jueves, 14 de enero de 2010

Sahitya-darpanam 1ª Parte - Visvanatha Kaviraja

Fotos
Balarama
harekrsna







Sahitya-darpanam 1ª

Visvanatha Kaviraja


Sahitya-darpanam: 1ª Parte | 2ª Parte | 3ª Parte | 4ª Parte | 5ª Parte | 6ª Parte


Description


At long last, the complete version of Sahitya Darpana of Vishwanath Kaviraj is being uploaded to the Gaudiya Grantha Mandira. For the most part, this text has been proofread through comparison with the Bhakti-rasamrita-sesa. A comparitive look at that book sometimes proves helpful in getting an understanding of this one.


The text used in preparing this edition was (ed.) Satyavrat Singh. Vidyabhawan Sanskrit Granthamala 29, Varanasi : Chowkhamba Vidyabhawan. 9th edition, 1992. I have added references (which are not in this edition) where they could be easily found.


Jan Brzezinski. 2004-02-18

साहित्य-दर्पणः


The text used in preparing this edition was (ed.) Satyavrat Singh. Vidyabhawan Sanskrit Granthamala 29, Varanasi : Chowkhamba Vidyabhawan. 9th edition, 1992. I have added references (which are not in this edition) where easily found.


Jan Brzezinski. 2004-02-18


(1)

प्रथम-परिच्छेदः

काव्य-स्वरूप-निरूपणः


ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सित-परिसमाप्ति-कामो वाङ्-मयाधिकृततया वाग्-देवतायाः सांमुख्यम् आधत्ते—


शरद्-इन्दु-सुन्दर-रुचिश् चेतसि सा मे गिरां देवी ।

अपहृत्य तमः सन्ततम् अर्थानखिलान् प्रकाशयतु ॥1॥


अस्य ग्रन्थस्य काव्याङ्गतया काव्य-फलैर् एव फलवत्त्वम् इति काव्य-फलान्य् आह—


चतुर्वर्ग-फल-प्राप्तिः सुखाद् अल्प-धियाम् अपि ।

काव्याद् एव यतस् तेन तत्-स्वरूपं निरूप्यते ॥2॥


चतुर्वर्ग-फल-प्राप्तिर् हि काव्यतो रामादिवत् प्रवर्तितव्यं न रावणादिवत् इत्य् आदि कृत्याकृत्य-प्रवृत्ति-निवृत्त्य्-उपदेश-द्वारेण सुप्रतीतैव । उक्तं च भामहेन—


धर्मार्थ-काम-मोक्षेषु वैचक्षण्यं कलासु च ।

करोति कीर्तिं प्रीतिं च साधु-काव्य-निबन्धनम् ॥ इति ।


किं च, काव्याद् धर्म-प्राप्तिर् भगवन्-नारायण-चरणारविन्द-स्तवादिना—एकः शब्दः सुप्रयुक्तः सम्यग् ज्ञातः स्वर्गे लोके काम-धुग् भवति इत्य् आदि-वेद-वाक्येभ्यश् च सुप्रसिद्धैव । अर्थ-प्राप्तिश् च प्रत्यक्ष-सिद्धा । काम-प्राप्तिश् चार्थ-द्वारैव । मोक्ष-प्राप्तिश् चैतज् जन्य-धर्म-फलान् अनुसन्धानात् । मोक्षोपयोगि-वाक्ये व्युत्पत्त्य्-आधायकत्वाच् च ।


चतुर्वर्ग-प्राप्तिर् हि वेद-शास्त्रेभ्यो नीरसतया दुःखाद् एव परिणत-बुद्धीनाम् एव जायते । परमानन्द-सन्दोह-जनकतया सुखाद् एव सुकुमार-बुद्धीनाम् अपि पुनः काव्याद् एव ।


ननु, तर्हि परिणत-बुद्धिभिः सत्सु वेद-शास्त्रेषु किम् इति काव्ये यत्नः करणीय इत्य् अपि न वक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्य सित-शर्करोपशमनीयत्वे कस्य वा रोगिणः सित-शर्करा-प्रवृत्तिः साधीयसी न स्यात् ?


किं च काव्यस्योपादेयत्वम् अग्नि-पुराणेऽप्य् उक्तम्—


नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।

कवित्वं दुर्लभं तत्र शक्तिस् तत्र सुदुर्लभा ॥ (1.3) इति ।


त्रिवर्ग-साधनं नाट्यम् (2.7) इति च । विष्णु-पुराणेऽपि—


काव्यालापश् चये केचिद् गीतकान्य् अखिलानि च ।

शब्द-मूर्ति-धरस्यैतद् वपुर् विष्णोर् महात्मनः ॥ (1.22.85)


तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शितम् । तत् किं-स्वरूपं तावत् काव्यम् इत्य् अपेक्षायां कश्चिद् आह—तद् अदोषौ शब्दार्थौ स-गुणाव् अनलङ्कृती पुनः क्वापि इति ।


एतच् चिन्त्यम् । तथा हि—यदि दोष-रहितस्यैव काव्यत्वाङ्गीकारस् तदा—


न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः

सो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः ।

धिग् धिक् चक्र-जितं प्रबोधितवता किं कुम्भकर्णेन वा

स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥1 इति ।


अस्य श्लोकस्य विधेयाविमर्श-दोष-दुष्टतया काव्यत्वं न स्यात् । प्रत्युत ध्वनित्वेनोत्तम-काव्यतास्याङ्गीकृता, तस्माद् अव्याप्तिर् लक्षण-दोषः ।


श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः ।

ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्य् उदाहृताः ॥ (2.11) इति ।


किं च, एवं काव्यं प्रविरल-विषयं निर्विषयं वा स्यात्, सर्वथा निर्दोषस्यैकान्तम् असम्भवात् ।


नन्व् ईषद्-अर्थे नञः प्रयोग इति चेत् तर्हि ईषद्-दोषौ शब्दार्थौ काव्यम् इत्य् उक्ते निर्दोषयोः काव्यत्वं न स्यात् । सति सम्भवे ईषद्-दोषौ इति चेत्, एतद् अपि काव्य-लक्षणे न वाच्यम् । रत्नादि-लक्षणे कीटानुवेधादि-परिहारवत् । नहि कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुम् ईशाः । किन्तूपादेय-तारतम्यम् एव कर्तुम् । तद्वद् अत्र श्रुति-दुष्टादयोऽपि काव्यस्य । उक्तं च—


कीटानुविद्ध-रत्नादि-साधारण्येन काव्यता ।

दुष्टेष्व् अपि मता यत्र रसाद्य्-अनुगमः स्फुटः ॥ इति ।


किं च, शब्दार्थयोः सगुणत्व-विशेषणम् अनुपपन्नम् । गुणानां रसैक-धर्मत्वस्य—ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः इत्य् आदिना तेनैव प्रतिपादितत्वात् । रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाप्य् अयुक्तम् । तथा हि—तयोः काव्य-स्वरूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वम् अपि नास्ति, गुणानां तद्-अन्वय-व्यतिरेकानुविधायित्वात् । अस्ति चेत्, कथं नोक्तं रसवन्ताव् इति विशेषणम् । गुणवत्त्वान्यथानुपपत्त्यैतल् लभ्यत इति चेत्, तर्हि सरसाव् इत्य् एव वक्तुं युक्तम्, न सगुणाव् इति । नहि प्राणिमन्तो देशा इति केनाप्य् उच्यते ।


ननु, शब्दार्थौ सगुणौ इत्य् अनेन गुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्याव् इत्य् अभिप्राय इति चेत्, न । गुणाभिव्यञ्जक-शब्दार्थवत्त्वस्य काव्ये उत्कर्ष-मात्राधायकत्वम्, न तु स्वरूपाधायकत्वम् । उक्तं हि—काव्यस्य शब्दार्थौ शरीरं, रसादिश् चात्मा, गुणाः शौर्यादिवत्, दोषा काणत्वादिवत्, रीतयोऽवयव-संस्थान-विशेषवत्, अलङ्काराः कटक-कुण्डलादिवत् इति ।


एतेन अनलङ्कृती पुनः क्वापि इति यद् उक्तम्, तद् अपि परास्तम् । अस्यार्थः—सर्वत्र सालङ्कारौ क्वचित्त्व-स्फुटालङ्काराव् अपि शब्दार्थौ काव्यम् इति । तत्र सालङ्कार-शब्दार्थयोर् अपि काव्ये उत्कर्षाधायकत्वात् ।


एतेन वक्रोक्तिः काव्य-जीवितम् इति वक्रोक्ति-जीवित-कारोक्तम् अपि परास्तम् । वक्रोक्तिर् अलङ्कार-रूपत्वात् । यच् च क्वचिद् अस्फुटालङ्कारत्वे उदाहृतम्—


यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्

ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः ।

सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ

रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ंहते ॥ इति ।


एतच् चिन्त्यम् । अत्र हि विभावना-विशेषोक्ति-मूलस्य सन्देह-सङ्करालङ्कारस्य स्फुटत्वम् ।


एतेन—

अदोषं गुणवत्-काव्यम् अलङ्कारैर् अलङ्कृतम् ।

रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति ॥


इत्य् आदीनाम् अपि काव्य-लक्षणत्वम् अपास्तम् ।


यत् तु ध्वनिकारेणोक्तम्—काव्यस्यात्मा ध्वनिः (1.1) इति तत् किं वस्त्व् अलङ्कार-रसादि-लक्सणस् त्रिरूपो ध्वनिः काव्यस्यात्मा । उत रसाद्-रूप-मात्रो वा ? नाद्यः प्रेहलिकादाव् अतिव्याप्तेः । द्वितीयश् चेद् ओम् इति ब्रूमः ।


ननु यदि रसादि-रूप-मात्रो ध्वनिः काव्यस्यात्मा, तदा—


अत्ता एत्थ णिमज्जइ एत्थ अहं diasaaà पलोएहि ।

मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥2


(श्वश्रूर् अत्र निमज्जति, अत्राहं दिवस एव प्रलोकय ।

मा पथिक रात्र्यन्ध शय्यायां मम निमङ्क्ष्यसि ॥)



इत्य् आदौ वस्तु-मात्रस्य व्यङ्ग्यत्वे कथं काव्य-व्यवहार इति चेत्, न । अत्र रसाभासवत्तयैवेति ब्रूमः । अन्यथा, देवदत्तो ग्रामं याति इति वाक्ये तद्-भृत्यस्य तद्-अनुसरण-रूप-व्यङ्गयावगतेर् अपि काव्यत्वं स्यात् । अस्त्व् इति चेत्, न । रसवत एव काव्यत्वाङ्गीकारात् ।


काव्यस्य प्रयोजनं हि रसास्वाद-मुख-पिण्ड-दान-द्वारा वेद-शास्त्र-विमुखानां सुकुमार-मतीनां राज-पुत्रादीनां विनेयानां रामादिवत् प्रवर्तितव्यं न रावणादिवत् इत्य् आदि-कृत्याकृत्य-प्रवृत्ति-नीवृत्त्य्-उपदेश इति चिरन्तनैर् अप्य् उक्तत्वात् । तथा चाग्नेय-पुराणेऽप्य् उक्तम्—वाग्-वैदग्ध्य-प्रधानेऽपि रस एवात्र जीवितम् (1.29) इति ।


व्यक्ति-विवेक-कारेणाप्य् उक्तम्—काव्यस्यात्मनि अङ्गिनि रसादि-रूपे न कस्यचिद् विमतिः इति । ध्वनि-कारेणाप्य् उक्तम्—नहि कवेर् इतिवृत्त-मात्र-निर्वाहणात्म-पद-लाभः इतिहासादेर् एव तत्-सिद्धेः इत्य् आदि ।


ननु, तर्हि प्रबन्धान्तर्वर्तिनां केषाञ्चिन् नीरसानां पद्यानां काव्यत्वं न स्याद् इति चेत्, न । रसवत्-पद्यान्तर्गत-नीरस-पदानाम् इव पद्य-रसेन, प्रबन्ध-रसेनैव तेषां रसवत्ताङ्गीकारात् । यत् तु नीरसेष्व् अपि गुणाभिव्यञ्जक-वर्ण-सद्-भावाद् दोषाभावाद् अलङ्कार-सद्-भावाच् च काव्य-व्यवहारः स रसादिमत्-काव्य-बन्ध-साम्याद् गौण एव ।


यच् च ध्वनिकारेणोक्तम्—


अर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः ।

वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ ॥ (1.2) इति ।


अत्र वाच्यात्मत्वं काव्यस्यात्मा ध्वनिः इति स्व-वचन-विरोधाद् एवापास्तम् ।


तत् किं पुनः काव्यम् इत्य् उच्यते—


काव्यं रसात्मकं वाक्यम् ॥3॥ (3a)


रस-स्वरूपं निरूपयिष्यामः । रस एवात्मा सार-रूपतया जीवनाधायको यस्य । तेन विना तस्य काव्यत्वानङ्गीकारात् । रस्यते इति रस इति व्युत्पत्ति-योगाद् भाव-तद्-आभासादयोऽपि गृह्यन्ते ।


तत्र रसो, यथा—


शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किञ्चिच् छनैर्

निद्रा-व्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् ।

विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्थलीं

लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥3


अत्र हि सम्भोग-शृङ्गाराख्यो रसः ।


भावो, यथा महापात्र-राघवानन्द-सान्धि-विग्राहिकाणां—


यस्यालीयत शल्क-सीम्नि जलधिः पृष्ठे जगन्-मण्डलं

दंष्ट्रायां धरणी नखे दिति-सुताधीशः पदे रोदसी ।

क्रोधे क्षत्र-गणः शरे दशमुखः पाणौ प्रलम्बासुरो

ध्याने विश्वम् असाव् अधार्मिक-कुलं कस्मैचिद् अस्मै नमः ॥


अत्र भगवद्-विषया रतिर् भावः ।


रसाभासो, यथा—


मधु द्विरेफः कुसुमैक-पात्रे

पपौ प्रियां स्वाम् अनुवर्तमानः ।

शृङ्गेण च स्पर्श-निमीलिताक्षीं

मृगीम् अकण्डूयत कृष्ण-सारः ॥


अत्र सम्भोग-शृङ्गारस्य तिर्यग्-विषयत्वाद् रसाभासः । एवम् अन्यत् ।


दोषाः पुनः काव्ये किं-स्वरूपाः ? इत्य् उच्यते—


दोषास् तस्यापकर्षकाः ॥4॥ (3b)


श्रुति-दुष्टत्वापुष्टार्थत्वादयः काणत्व-खञ्जत्वादय इव । शब्दार्थ-द्वारेण देह-द्वारेणेव । व्यभिचारि-भावादेः स्व-शब्द-वाच्यत्वादयो मूर्खतादय इव । साक्षात् काव्यस्यात्म-भूतं रसम् अपकर्षयन्तः काव्यस्यापकर्षका इत्य् उच्यन्ते । एषां विशेषोदाहरणानि वक्ष्यामः ।


गुणादयः किं स्वरूपा इत्य् उच्यन्ते—


उत्कर्षदा गुणाः प्रोक्ता गुणालङ्कार-रीतयः ॥5॥ (3cd)


गुणाः शौर्यादिवत् । अलङ्काराः कटक-कुण्डलादिवत् । रीतयोऽवयव संस्थान-विशेषवत् । देह-द्वारेणेव शबदार्थ-द्वारेण तस्यैव काव्यस्यात्म-भूतं रसम् उत्कर्षयन्तः काव्यस्योत्कर्षका इत्य् उच्यन्ते । इह यद्यपि गुणानां रस-धर्मत्वं, तथापि गुण-शब्दोऽत्र गुणाभिव्यञ्जक-शब्दार्थयोर् उपचर्यते । अतश् च गुणाभिव्यञ्जकाः शब्दा रसस्योत्कर्षका इत्य् उक्तं भवतीति प्राग् एवोक्तम् । एषाम् अपि विशेषोदाहरणानि वक्ष्यामः ।


इति साहित्य-दर्पणे काव्य-स्वरूप-निरूपणो नाम

प्रथमः परिच्छेदः

||1||


—o)0(o—



(2)

द्वितीयः परिच्छेदः

वाक्य-स्वरूप-निरूपणः


वाक्य-स्वरूपम् आह—


वाक्यं स्याद् योग्यताकाङ्क्षासत्ति-युक्तः पदोच्चयः ॥1॥ 1ab


योग्यता पदार्थानां परस्पर-सम्बन्धे बाधा-भावः । पदोच्चयस्यैतद्-अभावेऽपि वाक्यत्वे “वह्निना सिञ्चति” इत्य् अपि वाक्यं स्यात् । आकाङ्क्षा प्रतीति-पर्यावसान-विरहः । स च श्रोतुर् जिज्ञासा-रूपः । निराकाङ्क्षस्य वाक्यत्वे “गौर् अश्वः पुरुषो हस्ती” इत्य् आदीनाम् अपि वाक्यत्वं स्यात् । आसत्तिर् बुद्ध्य्-अविच्छेदः । बुद्धि-विच्छेदेऽपि वाक्यत्वे इदानीम् उच्चरितस्य देवदत्त-शब्दस्य दिनान्तरोच्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् । अत्राकाङ्क्षा-योग्यतयोर् आत्मार्थ-धर्मत्वेऽपि पदोच्चय-धर्मत्वम् उपाचारात् ।


वाक्योच्चयो महा-वाक्यम् . . . . . . . . . ||2|| 1c


योग्यताकाङ्क्षासत्ति-युक्त इत्य् एव ।


. . . . . . . . . इत्थं वाक्यं द्विधा मतम् ॥3॥ 1d


इत्थम् इति वाक्यत्वेन महा-वाक्यत्वेन च ।


उक्तं च तन्त्र-वार्तिके—


स्वार्थ-बोधे समर्थानाम् अङ्गाङ्गित्व-व्यपेक्षया ।

वाक्यानाम् एक-वाक्यत्वं पुनः संहृत्य जायते ॥


तत्र वाक्यं, यथा—“शून्यं वास-गृहं”4 इत्य् आदि ।

महा-वाक्यं रामायण-महाभारत-रघुवंशादि । पदोच्चयो वाक्यम् इत्य् उक्तम् ।


तत् किं पद-लक्षणम् ? इत्य् आह—


वर्णाः पदं प्रयोगार्हानन्वितैकार्थ-बोधकाः ॥4॥ 2ab


यथा, घटः । प्रयोगार्हेति प्रातिपदिकस्य विच्छेदः । अनन्वितेति वाक्य-महा-वाक्ययोः । एकेति साकाङ्क्षानेक-पद-वाक्यानाम् । अर्थ-बोधका इति कचटतपेत्य् आदीनाम् । वर्णा इति बहु-वचनम् अविवक्षितम् ।



अर्थो वाच्यश् च लक्ष्यश् च व्यङ्गश् चेति त्रिधा मता ॥5॥ 2cd


एषां स्वरूपम् आह—


वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।

व्यङ्ग्यो व्यञ्जनया ताः स्युस् तिस्रः शब्दस्य शक्तयः ॥6॥ 3


ता अभिधाद्याः ।


तत्र सङ्केतितार्थस्य बोधनाद् अग्रिमाभिधा ॥7॥ 4ab


उत्तम-वृद्धेन मध्यम-वृद्धम् उद्दिश्य गाम् आनय” इत्य् उक्ते तं गवानयन-प्रवृत्तम् उपलभ्य बालोऽस्य वाक्यस्य सास्नादिमत् पिण्डानयनम् अर्थः इति प्रथमं प्रतिपद्यते । अनन्तरं च “गां वधान” “अश्वम् आनय इत्य् आदाव् आवापोद्वापाभ्यां गो-शब्दस्य सास्नादिमान् अर्थ आनयन-पदस्य च “आहरणम् अर्थः” इति सङ्केतम् अवधारयति ।


क्वचिच् च प्रसिद्ध-पद-समभिव्याहारात् । यथा—“इह प्रभिन्न-कमलोदरे मधुनि मधुकरः पिबति” इत्य् अत्र । यथा, “अयम् अश्व-शब्द-वाच्यः” इत्य् अत्र । तं च सङ्केतितम् अर्थं बोधयन्ती शब्दस्य शक्त्य्-अन्तरान्तरिता शक्तिर् अभिधा नाम ।


सङ्केतो गृह्यते जातौ गुण-द्रव्य-क्रियासु च ॥8॥ 4cd


जातिर् गो-पिण्डादिषु गोत्वादिका । गुणो विशेषाधान-हेतुः सिद्धो वस्तु-धर्मः । शुक्लादयो हि गवादिकं सजातीयेभ्यः कृष्ण-गवादिभ्यो व्यावर्तयन्ति । द्रव्य-शब्दा एक-व्यक्ति-वाचिनो हरिहर-डित्थ-डवित्थादयः । क्रियाः साध्य-रूपा वस्तु-धर्माः पाकादयः । एषु हि अधिश्रयणावश्रयणान्तादि-पूर्वापरीभूतो व्यापार-कलापःकाहि-शब्द-वाच्यः । एष्व् एव व्यक्तेर् उपाधिषु सङ्केतो गृह्यते । न व्यक्तौ आनन्त्य-व्यभिचार-दोषापातात् ।


अथ लक्षणा


मुख्यार्थ-बाधे तद्-युक्तो ययान्योऽर्थः प्रतीयते ।

रूढेः प्रयोजनाद् वापि लक्षणा शक्तिर् अर्पिता ॥9॥ 5


“कलिङ्गः साहसिकः” इत्य् आदौ कलिङ्गादि-शब्दो देश-विशेषादि-रूपे स्वार्थेऽसम्भवन् यया शब्द-शक्त्या स्व-संयुक्तान् पुरुषादीन् प्रत्याययति, यया च “गङ्गायां घोषः” इत्य् आदौ गङ्गादि-शब्दो जल-मयादि-रूपार्थ-वाचकत्वात् प्रकृतेऽसम्भवन् स्वस्य सामीप्यादि-सम्बन्धिनं तटादिं बोधयति । सा शब्दस्यार्पिता स्वाभाविकेतरा ईश्वरानुद्भाविता वा शक्तिर् लक्षणा नाम ।


पूर्वत्र हेतू रूढिः प्रसिद्धिर् एव । उत्तरत्र ”गङ्गा-तटे घोष इति प्रतिपादनालभ्यस्य शीतत्व-पावनत्वातिशयस्य बोधन-रूपं प्रयोजनम् । हेतुं विनापि यस्य कस्यचित् लक्षणेऽतिप्रसङ्गः स्यात् । इत्य् उक्तं— “रूढेः प्रयोजनाद् वासौ इति ।


क्वचित् तु “कर्मणि कुशलः इति रूढाव् उदाहरन्ति । तेषाम् अयम् अभिप्रायः—कुशान् लाति इति व्युत्पत्ति-लभ्यः कुश-ग्राहि-रूपो मुख्योऽर्थः प्रकृतेऽसम्भवन् विवेकत्वादि-साधर्म्य-सम्बन्ध-सम्बन्धिनं दक्ष-रूपम् अर्थं बोधयति । तद् अन्ये न मन्यन्ते । कुश-ग्राहि-रूपार्थस्य व्युत्पत्ति-लभ्यत्वेऽपि दक्ष-रूपस्यैव मुख्यार्थत्वात् ।


अन्यद् धि शब्दानां व्युत्पत्ति-निमित्तम् अन्यच् च प्रवृत्ति-निमित्तम् । व्युत्पत्ति-लभ्यस्य मुख्यार्थत्वे ”गौः शेते इत्य् अत्रापि लक्षणा स्यात् । गमेर् डोः [उणादि 2.67] इति गम-धातोर् डो-प्रत्ययेन व्युत्पादितस्य गो-शब्दस्य शयन-कालेऽपि प्रयोगात् ।


तद्-भेदान् आह—


मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वय-सिद्धये ।

स्याद् आत्म्नओऽप्य् उपादानाद् एषोपादान-लक्षणा ॥10॥ 6


रूढाव् उपादान-लक्षणा, यथा— “श्वेतो धावति । प्रयोजने, यथा— “कुन्ताः प्रविशन्ति । अनयोर् हि श्वेतादिभिर् कुन्तादिभिश् चाचेतनतया केवलैर् धावन-प्रवेशन-क्रिययोः कर्तृतयान्वयम् अलभमानैर् एतत्-सिद्धये स्व-सम्बन्धिनोऽश्वादयः पुरुषादयश् चाक्षिप्यन्ते । पूर्वत्र प्रयोजनाभावाद् रूढिः । उत्तरत्र कुन्तादीनाम् अतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थस्यात्मनोऽप्य् उपादानम् । लक्षण-लक्षणायां तु परस्यैवोपलाक्षणम् इत्य् अनयोर् भेदः । इयम् एवाजहत्-स्वार्थेत्य् उच्यते ।


अर्पणं स्वस्य वाक्यार्थे परस्यान्वय-सिद्धये ।

उपलक्षण-हेतुत्वाद् एषा लक्षण-लक्षणा ॥11॥ 7


रूढि-प्रयोजनयोर् लक्षण-लक्षणा, यथा— “कलिङ्गः साहसिकः, “गङ्गायां घोषः इति च । अनयोर् हि पुरुष-तटयोर् वाक्यार्थेऽन्वय-सिद्धये कलिङ्ग-गङ्गा-शब्दाव् आत्मानम् अर्पयतः । यथा वा—


उपकृतं बहु तत्र किम् उच्यते

सुजनता प्रथिता भवता परम् ।

विदधद् ईदृशम् एव सदा सखे

सुखितम् आस्स्व ततः शरदां शतम् ॥


अत्रापकारादीनां वाक्यार्थेऽन्वय-सिद्धये उपकृतादयः शब्दा आत्मानम् अर्पयन्ति । अपकारिणं प्रत्युपकारादि-प्रतिपादनान् मुख्यार्थ-बाधो वैपरीत्य-लक्षणः सम्बन्धः । फलम् अपकारातिशयः । इयम् एव जहत्-स्वार्थेत्य् उच्यते ।


आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ॥12॥ 8ab


ताः पूर्वोक्त-चतुर्-भेदा लक्षणाः ।


विषयास्यानिगीर्णस्यान्य-तादात्म्य-प्रतीति-कृत् । 8cd

सारोपा स्यान् निगीर्णस्य मता साध्यवसानिका ॥13॥ 9ab


विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्य-प्रतीति-कृत् सारोपा । इयम् एव रूपकालङ्कारस्य बीजम् ।


रूढाव् उपादान-लक्षणा सारोपा, यथा— “अश्वः श्वेतो धावति । अत्र हि श्वेत-गुणवान् अश्वोऽनिगीर्ण-स्वरूपः स्व-समवेत-गुण-तादात्म्येन प्रतीयते ।


प्रयोजने, यथा— “एते कुन्ताः प्रविशन्ति । अत्र सर्व-नाम्ना कुन्त-धारि-पुरुष-निर्देशात् ।


रूढौ लक्षण-लक्षणा सारोपा, यथा— “कलिङ्गः पुरुषो युध्यते । अत्र कलिङ्ग-पुरुषयोर् आधाराधेय-भावः सम्बन्धः ।


प्रयोजने, यथा— “आयुर् घृतम् । अत्रायुष्कारणम् अपि घृतं कार्य-कारण-भाव-सम्बन्ध-सम्बन्ध्य्-आयुस्-तादात्म्येन प्रतीयते । अन्य-वैलक्षण्येनाव्यभि-चारेणायुष्करत्वं प्रयोजनम् ।


यथा वा—राजकीये पुरुषे गच्छति “राजासौ गच्छति इति । अत्र स्व-स्वामि-भाव-लक्षणः सम्बन्धः । यथा वा, अग्र-मात्रेऽवयव-भागे “हस्तोऽयम् । अत्रावयवावयवि-भाव-लक्षण-सम्बन्धः । “ब्राह्मणेऽपि तक्षासौ । अत्र तात्कर्म्य-लक्षणः सम्बन्धः । इन्द्रार्थासु स्थूणासु “अमी इन्द्राः । अत्र तादर्थ्य-लक्षणः सम्बन्धः । एवम्

अन्यत्रापि । निगीर्णस्य पुनर् विषयस्यान्य-तादात्म्य-प्रतीति-कृत् साध्य-वसाना । अस्याश् चतुर्षु भेदेषु पूर्वोदाहरणान्य् एव । तद् एवम् अष्ट-प्रकारा लक्षणा ।


सादृश्येतर-सम्बन्धाः शुद्धास् ताः सकला अपि । 9cd

सादृश्यात् तु मता गौण्यस् तेन षोडश-भेदिका ॥14॥ 10ab


ताः पूर्वोक्ता अष्ट-भेदाः लक्षणाः । सादृश्येतर-सम्बन्धाः कार्य-कारण-भावादयः । अत्र शुद्धानां पूर्वोदाहरणान्य् एव ।


रूढाव् उपादान-लक्षणा सारोपा गौणी, यथा— “एतानि तैलानि हेमन्ते सुखानि । अत्र तैल-शब्दस् तिल-भव-स्नेह-रूपं मुख्यार्थम् उपादायैव सार्षपादिषु स्नेहेषु वर्तते । प्रयोजने, यथा— राज-कुमारेषु तत्-सदृशेषु च गच्छत्सु एते राज-कुमारा गच्छन्ति ।


रूढाव् उपादान-लक्षणा साध्य-वसाना गौणी, यथा— “तैलानि हेमन्ते सुखानि । प्रयोजने, यथा— “राज-कुमारा गच्छन्ति ।


रूढौ लक्षण-लक्षणा सारोपा गौणी, यथा— “राजा गौडेन्द्रं कण्टकं शोधयति । प्रयोजने, यथा— “गौर् जल्पति ।


रूढौ लक्षण-लक्षणा साध्य-वसाना गौणी, यथा— “राजा कण्टकं शोधयति । प्रयोजने, यथा— “गौर् जल्पति” |


अत्र केचिद् आहुः—गो-सहचारिणो गुणा जाड्य-मान्द्यादयो लक्ष्यन्ते । ते च गो-शब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्तीति । तद् अयुक्तम् । गो-शब्दस्यागृहीत-सङ्केतं वाहीकार्थम् अभिधातुम् अशक्यत्वाद् गो-शब्दार्थ-मात्र-बोधनाच् च । अभिधाया विरतत्वात् । विरतायाश् च पुनर्-उत्थानाभावात् ।


अन्ये च पुनर् गो-शब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थ-सहचारि-गुण-साजात्येन वाहीकार्थ-गता गुणा एव लक्ष्यन्ते । तद् अप्य् अन्ये न मन्यन्ते । तथा हि— अत्र गो-शब्दाद् वाहीकार्थः प्रतीयते, न वा ? आद्ये गो-शब्दाद् एव वा ? तल्-लक्षिताद् वा गुणात् ? अविना-भावाद् वा ?


तत्र न प्रथमः । वाहीकार्थेऽस्यासङ्केतितत्वात् । न द्वितीयः, अविना-भाव-लभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासम्भवात् । शाब्दी ह्य् आकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः—यदि हि गो-शब्दाद् वाहीकार्थो न प्रतीयते, तदास्य वाहीक-शब्दस्य च सामानाधिकरण्यम् असमञ्जसं स्यात् ।


तस्माद् अत्र गो-शब्दो मुख्यया वृत्त्या वाहीक-शब्देन सहान्वयम् अलभमानोऽज्ञत्वादि-साधर्म्याद् वाहीकार्थं लक्षयति । वाहीकस्याज्ञताद्य्-अतिशय-बोधनं प्रयोजनम् ।


इयं च गुण-योगाद् गौणीत्य् उच्यते । पूर्वा तूपचारामिश्रणाच् छुद्धा । उपचारो हि नामात्यन्त-विश-कलितयोः शब्दयोः सादृश्यातिशय-महिम्ना भेद-प्रतीति-स्थगण-मात्रम् । यथा—अग्निर् माणवकयोः । शुक्ल-पटयोस् तु नात्यन्त-भेद-प्रतीतिः । तस्माद् एवम् आदिषु शुद्धैव लक्षणा ।


व्यङ्ग्यस्य गूढागूढत्वाद् द्विधा स्युः फल-लक्षणा ॥15॥ 10cd


प्रयोजने या अष्ट-भेदा लक्षणा दर्शितास् ताः प्रयोजन-रूप-व्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोडश-भेदाः । तत्र गूढः । काव्यार्थ-भावना-परिपक्व-बुद्धि-विभव-मात्र-वेद्यः । यथा—“उपकृतं बहु तत्र” इति । अगूढोऽतिस्फुटतया सर्व-जन-वेद्यः, यथा—“उपदिशति कामिनीनां यौवन-मद एव ललितानि |” अत्र “उपदिशति” इत्य् अनेन “आविष्करोति” इति लक्ष्यते । आविष्कारातिशयश् चाभिधेयवत् स्फुटं प्रतीयते ।


धर्मि-धर्म-गतत्वेन फलस्यैता अपि द्विधा ॥16॥ 11ab


एता अनन्तरोक्ताः षोडश-भेद-लक्षणाः । फलस्य धर्मि-गमत्वेन धर्म-गतत्वेन च द्विधा भूत्वा द्वात्रिंशद्-भेदाः । दिङ्-मात्रं, यथा—


स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घना

वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः ।

कामं सन्तु दृढं कठोर-हृदयो रामोऽस्मि सर्वं-सहे

वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥5


अत्रात्यन्त-दुःख-सहिष्णु-रूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् । “गङ्गायां घोषः” इत्य् अत्र तटे शीतत्व-पावनत्व-रूप-धर्मस्यातिशयः फलम् ।


तद् एवं लक्षणा-भेदाश् चत्वारिंशन् मता बुधैः ॥17॥ 11cd


रूढाव् अष्टौ । फले द्वात्रिंशद् इति चत्वारिंशल्-लक्षणा भेदाः । किं च—


पद-वाक्य-गतत्वेन प्रत्येकं ता अपि द्विधा ॥18॥ 12ab


ता अनन्तरोक्ताश् चत्वारिंशद्-भेदाः । तत्र पद-गतत्वे, यथा—“गङ्गायां घोषः” | वाक्य-गतत्वेन, यथा—“उपकृतं बहु तत्र” इति । एवम् अशीति-प्रकारा लक्षणाः ।


अथ व्यञ्जना


विरतास्व् अभिधाद्यासु यथार्थो बोध्यतेऽपरः । 12cd

सा वृत्तिर् व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥19॥ 13ab


“शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभावः” इति नयेनाभिधा-लक्षणा-तात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वम् अर्थं बोधयित्वोपक्षीणासु ययापरोऽन्योऽर्थो बोध्यते, सा शब्दस्यार्थस्य प्रकृति-प्रत्ययादेश् च शक्तिर् व्यञ्जन-ध्ययन-गमन-प्रत्यायनादि-व्यपदेश-विषया व्यञ्जना नाम । तत्र—


अभिधा-लक्षणा-मूला शब्दस्य व्यञ्जना द्विधा ॥20॥ 13cd


अभिधा-मूलाम् आह—


अनेकार्थस्य शब्दस्य संयोगाद्यैर् नियन्त्रिते ।

एकत्रार्थेऽन्य-धी-हेतुर् व्यञ्जना साभिधाश्रया ॥21॥ 14


आदि-शब्दाद् विप्रयोगादयः । उक्तं हि—


संयोगो विप्रयोगश् च साहचर्यं विरोधिता ।

अर्थं प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥

सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः ।

शब्दार्थस्यानवच्छेदे विशेष-स्मृति-हेतवः ॥ इति । [भर्तृहरि]


“स-शङ्क-चक्रो हरिः” इति शङ्ख-चक्र-योगेन हरि-शब्दो विष्णुम् एवाभिधत्ते । “अशङ्क-चक्रो हरिः” इति तद्-वियोगेन तम् एव । “भीमार्जुनौ” इति अर्जुनः पार्थः । “कर्णार्जुनौ” इति कर्णः सूत-पुत्रः । “स्थाणुं वन्दे” इति स्थाणुः शिवः । “सर्वं जानाति देवः” इति देवो भवान् । “कुपितो मकर-ध्वजः” इति मकरध्वजः कामः । “देवः पुरारिः” इति पुरारिः शिवः । “मधुना मत्तः पिकः” इति मधुर् वसन्तः । “पातु वो दयिता-मुखम्” इति मुखं सांमुख्यम् । “विभाति गगने चन्द्रः” इति चन्द्रः शशी । “निशि चित्रभानुः” इति चित्रभानुर् वह्निः । “भाति रथाङ्गं” रथाङ्गम् इति नपुंसक-व्यक्त्या रथाङ्गं चक्रम् । स्वरस् तु वेद एव विशेष-प्रतीत-कृन् न काव्य इति तस्य विषयो नोदाहृतः ।


इदं च केऽप्य् असहमाना आहुः—स्वरोऽपि काक्वादि-रूपः काव्ये विशेष-प्रतीतिकृद् एव । उदात्तादि-रूपोऽपि मुनेः पाठोक्त-दिशा शृङ्गारादि-रस-विशेष-प्रतीति-कृद् एव इति । एतद्-विषये उदाहरणम् उचितम् एव इति । तन् न । तथा हि—स्वराः काक्वादयः उदात्तादयो वा व्यङ्ग्य-रूपम् एव विशेषां प्रत्याययन्ति, न खलु प्रकृतोक्तम् अनेकार्थ-शब्दस्यिकार्थ-नियन्त्रण-रूपं विशेषम् । किं च यदि यत्र क्वचिद् अनेकार्थ-शब्दानां प्रकरणादि-नियमाभावाद् अनियन्त्रितयोर् अप्य् अर्थयोर् अनुरूप-स्वर-वशेनैकत्र-नियमनं वाच्यम् । तदा तथाविध-स्थले श्लेषानङ्गीकार-प्रसङ्गः । न च तथा, अत एवाहुः श्लेष-निरूपण-प्रस्ताव—“काव्य-मार्गे स्वरो न गण्यते” इति च नयः । इत्य् अलम् उपजीव्यानां मान्यानां व्याख्यानेषु कटाक्ष-निक्षेपेण । आदि-शब्दात् “एतावन् मात्र-स्तनी” इत्य् आदौ हस्तादि-चेष्टादिभिः स्तनादीनां कमल-कोरकाद्य्-आकारत्वम् ।


एवम् एकस्मिन्न् अर्थेऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थ-बुद्धि-हेतुः शक्तिः साभिधा-मूला व्यञ्जना । यथा मम तात-पादानां महा-पात्र-चतुर्दश-भाषा-विलासिनी-भुजङ्ग-महा-कवीश्वर-श्री-चन्द्रशेखर-सान्धिविग्रहिकाणां—


दुर्गा-लङ्घित-विग्रहो मनसिजं संमीलयंस् तेजसा

प्रोद्यद्-राज-कलो गृहीत-गरिमा विष्वग्-वृतो भोगिभिः ।

नक्षत्रेश-कृतेक्षणो गिरि-गुरौ गाढां रुचिं धारयन्

गाम् आक्रम्य विभूति-भूषित-तनू राजत्य् उमा-वल्लभः ॥


अथ प्रकरणेनाभिधया उमा-वल्लभ-शब्दस्योमा-नाम्नी-महा-देवी-वल्लभ-भानुदेव-नृपति-रूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरी-वल्लभ-रूपोऽर्थो बोध्यते । एवम् अन्यत् ।


लक्षणा-मूलाम् आह—


लक्षणोपास्यते यस्य कृते तत् तु प्रयोजनम् ।

यया प्रत्याख्यायते सा स्याद् व्यञ्जना लक्षणाश्रया ॥22॥ 15


गङ्गायां घोषः” इत्य् आदौ जल-मयाद्य्-अर्थ-बोधनाद् अभिधायां तटाद्य्-अर्थ-बोधनाच् च लक्षणायां विरतायां यथा शीतत्व-पावनत्वाद्य्-अतिशयादिर् बोध्यते सा लक्षणा-मूला व्यञ्जना ।


एवं शाब्दीं व्यञ्जनाम् उक्त्वार्थीम् आह—


वक्तृ-बोद्धव्य-वाक्यानाम् अन्य-सन्निधि-वाच्ययोः ।

प्रस्ताव-देश-कालानां काकोश् चेष्टादिकस्य च । 16

वैशिष्ट्याद् अन्यम् अर्थं या बोधयेत् सार्थ-सम्भवा ॥23॥ 17ab6


व्यञ्जनेति सम्बध्यते । तत्र वक्तृ-वाक्य-प्रस्ताव-देश-काल-वैशिष्ट्ये, यथा—


कालो मधुः कुपित एष च पुष्पधन्वा
धीरा वहन्ति रति-खेद-हराः समीराः ।

केलीवनीयम् अपि वञ्जुल-कुञ्ज-मञ्जुर्

दूरे पतिः कथय किं करणीयम् अद्य ॥


अत्रैतं देशं प्रति शीघ्रं प्रच्छन्न-कामुकस् त्वया प्रेष्यताम् इति सखीं प्रति कयाचिद् व्यज्यते ।


बोद्धव्य-वैशिष्ट्ये, यथा—


निःशेष-च्युत-चन्दनं स्तन-तटं निर्मृष्ट-रागोऽधरो

नेत्रे दूरम् अनञ्जने पुलकिता तन्वी तवेयं तनुः ।

मिथ्या-वादिनि दूति बान्धव-जनस्याज्ञात-पीडागमे

वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥7


अत्र तद्-अन्तिकम् एव रन्तुं गतासीति विपरीत-लक्षणया लक्ष्यम् । तस्य च रन्तुम् इति व्यङ्ग्यं प्रतिपाद्यं दूती-वैशिष्ट्याद् बोध्यते ।


अन्य-सन्निधि-वैशिष्ट्ये, यथा—


उअ णिच्चल णिप्पन्दा भिसिणी-पत्तम्मि रेह(i) बलाआ ।

णिम्मल-maragaa-भाअण-परिट्ठिआ सङ्ख-सुत्ति ब्ब ॥8


(पश्य निश्चल-निस्पन्दा बिसिनी-पत्रे राजते बलाका ।

निर्मल-मरकत-भाजन-परिस्थिता शङ्ख-शुत्तिर् इव ॥)


अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम् । अतः सङ्केत-स्थानम् एतद् इति कयापि संनिहितं प्रच्छन-कामुकं प्रत्युच्यते । अत्रैव स्थान-निर्जनत्व-रूपं व्यङ्ग्यार्थ-वैशिष्ट्यं प्रयोजनम् ।


भिन्न-कण्ठ-ध्वनिर् धीरैः काकुर् इत्य् अभिधीयते” इत्य् उक्त-प्रकारायाः काकोर् भेदा आकरेभ्यो ज्ञातव्याः । एतद्-वैशिष्ट्ये, यथा—


गुरु-परतन्त्रतया बत दूरतरं देशम् उद्यतो गन्तुम् ।

अलि-कुल-कोकिल-ललिते नैष्यति सखि सुरभि-समयेऽसौ ॥


अत्र नैष्यति, अपि तर्हि एष्यत्य् एवेति काक्वा व्यज्यते ।


चेष्टा-वैशिष्ट्ये, यथा—


सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया ।

हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥


अत्र सन्ध्या सङ्केत-काल इति पद्म-निमीलन-चेष्टया कयाचिद् द्योत्यते । एवं वक्त्रादीनां व्यस्त-समस्तादि-वैशिष्ट्ये बोद्धव्यम् ।


त्रैविध्याद् इयम् अर्थानां प्रत्येकं त्रिविधा मता ॥24॥ 17cd


अर्थानां वाच्य-लक्ष्य-व्यङ्ग्यत्वेन त्रि-रूपतया सर्वा अप्य् अनन्तरोक्ता व्यञ्जनास् त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना, यथा “कालो मधुः” इत्य् आदि । लक्ष्यार्थस्य, यथा—“निःशेष-च्युत-चन्दनम्” इत्य् आदि । व्यङ्ग्यार्थस्य, यथा—“उअ णिच्चल” इत्य् आदि । प्रकृति-प्रत्ययादि-व्यञ्जकत्वं तु प्रपञ्चयिष्यते ।


शब्द-बोध्यो व्यनक्त्य् अर्थः शब्दोऽप्य् अर्थान्तराश्रयः ।

एकस्य व्यञ्जकत्वे तद् अन्यस्य सहकारिता ॥25॥ 18


यतः शब्दो व्यञ्जकत्वेऽप्य् अर्थान्तरम् अपेक्षते, अर्थोऽपि शब्दम् । तद् एकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यम् अङ्गीकर्तव्या ।


अभिधादि-त्रयोपाधि-वैशिष्ट्यात् त्रिविधो मतः ।

शब्दोऽपि वाचकस् तद्वल् लक्षको व्यञ्जकस् तथा ॥26॥ 19


अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः ।


किं च—

तात्पर्याख्यां वृत्तिम् आहुः पदार्थान्वय-बोधने ।

तात्पर्यार्थं तद्-अर्थं च वाक्यं तद्-बोधकं परे ॥27॥ 20


अभिधाया एकैक-पदार्थ-बोधन-विरमाद् वाक्यार्थ-रूपस्य पदार्थान्वयस्य बोधिका तात्पर्यं नाम वृत्तिः । तद्-अर्थश्9 च तात्पर्यार्थः । तद्-बोधकं10 च वाक्यम् इति अभिहितान्वय-वादिनां11 मतम् ।


इति साहित्य-दर्पणे वाक्य-स्वरूप-निरूपणो नाम

द्वितीयः परिच्छेदः

||2||


—o)0(o—


(3)

तृतीयः परिच्छेदः

रसादि-निरूपणः


अथ कोऽयं रस इत्य् उच्यते –


विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।

रसताम् एति रत्य्-आदिः स्थायी भावः स-चेतसाम् ॥1॥ 1


विभावादयो वक्ष्यन्ते । सात्त्विकाश् चानुभाव-रूपत्वात् न पृथग्-उक्ताः । व्यक्तो दध्य्-आदि-न्यायेन रूपान्तर-परिणतो व्यक्ती-कृत एव रसो न तु दीपेन घट इव पूर्व-सिद्धो व्यज्यते ।


तद् उक्तं लोचन-कारैः—रसाः प्रतीयन्त इत् त्व् ओदनं पचतीतिवद् व्यवहारः इति । अत्र च रत्य्-आदि-पदोपादानाद् एव प्राप्ते स्थायित्वे पुनः स्थायि-पदोपादानं रत्य्-आदीनाम् अपि रसान्तरेष्व् अस्थायित्व-प्रतिपादनार्थम् । ततश् च हास-क्रोधादयः शृङ्गार-वीरादौ व्यभिचारिण एव । तद् उक्तम्—रसावस्थः परं भावः स्थायितां प्रतिपद्यते इति ।


अस्य स्वरूप-कथन-गर्भ आस्वादन-प्रकारः कथ्यते—


सत्त्वोद्रेकाद् अखण्ड-स्व-प्रकाशानन्द-चिन्-मयः ।

वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः ॥2॥ 2

लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः ।

स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥3॥ 3


रजस्-तमोभ्याम् अस्पृष्टां मनः सत्त्वम् इहोच्यते इत्य् उक्त-प्रकारो बाह्य-मेय-विमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्-तमसौ अभिभूय आविर्भावः । अत्र च हेतुस् तथाविधालौकिक-काव्यार्थ-परिशीलनम् ।


अखण्ड इत्य् एक एवायं विभावादि-रत्य्-आदि-प्रकाश-सुख-चमत्कारात्मकः । अत्र हेतुं वक्ष्यामः । स्व-प्रकाशत्वाद्य् अपि वक्ष्यमाण-रीत्या । चिन्मय इति स्वरूपार्थे मयट् ।


चमत्कारश् चित्त-विस्तार-रूपो विस्मयापर-पर्यायः । तत्-प्राणत्वं चास्मद्-वृद्ध-प्रपितामह-सहृदय-गोष्ठी-गरिष्ठ-कवि-पण्डीत-मुख्य-श्रीमन्-नारायण-पादैर् उक्तम् । तद् आह धर्मदत्तः स्व-ग्रन्थे—


रसे सारश् चमत्कारः सर्वत्राप्य् अनुभूयते ।

तच् चमत्कार-सारत्वे सर्वत्राप्य् अद्भुतो रसः ।

तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥ इति ।


कैश्चिद् इति प्राक्तन-पुण्य-शालिभिः । यद् उक्तं—पुण्यवन्तः प्रमिण्वन्ति योगिवद् रस-सन्ततिम् इति ।


यद्यपि स्वादः काव्यार्थ-सम्भेदाद् आत्मानन्द-समुद्भवः इत्य् उक्त-दिशा रसस्यास्वादानतिरिक्तत्व-भुक्तम्, तथापि रसः स्वाद्यते इति काल्पनिकं भेदम् उररीकृत्य कर्म-कर्तरि वा प्रयोगः । तद् उक्तं—रस्यमानता-मात्र-सारत्वात् प्रकाश-शरीराद् अननय एव हि रसः इति । एवम् अन्यत्राप्य् एवंविध-स्थलेषूपचारेण प्रयोगो ज्ञेयः ।


नन्व् एतावता रसस्याज्ञेयत्वम् उक्तं भवतीति व्यञ्जनायाश् च ज्ञान-विशेषत्वाद् द्वयोर् ऐक्यम् आपतितम् । ततश् च—


स्व-ज्ञानेनान्यधी-हेतुः सिद्धेऽर्थे व्यञ्जको मतः ।

यथा दीपोऽन्यथा-भावे को विशेषोऽस्य कारकात् ॥


इत्य् उक्त-दिशा घट-प्रदीपवद् व्यङ्ग्य-व्यञ्जकयोः पार्थक्यम् एवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यम् उक्तम् । अत एवाहुः—विलक्षण एवायं कृतिज्ञप्ति-भेदेभ्यः स्वादनाख्यः कश्चिद् व्यापारः । अत एव हि रसनास्वादन-चमत्करणादयो विलक्षणा एव व्यपदेशाः इति अभिधादि-विलक्षण-व्यापार-मात्र-प्रसाधन-ग्रहिलैर् अस्माभी रसादीनां व्यङ्ग्यत्वम् उक्तं भवतीति ।


ननु तर्हि करुणादीनां रसानां दुःखमयत्वाद् रसत्वं (तद्-उन्मुखत्वं) न स्याद् इत्य् उच्यते—


करुणादाव् अपि रसे जायते यत्परं सुखम् ।

सचेतसाम् अनुभवः प्रमाणं तत्र केवलम् ॥4॥ 4


आदि-शब्दाद् बीभत्स-भयानकादयः ।


तथाप्य् असहृदयानां मुख-मुद्रणाय पक्षान्तरम् उच्यते—


किं च तेषु यदा दुःखं न कोऽपि स्यात् तद्-उन्मुखः ॥5॥ 5ab


नहि कश्चित् स-चेता आत्मनो दुःखाय प्रवर्तते । करुणादिषु च सकलस्यापि साभिनिवेश-प्रवृत्ति-दर्शनात् सुखमयत्वम् एव ।


अनुपपत्त्य्-अन्तरम् आह—


तथा रामायणादीनां भविता दुःख-हेतुता ॥6॥ 5cd


करुण-रसस्य दुःख-हेतुत्वे करुण-रस-प्रधान-रामायणादि-प्रबन्धानाम् अपि दुःख-हेतुता-प्रसङ्गः स्यात् ।


ननु कथं दुःख-कारणेभ्यः सुखोत्पत्तिर् इत्य् आह—


हेतुत्वं शोक-हर्षादेर् गतेभ्यो लोक-संश्रयात् ।

शोक-हर्षादयो लोके जायन्तां नाम लौकिकाः ॥7॥ 6

अलौकिक-विभावत्वं प्राप्तेभ्यः काव्य-संश्रयात् ।

सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥8॥ 7


ये खलु राम-वनवासादयो लोके दुःक-कारणानि इत्य् उच्यन्ते त एव हि काव्य-नाट्य-समर्पिता अलौकिक-विभावन-व्यापारवत्तया कारण-शब्द-वाच्यतां विहाय अलौकिक-विभाव-शब्द-वाच्यत्वं भजन्ते । तेभ्यश् च सुरते दन्त-घातादिभ्य इव सुखम् एव जायते । अतश् च लौकिक-शोक-हर्षादि-कारणेभ्यो लौकिक-शोक-हर्षादयो जायन्ते इति लोक एव प्रतिनियमः । काव्ये पुनः—सर्वेभ्योऽपि विभावादिभ्यः सुखम् एव जायते इति नियमान् न कश्चिद् दोषः ।


कथं तर्हि हरिश्चन्द्रादि-चरितस्य काव्य-नाट्ययोर् अपि दर्शन-श्रवणाभ्याम् अश्रुपातादयो जायन्त इत्य् उच्यते—


अश्रु-पातादयस् तद्वद् द्रुतत्वाच् चेतसो मताः ॥9॥ 8ab


तर्हि कथं काव्यतः सर्वेषां ईदृशी रसाभिव्यक्तिर् न जायत इत्य् अत आह—


न जायते तद्-आस्वादो विना रत्य्-आदि-वासनाम् ॥10॥ 8cd


वासना चेदानीन्तनी प्राक्तनी च रसास्वाद-हेतुः । तत्र यद्य् आद्या न स्यात् तदा श्रोत्रिय-जरन्-मीमांसकादीनाम् अपि स स्यात् । यदि द्वितीया न स्यात् तदा यद् रागिणम् अपि केषाञ्चिद् रसोद्बोधो न दृश्यते तन् न स्यात् । उत्कं चे धर्मदत्तेन—


सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।

निर्वासनास् तु रङ्गान्तः-काष्ठ-कुड्य्-अश्म-सन्निभाः ॥ इति ।


ननु कथं रामादि-रत्य्-आद्य्-उद्बोध-कारणैः सीतादिभिः सामाजिक-रत्य्-आद्य्-उद्बोध इत्य् उच्यते—

व्यापारोऽस्ति विभावादेर् नाम्ना साधारणी-कृतिः ।

तत्-प्रभावेण यस्यासन् पाथोधि-प्लवनादयः । 9

प्रमाता तद्-अभेदेन स्वात्मानं प्रतिपद्यते ॥11॥ 10ab


ननु कथं मनुष्य-मात्रस्य समुद्र-लङ्घनादाव् उत्साहोद्बोध इत्य् उच्यन्ते—


उत्सादादि-समुद्बोधः साधारण्याभिमानतः । 10cd

नृणाम् अपि समुद्रादि-लङ्घनादौ न दुष्यति ॥12॥


रत्य्-आदयोऽपि साधारण्येनैव प्रतीयन्त इत्य् आह—


साधारण्येन रत्य्-आदिर् अपि तद्वत् प्रतीयते ॥13॥ 11cd


रत्य्-आदेर् अपि स्वात्म-गतत्वेन प्रतीतौ सभ्यानां व्रीडातङ्कादिर् भवेत् । पर-गतत्वेन त्व् अरस्यतापातः ।


विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्य् आह—


parasya na parasyeti mameti na mameti ca |

तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥14॥ 12


ननु तथापि कथम् एवम् अलौकिकत्वम् एतेषां विभावादीनाम् इत्य् उच्यते—


विभावनादि-व्यापारम् अलौकिकम् उपेयुषाम् ।

अलौकिकत्वम् एतेषां भूषणं न तु दूषणम् ॥15॥ 13


आदि-शब्दाद् अनुभाव-सञ्चारणे । तत्र विभावनं रत्य्-आदेर् विशेषेणास्वादाङ्कुरण-योग्यतानयनम् । अनुभावनम् एवम्भूतस्य रत्य्-आदेः समनन्तरम् एव रसादि-रूपतया भावनम् । सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।


विभावादीनां यथा-साङ्ख्यं कारण-कार्य-सहकारित्वे कथं त्रयाणाम् अपि रसोद्बोधे कारणत्वम् इत्य् उच्यते—


कारण-कार्य-सञ्चारि-रूपा अपि हि लोकतः ।

रसोद्बोधे विभावाद्याः कारणान्य् एव ते मताः ॥16॥ 14


ननु तर्हि कथं रसास्वादे तेषाम् एकः प्रतिभास इत्य् उच्यते—


प्रतीयमानः प्रथमं प्रत्येकं हेतुर् उच्यते ।

ततः संवलितः सर्वो विभावादिः स-चेतसाम् । 15

प्रपाणक-रस-न्यायाच् चर्व्यमाणो रसो भवेत् ॥17॥


यथा खण्ड-मरिचादीनां सम्मेलनाद् अपूर्व इव कश्चिद् आस्वादः प्रपाणक-रसे सञ्जायते विभावादि-सम्मेलनाद् इहापि तथेत्य् अर्थः ।


ननु यदि विभावानुभाव-व्यभिचारिभिर् मिलितैर् एव रसस् तत् कथं तेषाम् एकस्य द्वयोर् वा सद्-भावेऽपि स स्याद् इत्य् उच्यते—


सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वा भवेत् । 16

झटित्य् अन्यसम् आक्षेपे तदा दोषो न विद्यते ॥18॥


अन्य-समाक्षेपश् च प्रकरणादि-वशात् । यथा—


दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहू नतावंसयोः

सङ्क्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वे प्रमृष्टे इव ।

मध्यः पाणिम् इतो नितम्बि जघनं पादावरालङ्गुली

छन्दो नर्तयितुर् यथैव मनसः सृष्टं तथास्या वपुः ॥ (mä.a.mi. 2.3)12


अत्र मालविकाम् अभिलषतोऽग्निमित्रस्य मालविका-रूप-विभाव-मात्र-वर्णनेऽपि सञ्चारिणाम् औसुक्यादीनाम् अनुभावनां च नयन-विस्फारादीनाम् औचित्याद् एवाक्षेपः । एवम् अन्याक्षेपेऽप्य् ऊह्यम् ।


"अनुकार्य-गतो रसः" इति वदतः प्रत्य् आह—


पारिमित्य्याल् लौकिकत्वात् सान्तरायतया तथा ॥ 17

अनुकार्यस्य रत्यादेर् उद्बोधो न रसो भवेत् ॥19॥


सीतादि-दर्शनादिजो रामादिर् अत्याद्युद्बोधो हि परिमितो लौकिको नाट्य-काव्य-दर्शनादेः सान्तरायश् च, तस्मात् कथं रस-रूपताम् इयात् । रसस्यैतद्-धर्म-त्रितय-विलक्षण-धर्मकत्वात् ।


अनुकर्तृ-गतत्वं चास्य निरस्यति—


शिक्षाभ्यासादि-मात्रेण राघवादेः स्वरूपताम् । 18

दर्शयन् नर्तको नैव रसस्यास्वादको भवेत् ॥20॥


किं च—

काव्यार्थ-भावेनायम् अपि सभ्य-पदास्पदम् ॥21॥ 19


यदि पुनर् नटोऽपि काव्यार्थ-भावनया रामादि-स्वरूपताम् आत्मनो दर्शयेत् तदा सोऽपि सभ्य-मध्य एव गण्यते ।


नायं ज्ञाप्यः स्व-सत्तायां प्रतीत्य् अव्यभिचारतः ॥22॥ 20ab


यो हि ज्ञाप्यो घटादिः सन्न् अपि कदाचिद् अज्ञातो भवति, न ह्य् अयं तथा । प्रतीतिम् अनतरेणाभावात् ।


यस्माद् एष विभावादि-समूहालम्बनात्मकः । 20

तस्मान् न कार्यः . . . . . . . . . . .||23|| 21a


यदि रसः कार्यः स्यात् तदा विभावादि-ज्ञान-कारणक एव स्यात् । ततश् च रस-प्रतीति-काले विभावादयो न प्रतीयेरन् । कारण-ज्ञान-कार्य-ज्ञानयोर् युगपद्-अदर्शनात् । नहि चन्दन-स्पर्शाज्ञानं तज्-जन्य-सुख-ज्ञानं चैकदा सम्भवति । रसस्य च विभावादि-समूहालम्बनात्मकतयैव प्रतीतेर् न विभावादि-ज्ञान-कारणत्वम् इत्य् अभिप्रायः ।


. . . . . . . नो नित्यः पूर्व-संवेदनोज्झितः ।

असंवेदन-काले हि न भावोऽप्य् अस्य विद्यते ॥24॥ 21cd


न खलु नित्यस्य वस्तुनोऽसंवेदन-कालेऽसम्भवः ।


नापि भविष्यन् साक्षाद् आनन्द-मय-स्वप्रकाश-रूपत्वात् ।

कार्य-ज्ञाप्य-विलक्षण-भावान् नो वर्तमानोऽपि ॥25॥ 22

विभावादि-परामर्श-विषयत्वात् सचेतसाम् ।

परानन्दमयत्वेन संवेद्यत्वाद् अपि स्फुटम् ॥26॥ 23

न निर्विकल्पकं ज्ञानं तस्य ग्राहकम् इष्यते ।

तथाभिलाप-संसर्ग-योग्यत्व-विरहान् न च ॥27॥ 24

सविकल्पक-संवेद्यः . . . . . . . ॥28|| 25a


सविकल्पक-ज्ञान-संवेद्यानां हि वचन-प्रयोग-योग्यता, न तु रसस्य तथा ।


. . . . . . . साक्षात्कारतया न च । 25b

परोक्षस् तत्-प्रकाशो नापरोक्षः शब्द-सम्भवात् ॥29॥ 25cd


तत् कथय कीदृग् अस्य तत्त्वम् अश्रुतादृष्ट-पूर्व-निरूपण-प्रकारस्येत्य् आह—


तस्माद् अलौकिकः सत्यं वेद्यः सहृदयैर् अयम् ॥30॥ 26ab


तत् किं पुनः प्रमाणं तस्य सद्-भाव इत्य् आह—


प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥31॥ 26cd


चर्वणा आस्वादनम् । तच् च "स्वादः काव्यार्थ-सम्भेदाद् आत्मानन्द-समुद्भवः" इत्य् उक्त-प्रकारम् ।


ननु यदि रसो न कार्यस् तत् कथं महर्षिणा "विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिः" इति लक्षणं कृतम् इत्य् उच्यते—


निष्पत्त्या चर्वणस्यास्य निष्पत्तिर् उपचारतः ॥32॥ 27ab


यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वम् उपचर्यते ।


अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जन-रूपणे ॥33॥ 27cd


तस्य रसस्य । आदि-शब्दाद् अलक्ष्यत्वादि ।


ननु यदि मिलिता रत्य्-आदयो रसास् तत् कथम् अस्य स्व-प्रकाशात्वं कथं वाखण्डत्वम् इत्य् आह—


रत्य्-आदि-ज्ञान-तादात्म्याद् एव यस्माद् रसो भवेत् ।

अतोऽस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति ॥34॥ 28


यदि रत्य्-आदिकं प्रकाश-शरीराद् अतिरिक्तं स्यात् तदैवास्य स्व-प्रकाशकत्वं न सिध्येत्, न च तथा, तादात्म्याङ्गीकारात् । यद् उक्तं—"यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वम् उपकल्प्य तद्-एकात्मन्य् अनादि-वासना-परिणति-रूपे रत्य्-आदि-भावेऽपि व्यवहार इति भावः" इति । "सुखादि-तादात्म्याङ्गीकारे चास्माकीं सिद्धान्त-शय्याम् अधिशय्य दिव्यं वर्ष-सहस्रं प्रमोद-निद्राम् उपेयाः" इति च । "अभिन्नोऽपि स प्रमात्रा वासनोपनीत-रत्य्-आदि-तादात्म्येन गोचरीकृतः" इति च । ज्ञानस्य स्व-प्रकाशकत्वम् अनङ्गीकुर्वताम् उपरि वेदान्तिभिर् एव पातनीयो दण्डः । तादात्म्याद् एवास्याखण्डत्वम् ।


रत्य्-आदयो हि प्रथमम् एकैकशः प्रतीयमानाः सर्वेऽप्य् एकीभूताः स्फुरन्त एव रसताम् आपद्यन्ते । तद् उक्तम्—


विभावा अनुभावाश् च सात्त्विका व्यभिचारिणः ।

प्रतीयमानाः प्रथमं खण्डशो यान्त्य् अखण्डताम् ॥ इति ।


"परमार्थतस् त्व् अखण्ड एवायं वेदान्त-प्रसिद्ध-ब्रह्म-तत्त्ववद् वेदितव्यः" इति च ।


अथ के ते विभावानुभाव-व्यभिचारिण इत्य् अपेक्षायां विभावम् आह—


रत्य्-आद्य्-उद्बोधका लोके विभावाः काव्य-नाट्ययोः ॥35॥ 29ab


ये हि लोके रामादि-गत-रति-हासादीनाम् उद्बोध-कारणानि सीतादयस् त एव काव्ये नाट्ये च निवेशिताः सन्तः "विभाव्यन्ते आस्वादाङ्कुर-प्रादुर्भाव-योग्याः क्रियन्ते सामाजिक-रत्य्-आदि-भावा एभिः" इति विभावा उच्यन्ते । तद् उक्तं भर्तृहरिणा—


शब्दोपहित-रूपांस् तान् बुद्धेर् विषयतां गतान् ।

प्रत्यक्षान् इव कंसादीन् साधनत्वेन मन्यते ॥ (वाक्पादीय 3.7.5) इति |13


तद्-भेदान् आह—


आलम्बनोद्दीपनाख्यौ तस्य भेदाव् उभौ स्मृतौ ॥36॥ 29cd


स्पष्टम् । तत्र—


आलम्बनं नायकादिस् तम् आलम्ब्य रसोद्गमात् ॥37॥ 29ef


आदि-शब्दान् नायिका-प्रतिनायिकादयः । अथ यस्य रसस्य यो विभावः स तत्-स्वरूप-वर्णने वक्ष्यते ।


तत्र नायकः—


त्यागी कृती कुलीनः सु-श्रीको रूप-यौवनोत्साही ।

दक्षोऽनुरक्त-लोकस् तेजो-वैदग्ध्य-शीलवान् नेता ॥38॥ 30


दक्षः क्षीप्रकारी । शीलं सद्-वृत्तम् । एवम् आदिगुण-सम्पन्नो नेता नायको भवति ।


तद्-भेदान् आह—


धीरोदात्तो धीरोद्धतस् तथा धीर-ललितश् च ।

धीर-प्रशान्त इत्य् अयम् उक्तः प्रथमश् चतुर्भेदः ॥39॥ 31


स्पष्टम् । तत्र धीरोदात्तः


अविकत्थनः क्षमावान् अतिगम्भीरो महा-सत्त्वः ।

स्थेयान् निगूढमानो धीरोदात्तो दृढ-व्रतः कथितः ॥40॥ 32


अविकत्थनोऽनात्म-श्लाघाकरः । महा-सत्त्वो हर्ष-शोकाद्य्-अनभिभूत-स्वभावः । निगूढ-मानो विनय-च्छन्न-गर्वः । दृढ-व्रतोऽङ्गीकृत-निर्वाहकः । यथा राम-युधिष्ठिरादयः ।


अथ धीरोद्धतः


माया-परः प्रचण्डश् चपलोऽहङ्कार-दर्प-भूयिष्ठः ।

आत्म-श्लाघा-निरतो धीरैर् धीरोद्धतः कथितः ॥41॥ 33


यथा भीमसेनादिः ।


अथ धीर-ललितः—


निश्चिन्तो मृदुर् अनिशं कला-परो धीर-ललितः स्यात् ॥42॥ 34ab


कला नृत्यादिका । यथा रत्नावल्यादौ वत्सराजादिः ।


अथ धीर-प्रशान्तः—


सामान्य-गुणैर् भूयान् दिव्जादिको धीर-प्रशान्तः स्यात् ॥43॥ 34cd


यथा मालती-माधवादौ माधवादिः ।


एषां च शृङ्गारादि-रूपत्वे भेदान् आह—


एभिर् दक्षिण-धृष्टानुकूल-शठ-रूपिभिस् तु षोडशधा ॥44॥ 35ab


तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिण-धृष्टानुकूल-शठत्वेन षोडश-प्रकारो नायकः ।


एषु त्व् अनेक-महिलासु समरागो दक्षिणः कथितः ॥45॥ 35cd


द्वयोस् त्रि-चतुः-प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिण-नायकः, यथा—


स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर्

द्यूतैः रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च ।

इत्य् अन्तःपुर-सुन्दरीभिर् असकृद् विज्ञापितेन क्रमाद्

देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः ॥14


कृतागा अपि निःशङ्कस् तर्जितोऽपि न लज्जितः ।

दृष्ट-दोषोऽपि मिथ्यावाक्वथितो धृष्ट-नायकः ॥46॥ 36


यथा मम—


शोणं वीक्ष्य मुखं विचुम्बितुम् अहं यातः समीपं ततः

पादेन प्रहृतं तया सपदि तं धृत्वा सहासे मयि ।

किञ्चित् तत्र विधातुम् अक्षमतया बाष्पं सृजन्त्याः सखे

ध्यातश् चेतसि कौतुकं वितनुते कोपोऽपि वाम-भ्रुवः ॥


अनुकूल एक-निरतः . . . . . . . . . . . . .||47|| 37a


एकस्याम् एव नायिकायाम् आसक्तोऽनुकूल-नायकः, यथा—


अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं

नो वक्रा गति-रुद्धतं न हसितं नैवास्ति कश्चिन् मदः ।

किन्त्व् अन्येऽपि जना वदन्ति सुभगोऽप्य् अस्याः प्रियो नान्यतो

दृष्टिं निक्षिपतीति विश्वम् इयता मन्यामहे दुःस्थितम् ॥15


. . . . . . . . . . . . . शठोऽयम् एकत्र बद्ध-भावो यः ।

दर्शित-बहिर्-अनुरागो विप्रियम् अन्यत्र गूढम् आचरति ॥48॥ 37ब्च्द्


यः पुनर् एकस्याम् एव नायिकायां बद्ध-भावो द्वयोर् अपि नायिकयोर् बहिर्-दर्शितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियम् आचरति स शठः, यथा—


शाठान् यस्याः काञ्ची-मणि-रणितम् आकर्ण्य सहसा

यद् आश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिर् अभवः ।

तद् एतत् क्वाचक्षे घृत-मधु-मय त्वद्-बहु-वचो-

विषेणाघूर्णन्ती किम् अपि न सखी मे गणयति ॥16


एषां च त्रैविध्याद् उत्तम-मध्याधमत्वेन ।

उक्ता नायक-भेदाश् चत्वारिंशत् तथाष्टौ च ॥49॥ 38


एषाम् उक्त-षोडश-भेदानाम् ।


अथ प्रसङ्गाद् एतेषां सहायान् आह—


दूरान्वर्तिनि स्यात् तस्य प्रासाङ्गिकेतिवृत्ते तु ।

किञ्चित् तद्-गुण-हीनः सहाय एवास्य पीठ-मर्दाख्यः ॥50॥ 39


तस्य नायकस्य बहु-व्यापिनि प्रसङ्ग-सङ्गते इतिवृत्तेऽनन्तरोक्तैर् नायक-सामान्य-गुणैः किञ्चिद् ऊनः पीठमर्द-नामा सहायो भवति । यथा—रामचन्द्रादीनां सुग्रीवादयः ।


अथ शृङ्गार-सहायाः


शृङ्गारोऽस्य सहाया

विट-चेट-विदूषकाद्याः स्युः ।

भक्ता नर्मसु निपुणाः

कुपित-वधू-मान-भञ्जनाः शुद्धाः ॥51॥ 40


आदि-शब्दान् मालाकार-रजक-ताम्बूलिक-गान्धिकादयः ।


तत्र विटः


सम्भोग-हीन-सम्पद् विटस् तु धूर्तः कलैक-देश-ज्ञः ।

वेशोपचार-कुशलो वाग्मी मधुरोऽथ बहु-मतो गोष्ठ्याम् ॥52॥ 41


चेटः प्रसिद्ध एव |17


कुसुम-वसन्ताद्य्-अभिधः कर्म-वपुर् वेष-भाषाद्यैः ।

हास्य-करः कलह-रतिर् विदूषकः स्यात् स्व-कर्म-ज्ञः ॥53॥ 42


स्व-कर्म हास्यादि ।


अर्थ-चिन्तने सहायम् आह—


मन्त्री स्याद् अर्थानां चिन्तायां . . . . . . ॥54|| 43a


अर्थास् तन्त्रावापादयः ।


यत् त्व् अत्र सहाय-कथन-प्रस्तावे—मन्त्री स्वं चोभयं वापि सखा तस्यार्थ-चिन्तने इति केनचिल् लक्षणं कृतम्, तद् अपि राज्ञोऽर्थ-चिन्तनोपाय-लक्षण-प्रकरणे लक्षयितव्यम्, न तु सहाय-कथन-प्रकरणे । « नायकस्यार्थ-चिन्तने मन्त्री साहायः » इत्य् उक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् ।


यद् अप्य् उक्तं—« मन्त्रिणां ललितः शेषा मन्त्रिष्व् आयत्त-सिद्धयः » इति, तद् अपि स्व-लक्षण-कथनेनैव लक्षितस्य मन्त्रि-मात्रायत्तार्थ-चिन्तनोपपत्तेर् गतार्थम् । न चार्थ-चिन्तने तस्य मन्त्री सहायः । किं तु स्वयम् एव सम्पादकः । तस्यार्थ-चिन्तनाद्य्-अभावात् ।


अथान्तःपुर-सहायाः—


. . . . . . . . . . . . तद्वद् अवरोधे ।

वामन-षण्ड-किरात-म्लेच्छाभीराः शकार-कुब्जाद्याः ॥55॥ 43ब्च्द्

मद-मूर्खताभिमानी दुष्कुलतैश्वर्य-संयुक्तः ।

सोऽयम् अनूढ-भ्राता राज्ञः श्यालः शकार इत्य् उक्तः ॥56॥ 44


आद्य-शब्दान् मूकादयः । तत्र षण्ढ-वामन-किरात-कुब्जादयो, यथा रत्नावल्याम्—


नष्टं वर्ष-रवैर् मनुष्य-गणन् :अभावाद् अपास्य-त्रपाम्

अन्तः-कञ्चुकि-कञ्चुकस्य विशति त्रासादयं वामनः ।

पर्यन्ताश्रयिभिर् निजस्य सदृशं नाम्नः किरातैः कृतं

कुब्जा नीचतयैव यान्ति शनकैर् आत्मेक्षणा-शङ्किनः ॥


शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथा-दर्शनं ज्ञातव्याः ।


अथ दण्ड-सहायाः—


दण्डे सुहृत्-कुमाराटविकाः सामन्त-सैनिकाद्याश् च ॥57॥ 45ab


दुष्ट-निग्रहो दण्डः । स्पष्टम् ।


åtvik-purodhasaù syur brahma-vidas täpasäs tathä dharme ||58|| 45cd


ब्रह्मविदो वेद-विदः आत्म-विदो वा ।


अत्र च—


उत्तमाः पीठमर्दाद्याः . . . . . . . . . ||59|| 46a


आद्य-शब्दान् मन्त्रि-पुरोहितादयः ।


. . . . . . . . . मध्यौ विट-विदूषकौ ।

तथा शकार-चेटाद्या अधमा परिकीर्तिताः ॥60॥ 46ब्च्द्


आद्य-शब्दात् ताम्बूलिक-गान्धिकादयः ।


अथ प्रसङ्गाद् दूतानां विभाग-गर्भ-लक्षणम् आह—


निसृष्टार्थो मितार्थश् च तथा सन्देश-हारकः ।

कार्य-प्रेष्यस् त्रिधा दूतो दूत्यश् चापि तथाविधाः ॥61॥ 47


तत्र कार्य-प्रेष्यो दूत इति लक्षणम् ।


तत्र—

उभयोर् भावम् उन्नीय स्वयं वदति चोत्तरम् ।

सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस् तु स स्मृतः ॥62॥ 48


उभयोर् इति येन प्रेषितो यद्-अन्तिके प्रेषितश् च ।


मितार्थ-भाषी कार्यस्य सिद्ध-कारा मितार्थकः ।

यावद् भाषित-सन्देश-हारः सन्देश-हारकः ॥63॥ 49


अथ सात्त्विक-नायक-गुणाः ।


शोभा विलासो माधुर्यं गाम्भीर्यं धैर्य-तेजसी ।

ललितौदार्यम् इत्य् अष्टौ सत्त्वजाः पौरुषा गुणाः ॥64॥ 50


तत्र—

शूरता दक्षता सत्यं महोत्साहोऽनुरागिता ।

नीचे घूणाधिके स्पर्धा यतः शोभेति तां विदुः ॥65॥ 51


तत्र अनुरागिता, यथा—


अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् ।

उदधेर् इव निम्नगाशतेष्व् अभवन् नास्य विमानना क्वचित् ॥18


एवम् अन्यद् अपि ।


अथ विलासः


धीरा दृष्टिर् गतिश् चित्रा विलासे सस्मितं वचः ॥66॥ 52ab


यथा—

दृष्टिस् तृणीकृत-जगत्-त्रय-सत्त्व-सारा

धीरोद्धता नमयतीव गतिर् धरित्रीम् ।

कौमारकेऽपि गिरिवद् गुरुतां दधानो

वीरो रसः किम् अयम् एत्य् उत दर्प एव ॥


साङ्क्षोभेष्व् अप्य् अनुद्वेगो माधुर्यं परिकीर्तितम् ॥67॥ 52cd


ऊह्यम् उदाहरणम् ।


भी-शोक-क्रोध-हर्षाद्यैर् गाम्भीर्यं निर्विकारता ॥68॥ 53ab


यथा—

आहूतस्याभिषेकाय निसृष्टस्य वनाय च ।

न मया लक्षितस् तस्य स्वल्पोऽप्य् आकार-विभ्रमः ॥


व्यवसायाद् अचलनं धैर्यं विघ्ने महत्य् अपि ॥69॥ 53cd


यथा—

श्रुताप्सरो-गीतिर् अपि क्षणेऽस्मिन्

हरः प्रसंख्यान-परो बभूव ।

आत्मेश्वराणां न हि जातु विघ्नाः

समाधि-भेद-प्रभवो भवन्ति ॥ (कु.सं. 3.40)


अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।

प्राणात्ययेऽप्य् असहनं तत्-तेजः समुदाहृतम् ॥70॥ 54

वाग्-वेशयोर् मधुरता, तद्वच् छृङ्गार-चेष्टितं ललितम् ।

दानं स-प्रिय-भाषणम् औदार्यं शत्रु-मित्रयोः समता ॥71॥ 55


एषाम् उदाहरणान्य् ऊह्यानि ।


अथ नायिका त्रि-भेदा स्वान्या साधारणा स्त्रीति ।

नायक-सामान्य-गुणैर् भवति यथा-सम्भवैर् युक्ता ॥72॥ 56


नायिका पुनर् नायक-सामान्य-गुणैस् त्यागादिभिर् यथा-सम्भवैर् युक्ता भवति । सा च स्व-स्त्री अन्य-स्त्री साधारण-स्त्रीति त्रिविधा ।


तत्र स्व-स्त्री


विनयार्जवादि-युक्ता गृह-कर्म-परा पति-व्रता स्वीया ॥73॥ 57ab


यथा—

लज्जा-पज्जत्त-पसाहणाइं पर-भत्ति-णिप्पिवासैं ।

aviëaa-दुम्मेधाइं धण्णाणं घरे कलत्ताइं ॥


[लज्जा-paryâpta-प्रसाधनानि पर-भर्तृ-निष्पिपासानि ।

अविनय-दुर्मेधानि धन्यानां गृहे कलत्राणि ॥]


सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥74॥ 57cd


तत्र—

प्रथमावतीर्ण-यौवन-मदन-विकारा रतौ वामा ।

कथिता मृदुश् च माने समधिक-लज्जावती मुग्धा ॥75॥ 58


तत्र प्रथमावतीर्ण-यौवना, यथा मम तात-पादानाम्—


मध्यस्य प्रथिमानम् एति जघनं वक्षोजयोर् मन्दता

दूरं यात्य् उदरं च रोमलतिका नेत्रार्जवं धावति ।

कन्दर्पं परिवीक्ष्य नूतन-मनोराज्याभिषिक्त क्षणद्

अङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥


प्रथमावतीर्ण-मदन-विकारा, यथा मम प्रभावती-परिणये—


दत्ते सालस-मन्थरं भुवि पदं निर्याति नान्तः-पुरात्

नोद्दामं हसति क्षणात् कलयते ह्री-यन्त्रणां काम् अपि ।

किञ्चिद् भाव-गभीर-वक्रिम-लव-स्पृष्टं मनाग् भाषते

स-भ्रू-भङ्गम् उदीक्षते प्रिय-कथाम् उल्लापयन्ती सखीम् ॥


रतौ वामा, यथा—

दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता

शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते ।

निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुम् एवेहते

जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥19


माने मृदुर्, यथा—

सा पत्युः प्रथमापराध-समये सख्योपदेशं विना

नो जानाति स-विभ्रमाङ्ग-वलना-वक्रोक्ति-संसूचनम् ।

स्वच्छैर् अच्छ-कपोल-मूल-गलितैः पर्यस्त-नेत्रोत्पला

बाला केवलम् एव रोदिति लुठल्-लोलालकैर् अश्रुभिः ॥20


समधिक-लज्जावती, यथा—"दत्ते सालस-मन्थरम्" इत्य् अत्र श्लोके ।


अत्र समधिक-लज्जावतीत्वेनापि लब्धाया रति-वामताया विच्छित्ति-विशेषवत्तया पुनः कथनम् ।


अथ मध्या

मध्या विचित्र-सुरता प्ररूढ-स्मर-यौवना ।

ईषत्-प्रगल्भ-वचना मध्यम-व्रीडिता मता ॥76॥ 59


विचित्र-सुरता, यथा—


कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या
चातुर्यम् उद्धत-मनोभवया रतेषु ।

तत् कूजितान्य् अनुवदद्भिर् अनेक-वारं
शिष्यायितं गृह-कपोत-शतैर् यथा स्यात् ॥21


प्ररूढ-यौवना, यथा मम—


नेत्रे खञ्जन-गञ्जने सरसिज-प्रत्यर्थि पाणि-द्वयं

वक्षोजौ करि-कुम्भ-विभ्रम-करीम् अत्युन्नतिं गच्छतः ।

कान्तिः काञ्चन-चम्पक-प्रतिनिधिर् वाणी सुधा-स्यन्दिनी

स्मेरेन्दीवर-दाम-सोदर-वपुस् तस्याः कटाक्ष-च्छटा ॥


एवम् अन्यत्रापि ।


अथ प्रगल्भा—

स्मरान्धा गाढतारुण्या समस्त-रत-कोविदा ।

भावोन्नता दर-व्रीडा प्रगल्भाक्रान्त-नायका ॥77॥ 60


स्मरान्धा, यथा—


धन्यासि यत् कथयसि प्रिय-सङ्गमेऽपि

नर्म-स्मितं च वदनं च रसं च तस्य ।

नीवीं प्रति प्रणिहिते तु करे प्रियेण

सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥22


गाढ-तारुण्या, यथा—


अत्युन्नत-स्तनम् उरो नयने सुदीर्घे

वक्रे भ्रुवाव् अतितरां वचनं ततोऽपि ।

मध्योऽधिकं तनुर् अनून-गुरुर् नितम्बो

मन्दा गतिः किम् अपि चाद्भुत-यौवनायाः ॥


समस्त-रति-कोविदा, यथा—


क्वचित् ताम्बूलाक्तः क्वचिद् अगुरु-पङ्काङ्क-मलिनः

क्वचिच् चूर्णोद्गारी क्वचिद् अपि च सालक्तक-पदः ।

बली-भङ्गाभोगैर् अलक-पतितैः शीर्ण-कुसुमैः

स्त्रिया सर्वावस्थं कथयति रतं प्रच्छद-पटः ॥


भावोन्नता, यथा—


मधुर-वचनैः स-भ्रू-भङ्गैः कृताङ्गुलि-तर्जनै-

रलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः ।

असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितैस्

त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥23


स्वल्प-व्रीडा, यथा—"धन्यासि या कथयसि" इत्य् अत्रैव |24


आक्रान्त-नायका, यथा—


स्वामिन् भङ्गुरयालकं स-तिलकं भालं विलासिन् कुरु

प्राणेश त्रुटितं पयोधर-तटे हारं पुनर् योजय ।

इत्य् उक्त्वा सुरतावसान-सुखिता सम्पूर्ण-चद्न्रानना

स्पृष्टा तेन तथेति जात-पुलका प्राप्ता पुनर् मोहनम् ॥25


मध्य-प्रगल्भयोर् भेदान्तराण्य् आह—


ते धीरा चाप्य् अधीरा च धीराधीरेति षड्-विधे ॥71॥ 61ab


ते मध्या-प्रगल्भे । तत्र—


प्रियं सोत्प्रास-वक्रोक्त्या मध्या धीरा दहेद् रुषा । 61cd

धीराधीरा तु रुदितैर् अधीरा पुरुषोक्तिभिः ॥72॥ 62ab


तत्र मध्या धीरा, यथा—


तद्-अवितथम् अवादीर् यन् मम त्वं प्रियेति

प्रिय-जन-परिभुक्तं यद् दुकूलं दधानः ।

मद्-अधिवसतिम् आगाः कामिनां मण्डन-श्रीर्

व्रजति हि सफलत्वं वल्लभालोकनेन ॥


मध्यैव धीराधीरा, यथा—


बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं

खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।

तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते

नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥26


इयम् एव अधीरा, यथा—


सार्धं मनोरथ-शतैस् तव धूर्त कान्ता

सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।

अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्

तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥27



प्रगल्भा यदि धीरा स्याच् छन्न-कोपाकृतिस् तदा । 62cd

उदास्ते सुरते तत्र दर्शयन्त्य् आदरान् बहिः ॥73॥ 63ab


तत्र प्रिये, यथा—


एकत्रासन-संस्थितिः परिहता प्रतुद्गमाद् दूरतस्

ताम्बूलानयन-च्छलेन रभसाशेल्षोऽपि संविघ्नितः ।

आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके

कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥28


धीराधीरा तु सोल्लुण्ठ-भाषितैः खेदयत्य् अमुम् ॥74॥ 63


अमुं नायकम् । यथा मम—


अनलङ्कृतोऽपि सुन्दर हरसि मनो मे यतः प्रसभम् ।

किं पुनर् अलङ्कृतस् त्वं सम्प्रति नखर-क्षतैस् तस्याः ॥


तर्जयेत् ताडयेद् अन्या . . . . . . . . ||75|| 64a


अन्या अधीरा, यथा—« शोणं वीक्ष्य मुखं » इत्य् अत्र । अत्र च सर्वत्र रुषा इत्य् अनुवर्तते ।


. . . . . . . . प्रत्येकं ता अपि द्विधा ।

कनिष्ठ-ज्येष्ठ-रूपत्वान् नायक-प्रणयं प्रति ॥76॥ 64ब्च्द्


ता अनन्तरोक्ताः षड्-भेदा नायिकाः । यथा—


दृष्ट्वैकासन-संस्थिते प्रियतमे पश्चाद् उपेत्यादराद्

एकस्या नयने पिद्याय विहित-क्रीडानुबन्ध-च्छलः ।

ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम्

अन्तर्-हास-लसत्-कपोल-फलकां धूर्तोऽपरां चुम्बति ॥29


मध्या-प्रगल्भयोर् भेदास् तस्माद् द्वादश कीर्तिताः ।

मुग्धा त्व् एकैव तेन स्युः स्वीयाभेदास् त्रयोदशा ॥76॥ 65

परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।

तत्र—

यात्रादि-निरस्तान्योढा कुलटा गलित-त्रपा ॥77॥ 66


यथा—


स्वामी निश्वसितोऽप्य् असूयति मनो-जिघ्रः सपत्नी-जनः

श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः ।

तद् दूराद् अयम् अङ्जलिः किम् अमुना दृभङ्ग-पातेन ते

वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽयम् अत्र श्रमः ॥30


अत्र हि मम परिणेतान्नाच्छादनादि-दातृतया स्वाम्य् एव न तु वल्लभः । त्वं तु वैदग्धी-मधुर-प्रबन्ध-रसिकतया मम वल्लभोऽसीत्य् आदि-व्यङ्ग्यार्थ-वशाद् अस्याः पर-नायक-विषया रतिः प्रतीयते ।


कन्या त्व् अजातोपयमा स-लज्जा नव-यौवना ॥78॥ 67ab


अस्याश् च पित्राद्यायत्तत्वात् परकीयात्वम् । यथा मालती-माधवादौ मालत्य्-आदिः ।


धीरा कला-प्रगल्भा स्याद् वेश्यासामान्य-नायिका । 67cd

निर्गुणान् अपि न द्वेष्टि न रज्यति गुणिष्व् अपि ॥79॥


वित्त-मात्रं समालोक्य सा रागं दर्शयेद् बहिः । 68

कामं अङ्गीकृतम् अपि परिक्षीण-धनं नरम् ॥80॥


मात्रा निःसारयेद् एषा पुनः-सन्धान-काङ्क्षया । 69

तस्कराः षण्डका मूर्खाः सुख-प्राप्त-धनास् तथा ॥81॥


लिङ्गिनश् छन्न-कामाद्या अस्याः प्रायेण वल्लभाः । 70

एषापि मदनायत्ता क्वापि सत्यानुरागिणी ।

रक्तायां वा विरक्तायां रतम् अस्यां सत्यानुरागिणी ॥82॥ 71


पण्डको वात-पाण्ड्व्-आदिः । छन्नं प्रच्छन्नं ये कामयन्ते, ते छन्न-कामाः । तत्र राग-हीना यथा लटकमेलकादौ मदन-मञ्जर्यादिः । रक्ता यथा मृच्छकटिकादौ वसन्त-सेनादिः ।


पुनश् च—

अवस्थाभिर् भवन्त्य् अष्टाव् एताः षोडश-भेदिताः ।

स्वाधीन-भर्तृका तद्वत् खण्डिताथाभिसारिका ॥83॥ 72

कलहान्तरिता विप्रलब्धा प्रोषित-भर्तृका ।

अन्या वासक-सज्जा स्याद् विरहोत्कण्ठिता तथा ॥84॥ 73

तत्र—

कान्तो रति-गुणाकृष्टो न जहाति यद्-अन्तिकम् ।

विचित्र-विभ्रमासक्ता सा स्यात् स्वाधीन-भर्तृका ॥85॥ 74


यथा « अस्माकं सखि वाससी » इत्य् आदि ।


पार्श्वम् एति प्रियो यस्या अन्य-संयोग-चिह्नितः ।

सा खण्डितेति कथिता धीरैर् ईर्ष्या-कषायिता ॥86॥ 75


यथा, « तद् अवितत्थम् अवादीः » इत्य् आदि ।


अभिसारयते कान्तं या मन्मथ-वशंवदा ।

स्वयं वाभिसरत्य् एषा धीरैर् उक्ताभिसारिका ॥87॥ 76


क्रमाद्, यथा—


न च मेऽवगच्छति यथा लघुतां

करुणां यथा च कुरुते स मयि ।

निपुणं तथैनम् अभिगम्य वदेर्

अभिदूति कंचिद् इति सन्दिदिशे ॥


उत्क्षिप्तं कर-कङ्कण-द्वयम् इदं बद्धा दृढं मेखला-
यत्नेन प्रतिपादिता मुखरयोर् मञ्जीरयोर् मूकता ।

आरब्धे रभसान् मया प्रिय-सखि क्रीडाभिसारोत्सवे
चण्डालस् तिमिरावगुण्ठन-पट-क्षेपं विधत्ते विधुः ॥


संलीना स्वेषु गात्रेषु मूकीकृत-विभूषणा ।

अवगुण्ठन-संवीता कुलजाभिसरेद् यदि ॥88॥ 77

विचित्रोज्ज्वल-वेषा तु रणन्-नूपुर-कङ्कणा ।

प्रमोद-स्मेर-वदना स्याद् वेश्याभिसरेद् यदि ॥89॥ 78

मद-स्खलित-संलापा विभ्रमोत्फुल्ल-लोचना ।

आविद्ध-गति-सञ्चारा स्यात् प्रेष्याभिसरेद् यदि ॥90॥ 79


तत्राद्ये « उत्क्षिप्तम् » इत्य् आदि । अन्ययोः ऊह्यम् उदाहरणम् ।


प्रसङ्गाद् अभिसार-स्थानानि कथ्यन्ते—


क्षेत्रं वाटी भग्न-देवालयो दूती-गृहं वनम् ।

माला-पञ्चः श्मशानं च नद्यादीनां तटी तथा ॥91॥ 80

एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।

स्थानान्य् अष्टौ तथा ध्वान्त-च्छन्ने कुत्रचिद् आश्रये ॥92॥ 81


चाटुकारम् अपि प्राण-नाथं रोषाद् अपास्य या ।

पश्चात् तापम् अवाप्नोति कलहान्तरिता तु सा ॥93॥ 82


यथा मम तात-पादानां—


नो चाटु-श्रवणं कृतं, न च दृशा हारोऽन्तिके वीक्षितः

कान्तस्य प्रिय-हेतवे निज-सखी-वाचोऽपि दूरीकृताः ।

पादान्ते विनिपत्य त-क्षणम् असौ गच्छन् मया मूढया

पाणिभ्याम् अवरुध्य हन्त सहसा कण्ठे कथं नार्पितः ॥


प्रियः कृत्वापि सङ्केतं यस्या नायाति संनिधिम् ।

विप्रलब्धा तु सा ज्ञेया नितान्तम् अवमानिता ॥94॥ 83


यथा—

उत्तिष्ठ दूति यामो यामो यातस् तथापि नायातः ।

यातः परम् अपि जीवेज् जीवित-नाथो भवेत् तस्याः ॥


नाना-कार्य-वशाद् यस्या दूर-देशं गतः पतिः ।

सा मनोभव-दुःखार्ता भवेत् प्रोषित-भर्तृका ॥95॥ 84


यथा—

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं

दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।

गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां

जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥31


कुरुते मण्डनं यस्याः सज्जिते वास-वेश्मनि ।

सा तु वासक-सज्जा स्याद् विदित-प्रिय-सङ्गमा ॥96॥ 85


यथा राघवानन्दानां नाटके—


विदूरे केयूरे कुरु कर-युगे रत्न-वलयैर्

अलं गुर्वी ग्रीवाभरण-लतिकेयं किम् अनया ।

नवाम् एकाम् एकावलिम् अयि मयि त्वं विरचयेर्

न नेपथ्यं पथ्यं बहुतरम् अनङ्गोत्सव-विधौ ॥


आगन्तुं कृत-चित्तोऽपि दैवान् नायाति यत् प्रियः ।

तद्-अनागत-दुःखार्ता विरहोत्कण्ठिता तु सा ॥97॥ 86


यथा—

किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः

किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः ।

इत्य् आलोच्य मृगीदृशा कर-तले विन्यस्य वक्त्राम्बुजं

दीर्घं निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्प-स्रजः ॥


इति साष्टाविंशति-शतम् उत्तम-मध्याधम-स्वरूपेण ।

चतुरधिकाशीति-युतं शत-त्रयं नायिका-भेदाः ॥98॥ 87


इह च पर-स्त्रियौ कन्यकान्योढे सङ्केतात् पूर्वं विरहोत्कण्ट्ःइते, पश्चाद् विदूषकादिना सहाभिसरन्त्याव् अभिसारिके, कुतोऽपि सङ्केत-स्थानम् अप्राप्ते नायके विप्रलब्धे, इति त्र्य्-अवस्थैवानयोर् अस्वाधीन-प्रिययोर् अवस्थान्तरायोगात् इति कश्चित् ।


क्वचिद् अन्योन्य-साङ्कर्यम् आसां लक्ष्येषु दृश्यते ॥99॥ 88ab


यथा (शिशुपाल-वधे 7.53-56)—


न खलु वयम् अमुष्य दान-योग्याः

पिबति च पाति च यासकौ रहस्त्वाम् ।

विट विटपम् अमुं ददस्व तस्यै

भवति यतः सदृशोश् चिराय योगः ॥


तव कितव किम् आहितैर् वृथा नः

क्षितिरुह-पल्लव-पुष्प-कर्ण-पूरैः ।

ननु जन-विदितैर् भवद्-व्यलीकैश्

चिर-परिपूरितम् एव कर्ण-युग्मम् ॥


मुहुर् उपहसिताम् इवालिनादैर्

वितरसि नः कलिकां किम् अर्तह्म् एनाम् ।

वसतिम् उपगतेन धाम्नि तस्याः

शठ कलिर् एष महांस् त्वयाद्य दत्तः ॥


इति गदितवती रुषा जघान-
स्फुरित-मनोरम-पक्ष्म-केशरेण ।

श्रवण-नियमितेन कान्तम् अन्या-
समम् असिताम्बुरुहेण चक्षुषा च ॥


इयं हि वक्रोक्त्या पुरुष-वचनेन कर्णोत्पल-ताडनेन च धीर-मध्यताऽधीर-मध्यताधीर-प्रगल्भताभिः सङ्कीर्णा । एवम् अन्यत्राप्य् ऊह्यम् ।


इतरा अप्य् असङ्ख्यास् ता नोक्ता विस्तर-शङ्कया ॥100॥ 88


ता नायिकाः ।


अथासाम् अलङ्काराः—


यौवने सत्त्वजास् तासाम् अष्टाविंशति-सङ्ख्यकाः ।

अलङ्कारास् तत्र भाव-हाव-हेलास् त्रयोऽङ्गजाः ॥101॥ 89

शोभा कान्तिश् च दीप्तिश् च माधुर्यं च प्रगल्भता ।

औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर् अयत्नजाः ॥102॥ 90

लीला विलासो विच्छित्तिर् बिब्बोकः किलकिञ्चितम् ।

मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥103॥ 91

विहृतं तपनं मौग्ध्यं विक्षेपश् च कुतूहलम् ।

हसितं चकितं केलिर् इत्य् अष्टादश-सङ्ख्यकाः । 92

स्वभावाजाश् च भावाद्या दश पुंसां भवन्त्य् अपि ॥104॥ 93ab


पूर्वे भावादयो धैर्यान्ता दश नायकानाम् अपि सम्भवन्ति । किन्तु सर्वेऽप्य् अमी नायिकाश्रिता एव विच्छित्ति-विशेषं पुष्णन्ति ।


तत्र भावः


निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥105॥ 93


जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्ध-मात्रो विकारो भावः । यथा—


स एव सुरभिः कालः स एव मलयानिलः ।

सैवेयम् अबला किन्तु मनोऽन्यद् इव दृश्यते ॥


अथ हावः—


भ्रू-नेत्रादि-विकारैस् तु सम्भोगेच्छा-प्रकाशकः ।

भाव एवाल्प-संलक्ष्य-विकारो हाव उच्यते ॥106॥ 94


यथा [कु.सं. 3.68]


विवृण्वती शैल-सुता भावम् अङ्गैः

स्फुरद् बाल-कदम्ब-कल्पैः ।

साचीकृता चारुतरेण तस्थौ

मुखेन पर्यस्त-विलोचनेन ॥


अथ हेला—


हेलात्यन्त-समालक्ष्य-विकारः स्यात् स एव तु ॥107॥ 95ab


स एव भाव एव । यथा—


तह ते झत्ति प(u)त्ता बहुए सव्यङ्ग-बिब्भमा saalä ।

संस(i)अमुद्ध-भावा होइ चिरं ज(i) सहीणं पि ॥

[तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्ग-विभ्रमाः सकलाः ।

संशयित-मुग्ध-भावा भवति चिरं यथा सखीनाम् अपि ॥]


अथ शोभा—


रूप-यौवन-लालित्य-भोगाद्यैर् अङ्ग-भूषणम् । 95cd

शोभा प्रोक्ता. . . . . . . . . . . . . . . . . . ||108|| 96a


तत्र यौवन-शोभा, यथा—


असम्भृतं मण्डनम् अङ्ग-यष्टेर्

अनासवाख्यं करणं मदस्य ।

कामस्य पुष्प-व्यतिरिक्तम् अस्त्रं

बाल्यात् परं साथ वयः प्रपेदे ॥


एवम् अन्यत्रापि ।


अथ कान्तिः—


. . . सैव कान्तिर् मन्मथाप्यायित-द्युतिः ॥109॥ 96b


मन्मथोन्मेषें :अतिविस्तीर्णा शोभैव कान्तिर् उच्यते । यथा « नेत्रे खञ्जन-गञ्जने » इत्य् अत्र ।


अथ दीप्तिः—


कान्तिर् एवातिविस्तीर्णा दीप्तिर् इत्य् अभिधीयते ॥110॥ 96cd


यथा मम चन्द्र-कला-नाम-नाटिकायां चन्द्रकला-वर्णनम्—


तारुण्यस्य विलासः

समधिक-लावण्य-सम्पदो हासः ।

धर्णि-तलस्याभरणं

युव-जन-मनसो वशीकरणम् ॥


अथ माधुर्यम्


सर्वावस्था-विशेषेषु माधुर्यं रमणीयता ॥111॥ 97ab


यथा (शाकुन्तले 1.18)—


सरसिजम् अनुविद्धं शवलेनापि रम्यं

मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति ।

इत्यम् अधिक-मनोज्ञा बल्कलेनापि तन्वी

किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ॥32


अथ प्रगल्भता—


निःसाध्वसत्वं प्रागल्भ्यम् . . . . . . . . ||112|| 97c


यथा—

समाश्लिष्टाः समाश्लेषैश् चुम्बिताश् चुम्बितैर् अपि ।

दष्टाश् च दशनैः कान्तं दासीकुर्वन्ति योषितः ॥


अथ औदार्यम्—


. . . . . . . . औदार्यं विनयः सदा ॥113॥ 97d


यथा—

न ब्रूते परुषां गिरं वितनुते न भ्रू-युगं भङ्गुरं

नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्य् आगसि ।

कान्ता गर्भ-गृहे गवाक्ष-विवर-व्यापारिताक्ष्या बहिः

सख्या वक्त्रम् अभिप्रयच्छति परं पर्यश्रुणी लोचने ॥


अथ धैर्यम्—


मुक्तात्म-श्लाघना धैर्यं मनोवृत्तिर् अचञ्चला ॥114॥ 98ab


यथा [मा.मा. 2.2]—


ज्वलतु गगने रात्रौ रात्रावखण्ड-कलः शशी

दहतु मदनः किं वा मृत्योः परेण विधास्यति ।

मम तु दयितः श्लाघ्यस् तातो जनन्य् अमलान्वया

कुलम् अमलिनं न त्व् एवायं जनो न च जीवितम् ॥


अथ लीला—


अङ्गैर् वेषैर् अलङ्कारैः प्रेमिभिर् वचनैर् अपि । 98cd

प्रीति-प्रयोजैतैर् लीलां प्रियस्यानुकृतिं विदुः ॥115॥


यथा—

मृणाल-व्याल-वलया वेणी-बन्ध-कपर्दिनी ।

हरानुकारिणी पातु लीलया पार्वती जगत् ॥33


अथ विलासः—


यान-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् । 99cd

विशेषस् तु विलासः स्याद् इष्ट-सन्दर्शनादिना ॥116॥


यथा [मा.मा. 1.26]—


अत्रान्तरे किम् अपि वाग्-विभवातिवृत्त-

वैचित्र्यम् उल्लसित-विभ्रमम् आयताक्ष्याः ।

तद्-भूरि-सात्त्विक-विकारम् अपास्त-धैर्यम्

आचार्यकं विजयि मान्मथम् आविरासीत् ॥


अथ विच्छित्तिः—


स्तोकाप्य् आकल्प-रचना विच्छित्तिः कान्ति-पोष-कृत् ॥117॥ 100cd


यथा [माघ. 8.70]—


स्वच्छाम्भः-स्नपन-विधौतम् अङ्गम्

ओष्ठस् ताम्बूल-द्युति-विशदो विलासिनीनाम् ।

वासश् च प्रतनु विविक्तम् अस्त्व् इतीयान्

आकल्पो यदि कुसुमेषुणा न शून्यः ॥


अथ बिब्बोकः


बिब्बोकस् त्व् अतिगर्वेण वस्तुनीष्टेऽप्य् अनादरः ॥118॥ 100ef


यथा—

यासां सत्य् अपि सद्-गुणानुसरणे दोषानुवृत्तिः परा

याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्ण-दृष्टिं प्रिये ।

अत्यन्ताभिमतेऽपि वस्तुनि विधिर् यासां निषेधात्मकस्

तास् त्रैलोक्य-विलक्षण-प्रकृतयो वामाः प्रसीदन्तु ते ॥


अथ किलकिञ्चितम्—


स्मित-शुष्क-रुदित-हसित-त्रास-क्रोध-श्रमादीनाम् ।

साङ्कर्यं किलकिञ्चितम् ईष्टतम-सङ्गमादिजाद् धर्षात् ॥119॥ 101


यथा [माघ 10.69]—


पाणि-रोधम् अविरोधित-वाञ्छं

भर्त्सनाश् च मधुर-स्मित-गर्भाः ।

कामिनः स्म कुरुते करभोरूर्

हारि शुष्क-रुदितं च सुखेऽपि ॥


अथ मोट्टायितम्—


तद्-भाव-भाविते चित्ते वल्लभस्य कथादिषु ।

मोट्टायितम् इति प्राहुः कर्ण-कण्डूयनादिकम् ॥120॥ 102


यथा—

सुभग त्वत्-कथारम्भे कर्ण-कण्डूति-लालसा ।

उज्जृम्भ-वदनाम्भोजा भिनत्त्य् अङ्गानि साङ्गना ॥


अथ कुट्टमितम्—


केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।

आहुः कुट्टमितं नाम शिरः-कर-विधूननम् ॥121॥ 103


यथा [माघ 10.53]—


पल्लवोपमिति-साम्य-सपक्षं

दष्टवत्य् अधर-बिम्बम् अभीष्टे ।

पर्यक्रूजि सरुजेव तरुण्यास्

तार-लोल-वलयेन करेण ॥


अथ विभ्रमः—


त्वरया हर्ष-रागादेर् दयिता-गमनादिषु ।

अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥122॥ 104


यथा—

श्रुत्वायान्तं बहिः कान्तम् असमाप्त-विभूषया ।

भालेऽञ्जनं दृशोर् लाक्षा कपोले तिलकः कृतः ॥


अथ ललितम्—


सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ॥123॥ 105ab


यथा [माघ 7.18]—


गुरुतर-कल-नूपुरानुनादं

सललित-नर्तित-वाम-पाद-पद्मः ।

इतरद्-अनतिलोलम् आदधाना पदम्

अथ मन्मथ-मन्थरं जगाम ॥


अथ मदः—


मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः ॥124॥ 105cd

यथा [अमरु 55]—


मा गर्वम् उद्वह कपोल-तले चकास्ति

कान्त-स्वहस्त-लिखिता नव-मञ्जरीति ।

अन्यापि किं न सखि भाजनम् ईदृशीनां

वैरी न चेद् भवति वेपथुर् अन्तरायः ॥34


1 Cited as example after Dhvanyälokaù 3.16. Skm 2105.

2 Gäthä 1.4. Cited as example after Dhvanyälokaù 1.3.

3 अमरोः । (अस् 68, स्व् 2113, ध्वन्यालोक 4.2, स्द्. 1.3)

4 Above 1.3 अद्.

5 सद्-उक्ति-कर्णामृत 978.

6 This line does not appear in my Sähitya-darpaëa.

7 Srk 837; Skm 1036 (credited to Suvibhoka), Sk 4.236, Smv 48.2.

8 गाहा-सत्तसाई 1.4; काव्य-प्रकाश 1.6.

9 तस्य वृत्तेर् अर्थश् च ।

10 गाम् आनयेत्य् आदि रीत्या ।

11 पूर्वं त्व् अन्विताभिध्वान-वादिनां मतम् इति भावः ।

12 Ra.su. 4.287, Skm 812, Dr. 4.48

13 See also Daçarüpaka 4.2 (Dhanika)

14 kasyacit | (Skm 877, Sk 5.364, Dr. under 2.7)

15 Spd 3754

16 amaru 73 or 109, padyävalé 263

17 कलह-प्रियो बहु-कथो विरूपो गन्ध-सेवकः । मान्यामान्य-विशेष-ज्ञश् चेटोऽप्य् एवंविधः स्मृतः ॥ (ना.शा. 35.58)

18 रसार्णवे 4.93

19 çré-harña-devasya | (Nn 3.4, Sv 2072, Srk 469, Skm 516, 1126, Spd 3672, Smv 77.2)

20 amaru 26 (29); Skm. 498

21 शृङ्गार-तिलकः 1.39d.

22 vidyäyäù | (Srk 574, Skm 1172, Spd 376)

23 Çåìgära-tilakaù 1.42d, Skm 509.

24 Under smarändhä above.

25 Çåìgära-tilakaù 1.42c, Skm 662.

26 amaroù (Amaru 53; Dr 2.17; Sv 1614, Spd 3554, Smv 57.1, Srk 653, Skm 691)

27 शृङ्गार-तिलकः 1.41d, स.क. 2.23.2; शा.प. 3563; Smv 57.16, पद्यावलि 218)

28 Amaru 17, Srk 639, Skm 692, Sv 1583, Spd 3534, Smv 55.6, Dr 2.19, Rask 2.67g.

29 शृङ्गार-तिलकः 2.40a, दशरूपकम् 2.34d

30 रसार्णव-सुधाकर 3.188.

31 मेघदूत 2.23.

32 ध्वन्यालोक 3.1, रसार्णव-सुधाकरः 4.250.

33 स्प्द् 4632.

34 Srk 1640; Skm 1175 (केशटस्य); Smv 86.14; दशरूपक 2.22, रसार्णव-सुधाकरः 2.191; पद्यावली 302 (दामोदरस्य); भ.र.सि. 2.4.165






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita



Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog