोत्तरम् ॥307॥ 221ब्च्द्


10. उक्त-प्रयुक्तम्


हाव-हेलान्वितं चित्र-श्लोक-बन्ध-मनोहरम् ।

उक्ति-प्रत्युक्ति-संयुक्तं सोपालम्भम् अलीकवत् । 222

विलासान्वित-गीतार्थम् उक्त-प्रत्युक्तम् उच्यते ॥308॥


स्पष्टान्य् उदाहरणानि ।


एतद् एव यदा सर्वैः पताका-स्थानकैर् युतम् । 223

अङ्कैश् च दशभिर् धीरा महानाटकम् ऊचिरे ॥309॥


एतद् एव नाटकम् । यथा बाल-रामायणम् ।


अथ प्रकरणम्—


भवेत् प्रकरणे वृत्तं लौकिकं कवि-कल्पितम् । 224

शृङ्गारोऽङ्गी नायकस् तु विप्रोऽमात्योऽथवा वणिक् ।

सापाय-धर्म-कामार्थ-परो धीर-प्रशान्तकः ॥310॥ 225


विप्र-नायकं यथा मृच्छकटिकम् । अमात्य-नायकं मालती-माधवम् । वणिङ्-नायकं पुष्प-भूषितम् ।


नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।

तेन भेदास् त्रयस् तस्य तत्र भेदस् तृतीयकः । 226

कितव-द्यूत-कारादि-विट-चेटक-सङ्कुलः ॥311॥


कुल-स्त्री पुष्प-भूषिते । वेश्या तु रङ्ग-वृत्ते । द्वे अपि मृच्छकटिके । अस्य नाटक-प्रकृतित्वाच् छेषं नाटकवत् ।


अथ भाणः—


भाणः स्याद् धूर्त-चरितो नानावस्थान्तरात्मकः । 227

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥312॥

रङ्गे प्रकाशयेत् स्वेनानुभूतम् इतरेण वा । 228

सम्बोधनोक्ति-प्रत्युक्ती कुर्याद् आकाश-भाषितैः ॥313॥

सूचयेद् वीर-शृङ्गारौ शौर्य-सौभाग्य-वर्णनैः । 229

तत्रेतिवृत्तम् उत्पाद्यं वृत्तिः प्रायेण भारती ।

मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ॥314॥ 230


अत्राकाश-भाषित-रूप-पर-वचनम् अपि स्वयम् एवानुवदन्न् उत्तर-प्रत्युत्तरे कुर्यात् । शृङ्गार-वीर-रसौ च सौभाग्य-शौर्य-वर्णनया सूचयेत् । प्रायेण भारती, क्वापि कैशिक्य् अपि वृत्तिर् भवति । लास्याङ्गानि गेय-पदादीनि । उदाहरणम्—लीला-मधुकरः ।


अथ व्यायोगः—


ख्यातेतिवृत्तो व्यायोगः स्वल्प-स्त्री-जन-संयुतः ।

हीनो गर्भ-विमर्शाभ्यां नरैर् बहुभिर् आश्रितः ॥315॥ 231

एकाङ्कश् च भवेद् अस्त्री-निमित्तम् अमरोदयः ।

कैशिकी-वृत्ति-रहितः प्रख्यातस् तत्र नायकः ॥316॥ 232

राजर्षिर् अथ दिव्यो वा भवेद् धीरोद्धतश् च सः ।

हास्य-शृङ्गार-शान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥317॥ 233


यथा सौगन्धिकाहरणम् ।


अथ समवकारः—


वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् ।

सन्धयो निर्विमर्शास् तु त्रयोऽङ्कास् तत्र चादिमे ॥318॥ 234

सन्धी द्वाव् अन्त्ययोस् तद्वद् एक एको भवेत् पुनः ।

नायका द्वादशोदात्ताः प्रख्याता देव-मानवाः ॥319॥ 235

फलं पृथक् पृथक् तेषां वीर-मुख्योऽखिलो रसः ।

वृत्तयो मन्द-कैशिक्यो नात्र बिन्दु-प्रवेशकौ ॥320॥ 236

वीथ्य्-अङ्गानि च तत्र स्युर् यथालाभं त्रयोदश ।

गायत्र्य्-उष्णिङ्-मुखान्य् अत्र च्छन्दांसि विविधानि च ॥321॥ 237

त्रि-शृङ्गारस् त्रि-कपटः कार्यश् चायं त्रिविद्-रवः ।

वस्तु द्वादश-नालीभिर् निष्पाद्यं प्रथमाङ्कगम् । 238

द्वितीयेऽङ्के चतसृभिर् द्वाभ्याम् अङ्के तृतीयके ॥322॥


नालिका घटिका-द्वयम् उच्यते । बिन्दु-प्रवेशकौ च नाटकोक्ताव् अपि नेह विधातव्यौ । तत्र—


धर्मार्थ-कामैस् त्रिविधः शृङ्गारः कपटः पुनः । 239

स्वाभाविकः कृत्रिमश् च दैवजो विद्रवः पुनः ।

अचेतनैश् चेतनैश् च चेतनाचेतनैः कृतः ॥323॥ 240


तत्र शास्त्राविरोधेन कृतो धर्म-शृङ्गारः । अर्थ-लाभार्थ-कल्पितोऽर्थ-शृङ्गारः । प्रहसन-शृङ्गारः काम-शृङ्गारः । तत्र काम-शृङ्गारः प्रथमाङ्क एव । अन्ययोस् तु न नियम इत्य् आहुः । चेतनाचेतना गजादयः । समवकीर्यन्ते बहवोऽर्था अस्मिन्न् इति समवकारः । यथा समुद्र-मथनम् ।


अथ डिमः—


मायेन्द्र-जाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ।

अपरागैश् च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥324॥ 241

अङ्गी रौद्र-रसस् तत्र सर्वेऽङ्गानि रसाः पुनः ।

चत्वारोऽङ्का मता नेह विष्कम्भक-प्रवेशकौ ॥325॥ 242

नायका देव-गन्धर्व-यक्ष-रक्षो-महोरगाः ।

भूत-प्रेत-पिशाचाद्याः षोडशात्यन्तम् उद्धताः ॥326॥ 243

वृत्तयः कैशिकी-हीना निर्विमर्शाश् च सन्धयः ।

दीप्ताः स्युः षड्-रसाः शान्त-हास्य-शृङ्गार-वर्जिताः ॥327॥ 244


अत्रोदाहरणं च त्रिपुर-दाहः इति महर्षिः ।


अथ ईहामृगः


ईहामृगो मिश्र-वृत्तश् चतुरङ्गः प्रकीर्तितः ।

मुख-प्रतिमुखे सन्धी तत्र निर्वहणं तथा ॥328॥ 245

नर-दिव्यावनि-यमौ नायक-प्रतिनायकौ ।

ख्यातौ धीरोद्धताव् अन्यो गूढ-भावाद् अयुक्त-कृत् ॥329॥ 246

दिव्यस् त्रियम-निच्छन्तीम् अपहारादिनेच्छतः ।

शृङ्गाराभासम् अप्य् अस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥330॥ 247

पताका-नायका दिव्या मर्त्या वापि दशोद्धताः ।

युद्धम् आनीय संरम्भं परं व्याजान् निवर्तते ॥331॥ 248

महात्मानो वध-प्राप्ता अपि वध्याः स्युर् अत्र नो ।

एकाङ्को देव एवात्र नेतेत्य् आहुः परे पुनः । 249

दिव्य-स्त्री-हेतुकं युद्धं नायकाः षड् इतीतरे ॥332॥


मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः । पताकानायकास् तु नायक-प्रतिनायकयोर् मिलिता दश । नायको मृगवद् अलभ्यां नायैकाम् अत्र ईहते वाञ्छतीतीहामृगः । यथा कुसुमशेखर-विजयादिः ।


अथ अङ्कः—


उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः । 250

रसोऽत्र करुणः स्थायी बहु-स्त्री-परिदेवितम् ॥333॥

प्रख्यातम् इतिवृत्तं च कविर् बुद्ध्या प्रपञ्चयेत् । 251
भाणवत् सन्धि-वृत्त्य्-अङ्गान्य् अस्मिन् जय-पराजयौ ।

युद्धं च वाचा कर्तव्यं निर्वेद-वचनं बहु ॥334॥ 252


इयं च केचित् नाटकाद्य्-अन्तः-पात्य्-अङ्क-परिच्छेदार्थम् उत्सृष्टिकाङ्क-नामानम् आहुः । अन्ये तु—उत्क्रान्ता विलोम-रूपा सृष्टिर् यत्रेत्य् उत्सृष्टिकाङ्कः । यथा—शर्मिष्ठा-ययातिः ।


अथ वीथी—


वीथ्याम् एको भवेद् अङ्कः कश्चिद् एकोऽत्र कल्प्यते ।

आकाश-भाषितैर् उक्तैश् चित्रां प्रत्युक्तिम् आश्रितः ॥335॥ 253

सूचयेद् भूरि शृङ्गारं किञ्चिद् अन्यान् रसान् प्रति ।

मुख-निर्वहणे सन्धी अर्थ-प्रकृतयोऽखिलाः ॥336॥ 254


कश्चिद् उत्तमो मध्यमोऽधमो वा शृङ्गार-बहुलत्वाच् चास्याः कैशिकी-वृत्ति-बहुलत्वम् ।


अस्यास् त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।

उद्धात्यकावलगिते प्रपञ्च्चस् त्रिगतं छलम् ॥337॥ 255

वाक्-केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ।

असत्-प्रलाप-व्याहार-मार्दवानि च तानि तु ॥338॥ 256


तत्रोद्धात्यतकावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।


मिथो वाक्यम् असद्भूतं प्रपञ्चो हास्य-कृन् मतः ॥339॥ 257ab


यथा विक्रमोर्वश्याम्—बलभीस्थ-विदूषक-चेट्योर् अन्योन्य-वचनम् ।


त्रिगतं स्याद् अनेकार्थ-योजनं श्रुति-साभ्यतः ॥340॥ 257cd


यथा तत्रैव, राजा—


सर्व-क्षिति-भृतां नाथ दृष्टा सर्वाङ्ग-सुन्दरी ।

रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥


नेपथ्ये तत्रैव प्रतिशब्दः । राजा—कथं दृष्टेत्य् आह । अत्र प्रश्न-वाक्यम् एवोत्तरत्वेन योजितम् । नटादि-त्रितय-विषयम् एवेदम् इति कश्चित् ।


प्रियाभैर् अप्रियैर् वाक्यैर् विलोभ्य-च्छलनाच्छलम् ॥341॥ 258ab


यथा वेण्यां भीमार्जुन—


कर्ता द्यूत-च्छलानां जतुमय-शरणोद्दीपनः सोऽतिमानी

कृष्णा-केशोत्तरीय-व्यपनयन-मरुत् पाण्डवा यस्य दासाः ।

राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्गराजस्य मित्रं

क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुम् आगतौ स्वः ॥ [वे.सं. 5.26]


अन्ये त्वाहुश् छलं किञ्चित् कार्यम् उद्दिश्य कस्यचित् । 258

उदीर्यते यद् वचनं वञ्चनाहास्य-रोष-कृत् ॥342॥


6. वाक्-केलिः


वाक्-केलिर् हास्य-सम्बन्धो द्वित्रि-प्रत्युक्तितो भवेत् ॥343॥ 259


द्वित्रीत्य् उपलक्षणम्—


भिक्षो मांस-निषेवणं प्रकुरुषे किं तेन मद्यं विना

मद्यं चापि तव प्रियं प्रियम् अहो वाराङ्गनाभिः सह ।

वेश्याप्य् अर्थ-रुचिः कुतस् तव धनं द्यूतेन चौर्येण वा

चौर्य-द्यूत-परिग्रहोऽपि भवतो नष्टस्य कान्या गतिः ॥


केचित्—“प्रक्रान्त-वाक्यस्य साकाङ्क्षस्यैव निवृत्तिर् वाक्य-केलिः” इत्य् आहुः । अन्ये “अनेकस्य प्रश्नस्यैकम् उत्तरम्” |


अन्योन्य-वाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् ॥344॥ 260ab


यथा मम प्रभावत्याम्, वज्रनाभः—


अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया ।

लीलयोन्मूलयाम्य् एष भुवन-द्वयम् अद्य वः ॥


pradyumnaù—are are असुरापसद ! अलम् अमुना बहु-प्रलापेन ।


मम खलु—


अस्य प्रचण्ड-भुज-दण्ड-समर्पितोरु-

कोदण्ड-निर्गलित-काण्ड-समूह-पातैः ।

आस्तां समस्त-दितिज-क्षतजोक्षितेयं

क्षोणिः क्षणेन पिशिताशन-लोभनीया ॥


8. गण्डम्


गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सत्वरं वचः ॥345॥ 260cd


यथा वेण्यां, राजा—


अध्यासितुं तव चिरं जघन-स्थलस्य

पर्याप्तम् एव करभोरु ममोरु-युग्मम् ॥ [वे.सं. 2.22] इत्य् अनन्तरम्—


(प्रविश्य) कञ्चुकी : देव भग्नं भग्नम् इत्य् आदि । अत्र रथ-केतन-भङ्गार्थं वचनम् ऊरुभाङ्गार्थे सम्बन्धे सम्बद्धम् ।


9. अवस्यन्दितम्


व्याख्यानं स्व-रसोक्तस्यान्यथावस्यन्दितं भवेत् ॥346॥ 261ab


यथा छलित-रामे, सीता—जाद, काल्लं क्खु अओज्झाएण गन्तब्बं । तहिं सो राजा बिणएण पणयिदब्बो । [जात, कल्यं खलु अयोध्यायां गन्तव्यं । तत्र स राजा विनयेन प्रणयितव्यः |]


लवः—अथ किम् आवाभ्यां राजोपजीविभ्यां भवितव्यम् ।


सीता—जाद, सो क्खु तुम्हाणं पिदा । [जात, स खलु युवयोः पिता |]


लवः—किम् आवयो रघुपतिः पिता ?


सीता (साशङ्कम्)—मा अण्णधा सङ्कदं, ण क्खु तुम्हाणं saaläe ज्जेब पुहबीएत्ति । [मा अन्यथा शङ्कध्वं, न खलु युवयोः सकलाया एव पृथिव्याः |]


10. नालिका


प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥347॥ 261cd


संवरणकार्य्-उत्तरं प्रहेलिका । यथा रत्नावल्यां सुसङ्गता—“सहि ! जस्स किदे तुमं आअदा सो aaà दे पुरदो चिट्ठदि । [सखि, यस्य कृते त्वम् आगता सोऽयं ते पुरस् तिष्ठति |]


सागरिका (साभ्यसूयम्)—कस्स किदे अहं आअदा ? [कस्य कृतेऽहम् आगता?]


सुसङ्गता—अलं अण्ण-संकिदेण । णं चित्त-phalaassa । [अलम् अन्य-शङ्कितेन ! ननु चित्र-फलकस्य |]


अत्र त्वं राज्ञः कृते आगतेत्य् अर्थः संवृत्तः ।


11. असत्-प्रलापः


असत्-प्रलापो यद्-वाक्यम् असम्बद्धं तथोत्तरम् ।

अगृह्णतोऽपि मूर्खस्य पुरो यच् च हितं वचः ॥348॥ 262


तत्राद्यं यथा मम प्रभावत्याम्, प्रद्युम्नः (सहकार-वल्लीम् अवलोक्य सानन्दं)—अहो कथम् इहैव—


अलि-कुल-मञ्जुल-केशी परिमल-बहुला रसावहा तन्वी ।

किशलय-पेशल-पाणिः कोकिल-कल-भाषिणी प्रियतमा मे ॥


एवम् असम्बधोत्तरेऽपि । तृतीयं यथा—वेण्यां दुर्योधनं प्रति गान्धारी-वाक्यम् ।


12. व्याहारः


व्याहारो यत् परस्यार्थे हास्य-क्षोभ-करं वचः ॥349॥ 263ab


यथा मालविकाग्निमित्रे लास्य-प्रयोगावसाने मालविका निर्गन्तुम् इच्छति विदूषकः—मा दाव उबदेस-मुद्धा गमिस्ससि [मा तावद् उपदेश-मुग्धा गमिष्यति |] (इत्य् उपक्रमेण)


गणदासः (विदूषकं प्रति)—आर्य! उच्यतां यस् त्वया क्रम-भेदो लक्षितः ।


विदूषकः—पढमं बम्भण-पूआ भोदि सा इमाए लङ्घिदा । [प्रथमं ब्राह्मण-पूजा भवति, सा अनया लङ्घिता |] (मालविका स्मयते) इत्य् आदिना नायकस्य विशुद्ध-नायिका-दर्शन-प्रयुक्तेन हास-लोभ-कारिणा वचसा व्याहारः ।


13. मृदवं


दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥350॥ 263cd


क्रमेण यथा—


प्रिय जीवितता-क्रौर्यं निःस्नेहत्वं कृतघ्नता ।


भूयस् त्वद्-दर्शनाद् एव ममैते गुणतां गताः ॥

तस्यास् तद्-रूप-सौन्दर्यं भूषितं यौवन-श्रिया ।

सुखैकायतनं जातं दुःखायैव ममाधुना ॥


एतानि चाङ्गानि नाटकादिषु सम्भवन्त्य् अपि वीथ्याम् अवश्यं विधेयानि स्पष्टतया नाटकादिषु विनिविष्टान्य् अपीहोदाहृतानि । वीथीव नाना-रसानां चात्र माला-रूपतया स्थितत्वाद् वीथीयम् । यथा मालविका ।


अथ प्रहसनम्—


भाणवत् सन्धि-सन्ध्य्-अङ्ग-लास्याङ्काङ्कैर् विनिर्मितम् ।

भवेत् प्रहसनं वृत्तं निन्द्यानां कवि-कल्पितम् ॥351॥ 264

अत्र नारभटी नापि विष्कम्भक-प्रवेशकौ ।

अङ्गी हास्य-रसस् तत्र वीथ्य्-अङ्गानां स्थितिर् न वा ॥352॥ 265


तत्र—

तपस्वि-भगवद्-विप्र-प्रभृतिष्व् अत्र नायकः ।

एको यत्र भवेद् धृष्टो हास्यं तच् छुद्धम् उच्यते ॥353॥


यथा कन्दर्प-केलिः ।


आश्रित्य कञ्चन जनं सङ्कीर्णम् इति तद् विदुः ॥354॥ 266


यथा धूर्त-चरितम् ।


वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिद् ऊचिरे ।

तत् पुनर् भवति द्व्य्-अङ्ग्कम् अथवैकाङ्क-निर्मितम् ॥355॥ 267


यथा लटकमेलकादिः ।


मुनिस् त्व् आह—


वेश्या चेटन-पुंसक-विट-धूर्ता बन्धक् च यत्र स्युः ।

अविकृत-वेष-परिच्छद-चेष्टित-करणं तु सङ्कीर्णम् ॥ इति ।


विकृतं तु विदुर् यत्र षण्ढ-कञ्चुकि-तापसाः ।

भुजङ्ग-चारण-भट-प्रभृतेर् वेष-वाग्-युताः ॥356॥ 268


इतं तु सङ्कीर्णेनैव गताथम् इति मुनिना पृथङ् नोक्तम् ।


अथ उपरूपकाणि । तत्र—


नाटिका कॢप्त-वृत्ता स्यात् स्त्री-प्राया चतुरङ्किका ।

प्रख्यातो धीर-ललितस् तत्र स्यान् नायको नृपः ॥357॥ 269

स्याद् अन्तःपुर-सम्बद्धा सङ्गीत-व्यापृताथवा ।

नवानुरागा कन्यात्र नायिका नृप-वंशजा ॥358॥ 270

सम्प्रवर्तेत नेतास्यां देव्यास् त्रसेन शङ्कितः ।

देवी भवेत् पुनर् ज्येष्ठा प्रगल्भा नृप-वंशजा ॥359॥ 271

पदे पदे मानवती तद्-वशः सङ्गमो द्वयोः ।

वृत्तिः स्यात् कैशिकी स्वल्प-विमर्शाः सन्धयः पुनः ॥360॥ 272


द्वयोर् नायिका-नायकयोः । यथा रत्नावली-विद्धशालभञ्जिकादि ।


अथ त्रोटकम्


सप्ताष्ट-नव-पञ्चाङ्कं दिव्ययानुष-संश्रयम् ।

त्रोटकं नाम तत् प्राहुः प्रत्यङ्कं संविदूषणम् ॥361॥ 273


प्रत्यङ्क-सविदूष्कत्वाद् अत्र श्र्ङ्गारोऽङ्गी । सप्ताङ्कं, यथा स्तम्भित-रम्भम् । पञ्चाङ्कं, यथा विक्रमोर्वशीयम् ।


अथ गोष्ठी—


प्राकृतैर् नवभिः पुम्भिर् दशभिर् वाप्य् अलङ्कृता ।

नोदात्त-वचना गोष्ठी कैशिकी-वृत्ति-शालिनी ॥362॥ 274

हीना गर्भ-विमर्शाभ्यां पञ्च-षड्-योषिद्-अन्विता ।

काम-शृङ्गार-संयुक्ता स्याद् एकाङ्क-विनिर्मिता ॥363॥ 275


यथा रैवत-मदनिका ।


अथ सट्टकम्—


सट्टकं प्राकृताशेष-पाठ्यं स्याद् अप्रवेशकम् ।

न च विष्कम्भकोऽप्य् अत्र प्रचुरश् चाद्भुतो रसः । 276

अङ्का जवनिकाख्याः स्युः स्याद् अन्यन् नाटिकासमम् ॥364॥


यथा कर्पूर-मञ्जरी ।


अथ नाट्य-रासकम्


नाट्य-रासकम् एकाङ्कं बहु-ताल-लय-स्थिति । 277

उदात्त-नायकं तद्वत् पीठमर्दोपनायकम् ॥365॥

हास्योऽङ्ग्य् अत्र स-शृङ्गारो नारी वासक-सज्जिका । 278

मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ।

केचित् प्रतिमुखं सन्धिम् इह नेच्छन्ति केवलम् ॥366॥ 279


तत्र सन्धि-द्वयवती, यथा नर्मवती । सन्धि-चतुष्टयवती, यथा विलासवती ।


अथ प्रस्थानकम्


प्रस्थाने नायको दासो हीनः स्याद् उपनायकः ।

दासी च नायिका वृत्तिः कैशिकी भारती तथा ॥367॥ 280

सुरापान-समायोगाद् उद्दिष्टार्थस्य संहृतिः ।

अङ्कौ द्वौ लय-तालादिर् विलासो बहुलस् तथा ॥368॥ 281


यथा शृङ्गारतिलकम् ।


अथ उल्लाप्यम्—


उदात्त-नायकं दिव्य-वृत्तम् एकाङ्क-भूषितम् ।

शिल्पकाङ्गैर् युतं हास्य-शृङ्गार-करुणै रसैः ॥369॥ 282

उल्लाप्यं बहु-सङ्ग्रामम् अस्त्र-गीत-मनोहरम् ।

चतस्रो नायिकास् तत्र त्रयोऽङ्का इति केचन ॥370॥ 283


शिल्पकाङ्गानि वक्ष्यमाणानि, यथा देवी-महादेवम् ।


अथ काव्यम्—


काव्यम् आरभटी-हीनम् एकाङ्कं हास्य-सङ्कुलम् ।

खण्ड-मात्राद् विपदिकाभग्नतालैर् अलङ्कृतम् ॥371॥ 284

वर्ण-मात्राछड्डणिका-युतं शृङ्गार-भाषितम् ।

नेता स्त्री चाप्य् उदात्तात्र सन्धी आद्यौ तथान्तिमः ॥372॥ 285


यथा यादवोदयम् ।


अथ प्रेङ्खणम्


गर्भावमर्श-रहितं प्रेङ्खणं हीन-नायकम् ।

असूत्रधारम् एकाङ्कम् अविष्कम्भ-प्रवेशकम् ॥373॥ 286

नियुद्ध-सम्फेट-युतं सर्व-वृत्ति-समाश्रितम् ।

नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥374॥ 287


यथा बालि-वधः ।


अथ रासकम्


रासकं पञ्च-पात्रं स्यान् मुख-निर्वहणान्वितम् ।

भाषा-विभाषा-भूयिष्ठं भारती-कैशिकी-युतम् ॥375॥ 288

असूत्रधारम् एकाङ्कं स-वीथ्य्-अङ्गं कलान्वितम् ।

श्लिष्ट-नान्दी-युतं ख्यात-नायिकं मूर्ख-नायिकम् ॥376॥ 289

उदात्त-भाव-विन्यास-संश्रितं चोत्तरोत्तरम् ।

इह प्रतिमुखं सन्धिम् अपि केचित् प्रचक्षते ॥377॥ 290


यथा मेनकाहितम् ।


अथ संलापिकम्


संलापिकेऽङ्काश् चत्वारस् त्रयो वा नायकः पुनः ।

पाषण्डः स्याद् रसस् तत्र शृङ्गार-करुणोत्तरः ॥378॥ 291

भवेयुः पुर-संरोध-च्छल-सङ्ग्राम-विद्रवाः ।

न तत्र वृत्तिर् भवति भारती न च कैशिकी ॥379॥ 292


यथा माया-कापालिकम् ।


अथ श्री-गदितम्


प्रख्यात-वृत्तम् एकाङ्कं प्रख्यातोदात्त-नायकम् ।

प्रसिद्ध-नायिकं गर्भ-विमर्शाभ्यां विवर्जितम् ॥380॥ 293

भारती-वृत्ति-बहुलं श्रीति-शब्देन सङ्कुलम् ।

मतं श्री-गदितं नाम विद्वद्भिर् उपरूपकम् ॥381॥ 294


यथा क्रीडा-रसातलम् ।


श्रीर् आसीना श्री-गदिते गायेत् किंचित् पठेद् अपि ।

एकाङ्को भारती-प्राय इति केचित् प्रचक्षते ॥382॥ 295


ऊह्यम् उदाहरणम् ।


अथ शिल्पिकम्


चत्वारः शिल्पकेऽङ्काः स्युश् चतस्रो वृत्तयस् तथा ।

अशान्त-हास्याश् च रसा नायको ब्राह्मणो मतः ॥383॥ 296
वर्णनात्र श्मशानादेर् हीनः स्याद् उपनायकः ।

सप्तविंशतिर् अङ्गानि भवन्त्य् एतस्य तानि तु ॥384॥ 297

आशंसा-तर्क-सन्देह-तापोद्वेग-प्रसक्तयः ।

प्रयत्न-ग्रथनोत्कण्ठावहित्था-प्रतिपत्तयः ॥385॥ 298

विलासालस्य-बाष्पाणि प्रहर्षाश्वास-मूढताः ।

साधनानुगमोच्छ्वास-विस्मय-प्राप्तयस् तथा ॥386॥ 299

लाभ-विस्मृति-सम्फेटा वैशारद्यं प्रबोधनम् ।

चमत्कृतिश् चेत्य् अमीषां स्पष्टत्वाल् लक्ष्म नोच्यते ॥387॥ 300


सम्पेट-ग्रथनयोः पूर्वम् उक्तत्वाद् एव लक्ष्म सिद्धम् । यथा कनकावती-माधवः ।


अथ विलासिका


शृङ्गार-बहुलैकाङ्का दश-लास्याङ्ग-संयुता ।

विदूषक-विटाभ्यां च पीठमर्देन भूषिता ॥388॥ 301

हीना गर्भ-विमर्शाभ्यां सन्धिभ्यां हीन-नायका ।

स्वल्पवत्ता सुनेपथ्या विख्याता सा विलासिका ॥389॥ 302


केचित् तु तत्र विलासिका-स्थाने विनायिकेति पठन्ति । तस्यास् तु दुर्मल्लिकायाम् अन्तर्भाव इत्य् अन्ते ।


अथ दुर्मल्लिका


दुर्मल्ली चतुरङ्का स्यात् कैशिकी-भारती-युता ।

अगर्भा नागरनरा न्यून-नायक-भूषिता ॥390॥ 303

त्रिनालिः प्रथमोऽङ्कास्यां विट-क्रीडा-मयो भवेत् ।

पञ्चनालिर् द्वितीयोऽङ्को विदूषक-विलासवान् ॥391॥ 304

षण्णालिकस् तृतीयस् तु पीठमर्द-विलासवान् ।

चतुर्थो दशनालिः स्याद् अङ्कः क्रीडित-नागरः ॥392॥ 305


यथा बिन्दुमती ।


अथ प्रकरणिका


नाटिकैव प्रकरणी सार्थवाहादि-नायका ।

समान-वंशजा नेतुर् भवेद् यत्र च नायिका ॥393॥ 306

हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।

वाग्-उदात्तैक-पुरुषः कैशिकी-वृत्तिर् उज्ज्वला ।

मुखान्तिमौ तथा सन्धी बहुताललय-स्थितिः ॥394॥ 307


यथा केलि-रैवतकम् ।


अथ भाणिका –


भाणिका श्लक्ष्ण-नेपथ्या मुख-निर्वहणान्विता ।

कैशिकी-भारती-वृत्ति-युक्तैकाङ्क-विनिर्मिता ॥395॥ 308

उदात्त-नायिका मन्द-नायकात्राङ्ग-सप्तकम् ।

उपन्यासोऽथ विन्यासो विरोधः साध्वसं तथा ॥396॥ 309

समर्पणं निवृत्तिश् च संहार इति सप्तमः ।

उपन्यासः प्रसङ्गेन भवेत् कार्यस्य कीर्तनम् ॥397॥ 310

निर्वेद-वाक्य-व्युत्पत्तिर् विन्यास इति स स्मृतः ।

भ्रान्ति-नाशो विबोधः स्यान् मिथ्याख्यानं तु साध्वसम् ॥398॥ 311

सोपलम्भ-वचः कोप-पीडयेह समर्पणम् ।

निदर्शनस्योपन्यासो निवृत्तिर् इति कथ्यते । 312

संहार इति च प्राहुर् यत्-कार्यस्य समापनम् ॥399॥ 313ab


स्पष्टान्य् उदाहरणानि । यथा काम-दत्ता । एतेषां सर्वेषां नाटक-प्रकृतित्वेऽपि यथौचित्यं यथालाभं नाटकोक्त-विशेष-परिग्रहः । यत्र च नाटकोक्तस्यापि पुनर् उपादानं तव तत्-सद्-भावस्य नियमः ।


अथ श्रव्य-काव्यानि –


श्रव्यं श्रोतव्य-मात्रं तत्-पद्य-गद्य-मयं द्विधा ॥400॥ 313cd


तत्र पद्यमयान्य् आह –


छन्दो-बद्ध-पदं पद्यं तेन मुक्तेन मुक्तकम् ।

द्वाभ्यां तु युग्मकं सान्दानितकं त्रिभिर् इष्यते । 314

कलापकं चतुर्भिश् च पञ्चभिः कुलकं मतम् ॥401॥


तत्र मुक्तकं, यथा मम –


सान्द्रानन्दम् अनन्तम् अव्ययम् अजं यद् योगिनोऽपि क्षणं

साक्षात् कर्तुम् उपासते प्रति मुहुर् ध्यानैकतानाः परम् ।

धन्यास् ता मथुरा-पुरी-युवतयस् तद् ब्रह्म या कौतुकाद्

आलिङ्गन्ति समालपन्ति शतधाऽकर्षन्ति चुम्बन्ति च ॥


युग्मकं, यथा मम –


किं करोषि करोपान्ते कान्ते गण्ड-स्थलीम् इमाम् ।

प्रणय-प्रवणे कान्तेऽनैकान्ते नोचिताः क्रुधः ॥

इति यावत् कुरङ्गाक्षीं वक्तुम् ईहामहे वयम् ।

तावद् आविरभूच् चूते मधुरो मधुप-ध्वनिः ॥


एवम् अन्यान्य् अपि ।


सर्ग-बन्धो महा-काव्यं तत्रैको नायकः सुरः । 315

सद्-वंशः क्षत्रिया वापि धीरोदात्त-गुणान्वितः ॥402॥

एक-वंश-भवा भूपाः कुलजा बहवोऽपि वा । 316

शृङ्गार-वीर-शान्तानाम् एकोऽङ्गी रस इष्यते ॥403॥

अङ्गानि सर्वेऽपि रसाः सर्वे नाटक-सन्धयः । 317

इतिहासोद्भवं वृत्तम् अन्यद् वा सज्जनाश्रयम् ॥404॥

चत्वारस् तस्य वर्गाः स्युस् तेष्व् एकं च फलं भवेत् । 318

आदौ नमस्क्रियाशीर् वा वस्तु-निर्देश एव वा ॥405॥

क्वचिन् निन्दा खलादीनां सतां च गुण-कीर्तनम् । 319

एक-वृत्त-मयैः पद्यैर् अवसानेऽन्य-वृत्तकैः ॥406॥

नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । 320

नाना-वृत्त-मयः क्वापि सर्गः कश्चन दृश्यते ॥407॥

सर्गान्ते भावि-सर्गस्य कथायाः सूचनं भवेत् । 321

सन्ध्या-सूर्येन्दु-रजनी-प्रदोष-ध्वान्त-वासराः ॥408॥

प्रातर् मध्याह्न-मृगया-शैल-र्तु-वन-सागराः । 322

सम्भोग-विप्रलम्भौ च मुनि-स्वर्ग-पुराध्वराः ॥409॥

रण-प्रयाणोपयम-मन्त्र-पुत्रोदयादयः । 323

वर्णनीया यथा-योगं साङ्गोपाङ्गा अमी इह ॥410॥

kaver वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । 324

नामास्य सर्गोपादेय-कथया सर्ग-नाम तु ॥411॥


सन्ध्य्-अङ्गानि यथा-लाभम् अत्र विधेयानि अवसानेऽन्य-वृत्तकैः इति बहु-वचनम् अविवक्षितम् । साङ्गोपाङ्गा इति जल-केलि-मधुपानादयः । यथा रघुवंश-शिशुपालवध-नैषधादयः । यथा वा मम राघव-विलासादिः ।


अस्मिन्न् आर्षे पुनः सर्गा भवन्त्य् आख्यान-संज्ञकाः ॥412॥ 325


अस्मिन् महा-काव्ये । यथा महाभारतम् ।


प्राकृतैर् निर्मिते तस्मिन् सर्गा आश्वास-संज्ञकाः ।

छन्दसा स्कन्धकेनैतत् क्वचिद् गलितकैर् अपि ॥413॥ 326


यथा सेतुबन्धः । यथा वा मम कुवलयाश्व-चरितम् ।


अपभ्रंश-निबद्धेऽस्मिन् सर्गाः कुडवकाभिधाः ।

तथापभ्रंश-योग्यानि च्छन्दांसि विविधान्य् अपि ॥414॥ 327


यथा कर्ण-पराक्रमः ।


भाषाविभाषानियमात् काव्यं सर्ग-समुज्झितम् ।

एकार्थ-प्रवणैः पद्यैः सन्धि-सामग्र्य-वर्जितम् ॥415॥ 328


यथा भिक्षाटनम् आर्य-विलासश् च ।


खण्ड-काव्यं भवेत् काव्यस्यैक-देशानुसारि च ॥416॥ 329ab


यथा मेघदूतादि ।


कोषः श्लोक-समूहस् तु स्याद् अन्योन्यानपेक्षकः । 329cd

व्रज्या-क्रमेण रचितः स एवातिमनोरमः ॥417॥ 330ab


सजातीयानाम् एकत्र सन्निवेशो व्रज्या । यथा मुक्तावल्य्-आदिः ।


अथ गद्य-काव्यानि । तत्र गद्यम्—


वृत्त-गन्धोज्झितं गद्यं मुक्तकं वृत्त-गन्धि च । 330

भवेद् उत्कलिका-प्रायं चूर्णकं च चतुर्विधम् ॥418॥

आद्यं समास-रहितं वृत्त-भाग् अयुतं परम् । 331

अन्यद्-दीर्घ-समासाढ्यं तुर्यं चाल्प-समासकम् ॥419॥


मुक्तकं, यथा गुरुर् वचसि पृथुर् उरसि इत्य् आदि ।


वृत्त-गन्धि, यथा मम—समर-कण्डूल-निविड-भुज-दण्ड-कुण्डलीकृत-कोदण्ड-शिञ्जिनीटङ्कारोज्जागरित-वैरि-नगर इत्य् आदि । अत्र कुण्डलीकृत-कोदण्ड इत्य् अनुष्टुब्-वृत्तस्य पादः । समर-कण्डूल- च इति प्रथमाक्षर-द्वय-रहितस् तस्यैव पादः ।


उत्कलिका-प्रायः, यथा ममैव—अणिस-विसुमर-णिसिद-सर-विसर-विदलिद-समर-परिगद-पवर-परबल [अनिश-विसृमर-निशित-शर-विसर-विदलित-समर-परिगत-प्रवर-परबल] इत्य् आदि ।


चूर्णकं, यथा मम—गुणरत्न-सागर ! जगद्-एक-नागर ! कमिनी-मदन ! जन-रञ्जन ! इत्य् आदि ।


कथायां सरसं वस्तु गद्यैर् एव विनिर्मितम् । 332

क्वचिद् अत्र भवेद् आर्या क्वचिद् वक्त्रापवक्त्रके ।

आदौ पद्यैर् नमस्कारः खलादेर् वृत्त-कीर्तनम् ॥420॥ 333


यथा कादम्बर्यादिः ।


आख्यायिका कथावत् स्यात् कवेर् वंशानुकीर्तनम् ।

अस्याम् अन्य-कवीनां च वृत्तं पद्यं क्वचित् क्वचित् ॥421॥ 334

कथांशानां व्यवच्छेद आश्वास इति बध्यते ।

आर्या-वक्त्रापवक्त्राणां छन्दसा येन केनचित् । 335

अन्यापदेशेनाश्वास-मुखे भाव्य्-अर्थ-सूचनम् ॥422॥


यथा हर्षचरितादिः । अपि त्व् अनियमो दृष्टस् तत्राप्य् अन्यैर् उदीरणात् । इति दण्ड्य्-आचार्य-वचनात् केचित् आख्यायिका नायकेनैव निबद्धव्या इत्य् आहुः । तद् अयुक्तम् । आख्यानादयश् च कथाख्यायिकयोर् एवान्तर्भावान् न पृथग् उक्ताः । तद् उक्तं दण्डिनैव—“अत्रैवान्तर्-भविष्यन्ति शेषाश् चाख्यान-जातयः” इति । एषाम् उदाहरणं पञ्चतन्त्रादि ।


अथ गद्य-पद्य-मयानि—


गद्य-पद्य-मयं काव्यं चम्पूर् इत्य् अभिधीयते ॥423॥ 336


यथा देशराज-चरितम् ।


गद्य-पद्य-मयी राज-स्तुतिर् विरुदम् उच्यते ॥424॥ 337ab


यथा विरुद-मणि-माला ।


करम्भकं तु भाषाभिर् विविधाभिर् विनिर्मितम् ॥425॥ 337cd


यथा मम षोडश-भाषा-मयी प्रशस्ति-रत्नावली ।


एवम् अन्येऽपि भेदा उद्देश-मात्र-प्रसिद्धत्वाद् उक्त-भेदानतिक्रमाच् च न पृथग्-लक्षिताः ।


इति साहित्य-दर्पणे

दृश्य-श्रव्य-काव्य-निरूपणो नाम

षष्ठः परिच्छेदः

||6||


—o)0(o—


(7)

सप्तमः परिच्छेदः

दोष-निरूपणः


इह हि प्रथमतः काव्ये दोष-गुण्-रीत्य्-अलङ्काराणाम् अवस्थिति-क्रमो दर्शितः । सम्प्रति के त इत्य् अपेक्षयाम् उद्देश-क्रम-प्राप्तानां दोषाणां स्वरूपम् आह—


रसापकर्षका दोषाः. . . . . . . . . ||1|| 1a


अस्यार्थः—प्राग् एव स्फुटीकृतः । तद्-विशेषान् आह—


. . . . . . . . . ते पुनः पञ्चधा मताः ।

पदे तद्-अंशे वाक्येऽर्थे सम्भवन्ति रसेऽपि यत् ॥2॥ 1


स्पष्टम् । तत्र—


दुःश्रव त्रिविधाश्लीलानुचितार्थाप्रयुक्तताः ।

ग्राम्योऽप्रतीत-सन्दिग्ध-नेयार्थ-निहतार्थताः ॥3॥ 2

अवाचकत्वं क्लिष्टत्वं विरुद्धम् अतिकारिता ।

अविमृष्ट-विधेयांश-भावश् च पद-वाक्ययोः ॥4॥ 3

केचिद् दोषा भवन्त्य् एषु पदांशेऽपि पदेऽपरं

निरर्थकासमर्थत्वे च्युत-संस्कारता तथा ॥5॥ 4


(1) परुष-वर्णतया श्रुति-दुःखावहत्वं दुःश्रवत्वं, यथा—"कार्तार्थ्यं यातु तन्वङ्गी कदानङ्ग-वशंवदा |"


(2) अश्लीलत्वं, व्रीडा-जुगुप्सामङ्गल-व्यञ्जकत्वात् त्रिविधम् । क्रमेणोदाहरणम्, यथा—"दृप्तारि-विजये राजन् साधनं सुमहत् तव |" "प्रससार शनैर् वायुर् विनाशे तन्वि ते तदा |" अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।


(3) "शूरा अमरतां यान्ति पशु-भूता रणाध्वरे |" अत्र पशु-पदं कातर्यम् अभिव्यनक्तीति अनुचितार्थत्वम् ।


(4) अप्रयुक्तत्वं तथा प्रसिद्धाव् अपि कविभिर् अनादृतत्वं, यथा—"भाति पद्मः सरोवरे" | अत्र "पद्म"-शब्दः पुं-लिङ्गः ।


(5) ग्राम्यत्वं, यथा—"कटिस् ते हरते मनः |" अत्र कटि-शब्दो ग्राम्यः ।


(6) अप्रतीतत्वम् एक-देश-मात्र-प्रसिद्धत्वं, यथा—"योगेन दलिताशयः |" अत्र योग-शास्त्रे एव वासनार्थ आशय-शब्दः ।


(7) "आशिः-परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु |" अत्र वन्द्याम् इति किं वन्दीभूतायाम् उत वन्दनीयाम् इति सन्देहः ।


(8) नेयार्थत्वं रूढि-प्रयोजनाभावाद् अशक्ति-कृतं लक्ष्यार्थ-प्रकाशनम्, यथा—"कमले चरणाघातं मुखं सुमुखि तेऽकरोत् |" अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् ।


(9) निहतार्थत्वम् उभयार्थस्य शब्दस्याप्रसिद्धेऽर्थे प्रयोगः । यथा—"यमुना-शम्बरम् अम्बरं व्यतानीत्" | शम्बर-शब्दो दैत्ये प्रसिद्धः । इह तु जले निहतार्थः ।


(10) यथा—"गीतेषु कर्णम् आदत्ते" | अत्राङ्-पूर्वो दाञ्-धातुर् दानार्थेऽवाचकः ।


यथा वा—"दिनं मे त्वयि सम्प्राप्ते ध्वान-च्छन्नापि यामिनी" | अत्र दिनम् इति प्रकाश-मयार्थेऽवाचकम् ।


(11) क्लिष्टत्वम् अर्थ-प्रतीतेर् व्यवहितत्वम् । यथा—क्षीरोदजा-वसति-जन्म-भुवः प्रसन्नाः । अत्र क्षीरोदजा लक्ष्मीः, तस्या वसतिः पद्मम्, तस्य जन्म-भुवो जलानीति व्यवहितिः ।


(12) "भूतयेऽस्तु भवानीशः" | अत्र भवानीश-शब्दो भवान्याः पत्य्-अन्तर-प्रतीति-कारित्वाद् विरुद्ध-मति-कृत् ।


(13) विधेयस्य विमर्शाभावेन गुणी-भूतत्वम् अविमृष्ट-विधेयांशत्वम् । यथा—"स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः |" अत्र वृथात्वं विधेयम् । तच् च समासे गुणीभावाद् अनुवाद्यत्व-प्रतीति-कृत् ।

यथा वा—"रक्ष्यांस्य् अपि पुरः स्थातुम् अलं रामानुजस्य मे |" अत्र रामस्येति वाच्यम् ।


यथा वा—"आसमुद्र-क्षितीशानाम्" | अत्रासमुद्रम् इति वाच्यम् ।


यथा वा—"यत्र ते पतति सुभ्रु कटाक्षः षष्ठ-बाण इव पञ्च-शरस्य" | अत्र षष्ठ इवेत्य् उत्प्रेक्ष्यम् ।


यथा वा—"अमुक्ता भवता नाथ मुहूर्तम् अपि सा पुरा" | अत्रामुक्तेत्य् अत्र "नञः प्रसह्य-प्रतिषेधत्वम्" इति विधेयत्वम् एवोचितम् । यद् आहुः—


अप्राधान्यं विधेर् यत्र प्रतिषेधे प्रधानता ।

प्रसज्य-प्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥


यथा—"नव-जल-धरः संनद्धोऽयं न दृप्त-निशाचरः" | उक्तोदाहरणे तु तत्-पुरुष-समासे गुणीभावान् नञः पर्युदासतया निषेधस्य विधेयतयानवगमः । यद् आहुः—


प्रधानत्वं विधेर् यत्र प्रतिषेधेऽप्रधानता ।

पर्युदासः स विज्ञेयो यत्रोत्तर-पदेन नञ् ॥


तेन—


जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः ।

अगृध्नुर् आददे सोऽर्थान् असक्तः सुखम् अन्वभूत् ॥


अत्रात्रस्तत्वाद् यम् अनूद्य मात्म-गोपनाद्य् एव विधेयम् इति नञः पर्युदासतया गुणी-भावो युक्तः ।


ननु "अश्राद्ध-भोजी ब्राह्मणः" "असूर्यम्पश्या राज-दारा" इत्य् आदिवत् "अमुक्ता" इत्य् अत्रापि प्रसज्य-प्रतिषेधो भवतीति चेत्, न । अत्रापि यदि भोजनादि-रूप-क्रियांशेन नञः सम्बन्धः स्यात्, तदैव तत्र प्रसज्य-प्रतिषेधत्वं वक्तुं शक्यम् । न च तथा । विशेषतया प्रधानेन तद्-भोज्यार्थेन कर्त्र्-अंशेनैव नञः सम्बन्धात् । यद् आहुः—


यद् आहुः—


श्राद्ध-भोजन-शीलो ह्य् अत्र कर्ता प्रतीयते ।

न तद्-भोजन-मात्रं तु कर्तरीनेर् विधानतः ॥ इति ।


"अमुक्ता" इत्य् अत्र तु क्रिययैव सह सम्बन्ध इति दोष एव ।


एते च क्लिष्टत्वादयः समास-गता एव पद-दोषाः ।


वाक्ये दुःश्रवत्वम्, यथा—


“स्मरार्त्य्-अन्धः कदा लप्स्ये कार्तार्थ्यं विरहे तव |”


अश्लीलत्वम्, यथा—


“कृत-प्रवृत्तिर् अन्यार्थे कविर् वान्तं समश्नुते |”


अत्र जुगुप्सा-व्यञ्जिकाश्लीलता ।


नेयार्थत्वम्, यथा—


“उद्यत्-कमल-लौहित्यैर् वक्रोआभिर् भूषिता तनुः |”


अत्र कमल-लौहित्यं पद्म-रागः, वक्राभिर् वामाभिः, इति नेयार्थता ।


क्लिष्टत्वम्, यथा—


धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्ग-शावाक्ष्याः ।

रज्यत्य् अपूर्व-बन्ध-व्युत्पत्तेर् मानसं शोभाम् ॥


अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति सम्बन्धः क्लिष्टः ।


अविमृष्ट-विधेयांशत्वम्, यथा—"न्यक्कारो ह्य् अयम् एव यद् अरयः" इति । अत्र चायम् एव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् । तच् च शब्द-रचना-वैपरीत्येन गुणीभूतम् । रचना च पद-द्वयस्यापि विपरीतेति वाक्य-दोषः ।


“आनन्दयति ते नेत्रे योऽसौ सुभ्रु समागतः |” इत्य् आदिषु, “यत्-तदोर् नित्य-सम्बन्धः” इति न्यायाद् उपक्रान्तस्य यच्-छब्दस्य निराकाङ्क्षत्व-प्रतीतये तच्-छब्द-समानार्थतया प्रतीयमाना इदम्-एतद्-अदः-शब्दा विधेया एव भवितुं युक्ताः । अत्र तु यच्-छब्द-निकटतयानुवाद-प्रतीति-कृद् एवादः शब्दः । तच्-छब्दस्यापि यच्-छब्द-निकट-स्थितस्यापि प्रसिद्ध-परामर्शित्व-मात्रम् । यथा—यः स ते नयनानन्द-दाता राधे समागतः । यच्-छब्द-व्यवधानेन तु स्थितास् ते निराकङ्क्षत्वम् अवगमयन्ति । यथा—आनन्दयति ते नेत्रे राधे यः पुरतः स तु । यत्र तु यत्-तदोर् एकस्यार्थत्वं सम्भवति । तत्रैकस्योपादानेऽपि निराकाङ्क्षत्व-प्रतीतिर् इति लक्ष्यते । तथा हि, यच्-छब्दस्योत्तर-वाक्य-गतत्वेनोपादाने सामर्थ्यात् पूर्व-वाक्ये तच्-छब्दस्यार्थत्वम् । यथा—“अहं जानामि यः कृष्णः |”


एवं, “यं सर्व-शैलाः परिकल्प्य वत्सम्” इत्य् आदाव् अपि । तच्-छब्दस्य च प्रकान्त-प्रसिद्धानुभूतार्थत्वे यच्-छब्दस्यार्थत्वम् । क्रमेण, यथा—“स हत्वा बालिनं वीर” इत्य् आदि । “स वः शशिकला-मौलिर्” इत्य् आदि । “तां गोप-वंश-कमलम्” इत्य् आदि । यत्र च यच्-छब्द-निकट-स्थितानाम् इदम् आदीनां भिन्न-लिङ्ग-विभक्तित्वम् । तत्रापि निराकाङ्क्षत्वम् एव । क्रमेण यथा—


विभाति मृगशावाक्षी येदं भुवन-भूषणम् ।


इन्दुर् विभाति यस् तेन दग्धाः पथिक-योषितः ।


क्वचिद् अनुपादानात् तयोर् द्वयोर् अपि सामर्थ्याद् अवगमः, यथा—


न मे शमयिता कोऽपि भारस्येत्य् ऊर्वि मा शुचः ।

नन्दस्य भवने कोऽपि बालोऽस्त्य् अद्भुत-पौरुषः ॥


अत्र योऽस्ति स ते भारस्य शमयितेति बुध्यते ।


यद् यद् विरह-दुःखं मे तत् को वापहरिष्यति ॥


इत्य् अत्रैको यच्-छब्दः साकाङ्क्ष इति न वाच्यम् । तथा हि—यद् यद् इत्य् अनेन केनचिद् रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितम् । तथाभूतस्य तस्य तच्-छब्देन परामर्शः । एवम् अन्येषाम् अपि वाक्य-गतत्वेनोदाहरणं बोध्यम् ।


(1) पदांशे दुःश्रवत्वम्, यथा—“तद् गच्छ सिद्ध्यै कुरु देव-कार्यम् |”


(2) “धातु-मत्तां गिरिर् धत्ते” इत्य् अत्र मत्ता-शब्दः क्षीबार्थे निहतः ।


(3) “वर्ण्यते किं महा-सेनो विजेयो यस्य तारकः |” अत्र विजेय इति कृत्-प्रत्ययः क्त-प्रत्ययार्थोऽवाचकः ।


(4) “पाणिः पल्लव-पेलवः” | पेलव-शब्दस्याद्याक्षरे अश्लीले ।


(5) “सङ्ग्रामे निहताः शूरा वचो-बाणत्वम् आगताः |” अत्र वचः-शब्दस्य गीः-शब्द-वाचकत्वे नेयार्थत्वम् । तथा तत्रैव बाण-स्थाने शरेति पाठे । अत्र पद-द्वयम् अपि न परिवृत्ति-सहम् । जलध्यादौ तूत्तर-पदं बाडवानलादौ पूर्व-पदम् ।


एवम् अन्येऽपि यथा-सम्भवं पदांशे दोषा ज्ञेयाः । निरर्थकत्वादीनां त्रयाणां तु पद-मात्र-गतत्वेनैव लक्ष्ये सम्भवः ।


क्रमेण, यथा—


(1) “मुञ्च मानं हि राधिके |” अत्र हि-शब्दो वृत्त-मात्र-पूरण-प्रयोजनः |2


(2) “कुञ्जं हन्ति हरि-प्रिया |” अत्र हन्तीति गमनार्थे पठितम् अपि न तत्र समर्थम् |3


(3) “गाण्डीवी कनक-शिला-निभं भुजाभ्याम् आजघ्ने विषम-विलोचनस्य वक्षः |” “आङो यम-हनः” [पा. 1.3.28], स्वाङ्ग-कर्मकस्यैवात्मनेपदं नियमितम् |4 इह तु तल्-लङ्घितम् इति व्याकरण-लक्षण-हीनत्वाच् च्युत-संस्कारत्वम् ।


नन्व् अत्र “आजघ्ने” इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैवेत्य् अस्य वाक्य-दोषता ? मैवम् । तथा हि गुण-दोषालङ्काराणां शब्दार्थ-गतत्वेन व्यवस्थितेस् तद्-अन्वय-व्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य “आजघ्ने” इति पद-मात्रस्यवान्वय-व्यतिरेकानुविधायित्वं, पदान्तराणां परिवर्तनेऽपि तस्य तादवस्थ्याद् इति पद-दोषत्वम् एव । तथा यथेहात्मनेपदस्य परिवृत्ताव् अपि न पद-दोषः । तथा हन्-प्रकृतेर् अपीति न पदांश-दोषः । एवं “पद्मः” इत्य् अत्राप्रयुक्तस्य पद-गतत्वं बोध्यम् । एवं प्राकृतादि-व्याकरण-लक्षण-हानाव् अपि च्युत-संस्कारत्वम् ऊह्यम् ।


इह तु शब्दानां सर्वथाप्रयोगाभावे त्व् असमर्थत्वम् । विरल-प्रयोगे निहतार्थत्वम् । निहतार्थत्वम् अनेकार्थ-शब्द-विषयम् । अप्रतीतत्वं त्व् एकार्थस्यापि शब्दस्य सार्वत्रिक-प्रयोग-विरहः । अप्रयुक्तत्वम् एकार्थ-शब्द-विषयम् । असमर्थत्वम् अनेकार्थ-शब्द-विषयम् । असमर्थत्वे हन्त्य्-आदयोऽपि गमनार्थे पठिताः । अवाचकत्वे दिनादयः प्रकाशमयाद्य्-अर्थं न तथेति परस्पर-भेदः ।


एवं पद-दोष-सजातीया वाक्य-दोषा उक्ताः । सम्प्रति तद्-विजातीया उच्यन्ते ।


वर्णानां प्रतिकूलत्वं लुप्ताहत-विसर्गते ।

अधिक-न्यून-कथित-पदता-हत-वृत्तताः ॥6॥ 5

पतत्-प्रकर्षता सन्धौ विश्लेषाश्लील-कष्टताः ।

अर्धान्तरैक-पदता समाप्त-पुनर्-आत्तता ॥7॥ 6

अभवन् मत-सम्बन्धाक्रमामत-परार्थताः ।

वाच्यस्यानभिधानं च भग्न-प्रक्रमता तथा ॥8॥ 7

त्यागः प्रसिद्धेर् अस्थाने न्यासः पद-समासयोः ।

सङ्कीर्णता गर्भितता दोषाः स्युर् वाक्य-मात्रगाः ॥9॥ 8


(1) वर्णानां रसानुगुण्य-विपरीतत्वं प्रतिकूलत्वं, यथा मम—


ओबट्ट(i) उल्लट्ट(i) saaëe कर्हिपि मोट्टाआइ णो परिहट्ट(i) |

हिअएण फिट्ट(i) लज्जाइ खुट्ट(i) दिहीए सा ॥


[उद्वर्तयति उल्लोटयति शयने कर्ह्य् अपि मोट्टयति नो परिघट्टयति ।

हृदयेन स्फिट्टयति लज्जया खुट्टयति धृतेः सा ॥]


अत्र ट-काराः शृङ्गार-रस-परिपन्थिनः केवलं शक्ति-प्रदर्शनाय निबद्धाः । एषां चैक-द्वि-त्रि-चतुः-प्रयोगे न तादृग्-रस-भङ्ग इति न दोषः ।


(2) “गता निशा इमा बाले |” अत्र लुप्ता विसर्गाः ।


(3) आहता o-त्वं प्राप्ता विसर्गा यत्र । यथा—"धीरो वीरो नरो याति |"


(4) “पल्लवाकृति-रक्तोष्ठी |” अत्राकृति-पदम् अधिकम् । एवं “सदा-शिवं नौमि पिनाक-पाणिम्” इति विशेषणम् अधिकम् ।


(5) "यदि मय्य् अर्पिता दृष्टिः किं ममेन्द्रतया तदा |" अत्र प्रथमे त्वयेति पदं न्यूनम् ।


(6) "रति-लीला-श्रमं भिन्ते स-लीलम् अनिलो वहन् |" अत्र लीला-शब्दः पुनर्-उक्तः ।


(7) हत-वृत्तं लकणानुसरणेऽप्य् अश्रव्यम् । रसान् अनुगुणम् अप्राप्त-गुरु-लघु-भावान्त-लघु च । क्रमेण, यथा—


"हन्त सततम् एतस्या हृदयं भिन्ते मनोभवः कुपितः |"


“अयि मयि मानिनि मा कुरु मानम् |” इदं वृत्तं हास्य-रसस्यैवानुकूलम् ।


"विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः |"


यत्-पदान्ते लघोर् अपि गुरु-भाव उक्तः । तत् सर्वत्र द्वितीय-चतुर्थ-पाद-विषयम् । प्रथम-तृतीय-पद-विषयं तु वसन्त-तिलकादेर् एव । अत्र "प्रमुदित-सौरभ आगतो वसन्त” इति तु पाठो युक्तः ।


अन्यास् ता गुण-रत्न-रोहण-भुवो धन्या मृद्-अन्यैव सा

सा सम्भाराः खलु तेऽन्य एव विधिना यैर् एष सृष्टो युवा ।

श्रीमत्-कान्ति-जुषां द्विषां कर-तलात् स्त्रीणां नितम्ब-स्थलाद्

दृष्टे यत्र पतन्ति मूढ-मनसाम् अस्त्राणि वस्त्राणि च ॥5


अत्र “वस्त्राणि च” इति बन्धस्य श्लथत्व-श्रुतिः । “वस्त्राण्य् अपि” इति पाठे तु दार्ढ्यम् इति न दोषः । “इदम् अप्राप्त-गुरु-लघु-भावान्त-लघु” इति काव्य-प्रकाश-कारः । वस्तुतस् तु लक्षणानुसरणेऽप्य् अश्रव्यम् इत्य् अन्ये ।


(8) प्रोज्ज्वलज्-ज्वलन-ज्वाला-विकटोरु-सटा-च्छटः ।


श्वास-क्षिप्त-कुल-क्ष्मा-भृत् पातु वो नर-केशरी ॥


अत्र क्रमेणानुप्रास-प्रकर्षः पतितः ।


(9) "दलिते उत्पले एते अक्षिणी अमलाङ्गि ते |" एवं-विध-सन्धि-विश्लेषस्यासकृत् प्रयोग एव दोषः । अनुशासनम् उल्लङ्घ्य वृत्त-भङ्ग-भय-मात्रेण सन्धि-विश्लेषस्य तु सकृद् अपि । यथा—"वासवाशा-मुखे भाति इन्दुश् चन्दन-बिन्दुवत् |"


(10) "चलण्डामर-चेष्टितः |" इत्य् अत्र सन्धौ जुगुप्सा-व्यञ्जकम् अश्लीलत्वम् ।

(11) "उर्व्य् असाव् अत्र तर्व्-आली मर्व्-अन्ते चार्व्-अवस्थितिः |"6 अत्र सन्धौ कष्टत्वम् ।


(12) इन्दुर् विभाति कर्पूर-गौरैर् धवलयन् करैः ।

जगन् मा कुरु तन्वङ्गि मानं पादानते प्रिये ॥


अत्र जगद् इति प्रथमार्धे पठितुम् उचितम् ।


(13) नाशयन्तो घन-ध्वान्तं तापयन्तो वियोगिनः ।

पतन्ति शशिनः पादा भासयन्तः क्षमा-तलम् ॥


अत्र चतुर्थ-पादो वाक्ये समाप्ताव् अपि पुनर्-उपात्तः ।


(14) अभवन्-मत-सम्बन्धो, यथा—


या जय-श्रीर् मनोजस्य यया जगद्-अलङ्कृतम् ।

यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा ॥


अत्र यच्-छब्द-निर्दिष्टानां वाक्यानां परस्पर-निरपेक्षात्वात् तद्-एकान्तः-पातिना त्व् एणाक्षी-शब्देनान्येषां सम्बन्धः कवेर् अभिमतोऽपि नोपपद्यत एव । “यां विनामी वृथा प्राणा एणाक्षी सा कुतोऽद्य मे” इति तच्-छब्द-निर्दिष्ट-वाक्यान्तः-पातित्वेऽपि यच्-छब्द-निर्दिष्ट-वाक्यैः सम्बन्धो घटते ।


यथा वा—“ईक्षसे यत् कटाक्षेण तदा धन्वी मनोभुवः” | अत्र “यद्” इत्य् अनेन “तद्” इत्य् अनेन सम्बन्धो न घटते । “ईक्षसे चेत्” इति तु युक्तः पाठः ।


यथा वा—


ज्योत्स्ना-चयः पयः-पूरस् तारकाः कैरवाणि च ।

राजति व्योम-कासार-राजहंसः सुधाकरः ॥


अत्र व्योम-कासार-शब्दस्य समासे गुणी-भावात् तद्-अर्थस्य न सर्वैः संयोगः । विधेयाविमर्शे यद् एवाविमृष्टं तद् एव दुष्टम् । इह तु प्रधानस्य कासार-पदार्थस्य प्राधान्येनाप्रतीतेः सर्वोऽपि पयः-पूरादि-शब्दार्थस् तद्-अङ्गतया न प्रतीयते इति सर्व-वाक्यार्थ-विरोधावभास इत्य् उभयोर् भेदः ।


अनेन छिन्दता मातुः कण्ठं परशुना तव ।

बद्ध-स्पर्धः कृपाणोऽयं लज्जते मम भार्गव ॥


अत्र “भार्गव-निन्दायां प्रयुक्तस्य मातृ-कण्ठ-च्छेदन-कर्तृत्वस्य परशुना सम्बन्धो न युक्तः” इति प्राच्याः । “परशु-निन्दा-मुखेन भार्गव-निन्दाधिक्यम् एव वैदग्ध्यं द्योतयति” इत्य् आधुनिकाः ।


(15) अक्रमता, यथा—


समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् ।

शरदि हंस-रवाः परुषीकृत-स्वर-मयूरम् अयू-रमणीयताम् ॥


अत्र परामृश्यमान-वाक्यानन्तरम् एव इति-शब्द-प्रयोगो युज्यते । न तु प्रणिगदन्त इत्य् अनन्तरम् । एवं—


द्वयं गतं सम्प्रति शोचनीयतां

समागम-प्रार्थनया कपालिनः ।

कला च सा कान्तिमती कलावतस्

त्वम् अस्य लोकस्य च नेत्र-कौमुदी ॥7


अत्र त्वम् इत्य् अनन्तरम् एव च-कारो युक्तः ।


(16) अमत-परार्थता, यथा—“राम-मन्मथ-शरेण ताडिता”8 इत्य् आदि । अत्र शृङ्गार-रसस्य व्यञ्जको द्वितीयोऽर्थः प्रकृत-रस-विरोधित्वाद् अनिष्टः ।


(17) वाच्यस्यानभिधानं, यथा—"व्यतिक्रम-लवं कं मे वीक्ष्य वामाक्षि कुप्यसि |" अत्र व्यतिक्रम-लवम् अपीत्य् अपिर् अवश्यं वक्तव्यो नोक्तः । न्यून-पदत्वे वाचक-पदस्यैव न्यूनता विवक्षिता । अपेस् तु तथात्वम् इत्य् अनयोर् भेदः । एवम् अन्यत्रापि ।


यथा वा—“चरणानत-कान्तायास् तन्वि कोपस् तथापि ते” | अत्र चरणानत-कान्तासीति वाच्यम् ।


(18) भग्न-प्रक्रमता, यथा—“एवम् उक्तो मित्र-मुख्यै रावणः प्रत्यभाषत |” अत्र वच-धातुना प्रक्रान्तं प्रतिवचनम् अपि तेनैव वक्तुम् उचितम् । तेन “रावणः प्रत्यवोचत” इति पाठो युक्तः । एवं च सति न कथित-पदत्व-दोषः । तस्योद्देश्य व्यतिरिक-विषयकत्वात् । इह हि वचन-प्रतिवचनयोर् उद्देश्य-प्रतिनिर्देशित्वम् । यथा—“उदेति सविता ताम्रस् ताम्र एवास्तम् एति”9 इत्य् अत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योऽर्थ इव भासमानः प्रतीतिं स्थगयति ।


1 का.प्र. 147

2 निरर्थकत्व-दोषः ।

3 असमर्थत्व-दोषः ।

4 “आङो यम-हनः” [पा. 1.3.28], “स्वाङ्ग-कर्मकाच् च” इत्य् अनुशासन-बलाद् आङ्-पूर्वस्य हन् स्वाङ्ग-कर्मकस्यैवात्मनेपदं नियमितम् ।

5 काव्य-प्रकाश 218

6 kä.pra. 214.

7 kä.pra. 186, 252.

8 kä.pra. 254.

9 kä.pra. 244.






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita



Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog