jueves, 14 de enero de 2010

Sahitya-darpanam 5ª Parte - Visvanatha Kaviraja

Fotos
Brahma
harekrsna



















Sahitya-darpanam 5ª Parte

Visvanatha Kaviraja




यथा वा—

ते हिमालयम् आमन्त्र्य
पुनः प्रेक्ष्य च शूलिनम् ।

सिद्धं चास्मै निवेद्यार्थं
तद् विसृष्टाः खम् उद्ययुः ॥ (कु.सं. 6)

अत्र “अस्मै” इतीदमा प्रक्रान्तस्य तेनैव तत्-समानाभ्याम् एतद् अदः-शब्दाभ्यां वा परामर्शो युक्तो, न तच्-छब्देन ।


यथा वा—“उदन्वच्छिन्ना भूः स च पतिर् अपां योजन-शतम्” | अत्र “मिता भूः पत्यापां स च पतिर् अपाम्” इति युक्तः पाठः ।


एवं—


यशोऽधिगन्तुं सुख-लिप्सया वा
मनुष्य-सङ्ख्याम् अतिवर्तितुं वा ।
निरुत्सुकानाम् अभियोग-भाजां
समुत्सुकेवाङ्कम् उपैति सिद्धिः ॥ (ki.a. 3.40)1


अत्र “सुखम् ईहितुम्” इत्य् उचितम् ।

(19) प्रसिद्धि-त्यागो, यथा—“घोरो वारिमुचां रवः” | अत्र मेघानां गर्जितम् एव प्रसिद्धम् । यद् आहुः—


मञ्जीरादिषु रणित-प्रायं पक्षिषु कूजित-प्रभृति ।

स्वनित-मणितादि सुरते मेघादिषु गर्जित-मुखम् ॥ इत्य् आदि ।


(20) अस्थान-पदता, यथा—


तीर्थे तदीये गज-सेतु-बन्धात्

प्रतीपगाम् उत्तरतोऽस्य गङ्गाम् ।

अयत्न-बाल-व्यजनी-बभूवुर्

हंसा नभो-लङ्घन-लोल-पक्षाः ॥ [र.वं. 16.33]

अत्र तदीय-पदात् पूर्वं गङ्गाम् इत्य् अस्य पाठो युक्तः । एवम्—“हितान् न यः संशृणुए स किं प्रभुः” | अत्र “संशृणुत” इत्य् अतः पूर्वं नञः स्थितिर् उचिता ।


अत्र च नहिर् अस्थान-पतितः । अत्र पद-मात्रस्यास्थाने निवेशेऽपि सर्वम् एव वाक्यं विवक्षितार्थ-प्रत्यायने मन्थरम् इति वाक्य-दोषता । एवम् अन्यत्रापि ।

इह केचिद् आहुः—“पद-शब्देन वाचकम् एव प्रायशो निगद्यते । न च नञो वाचकता निर्विवादात् स्वातन्त्र्येणार्थ-बोध-विरहात् इति । यथा “द्वयं गतम्” इत्य् आदौ त्वम् इत्य् अनन्तरं च-कारानुपादानाद् अक्रमता तथेहात्रापीति ।


(21) अस्थानस्थ-समासता, यथा—


अद्यापि स्तन-शैल-दुर्ग-विषमे कृष्ण-प्रियाणां हृदि

स्थातुं वाञ्छति मान एष धिग् इति क्रोधाद् इवालोहितः ।

उद्यन् दुरतर-प्रसारित-करः कर्षत्य् असौ तत्-क्षणात्

फुल्लत् कैरव-कोष-निःसरद्-अलि-श्रेणी कृपाणीं शशी ॥2


अत्र कोपिन उक्तौ समासो न कृतः । कवेर् उक्तौ कृतः ।


(22) वाक्यान्तर-पदानां वाक्यान्तरेऽनुप्रवेशः सङ्कीर्णत्वम् । यथा—“चन्द्रं मुञ्च कुरङ्गाक्षि पश्य मानं नभोऽङ्गने |” अत्र “नभोऽङ्गने चन्द्रं पश्य मानं मुञ्च” इति युक्तम् । “क्लिष्टत्वम् एक-वाक्य-विषयम्” इत्य् अस्माद् भिन्नम् ।


(23) वाक्यान्तर-मध्ये वाक्यानतरानुप्रवेशो गर्भित्वम् । यथा—


रमणे चरण-प्रान्ते प्रणति-प्रवणेऽधुना ।

वदामि सखि तत्त्वं ते कदाचिन् नोचिताः क्रुधः ।

--o)0(o--


अर्थ-दोषान् आह—


अपुष्ट-दुष्क्रम-ग्राम्य-व्याहताश्लील-कष्टताः ।

अनवीकृत-निर्हेतु-प्रकाशित-विरुद्धताः ॥10॥ 9

सन्दिग्ध-पुनरुक्तत्वे ख्याति-विद्या-विरुद्धते ।

साकाङ्क्षता-सहचर-भिन्नतास्थान-युक्तता ॥11॥ 10

अविशेषे विशेषश् चानियमे नियमस् तथा ।

तयोर् विपर्ययो विध्य्-अनुवादायुक्तते तथा । 11

निर्मुक्त-पुनरुक्तत्वं अर्थ-दोषाः प्रकीर्तिताः ॥12॥ 12ab


तद्-विपर्ययो विशेषेऽविशेषो नियमेऽनियमश् च ।


(1) अत्र अपुष्टत्वं मुख्यानुपकारित्वम् । यथा—“विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये |” अत्र वितत-शब्दो मान-त्यागं प्रति न किञ्चिद् उपकुरुते । अधिक-पदत्वे पदार्थान्वय-प्रतीतेः सम-कालम् एव बाध-प्रतिभासः । इह तु पश्चाद् इति विशेषः ।


(2) दुष्क्रमता, यथा—“देहि मे वाजिनं राजन् गजेन्द्रं वा मदालसम् |” अत्र गजेन्द्रस्य प्रथमं याचनम् उचितम् ।


(3) ग्राम्यता, यथा—“स्वपिहि त्वं समीपे मे स्वपिम्य् एवाधुना प्रिये |” अत्रार्थो ग्राम्यः ।


(4) कस्यचित् प्राग् उत्कार्षम् अपकर्षं वाभिधाय पश्चात् तद् अन्यथा प्रतिपादनं व्याहतत्वम्,


यथा—


हरन्ति हृदयं यूनां न नवेन्दु-कलादयः ।

वीक्ष्यते यैर् इयं तन्वी लोक-लोचन-चन्द्रिका ॥


अत्र येषाम् इन्दु-कला नानन्द-हेतुस् तेषाम् एवानन्दाय तन्व्याश् चन्द्रिकात्वारोपाः ।


(5) अश्लीलता, यथा—

हन्तुम् एव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।

यथाशु जायते पातो न तथा पुनर् उन्नतिः ॥


अत्रार्थोऽश्लीलः ।


(6) कष्टता, यथा—अर्थस्य दुरूहत्वं कष्टत्वम् ।

वर्षत्य् एतद् अहर्पतिर् न तु घनो धाम-स्थम् अच्छं पयः

सत्यं सा सवितुः सुता सुर-सरित् पुरो यया प्लावितः ।

व्यासस्योक्तिषु विश्वसित्य् अपि न कः श्रद्धा न कस्य श्रुतौ

न प्रत्येति तथापि मुग्ध-हरिणी भास्वन्-मरीचिष्व् अपः


अत्र यस्मात् सूर्याद् वृष्टेर् यमुनायाश् च प्रभवस् तस्मात् तयोर् जलम् अपि सूर्य-प्रभवम् । ततश् च सूर्य-मरीचीआं जल-प्रत्यय-हेतुत्वम् उचितम् । तथापि मृगी-भ्रान्तत्वात् तत्र जल-प्रत्ययं न करोति । अयम् अप्रस्तुतोऽप्य् अर्थो दुर्बोधः । दूरे चास्मात् प्रस्तुतार्थ-बोध इति कष्टार्थत्वम् ।


(7) अनवीकृतता, यथा—

सदा चरति खे भानुः सदा वहति मारुतः ।

सदा धत्ते भुवं शेषः सदा धीरोऽविकत्थनः ॥



अत्र सदेत्य् अनवीकृतम् । अत्रास्य पदस्य पर्यायान्तरेणोपादानेऽपि यदि नान्यद् विच्छित्य्-अन्तरम्, तदास्य दोषस्य सद्-भाव इति कथित-पदत्वाद् भेदः ।


नवीकृतत्वं, यथा—


भानुः सकृद्-युक्त-तुरङ्ग एव

रात्रिन्दिवं गन्धवहः प्रयाति ।

बिभर्ति शेषः सततं धरित्रीं

षष्ठांश-वृत्तेर् अपि धर्म एषः ॥ [कालिदास] इति ।


(8) निर्हेतुता, यथा—


गृहीतं येनासीः परिभव-भयान् नोचितम् अपि

प्रभावाद् यस्याभून् न खलु तव कश्चिन् न विषयः ।

परित्यक्तं तेन त्वम् असि सुत-शोकान् न तु भयाद्

विमोक्ष्ये शस्त्र त्वाम् अहम् अपि यतः स्वस्ति भवते ॥ (वे.सं. 3.19)


अत्र द्वितीय-शस्त्र-मोचने हेतुर् नोक्त इति निर्हेतुत्वम् ।


(9) प्रकाशित-विरुद्धता, यथा—“कुमारस् ते नराधीश श्रियं समधिर् गच्छतु |” अत्र “त्वं म्रियस्व” इति विरुद्धार्थ-प्रकाशनात् प्रकाशित-विरुद्धत्वम् ।


(10) सन्दिग्धता, यथा—“अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः |” अत्र प्रकरणाभावाच् छान्त-शृङ्गारिणोः को वक्तेति निश्चयाभावात् सन्दिग्धत्वम् ।


(11) पुनरुक्तत्वम्, यथा—


सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।

वृण्वते हि विमृश्य-कारिणं गुण-लुब्धाः स्वयम् एव सम्पदः ॥


अत्र द्वितीयार्ध-व्यतिरेकेण द्वितीय-पादस्यैवार्थ इति पुनर्-उक्तता ।


(12) प्रसिद्धि-विरुद्धता, यथा—“ततश् चचार समरे शित-शूल-धरो हरिः |” अत्र हरेः शूलं लोकेऽप्रसिद्धम् ।


यथा वा—“पादाघाताद् अशोकस् ते सञ्जाताङ्कुर-कण्टकः |” अत्र पादाघाताद् अशोकेषु पुष्पम् एव जायते इति प्रसिद्धम् । न त्व् अङ्कुर इति कवि-समय-ख्याति-विरुद्धता ।


(13) विद्या-विरुद्धता, यथा—“अधरे करज-क्षतं मृगाक्ष्याः |” अत्र शृङ्गार-शास्त्र-विरुद्धत्वाद् विद्या-विरुद्धता । एवम् अन्य-शास्त्र-विरुद्धत्वम् अपि ।


(14) साकाङ्क्षता, यथा—


ऐशस्य धनुषो भङ्गं क्षत्रस्य च समुन्नतिम् ।

स्त्री-रत्नं च कथं नाम मृष्यते भार्गावोऽधुना ॥


अत्र स्त्री-रत्नम् उपेक्षितुम् इति साकाङ्क्षा ।


(15) सहचर-भिन्नता, यथा


सज्जनो दुर्गतौ मग्नः कामिनी गलित-स्तनी ।

खलः पूज्यः समज्यायां तापाय मम चेतसः ॥


अत्र सज्जनः कामिनी च शोभनौ तत्-सहचरः खलोऽशोभन इति सहचर-भिन्नत्वम् ।


(16) अस्थान-युक्तता

आज्ञा शक्र-शिखामणि-प्रणयिनी शास्त्राणि चक्षुर् नवं

भक्तिर् भूत-पतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।

उत्पत्तिर् द्रुहिणान्वये च तद् अहो नेदृग् वरो लभ्यते

स्याच् चेद् एष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥4


अत्र “न रावणः” इत्य् अत्र एव समाप्यम् ।

(17) अविशेषो, यथा—“हीरकाणां निधेर् अस्य सिन्धोः किं वर्णयामहे |” अत्र रत्नानां निधेर् इत्य् अविशेष एव वाच्यः ।


(18) अनियमे नियमो, यथा—

आवर्त एव नाभिस् ते नेत्रे नील-सरोरुहे ।

bùaìgäç ca valayas tena tvaà lävaëyämbu-väpikä ||


अत्रावर्त एवेति नियमो न वाच्यः ।


(19) विशेषेऽविशेषो, यथा—“यान्ति नील-निचोलिन्यो रजनीष्व् अभिसारिकाः |” अत्र तमिस्रास्व् इति रजनी-विशेषो वाच्यः ।


(20) नियमेऽनियमो, यथा—“आपात-सुरसे भोगे निमग्नाः किं नु कुर्वते |” अत्र आपात एवेति नियमो वाच्यः ।


ननु, वाच्यानभिधाने व्यतिक्रम-लवम् इत्य् आदौ अपेर् अभावः । इह एव-कारस्येति कोऽनयोर् भेदः । अत्राह— व्यतिक्रमेत्य् आदौ: नियमस्य वचनम् एव पृथग्-भूतं नियम-परिवृत्तेर् विषयः इति । तन् न तथा सत्य् अपि द्वयोः शब्दार्थ-दोषतायां नियामकाभावात् । तत् का गतिर् इति चेत् ? व्यतिक्रम-लवं इत्य् आदौ शब्दोच्चारणानन्तरम् एव दोष इति प्रतिभासते । इह त्व् अर्थ-प्रत्ययानन्तरम् एवेति भेदः । एवं च शब्द-परिवृत्ति-सहत्वासहत्वाभ्यां पूर्वैर् आदृतोऽपि शब्दार्थ-दोष-विभाग एव पर्यवस्यतीति यो दोषः शब्द-परिवृत्त्य्-असहः स शब्द-दोष एव । यः पदार्थान्वय-प्रतीत्य्-अनन्तर-बोध्यः सोऽर्थाश्रय इति । एवं चानियम-परिवृत्त्यादेर् अप्य् अधिक-पदत्वादेर् भेदो बोद्धव्यः । अमत-परार्थत्वे तु “राम-मन्मथ-शरेण” इत्य् आदौ नियमेन वाक्य-व्यापित्वाभिप्रायाद् वाक्य-दोषता । अश्लीलत्वादौ तु न नियमेन वाक्य-व्यापित्वम् इति ।


(21) विध्य्-अयुक्तता, यथा—“आनन्दित-स्व-पक्षोऽसौ पर-पक्षान् हनिष्यति |” अत्र पर-पक्षान् हत्वा स्व-पक्षम् आनन्दयिष्यतीति विधेयम् ।


(22) अनुवादायुक्तता, यथा—


चण्डीश-चूडाभरण चन्द्र लोक-तमोपह !

विरहि-प्राण-हरण कदर्थय न मां वृथा ॥


अत्र विरहिण उक्तौ तृतीय-पादस्यार्थो नानुवाद्यः ।


(23) निर्मुक्त-पुनरुक्तता, यथा—


लग्नं रागावृताङ्ग्या सुदृढम् इह ययैवासि-यष्ट्यारि-कण्ठे

मातङ्गानाम् अपीहोपरि पर-पुरुषैर् या च दृष्टा पतन्ती ।

तत्-सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता

भृत्येभ्यः श्री-नियोगाद् गदितुम् इति गतेवाम्बुधिं यस्य कीर्तिः ॥5


अत्र विदितं तेऽस्त्व् इत्य् अनेन समापितम् अपि वचनं तेनेत्य् आदिना पुनर् उपात्तम् ॥


--o)0(o--


अथ रस-दोषान् आह—


रसस्योक्तिः स्व-शब्देन स्थायि-सञ्चारिणोर् अपि । 12

परिपन्थिर् असाङ्गस्य विभावादेः परिग्रहः ॥13॥

आक्षेपः कल्पितः कृच्छ्राद् अनुभाव-विभावयोः । 13

अकाण्डे प्रथन-च्छेदौ तथा दीप्तिः पुनः पुनः ॥14॥

अङ्गिनोऽननुसन्धानम् अनङ्गस्य च कीर्तनम् । 14

अतिविस्तृतिर् अङ्गस्य प्रकृतीनां विपर्ययः ।

अर्थानौचित्यम् अन्ये च दोषा रस-गता मताः ॥15॥ 15


(1) रसस्य स्व-शब्दो रस-शब्दः शृङ्गारादि-शब्दश् च । क्रमेण, यथा—


“तम् उद्वीक्ष्य कुरङ्गाक्षी रसो नः कोऽप्य् अजायत |”


“चन्द्र-मण्डलम् आलोक्य शृङ्गारेऽमगनम् अन्तरम् |”


(2) स्थायि-भावस्य स्व-शब्द-वाच्यत्वं, यथा—


“अजायत रतिस् तस्यास् त्वयि लोचन-गोचरे |”


(3) व्यभिचारिणः स्व-शब्द-वाच्यत्वं, यथा—


“जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने |”


अत्र प्रथमे पादे “आसीन् मुकुलिताक्षी सा” इति लज्जाया एवानुभाव-मुखेन कथने युक्तः पाठः ।


(4) “मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनम् अस्थिरम्” | अत्र यौवनास्थैर्य-निवेदनं शृङ्गारस्य परिपन्थिनः शान्त-रसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्-परिग्रहो न युक्तः ।


(5) धवलयति शिशिर-रोचिषि भुवन-तलं लोक-लोचनानन्दे ।

ईषत् क्षिप्त-कटाक्षा स्मेर-मुखी सा निरीक्षिता गोपी ॥

अत्र शृङ्गार-रसस्य उद्दीपनालम्बन-विभावाव् अनुभाव-पर्यवसायिनौ स्थिताव् इत्य् एषा कष्ट-कल्पना । स्वैरतया चेष्टितेऽपि तत्-सम्भवात् ।


(6) परिहरति रतिं मतिं लुनीते

स्खलति भृशं परिवर्तते च भूयः ।

इति बत विषमा दशास्य देहं

परिभवति प्रथमं किम् अत्र कुर्मः ॥6


इह रति-परिहारादीनां करुणादाव् अपि सम्भवति । कामिनी-रूपो विभावः कृच्छ्राद् आक्षेप्यः ।


(7) अकाण्डे प्रथनं, यथा वेणी-संहारे द्वितीयाङ्के प्रवर्तमानानेक-वीर-सङ्क्षयेऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गार-प्रथनम् ।


(8) छेदो, यथा वीर-चरिते राघव-भार्गवयोर् धाराधिरूढेऽन्योन्य-संरम्भे “कङ्कण-मोचनाय गच्छामि” इति राघवस्योक्तिः ।

(9) पुनः पुनर् दीप्तिर्, यथा कुमार-सम्भवे रति-विलापे ।

(10) अङ्गिनोऽननुसन्धानं, यथा रत्नावल्यां चतुर्थाङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।


(11) अनङ्गस्य कीर्तनं, यथा कर्पूर-मञ्जर्यां राज-नायिकयोः स्वयं कृतं वसन्तस्य वर्णनम् अनादृत्य वन्दि-वर्णित-प्रशंसा ।


(12) अङ्गस्यातिविस्तृतिर्, यथा किराते सुराङ्गना-विलासादि ।


(13) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश् चेति । तेषां च धीरोदात्तादिता । तेषाम् अप्य् उत्तम-मध्यमाधमत्वम् । तेषु च यो यथा-भूतस् तस्यायथा-वर्णने प्रकृति-विपर्यायो दोषः । यथा धीरोदात्तस्य रामस्य धीरोद्धतवत् छद्मना बालि-वधः ।


यथा वा, कुमार-सम्भवे पार्वती-महेश्वरयोः सम्भोग-शृङ्गार-वर्णनम् । इदं हि पित्रोः सम्भोग-वर्णनम् इवात्यन्तम् अनुचितम् इत्य् आहुः ।


(13) [अर्थानौचित्यम् |] अन्यद् अप्य् अनौचित्यं देश-कालादीनाम् अन्यथा यद् वर्णनम् । तथा सति काव्यस्यासत्यता-प्रतिभासेन विनेयानाम् उन्मुखीकारासम्भवः ।


एभ्यः पृथग्-अलङ्कार-दोषाणां नैव सम्भवः ॥16॥ 15ef

एभ्य उक्त-दोषेभ्यः । तथा हि—उपमायाम् असादृश्यासम्भवयोः । उपमानस्य जाति-प्रमाण-गत-न्यूनत्वाधिकत्वयोः । अर्थान्तर-न्यासे उत्प्रेक्षितार्थ-समर्थेन चानुचितत्वम् । क्रमेण, यथ्

“ग्रथ्नामि काव्य-शशिनं विततार्थ-रश्मिम्”7

“प्रज्वलज्-जलधारावन् निपतन्ति शरास् तव |”

“चण्डाल इव राजासौ सङ्ग्रामेऽधिक-साहसः |”

“कर्पूर-खण्ड इव राजति चन्द्र-बिम्बम् |”

“हरवन् नीलकण्ठोऽयं विराजति शिखावलः |”

“स्तनाव् अद्रि-समानौ ते”

दिवाकराद् रक्षति यो गुहासु

लीनं दिवा भीतम् इवान्धकारम् ।

क्षुद्रेऽपि नूनं शरणं प्रपन्ने

ममत्वम् उच्चैः शिरसां सतीव ॥ [कु.सं. 1.12]8


एवम् आदिषूत्प्रेक्षितार्थस्यासम्भूततयैव प्रतिभासनं स्वरूपम् इत्य् अनुचितम् एव तत्-समर्थनम्


यमकस्य पादत्रय-गतस्य अप्रयुक्तत्वं दोषः, यथा—

सहसाभिजनैः स्निग्धैः सहसा कुञ्ज-मन्दिरम् ।

उदिते रजनी-नाथे सहसा याति सुन्दरी ॥


उत्प्रेक्षायां यथा-शब्दस्योत्प्रेक्षा-द्योतकत्वेऽवाचकत्वम्, यथा—“एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम् |”


एवम् अनुप्रासे वृत्ति-विरुद्धस्य प्रतिकूल-वर्णत्वम्, यथा—“ओबट्ट(i) उल्लट्ट(i)” इत्य् आदौ ।


उपमायां च साधारण-धर्मस्याधिक-न्यूनत्वयोर् अधिक-पदत्वं न्यून-पदत्वं च । क्रमेण, यथा—

नयन-ज्योतिषा भाति शम्भुर् भूति-सित-द्युतिः ।

विद्युतेव शरन्-मेघो नील-वारिद-खण्ड-भृत् ॥


अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच् चतुर्थ-पादोऽधिकः ।

कमलालिङ्गितस् तार-हार-हारी मुरं द्विषन् ।

विद्युद् विभूषितो नील-जीमूत इव राजते ।


अत्रोपमानस्य सबलाकत्वं वाच्यम् ।


अस्याम् एवोपमानोपमेययोर् लिङ्ग-वचन-भेदस्य काल-पुरुष-विध्य्-आदि-भेदस्य च भग्न-प्रक्रमत्वं, क्रमेणोदाहरणम्—


(1) “सुधेव विमलश् चन्द्रः”

(2) “ज्योत्स्ना इव सिता कीर्तिः”

(3) “काप्य् अभिख्या तयोर् आसीद् व्रजतोः शुद्ध-वेषयोः |”

(4) “हिम-निर्मुक्तयोर् योगे चित्रा-चन्द्रमसोर् इव |” अत्र तथाभूत-चित्रा-चन्द्रमसोः शोभा न खल्व् आसीद् अपि तु सर्वदैव भवति ।

(5) “लतेव राजसे तन्वि |” अत्र लता राजते, त्वं तु राजसे ।

(6) “चिरं जीवतु ते सूनुर् मार्कण्डेय-मुनिर् यथा |” अत्र मार्कण्डेय-मुनिर् जीवत्य् एव । न खल्व् एतद् अस्य जीवत्व् इत्य् अनेन विधेयम् ।


इह तु यत्र लिङ्ग-वचन-भेदेऽपि न साधारण-धर्मस्यान्यथा-भावस् तत्र न दोषः । क्रमेणोदाहरणम्—


“मुखं चन्द्र इवाभाति”


तद् वेषोऽसदृशोऽन्याभिः स्त्रीभिर् मधुरताभृतः ।

दधते स्म परां शोभां तदीया विभ्रमा इव ॥

पूर्वोदाहरणेषु तु उपमानोपमेययोर् एकस्यैव साधारण-धर्मेणान्वय-सिद्धेः प्रक्रान्तस्यार्थस्य स्फुटोऽनिर्वाहः


एवम् अनुप्रासे वैकल्यास्य अपुष्टार्थत्वं, यथा—


अनणु-रणन्-मणि-मेखलम्

अविरत-शिञ्जान-मञ्जु-मञ्जीरम् ।

परिसरणम् अरुण-चरणे

रणरणकम् अकारणं कुरुते ॥9

एवं समासोक्तौ साधारण-विशेषण-वशात् परार्थस्य प्रतीताव् अपि पुनस् तस्य शब्देनोपादानस्याप्रस्तुत-प्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तद्-अभिधानस्य च पुनरुक्तत्वम् । क्रमेणोदाहरणम्


अनुरागवन्तम् अपि लोचनयोर्

दधतं वपुः सुखम् अताप-करम् ।

निरकासयद् रविम् अपेत-वसुं

वियद्-आलयाद् अपर-दिग्-गणिका ॥ [माघ 9.10]10


अत्रापर-दिग् इत्य् एतावतैव तस्या गणिकात्वं प्रतीयते ।


आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते

मध्ये वा धुरि वा वसंस् तृण-मणिर् धत्ते मणीनां धुरम् ।

खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां

धिक् सामान्यम् अचेतसं प्रभुम् इवानामृष्ट-तत्त्वान्तरम् ॥11


अत्राचेतसः प्रभोर् अभिधानम् अनुचितम् ।


एवम् अनुप्रासे प्रसिद्ध्य्-अभावस्य ख्यात-विरुद्धत्वम् । यथा—


चक्राधिष्ठिततां चक्री गोत्रं गोत्रभिद् उच्छ्रितम् ।

वृषं वृषभ-केतुश् च प्रायच्छन्नस्य भूभुजः ॥


उक्त-दोषाणां च क्वचिद् दोषत्वं क्वचिद् गुणत्वम् अपीत्य् आह—


वक्तरि क्रोध-संयुक्ते तथा वाच्ये समुद्धते ।

रौद्रादौ च रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् ॥17॥ 16


एषु चास्वाद-स्वरूप-विशेषात्मक-मुख्य-गुण-प्रकर्षोपयोगित्वाद् गुण इति व्यपदेशो भाक्तः । क्रमेण, यथा—


तद्-विच्छेद-कृशस्य कण्ठ-लुठित-प्राणस्य मे निर्दयं

क्रूरः पञ्च-शरः शरैर् अतिशितैर् भिन्दन् मनो निर्भरम् ।

शम्भोर् भूत-कृपा-विधेय-मनसः प्रोद्दामनेत्रानल-

ज्वालाजाल-करालितः पुनर् असाव् आस्तां समस्तात्मना ॥


अत्र शृङ्गारे स-कोपा कृष्ण-कामिनी वक्त्री ।


मूर्ध-व्याधूयमान-ध्वन-दमरधुनी-लोल-कल्लोल-जालो-

द्धूताम्भः-क्षोद-दम्भात् प्रसभम् अभिनभः-क्षिप्त-नक्षत्र-लक्षम् ।

ऊर्ध्व-न्यस्ताङ्घ्रि-दण्ड-भ्रमि-भर-रभसोद्यन्-नभस्वत्-प्रवेग-

भ्रान्त-ब्रह्माण्ड-खण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः ॥


अत्रोद्धत-ताण्डवं वाच्यम् । इमे पद्ये मम ।


रौद्रादि-रसत्व एतद् द्वितयापेक्षयापि दुःश्रवत्वम् अत्यन्तं गुणः । यथा—“उत्कृत्योत्कृत्य कृत्तं” इत्य् आदि |12 अत्र बीभत्सो रसः ।


सुरतारम्भ-गोष्ठ्यादाव् अश्लीलत्वं तथा पुनः ॥18॥ 17ab


तथा पुनर् इति गुण एव । यथा—


करि-हस्तेन सम्बाधे प्रविश्यान्तर्-विलोडिते ।

उपसर्पन् ध्वजः पुंसः साधनान्तर् विराजते ॥

अत्र हि सुरतारम्भ-गोष्ठ्याम्—“ताम्बूल-दान-विधिना विसृजेद् वयस्यां द्व्यर्थैः पदैः पिशुनयेच् च रहस्यं वस्तु” इति हि काम-शास्त्र-स्थितिः ।


आदि-शब्दाच् छम-कथा-प्रभृतिषु बोद्धव्यम् ।


स्याताम् अदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥19॥ 17cd


यथा—

पर्वत-भेदि पवित्रं जैत्रं

नरकस्य बहु-मतं गहनम् ।

harim iva harim iva harim iva

सुर-सरिद्-अम्भः पतन् नमत ॥


अत्रेन्द्र-पक्षे पवित्र-शब्दो निहतार्थः । सिंह-पक्षे मतङ्ग-शब्दो मातङ्गार्थेऽप्रयुक्तः ।


गुणः स्याद् अप्रतीतत्वं ज्ञत्वं चेद् वक्तृ-वाच्ययोः ॥20॥ 18ab


यथा—


त्वाम् आमानन्ति प्रकृतिं पुरुषार्थ-प्रवर्तिनीम् ।

त्वद्-दर्शनम् उदासीनं त्वाम् एव पुरुषं विदुः ॥ [कु.सं. 2.13]


स्वयं वापि परामृशे . . . . . . . . . . . . . .||21|| 18c


अप्रतीतत्वं गुण इत्य् अनुषज्यते । यथा—


युक्तः कलाभिस् तमसां विवृद्ध्यै

क्षीणश् च भाति क्षतये य एषाम् ।

शुद्धं निरालम्ब-पदावलम्बं

तम् आत्म-चन्द्रं परिशीलयामि ॥


. . . . . . . . . . . . . . कथितं च पदं पुनः । 18d

विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ॥22॥

दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने । 19
अर्थान्तर-सङ्क्रमित-वाच्ये हर्षेऽवधारणे ॥23॥


गुण इत्य् एव, यथा—


"उदेति सविता ताम्रः" इत्य् आदि । अत्र विहितानुवादः ।


"हन्त हन्त गतः कान्तो वसन्ते सखि नागतः |" अत्र विषादः ।


"चित्रं चित्रम् अनाकाशे कथं सुमुखि चन्द्रमाः |" अत्र विस्मयः ।


"सुनयने नयने निधेहि |" इति लाटानुप्रासः ।


"नयने तस्यैव नयने च |" इत्य् आदाव् अर्थान्तर-सङ्क्रमित-वाच्यो ध्वनिः । एवम् अन्यत्र ।


सन्दिग्धत्वं तथा व्याज-स्तुति-पर्यवसायि चेत् ॥24॥ 20


गुण इत्य् एव, यथा—


पृथुकार्त-स्वर-पात्रं भूषित-निःशेष-परिजनं कृष्ण ।

विलसत्-करेणु-गहनं सम्प्रति समम् आवयोः सदनम् ॥13


वैयाकरण-मुख्ये तु प्रतिपाद्येऽथ वक्तरि ।

kañöatvaà duùçravatvaà vä . . . . . . . . . . . . . .||25|| 21abc


गुण इत्य् एव । यथा—


दी-धी-वेवीट्-समः कश्चिद् गुण-वृद्ध्योर् अभाजनम् ।

क्विप्-प्रत्ययः समः कश्चिद् यत्र सन्निहिते न ते ॥


अत्रार्थ-कष्टो वैयाकरणश् च वक्ता । एवम् अस्य प्रतिपाद्यत्वेऽपि—


“अत्रास्मार्षं उपाध्यायं त्वाम् अहं न कदाचन |”


अत्र दुःश्रवत्वम् । वैयाकरणो वाच्यः । एवम् अस्य वक्तृत्वेऽपि ।


. . . . . . . . . ग्राम्यत्वम् अधमोक्तिषु ॥26॥ 21d


गुण इत्य् एव । यथा मम—


एसो ससहर-बिम्बो दीस(i) एहङ्गबीण-पिण्डो ब्ब ।

एदे अस्ससमोहा पडन्ति आसासु दुद्धधार ब्ब ॥


[एषो शशधर-बिम्बो दृश्यते हैयङ्गवीन-पिण्ड इव ।

एते चांशु-समूहाः पतन्त्य् आशासु दुग्ध-धारा इव ॥]


इयं विदूषकोक्तिः


निर्हेतुता तु ख्यातेऽर्थे दोषतां नैव गच्छति ॥26॥ 22ab


यथा—“सम्प्रति सन्ध्या-समयश् चक्र-द्वन्द्वानि विघटयति |”


कवीनां समये ख्याते गुणः ख्यात-विरुद्धता ॥27॥ 22cd


कवि-समय-ख्यातानि च—


मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हास-कीर्त्योः

रक्तौ च क्रोध-रागौ सरिद् उदधि-गतं पङ्कजेन्दीवरादि ।

तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षि-सङ्घो

ज्योत्स्ना प्रेया चकोरैर् जलधर-समये मानसं यान्ति हंसाः ॥28॥ 23


पादाघाताद् अशोका विकसति बकुलो योषिताम् आस्यम् अद्यैर्

यूनाम् अङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः ।

मौर्वी-रोलम्ब-माला धनुर् अथ विशिखाः कौसुमाः पुष्प-केतोर्

भिन्नं स्याद् अस्य वाणैर् युवजन-हृदयं स्त्री-कटाक्षेण तद्वत् ॥29॥ 24


अह्न्य्-अम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्ल-पक्षे

मेघ-ध्वानेषु नृत्यं भवति च शिखिनां नाप्य् अशोके फलं स्यात् ।

न स्याज् जाती वसन्ते न च कुसुम-फले गन्ध-सार-द्रुमाणाम्

इत्य् आद्य् उन्नेयम् अन्यत् कवि-समय-गतं सत्-कवीनां प्रबन्धे ॥30॥ 25


एषाम् उदाहरणान्य् आकरेषु स्पष्टनि ।


धनुर् ज्यादिषु शब्देषु शब्दास् तु धनुर्-आदयः ।

ärüòhatvädi-bodhäya . . . . . . . . . . . . . . ||31|| 26abc


यथा—“पूरिते रोदसी ध्वानैर् धनुर्-ज्या-स्फालनोद्भवैः |” अत्र ज्या-शब्देनापि गतार्थत्वे धनुः-शब्देन ज्याया धनुष्यायत्ती-करणं बोध्यते ।


आदि-शब्दात्—“भाति कर्णावतंसस् ते |” एवं श्रवण-कुण्डल-शिरः-शेखर-प्रभृतिः । एवं निरुपपदो माला-शब्दः पुष्प-स्रजम् एवाभिधत्त इति स्थिताव् अपि “पुष्प-माला विभाति ते” | अत्र पुष्प-शब्द उत्कृष्ट-बुद्ध्यै ।


एवं “मुक्ताहार” इत्य् अत्र मुक्ता-शब्देनान्य-रत्नामिश्रितत्वम् ।


. . . . . . . . . . . . . .प्रयोक्तव्याः स्थिता इमे ॥32॥ 26d


इमे धनुर्-ज्यादयः सत्-काव्य-स्थिता एव निबद्धव्याः । न त्व् अस्थिता जघन-काञ्ची-कर-कङ्कणादयः ।


उक्ताव् आनन्द-मग्नादेः स्यान् न्यून-पदता गुणः ॥33॥ 27ab


यथा—


गाढालिङ्गन-वामनी-कृत-कुच-प्रोद्भिन्न-रोमोद्गमा

सान्द्र-स्नेह-रसातिरेक-विगलच्-छ्रीमन्-नितम्बाम्बरा ।

मा मा मानद माति माम् अलम् इति क्षामाक्षरोल्लापिनी

सुप्ता किं न मृता नु किं मनसि मे लीना विलीना नु किम् ॥14


क्वचिन् न दोषो न गुणः. . . . . . . . . . . . . .||34|| 27c


न्यून-पदत्वम् इत्य् एव, यथा—


तिष्ठेत् कोप-वशात् प्रभाव-पिहिता दीर्घं न सा कुप्यति

स्वर्गायोत्पतिता भवेन् मयि पुनर् भावार्द्रम् अस्या मनः ।

तां हर्तुं विबुध-द्विषोऽपि न च मे शक्ताः पुरो-वर्तिनीं

सा चात्यन्तम् अगोचरं नयनयोर् जातेति कोऽयं विधिः ॥

अत्र प्रभाव-पिहितेति भवेद् इति चेत्य् अनन्तरं “नैतद् यतः” इति पदानि न्यूनानि । एषां पदानां न्यूनतायं अप्य् एतद्-वाक्य-व्यङ्ग्यस्य वितर्काख्य-व्यभिचारि-भावस्योत्कर्षाकरणान् न गुणः । “दीर्घं न सा” इत्य् आदि-वाक्य-जन्यया च प्रतिपत्त्या तिष्ठेद् इत्य् आदि-वाक्य-प्रतिपत्तेर् बाधः । स्फुटम् एवावभासत इति न दोषः ।


. . . . . . . . . . . . . . गुणः क्वाप्य् अधिकं पदम् ॥35॥ 27d


यथा—


आचरति दुर्जनो यत् सहसा मनसोऽप्य् अगोचरान् अर्थान् ।

तन् न न जाने जाने स्पृशति मनः किन्तु नैव निष्ठुरताम् ॥

अत्र “न न जाने” इत्य् अयोग-व्यवच्छेदः । द्वितीये “जाने” इत्य् अनेन नाहम् एव जाने ity anya-yog-vyavavacchedäd vicchitti-viçeñaù |


समाप्त-पुनर्-आत्तत्वं न दोषो न गुणः क्वचित् ॥36॥ 28ab


यथा—“अन्यास् ता गुण-रत्न-“ इत्य् आदि । अत्र प्रथमार्धे वाक्य-समाप्ताव् अपि द्वितीयार्ध-वाक्यं पुनर् उपात्तम् । एवं विशेषण-मात्रस्य पुनर् उपादाने समाप्त-पुनर्-आत्तत्वं न वाक्यान्तरस्येति विज्ञेयम् ।


गर्भितत्वं गुणः क्वापि. . . . . . . . . . . . . . ||37|| 28c


यथा—


दिङ्-मातङ्ग-घटा-विभक्त-चतुरा घाटा मही साध्यते

सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।

विप्राय प्रतिपाद्यते किम् अपरं रामाय तस्मै नमो

यस्माद् आविरभूत् कथाद्भुतम् इदं यत्रैव चान्तं गतम् ॥15


अत्र वदन्त एवेत्य् आदि-वाक्यं वाक्यान्तर-प्रवेशाच् चमत्कारातिशयं पुष्णाति ।


. . . . . . . . . . . . . . पतत्-प्रकर्षता तथा ॥38॥ 28d


तथेति क्वचिद् गुणं, यथा—“चञ्चद्-भुज”16 इत्य् आदि । अत्र चतुर्थ-पादे सुकुमारार्थतया शब्दाडम्बर-त्यागो गुणः


क्वचिद् उक्तौ स्व-शब्देन न दोषो व्यभिचारिणः ।

अनुभाव-विभावाभ्यां रचनं यत्र नोचितम् ॥39॥ 29

यत्रानुभाव-विभाव-मुखेन प्रतिपादने विशद्-अप्रतीतिर् नास्ति । यत्र च विभावानुभाव-कृत-पुष्टि-राहित्यम् एवानुगुणं, तत्र व्यभिचारिणः स्व-शब्देनोक्तौ न दोषः । यथा—


औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया

तैस् तैर् बन्धु-वधू-जनस्य वचनैर् नीताभिमुख्यं पुनः ।

दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवे सङ्गमे

संरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ [रत्नावली 1.2]17


अत्रौत्सुक्यस्य त्वरा-रूपानुभाव-मुखेन प्रतिपादनेन सङ्गमे न झटिति प्रतीतिः । त्वराया भयादिनापि सम्भवात् । ह्रियोऽनुभावस्य व्यवर्तमानस्य कोपादिनापि सम्भवात् । साध्वस-हासयोस् तु विभावादि-परिपोषस्य प्रकृत-रस-प्रतिकूल-प्रायत्वाद् इत्य् एषां स्व-शब्दाभिधानम् एव न्याय्यम् ।


सञ्चार्यादेर् विरुद्धस्य बाध्यत्वेन वचो गुणः ॥40॥ 30ab


यथा—“क्वाकार्यं शश-लक्ष्मणः क्व च कुलम्”18 इत्य् आदि । अत्र प्रशमाङ्गानां वितर्कम् अतिशङ्काधृतीणाम् अभिलाषाङ्गौत्सुक्य-स्मृति-दैन्य-चिन्ताभिस् तिरस्कारः पर्यन्ते चिन्ता-प्रधानम् आस्वाद-प्रकर्षम् आविर्भावयति ।


विरोधिनोऽपि स्मरणे साम्येन वचने तथा ।

न चेद् विरोधो नान्योन्यम् अङ्गिन्य्-अङ्गत्वम् आप्तयोः ॥41॥ 30


क्रमेण, यथा—


“अयं स रशनोत्कर्षी” इत्य् आदि । अत्रालम्बन-विच्छेदे रते रसात्मतया सम्र्यमाणानां तद्-अङ्गानाम् शोकोद्दीपकतया करुणानुकूलता ।


स-रागया स्रुत-घन-घर्म-तोयया

कराहति-ध्वनित-पृथूरु-पीठया ।

मुहुर् मुहुर् दशन-विलङ्घितोष्ठया

रुषा नृपाः प्रियतमयेव भेजिरे ॥


अत्र सम्भोग-शृङ्गारो वर्णनीय-वीर-व्यभिचारिणः क्रोधस्यानुभाव-साम्येन विवक्षितः ।


एकं ध्यान-निमीलनान् मुकुलित-प्रायं द्वितीयं पुनः
पार्वत्या वदनाम्बुज-स्तन-भरे शृङ्गार-भावालसम् ।

अन्यद् दूर-विकृष्ट-चाप-मदन-क्रोधानलोद्दीपितं
शम्भोर् भिन्न-रसं समाधि-समये नेत्र-त्रयं पातु वः ॥


अत्र शान्त-शृङ्गार-रौद्र-रस-परिपुष्टा भगवद्-विषया रतिः ।


यथा वा—


क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतोऽप्य् आददानोऽंशुकान्तं

गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः सम्भ्रमेण ।

आलिङ्गन् योऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः

कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥19


अत्र कवि-गता भगवद्-विषया रतिः प्रधानम् । तस्याः परिपोषकतया भगवतस् त्रिपुर-ध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रस-पदवीम् अप्राप्ततया भाव-मात्रस्य करुणोऽङ्गम् । तस्य च कामीवेतिसाम्य-बलाद् आयातः शृङ्गारः ।


एवं चाविश्रान्ति-धामतया करुणस्याप्य् अङ्गतैवेति द्वयोर् अपि करुण-शृङ्गारयोर् भगवद्-उत्साह-परिपुष्ट-तद्-विषय-रति-भावास्वाद-प्रकर्षकतया यौगपद्य-सम्भवाद् अङ्गत्वेन न विरोधः ।


ननु समूहालम्बनात्मक-पूर्ण-घनानन्द-रूपस्य रसस्य तादृशेनेतर-रसेन कथं विरोधः सम्भावनीयः ? एक-वाक्ये निवेश-प्रादुर्भावैर् यौगपद्य-विरहेण परस्परोपमर्दकत्वानुपपत्तेः । नाप्य् अङ्गाङ्गिभावः । द्वयोर् अपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः ।


सत्यम् उक्तम् । अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्य-विश्राम-राहित्यात् पूर्ण-रस-भाव-मात्राच् च विलक्षणतया सञ्चारि-रस-नाम्ना व्यपदेशः वाच्यानाम् ।


अस्मत्-पितामहानुजकवि-पण्डित-मुख्य-श्री-चण्डी-दास-पादानां तु खण्ड-रस-नाम्ना । यद् आहुः—


अङ्गं बाध्योऽथ संसर्गी यद्य् अङ्गी स्याद् रसान्तरे ।

नास्वाद्यते समग्रं तत् ततः खण्ड-रसः स्मृतः ॥ इति ।


ननु, आद्यः करुण-बीभत्स-रौद्र-वीर-भयानकैः इत्य् उक्त-नयेन विओर्धिनोर् वीर-शृङ्गारयोः कथम् एकत्र—


कपोले जानक्याः करि-कलभ-दन्त-द्युति-मुषि
स्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम् ।

मुहुः पश्यञ् शृण्वन् रजनिचर-सेना-कलकलं
जटा-जूट-ग्रन्थिं द्रढयति रघूणां परिवृढः ॥ [हनुमन्-नाटके 1.19]20


इत्य् आदौ समावेशः । अत्रोच्यते—इह खलु रसानां विरोधिताया अविरोधितायाश् च त्रिधा व्यवस्था । कयोश्चिद् आलम्बनैक्येन, कयोश्चिद् आश्रयैक्येन, कयोश्चिन् नैरन्तर्येणेति । तत्र वीर-शृङ्गारयोर् आलम्बनैक्येन विरोधः । तथा हास्य-रौद्र-बीभत्सैः सम्भोगस्य । वीर-करुण-रौद्रादिभिर् विप्रलम्भस्य । आलम्बनैक्येन आश्रयैक्येन च वीर-भयानकयोः । नैरन्तर्य-विभावैक्याभ्यां शान्त-शृङ्गारयोः । त्रिधायं विरोधो वीरस्याद्भुत-रौद्राभ्याम् । शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति ।


तेनात्र वीर-शृङ्गारयोर् भिन्नालम्बनत्वान् न विरोधः । एवं च वीरस्य नायक-निष्ठत्वेन भयानकस्य प्रतिनायक-निष्थावेन निबन्धे भिन्नाश्रयत्वेन न विरोधः । यश् च नागानन्दे प्रशमाश्रयस्यापि जीमूत-वाहनस्य मलयवत्य् अनुरागो दर्शितः । तत्र “अहो गीतम् अहो वादित्रम्” इत्य् अद्भुतस्यान्तरा निवेशनान् नैरन्तर्याभवान् न शान्त-शृङ्गारयोर् विरोधः । एवम् अन्यद् अपि ज्ञेयम् । “पाण्डु-क्षामं वदनम्” इत्य् आदौ च पाण्डुतादीनाम् अङ्ग-भावः करुण-विप्रलम्भेऽपीति न विरोधः ।


अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥42॥ 31


सर्वेषां दुःश्रवत्व-प्रभृतीनाम् । यथा—“एष दुश्च्यवनं नौमीत्य् आदि जल्पति कश्चन” | अत्र दुश्च्यवन-शब्दोऽप्रयुक्तः ।


अन्येषाम् अपि दोषाणाम् इत्य् औचित्यान् मनीषिभिः ।

अदोषता च गुणता ज्ञेया चानुभयात्मता ॥43॥ 32


अनुभयात्मता अदोष-गुणता ।


इति साहित्य-दर्पणे दोष-निरूपणो नाम

सप्तम-परिच्छेदः ।

||7||


--o)0(o--




(8)

अष्टमः परिच्छेदः

गुण-निर्णयः


गुणम् आह—


रसस्याङ्गित्वम् आप्तस्य धर्माः शौर्यादयो यथा ।

गुणाः . . . . . . . . . . . . . ||1|| 1ab


यथा खल्व् अङ्गित्वम् आप्तस्यात्मन उत्कर-हेतुत्वाच् छौर्यादयो गुण-शब्द-वाच्याः, तथा काव्येऽङ्गित्वम् आप्तस्य रसस्य धर्माः स्वरूप-विशेषा माधुर्यादयोऽपि स्व-समर्पक-पद-सन्दर्भस्य काव्य-व्यपदेशस्यौपयिकानुगुण्य-भाज इत्य् अर्थः । यथा चैषां रस-मात्रस्य धर्मत्वं तथा दर्शितम् एव ।


माधुर्यम् ओजोऽथ प्रसाद इति ते त्रिधा ॥2॥ 1


ते गुणाः । तत्र—


चित्त-द्रवीभाव-मयो ह्लादो माधुर्यम् उच्यते ॥3॥ 2ab


यत् तु केनचिद् उक्तं—“माधुर्यं द्रुति-कारणम्” इति, तन् न । द्रवीभावस्यास्वाद-रूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् । द्रवीभावश् च स्वाभाविकान् आविष्टत्वात्मक-काठिन्य-मन्यु-क्रोधादि-कृत-दीप्तत्व-विस्मय-हासाद्य्-उपहित-विक्षेप-परित्यागेन रत्य्-आद्य्-आकारानुबिद्धानन्दोद्बोधेन सहृदय-चित्तार्द्र-प्रायत्वम् । तच् च—


सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥4॥ 2cd


सम्भोगादि-शब्दा उपलक्षणानि । तेन सम्भोगाभासादिष्व् अप्य् एतस्य स्थितिर् ज्ञेया ।


मूर्ध्नि वर्गास्त्य् अवर्णेन युक्ताष् ट-ठ-द-ढान् विना ।

रणौ लघू च तद्-व्यक्तौ वर्णाः कारणतां गताः । 3

अवृत्तिर् अल्प-वृत्तिर् वा मधुरा रचना तथा ॥5॥


यथा—


अनङ्ग-मङ्गल-भुवस् तद्-अपाङ्गस्य भङ्गयः ।

जनयन्ति मुहुर् यूनाम् अन्तः-सन्ताप-सन्ततिम् ॥


यथा वा मम—


लता-कुञ्जं गुञ्जन् मदवद् अलि-पूञ्जं चपलयन्

समालिङ्गन्न् अङ्गं द्रुततरम् अनङ्गं प्रवलयन् ।

मरुन्-मन्दं मन्दं दलितम् अरविन्दं तरलयन्

रजो-वृन्दं विन्दन् किरति मकरन्दं दिशि दिशि ॥


ओजश् चित्तस्य विस्तार-रूपं दीप्तत्वम् उच्यते । 4

वीर-बीभत्स-रौद्रेषु क्रमेणाधिक्यम् अस्य तु ॥6॥


अस्यौजसः । अत्रापि वीरादि-शब्दा उपलक्षणानि । तेन वीराभासादिष्व् अप्य् अस्यावस्थितिः ।


वर्गस्याद्य-तृतीयाभ्यां युक्तौ वर्णौ तद्-अन्तिमौ । 5

उपर्य् अधो द्वयोर् वा सरेफौ ट-ठ-ड-ढैः सह ॥7॥

श-कारश् च ष-कारश् च तस्य व्यञ्जकतां गताः । 6

तथा समास-बहुला घटनौद्धत्य-शालिनी ॥8॥


यथा— “चञ्चद्-भुज इत्य् आदि ।


वृषस् त्व् असौ रज इव पुच्छ-मार्जनी-

परिभ्रमैर् घन-गण-लक्षम् उत्क्षिपन् ।

क्षिति-क्षताम् अथ खुर-वज्र-विज्वलत्

खनित्रकैर् विदधद् अगान्धरिं प्रति ॥


चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनम् इवानलः । 7

स प्रसादः समस्तेषु रसेषु रचनासु च ॥9॥


व्याप्नोति आविष्करोति । यथा—


शब्दास् तद्-व्यञ्जका अर्थ-बोधकाः श्रुति-मात्रतः ॥10॥ 8


यथा—


सूची-मुखेन सकृद् एव कृत-व्रणा त्वं

मुक्तातते हृदि विराजसि नन्दसूनोः ।

बाणैः स्मरस्य शतशो विनिकृत्त-धर्मा

स्वप्नेऽपि तं कथम् अहं न विलोकयामि ॥


एषां शब्द-गुणत्वं च गुण-वृत्त्योच्यते बुधैः ॥11॥


शरीरस्य शौर्यादि-गुण-योग इवेति शेषः ।


श्लेषः समाधिर् औदार्यं प्रसाद इति ये पुनः । 9

गुणाश् चिरन्तनैर् उक्ता ओजस्य् अन्तर्भवन्ति ते ॥12॥


ओजसि भक्त्या ओजः-पद-वाच्ये शब्दार्थ-धर्म-विशेषे । तत्र श्लेषो बहूनाम् अपि पदानाम् एक-पदवद् भासनात्मा । यथा—


उन्मज्जज्-जल-कुञ्जरेन्द्र-रभसास्फालानुबन्धोद्धताः
सर्वाः पर्वत-कन्दरोदर-भुवः कुर्वन् प्रतिध्वानिनीः ।

उच्चैर् उच्चरति ध्वनिः श्रुति-पथोन्माथी यथायं तथा
प्रायः प्रेङ्खद-संख्य-शङ्ख-धवला वेलेयम् उद्गच्छति ॥


अयं बन्ध-वैकट्यात्मकत्वाद् ओज एव ।


समाधिर् आरोहावरोह-क्रम-रूपः । आरोह उत्कर्षः, अवरोहोऽपकर्षः । तयोः क्रमो वैरस्य तान् आवहो विन्यासः । यथा “चञ्चद्-भुज- इत्य् आदि । अत्र पाद-त्रये क्रमेण बन्धस्य गाढता । चतुर्थ-पादे त्व् अपकर्षः । तस्यापि च तीव्र-प्रयत्नोच्चार्यतया ओजस्विता ।


उदारता विकटत्व-लक्षणा । विकटत्वं च पदानां नृत्यत्-प्रायत्वं, यथा—


सुचरण-विनिविष्टैर् नूपुरैर् नर्तकीनाम् ।

झणिति रणितम् आसीत् तत्र चित्रं कलं च ॥


अत्र च तन्-मतानुसारेण रसानुसन्धानम् अन्तरेणैव शब्द-प्रौढोक्ति-मात्रेणौजः । प्रसाद ओजो-मिश्रित-शैथिल्यात्मा ।


यथा— “यो यः शस्त्रं बिभर्ति स्वभुज-गुरु-मदः पाण्डवीनां चमूनाम् इति ।


माधुर्य-व्यञ्जकत्वं यद् असमासस्य दर्शितम् । 10

पृथक्-पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः ॥13॥


यथा— “श्वासान् मूञ्चति इत्य् आदि ।


अर्थ-व्यक्तेः प्रसादाख्य-गुणेनैव परिग्रहः । 11

अर्थ-व्यक्तिः पदानां हि झटित्य् अर्थ-समर्पणम् ॥14॥


स्पष्टम् उदाहरणम् ।


ग्राम्य-दुःश्रवता-त्यागात् कान्तिश् च सुकुमारता ॥15॥ 12


अङ्गीकृतेति सम्बन्धः । तच् च हालिकादि-पद-विन्यास-वैपरीत्येनालौकिक-शोभा-शालित्वम् । सुकुमारता त्व् अपारुष्यम् । अनयोर् उदाहरणे स्पष्टे ।


क्वचिद् दोषस् तु समता मार्गाभेद-स्वरूपिणी ।

अन्यथोक्त-गुणेष्व् अस्या अन्तःपातो यथायथम् ॥16॥ 13


मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च क्वचिद् दोषः । तथा हि—


अव्यूढाङ्गम् अरूढ-पाणि-जठराभोगं च बिभ्रद्-वपुः

पारीन्द्रः शिशुर् एष पाणि-पुटके सम्मातु किं तावता ।

उद्यद्-दुर्धर-गन्ध-सिन्धुर-शत-प्रोद्दाम-दानार्णव-

स्रोतः शोषण-रोषणात् पुनर् इतः कल्पाग्निर् अल्पायते ॥


अत्रोद्धतेऽर्थे वाच्ये सुकुमार-बन्ध-त्यागो गुण एव । अनेवं-विध-स्थाने माधुर्यादाव् एवान्तः-पातः । यथा— “लता-कुञ्जं गुञ्जन् इत्य् आदि ।


ओजः प्रसादो माधुर्यं सौकुमार्यम् उदारता ।

तद्-अभावस्य दोषत्वात् स्वीकृता अनुगा गुणाः ॥17॥ 14


ओजः स्वाभिप्रायत्व-रूपम् । प्रसादोऽर्थ-वैमल्यम् । माधुर्यम् उक्ति-वैचित्र्यम् । सौकुमार्यम् अपारुष्यम् । उदारता अग्राम्यत्वम् । एषां पञ्चानाम् अप्य् अर्थ-गुणानां यथा-क्रमम् अपुष्टार्थाधिक-पदानवीकृतामङ्गल-रूपाश्लील-ग्राम्यतानां निराकरणेनाङ्गीकारः । स्पष्टान्य् उदाहरणानि ।


अर्थ-व्यक्तिः स्वभावोक्त्य्-अलङ्कारेण तथा पुनः ।

रस-ध्वनि-गुणीभूत-व्यङ्ग्यानां कान्ति-नामकः ॥18॥ 15


अङ्गीकृत इति सम्बन्धः । अर्थ-व्यक्तिर् वस्तु-स्वभाव-स्फुटत्वम् । कान्तिर् दीप्त-रसत्वम् । स्पष्टे उदाहरणे ।


श्लेषो विचित्रता-मात्रम् अदोषः समता-परम् ॥19॥ 16ab


श्लेषः क्रम-कौटिल्यानुल्बणत्वोपपत्ति-योग-रूप-घटनात्मा । तत्र क्रमः क्रिया-सन्ततिः । विदग्ध-चेष्टितं कौटिल्यम् । अप्रसिद्ध-वर्णना-विरहोऽनुल्बणत्वम् । उपपादक-युक्ति-विन्यास उपपत्तिः । एषां योगः सम्मेलनम् । स एव रूपं यस्या घटनायास् तद्-रूपः श्लेषो वैचित्र्य-मात्रम् । अनन्य-साधारण-रसोपकारित्व-विरहाद् इति भावः । यथा— “दृष्ट्वैकासन-संस्थिते प्रियतमे” इत्य् आदि ।


अत्र दर्शनादयः क्रियाः । उभय-समर्थन-रूपं कौटिल्यम् । लोक-संव्यवहार-रूपम् अनुल्बणत्वम् । “एकासन-सङ्गते “पश्चाद् उपेत्य “नयने पिधाय”ईषद्-वक्रित-कन्धरः इति चोपपादकानि । एषां योगः । अनेन च वाच्योपपत्ति-ग्रहण-व्यग्रतया रस-स्वादो व्यवहित-प्राय इत्य् अस्यागुणता ।


समता च प्रक्रान्त-प्रकृति-प्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः । स च प्रक्रम-भङ्ग-रूप-विरह एव । स्पष्टम् उदाहरणम् ।


न गुणत्वं समाधेश् च . . . . . . . . ||20|| 16c


समाधिश् चायोन्य्-अन्य-च्छाया-योनि-रूप-द्विविधार्थ-दृष्टि-रूपः । तत्रायोनिर् अर्थो, यथा—


सद्यो मुण्डित-मत्त-हूण-चिबुक-प्रस्पर्धि-नारङ्गकम् ।

वृन्दारण्यम् इदं विलोकय सखे नेत्रे सखेले कुरु ॥


अन्य-च्छाया-योनिर् यथा—


निज-नयन-प्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता गोपी ।

नीलोत्पलेऽपि विमृशति करम् अर्पयितुं द्विधाभवत् ॥


अत्र नीलोत्पल-नयनयोर् अतिप्रसिद्धं सादृश्यं विच्छित्ति-विशेषेण निबद्धम् । अस्य चासाधारण-शोभानाधायकत्वान् न गुणत्वम्, किन्तु काव्य-शरीर-मात्र-निर्वाहकत्वम् ।


क्वचित् चन्द्र इत्य् एतस्मिन्न् अर्थे वक्तव्ये अत्रेर् नयन-सम्मुखं ज्योतिः इति वाक्य-रचनम् । क्वचित् निदाघ-शीतल-हिम-कालोष्ण-सुकुमार-शरीरा योषिद् इति वाक्यार्थे वक्तव्ये वर-वर्णिनीति पदाभिधानम् । क्वचिद् एकस्य वाक्यार्थस्याकिञ्चिद् विशेष-निवेशाद् अनेक-वाक्यैर् अभिधानम् इत्य् एवं-रूपो व्यासः । क्वचिद् बहु-वाक्य-प्रतिपाद्यस्यैक-वाक्येनाभिधानम् इत्य् एवंरूपः समासश् च । इत्य् एवम् आदीनां अन्यैर् उक्तानां न गुणत्वम् उचितम् । अपि तु वैचित्र्य-मात्र-बहुत्वम् ।


. . . . . . . . तेन नार्थ-गुणाः पृथक् ॥20॥ 16d


तेनोक्त-प्रकारेण । अर्थ-गुणा ओजः-प्रभृतयः प्रोक्ताः ।


इति साहित्य-दर्पणे गुण-विवेचनो नाम

अष्टमः परिच्छेदः

||8||


--o)0(o--

(9)

नवमः परिच्छेदः

रीति-निर्णयः


अथोद्देश-क्रम-प्राप्तम् अलङ्कार-निरूपणं बहु-वक्तव्यत्वेनोल्लङ्घ्य रीतिम् आह—


पद-सङ्घटना रीतिर् अङ्ग-संस्था-विशेषवत् ।

उपकर्त्री रसादीनां . . . . . . . . ||1|| 1c


रसादीनाम् अर्थाच् छब्दार्थ-शरीरस्य काव्यस्यात्म-भूतानाम् ।


. . . . . . . . सा पुनः स्याच् चतुर्विधा । 1d

वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥2॥ 2ab


सा रीतिः । तत्र—


माधुर्य-व्यञ्जकैर् वर्णइ रचना ललितात्मिका । 2cd

अवृत्तिर् अल्प-वृत्तिर् वा वैदर्भी रीतिर् इष्यते ॥3॥ 3ab


यथा— “अनङ्ग-मङ्गल-भुवः इत्य् आदि । रुद्रटस् त्व् आह—


असमस्तैक-समस्ता युक्ता दशभिर् गुणैश् च वैदर्भी ।

वर्ग-द्वितीय-बहुला स्वल्प-प्राणाक्षरा च सुविधेया ॥


अत्र दश-गुणास् तन्-मतोक्ताः श्लेषादयः ।


ओजः प्रकाशकैर् वर्णैर् बन्ध आडम्बरः पुनः । 3cd

समास-बहुला गौडी . . . . . . . . ||4|| 4a


यथा— “चञ्चद्-भुज इत्य् आदि । पुरुषोत्तमस् त्व् आह—


बहुतर-समास-युक्ता सुमहा-प्राणाक्षरा च गौडीया ।

रतिर् अनुप्रास महिम परतन्त्रा स्तोक-वाक्या च ॥


. . . . . . . . वर्णैः शेषैः पुनर् द्वयोः । 4b

समस्त-पञ्चष-पदो बन्धः पाञ्चालिका मता ॥5॥ 4cd


द्वयोर् वैदर्भी-गौड्योः । यथा—


मधुरया मधु-बोधित-माधवी-

मधु-समृद्धि-समेधित-मेधया ।

मधुकराङ्गनया मुहुर् उन्मद-

ध्वनि-भृता निभृताक्षरम् उज्जगे ॥


भोजस् त्व् आह—


समस्त-पञ्चष-पदाम् ओजः-कान्ति-गुणान्विताम् ।

मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥


लाटी तु रीतिर् वैदर्भी-पाञ्चाल्योर् अन्तरे स्थिता ॥6॥ 5ab


यथा—


अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम्

उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् ।

viraha-vidhura-koka-dvandva-bandhur vibhindan

कुपित-कपि-कपोल-क्रोड-ताम्रस्-तमांसि ॥21


कश्चिद् आह—


मृदु-पद-समास-सुभगा युक्तैर् वर्णैर् न चातिभूयिष्ठा ।

उचित-विशेषण-परिपूरित-वर्ण-न्यासा भवेल् लाटी ॥


अन्ये त्व् आहुः—


गौडी डम्बर-बद्धा स्याद् वैदर्भी ललित-क्रमा ।

पाञ्चाली मिश्र-भावेन लाटी तु मृदुभिः पदैः ॥


क्वचित् तु वक्त्राद्य्-औचित्याद् अन्यथा रचनादयः ॥7॥ 5cd


वक्त्रादीत्य् आदि शब्दाद् वाच्य-प्रबन्धौ, रचनादीत्य् आदि शब्दात् वृत्ति-वर्णौ । तत्र वक्त्रौचित्याद्


यथा—


मन्मथायस्तार्णवाम्भः-प्लुत-कुहर-चलन्-मन्दर-ध्वान-धीरः

कोणाघातेषु गर्जत्-प्रलय-घन-घटान्योन्य-सङ्घट्ट-चण्डः ।

कृष्णाक्रोधाग्र-दूतः कुरु-कुल-निधनोत्पात-निर्धात-वातः

केनास्मत्-सिंह-नाद-प्रतिरसित-सखो दुन्दुभिस् ताडितोऽयम् ॥


अत्र वाच्य-क्रोधाद्य्-अभिव्यञ्जकत्वेऽपि भीमसेन-वक्तृत्वेनोद्धता रचनादयः । वाच्यौचित्याद्, यथा—“मूर्ध-व्याधूयमान”22 इत्य् आदौ ।


प्रबन्धौचित्याद्, यथा—नाटिकादौ रौद्रेऽप्य् अभिनय-प्रतिकुलत्वेन न दीर्घ-समासादयः । एवम् आख्यायिकायां शृङ्गारेऽपि न मसृण-वर्णादयः । नवान्तः रौद्रेऽपि नात्यन्तम् उद्धताः । एवम् अन्यद् अपि ज्ञेयम् ।


इति साहित्य-दर्पणे रीति-विवेचनो नाम

नवमः परिच्छेदः

||9||


(10)

दशमः परिच्छेदः

अलङ्कार-निर्णयः



अथावसर-प्राप्तान् अलङ्कारान् आह—


शब्दार्थयोर् अस्थिरा ये धर्माः शोभातिशायिनः ।

रसादीन् उपकुर्वन्तोऽलङ्कारास् तेऽङ्गदादिवत् ॥1॥


यथाङ्गदादयः शरीर-शोभातिशायिनः शरीरिणम् उपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थ-शोभातिशायिनो रसादेर् उपकारकाः । अलङ्कारा अस्थिरा इति नैषां गुणवद्-आवश्यकी स्थितिः ।


[शब्दालङ्काराः]


शब्दार्थयोः प्रथमं शब्दस्य बुद्धि-विषयत्वाच् छब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कारस्यापि पुनर्-उक्तवद्-आभासस्य चिरन्तनैः शब्दालङ्कार-मध्ये लक्षितत्वात् प्रथमं तम् एवाह—


पुनरुक्तवद् आभासः


आपाततो यद् अर्थस्य पौनरुक्त्येन भासणम् ।

पुनर् उक्तवद् आभासः स भिन्नाकार-शब्दगः ॥2॥


यथा—


भुजङ्ग-कुण्डली-व्यक्त-शशि-शुभ्रांशु-शीतगुः ।

जगन्त्य् अपि सदा पायाद् अव्याच् चेतो-हरः शिवः ॥


अत्र भुजङ्ग-कुण्डल्य्-आदि-शब्दानाम् आपात-मात्रेण सर्पाद्य्-अर्थतया पौनरुक्त्य-प्रतिभासनम् । पर्यवसाने तु भुजङ्ग-रूप-कुण्डलं विद्यते यस्येत्य् आद्य्-अन्यार्थत्वम् । पायाद् अव्याद् इत्य् अत्र क्रिया-गतोऽयम् अलङ्कारः । पायाद् इत्य् अस्यापायाद् इति पर्यवसानात् । भुजङ्ग-कुण्डलीति शब्दयोः प्रथम-शब्दस्यैव परिवृत्ति-सहत्वम् । हरः शिव इति द्वितीयस्यैव । शशि-शुभ्रांश्व् इति द्वयोर् अपि । भाति सदा न त्याग इति न द्वयोर् अपीति शब्द-परिवृत्ति-सहत्वासहत्वाभ्याम् अस्योभ्यालङ्कारत्वम् ।


2. अनुप्रासः


अनुप्रासः शब्द-साम्यं वैषम्येऽपि स्वरस्य यत् ॥3॥ 3ab


स्वर-मात्र-सदृश्यं तु वैचित्र्याभावान् न गणितम् । रसाद्य्-अनुगतत्वेन प्रकृष्टो न्यासोऽनुप्रासः ।


2.1. छेकानुप्रासः


छेको व्यञ्जन-सङ्घस्य सकृत् साम्यम् अनेकधा ॥4॥ 3cd


छेकश् छेकानुप्रासः । अनेकधेति स्वरूपतः क्रमतश् च । रसः सर इत्य् आदेः क्रम-भेदेन सादृश्यं नास्यालङ्कारस्य विषयः । उदाहरणं मम तात-पादानाम्—


आदाय बकुल-गन्धान् अन्धीकुर्वन् पदे पदे भ्रमरान् ।

अयम् एति मन्द-मन्दं कावेरी-वारि-पावनः पवनः ॥


अत्र गन्धान् अन्धीति संयुक्तयोः, कावेरी-वारीत्य् असंयुक्तयोः, पावनः पवन इति व्यञ्जनानां बहूनां सकृद् आवृत्तिः । छेको विदग्धस् तत्-प्रयोज्यत्वाद् एष छेकानुप्रासः ।


2.2. वृत्त्य्-अनुप्रासः


अनेकस्यैकधा साम्यम् असकृद् वाप्य् अनेकधा ।

एकस्य सकृद् अप्य् एष वृत्त्य्-अनुप्रास इष्यते ॥5॥ 4


एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः क्रमतश् च । सकृद् अपीत्य् अपि-शब्दाद् असकृद् अपि । यथा—


उन्मीलन्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-
क्रीडत्-कोकिल-काकली-कल-रवैर् उद्गीर्ण-कर्ण-ज्वराः ।

नीयन्ते पथिकैः कथं कथम् अपि ध्यानावधान-क्षण-
प्राप्त-प्राण-समासम् आगम-रसोल्लासैर् अमी वासराः ॥


अत्र "रसोल्लासैर् अमी" इति रसयोर् एकधैव साम्यम् । न तु तेनैव क्रमेणापि । द्वितीये पादे कलयोर् असकृत् तेनैव क्रमेण च । प्रथमे एकस्य म-कारस्य सकृत्, ह-कारस्य चासकृत् । रस-विषय-व्यापारवती वर्ण-रचना वृत्तिः । तद्-अनुगतत्वेन प्रकर्षेण न्यसनाद् वृत्त्य्-अनुप्रासः ।


2.3. श्रुत्य्-अनुप्रासः


उच्चार्यत्वाद् यद् एकत्र स्थाने तालूरदादिके ।

सादृश्यं व्यञ्जनस्यैतच् छ्रुत्य्-अनुप्रास इष्यते ॥6॥ 5


उदाहरणम्—


दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।

विरूपाक्षस्य जयिनीस् ताः स्तुमो वाम-लोचनाः ॥23


अत्र "जीवयन्ति" इति, "याः" इति, "जयिनीः" इति । अत्र ज-कार-य-कारयोर् एकत्र स्थाने तालाव् उच्चार्यत्वात् सादृश्यम् । एवं दन्त्य-कण्ठ्यादीनाम् अप्य् उदाहार्यम् । एष च सहृदायानाम् अतीव श्रुति-सुखावहत्वाच् छ्रुत्य्-अनुप्रासः ।


2.4. अन्त्यानुप्रासः


व्यञ्जनं चेद् यथावस्थं सहायेन स्वरेण तु ।

आवर्त्यतेऽन्त्य-योज्यत्वाद् अन्त्यानुप्रास एव तत् ॥7॥ 6


यथावस्थम् इति यथा-सम्भवम् अनुस्वार-विसर्ग-स्वर-युक्ताक्षर-विशिष्टम् । एष च प्रायेण पादस्य पदस्य वान्ते प्रयोज्यः । पादान्तगो, यथा मम—


केशः काश-स्तवक-विकासः

कायः प्रकटित-करभ-विलासः ।

चक्षुर् दग्ध-वराटक-कल्पं

त्यजति न चेतः कामम् अनल्पम् ॥


पदान्तगो, यथा—"मन्दं हसन्तः पुलकं वहन्तः" इत्य् आदि ।


2.5. लाटानुप्रासः


शब्दार्थयोः पौनरुक्त्यं भवेत् तात्पर्य-मात्रतः ।

läöänupräsa ity uktaù . . . . . . . . . . . . ||8|| 7abc


उदाहरणम्—


स्मेर-राजीव-नयने नयने किं निमीलिते ।

पश्य निर्जित-कन्दर्पं कन्दर्प-वशगं प्रियम् ॥


अत्र विभक्त्य्-अर्थस्य पौनरुक्त्येऽपि प्रातिपादिकांश-द्योत्य्-अधर्मि-रूपस्य भिन्नार्थत्वाल् लाटानुप्रासत्वम् एव ।


"नयने तस्यैव नयने च |" अत्र द्वितीय-नयन-शब्दो भाग्यवत्त्वादि-गुणावशिष्टत्व-रूप-तात्पर्य-मात्रेण भिन्नार्थः । यथा वा—


यस्य न सविधे दयिता

दव-दहनस् तुहिन-दीधितिस् तस्य ।

यस्य च सविधे दयिता

दव-दहनः स्तुहिन-दीधितिस् तस्य ॥24


अत्रानेक-पदानां पौनरुक्त्यम् । एष प्रायेण लाट-जन-प्रियत्वात् लाटानुप्रासः ।


. . . . . . . . . . . .अनुप्रासः पञ्चधा मतः ॥9॥ 7d


स्पष्टम् ।


3. यमकम्


सत्य् अर्थे पृथग्-अर्थायाः स्वर-व्यञ्जन-संहतेः ।

क्रमेण तेनैवावृत्तिर् यमकं विनिगद्यते ॥10॥ 8


अत्र द्वयोर् अपि पदयोः क्वचित् सार्थकत्वं, क्वचिन् निरर्थकत्वम् । क्वचिद् एकस्य सार्थकत्वम् अपरस्य निरर्थकत्वम् । अत उक्तं "सत्य् अर्थे" इति । "तेनैव क्रमेण" इति दमो मोद इत्य् आदेर् विविक्त-विषयत्वं सूचितम् । एतच् च पाद-पादार्ध-वृत्तित्वेन पादावृत्तेश् चानेक-विधतया प्रभूततम-भेदम् ।


दिङ्-मात्रं उदाह्रियते ।


नव-पलाश-पलाश-वनं पुरः

स्फुट-पराग-परागत-पङ्कजम् ।

मृदुलतान्त-लतान्तम् अलोकयत्

स सुरभिं सुरभिं सुमनो-भरैः ॥


अत्र पदावृत्तिः—पलाश-पलाशेति सुरभिं सुरभिम् इत्य् अत्र च द्वयोः सार्थकत्वम् । लतान्त-लतान्तेत्य् अत्र प्रथमस्य निरर्थकत्वम् । पराग-परागेत्य् अत्र द्वितीयस्य । एवम् अन्यत्राप्य् उदाहार्यम् । यमकादौ भवेद् ऐक्यं òa-lor ba-vor la-ros तथा इत्य् उक्त-नयात् "भुज-लतां जडतां हरिर् आनयत्" इत्य् अत्र न यमकत्व-हानिः ।


4. वक्रोक्तिः


अन्यस्यान्यार्थकं वाक्यम् अन्यथा योजयेद् यदि ।

अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस् ततो द्विधा ॥11॥ 9


द्विधेति श्लेष-वक्रोक्तिः, काकु-वक्रोक्तिश् च । क्रमेणोदाहरणम्—


के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः

किं ब्रूते विहगः स वा फणिपतिर् यत्रास्ति सुप्तो हरिः ।

वामा यूयम् अहो विडम्ब-रसिकः कीदृक् स्मरो वर्तते

येनास्मासु विवेक-शून्य-मनसः पुंस्व् एव योषिद्-भ्रमः ॥


अत्र विशेष-पदस्य "विः पक्षी" "शेषो नागः" इत्य् अर्थ-द्वययोग्यत्वात् स-भङ्ग-श्लेषः । अन्यत्र त्व् अभङ्गः ।


काले कोकिल-वाचाले सहकार-मनोहरे ।

कृतागसः परित्यागात् तस्याश् चेतो न दूयते ॥


अथ कयाचित् सख्या निषेधार्थे नियुक्तो नञ् अन्यया काक्वा दूयत एवेति विध्य्-अर्थे घटितः ।


5. भाषा-समकम्


शब्दैर् एक-विधैर् एव भाषासु विविधास्व् अपि ।

वाक्यं यत्र भवेत् सोऽयं भाषा-सम इतीष्यते ॥12॥ 10


यथा मम—


मञ्जुल-मणि-मञ्जीरे, कल-गम्भीरे विहार-सरसी-तीरे ।

विरसासि केलि-कीरे किम् आलि धीरे च गन्ध-सार-समीरे ॥


एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्ती-नागरापभ्रंशेष्व् एवं-विध एव । "सरसं क(i)ण कब्बम्" इत्य् आदौ तु "सरसं" इत्य् अत्र संस्कृत-प्राकृतयोः साम्येऽपि वाक्य-गतत्वाभावे वैचित्र्याभावान् नायम् अलङ्कारः ।


6. श्लेषः


श्लिष्टैः पदैर् अनेकार्थाभिधाने श्लेष उच्यते ।

वर्ण-प्रत्यय-लिङ्गानां प्रकृत्योः पदयोर् अपि । 11

श्लेषाद् विभक्ति-वचन-भाषाणाम् अष्टधा च सः ॥13॥ 12a


क्रमेणोदाहरणम्,


6.1 वर्ण-श्लेषः


प्रतिकूलताम् उपगते हि विधौ

विफलत्वम् एति बहु-साधनता ।

अवलम्बनाय दिन-भर्तुर् अभून्

न पतिष्यतः कर-सहस्रम् अपि ॥


अत्र "विधौ" इति विधु-विधि-शब्दयोर् u-कार-i-कारयोर् औ-कार-रूपत्वाच् छ्लेषः ।


6.2 प्रत्यय-श्लेषः


किरणा हरिणाङ्कस्य दक्षिणश् च समीरणः ।

कान्तोत्सङ्ग-जुषां नूनं सर्व एव सुधा-किरः ॥


अत्र "सुधाकिर" इति क्विप्-क-प्रत्ययोः । किं चात्र बहु-वचनैक-वचनयोर् ऐक्य-रूप्याद् वचन-श्लेषोऽपि ।


6.3 लिङ्ग-श्लेषः


विकसन्-नेत्र-नीलाब्जे तथा तन्व्याः स्तन-द्वयी ।

तव दत्तां सदामोदं लसत्-तरल-हारिणी ॥


अत्र नपुंसक-स्त्री-लिङ्गयोः श्लेषो वचन-श्लेषोऽपि ।


6.4 प्रकृति-श्लेषः


अयं सर्वाणि शस्त्राणि हृदिज्ञेषु च वक्ष्यति ।

सामर्थ्य-कृद् अमित्राणां मित्राणां च नृपात्मजः ॥


अत्र "वक्ष्यति" इति वहि-वच्योः । "सामर्थ्य-कृत्" इति कृन्तति-करोत्योः प्रकृत्योः ।


6.5 पद-श्लेषः


"पृथुकार्तस्वर-पात्रम्" इत्य् ädi25 | अत्र पद-भङ्गि-प्रकृति समासयोर् अपि वैलक्षण्यात् पद-श्लेषो, न तु प्रकृति-श्लेषः ।


एवं च—


नीतानाम् आकुलीभावं लुब्धैर् भूरि-शिलीमुखैः ।

सद्र्शे वन-वृद्धानां कमलानां तद्-ईक्षणे ॥


अत्र लुब्ध-शिलीमुखादि-शब्दानां श्लिष्टत्वेऽपि विभक्तेर् अभेदात् प्रकृति-श्लेषः । अन्यथा सर्वत्र पद-श्लेष-प्रसङ्गः ।


6.6 विभक्ति-श्लेषः


सर्वस्वं हर सर्वस्य त्वं भव च्छेद-तत्परः ।

नयोपकार-सांमुख्यम् आयासि तनु-वर्तनम् ॥


अत्र "हर" इति पक्षे शिव-सम्बोधनम् इति सुप् । पक्षे हृ-धातोस् ताङ् इति विभक्तेः । एवं "भव" इति ।


6.7 वचन-श्लेषः


अस्य च भेदस्य प्रत्यय-श्लेषेणापि गतार्थत्वेन् प्रत्य्यान्तरासाध्य-सुब्-अन्त-तिङ्-अन्त-गतत्वेन विच्छित्ति-विशेषाश्रयणात् पृथग्-उक्तिः ।


6.8 भाषा-श्लेषः


सहदे सुर-सन्धं मे तमव समासङ्गमागम् आहरणे ।

हर बहु-सरणंतं चित्त-मोह-सुवसर उब्मे सहसा ॥


अत्र संस्कृत-महाराष्ट्रयोः ।


पुनस् त्रिधा सभङ्गोऽभङ्गस् तद् उभयात्मकः ॥14॥ 12cd


एतद् भेद-त्रयं चोक्त-भेदाष्टके यथा-सम्भवं ज्ञेयम् । यथा व—


येन ध्वस्त-मनोभवेन बलिजित्-कायः पुरास्त्रीकृतो

यो गङ्गां च दधेऽन्धक-क्षय-करो यो बर्हि-पत्र-प्रियः ।

यस्याहुः शशिमच्-छिरो हर इति स्तुत्यं च नामामराः

सोऽव्याद् इष्ट-भुजङ्ग-हार-वलयस् तां सर्वदो माधवः ॥26


अत्र "येन" इत्य् आदौ सभङ्ग-श्लेषः । "अन्धक" इत्य् आदाव् अभङ्गः । अनयोश् चैकत्र सम्भवात् सभङ्गाभङ्गात्मको ग्रन्थ-गौरव-भयात् पृथङ् नोदाहृतः ।


इह केचिद् आहुः—"स-भङ्ग-श्लेष एव शब्द-श्लेष-विषयः । यत्रोदात्तादि-स्वर-भेदाद् भिन्न-प्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर् जतु-काष्ठ-न्यायेन श्लेषः । अभङ्गस् त्व् अर्थ-श्लेष एव । यत्र स्वराभेदाद् अभिन्न-प्रयत्नोच्चार्यतया शब्दाभेदाद् अर्थयोर् एक-वृन्त-गत-फल-द्वय-न्यायेन श्लेषः । यो हि यद्-आश्रितः स तद्-अलङ्कार एव । अलङ्कार्यालङ्करण-भावस्य लोकवद् आश्रयाश्रयि-भावेनोपपत्तिः" इति ।


तद् अन्ये न क्षमन्ते । तथा हि—"अत्र ध्वनि-गुणी-भूत-व्यङ्ग्य-दोष-गुणालङ्काराणां शब्दार्थ-गतत्वेन व्यवस्थितेर् अन्वय-व्यतिरेकानुविधायित्वेन नियम" इति ।


न च "अन्धक-क्षय-" इत्य् आदौ शब्दाभेदः । "अर्थ-भेदेन शब्द-भेदः" इति दर्शनात् । किं चात्र शब्दस्यैव मुख्यतया वैचित्र्य-बोधोपायत्वेन कवि-प्रतिभयोट्टङ्कनाच् छब्दालङ्कारत्वम् एव । विसदृश-शब्द-द्वयस्य बन्धे चैवं-विधस्य वैचित्र्याभावाद् वैचित्र्यस्यैव चालङ्कारत्वात् । अर्थ-मुख-प्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनाम् अपि रसादि-परत्वेनार्थ-मुख-प्रेक्षितयार्थालङ्कार-प्रसङ्गः । शब्दस्याभिन्न-प्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे "प्रतिकूलताम् उपगते हि विधौ" इत्य् आदौ शब्द-भेदेऽप्य् अर्थालङ्कारत्वं तवापि प्रसज्ज्यतीत्य् उभयत्रापि शब्दालङ्कारत्वम् एव । यत्र तु शब्द-परिवर्तनेऽपि न श्लेषत्व-खण्डता । तत्र—


स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधोगतिम् ।

अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ॥27


इत्य् आदाव् अर्थ-श्लेषः । अस्य चालङ्कारान्तर-विविक्त-विषयताया असम्भवाद् विद्यमानेष्व् अलङ्कारान्तरेष्व् अपवादत्वेन तद्-बाधकतया तत्-प्रतिभोत्पत्ति-हेतुत्वम् इति केचित् ।


इत्थम् अत्र विचार्यते—समासोक्त्य्-अप्रस्तुत-प्रशंसादौ द्वितीयार्थस्यानभिधेयतया नास्य गन्धोऽपि । "विद्वन्-मानस-हंस" इत्य् आदौ श्लेष-गर्भे रूपकेऽपि मानस-शब्दस्य चित्त-सरो-रूपोभयार्थेत्वेऽपि रूपकेण श्लेषो बोध्यते । सरो-रूपस्यैवार्थस्य विश्रान्ति-धामतया प्राधान्यात् । श्लेषे ह्य् अर्थ-द्वयस्यापि समकक्षत्वम् ।


"सन्निहित-बालान्धकारा भास्वन्-मूर्तिश् च" इत्य् आदौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभास-मात्रस्य प्ररोहाभावान् न श्लेषः । एवं पुनरुक्तवद् आभासेऽपि ।


तेन, "येन ध्वस्त—" इत्य् आदौ प्राकरणिकयोः, "नीतानां" इत्य् आदाव् अप्राकरणिकयोर् एक-धर्माभिसम्बन्धात् तुल्ययोगितायाम् ।


स्वेच्छोपजात-विषयोऽपि न याति वक्तुं

देहीति मार्गण-शतैश् च ददाति दुःखम् ।

मोहात् समुत्क्षिपति जीवनम् अप्य् अकाण्डे

कष्टं प्रसून-विशिखः प्रभुर् अल्प-बुद्धिः ॥


इत्य् आदौ च प्राकरणिकाप्राकरणिकयोर् एक-धर्माभिसम्बन्धाद् दीपके ।


स-कलकलं पुरम् एतज् जातं सम्प्रति सुधांशु-बिम्बम् इव ।


इत्य् आदौ चोपमायां विद्यमानायाम् अपि श्लेषस्यैतद्-विषय-परिहारेणासम्भवाद् एषां च श्लेष-विषय-परिहारेणापि स्थितेर् एतद्-विषये श्लेषस्य प्राधान्येन चमत्कारित्व-प्रतीतेश् च श्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथा तद्-व्यपदेशस्य सर्वथा-भाव-प्रसङ्गाच् चेति ।


अत्रोच्यते—न तावत् परमार्थतः श्लेषस्यालङ्कारान्तआविविक्त-विषयता "येन ध्वस्त" इत्य् आदिना विविक्त-विषयत्वात् । न चात्र तुल्ययोगिता, तस्याश् च द्वयोर् अप्य् अर्थयोर् वाच्यत्व-नियमाभावात् । अत्र च माधवो-माधवयोर् एकस्य वाच्यत्व-नियमे परस्य व्यङ्ग्यत्वं स्यात् । किं च, तुल्ययोगितायाम् अप्य् एकस्यैव धर्मस्यानेक-धर्मि-सम्बन्धितया प्रतीतिः इह त्व् अनेकेषां धर्मिणं पृथक्-पृथग्-धर्म-सम्बन्धतया । "स-कलकलम्" इत्य् आदौ च नोपमा-प्रतिभोत्पत्ति-हेतुः श्लेषः । पूर्णोपमाया निर्विषयत्व् आपत्तेः "कमलम् इव मुखं मनोज्ञम् एतत्" इत्य् आद्य् अस्ति पूर्णोपमाया विषय इति चेत् ? न, यदि "सकल" इत्य् आदौ शब्द-श्लेषतया नोपमा तत् किम् अपराद्धं "मनोज्ञं" इत्य् आदाव् अर्थ-श्लेषेण ।


स्फुटम् अर्थालङ्काराव् एताव् उपमा-समुच्चयौ किन्तु ।

आश्रित्य शब्द-मात्रं सामान्यम् इहापि सम्भवतः ॥


इति रुद्रटोक्त-दिशा गुण-क्रिया-साम्यवच्-छब्द-साम्यस्याप्य् उपमा-प्रयोजकत्वात् ।


ननु गुण-क्रिया-साम्यस्यैवोपमा-प्रयोजका युक्ता तत्र साधर्म्यस्य वास्तवत्वात् । शब्द-साम्यस्य तु न तथा, अत्र साधर्म्यस्यावास्तवत्वात् । ततश् च पूर्णोपमाया अन्यथानुपपत्त्या गुण-क्रिया-साम्यस्यैवार्थ-श्लेष-विषयतया परित्यागे पूर्णोपमा-विषयतया युक्ता, न तु "सकल" इत्य् आदौ शब्द-साम्यस्यैवेति चेत् ? न "साधर्म्यम् उपमा" इत्येवाविशिष्टस्योपमा-लक्षणस्य शब्द-साम्याद् व्यावृत्तेर् अभावात् । यदि च शब्द-साम्ये साधर्म्यम् अवास्तवत्वान् नोपमा-प्रयोजकम् । तदा कथं "विद्वन्-मानस-" इत्य् आदाव् आधार-भूते चित्तादौ सरोवराद्य्-आरोपो राजादेर् हंसाद्य्-आरोप-प्रयोजकः ।


किं च, यदि वास्तव-साम्य एवोपमाङ्गीकार्या, तदा कथं त्वयापि "स-कलकलम्" इत्य् आदौ बाध्य-भूतोपमाङ्गीक्रियते ? किं चात्र श्लेषस्यैव साम्य-निर्वाहकता, न तु साम्यस्य श्लेष-निर्वाहकता, श्लेष-बन्धतः प्रथमं साम्यस्यासम्भवात् इत्य् उपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् "प्रधानेन हि व्यपदेशा भवन्ति" इति न्यायात् ।


ननु शब्दालङ्कार-विषयेऽङ्गाङ्गि-भाव-सङ्करो नाङ्गीक्रियते तत् कथम् अत्र श्लेषोपमयोर् अङ्गाङ्गि-भावः सङ्कर इति चेत् ? न, अर्थानुसन्धान-विरहिण्य्-अनुप्रासादाव् एव तथानङ्गीकारात् । एवं दीपकादाव् अपि ज्ञेयम् ।


सत्-पक्षां मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।

निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे ॥ [वे.सं. 1.6]28


अत्र शरद्-वर्णनया प्रकरणेन धार्तराष्ट्रादि-शब्दानां हंसाद्य्-अर्थाभिधाने नियमनाद् दुर्योधनादि-रूपोऽर्थः शब्द-शक्ति-मूलो वस्तु-ध्वनिः । इह च प्रकृत-प्रबन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव विवक्षितत्वाद् उपमानोपमेय-भावो न विवक्षित इति नोपमा-ध्वनिर् न वा श्लेष इति सर्वम् अवदातम् ।


7. चित्रालङ्कारः


पद्याद्याकार-हेतुत्वे वर्णनां चित्रम् उच्यते ॥15॥ 13ab


आदि-शब्दात् खड्ग-मुरज-चक्र-गोमूत्रिकादयः । अस्य च तथाविध-लिपि-सन्निवेश-विशेष-वशेन चमत्कार-विधायिनाम् अपि वर्णानां तथाविध-श्रोत्राकाश-समवाय-विशेष-वशेन चमत्कार-विधायिभिर् वर्णैर् अभेदेनोपचाराच् छब्दालङ्कारत्वम् ।


तत्र पद्म-बन्धो, यथा मम—


मारमा सुषमा चारु-रुचा मार-वधूत्तमा ।

मात्त-धूर्त-तमावासा सा वामा मेऽस्तु मा रमा ॥


एषोऽष्तदल-पद्मबन्धो दिग्-दलेषु निर्गम-प्रवेशाभ्यां श्लिष्ट-वर्णः, किन्तु विदिग्दलेष्व् अन्यथा, कर्णिकाक्षरं तु श्लिष्टम् एव । एवं खड्ग-बन्धादिकम् अप्य् ऊह्यम् । काव्यान्तर्-गडु-भूततया तु नेह प्रपञ्च्यते ।


रसस्य परिपन्थित्वान् नालङ्कारऊ प्रहेलिका । 13cd

उक्ति-वैचित्र्य-मात्रं सा च्युत-दत्ताक्षरादिका ॥17॥


च्युताक्षरा दत्ताक्षरा च्युत-दत्ताक्षरा च । उदाहरणम्—


कूजन्ति कोकिलाः साले यौवने फुल्लम् अम्बुजम् ।

किं करोतु कुरङ्गाक्षी वदनेन निपीडिता ॥


अत्र "रसाले" इति वक्तव्ये "साले" इति "र"-च्युतः । वने इत्य् अत्र "यौवने" इति "यौ" दत्तः । "वदनेन" इत्य् अत्र "मदनेन" इति "म"-च्युतः, "व"-दत्तः । आदि-शब्दात् क्रिया-कारक-गुप्त्य्-आदयः ।


तत्र क्रिया-गुप्तिर् यथा—


पाण्डवानां सभा-मध्ये दुर्योधन29 उपागतः ।

यस्मै गां च सुवर्णं च सर्वाण्य् आभरणानि च ॥


अत्र "दुर्योधनः" इत्य् अत्र "अदुर्योधनः" इति । "अदुः" इति क्रिया-गुप्तिः । एवम् अन्यत्रापि ।

[अर्थालङ्काराः]


1. उपमा


अथावसर-प्राप्तेष्व् अर्थालङ्कारेषु सादृश्य-मूलेषु लक्षितव्येषु तेषाम् अप्य् उपजीव्यत्वेन प्राधान्यात् प्रथमम् उपमाम् आह—


साम्यं वाच्यम् अवैधर्म्ये वाक्यैक्ये उपमा द्वयोः ॥18॥ 14cd


रूपकादिषु साम्यस्य व्यङ्ग्यत्वम् । व्यतिरेके च वैधर्म्यस्याप्य् उक्तिः । उपमेयोपमायां वाक्य-द्वयं । अनन्वये त्व् एकस्यैव साम्योक्तिर् इत्य् अस्या भेदः ।


सा पूर्णा यदि सामान्य-धर्म औपम्य-वाचि च ।

उपमानं चोपमेयं भवेद् वाच्यं ... ॥19॥ 15


सा उपमा । सामान्य-धर्मो द्वयोः सादृश्य-हेतुर् मनोज्ञत्वादिः । औपम्य-वाचकम् इवादि । उपमेयं मुखादि । उपमानं चन्द्रादि ।


. . . . . . . . . . इयं पुनः ।

श्रौती यथेवावा-शब्दा इवार्थो वा वतिर् यदि ।

आर्थी तुल्य-समानाद्यास् तुल्यार्थो यत्र वा वतिः ॥20॥ 16


यथेव-वादयः शब्दा उपमानान्तर-प्रयुक्त-तुल्यादि-पद-साधारणा अपि श्रुति-गत-मात्रेणोपमानोपमेय-गत-सादृश्य-लक्षण-सम्बन्धं बोधयन्तीति तत्-सद्-भावे श्रौत्य् उपमा । एवं तत्र “तस्येवेत्य्" इत्य् अनेनेवार्थे विहितस्य वतेर् उपादाने । तुल्यादयस् तु “कमलेन तुल्यं मुखम्” इत्य् आदाव् उपमेय एव । "कमलं मुखस्य तुल्यम्" इत्य् आदाव् उपमान एव । "कमलं मुखं च तुल्यम्" इत्य् आदाव् उभयत्रापि विश्राम्यन्तीत्य् अर्थानुसन्धानाद् एव साम्यं प्रतिपादयन्तीति तत्-सद्भावे आर्थी । एवं "तेन तुल्यम्" इत्य् आदिना तुल्यार्थे विहितस्य वतेर् उपादाने ।



द्वे तद्-धिते समासेऽथ वाक्ये. . . . . . . . . . ||21|| 17a


द्वे श्रौती आर्थी च । उदाहरणम्—


सौरभम् अम्भोरुहवन्

मुखस्य कम्भाव् इव स्तनौ पीनौ ।

हृदयं मदयति वदनं

तव शरद्-इन्दुर् यथा बाले ॥


अत्र क्रमेण त्रिविधा श्रौती |30


मधुरः सुधावद् अधरः

पल्लव-तुल्योऽतिपेलवः पाणिः ।

चकित-मृग-लोचनाभ्यां

सदृशी चपले च लोचने तस्याः ॥


अत्र क्रमेण त्रिविधार्थी |31


. . . . . . . . . . पूर्णा षड् एव तत् ॥22॥ 17b


स्पष्टम् ।


लुप्ता सामान्य-धर्मादाव् एकस्य यदि वा द्वयोः । 17cd

त्रयाणां वानुपादाने श्रौत्य् आर्थी सापि पूर्ववत् ॥23॥ 18ab


सा लुप्ता । तद्-भेदम् आह—


पूर्णावद् धर्म-लोपे सा विना श्रौतीं तु तद्-धिते ॥24॥ 18cd


सा लुप्तोपमा धर्मस्य साधारण-गुण-क्रिया-रूपस्य लोपे पूर्णावद् इति पूर्वोक्त-रीत्या षट्-प्रकाराः । किन्त्व् अत्र तद्धिते श्रौत्या असम्भवात् पञ्च-प्रकाराः । यथा—


मुखम् इन्दुर् यथा पाणिः पल्लवेन समः प्रिये ।

वाचः सुधा इवौष्ठस् ते बिम्ब-तुल्यो मनोऽश्मवत् ॥32


आधार-कर्म-विहिते द्विविधे च क्यचि क्यङि ।

कर्म-कर्त्रोर् णमुलि च स्याद् एवं पञ्चधा पुनः ॥25॥ 19


"धर्म-लोपे लुप्ता" इत्य् अनुषज्यते । क्यच्-क्यङ्-णमुलः कलाप-मते इन् आयि णमः33 | क्रमेण, यथा—


अन्तःपुरीयसि रणेषु सुतीयसि त्वं

पौरं जनं तव सदा रमणीयते श्रीः ।

दृष्टः श्रियाभिर् अमृत-द्युति-दर्शम् इन्द्र-

सञ्चारम् अत्र भुवि सञ्चरसि क्षितीश ॥34


अन्तःपुरीयसीत्य् अत्र सुख-विहारास्पदत्वस्य । तनुजीयसीत्य् अत्र स्नेह-निर्भरत्वस्य च साधारण-धर्मस्य लोपः । एवम् अन्यत्र ।


इह च यथादि-तुल्यादि-विरहाच् छ्रौत्य्-आदि-चिन्ता नास्ति । इदं च केचिद् औपम्य-प्रतिपादकस्येवादेर् लोप उदाहरन्ति । तद् अयुक्तं—क्यङ्-आदेर् तद्-अर्थ-विहितत्वेनौपम्य-प्रतिपादकत्वात् ।


ननु क्यङ्-आदिषु सम्यग् औपम्य-प्रतीतिर् नास्ति प्रत्ययत्वेनास्वतन्त्रत्वाद् इवादि-प्रयोगाभावाच् चेति न वाच्यम् । कल्प-बादाव् अपि तथा-प्रसङ्गात् । न च कल्प-बादीनामिवादि-तुल्ययौपम्यस्य वाचकत्वम् । क्यङ्-आदीनां तु द्योतकत्वम् । इवादीनाम् अपि वाचकत्वे निश्चयाभावात् । वाचकत्वे वा "समुदितं पदं वाचकम्" "प्रकृति-प्रत्ययौ स्व-स्वार्थ-बोधकौ" इति च मत-द्वयेऽपि वत्य्-आदि-क्यङ्-आद्योः साम्यम् एवेति ।


यच् च केचिद् आहुः—वत्य्-आदय इवाद्य्-अर्थेऽनुशिष्यन्ते, क्यङ्-आदयस् त्व् आचाराद्य्-अर्थे इति । तद् अपि न, न खलु क्यङ्-आदय आचार-मात्रार्था अपि तु सादृश्याचारार्था इति । तद् एवं धर्म-लोपे दश-प्रकारा लुप्ता ।


उपमान-लुप्तोपमा


उपमानानुपादाने द्विधा वाक्य-समासयोः ॥26॥ 20ab


उदाहरणम्—


तस्या मुखेन सदृशं रम्यं नास्ते न वा नयन-तुल्यम् ।


अत्र मुख-नयन-प्रतिनिधि-वस्त्व्-अन्तरयोर् गम्यमानत्वाद् उपमान-लोपः । अत्रैव च "मुखेन सदृशम्" इत्य् अत्र "मुखं" "यथेदं" "नयन-तुल्यं" इत्य् अत्र "दृग् इव" इति पाठे श्रौत्य् अपि सम्भवतीति । अनयोर् भेदयोः प्रत्येकं श्रौत्यार्थीत्व-भेदेन चतुर्विधत्व-सम्भवेऽपि प्राचीनानां रीत्या द्वि-प्रकारत्वम् एवोक्तम् ।


वाचक-लुप्तोपमा


औपम्य-वाचिनो लोपे समासे क्विपि च द्विधा ॥27॥ 20cd


क्रमेणोदाहरणम्—


वदनं मृगशावाक्ष्याः सुधाकर-मनोहरम् ।


गर्दभति श्रुति-परुषं व्यक्तं निनदन् महात्मनां पुरतः ।


अत्र "गर्दभति" इत्य् अत्रौपम्य-वाचिनः क्विपो लोपः । न चेहोपमेयस्यापि लोपः, "निनदन्" इत्य् अनेनैव निर्देशात् ।


धर्मोपमान-लुप्तोपमा


द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ॥28॥ 21ab


यथा—"तस्या मुखेन" इत्य् आदौ "रम्यं" इति स्थाने "लोके" इति पाठेऽनयोर् उदाहरणम् ।


धर्म-वाचक-लुप्तोपमा


क्विप्-समास-गता द्वेधा धर्मेवादिवि-लोपने ॥29॥ 21cd


उदाहरणम्—"विधवति मुखाब्जं अस्याः" | अत्र "विधवति" इति मनोहरत्व-क्विप्-प्रत्ययोर् लोपः । "मुखाब्जम्" इति च समासगा । केचित् त्व् अत्रायि-प्रत्यय-लोपम् आहुः ।


उपमेय-लुप्तोपमा


उपमेयस्य लोपे तु स्याद् एका प्रत्यये क्यचि ॥30॥ 22ab


यथा—


अराति-विक्रमालोक-विकस्वर-विलोचनः ।

कृपाणोदग्र-दोर्-दण्डः स सहस्रायुढीयति ॥


अत्र "सहस्रायुधम् इवात्मानम् अचरति" इति वाक्ये उपमेयस्यात्मनो लोपः । न चेहौपम्य-वाचक-लोपः । उक्ताद् एव न्यायात् । अत्र केचिद् आहुः—"सहस्रायुधेन सह वर्तत इति स-सहस्रायुधः स इवाचरतीति वाक्यात् स-सहस्रायुधीयतीति पद-सिद्धौ विशेष्यस्य शब्दानुपात्तत्वाद् इहोपमेय-लोपः इति । तन् न विचार-सहम् । कर्तरि क्यचोऽनुशासन-विरुद्धत्वात् ।


धर्मोपमेय-लोपेऽन्या . . . . . . . . . . . . .||31|| 22c


यथा—"यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे |"


अत्र क्षीरोदम् इवात्मानम् आचरन्तीत्य् उपमेय आत्मा साधारण-धर्मः शुक्लता च लुप्तौ ।


. . . . . . . . . . . . . त्रिलोपे च समास-गा ॥32॥ 22d


यथा—"राजते मृग-लोचना" |


अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमा-प्रतिपादक-साधारण-धर्मोपमानानां लोपः ।


तेनोपमाया भेदाः स्युः सप्तविंशति-सङ्ख्यकाः ॥33॥ 23ab


पूर्णा षड्विधा । लुप्ता चैकविंशति-विधेति । मिलित्वा सप्तविंशति-प्रकारोपमा । एषु चोपमा-भेदेषु मध्येऽलुप्त-साधारण-धर्मेषु भेदेषु विशेषः प्रतिपाद्यते ।


एक-रूपः क्वचित् क्वापि भिन्नः साधारणो गुणः । 23cd

भिन्ने बिम्बानुबिम्बत्वं शब्द-मात्रेण वा भिदा ॥34॥ 24ab


तत्र एक-रूपे, यथा उदाहृतं—"मधुरः सुधावद् अधरः" इत्य् आदि ।


बिम्ब-प्रतिबिम्बत्वे, यथा—


भल्लापवर्जितैस् तेषां शिरोभिः श्मश्रुलैर् महीम् ।

तस्तार सरघाव्याप्तैः स क्षौद्र-पटलैर् इव ॥


अत्र "श्मश्रुलैः" इत्य् अस्य "सरघाव्याप्तैः" इति दृष्टान्तवत् प्रतिबिम्बितम् ।


शब्द-मात्रेण भिन्नत्वे, यथा—


स्मेरं विधाय नयनं विकसितम् इव नीलम् उत्पलं मयि सा ।

कथयामास कृशाङ्गी मनोगतं निखिलम् आकूतम् ॥


अत्रैके एव स्मेरत्व-विकसितत्वे प्रतिवस्तूपमावच्छेदेन निर्दिष्टे ।


एक-देश-विवर्तिन्य् उपमा वाच्यत्व-गम्यते । 24cd

भवेतां यत्र साम्यस्य. . . . . . . . . . . . ||35||


यथा—


नेत्रैर् इवोत्पलैः पद्मैर् मुखैर् इव सरः-श्रियः ।

पदे पदे विभान्ति स्म चक्रवाकैः स्तनैर् इव ॥


अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं सरः-श्रीणां चाङ्गना-साम्यं गम्यम् ।


रसनोपमा


. . . . . . . . . . . . . कथिता रसनोपमा । 25b

यथोर्ध्वम् उपमेयस्य यदि स्याद् उपमानता ॥36॥ 25cd


यथा—


चन्द्रायते शुभ्र-रुचापि हंसो

हंसायते चारु गतेन राधा ।

राधायते स्पर्श-सुखेन वारि

वारीयते स्वच्छतया विहायः ॥



मालोपमा


मालोपमा यद् एकस्मिन् उपमानं भवेद् बहु ॥


यथा—


वारिजेणेव सरसी शशिनेव निशीथिनी ।

यौवनेनेव वनिता श्रीर् मनोहरा ॥


क्वचिद् उपमानोपमेययोर् अपि प्रकृतत्वं दृश्यते । यथा—


हंसश् चन्द्र इवाभाति जलं व्योमतलं यथा ।

विमलाः कुमुदानीव तारकाः शरद्-आगमे ॥


अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः ।

पुरन्दरस्य भवने कल्प-वृक्ष-भवा इव ॥


अत्रोपमेय-भूत-विभूतिभिः "कल्प-वृक्ष-भवा इव" इत्य् उपमान-भूता विभूतय आक्षिप्यन्ते इत्य् आक्षेपोपमा । अत्रैव "गृहे" इत्य् अस्य "भवने" इत्य् अनेन प्रतिनिर्देशात् प्रतिनिर्देश्योपमा इत्य् आदयश् च लक्षिताः । एवं-विध-वैचित्र्यस्य सहस्रधा दर्शनात् ।


2. अनन्वय


उपमानोपमेयत्वम् एकस्यैव त्व् अनन्वयः ॥ 26cd


अर्थाद् एक-वाक्ये । यथा—


राजीवम् इव राजीवं जलं जलम् इवाजनि ।

चन्द्रश् चन्द्र इवातन्द्रः शरत्-समुदयोद्यमे ॥


अत्र राजीवादीनाम् अनन्य-सदृश्यत्व-प्रतिपादनार्थम् उपमानोपमेय-भावो वैवक्षिकः । "राजीवम् इव पाथोजम्" इति चास्य लाटानुप्रासाद् विविक्तो विषयः । किन्त्व् अत्रोचितत्वाद् एक-शब्द-प्रयोग एव श्रेयान् । तद् उक्तं—


अनन्वये च शब्दैक्यम् औचित्याद् आनुषङ्गिकम् ।

अस्मिंस् तु लाटानुप्रासे साक्षाद् एव प्रयोजकम् ॥ इति ।


--o)0(o--


3. उपमेयोपमा


पर्यायेण द्वयोर् एतद् उपमेयोपमा मता ॥39॥ 27ab


एतद् उपमानोपमेयत्वं । अर्थाद् वाक्य-द्वये । यथा—


कमलेन मतिर् मतिर् इव कमला

तनुर् इव विभा विभेव तनुः ।

धरणीव धृतिर् धृतिर् इव धरणी

सततं विभाति बत यस्य ॥


अत्रास्य राज्ञः श्री-बुद्ध्य्-आदि-सदृशं नान्यद् अस्तीत्य् अभिप्रायः ।


4. स्मरणम्


सदृशानुभवाद् वस्तु-स्मृतिः स्मरणम् उच्यते ॥40॥ 27cd


यथा—


अरविन्दम् इदं वीक्ष्य खेलत्-खञ्जनम् अञ्जलम् ।

स्मरामि वदनं तस्याश् चारु चञ्चल-लोचनम् ॥


"मयि स-कपटं" इत्य् आदौ च स्मृतेः सादृश्यानुभवं विनोत्थितापितत्वान् नायम् अलङ्कारः । राघवानन्द-महापात्रास् तु वैसादृश्यात् स्मृतिम् अपि स्मरणालङ्कारम् इच्छन्ति । तत्रोदाहरणं तेषाम् एव । यथा—


शिरीष-मृद्वी गिरिषु प्रपेदे

यदा यदा दुःख-शतानि सीता ।

तदा तदास्याः सदनेषु सौख्य-

लक्षाणि दध्यौ गलद्-अश्रु रामः ॥



5. रूपक


रूपकं रूपितारोपाद् विषये निरपह्नवे ॥41॥ 28ab


"रूपित" इति परिणामाद् व्यवच्छेदः । एतच् च तत्-प्रस्तावे विचारयिष्यामः । "निरपह्नवे" इत्य् अपह्नुति-व्यवच्छेदार्थम् ।


तत् परम्परितं साङ्गं निरङ्गम् इति च त्रिधा ॥42॥ 28cd


तत् रूपकम् । तत्र—


यत्र कस्यचिद् आरोपः परारोपण-कारणम् ।

तत् परम्परितं प्राहुः श्लिष्टाश्लिष्ट-निबन्धनम् । 29

प्रत्येकं केवलं माला-रूपकं चेति चतुर्विधम् ॥43॥ 30ab


तत्र श्लिष्ट-शब्द-निबन्धनं केवलं परम्परितं, यथा—


आहवे जगद्-उद्दण्ड राज-मण्डल-राहवे ।

श्री-नृसिंह-महीपाल स्वस्त्य् अस्तु तव बाहवे ॥


अत्र राज-मण्डलं नृप-समूह एव चन्द्र-बिम्बम् इत्य् आरोपो राज-बाहौ राहुत्वारोपे निमित्तम् ।


माला-रूपं, यथा—


पद्मोदय-दिनाधीशः सदा-गति-समीरणः ।

भू-भृद्-आवलि-दम्भोलिर् एक एव भवान् भुवि ॥


अत्र पद्माया उदय एव पद्मानाम् उदयः । सताम् आगतिर् एव सदागमनम् । भूभृतो राजान एव पर्वता इत्य् आद्यारोपो राज्ञः सूर्यत्वाद्यारोप-निमित्तम् ।


अश्लिष्ट-निबन्धनं केवलं, यथा—


पान्तु वो जलद-श्यामाः शार्ङ्ग-ज्या-घात-कर्कशाः ।

त्रैलोक्य-मण्डप-स्तम्भाश् चत्वारो हरि-बाहवः ॥


अत्र त्रैलोक्ये मण्डपत्वारोपो हरि-बाहूनां स्तम्भत्वारोपे निमित्तम् ।


माला-रूपं, यथा—


मनोज-राजस्य सितातपत्रं

श्रीखण्ड-चित्रं हरिद्-अङ्गनायाः ।

विराजते व्योम-सरः-सरोजं

कर्पूर-पूर-प्रभम् इन्दु-बिम्बम् ॥


अत्र मनोजादे राजत्वाद्य्-आरोपश् चन्द्र-बिम्बस्य सितातपत्रत्वाद्य्-आरोपे निमित्तम् । अत्र च "नृसिंह-भुजादीनां राहुत्वाद्य्-आरोपो राज-मण्डलादीनां चन्द्र-मण्डलत्वाद्य्-आरोपे निमित्तम्" इति केचित् ।


अङ्गिनो यदि साङ्गस्य रूपणं साङ्गम् एव तत् । 30cd

समस्त-वस्तु-विषयम् एक-देश-विवर्ति च ॥44॥


तत्र—


आरोप्याणाम् अशेषाणां शाब्दत्वे प्रथमं मतम् ॥45॥ 31


प्रथमं समस्त-वस्तु-विषयम् । यथा—


रावणावग्रह-क्लान्तम् इति वाग्-अमृतेन सः ।

अभिवृष्य मरुत्-सस्यं कृष्ण-मेघस् तिरोदधे ॥


अत्र कृष्णस्य मेघत्वारोपवद् वाग्-आदीनाम् अमृतत्वादिकम् आरोपितम् ।


यत्र कस्यचिद् आर्थत्वम् एक-देश-विवर्ति तत् ॥46॥ 32ab


कस्यचिद् आरोप्यमाणस्य, यथा—


लावण्य-मधुभिः पूर्णम् आस्यम् अस्या विकस्वरम् ।

लोक-लोचन-रोलम्ब-कदम्बैः कैर् न पीयते ॥


अत्र लावण्यादौ मधुत्वाद्य्-आरोपः शाब्दः । मुखस्य पद्मत्वारोप आर्थः । न चेयम् एक-देश-विवर्तिन्य् उपमा । विकस्वरत्व-धर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्णनात् । मुखे वोपचरितत्वात् ।


निरङ्गं केवलस्यैव रूपणं तद् अपि द्विधा । 32

माला-केवल-रूपत्वात् . . . . . . . . . .||47|| 33a


तत्र माला-रूपं निरङ्गं, यथा—


निर्माण-कौशलं धातुश् चन्द्रिका लोक-चक्षुषाम् ।

क्रीडा-गृहम् अनङ्गस्य सेयम् इन्दीवरेक्षणा ॥


केवलं, यथा—


दासे कृतागसि भवत्य् उचितः प्रभूणां

पाद-प्रहार इति सुन्दरि नात्र दूये ।

उद्यत्-कठोर-पुलकाङ्कुर-कण्टकाग्रैर्

यद् भिद्यते मृदु पदम् ननु सा व्यथा मे ॥35


. . . . . . . . . तेनाष्टौ रूपक-भेदाः ॥48॥ 33b


चिरन्तनैर् उक्ता इति शेषः ।


क्वचित् परम्परितम् अप्य् एक-देश-विवर्ति, यथा—"खड्गः क्ष्मा-सौविदल्लः समिति विजयते मालवाखण्डलस्य ॥"36 अत्रार्थः—क्ष्मायाः महिषीत्वारोपः, खड्गस्य सौविदल्लारोपे हेतुः । अस्य भेदस्य पूर्ववन् मालारोपत्वेऽप्य् उदाहरणं मृग्यम् ।


दृश्यन्ते क्वचिद् आरोप्याः श्लिष्टाः सङ्गेऽपि रूपके ॥49॥ 33cd


तत्रैक-देश-विवर्ति श्लिष्टम्, यथा मम—


करम् उदय-महीधर-स्तनाग्रे

गलित-तमः-पटलांशुके निवेश्य ।

vikasita-kumudekñaëaà vicumbaty

अयम् अमरेश-दिशो मुखं सुधांशुः ॥


समस्त-वस्तु-विषयं यथा—अत्रैव "विचुम्बति " इत्य् आदौ, "चुचुम्बे हरिद्-अबला-मुखम् इन्दु-नायकेन" इति पाठे ।


न चात्र श्लिष्ट-परम्परितम् ? अत्र हि "भूभृद्-आवलि-दम्भोलिः" वर्ग-वज्रम् इत्य् आदौ राजादौ पर्वतत्वाद्य्-आरोपं विना वर्णनीयस्य राजादेर् दम्भोलितादि-रूपणं सर्वथैव सादृश्याभावाद् असङ्गतम् । तर्हि कथं "पद्मोदयेत्य् आदौ कथं परम्परितं श्री-कृष्णादिना सादृश्यस्य तेजस्वितादि-हेतुकं सादृश्यं सुव्यक्तम् । न तु प्रकृते तद् विवक्षितम् । पद्मोदयादेर् एव द्वयोः साधारण-धर्मताया विवक्षितत्वात् । इह तु उदय-गिरि-स्तनादिना सादृश्यं पीनत्वादिना सुव्यक्तम् एवेति न श्लिष्टं परम्परितम् ।


क्वचित् समासा-सद्भावेऽपि रूपकं दृश्यते—वदनं तव हे राधे सरोजम् इति नान्यथा । क्वचिद् वैयाधिकरण्येनापि—विदधे मधुप-श्रेणीम् इह भ्रू-लतया विधिः ।


क्वचिद् वैधर्म्येऽपि, यथा—


सौजन्याम्बु मरु-स्थली सुचरितालेख्य-द्यु-भित्तिर् गुण

ज्योत्स्ना कृष्ण-चतुर्दशी सरलता-योग-श्व-पुच्छ-च्छटा ।

यैर् एषापि दुराशया कलि-युगे राजावली सेविता

तेषां शूलिनि भक्ति-मात्र-सुलभे सेवा कियत् कौशलम् ॥


इदं मम । अत्र च केषाञ्चिद् रूपकाणां शब्द-श्लेष-मूलत्वेऽपि रूपक-विशेषत्वाद् अर्थालाङ्कार-मध्ये गणनम् । एवं वक्ष्यमाणैवं-विधालङ्कारेषु बोध्यम् ।


अधिकारूढ-वैशिष्ट्यं रूपकं यत् तद् एव तत् ॥55॥ 34ab


तद् एवाधिकारूढ-वैशिष्ट्य-संज्ञकं, यथा मम—


इदं वक्त्रं साक्षाद्-विरहित-कलङ्कः शशधरः

सुधाधाराधारश् चिर-परिणतं बिम्बम् अधरः ।

इमे नेत्रे रात्रिन्दिवम् अधिक-शोभे कुवलये

तनुर् लावण्यानां जलधिर् अवगाहे सुखतरः ॥


अत्र कलङ्क-राहित्यादिनाधिकं वैशिष्ट्यम् ॥


--o)0(o--


6. परिणाम


विषयार्थतयारोप्ये प्रकृतार्थोपयोगिनि । 34cd

परिणामो भवेत् तुल्या तुल्याधिकरणो द्विधा ॥56॥


आरोप्यमाणस्यारोप-विषयत्मतया परिणमनात् परिणामः । यथा—


स्मितेनोपायनं दूराद् आगतस्य कृतं मम ।

स्तनोपपीडम् आश्लेषः कृतो द्यूते पणस् तया ॥



अन्यत्रोपायन-पणौ वसनाभरणादि-भावेनोपयुज्यते । अत्र तु नायक-सम्भावन-द्यूतयोः स्मिताश्लेष-रूपतया प्रथमार्धे वैयधिकरण्येन प्रयोगः । द्वितीये सामानाधिकरण्येन ।



रूपके "मुख-चन्द्रं पश्यामि" इत्य् आदाव् आरोप्यमाण-चन्द्रादेर् उपरञ्जकता-मात्रम् । न तु प्रकृते दर्शनादाव् उपयोगः । इह तूपायनादेर् विषयेण तादात्म्यम् । प्रकृते च कृष्ण-सम्भावनादौ उपयोगः । अत एव रूपके आरोप्यस्यावच्छेदकत्व-मात्रेणान्वयः । अत्र तु तादात्म्येन ।


"दासे कृतागसि" इत्य् आदौ रूपकम् एव, न तु परिणामः । आरोप्यमाण-कण्टकस्य पाद-भेदन-कार्यस्याप्रस्तुतत्वात् । न खलु तत् कस्यचिद् प्रस्तुत-कार्यस्य घटनार्थम् अनुसन्धीयते । अयम् अपि åupakavad अधिकारूढ-वैशिष्ट्यो दृश्यते । यथा—


वनेचराणां वनिता-सखानां

दरी-ग्र्होत्सङ्ग-निषक्त-भासः ।

भवन्ति यत्रौषधयो रजन्याम्

अतैल-पूराः सुरत-प्रदीपाः ॥ [कु.सं. 1.10]


अत्र प्रदीपानाम् ओषध्य्-आत्मतया प्रकृते सुरतोपयोगिन्य्-अन्धकार-नाशे उपयोगः । अत्र तैल-पूरत्वेनाधिकारूढं वैशिष्ट्यम् ।


--o)0(o--


7. सन्देह


सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः । 35cd

शुद्धो निश्चय-गर्भासौ निश्चयान्त इति त्रिधा ॥57॥


(1) यत्र संशय एव पर्यवसानं तत्र शुद्धः, यथा—


किं तारुण्य-तरोर् इयं रस-भरोद्भिन्ना नवा वल्लरी

वेला-प्रोच्छलितस्य किं लहरिका लावण्य-वारां-निधेः ।

उद्गाढोत्कलिकावतां स्व-समयोपन्यास-विश्रम्भिणः

किं साक्षाद् उपदेश-यष्टिर् अथवा देवस्य शृङ्गारिणः ॥


(2) यत्रादाव् अन्ते च संशय एव, मध्ये निश्चयः स निश्चयमध्या, यथा—


अयं मार्तण्डः किं स खलु तुरगैः सप्तभिर् इतः

कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।

कृतान्तः किं साक्षान् महिष-वहनोऽसाव् इति चिरं

समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥


अत्र मध्ये मार्तण्डाद्य्-अभाव-निश्चयः, राज-निश्चये द्वितीय-संशयोत्थानासम्भवात् ।


(3) यत्रादौ संशयोऽन्ते च निश्चयः स निश्चयान्तः । यथा—


किं तावत् सरसि सरोजम् एतद् आराद्

आहो स्विन् मुखम् अवभासते तरुण्याः ।

संशय्य क्षणम् इति निश्चिकाय कश्चिद्

बिब्बोकैर् बक-सहवासिनां परोक्षैः ॥


अप्रतिभोत्थापिते तु "स्थाणुर् वा पुरुषो वा" इत्य् आदि संशये नायम् अलङ्कारः ।


मध्यं तव सरोजाक्षि पयोधर-भरार्दितम् ।

अस्ति नास्तीति सन्देहः कस्य चित्ते न भासते ॥


--o)0(o--


8. भ्रान्तिमान्


साम्याद् अतस्मिंस् तद्-बुद्धिर् भ्रान्तिमान् प्रतिभोत्थिता ॥58॥ 36cd


यथा—

मुग्धा दुग्ध-धिया गवां विदधते कुम्भानघो वल्लवाः

कर्णे कैरव-शङ्कया कुवलयं कुर्वन्ति कान्ता अपि ।

कर्कन्धू-फलम् उच्चिनेति शबरी मुक्ता-फलाशङ्कया

सान्द्रा चन्द्रमसो न कस्य कुरुते चित्त-भ्रमं चन्द्रिका ॥


अस्वरसोत्थापिता भ्रान्तिर् नायम् अलङ्कारः । यथा—"शुक्तिकायां रजतम्" इति । न चासादृश्यमूला, यथा—


सङ्गम-विरह-विकल्पे वरम् इह विरहो न सङ्गमस् तस्याः ।

सङ्गे सैव तथैका त्रिभुवनम् अपि तन्-मयं विरहे ॥37


--o)0(o--


9. उल्लेख


क्वचिद् भेदाद् गृहीतृणां विषयाणां तथा क्वचित् ।

एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥59॥ 37


क्रमेणोदाहरणम्—


प्रिय इति गोप-वधूभिः

शिशुर् इति वृद्धैर् अधीश इति देवैः ।

नारायण इति भक्तैर्

ब्रह्मेत्य् अग्राहि योगिभिर् देवः ॥


अत्रैकस्यापि भगवतस् तत्-तद्-गुण-योगाद् अनेकधोल्लेखे गोप-वधू-प्रभृतीनां रुच्य्-आदयो यथा-योगं प्रयोजकाः । यद् आहुः—


यथा-रुचि यथार्थित्वं यथा-व्युत्पत्ति भिद्यते ।

आभासोऽप्य् अर्थ एकस्मिन्न् अनुसन्धान-साधितः ॥


अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद् ग्रहीतृ-भेदाच् च न माला-रूपकं, न च भ्रान्तिमान् । न चायं अभेदे भेद इत्य् एवं रूपातिशयोक्तिः । तथा हि—"अन्य-देवाङ्ग-लावण्यम्" इत्य् आदौ लावण्यादेर् विषयस्य पृथक्त्वेनाप्य् अध्यवसानम् । न चेह भगवती गोप-वधू-प्रभृतिभिः प्रियत्वाद्य् अध्यवसीयते । प्रियत्वादेर् भगवति तत्-काले तात्त्विकत्वात् ।


केचिद् आहुः—"अयम् अलङ्कारो नियमेनालङ्कारान्तर-विच्छित्ति-मूलः |" उक्तोदाहरणे च शिशुत्वादीनां नियमाभिप्रायात् प्रियत्वादीनां भिन्नत्वाद्य्-अध्यवसाय इत्य् अतिशयोक्तिर् अस्ति । तत्-सद्-भावे च ग्रहीतृ-भेदेन नानात्व-प्रतीत-रूपो विच्छित्ति-विशेष उल्लेखाख्य-भिन्नालङ्कार-प्रयोजकः । श्री-कण्ठ-जन-पद-वर्णने—"वज्र-पञ्जरम् इति शरणागतैर् अम्बर-विवरम् इति वातिकैर् इत्य् आदिश् चातिशयोक्तेर् विविक्तो विषयः । इह च रूपकालङ्कार-योगः ।


वस्तुतस् तु "अम्बर-विवरम्" इत्य् आदौ भ्रान्तिमन्तम् एवेच्छन्ति, न रूपकम् । भेद-प्रतीति पुरः-सरस्यैवारोपस्य गौणी-मूल-रूपकादि-प्रयोजकत्वात् । यद् आहुः शारीरक-मीमांसा-भाष्य-व्याख्यने वाचस्पति-मिश्राः—"अपि च पर-शब्दः परत्र लक्ष्यमाण-गुण-योगेन वर्तते इति यत्र प्रयोक्तृ-प्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेद-प्रत्यय-पुरःसरः" इति । इह तु वातिकानां श्री-कण्ठ-जनपदे भ्रान्ति-कृताम्बरत्वाद्य्-आरोप इति ।


अत्र यत् "तपो-वनम् इति मुनिभिः कामायतनम् इति वेश्याभिः" इत्य् आदौ परिणामालङ्कार-योगः ।


"गाम्भीर्येण समुद्रोऽपि गौरवेणासि पर्वत" [काव्यादर्श 2.85] इत्य् आदौ चानेकत्वोल्लेखे गाम्भीर्यादि-विषय-भेदः प्रयोजकः । अत्र च रूपक-योगः ।


"गुरुर् वचसि पृथुर् उरसि अर्जुनो यशसि" इत्य् आदिकस्य रूपकाद् विविक्तौ विषय इति । अत्र हि श्लेष-मूलातिशयोक्ति-योगः ॥


--o)0(o--


10. अपह्नुति


प्रकृतं प्रतिषिध्यान्य-स्थापनं स्याद् अपह्नुतिः ॥60॥ 38ab


इयं च द्विधा—क्वचिद् अपह्नव-पूर्वक आरोपः, क्वचिद् आरोप-पूर्वकोऽपह्नव इति । क्रमेणोदाहरणम्—


नेदं नभो-मण्डलम् अम्बु-राशिर्

नैताश् च ताराः नव-फेन-भङ्गाः ।

नायं शशी कुण्डलितः फणीन्द्रो

नासौ कलङ्कः शयितो मुरारिः ॥


एतद् विभाति चरमाचल-चूड-चुम्बि--
हिण्डीर-पिण्ड-रुचि-शीत-मरीचि-बिम्बम् ।

उज्ज्वालितस्य रजनीं मदनानलस्य-
धूमं दधत् प्रकट-लाञ्छन-कैतवेन ॥


इदं पद्यं मम ।


एवं "विराजति व्योम-वपुः पयोधिस् तारा-मयास् तत्र च फेन-भङ्गाः" इत्य् आद्य्-आकारेण च प्रकृत-निषेधो बोध्यः ।


गोपनीयं कम् अप्य् अर्थं द्योतयित्वा कथञ्चन । 38cd

यदि श्लेषेणान्यथा वान्यथयेत् साप्य् अपह्नुतिः ॥61॥


श्लेषेण, यथा—


काले वारि-धराणम् अपतितया नैव शक्यते स्थातुम् ।

उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः ॥38


अत्र "अपतितया" इत्य् अत्र पतिं विनेत्य् उक्त्वा पश्चात् पतनाभावेन इत्य् अन्यथा कृतम् ।


अश्लेषेण, यथा—


इह पुरोऽनिल-कम्पित-विग्रहा

मिलति हन्त तमालम् इयं लता ।

लयसि किं सखि कृष्ण-समागमं

नहि घनागम-रीतिर् उदाहृता ॥ (सा.द.)


वक्रोक्तौ परोक्तेर् अन्यथाकारः । इह तु स्वोक्तेर् एवेति भेदः । गोपन-कृता गोपनीयस्यापि प्रथमम् अभिहितत्वाच् च व्याजोक्तेः ।

--o)0(o--


11. निश्चयः


अन्यन् निषिध्य प्रकृत-स्थापनं निश्चयः पुनः ॥62॥ 39cd


निश्चययाख्योऽयम् अलङ्कारः । अन्यद् इत्य् आरोप्यमाणम्, यथा मम—


वदनम् इदं न सरोजं नयने नेन्दीवरे एते ।

इह सविधे मुग्ध-दृशो भ्रमर मुदा किं परिभ्रमसि ॥


यथा वा—


हृदि बिस-लता-हारो नायं भुजङ्गम-नायकः

कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।

मलय-जरजो नेदं भस्म प्रिया-रहिते मयि

प्रहर न हर-भ्रान्त्यानङ्ग क्रुधा किं मुधा धावसि ॥


न ह्य् अयं निश्चयान्तः सन्देहः । तत्र संशय-निश्चययोर् एकाश्रयत्वेनावस्थानात् । अत्र तु भ्रमरादेः संशयो नायकादेर् निश्चयः । किं च भ्रमरादेर् अपि संशयः, एक कोट्य्-अधिके ज्ञाने, तथा समीपागमनासम्भवात् । तर्हि भ्रान्तिमान् अस्तु । अस्तु नाम भ्रमरादेर् भ्रान्तिः । न चेह तस्याश् चमत्कार-विधायित्वम् । अपि तु तथाविध-नायकाद्य्-उक्तेर् एवेति सहृदय-संवेद्यम् । किं चाविवक्षितेऽपि भ्रमरादेः पावनादौ भ्रान्तौ वा नायिका-चाट्व्-आदि-रूपेणैव सम्भवति तथा-विधोक्तिः ।


न च रूपक-ध्वनिर् इयं, मुखस्य कमलत्वेनानिर्धारणात् । न चापह्नुतिः, प्रस्तुतस्यानिषेधाद् इति पृथग् एवायम् अलङ्कारश् चिरन्तनालङ्कारेभ्यः । शुक्तिकायां रजत-धिया पतति पुरुषे शुक्तिकेयं न रजतम् इति कस्यचिद् उक्तिर् नायम् अलङ्कारो वैचित्र्याभावात् ।


--o)0(o--


1 kä.pra. 245.

2 kä.pra. 238.

3 kä.pra. 285.

4 kä.pra. 278.

5 kä.pra. 241, 253, 280.

6 kä.pra. 326.

7 kä.pra. 597.

8 kä.pra. 600

9 kä.pra. 582

10 ध्वन्यालोक 1.13.

11 भल्लट-शतकम् 69.

12 See above 3.246.

13 Srk 1644, Skm 2048.

14 kä.pra. 310

15 sa.u.ka. 221 (keçaöasya)

16 See above 6.84a, pariëyäsa.

17 ra.su.ä. 1.157, 484, da.rü. 3.4, kä.pra. 330.

18 See above 3.267.

19 amaru 2; dhvani. 2.5; su.ra.ko. 49; sa.u.ka. 76; kä.pra. 340.

20 su.ra.ko. 1557; ra.a.su. 1.389.

21 Sk 1.100, Sd under 9.6, Srk 979, Skm 1186.

22 Above 7.17.

23 kä.pra. 566.

24 kä.pra. 357.

25 Säh.D. 7.20.

26 bhäraveù | (Skm 163, Sv 44, Smv 2.104)

27 Païcatantra 1.161, Srk 1263, Sv 352.

28 ra.su. 4.318

29 madhye’dur yo’dhana

30 अम्भोरुहवत् तद्धितगा श्रौती पूर्णा । कुम्भाव् इव समासगा श्रौती पूर्णा । शरद्-इन्दुर् यथा वाक्यगा श्रौती पूर्णा ।

31 सुधावत् तद्धित-गा आर्थी पूर्णा । पल्लव-तुल्यः समासगार्थी पूर्णा । मृग-नेत्राभ्यां सदृशी वाक्यगार्थी पूर्णा ।

32 इन्दुर् यथा—वाक्यगा श्रौती लुप्ता । पल्लवेन समः । वाक्यगा आर्थी लुप्ता । सुधेव समासगा श्रौती लुप्ता । बिम्बाभं समासगा आर्थी लुप्ता । वज्रवत् तद्धितगार्थी लुप्ता ।

33 यिन् नायि नमः ।

34 अन्तःपुरीयसि आधारे क्यचि । तनुजीयसि कर्मणि क्यचि । अनुजायते क्यङि । ते अमृत-द्युति-दर्शम् कर्तरि णमुलि ।

35 sa.u.ka. 890, çä.pa. 3657, sü.mu. 57.11

36 sa.u.ka. 1516

37 sa.u.ka. 929 (dharmakérteù); padyä. 239.

38 su.ra.ko. 246.



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog