sábado, 11 de septiembre de 2010

aiçvarya kädambiné - Aisvarya kadambini (Sri Baladeva Vidyabhushana)

Baladeva VidyaBhushan - Iskcon Desire Tee


Baladeva VidyaBhushan Disap 2

ऐश्वर्य कादम्बिनी

श्री-बलदेव-विद्याभूषणानां

(1)

प्रथमा वृष्टिः



कृष्णाभिधायै कनकाम्बरायै
श्यामाब्ज-तन्वै सरसीरुहायै ।
नित्य-श्रियै नित्य-गुण-व्रजायै
नमोऽस्तु तस्यै पर-देवतायै ॥1॥

सनातनं रूपम् इहोपदर्शयन्न्
आनन्द-सिन्धुं परितः प्रवर्धयन् ।
अन्तस्-तमः-स्तोम-हरः स राजतां
चैतन्य-रूपो विधुर् अद्भुतोदयः ॥2॥

बहु-भूम-सौध-सदृशो विज्ञान-घनो बहिः-स्तोम-स्तोमात् ।
परम-व्योमाभिख्यो विभाति विष्णोर् महाद्भुतो लोकः ॥3॥

आस्ते कृष्णो यत्र नारायणात्मा
व्यूहैर् जुष्टो वासुदेवादि संज्ञैः ।
कुर्वन् क्रीडां पार्षद-ग्राम-सिद्धां
दीव्यद्-भूति-नारसिंहादि-रूपी ॥4॥

नित्यं लक्ष्मीर् यम् उपास्ते स्व-नाथं
नाना-रूपा बहु-रूपं परेशम् ।
चित्-सौख्यात्मा स्व-समाभिः सखीभिः
सर्वेशाना बहु-सम्भार-पूर्णा ॥5॥

दीव्यति तद्-उपरि लोकः कुश-स्थली मधुपुरी व्रजाभिख्यः ।
यस्मिन् विलसति कृष्णो जनैः स्वकीयैः स देवकी-सूनुः ॥6॥

द्वारवत्यां मधु-पुर्यां च कृष्णं
शनैर् याद्यैः रुद्ध-वाद्यैश् च पूज्यम् ।
नाना-सम्पन्-निभ्र्तायां परेशं
रुक्मिण्य्-आद्याः सम्भजन्ते श्रियस् तम् ॥7॥

श्री-गोकुले हरिर् असौ व्रज-नाथ-सूनुः
श्री-चर्चिते बहु-सखोऽस्ति स-भृत्य-वर्गः ।
श्री-राधिका-प्रिय-सखीभिर् अधीश्वरीयं
संसेवते स्व-सदृशीभिर् अनन्य-वृत्तिः ॥8॥

एवं रूपो हरिर् उद्भाति नित्यं
यद् गोपालोपनिषत् तं तथाह ।
प्रादुर्भावं स कदाचित् प्रपञ्चेऽप्य्
अञ्चेत् स्वामी सकलांशैर् विशिष्टः ॥9॥

मधुरैश्वर्य-चरित्र-रूपवत्त्वान्
मधुराद् वेणुर् अवाच् च नन्द-सूनुः ।
प्रियतमता-पूर्णतमाज् जन-व्रजाच् च
स्फुटम् उक्तः कविभिर् विभुर् वरीयान् ॥10॥

इत्य् ऐश्वर्य-कादम्बिन्यां भगवत्-त्रिपाद-विभूति-वर्णनं नाम
प्रथमा वृष्टिः

||1||

--o)0(o--

(2)

द्वितीया वृष्टिः



सङ्कर्षणो हरिर् अथ प्रलयावसाने
जीवान् उदीक्ष्य करुणः क्षुभितान् समन्तान् ।
प्रैक्षिष्ट स्व-प्रकृति-मण्ड-घटास् ततस् तु
प्रादुर् बभूवुर् उरु-भोग-चयान् दधानः ॥1॥

तेषां स्व-गर्भेषु हरिस् तदाभूत्
प्रद्युम्न-संज्ञो जनको विरिञ्चेः ।
भवन्ति यस्माद् बहवोऽवतारा
मीनादयोऽनन्त-गुणा विभुम्नः ॥2॥

अन्तर्यामी व्यष्टि-जीव-व्रजानां
जातस् तेषु क्षीरधि-स्थोऽनिरुद्धः ।
सार्धः देवैः क्रीडति प्राज्य-तेजास्
तेषां शत्रून् नाशयन् यः समन्तात् ॥3॥

यदा यदा राक्षस-सैन्य-जालैर्
धर्म-क्षतिः स्यात् प्रशमाय तस्याः ।
तदा तदा श्री-महिलः सरामः
स वासुदेवश् च भवेत् कदाचित् ॥4॥

प्रह्लादं यः खिद्यमानं स्व-मृत्युं
वीक्ष्य स्तम्भाद् आवीरासीन् नृसिंहः ।
उग्रोऽदारीत् तद्-रिपुं सानुकम्पः
श्री-गोविन्दो नन्द-सूनुः सजीयात् ॥5॥
स्वयं हरिः स कदाचित् सधामा
स-पार्षदो यदि गच्छेन् नृलोकम् ।
भुवो भरः स तदेयात् प्रणाशं
भवेद् बहुः स्वजनानां प्रमोदः ॥6॥

आविर्भवेत् प्रथमं धाम-विष्णोः
पित्रादयः क्रमतस् तत्र मुख्यः ।
पश्चाद् असौ रमया तत् समाभिः
सार्धं प्रभुः परमर्धिः प्रियाभिः ॥7॥

विद्यास् तत्र स्वयम् एव प्रभाताश्
चातुर्याप्य् अखिलाः पार्षदेषु ।
स्व-स्वापेक्ष्या हरि-भक्तिः प्रतीता
विम्राजेरन् निखिलाः सम्पदश् च ॥8॥

इत्य् ऐश्वर्य-कादम्बिन्यां
एक-पाद-विभूति-भगवत्-पुरुषाद्य्-आविर्भाव-क्रम-वर्णनं नाम
द्वितीया वृष्टिः

||2||

--o)0(o--

(3)

तृतीया वृष्टिः



वृष्णिर् वशे देवमीढः स योऽभूत्
भार्ये तस्य क्षत्रियार्ये प्रसिद्धे ।
शूराभिख्यः क्षत्रियायां कुमारः
पर्जन्याख्यः सम्बभूवार्य-कायाम् ॥1॥

शूराद् आसीद् वसुदेवो महात्मा
पत्नी यस्य प्रगुणा देवकी सा ।
पर्जन्यात् तु व्रज-भूपात् सनन्दो
पत्नी यस्योत्तम-कान्तिर् यशोदा ॥2॥

यस्मिन् जाते त्रिदेवेशैर् अकारि
प्रीत्य्-उत्फुल्लैर् वर-वादित्र-घोषः ।
स्थानं विष्णोर् वसुदेवं स शौरिर्
मान्यो दाता द्विज-सेवी बभूव ॥3॥

वैयासकिर् यां किल सर्व-देवतां
जगाद विद्वान् अपि देव-रूपिणीम् ।
सा देवकी विश्वधरं महेश्वरं
दधार कुक्षौ किम् उ चित्रम् उच्चकैः ॥4॥

नन्दः श्री-कान्त-भक्तो व्रज-धरणी-पतिः शास्त्रविद् धर्म-निष्ठः
सामन्तैः स्निग्ध-चित्तैर् अपि सचिव-वरैः शासनस्थैर् वरिष्ठः ।
प्राकारी वर-सौधोऽपरिमित-धवलश् चित्र-वादित्र-नादैर्
जुष्टो यानैर् अथाद्यैर् बहु-विध-विभवः सर्व-मान्यः स आसीत् ॥5॥

विष्णुर् विश्वं चोषतुः कुक्षि-कोणे
यस्याः स्तन्येनाप तृप्तिं स भूमा ।
लक्ष्मीः पादौ सादरात्मा ववन्दे
सा कल्याणी केन वर्ण्यो यशोदा ॥6॥

बद्न्हवो व्रजपतेर् बहुविद्याः
साग्नयो हरि-गुरु-द्विज-भक्ताः ।
सम्पदोऽति विपुलाः किल येषां
धेनवो बहु-हयाश् च विरेजुः ॥7॥

आसीत् सखा वृषभानुर् महीपो
नन्दस्य यो गुण-वृन्दैर् वरीयान् ।
कन्या यतः प्रगुणा राधिका सा
वेदः श्रियाम् अधिपां याम् अवोचत् ॥8॥

प्रीतिं यस्मिन् सुष्ठु तौर्यत्रिकज्ञाः
प्रापुः सूता मागधा वन्दिनश् च ।
सर्वाभिज्ञा-दर्शित-स्व-स्व-विद्या
यस्मात् कामान् लेभिरे तेऽभिमृग्यान् ॥9॥

दानाम्भसां यस्य नदीभिर् उच्चैर्
नीवृन्-नदी-मातृकां दधार ।
कल्प-द्रुमाः काम-दुघाश् च शश्वत्
कामान् समस्तान् ववृषुर् मनोज्ञान् ॥10॥

गोवर्धनो यस्य सरत्नः शैलः
सुनिर्झरः कन्दर-मन्दिराढ्यः ।
पुष्पैः फलैः सद्-यवसैश् च रम्यो
यथार्थ-नामा विततान सेवाम् ॥11॥

इत्य् ऐश्वर्य-कादम्बिन्यां
वसुदेवो नन्दयो वृष्णि-वंशोद्भवेत्य्-आदि-वर्णनं
तृतीया वृष्टिः

||3||

--o)0(o--

(4)

चतुर्थी वृष्टिः

बृहद्-वने यस्य बृहत्-कपाटं
पुरं बृहत्-सौध-वरं बभासे ।
ajanmano janma harasya yasmin
बभूव जन्म प्रगुणस्य विष्णोः ॥1॥

भानु-भूप-भवनं यद्-अन्तिके
कान्ति-कन्दल-सुपुष्कलं बभौ ।
प्रेयसी व्रज-विधोर् महेश्वरी
सम्बभूव किल यत्र राधिका ॥2॥

नन्दीश्वराद्रेर् मणि-चित्र-सानो
रूपेत्यकायां बहु-निर्झरस्य ।
पुष्पैः फलैश् चातिमनोहरस्य
पुरं व्रजेशस्य महत् तदासीत् ॥3॥

यस्मिन् विचित्रैर् मणिभिः प्रणीता
भान्ति स्म हर्म्याट्टक-निष्कुटादयः ।
समान-सूत्रैर् विहिता विपण्यः
कूपाः सरस्यश् च तथा-विधास् ताः ॥4॥

yad aharan mano-ratna-gopurair
उरुभिर् अष्टभिश् चारु-गोपुरैः ।
रुरुचिरे भृशं येषु रक्षिणः
कनक-भूषणा भूप-पक्षिणः ॥5॥

यन्-मध्यमं व्रज-पतेः किल सप्त-भूमं
सौध-राज-विमलं विलसत्-पताकम् ।
वैदूर्य-विद्रुमम् असार-मणि-प्रणीत-
स्तम्भालि-जाल-वलभी-कुल-सत्-वलीकम् ॥6॥ 
 
निरस्त-मायापि विचित्र-माया
वासो रमाया निखिलार्चितस्य ।
सभाः सभानन्द-नृपस्य यस्मिन्
समाजिता शिल्पि-वरैर् अदीपि ॥7॥ 
 
इन्द्र-गर्व-हर-पर्व-भूषितैर्
यस्य राज-पुरुषैर् अधिष्ठिताः ।
तोरणाश् च कनकादि-निर्मिताः
प्रोज्जिहान-मणि-तोरणावभूः ॥8॥ 
 
नलिकावलि-वर्त्मभिर् जलौघैः
कटक-स्थात् सरसः समुत्पतद्भिः ।
सदनेषु सनिष्कुटेषु यस्मिन्
जल-यन्त्राण्य् उदगुर् विचित्रभानि ॥9॥ 
 
वैदूर्य-वज्रादि-विनिर्मितानि
स्फुरत्-पताकान्य् अनिशोत्सवानि ।
सद्मानि पद्म-महिलस्य विष्णोर्
बभुः प्रभूत-द्युतिमन्तिर् यस्मिन् ॥10॥ 
 
स्थिरचयो बृहद्-वलयोच्छ्रितः
कपि-शिरश् चयै रति-मञ्जुअलः ।
गिरि-सराम्बुभृत्परिखाञ्चितो
यद् अमितोऽलसद्-वरणो वरः ॥11॥ 
 
बन्धन-क्रशिम-कर्दम-शब्दाः
केश-मध्य-मृगनाभिषु यस्मिन् ।
चामरादिषु च दण्ड-निनादः
सोर्मि-तारत-सरित-सरित्-सरसीषु ॥12॥ 
 
तीक्ष्णता-कठिनते युवतीनां
वर्णित-किल-कटाक्ष-कुचेषु ।
छिद्रिता-कुटिलते क्रमतस् ते
मौक्तिकेषु च कचेषु यत्र ॥13॥ 
 
पुरं बृहत्सानुगिरेर् उपान्ते
हरेः प्रियं तादृशम् उद्बभासे ।
सरस्वती-जुष्ठम् अधि प्रवीरं
यद् अध्यतिष्ठद् वृषभानु-भूपः ॥14॥ 
 
इत्य् ऐश्वर्य-कादम्बिन्यां
श्री-नन्द-नृप-राजधानी-वर्णनं नाम
चतुर्थी वृष्टिः 
 
||4|| 
 
--o)0(o-- 
 
(5)

पञ्चमी वृष्टिः

प्रादुर्भूतो नन्दम् एवं स कृष्णः
श्रीमान् शौरीं चाविवेशाम्बुजाक्षः ।
ताभ्यां न्यस्तं वैध-दीक्षान्विताभ्यां
तत्-पत्न्यौ सम्प्राप्य तं दध्रतुस् ते ॥1॥ 
 
सख्योस् तयोर् देव-गर्भत्व-योगाद्
विद्युन्-निभा काय-कान्तिर् बभासे ।
सङ्घ-सतां मोदयन्ती समन्ताद्
वृन्दं द्विषां तापयन्ती समासीत् ॥2॥ 
 
प्रादुर्भावं भजन्माने मुकुन्दे
वादित्राणि स्वयम् एव प्रणेदुः ।
सम्फुल्लाभूद् वनराजी-समन्तात्
सार्धं चित्तैर् द्विज-भक्त-व्रजानाम् ॥3॥ 
 
नमस्य-भासि पाद्मभेऽसिताष्टमी-निशार्धके
व्रजेश्वरी स-दुर्गकं हरिं सुखाद् अजीजनत् ।
असूत देवकी च तं तदैव केवलं मुदा
बभूव मोद-सञ्चयः सतां विशुद्ध-चेतसाम् ॥4॥ 
 
दृष्ट्वा पुत्रं वसुदेवः परेशं
हृष्टः प्रादाद् अयुतङ्गाः हृदैव ।
कंसाद् भीतो व्रज-राजस्य गेहं निन्ये
भ्रातुस् त्वरितं तं प्रवीरम् ॥5॥ 
 
हित्वा तस्मिन्न् आत्म-पुत्रं यशोदा
कन्यां नीत्वा सोऽभ्यदात् कंसराजे ।
ऐक्यं बिम्बीर् अर्भयोर् वा तदाभूद्
एकानंशाचिन्त्य-शक्तिर् यतोऽसौ ॥6॥ 
 
सूतंवदन् परिजन-वक्त्रतो हरिं
परिप्लुतः परिहित-वेश-भूषणः ।
अचीकरन् निज-तनयस्य जातकं
द्विजोत्तमैः श्रुत-विधिना व्रजाधिपः ॥7॥ 
 
पुत्रोत्सवे सम्प्रददौ सनन्दो
हर्षार्दितो भूपतिर् अत्युदारः ।
स्वलङ्कृता वत्स-युताश् च धेनूः
श्रद्धान्वितो द्वे नियुते द्विजेभ्यः ॥8॥ 
 
सप्त-प्रासाद् ब्राह्मणेभ्यस् तिलाद्रीन्
रौक्मैश् चैलै रत्न-वृन्दैश् च जुष्टान् ।
जातः सर्वेइस् तत्र चित्रो व्रजेऽसौ
गावः सर्वा मण्डिताङ्गा बभूवुः ॥9॥ 
 
सोमाङ्गल्यं भूसुरास् तत्र पेठुः
सूतास् तद्वन् मागधा वन्दिनश् च ।
वादित्राणि स्फोतम् आशु प्रणेदुर्
गीतिं नृत्यं चातिचित्रं दिदीपे ॥10॥ 
 
सुतम् अमित-गुणं निशम्य गोपा
व्रज-नृपतेर् मुदिताः सुरम्य-वेशाः ।
धृत-मणिमय-भूषणाः सुयत्नाः
सदनम् अथ बलि-पाणयः समीयुः ॥11॥ 
 
व्रज-पुर-वनिता विचित्र-वेशा
वर-मणि-कुण्डल-नूपुरोरुहाराः ।
तम् उपाययुर् उपायनाग्र-हस्ता
नृप-निलयं हरिम् ईक्षितुं प्रहर्षात् ॥12॥ 
 
घृत-दधि-रजनी-रसात् किरन्तो
व्रज-निलया जय-घोष-भूषितास्याः ।
विधि-शिव-सनकादयश् च तस्मिन्
परिननृतुर् नृप-चत्वरेऽतिमत्ताः ॥13॥ 
 
व्रज-पतिर् अथ भूषणैर् अनर्घ्यैर्
वसन-चयैर् वर-सौरभैश् च बन्धून् ।
परिजन-सहितान् अपि प्रपूर्णान्
मुदित-मनाः सकलान् अपि समार्चीत् ॥14॥ 
 
तनय-जन्म-महे नृपतिर् बभौ
रचित-कोश-कपाट-विमोचनः ।
प्रतिजगुर् निज-वाञ्छित-पूरणं
प्रमद-सम्प्लुति-याचक-सञ्चयः ॥15॥ 
 
परिमितम् इव यद् बभूव सौख्यं
व्रज-नगरे व्रज-भूप-तत्-प्रजानाम् ।
तद्-अपरिमितताम् अवाप सद्यो
यद् अवधि तत् परमो जगाम कृष्णः ॥16॥ 
 
श्री-राम श्री-दाम-मुख्या बभुर् ये
पूर्व-पश्चाद् उज्ज्वलाद्याश् च डिम्भाः ।
ज्योतिष्मद्भिर् भ्राजमानो व्रजस् तै
रत्न-व्यूहै रत्न-सानुर् यथाभूत् ॥17॥ 
 
नन्दादीनां तिष्ठतां गोष्ठ-भूम्यां
गोविन्दाद्यैर् आत्मजैर् लक्ष्मवद्भिः ।
नाना-सम्पत्-सेवितानां समेषां
गेहे गेहे सौख्य-पुञ्जोजजृम्भे ॥18॥ 
 
यां नन्द-सूनुर् मनुते पुमर्थः
पुमर्थ-भूतोऽपि परः परेशः ।
राधादि-रूपादि-गुणैर् अगाधा
बभूव सा धामनि कीर्तिदायाः ॥19॥ 
 
जन्मोत्सवेनैव जगत् सुतृप्तं
यस्याः सुरेशैर् अपि संस्तुतेन ।
पादाब्ज-लक्ष्माणि निरीक्ष्य नार्यो
रमेव कन्येयम् इति प्रतीयुः ॥20॥ 
 
यां वर्णयन्तः कवयोऽपि बिभ्युश्
चन्द्रारविन्दादि निनिन्दुर् उच्चैः ।
धान्येन यस्या नतिभिश् च शश्वत्
प्रमोदम् उच्चैर् हृदयेषु भेजुः ॥21॥ 
 
कटाक्ष-पाताद् अभजन्त यस्या
विभूतयः सर्व-विद्याः प्रकाशम् ।
गुण-व्रजान् वक्तुम् अधीश्वरोऽपि
शशाक नो नन्द-सुतः समस्तान् ॥22॥ 
 
सख्यस् तु तस्याः सम-रूप-शील-
गुणाः स्व-सेवाति-पटुत्व-भाजः ।
प्रादुर् बभूवुर् व्रज-राज-धान्यां
तदैव गोप-प्रवरालयेषु ॥23॥ 
 
इत्य् ऐश्वर्य-कादम्बिन्यां
स-परिकर-भगवज्-जन्मोत्सव-वर्णनं नाम
पञ्चमी वृष्टिः 
 
||5|| 
 
--o)0(o-- 
 
(6)

षष्ठी वृष्टिः

अम्भोज-चक्र-दर-जम्बु-यवार्ध-चन्द्र-
मीनाङ्कुश-ध्वज-पवि-प्रमुखान् व्रजेशौ ।
अङ्कान् सुतस्य करयोः पदयोश् च वीक्ष्य
सोऽयं महान् इति परां मुदम् आपतुस् तौ ॥1॥ 
 
धृत्वा कूतं काल-कूतं च पापा
यासौ धात्री पूतना हन्तुम् आगात् ।
तस्यै तुष्टो वेश मात्रात् सडिम्भः
पादाद् धात्री-स्थानकं शुद्धि-पूर्वम् ॥2॥ 
 
कपटावृतं शकटासुरं हरिर् अञ्जसा तम् अखण्डम् ।
मरुतं च तं बलिनं विभुर् वन-वासिनां सुखदः शिशुः ॥3॥ 
 
यदा यदा मातुर् अङ्के निविष्टः
सचापलं दिव्य-डिम्भो व्यतानीत् ।
तदा तदा मातृ-वर्गा न्यमाङ्क्षुर्
व्रजौकसश् चाखिल-सौख्य-सिन्धौ ॥4॥ 
 
गर्गाचार्याद् आत्म-नामानि भेजे
गूढं भावं व्यञ्जयन् पूतनारिः ।
तेनेऽन्वर्थं चोरिका-नर्म-देवो
गोपालिभिर् वर्ण्यमानं मुकुन्दः ॥5॥ 
 
यदा शिशुर् धूलि-केलौ रतोऽभूत्
महा-मना स तदा कामुकेभ्यः ।
ददौ महान् धूलि-मुष्टि-च्छलेन
प्रभुर् वरान् अमृतान् तान् मुनिभ्यः ॥6॥ 
 
जनकम् उपागतः सदसि नन्द-नृपं चपलो
धृत-वर-भूषणो मधुर-भाषणो मोद-करः ।
अलिक-लसन्-मसी-कलित-चन्द्र-कलः कुतुकी
हरिर् अखिलान् व्यधाद् अतिचिरं विरमत्-करणान् ॥7॥ 
 
किङ्किणी-वलय-नूपुर-धारी
निष्क-कुण्डल-वराङ्गद-हारी ।
पीत-चीन-वसनः स-डिम्भः
शिञ्जितैर् अपि मनांसि जहार ॥8॥ 
 
रथ-शिबिकाञ्चितो हरि-रभसाद् उटजेषु यदा
परिचरितुं मुनीन् स्व-निरतान् जननी-सहितः ।
धृत-दधि-मोदकादि-बलिकः स-बलश् च विभुः
प्रमुदम् अगुस् तदा सुबहु ते विबुधाश् च पराम् ॥9॥ 
 
बल-कृष्णयोः स जग्धौ मुदा दमीयां समाददुः फेलाम् ।
वेलां प्रतीत्य देवाश् चित्रं शकुन्ताः सुरेश्वराः नित्यम् ॥10॥ 
 
मुष्णन् गव्यं गोपिकानां स-मित्रः
युष्णन् कीशान् मुक्तवत्यश् च कृष्णाः ।
नोपालब्धोऽप्य् उक्तयापि सधात्र्या
प्रीतिं नीता साभ्यनन्दोत्सुतेन ॥11॥ 
 
मृत्साप्राशी ज्ञापितः स्वाग्रजेन
क्रोधान् मात्रा भर्त्सितः पूतनारिः ।
भीतः स्वास्ये विश्वम् एतत् प्रदर्श्य
क्रोधं तस्याः श्रंसयन्न् अभ्यनन्दीत् ॥12॥ 
 
विलोक्यापराधं जनन्या निबद्धो
विभुत्वं स्वकीयं मुदा दर्शयत् ताम् ।
विभज्यार्जुनौ तौ च मुक्तौ चकार
स्वयं बद्ध-मूर्तिर् बतासौ मुकुन्दः ॥13॥ 
 
वृन्दाटवीम् अधिवसन् हरिर् अम्बुजाक्षः
सञ्चारयन् सखि-कुलैः सह तर्णकौघान् ।
वत्सासुरं बकम् अघं च जघान सद्यः
शुद्धं व्यधात् कमलजं च स जग्धि-मुग्धः ॥14॥ 
 
कालियं बत विमर्द्य सनागः
सूरजाम् रचितवान् परिशुद्धाम् ।
निर्विवार खलु गोकुल-भाजां
भावम् अद्भुतम् उदारम् उदीक्ष्य ॥15॥ 
 
दीव्यन् द्वन्द्वी-भावतोऽहन् प्रलम्बं
देवारातिं धेनुक-द्वेषिणा यः ।
मुञ्जाटव्यां दाव-वह्निं निपीय
व्यक्तीचक्रे साधु-सौहार्दम् ईशः ॥16॥ 
 
गोप-कुमारी-वसन-निकायं
स्कन्धे निदधौ स खलु विमाथम् ।
वीक्षित-सकल-कलेवर-शोभः
सूचित-शुद्ध-जना मित्र-लोभः ॥17॥ 
 
स्तोत्रयत्सु न च यस्य कटाक्षः
सनतेष्व् अपि भवेद् विबुधेषु ।
संस्तुवन् व्रज-भुवस् तरु-सङ्घान्
सस्वजेऽतिमुदितः स भुजाभ्याम् ॥18॥ 
 
भुक्त्वान्नानि ब्राह्मणीनां मुकुन्दः
प्रादात् ताभ्यः स्वाङ्घ्रि-लाभं वरं सः ।
संस्काराद्यान् हेलयन् नात्म-भक्तेः
श्रद्धाम् एव ख्यापयामास हेतुम् ॥19॥ 
 
कैशोरे वयसिहरिर् धरं सा दध्रे
गर्विष्टं त्रिदश-पतिं जिगाय शक्रम् ।
उद्द्रावं व्रज-वनिता-मनांसि यस्मात्
सम्प्रापुर् मदन-कुलान् इवाग्नि-पुञ्जात् ॥20॥ 
 
गान्धर्वी विधिर् अभवद् व्रजाङ्गनानां
दाम्पत्यै व्रज-विधुना सखाखिलानाम् ।
गीर्-वाण्यः कुसुम-किरो जगुर् विचित्रं
नृत्यन्त्यो ध्वनित-मृदङ्गिकाः प्रहर्षात् ॥21॥ 
 
विधिं स्तावकं भावकं चन्द्र-चूडं
ततो निर्जरान् किङ्करान् इन्द्र-मुख्यान् ।
हरेर् नन्द-सूनो रमयन्त गोपास्
तृणेभ्योऽसुरान् कंस-पक्षाश्रितांस् ते ॥22॥ 
 
श्री-कान्तं प्रणतैक-बन्धुम् अतसी-पुष्प-प्रभं चिद्-घनं
चन्द्रास्यं कमलेक्षणं मलयजालिप्तं लसद्-भूषणम् ।
चित्रोष्णीषम् उदार-गौर-वसनं कृष्णं सुरेन्द्रार्चितं
वीक्ष्य स्वानुग-मुद् ययुः परमिकां प्रीतिं व्रजस्था भृशम् ॥23॥ 
 
अथ व्रजपतिर् उदीक्ष्य सद्-गुणैर् वरं
हरिं विनयिनम् आत्मजं मुदा ।
शुभ-क्षणे शुभ-विधिना व्रजावने
रजीगमत् किल युव-राजताम् असौ ॥24॥ 
 
बलभद्रं च चकार मौमिकं
व्रज-भूमैर् हरि-मन्त्रिणं च तम् ।
सदनं तस्य सुचारु निर्ममे
सुख-सिन्धौ निखिलान् निममज्जयत् ॥25॥ 
 
आदिदेश निज-शिल्पि-कुमारं
बुद्धि-सागरम् अपार-बलं सः ।
सौधम् अद्भुततमं रचय त्वं
yena rajyati haris tava mitram ||26|| 
 
पुरु-कान्ति-वलीक-जाल-रम्यं
वर-वेदी-गृह-सन्धि-लाञ्छितं सः ।
वलिताश्रयम् अम्बु-यन्त्र-राजि
व्रज-चन्द्रस्य चकार सद्म-सद्यः ॥27॥ 
 
मणि-बद्ध-तटैः स्फुटत् सरोजैः
शुशुभे यद् विमलाम्बुभिः सरोभिः ।
अलि-गुञ्जित-मञ्जुभिश् चतुर्भिः
स्फुट-प्रकरैः सुनिष्कुटैश् च ॥28॥ 
 
स च रचयाञ्चकार गिरिसानुषु भूरि-विधान्
मणि-निलयांस् तथैव सुर-शिल्पि-मनो-हरणान् ।
सपदि सर्वैस् तुतोष रसिकः खलु तत्र मुदा
सह मनसा ददौ स-मणि-भूषण-चेल-सञ्चयान् ॥29॥ 
 
स्मित-वीक्षण-विद्ध-चेतसा
वर-सौन्दर्य-सुधा-सुधामनी ।
स्वजनैः सह राधिकाच्युतैः
स्फुरतस् तेषु सदैव मेदुरौ ॥30॥ 
 
व्रज-नृपतिर् जगाम स यदा सह दार-कुमार-पार्षदोर्
अथ शिबिका-हयैः सुरुचिरैर् वृषभानु-पुरं निमन्त्रितः ।
सुमणिधरः स-तुर्य-निनदो वर-चामर-सेवितोद्-
युतिम् अतुलां विलोक्य दिविषन् निकरोऽपि तदा विसिस्मिये ॥31॥ 
 
अधिगम्य भानु-नृपतिर् व्रजेश्वरं
भवनं निनाय रचितार्चन-क्रमः ।
परिभोज्यतं बहु-विधान् रसान् प्रभुः
सह-पार्षदः प्रमुदितो बभूव सः ॥32॥ 
 
सखि-वृन्दैर् निखिलः समुज्जिहान
मधुरा सेचनकं विलोक्य कृष्णम् ।
जनता तत्र सुखाम्बुधौ न्यमज्जत्
पुरु-भावास् तु विशेषतस् तरुण्यः ॥33॥ 
 
पिबतोर् अपि सुस्मिता मृतानि
रति-तृष्ण-कुलयोर् अधिस्नुयुनोः ।
समुदैदसिताम्बुज च्छदाभा
तडिद्-अभ्र-प्रभयोः कटाक्ष-वृष्टिः ॥34॥ 
 
अथो भानु-भूपो वरैर् मण्डनाद्यैः
समर्च्य व्रजाधार-वरं सानुगं सः ।
अनुव्रज्य तं सानुगस् तद्-विसृष्टः
स्वकं कृच्छ्रतो मञ्जु भेजे निकुञ्जम् ॥35॥ 
 
तदा सारविन्दा जनन्या स-वृन्दा
समाराधि सा राधिका भूषणाद्यैः ।
हरेः प्रेम-पात्री यदा राज-पुत्री
व्रज-क्षेम-धात्री प्रयातु सहइच्छत् ॥36॥ 
 
शिविकाश् च रथाश् च रुक्म-चेलैः
पिहिता जालिभिर् अभ्रकाचकैश् च ।
तद् उपाययुर् उज्ज्वलैर् ललामैर्
बहु-भासो नृप-चत्वरं तदानीम् ॥37॥ 
 
बलैर् उद्धतानाम् किशोरी-वृतानां
लसद्-यौवनानां रणद्-भूषणानाम् ।
तदा गुज्जरीणां ततिर् वाग्मिनीनां
मुदायान संवाहनार्थाध्यतिष्ठत् ॥38॥ 
 
समारूढयाना बलद्-भूरिगानाः
शनैर् वीज्यमाना वरैश् चामराद्यैः ।
प्रिया नन्द-सूनोः परेशस्य-वध्वस्
ततो निर्ययुः सुभ्रुवो राधिकाद्याः ॥39॥ 
 
बभौ काम्बवो भैरिकं सौषिरापि
ध्वनिर् मङ्गलो राज-पुत्र्याः प्रयाणे ।
लसत्-स्वर्ण-वेत्रासि चापेषु हस्ता
दधावुः पुरः पार्श्वतोऽपि प्रवीराः ॥40॥ 
 
ववौ मन्द-मन्दं तदा गन्धवाहो
दधारातपत्रं महद्-वारिदोऽपि ।
वितेनुर् वरं नृत्य-गीतं च देव्यो
मृदङ्गादि-नादं नुतिं चातिचित्रम् ॥41॥ 
 
फणि-फक्किकाम् इव वीक्ष्य
तां स-कुण्डल-नाम-पुरीम् ।
द्यु-लताम् इवाखिलदां नुतां
प्रमदा हरेः प्रमुदं ददुः ॥42॥ 
 
अवतीर्यतामणियानतः
परितोष्य सार्थिक-सञ्चयान् ।
प्रणिपत्य गोकुल-भूमिपां
जगृहुस् ततो वर-वीटिकाः ॥43॥ 
 
अथ शिञ्जितामृत-वन्दित-
प्रिय-मानसाः स्व-गृहान् गताः ।
कृत-मज्जनाः कमलेक्षणाः
priya-karma tat pratipedire ||44|| 
 
सम्पालयन् नैचिकीनां कदम्बं
तम्पाकिमं भावमेणी दृशां सः ।
कम्पाकुलः सन्दधे दीप्त-कीर्तिर्
लम्पाक-हृत् सुन्दरो नन्द-सूनुः ॥45॥ 
 
तातम् अम्बु-पतितापनीतं
वन्दितो विरचीतार्चन ईशः ।
आनिनाय भवनं पुरु-तेजा
मोदयन् व्रज-भुवं बभाषे ॥46॥ 
 
वृन्दारण्य-चन्दिका-वृन्द-रम्यं
पश्यन् वंशी वदायामास कृष्णः ।
आयाताभिस् तत्र गोपाङ्गनाभिर्
दीव्यन्तीभिर् मण्डितोऽसौ बभूव ॥47॥ 
 
माधव्यस् ता मञ्जु-तौर्य-त्रिकाद्यैर्
मञ्जु-रूप्यैश् च कृष्णाम् ।
प्रेम्नानर्चुः सार्थिका सौचकाशे
अनन्तानन्दाख्यायिनी वाक् तदैव ॥48॥ 
 
वीणा-वेणु-मृदङ्ग-नूपुर-लसत्-काञ्च्यादि-नादैर् अभूत्
ताताथै ततथैश् च ताल-मिलितैर् नृत्यैश् च गीतैश् च यत् ।
चित्रैः पाणि-विधूननैस् तनु-मणि-द्योतनैश् च रासाङ्गने
तद् वक्तुं प्रमवते कथं सुखम् अहो वाग्-देवतापि स्वयम् ॥49॥ 
 
कुण्डलित्वम् अनयत् सुदर्शनं
कुण्डलित्वम् अपहायन् विभुः ।
शङ्खचूडम् अपि तं स्वम् अन्तकं
प्रापयन्न् उदहरत् स्वम् अन्तकम् ॥50॥ 
 
व्रज-वनिता वनान्त-निरतं हरिम् अम्बुद-सोदरं यदा
विरह-धुताः पुराण-पुरुषं जगुर् अम्बुज-लोचनाश् चिरम् ।
भुवन-तलं तदेदम् अखिलं सरिद्-उष्ण-सुखाम्बु-सङ्कुला
दुरधिगमा समाधि-निलयैर् अपि हंस-कुलैः सभाददे ॥51॥ 
 
व्रज-विपिने विचित्र-विहगो हरि-वेणु-रवो यदा बभौ
विधि-शिव-शक्र-तुम्बुरु-मुखा विबुधोऽपि दधुर् विचित्रताम् ।
प्रकृति-विपर्ययं तु सरितो गिरयश् ca yayur mithas tadä
व्रज-महिलास् तु भेजुर् अखिलाश् चलता सरसीषु मज्जनम् ॥52॥ 
 
जातोऽरिष्टः कष्टकासार-वासी
यस्मात् केशी मृत्यु-वेशी बभूव ।
व्योमः प्राप व्योमताम् एव सद्यः
सोऽयं कृष्णो देव-वृन्दैर् ववन्दे ॥53॥ 
 
हरिर् अथ मथुरां गतः स कंसं
प्रणिहतवान् वृजिनं जहार पित्रोः ।
यदु-नृपम् अकृताहुकिं परेशः
सपदि कुशस्थलिकाम् अधिष्ठितोऽभूत् ॥54॥ 
 
कुरु-पति-तनयान् निहत्य दुष्टान्
व्यधित पतिं निखिलस्य धर्म-पुत्रम् ।
क्षत-खल-निचयो विवेश गोष्ठं
सफलम् इदं कृतवान् असौ तु माभ्याम् ॥55॥ 
 
इत्य् ऐश्वर्य-कादम्बिन्यां
भगवद्-बाल्यादि-क्रम-लीला-वर्णनं नाम
षष्ठी वृष्टिः 
 
||6|| 
 
--o)0(o-- 
 
(7)

सप्तमी वृष्टिः

शीघ्रगैः प्रति निवेदिते हरौ
दुन्दुभिः किल जगर्ज सुस्वनम् ।
मङ्गल-ध्वनिर् अभूद् गृहे गृहे
काननानि दधिरे मधु-स्रुतिम् ॥1॥ 
 
udite vidhau pramude dadhe |
व्रज-भूर् असौ जलधिर् यथा ॥2॥ 
 
समुपागते बत माधवे ।
अटवीव सागमद् एत ताम् ॥3॥ 
 
परिषस्वजिरे हरिं मुदा
निज-भाव-निखिला व्रजौकसाः ।
स्रवद्-अस्र-परीत-वक्षसो
वर-नीप-स्तवक-प्रभोज्ज्वलाः ॥4॥ 
 
तत्रागतास् ते मुनयो वनस्था
द्रष्टुं हरिं संयमिनो वनस्थाः ।
सम्पूजितास् तेन धृतात्म-भावास्
तं तुष्ठुवुः संस्फुरद् आत्म-भावाः ॥5॥ 
 
सर्वेश्वरस् त्वं पर-मुक्तिदस् त्वं
स्वात्म-प्रदस् त्वं स्वजनानुरागी ।
त्वम् एव विज्ञान-सुखात्म-मूर्तिः
श्री-वत्स-लक्ष्मी-निलयस् त्वम् एव ॥6॥ 
 
विभ्राजितः कौस्तुभ-कान्ति-वृन्दैर्
जगज्-जनि-स्थेम-लयैक-हेतुः ।
अचिन्त्य-शक्तिः पुरुषादि-रूपो
विध्यादयो देव तवैव भृत्याः ॥7॥ 
 
गोविन्द नन्दात्मज-कंस-वंश-
निसूदनः श्रीधरः नः पुणीहि ।
श्री-गोकुलाधीश जयत्वम् उच्चैर्
इह स्वकैः सार्धम् उदार-कीर्तिः ॥8॥ 
 
तव भक्तिर् अच्युत करोति परां
मुदिर-द्युते मुदम् उदार-मणे ।
प्रति देहि तां नव-विधां तद् इमां
वृणुमो वयं वरम् अतोन न परम् ॥9॥ 
 
शिविका रथ-वाजि-राजितर्
विपिनेषु स्वजनैर् अथावृतः ।
विहरन् रसभोजनैर् अथो
मुमुदेऽसौ परयाश्रियार्चितः ॥10॥ 
 
सखिभिः सह धेनु-सञ्चयान्
स्व-समानैर् गुण-रूप-सम्पदा ।
गिरिराज-वनेषु पालयन्
विविधाः केलि-कलास् ततान सः ॥11॥ 
 
वनिताः स नितान्त-सुन्दरीर्
निशि वृन्दा-विपिने विशन् दरीः ।
सुख-सीम-विलास-लालसः
प्रभुर् आनन्द-मयोऽप्य् अरीरमत् ॥12॥ 
 
एता विष्णोर् नन्द-पुत्रस्य नित्या
लीला-नित्यानन्द-मूर्तेः प्रदिष्टाः ।
श्रद्धावद्भिः कीर्त्यमानाः समन्तात्
संसाराग्नि-प्रौढम् उन्मूलयति ॥13॥ 
 
विद्या-भूषण-प्रणीतं हरि-चरितं
चित्-सुखात्मकं ह्य् एतत् ।
परिगीतं शुक-मुनिना सदसि
सेव्यं स्वरूपम् इव ॥14॥ 
 
ऐश्वर्यापरिकीर्तनाद् व्रज-विधोः कृष्णस्य ये साधवस्
तापाग्नि-प्रतिलीढ-हृत्-सरसिजा म्लायन्ति शुष्यत्-त्विषः ।
तेषां ताप-विमर्दनाय विशदा श्री-सार्वभौम-प्रभोः
कारुण्याद् उदितेयम् आशु भवताद् ऐश्वर्य-कादम्बिनी ॥15॥ 
 
ऐश्वर्ये पूर्वेयम् पूर्व-पर्वा
कादम्बिनी नन्द-सुतावलम्बा ।
स्याद् भू-वियत्-सिन्धु-शशाङ्क-शाके
सतां प्रिया तच्-चरणाश्रितानाम् ॥16॥ 
 
इत्य् ऐश्वर्य-कादम्बिन्यां
श्री-गोकुलागमनाद्य्-उत्तर-लीला-वर्णनं नाम
सप्तमी वृष्टिः 
 
||7|| 
 
--o)0(o-- 

 





Fuentes - Fonts
SOUV2BalaramScaGoudyFOLIO 4.2Biblica Font






free counters







Disculpen las Molestias
Conceptos Hinduistas (1428)SC


Conceptos Hinduistas (2919)SK  ·  (2592)SK
Aa-Ag · Ah-Am · Ana-Anc · And-Anu · Ap-Ar · As-Ax · Ay-Az · Baa-Baq · Bar-Baz · Be-Bhak · Bhal-Bhy · Bo-Bu · Bra · Brh-Bry · Bu-Bz · Caa-Caq · Car-Cay · Ce-Cha · Che-Chi · Cho-Chu · Ci-Cn · Co-Cy · Daa-Dan · Dar-Day · De · Dha-Dny · Do-Dy · Ea-Eo · Ep-Ez · Faa-Fy · Gaa-Gaq · Gar-Gaz · Ge-Gn · Go · Gra-Gy · Haa-Haq · Har-Haz · He-Hindk · Hindu-Histo · Ho-Hy · Ia-Iq · Ir-Is · It-Iy · Jaa-Jaq · Jar-Jay · Je-Jn · Jo-Jy · Kaa-Kaq · Kar-Kaz · Ke-Kh · Ko · Kr · Ku - Kz · Laa-Laq · Lar-Lay · Le-Ln · Lo-Ly · Maa-Mag · Mah · Mai-Maj · Mak-Maq · Mar-Maz · Mb-Mn · Mo-Mz · Naa-Naq · Nar-Naz · Nb-Nn · No-Nz · Oa-Oz · Paa-Paq · Par-Paz · Pe-Ph · Po-Py · Raa-Raq · Rar-Raz · Re-Rn · Ro-Ry · Saa-Sam · San-Sar · Sas-Sg · Sha-Shy · Sia-Sil · Sim-Sn · So - Sq · Sr - St · Su-Sz · Taa-Taq · Tar-Tay · Te-Tn · To-Ty · Ua-Uq · Ur-Us · Vaa-Vaq · Var-Vaz · Ve · Vi-Vn · Vo-Vy · Waa-Wi · Wo-Wy · Yaa-Yav · Ye-Yiy · Yo-Yu · Zaa-Zy


GENERAL

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog