viernes, 8 de enero de 2010

Srngara-tilakah

[janmashtami022-1024.jpg]
Agradecimiento: https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhWPJjMwMLrObv-zJ1mwv1xeG-e9EFgKnSto85zdSDGKcfBCgcR9GAu2MPZKMMBcvKYAd5QIcOzdCZoaujLcAXu69QzUqwkbzcN8HZ5HQ8_0e0CsJNqSncL6EhPumGISlInO_SkVoPJ9Q/s1600-h/janmashtami022-1024.jpg

Jagadananda Das

Jagadananda Das





The following text is taken from Kavyamala (Calcutta, 1887), vol III. 111-152.

शृङ्गार-तिलकः


(1)

प्रथमः परिच्छेदः


शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे
बीभत्सोऽस्थिभिर् उत्फणी च भय-कृन् मूर्त्याद्भुतस् तुङ्गया ।
रौद्रो दक्ष-विमर्दने च हसकृन् नग्नः प्रशान्तश् चिराद्
इत्थं सर्व-रसाश्रयः पशुपतिर् भूयात् सतां भूतये ॥1॥


आख्यात-नाम-रचना-चतुरस्र-सन्धि-
सद्-वाग्-अलङ्कृति-गुणं सरसं सुवृत्तम् ।
आसेदुषाम् अपि दिवं कवि-पुङ्गवानां
तिष्ठत्य् अखण्डम् इह काव्य-मयं शरीरम् ॥2॥


काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः
कश्चिद् गुणो भवति यद्यपि सम्प्रतीह ।
कृपां तथापि सुजनार्थम् इदं यतः किं
यूकाभयेन परिधान-विमोक्षणं स्यात् ॥3॥


सानन्द-प्रमदा-कटाक्ष-विशिखैर् येषां न भिन्नं मनो
यैः संसार-समुद्र-पात-विधुर् एष्व् अन्येषु पोतयितम् ।
यैर् निःसीम-सरस्वती-विलसितं द्वित्रैः पदैः संहृतं
तेषाम् अप्य् उपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥4॥


प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रस-स्थितिः ।
यथामति मयाप्य् एषा काव्यं प्रति निगद्यते ॥5॥


यामिनीवेन्दुना मुक्ता नारीव रमणं विना ।
लक्ष्मीर् इव ऋते त्यागान् नो वाणी भाति नीरसा ॥6॥


सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश् चातुरी
स्वे हर्म्ये कुल-कन्यकेव लभते जातैर् गुणैर् गौरवम् ।
दुष्प्रापः स तु कोऽपि कोविद-पतिर् यद् वाग्-रस-ग्राहिणां
पुण्य-स्त्रीव कलाकलाप-कुशला चेतांसि हर्तुं क्षमा ॥7॥


तस्माद् यत्नेन कर्तव्यं काव्यं रस-निरन्तरम् ।
अन्यथा शास्त्र-विद् गोष्ठ्यां तत् स्याद् उद्वेग-दायकम् ॥8॥


शृङ्गार-हास्य-करुणा रौद्र-वीर-भयानकाः ।
बीभत्साद्भुत-शान्ताश् च नव काव्ये रसाः स्मृताः ॥9॥


रतिर् हासश् च शोकश् च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मय-शमाः स्थायि-भावाः प्रकीर्तिताः ॥10॥


निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः ।
आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥11॥


व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥12॥


सुप्तं प्रबोधोऽमर्षश् चाप्य् अवहित्था तथोग्रता ।
मतिर् व्याधिस् तथोन्मादस् तथा मरणम् एव च ॥13॥


त्रासश् चैव वितर्कश् च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशद् इमे भावाः प्रयान्ति च रस-स्थितिम् ॥14॥


स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-भङ्गोऽथ वेपथुः ।
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥15॥


भावा एवातिसम्पन्नाः प्रयान्ति रसताम् अमी ।
यथा द्रव्याणि भिन्नानि मधुरादि-रसात्मनाम् ॥16॥


सम्भवन्ति यथा वृक्षे पुष्प-पत्र-फलादयः ।
तद्वद् रसेऽपि रुचिरा विशेषा भाव-रूपिणः ॥17॥


प्रायो नैकरसं काव्यं किञ्चिद् अत्रोपलभ्यते ।
बाहुल्येन भवेद् यस् तु स तद्-वृत्त्या निगद्यते ॥18॥


कैशिक्य्-आरभटी चैव सात्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थान-सूचकाः ॥19॥


धर्माद् अर्थोऽर्थतः कामः कामात् सुख-फलोदयः ।
साधीयान् एष तत्-सिद्ध्यै शृङ्गारो नायको रसः ॥20॥


चेष्टा भवति पुं-नार्योर् या रत्य्-उत्थातिरिक्तयोः ।
संयोगो विप्रलम्भश् च शृङ्गारो द्विविधो मतः ॥21॥


संयुक्त्योश् च संयोगो विप्रलम्भो वियुक्तयोः ।
प्रच्छन्नश् च प्रकाशश् च पुनर् एष द्विधा यथा ॥22॥


मदन-कुञ्जर-कुम्भ-तटोपमे
स्तन-युगे परितः स्फुरिताङ्गुलिम् ।
सकरज-क्षत-वामम् अपि प्रिया
दयित-पाणिम् अमन्यत दक्षिणम् ॥22a॥


सन्तप्तः स्म्र-संनिवेश-विवशैः श्वासैर् मुहुः पञ्चमो-
द्गारावर्तिभिर् आपतद्भिर् अभितः सिक्तश् च नेत्राम्बुभिः ।
एतस्याः प्रिय-विप्रयोग-विधुरस् त्यक्त्वाधरो रागितां
सम्प्रत्य् उद्धत-वह्नि-वारि-विषमं मन्ये व्रतं सेवते ॥22b॥

कान्ते विचित्र-सुरत-क्रम-बद्ध-रागे
सङ्केतकेऽपि मृग-शावक-लोचनायाः ।
तत्-कूजितं किम् अपि येन तदीय-तल्पं
नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥22c॥ (स्क्म् 1116)

किञ्चिद् वक्रित-कण्ठ-कन्दल-दलत्-पीन-स्तनावर्तन-
व्यायां चित-कञ्चुकं मृग-दृशस् तस्यास् तद्-आलोकितम् ।
वाचस् ताश् च विदग्ध-भाव-चतुराः स्फारीभवन् मन्मथा
हंहो मानस किं स्मरस्य् अभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥22d॥

त्यागी कुलीनः कुशलो रतेषु
कल्पः कलावित् तरुणो धनाढ्यः ।
भव्यः क्षमावान् सुभगोऽभिमानी
स्त्रीणाम् अभीष्टस् त्व् इह नायकः स्यात् ॥23॥


तस्यानुकूल-दक्षिण-शठ-धृष्टा इत्थम् अत्र चत्वारः ।
भेदाः क्रिययोच्यन्ते तद्-उदाहृतयश् रमणीयाः ॥24॥


अतिरक्ततया नार्या सदा त्यक्त-पराङ्गनः ।
सीतायां रामवत् सोऽयम् अनुकूलः स्मृतो यथा ॥25॥


अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं
नो वक्त्रा गतिर् उद्धतं न हसितं नैवास्ति कश्चिन् मदः ।
किं त्व् अन्येऽपि जना वदन्ति सुभगोऽप्य् अस्याः प्रियो नान्यतो
दृष्टिं निःक्षिपतीति विश्वम् इयता मन्यामहे दुःखितम् ॥25a॥


यो गौरवं भयं प्रेम सद्-भावं पूर्व-योषिति ।
न मुञ्चत्य् अन्य-चित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥26॥


सैवास्य प्रणतिस् तद् एव वचनं ता एव केलि-क्रिया-
भीतिः सैव तद् एव नर्म-मधुरं पूर्वानुरागोचितम् ।
कान्तस्याप्रिय-कारिणीति भवती तं वक्ति दोषाबिलं
किं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥26a॥


प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
ज्ञातापराध-चेष्टश् च कुटिलोऽसौ शठो यथा ॥27॥


सहज-तरले आवां तावद्-बहु-श्रुति-शालिनौ
पुनर् इह युवां सत्यं शिष्टं तद् अत्र कृतागसि ।
प्रणयिनि पुनर् युक्तं रन्तुं न वेति बतावयो-
र्ध्रुवम् उपगते कर्णौ प्रष्टुं कुरङ्ग-दृशौ दृशौ ॥27a॥

अपि च—

कोपात् किञ्चिद् उपानतोऽपि रभसाद् आकृष्य केशेष्व् अलं
नीत्वा मोहन-मन्दिरं दयितया हारेण बह्वा दृढम् ।
भूयो यास्यसि तद्-गृहान् इति मुहुः कण्ठारुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् ताड्यते ॥27b॥ (अमरु 9, Daç 2.19)


निःशङ्कः कृत-दोषोऽपि विलक्षस् तर्जितोऽपि नो ।
मिथ्या-वाग्-दृष्ट-दोषोऽपि धृष्टोऽसौ कथितो यथा ॥28॥


जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं
मृद्-गात्याशु करं करेण बहुशः सन्ताड्यमानोऽपि सन् ।
आलीनां पुरतो दधाति शिरसा पाद-प्रहारांस् ततो
नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥28a॥ (स्क्म् 888)

अपि च—

धिक् त्वाम् धूर्त गत-त्रप प्रणयिनी सैव त्वयाराध्यतां
यस्याः पाद-तलाहतिं तव हृदि व्याख्यात्य् असौ यावकः ।
इत्य् उक्तोऽपि न नाम मुञ्चति यदा पादाव् अयं दुर्जनो
मिथ्यावाद-विचक्षणः किम् अपरं कुर्यां वयस्ये तदा ॥28b॥


गूढ-मन्त्रः शुचिर् वाग्मी भक्तो नर्म-विचक्षणः ।
स्यान् नर्म-सचिवस् तस्य कुपितस्-स्त्री-प्रसादकः ॥29॥


पीठ-मर्दो विटश् चेति विदूषक इति त्रिधा ।
स भवेत् प्रथमस् तत्र नायिका-नायकानुगः ॥30॥


एकविद्यो विटः प्रोक्तः क्रीडा-प्रायो विदूषकः ।
स्व-वपुर्-वेष-भाषाभिर् हास्यकारी च नर्मवित् ॥31॥


एषां प्रबन्ध-विषयो व्यवहारः प्रायशो भवेत् प्रचुरः ।
प्रत्येकम् उदाहृतस् तथापि काश्चिन् निगद्यन्ते ॥32॥



विमुञ्चामुं मानं सफलय वचः साधु सुहृदां
मुधा सन्तापेन ग्लपयसि किम् अङ्गं स्मर-भुवा ।
प्रियं पाद-प्रान्त-प्रणतम् अधुना मानय भृशं
न मुग्धे प्रेत्येतुं प्रभवति गतः काल-हरिणः ॥32a॥


प्रणयिनि भृशं तस्मिन् मानं मनस्विनि मा कृथाः
किम् अपरम् इतो युक्तायुक्तैर् विना ह्य् अमुना तव ।
अयम् अपि भवेत् सम्प्रत्य् अपि क्षयानल-संनिभः
सरस-विसिनी-कन्द-च्छेद-च्छविर् मृग-लाञ्छनः ॥32b॥


दूरात् कन्दलितैर् हृदि प्रविततैः कण्ठे लुठद्भिर् हठाद्
वक्त्रे सङ्कट-नासिका-तरलितैर् निर्यद्भिर् अत्यूष्मभिः ।
निःश्वासैः पृथु-मन्मथोत्थ-दवथुर् व्यक्तं तवावेदितो
म्थ्यालम्बित-सौष्ठवेन किम् अतः कोपेन कान्तं प्रति ॥32c॥


स्वकीया परकीया च सामान्य-वनिता तथा ।
कलाकलाप-कुशलास् तिस्रस् तस्येह नायिकाः ॥33॥


पौराचाररता साध्वी क्षमार्जव-विभूषिता ।
मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥34॥


मुग्धा नव-वधूस् तत्र नव-यौवन-भूषिता ।
नवानङ्ग-रहस्यापि लज्जा-प्राय-रतिर् यथा ॥35॥


गतं कर्णाभ्यर्णे प्रसरति तथाप्य् अक्षि-युगलं
कुचौ कुम्भारम्भौ तद् अपि चिबुकोत्तम्भन-रुची ।
नितम्ब-प्राग्-भारो गुरुर् अपि गुरुत्वं मृगयते
कथंचिन् नो तृप्तिस् तरुणिमनि मन्ये मृग-दृशः ॥35a॥


यथा रोमाञ्चोऽयं स्तन-भुवि लसत्-स्वेद-कणिको
यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादित-रसं
न मध्यस्थं चेतः प्रगुण-रमणीयं न च दृढम् ॥35b॥


विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपम् इयं समया सखी ।
इति नवोढ-वधू-वचसा युवा
मुदम् अगाद् अधिकां सुअरताद् अपि ॥35c॥ (स्क्म् 501)


स-कम्पा चुम्बने वक्त्रं हरत्य् एषोपगूहिता ।
परावृत्य चिरं तल्प आस्ते रन्तुं च वाञ्छति ॥36॥



अपहरति यदास्यं चुम्बने श्लिष्यमाणा
वलति च शयनीये कम्पते च प्रकामम् ।
वदति च यद् अलक्ष्यं किञ्चिद् उक्तापि भूयो
रमयति सुतरां तच्-चित्तम् अन्तर् नवोढा ॥36a॥


मुग्धाम् आवर्जयत्य् एष मृदूपायेन सान्त्वयन् ।
नातिभीतिकरैर् भावऐर् निबन्धैर् बाल-भीषकैः ॥37॥


सरति सरस्-तीराद् एषा भ्रमद्-भ्रमरावली
सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया ।
इति निगदिते किञ्चिद् भीत्या विवर्तित-कन्धरा
वदन-कमले भर्त्रा बाला चिरं परिचुम्बिता ॥37a॥


अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये ।
रोदित्य् अस्याग्रतः स्वल्पम् अनुनीता च तुष्यति ॥38॥


मन्यौ कृते प्रथमम् एव विकारम् अन्यं
नो जानती नव-वधू रुदती परं सा ।
धूर्तेन लोचन-जलं परिमृज्य गाढं
संचुम्ब्य चाधर-दले गमिता प्रसादम् ॥38a॥


आरूढ-यौवना मध्या प्रादुभूत-मनोभवा ।
प्रगल्भ-वचना किञ्चिद् विचित्र-सुरता यथा ॥39॥


तरत्-तारं चक्षुः क्षपयति मुनीनाम् अपि दृशः
कुच-द्वन्द्वाक्रान्तं हृदयम् अहृदः कान्न कुरुते ।
गतिर् मन्दीभूता हरति गमनं मन्मथवता-
महो तन्व्यास् तुल्यं तरुणिमनि सर्वं विजयते ॥39a॥


दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्य-भाजो गिरः
पाणिः कुन्तल-मालिका-विरचने त्यक्तान्य-कार्य-ग्रहः ।
वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम् ॥39b॥ (स्क्म् 502)


सुभग कुरवकस् त्वं नो किम् आलिङ्गनोक्तिः
किम् उ मुखमदिरेच्छुः केसरो नो हृदिस्थः ।
त्वयि नियतम् अशोके युज्यते पादघातः
प्रियम् इति परिहासात् पेशलं काचिद् ऊचे ॥39c॥


कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या
चातुर्यम् उद्धत-मनोभवया रतेषु ।
तत्-कूजितान्य् अनुवदद्भिर् अनेक-वारं
शिष्यायितं गृह-कपोत-शतैर् यथास्याः ॥39d॥


गाढं व्याप्रियते कान्तं पिबतीव रताव् इयम् ।
विशतीव तद्-अङ्गेषु मुह्यतीव सुखे यथा ॥40॥


कृत्वानेक-विधां रसेन सुरते केलिं कथञ्चिच् चिरा-
त्प्राप्तान्तः सुख-मीलिताक्षि-युगला स्विद्यत् कपोल-स्थली ।
सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज-
द्गाढानङ्ग-विमर्द-निःसह-वपुर्-निद्रां सहैवागतः ॥40a॥


सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात् कृतागसम् ।
मध्या रोदित्य् उपालम्भैर् अधीरा परुषं यथा ॥41॥


उपेत्य तां दृढ-परिरम्भ-लालस-
श्चिराद् अभूः प्रमुपित-चारु-चन्दनः ।
धृताञ्जनः सपदि तद्-अक्षि-चुम्बना-
दिहैव ते प्रिय विदिता कृतार्थता ॥41a॥


यत्रार्कायितम् इन्दुना सरसिजैर् अङ्गार-पुञ्जायितं
क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैर् अलातायितम् ।
कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना
धिक् त्वां धूर्त विनिर्यद्-अश्रुर् अबला मोहं रुदन्ती गता ॥41b॥


सार्धं मनोरथ-शतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्
तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥41c॥ (Skm 587, Pv 218)


लब्धायतिः प्रगल्भा स्यात् समस्त-रति-कोविदा ।
आक्रान्त-नायिका बाढं विराजद्-विभ्रमा यथा ॥42॥


सेयं परङ्गिनी मृणाल-लतिकाम् आदाय यस्याः प्रियो
हारं मे कुरुते पयोधर-तटे प्रत्यग्र-तारा-रुचम् ।
बन्धूकं च तद् एतद् आलि विदलद् यत् तेन सीमन्तितं
सर्वाशा-विजिगीषु-पुष्प-धनुषो बाण-श्रियं धास्यति ॥42a॥


यत्र स्वेद-लवैर् अलं व्लुलितैर् व्यालुप्यते चन्दनं
स्वच्छन्दैर् मणितैश् च यत्र रणितं निह्नूयते नूपुरम् ।
यत्रायान्त्य् अचिरेण सर्व-विषयाः कामं तद्-एकाग्रतां
सख्यस् तत्-सुरतं भणामि रतये शेषा तु लोक-स्थितिः ॥42b॥


स्वामिन् भङ्गुरयालकं स-तिलकं भालं विलासिन् कुरु
प्राणेश त्रुटितं पयोधर-तटे हारं पुनर् योजय ।
इत्य् उक्त्वा सुरतावसान-सुखिता सम्पूर्ण-चद्न्रानना
स्पृष्टा तेन तथेति जात-पुलका प्राप्ता पुनर् मोहनम् ॥42c॥ (स्क्म् 662)


मधुर-वचनैः स-भ्रू-भङ्गैः कृताङ्गुलि-तर्जनै-
रलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः ।
असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितै-
स्त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥42d॥ (स्क्म् 509)


निराकुला रताव् एषा द्रवतीव प्रियाङ्गके ।
कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद् यथा ॥43॥


धन्यास् ताः सखि योषितः प्रियतमे सर्वाङ्ग-लग्नेऽपि याः
प्रागल्भ्यं प्रथयन्ति मोहन-विधाव् आलम्ब्य धैर्यं महत् ।
अस्माकं तु तदीय-पाणि-कमलेऽप्य् उन्मोचयत्य् अंशुकं
कोऽयं का वयम् अत्र किं नु सुरतं नैव स्मृतिर् जायते ॥43a॥


कृत-दोषेऽपि साधीरा तस्मिन् नाद्रियते रुषा ।
आकार-संवृतिं चापि कृत्वोदास्ते रतौ यथा ॥44॥


यद् वाचः प्रचुरोपचार-चतुरा यत् सादरं दूरतः
प्रत्युत्थानम् इदं स्वहस्त-निहितं यद्-भिन्नम् अप्य् आसनम् ।
उत्पश्यामि यद् एवम् एव च मुहुर् दृष्टिं सखी-संमुखीं
तच् छङ्के तव पङ्कजाक्षि बलवान् कोऽप्य् अप्रसादो मयि ॥44a॥


यत् पाणिर् न निवारितो निवसन-ग्रन्थिं सौमुद्ग्रन्थय-
न्भ्रू-भेदो न कृतो मनाग् अपि मुहुर् यत्-खण्ड्यमानेऽधरे ।
यन् निःशङ्कम् इवार्पितं वपुर् अहो पत्युः समालिङ्गने
मानिन्या कथितोऽनुकूल-विधिना तेनैव मन्युर् महान् ॥44b॥


मध्या प्रतिभिनत्त्य् एनं सोल्लुण्ठं साधु-भाषितैः ।
अधीरा पुरुषैर् हन्ति सन्तर्ज्य दयितं यथा ॥45॥


कृतं मिथ्या-जल्पैर् विरम विदितं कामुक चिरात्
प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नख-पदैः ।
विलासैश् च प्राप्तं तव हृदि पदं रग-बहुलैर्
मया किं ते कृत्यं ध्रुवम् अकुटिलाचार-परया ॥45a॥


सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा
भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च ।
आलीनां पुर एव निह्नुति-परः कोपाद् रणन्-नूपुरं
मानिन्या चरण-प्रहार-विधिना प्रेयान् अशोकीकृतः ॥45b॥


एकाकारा मता मुग्धा पुनर्भूश् च यतोऽनयोः ।
अतिसूक्ष्मतया भेदः कविभिर् न प्रदर्शितः ॥46॥


मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते ।
एका ज्येष्ठा कनिष्ठान्या नायक-प्रणयं प्रति ॥47॥


उपरोधात् तथा स्नेहात् सानुरागोऽपि नायकः ।
चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥48॥


त्वद्-अक्षिणी कुवलय-बुद्धिर् अत्यली
रुणध्म्य् अहं तद् इति निमीय लोचने ।
ततो भृशं पुलकित-गण्ड-मण्डलां
युवा परां निभृतम् अचुम्बद् अङ्गनाम् ॥48a॥


सम्पत्तौ च विपत्तौ च maraë’pi न मुञ्चति ।
या स्वीया तां प्रति प्रेम जायते पुण्य-कारिणः ॥49॥


अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये
दर्शनाच् छ्रवणाद् वापि कामार्ते भवतो यथा ॥50॥


किम् अपि ललितैः स्निग्धैः किञ्चित् किम् अप्य् अतिकुञ्चितैः
किम् अपि वलितैः कन्दर्पेषून् हसद्भिर् इवेक्षणैः ।
अभिमत-मुखं वीक्षां चक्रे नवाङ्गनया तथा
ललित-कुशलोऽप्य् आलीलोको यथातिविसिस्मये ॥50a॥


निशमय्य बहिर् मनोहरं स्वरम् ऐक्षिष्ट तथापरा या ।
तिल-मात्रकम् अप्य् अभून् नहि श्रवेणेन्दीवर-लोचनानन्तरम् ॥50b॥


कस्याश्चित् सुभग इति श्रुतश् चिरं यस् तं
दृष्ट्वाधिगत-रतेर् निर्मीलिताक्ष्याः ।
निस्पन्दं वपुर् अवलोक्य सौविदल्लाः
santepur vidhuradhiyo niçänta-vadhväù ||50c||


कार्श्य-जागर-तापान्यः करोति श्रुतोऽप्य् अलम् ।
तम् एव दुर्लभं कान्तं चेतः कस्माद् दिदृक्षसे ॥50d॥


साक्षाच् चित्रे तथा स्वप्ने तस्य स्याद् दर्शनं त्रिधा ।
देशे काले च भङ्ग्या च श्रवणं चास्य तद् यथा ॥51॥


सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन-
व्यापारोच्छलद्-अच्छ-मोहन-जला जायन्त एणीदृशः ।
प्रेयान् कोऽप्य् अपरोऽयम् अत्र सुकृती दृष्टेऽपि यस्मिन् वपुः
स्वेदोज्जृम्भण-कम्प-साध्वस-मुखैः प्राप्नोति काञ्चिद् दृशाम् ॥51a॥


चित्रं चित्र-गतोऽप्य् एष ममालि मदनोपमः ।
समुन्मूल्य बलाल् लज्जाम् उत्कण्ठयति मानसम् ॥51b॥ (स्क्म् 944)


मुग्धा स्वप्न-समागते प्रियतमे तत्-पाणि-संस्पर्शना-
द्रोमाञ्चार्चितया शरीर-लतया संसूच्य कोपात् किल ।
मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः
सख्या नो हसिता सचिन्तम् असकृत् संशोचिता प्रत्युत ॥51c॥


स्फार-स्फुरत्-प्रदीपं सौधं मधु सोत्पलं कलं गीतम् ।
प्रिय-सखि सकलम् इदं तव सफलं खलु यदि भवेत् सोऽत्र ॥51d॥


विकसति कऐरव-निकरे सरति च सरसी-समीरणो सुतनु ।
चम्बत्य् अम्बरम् इन्दौ तव तेन विना रतिः कीदृक् ॥51e॥


अजननिर् अस्तु दृशोस् तव कुचयोर् अभव-निरलं भवतु ।
यदि दृश्यते न स युवा निर्भरम् आलिङ्ग्यते नो वा ॥51f॥


द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्य् अमुं स्फुटम् ।
पश्यन्तम् अभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥52॥


कामं न पश्यति दिदृक्षत एव भूम्ना
नोक्तापि जल्पति विवक्षति चादरेण ।
लज्जा-स्मर-व्यतिकरेण मनोऽधिनाथे
बाला रसान्तरम् इदं ललितं बिभर्ति ॥52a॥


विज्ञात-नायिका-चित्ता सखी वदति नायकम् ।
नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥53॥


कण्टकित-तनु-शरीरा लज्जा-मुकुलायमान-नयनेयम् ।
तव कुमुदिनीव वाञ्छति नृ-चन्द्र बाला कर-स्पृशम् ॥53a॥


सन्तापयन्ति शिशिरांशु-रुचो यद् एते
संमोहयन्ति च विनिद्र-सरोज-वाताः ।
यत् खिद्यते तनुर् इयं च तद् एष दोषः
सख्यास् तवैव सुतनु प्रचुर-त्रपायाः ॥53b॥


अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते ।
दूराद् आलोकयत्य् एव सखीं स्वजनि निर्भरम् ॥54॥


निर्निमित्तं हसन्ती च सखीं वदति किंचन ।
सव्याजं सुन्दरं किञ्चिद् गात्रम् आविष्करोति च ॥55॥


सख्यादि स्थापितां मालां काञ्च्यादि रचयेत् पुनः ।
चेष्टां च कुरुते रम्याम् अङ्ग-भङ्गैः शुभैर् यथा ॥56॥


अभिमुख-गते यस्मिन्न् एव प्रिये बहुशो वद-
त्यवनत-मुखं तूष्णीम् एव स्थितं मृग-नेत्रया ।
अथ किल वलल्-लीलालोकं स एष तथेक्षितः
कथम् अपि यथा दृष्टा मन्ये कृतं श्रुति-लङ्घनम् ॥56a॥ (स्क्म् 957)


तिर्यग्-वर्तित-गात्र-यष्टि-विषमोद्वृत्त-स्तनास्फालन-
त्रुट्यन्-मौक्तिक-मालया स-पुलक-स्वेदोल्लसद्-गण्डया ।
दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्र-दत्तेक्षणं
दुर्वार-स्मरया तया सहचरी गाढं समालिङ्गिता ॥56b॥ (स्क्म् 956)


अनिमित्तंअ यद् विहसति निष्कारणम् एव यत् सखीं वदति ।
दयितं विलोक्य तद् इयं शंसति तद् अधीनम् आत्मानम् ॥56c॥


प्रादुष्यद्-रुज-मूल-कान्ति-ललिताम् उद्यम्य दोर्-वल्लरीं
वल्गत्-पीन-पयोधर-स्थल-लुलन्-मुक्तावली-सुन्दरम् ।
अङ्गुल्या प्रचलत्-कराग्र-वलय-स्वानोपहूत-स्मरं
तन्व्याः कुञ्चित-लोचनं विजयते तत्-कर्ण-कण्डूयनम् ॥56d॥


स्रहोऽवतंसं रशनां च किञ्चित्
प्रियं समालोक्य समासजन्ती ।
पुनस्तरां सा सुहृदो ददाति
प्रत्यङ्गम् आवासम् इव स्मरस्य ॥57॥


व्याजृम्भणोन्नमित-दन्त-मयूख-जाल-
व्यालम्बि-मौक्तिक-गुणं रमणे मुदेव ।
ऊर्ध्वं मिलद्-भुज-लता-वलय-प्रपञ्च-
सत्-तोरणं हृदि विशत्य् अपरा व्युदासे ॥57a॥ (स्क्म् 958)


अन्योढापि करोत्य् एव सर्वम् उद्धत-मन्मथा ।
दुरवस्था पुनः कान्तम् अभियुङ्क्ते स्वयं यथा ॥58॥


ullaìghyäî सखी-वचः समुचिताम् उत्सृज्य लज्जाम् अलं
हित्वा भीतिभरं निरस्य च निजं सौभाग्य-गर्वं मनाक् ।
आज्ञां केवलम् एव मन्मथ-गुरोर् आदाय नूनं मया
त्वं निःशेष-विलासि-वर्ग-गणना-चूडामणे संश्रितः ॥a॥


चक्षुर् मीलति सानन्दं नितम्बः प्रस्रवत्य् अपि ।
वेपते च तनुस् तन्वी तस्यास् तद्-दर्शने यथा ॥59॥


मीलन् मन्थर-चक्षुषा परिपतत् काञ्ची-ग्रह-व्यग्रया
गाडानन्ङ्ग-भर-स्रवत्रवनया कम्पोपरुद्धाङ्गया ।
सर्वाङ्गं चटुकारकोऽप्य् अबलया सङ्केतके कौतुका-
दास्तां रन्तुम् अहो निरीक्षितुम् अपि प्रेयान् न सम्भावितः ॥59a॥


नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद् दुःस्थितापि तम् ।
तद्-अवस्थां तु कान्ताय तत्-सखी कथयेद् यथा ॥60॥


निःश्वासेषु स्खलति कदली-बीजनं ताप-सम्प-
न्नेत्राम्भोभिश् छम् इति पतितैः सिच्यते च स्तनान्तः ।
तस्याः किञ्चित् सुभग तद् अभूत् तानवं त्वद्-वियोगे
येनाकस्माद् वलय-पदवीम् अङ्गुलीयं प्रयाति ॥60a॥


अनन्य-शरणा स्वीया धनाहार्या पराङ्गना ।
अस्यास् तु केवलं प्रेम तेनैषा रागिणां मता ॥61॥


सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छति ।
निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्य् अपि ॥62॥


तत्-स्वरूपम् इदं प्रोक्तं कैश्चिद् ब्रूमो वयं पुनः ।
वर्णयन्त्य् अनया युक्त्या तासाम् अप्य् अनुरागिताम् ॥63॥


शृङ्गाराभास एतासु न शृङ्गारः कदाचन ।
तद्-व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥64॥


तस्मात् तासाम् अपि क्वापि रागः स्यात् किं नु सर्वथा ।
धनार्थं कृत्रिमैर् भावैर् ग्राम्यं व्यामोहयन्ति ताः ॥65॥


लिङ्गी प्रच्छन्न-कामश् च नरंमन्यश् च षण्डकः ।
सुख-प्राप्त-धनो मूर्खः पितृ-वित्तेन गर्वितः ॥66॥


इत्य् आदीन् प्रथमं ग्राम्यान् ज्ञात्वाकृष्य च तद्-धनम् ।
अपूर्वा इव मुञ्चन्ति तान् एतास् तापयन्ति च ॥67॥


किन्तु तासां कलाकेलि-कुशलानां मनोरमम् ।
विस्मारितापर-स्त्रीकं सुरतं जायते यथा ॥68॥


गाढालिङ्गन-पीडित-स्तन-तटं स्विद्यत्-कपोल-स्थलं
सन्दष्टाधर-मुक्त-सीत्कृतम् अतिभ्राम्यद्-भ्रु-नृत्यत्-करम् ।
चाटु-प्राय-वचो-विचित्र-भणितैर् यातै रुतैश् चाङ्कितं
वेश्यानां धृति-धाम पुष्प-धनुषः प्राप्नोति धन्यो रतम् ॥68a॥


ईर्ष्या कुल-स्त्रीषु न नायकस्य
निःशङ्क-केलिर् न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं
सर्वस्वम् एतास् तद् अहो स्मरस्य ॥69॥ (स्क्म् 556)


कुप्यत् पिनाकि-नेत्राग्नि-ज्वाला-भस्मीकृतः पुरा ।
उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥70॥ (स्क्म् 557)


आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा ।
दुर्विज्ञेयाः प्रकृत्यैव तस्माद् वेश्या विषोपमाः ॥71॥


स्वाधीन-पतिकोत्का च तथा वासक-सज्जिका ।
सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥72॥


प्रोषित-प्रेयसी चैवं नायिकाः पूर्व-सूचिताः ।
ता एवात्र भवन्त्य् अष्टाव् अवस्थाभिः पुनर् यथा ॥73॥


यस्या रति-गुणाकृष्टः पतिः पार्श्वं न मुञ्चति ।
विचित्र-विभ्रमासक्ता स्वाधीन-पतिका यथा ॥74॥


लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान् ।
इति चटु-शतैर् वारं वारं वपुः परितः स्पृशन्
विरह-विधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥74a॥ (स्क्म् 661)


उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः ।
तस्यानागमने हेतुं चिन्तयन्त्य् आकुला यथा ॥75॥


किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः
किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः ।
इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं
दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्प-स्रजः ॥75a॥


भवेद् वासक-सज्जासौ सज्जिताङ्गरतालया ।
निशित्यागमनं भर्तुर् द्वारेक्षण-परा यथा ॥76॥


दृष्ट्वा दर्पण-मण्डले निज-मुखं भूषां मनोहारिणीं
दीपार्चिः-कपिशं च मोहन-गृहं त्रस्यात्-कुरङ्गी-दृशा ।
एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दया
मन्दं कान्त-दिदृक्षयातिललितं द्वारे दृग्-äropità ॥76a॥ (Skm 657)


निरस्तो मन्युना कान्तो नमन्न् अपि यया पुनः ।
दुःस्थिता तं विना साति-सन्धिताभिमता यथा ॥77॥


यत्-पाद-प्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्-सख्या न कृतं वचो जडतया यन्-मन्युर् एको धृतः ।
पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दु-द्युति-
प्रालेयाम्बु-समीर-पङ्कज-विसैर् गात्रं मुहुर् दह्यते ॥77a॥ (स्क्म् 674)


प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः ।
यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥78॥


यत् सङ्केत-गृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया ।
स्थानोपासन-सूचनाय विगलत्-सान्द्राञ्जनैर् लोचनैर्
भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥78a॥ (स्क्म् 670)


कुतश्चिन् नागतो यस्या उचिते वासके प्रियः ।
तद्-अनागम् असन्तप्ता खण्डिता सा मता यथा ॥79॥


सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं स-बाष्पं चिरं
चक्षुर् दिक्षु निवेशितं स-करुणं सख्या समं जल्पितम् ।
नागच्छत्य् उचितेऽपि वासक-विधौ कान्ते समुद्विग्नया
तत् तत् किंचिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥79a॥ (स्क्म् 669)


या निर्लज्जीकृता बाढं मदने मदनेन च ।
अभियाति प्रियं साभिसारिकेति मता यथा ॥80॥


नो भीतं तडितो दृशा जलमुचा तद्-दर्शनाकाङ्क्षया
नो गर्जिर् गणिता भृशं श्रुति-मुखं तद्-वाचि संचिन्त्य च ।
धारापातसमुद्भवा न च मता पीडा तद्-आलिङ्गनं
वाञ्छन्त्या दयिताभिसारण-विधौ तन्व्या परं तत्-परम् ॥80a॥


कुतश्चित् कारणाद्यस्याः पतिर् देशान्तरं गतः ।
दत्त्वावधिं भृशार्ता सा प्रोषित-प्रेयसी यथा ॥81॥


उत्क्षिप्यालक-मालिकां विलुलिताम् आपाण्डु-गण्ड-स्थला-
द्विश्लिष्यद्-वलय-प्रपात-भयतः प्रोद्यम्य किञ्चित् करौ ।
द्वार-स्तम्भ-निषण्ण-गात्र-लतिका केनापि पुण्यात्मना
मार्गालोकन-दत्त-दृष्टिर् अबला तत्-कालम् आलिङ्ग्यते ॥81a॥ (स्क्म् 763)


निःश्वास-सन्ताप-सखी-वचोर्ति-
चिन्ताश्रु-पातादि-युताः सखेदाः ।
वाच्या प्रलब्धागत-भर्तृकोत्का-
तिसन्धिताः खण्डितया सहात्र ॥82॥


विचित्र-मण्डना हृष्टा भवेत् स्वाधीन-भर्तृका ।
तथा वासक-सज्जापि सा किं त्व् आगन्तुक-प्रिया ॥83॥


कुलजान्याङ्गना वेश्या त्रिधा स्याद् अभिसारिका ।
यथैवोक्तास् तथैवान्याः स्वाधीन-पतिकादयः ॥84॥


कुलजा संवृता त्रस्ता सव्रीडा च द्रुतं व्रजेत् ।
नायकं पर-नारी च समन्ताद् अनवेक्षिता ॥85॥


सखी-युक्ता मदाधिक्यात् स्फारिताक्षी न शङ्किता ।
स-शब्दाभरणा कामं वेश्या सरति नायकम् ॥86॥


त्रयोदश-विधा स्वीया द्विविधा च पराङ्गना ।
एका वेश्या पुनश् चाष्टाव् अवस्था-भेदतोऽत्र ताः ॥87॥


पुनश् च तास् त्रिधा सर्वा उत्तमा मध्यमाधमा ।
इत्थं शतत्रयं तासाम् अशीतिश् चतुर्-उत्तरा ॥88॥


दोषानुरूप-कोपा यानुनीता च प्रसीदति ।
रज्यते च भृशं नाथे गुण-हार्योत्तमेति सा ॥89॥


कान्ते किं कुपितासि कः पर-जने प्राणेश कोपो भवेत्
कोऽयं सुभ्रु परस् त्वम् एव दयिते दासोऽस्मि कस् ते परः ।
इत्य् उक्त्वा प्रणतः प्रियः क्षितितलाद् उत्थाप्य सानन्दया
नेत्राम्भः-कणिकाङ्किते स्तन-तटे तन्व्या समारोपितः ॥89a॥


दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति ।
प्रयाति करुणाद् रागं मध्यमा सा मता यथा ॥90॥


विस्फार-स्फुरिताधरापि विकसद्-गण्ड-स्थल-प्रस्खल-
द्घर्माम्भः-कणिकापि भङ्गुरतर-भ्रू-भेद-भूषाप्य् अलम् ।
पादान्तः-प्रणते प्रिये प्रकटयत्य् अन्तः प्रसादं प्रिया
केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥90a॥


या कुप्यति विना दोषं स्निह्यत्य् अनुनयं विना ।
निर्हेतुक-प्रवृत्तिश् च चल-चित्तापि साधमा ॥91॥


यत्राधः-कृत-काम-कार्मुक-कथो भ्राम्यद्-भुवोर् विभ्रमः
सद्यः प्रोद्गत-चन्द्रकान्ति-जयिनी यस्मिन् कपोल-च्छविः ।
यत्र स्वेद-कणावलुप्त-महिमा हारोऽप्य् उरोज-स्थले
कोऽयं मानिनि मत्-प्रणाम-विमुखः प्रत्यग्र-मान-ग्रहः ॥91a॥


जाति-काल-वयोवस्थाभाव-कन्दर्प-नायकैः ।
इतरा पय् असङ्ख्याः स्युर् नोक्ता विस्तर-भीतितः ॥92॥


इत्य् आदि सकलं ज्ञात्वा स्वयं चालोक्य तद्-विदाम् ।
कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥93॥


रोमाञ्च-वेपथु-स्तम्भ-स्वेद-नेत्राम्बु-विभ्रमाः ।
वाच्याः संयोग-शृङ्गारे कविना नायिकाश्रिताः ॥94॥


सम्बन्धि-मित्र-द्विज-राज-तीक्ष्ण-
वर्णाधिकानां प्रमदा न गम्याः ।
व्यङ्गास् तथा प्रव्रजिता विभिन्न-
मन्त्राश् च धर्मार्थ-मनोभव-ज्ञैः ॥95॥


अनेन मार्गेण विशेष-रम्यं
सम्भोग-शृङ्गारम् इमं वितन्वन् ।
भवेत् कविर् भाव-रसानुरक्तो
विदग्ध-गोष्ठी-वनिता-मनोज्ञैः ॥96॥


इति श्री-रुद्र-भट्ट-विरचिते शृङ्गार-तिलकाभिधाने काव्य-रसालङ्कारे
सम्भोग-शृङ्गारो नाम प्रथमः परिच्छेदः ।

(2)

द्वितीय-परिच्छेदः


विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच् चतुर्विधः ।
पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥1॥


दम्पत्योर् दर्शनाद् एव समुत्पन्नानुरागयोः ।
ज्ञेयः पूर्वानुरागोऽयम् अप्राप्तौ च दशा यथा ॥2॥



किं चन्दनैर् रचयसे नु मृणाल-शय्यां
मा मा ममालि कुरु कोमल-ताल-वृन्तम् ।
मुञ्चाग्रहं विकच-पङ्कज-योजनेषु
तत्-सङ्गमः परम् अपाकुरुते स्मराग्निम् ॥2a॥


यत् सारैर् इव पङ्कजस्य घटितं यच् चन्द्र-गर्भाद् इव
प्रोत्कीर्णं यद् अनङ्ग-सायक-शिखाभासेव संवर्धितम् ।
यत् संसिच्य सुधा-रसैर् इव रतेर् आस्थान-भूमीकृतं
तद् भूयोऽपि कदा सरोरुह-दृशः पश्यामि तस्या मुखम् ॥2b॥


मृणाल-कदली-चन्द्र-चन्दनाम्बु-रुहादिकम् ।
तत्रानयोः स्मरातङ्क-शान्तये नैव सेवितम् ॥3॥


आलोकालाप-संरूढ-रागाकुलित-चेतसोः ।
तयोर् भवेद् असंप्राप्तौ दशावस्थः स्मरो यथा ॥4॥


अभिलाषोऽथ चिन्ता स्यात् स्मृतिश् च गुण-कीर्तनम् ।
उद्वेगोऽथ प्रलापः स्याद् उन्मादो व्याधिर् एव च ॥5॥


जडता मरणं चैव दशमं जायते ध्रुवम् ।
असंप्राप्तौ भवन्त्य् एतास् तयोर् दश दशा यथा ॥6॥


व्यवसायो भवेद् यत्र बाढं तत्-सङ्गमाशया ।
सङ्कल्पाकुल-चित्तत्वात् सोऽभिलाषः स्मृतो यथा ॥7॥


प्रविशति यथा गेहेऽकस्माद् बहिश् च विचेष्टते
वदति च यथा सख्या सार्धं सहासम् इहोत्सुका ।
दयित-वदनालोके मन्दं यथा च चलत्य् असौ
मृग-दृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥7b॥ (स्क्म् 959)


कथं स वल्लभः प्राप्यः किं कुर्याम् अस्य सिद्धये ।
कथं भवेद् असौ वश्य इति चिन्ता मता यथा ॥8॥


सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन् पुनः
कोऽप्य् अन्योऽस्ति गुरुर् न चातिनिपुणाः सख्योऽस्य संबोधने ।
संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां
बध्नन्त्या न गतं स्थितं न च गलद्-वासो न वा संवृतम् ॥8a॥


द्वेषो यत्रान्य-कार्येषु तद्-एकाग्रं च मानसम् ।
श्वासैर् मनोरथैश् चापि चेष्टास् ताः स्मरणं यथा ॥9॥


इन्दुं निन्दति पद्म-कन्दल-दलैस् तल्पं न वा मन्यते
कर्पूरं किरति प्रयाति न रतिं प्रालेय-धारा-गृहे ।
श्वासैः केवलम् एव खेदित-तनुर् ध्यायत्य् असौ बालिका
यत् तत् कोऽपि युवा ध्रुवं स्मर-सुहृच्-चेतस्य् अमुषाः स्थितः ॥9a॥


सौन्दर्य-हसितालापैर् नास्त्य् अन्यस् तत्-समो युवा ।
इति वाणी भवेद् यत्र तद् इत्थं गुण-कीर्तनम् ॥10॥


तद्-वक्त्रं हसितेन्दु-मण्डलम् इति स्फारं तद्-आलोकितं
सा वाणी जित-काम-कार्मुक-रवा सौन्दर्यम् एतस्य तत् ।
इत्थं संततम् आलि वल्लभतम-ध्यान-प्रसक्तात्मनश्
चेतश् चुम्बित-काल-कूटम् इव मे कस्माद् इदं मुह्यति ॥10a॥


यस्मिन् रम्यम् अरम्यं वा न च हर्षाय जायते ।
प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥11॥


अग्न्य्-आकारं कलयसि पुरश् चक्रवाकीव चन्द्रं
बद्धोत्कम्पं शिशिर-मरुता दह्यसे पद्मिनीव ।
प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्य-तुल्यां-
स्तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥11a॥ (स्क्म् 972)


बम्भ्रमीति मनो यस्मिन् रत्यौत्सुक्याद् इतस् ततः ।
वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥12॥


इत्थं तेन निरीक्षितं न च मयाप्य् एवं समालोकितस्
तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया ।
तत् सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत
इत्य् उक्त्वा सुदृशा कयापि वलित-ग्रीवं दृशौ स्फारिते ॥12a॥


श्वास-प्ररोदनोत्कम्प-वसुधोल्लेखनैर् अपि ।
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥13॥


देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्य् उच्चकैः
किंचिद् ध्यायति निश्चला च बलवद् रोमाञ्चिता कम्पते ।
रोदित्य् अङ्ग-गतां विलोक्य सुचिरं वीणाम् अपि व्यापृता
स्वल्पैर् एव दिनैर् इयं वर-तनुः केनापि संशिक्षिता ॥13a॥


सन्ताप-वेदना-प्रायो दीर्घ-श्वास-समाकुलः ।
तनूकृत-तनुर् व्याधिर् अष्टमोऽयं स्मृतो यथा ॥14॥


तापः शोषित-चन्दनोदक-रसः श्वासा विकीर्णोत्पलाः
कर्पूराभिभव-प्रचण्ड-पटिमा गण्ड-स्थले पाण्डिमा ।
म्लायद्-बाल-मृणाल-नाल-ललिता प्राप्ता तनुस् तानवं
तन्व्-अङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्य् एष कष्ट-क्रमः ॥14a॥


अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः ।
श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥15॥


दृष्टिर् निश्चलतारकाधर-दलं श्वासैः कृतं धूषरं
प्राप्तं वासर-चन्द्र-बिम्ब-पदवीं वक्त्रं विनष्टा स्मृतिः ।
हुंकारः परम् एक एव वचन-स्थाने स्थितः सांप्रतं
मन्येऽस्याः कुसुमायुधः स-शिबिरः प्रत्यङ्गम् आवासितः ॥15a॥


उपायैर् विविधैर् नार्या यदि न स्यात् समागमः ।
कन्दर्प-शर-भिन्नाया मरणं जायते ततः ॥16॥


पुंसोऽपि हि भवन्त्य् एता दशावस्था मनोभवात् ।
मरणं किं त्व् असौन्दर्यात् तयोः कैश्चिन् न बध्यते ॥17॥


अन्ये तद् अपि बध्नन्ति प्रत्युज्जीवन-काङ्क्षया ।
वृत्तानुवादे तच्-छस्तम् उत्पाद्ये प्रायशो नहि ॥18॥


एकस्मिंस् तु मृतेऽप्य् अन्यो यदि जीवेत् कथंचन ।
का स्नेह-गणना तत्र म्रियते चेन् न सङ्गमः ॥19॥


पूर्वं नारी भवेद् रक्ता पुमान् पश्चात् तद् इङ्गितैः ।
ततः संभोग-लीलेति स्वभाव-सुभगा स्थितिः ॥20॥


अन्यथापि न दोषः स्याद् यदि प्रेम समं द्वयोः ।
रक्तापरक्ता वृत्तिश् चेच् छृङ्गाराभास एव सः ॥21॥


अयं च प्रायशस् तज्-ज्ञैर् इत्थं हास्येषु बध्यते ।
निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनम् ॥22॥


अनुरक्तो भवेद् यस्यां नायकस् तत्-सखी-जनम् ।
साम्ना मानेन दानेन बाढम् आवर्जयत्य् असौ ॥23॥


तस्याग्रे तत्-कथां कुर्वन् स्वाभिप्रायं प्रकाशयेत् ।
तद्-अभावे प्रयुञ्जीत काश्चित् प्रव्रजितादिकाः ॥24॥


तद्-द्वारेण समाख्यात-स्वभावो ज्ञात-तन्-मनाः ।
उपचारैः परैर् लेखैः साधयेएत् ताम् अतन्द्रितः ॥25॥


ततो दृष्ट्वा विविक्ते ताम् इन्द्रजाल-कलादिभिः ।
प्रयोगैर् ललितैः स्वैरं विस्मयं परमं नयेत् ॥26॥


धात्री-सखी-वेश्मनि रात्रि-चारे
महोत्सवे तीव्रतमे भये च ।
निमन्त्रेण व्याधि-मिषेण शून्ये
गेहे तयोर् नूतन-सङ्गमः स्यात् ॥27॥



यदा रागो गुरुः सा च लभ्यते नैव याचिता ।
क्षीणोपायस् तदा कन्यां नायकः साधयेद् इति ॥28॥


पर-स्त्री-गमनोपायः कविभिर् नोपदिश्यते ।
सुन्दरं किन्तु काव्याङ्गम् एतत् तेन निदर्श्यते ॥29॥


वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥30॥


बहु-मानाद् भयाद् वापि नृणाम् अन्यत्र योषिति ।
प्रच्छन्न-कामितं रम्यं सताम् अपि भवेद् यथा ॥31॥


जीर्णं तार्ण-कुटीरकं निवसनं तल्पीकृतं स्थण्डिले
नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः ।
गच्छामीति वदत्य् असाव् अपि मुहुः शङ्काकुला केवलं
चेतश् चित्रम् अहो तथापि रमते संकेतके कामिनाम् ॥31a॥


स मानो नायिका यस्मिन्न् ईर्ष्यया नायकं प्रति ।
धत्ते विकारम् अन्य-स्त्री-सङ्ग-दोष-वशाद् यथा ॥32॥


किंचिद् बाष्प-जलावलेप-ललिते नेत्रे समाकुञ्चिते
रागो विस्फुरणानुबन्ध-रुचिरः संदर्शितो गण्डयोः ।
कम्पश् चाधर-पल्लवे विरचितः कामं कुरङ्गीदृशा
नो जाने किम् अयं प्रिये प्रकटितः कोपोऽभिलाषोऽथवा ॥32a॥


स प्रायशो भवेद् त्रेधा कामिनीनां प्रियं प्रति ।
अवेक्ष्य दोषम् एतस्य गरीयान् मध्यमो लघुः ॥33॥


पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते ।
तद्-वासो-दर्शने गोत्र-स्खलिते च गुरुर् यथा ॥34॥


बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्ड-स्थले शोणिमा
यातस् तिर्यग् अमू दृशौ च बलवद् भ्रू-yugmaam उद्भ्राम्यति ।
इत्थं चण्डि तथा तवैष रुचिरः कोप-क्रमो जृम्भते
जातोऽयं प्रणतीर् अपास्य सुतराम् एतद्-दिदृक्षुर् यथा ॥34a॥


दृष्टे प्रियतमे रागाद् अन्यया सह जल्पति ।
सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥35॥


वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमै-
र्विश्रान्तं कुत एव लोल-नयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तन-तटे मुक्ता-फलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥35a॥ (स्क्म् 887)


सविलासं स्फुरच्-चक्षुः वीक्षमाणे परां प्रिये ।
किंचिद् अय-मनस्केन जायते स लघुर् यथा ॥36॥


माम् एव ताडय नितम्बिनि यद्य् अकस्मात्
कोपो भवेत् तव मुखं तु निजं किम् एतत् ।
आनीयते शशधरानुकृतिं कपोल-
पालीप्लुतेन घन-कज्जल-नेत्र-वारा ॥36a॥


देश-काल-बलात् कोपः प्रायशः सर्व-योषिताम् ।
जायते सुख-साध्योऽयं कृच्छ्र-साध्यश् च कामिभिः ॥37॥


प्रसादन-विधिं त्यक्त्वा वाक्यैर् अन्यार्थ-सूचकैः ।
यस्मिन् प्रसाद्यते योषिद् उपेक्षा सा मता यथा ॥47॥


एतत् किं ननु कर्ण-भूषण-मयं हारः सुकाञ्ची नवा-
बद्धा काचिद् इयं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।
प्रत्यङ्गं स्पृशतेति तत्-क्षण-भवद्-रोमाञ्च-मालाञ्चिता-
तन्वी मानम् उपेक्षयैव शनकैर् धूर्तेन संमोचिता ॥47a॥


केवलं दैन्यम् आलम्ब्य पाद-पातान्नतिर् मता ।
अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद् यथा ॥48॥


अकस्माज् जायते यत्र भय-हर्षादि-भावना ।
सोऽयं प्रसङ्ग-विध्वंसः कोप-भ्रंशात्मको यथा ॥49॥


कथं ममोरसि कृत-पक्ष-निःस्वनः
शिलीमुखोऽपतद् इति जल्पति प्रिये ।
निवृत्य किं किम् इदम् इति ब्रुवाणया
स-साध्वसं कुपितम् अलोकि कान्तया ॥49a॥


यथोत्तरं वलीयांस इत्य् उपायाः प्रसादने ।
आद्यास् त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचित् ॥50॥


नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचित् ।
मानश् च विरलः कार्यः प्रणामोत्सव-सिद्धये ॥51॥


इत्य् उपायान् प्रयुञ्जीत नायिकापि प्रियं प्रति ।
कुलजा नेर्ष्यते किं तु तत्रान्यत्-कारणं भवेत् ॥52॥


स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना ।
तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥53॥


प्रिय-सुभग-दयित-वल्लभ-नाथ-स्वामीश-कान्त-चन्द्र-मुखाः ।
दयित मनोरम रमणी-जीवित इत्य् आदि नाम स्यात् ॥54॥


प्रीतौ भर्तरि सुदृशाम् अप्रीतौ पुनर् अमूनि शठ-धृष्टौ ।
निर्लज्ज-दुराचारौ निष्ठुर-दुःशीलवानादि ॥55॥


गर्वाद् व्यसन-त्यागाद् विप्रिय-करणाच् च निष्ठुरालापात् ।
लोभाद् अतिप्रवासात् स्त्रीणां द्वेष्यः प्रियो भवति ॥56॥


पर-देशं व्रजेद् यस्मिन् कुतश्चित् कारणात् प्रियः ।
स प्रवास इति ख्यातः कष्टावस्थो द्वयोर् अपि ॥57॥


दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः
कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः ।
सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला
एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥57a॥ (स्क्म् 749)


कामं कर्ण-कटुः कुतोऽतिमधुरः केका-रवः केकिनां
मेघाश् चामृत-धारिणोऽपि विहिताः प्रायो विष-स्यन्दिनः ।
उन्मीलन्-नव-कन्दलावलिर् असौ सह्याप्य् असह्यायते
तत् किं यद् विपरीतम् अत्र न कृतं तस्या वियोगेन मे ॥57b॥


कार्श्य-जागर-मालिन्य-चिन्ताद्यं यत्र जायते ।
अवस्था विविधाः स्त्रीणां मृत्युश् चेद् अवधेः ॥58॥


अद्यैव यत् प्रतिपद्-उद्गत-चन्द्र-लेखा-
सख्यं त्वया वपुर् इदं गमितं वराक्याः ।
कृष्णे गते कुसुम-सायक तत् प्रभाते
बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥58a॥


निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः
सार्धं लोचन-वारिणा विगलितं यत् प्राक्तनं मे सुखम् ।
प्राणाशा तनुताम् उपैति च मुहुर् नूनं तनु-स्पर्धया
कन्दर्पः परम् एक एव विजयी यातेऽपि कान्ते स्थितः ॥58b॥


नीरागोऽधर-पल्लवोऽतिमलिना वेणी दृशौ नाञ्जिते
म्लायद्-बाल-मृणालिका-धवलताम् आलम्बतेऽङ्ग-च्छविः ।
इत्थं सुभ्रु विसंस्थुलापि विरह-व्यापाद् विमर्दाद् इयं
सख्येव स्थिर-शोभया दृढतरं प्रत्यङ्गम् आलिङ्गिता ॥58c॥


किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठु-रुचिः ।
येन सखि वल्लभाम् अपि न स्मरति स मां विदेश-रुचिः ॥58d॥


प्रसर शिशिरामोदं कौन्दं समीर समीरय
प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस ।
अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां
हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥58e॥ (स्क्म् 750)


इत्य् आदि-विरहावस्थाः पुंसोऽपि हि भवन्ति ताः ।
कन्दर्प-शर-पाताद्या मा भूवन् वैरिणाम् अपि ॥59॥


यत्रैकस्मिन् विपन्नेऽन्यो मृतकल्पोऽपि तद्-गतम् ।
नायकः प्रलपेत् प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥60॥


दग्धा स्निग्ध-वधू-विलास-कदली वीणा समुन्मूलिता
पीता पञ्चम-काकली-कवलिता शीत-द्यूतेः कौमुदी ।
प्लुष्टाः स्पष्ट्मनेक-रत्न-निवहा नालं रतेः केवलं
कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम् ॥60a॥ (स्क्म् 977)


वक्त्रं चन्द्रमसा दृशौ मृग-गणैः केशाः कलापि-व्रजैर्
मातङ्गैः स्तन-मण्डलं भुज-युगोल्लासो मृणालैर् अपि ।
सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा
सर्वैर् निष्करुणैर् हृता ध्रुवम् अहो दैवेन किंचिन् न मे ॥60b॥


इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।
मूर्च्छां हरामि सा तव गत-पुण्या नयन-सलिलेन ॥60c॥


पाशो विपाशित उपाहित एष सान्द्रः
कर्पूर-रेणुर् उपगूढम् उरो नताङ्गि ।
पापेन येन गमितेति दशाम् अमुष्मिन्
मूर्छा-विराम-ललितं मयि धेहि चक्षुः ॥60d॥


ग्लानो मुक्ताश्रुर् उद्विग्नः स्रस्ताङ्गो मुक्त-चेतनः
स-चिन्तो दैन्य-भाग् अस्मिन्न् एवं प्रायो जनो भवेत् ॥61॥


केषांचित् करुण-भ्रान्तिः कारुण्याद् अत्र जायते ।
एतस्य मिथुनावस्थां विस्मृत्य रति-मूलजाम् ॥62॥


स्त्री-पुंसयोर् भवेद् एष सापेक्षः संगमे पुनः ।
शृङ्गार-वचन-प्रायः करुणः स्यात् स चान्यथा ॥63॥


तस्माच् छृङ्गार एवायं करुण्नानुमोदितः ।
सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥64॥


कारुर् दासी नटी धात्री प्रातिवेश्या च शिल्पिनी ।
बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥65॥


कला-कौशलम् उत्साहो भक्तिश् चित्तज्ञता स्मृतिः ।
माधुर्यं नर्म-विज्ञानं वाग्मिता चेति तद्-गुणाः ॥66॥


विनोदो मण्डनं शिक्षोपालम्भोऽथ प्रसादनम् ।
सङ्गमो विरहाश्वासः सखी-कर्मेति तद् यथा ॥67॥


मया कोऽयं मुग्धे कथय लिखितः सत्वर-सखी-
वचः श्रुत्वेत्य् उच्चैर् विनिहित-दृशा चित्र-फलके ।
न वक्तुं तन्वङ्ग्या शकितम् अथ चोद्दाम-विदलत्-
कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥67a॥


प्रत्यङ्गं प्रति कर्म नर्म-परया कृत्वाधिरूढं स्मरा-
दौत्सुक्यं प्रविलोक्य मोहन-विधौ चातुर्यम् आलोक्य च ।
सद्यो यावक-मण्डनं न रचितं पादे कुरङ्गी-दृशा
स्मेरान्ता विशद-च्छदे च शयने दृष्टिः समारोपिता ॥67b॥ (स्क्म् 1092)


नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते
तद् बाढं क्रियते यद् अस्य रुचितं चाटूच्चकैस् तन्यते ।
सख्या मुग्ध-वधूर् इयं रति-विधौ यत्नेन संशिक्षिता
न्रिभ्रान्तं गुरुणा पुनः शत-गुणं पुष्पेषुणा कारिता ॥67c॥


सुभग भगवता हृद्ये तस्या ज्वलत्-स्मर-पावकेऽप्य्
अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम् ।
तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये
मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता ॥67d॥


कोऽयं विमुञ्च कुरु नाथ वचो मदीयम्
आश्वासय स्मर-कृशानु-कृशां कृशाङ्गीम् ।
एकाकिनी कठिन-तारक-राज-कान्त्या
पञ्चत्वम् आशु ननु यास्यति सा वराकी ॥67e॥


अमुं दधेऽंशुकम् अहम् अत्र पादपे
युवाम् अलं निभृतम् इहैव तिष्ठताम् ।
रहः-स्थयोर् इदम् अभिधाय कामिनोः
स्वयं ययौ निपुण-सखी लतान्तरम् ॥67f॥


स्फुरति यद् इदम् उच्चैर् लोचनं तन्वि वामं
स्तन-तटम् अपि धत्ते चारु-रोमाञ्च-मालाम् ।
कलयति च यद्-अन्तः-कम्पतामूरु-काण्डं
ननु वदति तद् अद्य प्रेयसा संगमं ते ॥67g॥


इत्य् आदि विविधं सख्यो व्यापारं कुर्वते सदा ।
योषितां मन्त्र-सर्वस्व-निधान-कलशोपमाः ॥68॥


इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा ।
अनेन रहितं काव्यं प्रायो नीरसम् उच्यते ॥69॥


इत्थं विचार्य प्रचुर-प्रयोगा-
न्योऽमुं निबध्नाति रसं रसज्ञः ।
तत्-काव्यम् आरोप्य पदं विदग्ध-
वक्त्रेषु विश्वं परिबम्भ्रमीति ॥70॥



इति श्री-रुद्र-भट्ट-विरचिते शृङ्गार-तिलकाभिधाने काव्य-रसालङ्कारे
विप्रलम्भो नाम द्वितीयः परिच्छेदः ।

तृतीय परिच्छेदः


विकृताङ्ग-वचः-कृत्य-वेषेभ्यो जायते रसः ।
हास्योऽयं हास-मूलत्वात् पात्र-त्रय-गतो यथा ॥1॥


किञ्चिद्-विकसितैर् गण्डैः किञ्चिद् विस्फारितेक्षणैः ।
किञ्चिद्-लक्ष्य-द्विजैः सोऽयम् उत्तमानां भवेद् यथा ॥2॥


पाणौ कङ्कणम् उत्फणः फणिपतिर् नेत्रं ज्वलत्-पावकं
कण्ठः कुण्ठित-काल-कूट-कुटिलो वस्त्रं गजेन्द्राजिनम् ।
गौरी-लोचन-लोभनाय सुभगो वेषो वरस्येति मे
गण्डोल्लास-विभावितः पशुपतेर् हासोद्गमः पातु वः ॥2a॥ (स्क्म् 36)


मध्यमानां भवत्य् एष विवृतानन-पङ्कजः ।
नीचानां निपतद्-बाष्पः श्रूयमाण-ध्वनिर् यथा ॥3॥


मुग्धे त्वं सुभगे न वेत्सि मदन-व्यापारम् अद्यापि तं
नूनं ते जलजैषिणायम् अलिना दृष्टो न भर्ताधरः ।
सख्यैवं हसितं वधूं प्रति तथा सानन्दम् आविर्भवद्-
वक्त्रान्तर्गत-सीधु-वास-रसिकैर् भृङ्गैर् यथा धावितम् ॥3a॥


त्यक्त्वा गुञ्ज-फलानि मौक्तिकमयी भूषा स्तनेष्व् आहिता
स्त्रीणां कष्टम् इदं कृतं सरसिजं कर्णे न बर्हि-च्छदम् ।
इत्थं नाथ तवारिधाम्नि शवरैर् आलोक्य चित्र-स्थितिं
बास्पार्द्रीकृत-लोचनैः स्फुट-रवं दारैः समं हस्यते ॥3b॥


अस्मिन् सखी-कराघात-नेत्रोल्लासाङ्ग-वर्तनम् ।
नासाकपोल-विस्पन्दो मुख-रागश् च जायते ॥4॥


शोकात्मा करुणो ज्ञेयः प्रिय-भृत्य-धन-क्षयात् ।
तत्रेत्थं नायको दैव-हतः स्याद् दुःख-भाजनम् ॥5॥


भर्ता संगर एव मृत्यु-वसतिं प्राप्तः समं बन्धुभिर्
यूनां कामम् इयं दुनोति च मनो वैधव्य-भावाद् वधूः ।
बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा
जीवामीति महीपते प्रलपति त्वद्-वैरि-सीमन्तिनी ॥5a॥


भूपातो दैव-निन्दा च रोदनं दीन-निःस्वनः ।
शरीर-ताडनं मोहो वैवर्ण्यं चात्र जायते ॥6॥


क्रोधात्मको भवेद् रौद्रः प्रतिशत्रून् अमर्षतः ।
रक्षः-प्रायो भवेद् अत्र नायकोऽत्युग्र-विग्रहः ॥7॥


यः प्राणापहतिः कृता मम पितुः क्षुद्रैर् युधि क्षत्रियै
रामोऽहं रमणीर् विहाय बलवन् निःशेषम् एषां हठात् ।
भास्वत्-प्रौढ-कुठार-कोटि-घटना-काण्ड-त्रुटत्-कन्धरा
स्रोतोऽन्तः-स्रुत-विस्र-शोणित-भरैः कुर्यां क्रुधां निर्वृतिम् ॥7a॥


मुखरागायुधोत्क्षेप-स्वेद-कम्पाधर-ग्रहाः ।
शक्ति-शंसा कराघातो भ्रुकुटी चात्र जायते ॥8॥


उत्साहात्मा भवेद् वीरो दया-दानाजि-पूर्वकः ।
त्रिविधो नायकस् तत्र जायते सत्त्व-संयुतः ॥9॥


गाम्भीर्यौदार्य-सौन्दर्य-शौर्य-धैर्यादि-भूषितः ।
आवर्जित-जनो जन्य-निर्व्यूढ-प्रौढ-विक्रमः ॥10॥


अयि विहङ्ग वराक कपोतकं
विमृज धेहि धृतिं मम मेदसा ।
शिबिर् अहं भवता विदितो न किं
सकल-सत्त्व-समुद्धरण-क्षमः ॥10a॥

सुखितोऽसि हरे नूनं
भुवन-त्रय-मात्र-लब्धि-तोषेण ।
बलिर् अर्थितदोऽस्मि यतो
न याचितः किंचिद् अप्य् अधिकम् ॥10b॥


यत्रैरावण-दन्त-तीव्र-मुसलैर् एरण्ड-काण्डायितं
वज्रेणापि विकीर्ण-वह्निततिना मार्णालनालायितम् ।
मद्-वक्षस्य् अवलम्ब्य किंचिद् अधुना तद् विस्मृतं वज्रिणा
युद्धं यद्य् अवलम्बते स तु पुनः सज्जोऽस्म्य् अहं रावणः ॥10c॥


धृति-गर्वौद्धत्य-मति-स्मृति-रोमाञ्चा भवन्ति चामुष्मिन् ।
विविधा वाक्य-क्षेपाः सोत्साहामर्ष-वेगाश् च ॥11॥


भयानको भय-स्थायिभावोऽसौ जायते रसः ।
शब्दादेर् विकृताद् वोढं बाल-स्त्री-नीच-नायकः ॥12॥


श्रुत्वा तूर्य-निनादं द्वारे भय-चकित-ललित-बाहु-लतः ।
धन्यस्य लगति कण्ठे मुग्ध-शिशुर् धूलि-धूसरितः ॥12a॥


प्रणय-कलह-सङ्गान् मन्युभाजा निरस्तः
प्रकटित-चटु-कोटिः पाद-पद्मानतोऽपि ।
नव-जलधर-गर्जेर् भीतयासौ कयाचित्
त्रुटित-तरल-हारं सस्वजे प्राणनाथः ॥12b॥


कम्पोपरुद्ध-सर्वाङ्गैर्
गलत्-स्वेदोद-बिन्दुभिः ।
त्वद्-आरब्धैर् मही-नाथ
वैरिभिर् वनितायितम् ॥12c॥


वैवर्ण्यम् अश्रु संत्रासो हस्त-पादादि-कम्पनम् ।
स्वेदास्य-शोष-दिक्-प्रेक्षा-संभ्रमाश् च प्रकीर्तिताः ॥13॥


जुगुप्सा-प्रकृतिर् ज्ञेयो बीभत्सोऽहृद्य-दर्शनात् ।
श्रवणात् कीर्तनाद् वापि पूत्य् आदि-विषयाद् यथा ॥14॥


लुठत्-कृमि-कलेवरं स्रवद्-असृग्-वसावासितं
विशीर्ण-शव-संतति-प्रसरद्-उग्र-गन्धान्वितम् ।
भ्रमत्-प्रचुर-पत्रिकं त्रिक-विवर्ति-नृत्य-क्रिया-
प्रवीण-गुण-कौणपं परिबभौ परेताजिरम् ॥14a॥


नासाप्रच्छादनं वक्त्र-कूणनं गात्र-संवृतिः ।
निष्ठीवनादि चात्र स्याद् उद्वेगाद् उत्तमेष्व् अपि ॥15॥


विस्मयात्माद्भुतो ज्ञेयो रसो रस-विचक्षणैः ।
मायेन्द्रजाल-दिव्य-स्त्री-विपिनाद्य्-उद्भवो यथा ॥16॥


सत्यं हृता त्वया हंस वनितानाम् इयं गतिः ।
भ्रमन्त्य् एतास् तथाप्य् एतद् इन्द्रजालं तद् अद्भुतम् ॥16a॥


गद्गदः साधुवादश् च स्वेदः पुलक-वेपथू ।
दृष्टेर् निशलतारत्वं विकासश् चात्र जायते ॥17॥


सम्यग् ज्ञानोद्भवः शान्तः समत्वात् सर्व-जन्तुषु ।
गतेच्छो नायकस् तत्र तमोराग-परिक्षयात् ॥18॥


धनम् अहरहर् दत्तं स्वीयं यथार्थितम् अर्थिने
कृतम् अरिकुलं नारी-शेषं स्व-खड्ग-विजृम्भितैः ।
प्रणयिनि जने रागोद्रिक्ते रतिर् विहिता चिरं
किम् अपरम् अतः कर्तव्यं नस् तनाव् अपि नादरः ॥18a॥


निरालम्बं मनो ह्य् अत्र बाढम् आत्मनि तिष्ठति ।
सुखे नेच्छा तथा दुःखेऽप्य् उद्वेगो नात्र जायते ॥19॥


अष्टाव् अमी रसाः पूर्वं ये प्रोक्तास् तत्र निश्चितम् ।
प्रत्यनीकौ रसौ द्वौ द्वौ तत्-सम्पर्कं विवर्जयेत् ॥20॥


शृङ्गार-बीभत्स-रसौ तथा वीर-भयानकौ ।
रौद्राद्भुतौ तथा हास्य-करुणौ वैरिणौ मिथः ॥21॥


हास्यो भवति शृङ्गारात् करुणो रौद्र-कर्मतः ।
अद्भुतश् च तथा वीराद् बीभत्साच् च भयानकः ॥22॥


यौ जन्य-जनकाव् एतौ रसाव् उक्तौ मनीषिभिः ।
युक्त्या कृतोऽपि संभेदस् तयोर् बाढं न दुष्यति ॥23॥


केचिद् रस-विभागेषु भावाः पूर्वं प्रदर्शिताः ।
स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास् ते कृतिनां मताः ॥24॥


रत्यादय इमे भावा रसाभिप्राय-सूचकाः ।
पञ्चाशत्-स्थायि-संचारि-सात्त्विकास् तान् निबोधत ॥25॥


शृङ्गारादि-रसेष्व् एव भावा रत्यादयः स्मृताः ।
प्रत्येकं स्थैर्यतोऽन्ये न्च तर्यस्त्रिंशच्-चराः स्मृताः ॥26॥


प्रायोऽनवस्थिते चित्ते भावाः संकीर्ण-संभवाः ।
बाहुल्येन निगद्यन्ते तथाप्य् एते यथा स्थिताः ॥27॥


शङ्कासूया भयं ग्लानिर् व्याधिश् चिन्ता स्मृतिर् धृतिः ।
औत्सुक्यं विस्मयो हर्षो व्रीडोन्मादो मदस् तथा ॥28॥


विषादो जडता निद्रावहित्थं चापलं स्मृतिः ।
इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥29॥


श्रमश् चपलता निद्रा स्वप्नो ग्लानिस् तथैव च ।
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्य् अमी ॥30॥


दैन्यं चिन्ता तथा ग्लानिर् निर्वेदो जडता- स्मृतिः ।
व्याधिश् च करुणे ज्ञेया भावा भाव-विशारदैः ॥31॥


हर्षोऽसूया तथा गर्व उत्साहो मद एव च ।
चापल्यम् उग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥32॥


अमर्षः प्रतिबोधश् च वितर्कोऽथ मतिर् धृतिः ।
क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणम् ॥33॥


गर्वो मदस् तथोग्रत्वं भावा वीरे भवन्त्य् अमी ।
संत्रासो मरणं चैव वचनीयं भयानके ॥34॥


अपस्मारो विषादश् च भयं वेगो मतिर् मदः ।
उन्मादश् चेति विज्ञेया भावा बीभत्स-संभवाः ॥35॥


आवेगो जडता मोहो विस्मयो हर्षणं मतिः ।
इति भावान् निबध्नन्ति रसेऽस्मिन्न् अद्भुते बुधाः ॥36॥


एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः ।
सात्त्विकास् तु भवन्त्य् एते सर्वे सर्व-रसाश्रयाः ॥37॥


या नृत्य-गीत-प्रमदोपभोग-
वेषाङ्ग-सङ्कीर्तन-चारु-बन्धा ।
माधुर्य-युक्ताल्प-समास-रम्या
वाणी स्मृतासाव् इह कैशिकीति ॥38॥


शृङ्गार-हास्य-करुण-रसानां परिवृद्धये ।
एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर् यथा ॥39॥


सौन्दर्यं शश-लाञ्छनस्य कविभिर् मिथ्यैव तद् वर्ण्यते
सौभाग्यं क्व नु पङ्कजस्य रजनी-संभोग-भग्न-त्विषः ।
इत्य् आलोच्य चिराय चारु रुचि-मन्त्रस्यत्-कुरङ्गी-दृशो
वीक्षेते नव-यौवनोन्नत-मुखौ मन्ये स्तनावाननम् ॥39a॥


हस्तेषुः कुसुमायुधस्य ललितं राग-श्रियो लोचनं
सौभाग्यैक-गृहं विलास-निकषो वैदग्ध्य-सिद्धि-ध्वजः ।
साक्षीदं मद-बान्धवस्य निभृतं कस्यापि लीला-निधेः
कक्षान्तर्-नख-मण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥39b॥


समुल्लसत्-काञ्चन-कुण्डलोज्ज्वल-
प्रभापि तापाय बभूव येष्व् अलम् ।
विलासिनी-रम्य-मुखाम्बुजन्मसु
प्रजज्वलुस् तेष्व् अकृशाः कृशानवः ॥39c॥


या चित्र-युद्ध-भ्रम-शस्त्र-पात-
मायेन्द्रजाल-प्लुति-लाङ्घिताढ्या ।
ओजस्वि-गुर्व्-अक्षर-बन्ध-गाढा
ज्ञेया बुधैः सारभटीति वृत्तिः ॥40॥


रौद्रे भयानके चैव बीभत्से च विचक्षणैः ।
काव्य-शोभाकरी वृत्तिर् इयम् इत्थं प्रयुज्यते ॥41॥


शस्त्रोद्दारित-कुम्भि-कुम्भ-विगलद्-रक्ताक्त-मुक्ता-फलं
स्फार-स्फूर्जित-कान्ति-कल्पित-बृहच्-चञ्चच्-चतुष्कायितम् ।
क्रोधोद्धावित-धीर-धोरण-lasaat-खड्गाग्रम् उग्राग्रहं
युद्धं सिद्ध-वधू-गृहीत-सुभटं जातं तदा दुर्धरम् ॥41a॥


नायं गर्जि-रवो गभीर-परुषं तूर्यं तदीयं त्व् इदं
नैते भीम-भुजङ्ग-भोग-रुचयो मेघा इमे तद्-रजाः ।
इत्थं नाथ नवाम्बु-वाह-समये त्वत्-सैन्य-शङ्काकुला
म्लायद्-वक्त्र-रुचो विरोधि-वनितास्त्रस्यन्ति नश्यन्ति च ॥41b॥


पिबन्न् असृक् स्वदन् मांसम् आकर्षन्न् अन्त्र-मालिकाम् ।
कबन्ध-सङ्कुले क्रोष्टा भ्रमत्य् एष महा-रणे ॥41c॥


हर्ष-प्रधानाधिक-सत्त्व-वृत्तिस्
त्यागोत्तरोदार-वचो-मनोज्ञा ।
आश्चर्य-संपत्-सुभगा च या स्यात्
सा सात्वती नाम मतात्र वृत्तिः ॥42॥


नातिगूढार्थ-संपत्तिः श्रव्य-शब्द-मनोरमा ।
वीरे रौद्रेऽद्भुते शान्ते वृत्तिर् एषा मता यथा ॥43॥


लक्ष्म्यास् त्वं जनको निधिश् च पयसां निःशेष-रत्नाकरो
मर्यादा-निरतस् त्वम् एव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
किं त्व् एकस्य गृहं गतस्य बडवा-वह्नेः सदा तृष्णया
क्लान्तस्योदर-पूरणेऽपि न सहो यत् तन् मनाङ् मध्यमम् ॥43a॥


स्फारितोत्कट-कठोर-तारकाकीर्ण-वह्नि-कण-संततिः क्रुधा ।
दुर्निमित्त-तडिद्-आकृतिर् बभौ दृष्टिर् इष्ट-समरांशु-मालिनः ॥43b॥


अत्यद्भुतं नराधिप तव कीर्तिर् धवलयन्त्य् अपि जगन्ति ।
रक्तान् करोति सुहृदो मलिनयति च वैरि-वदनानि ॥43c॥


निवृत्त-विषयासङ्ग-मधुना सुचिराय मे ।
आत्मन्य् एव समाधानं मनः केवलम् इच्छति ॥43d॥


प्रधान-पुरुष-प्राया सद्-वक्रोक्ति-निरन्तरा ।
भारतीयं भवेद् वृत्तिर् वीरहास्याद्भुताश्रया ॥44॥


जन्म-देह-वध-बन्धनादिकं
तुल्यम् एतद् इतरैः समं सताम् ।
यत् तथापि विपुलाचलाः श्रियः
साहसैक-परतात्र कारणम् ॥44a॥


यशोदाकृत-रक्षस्य शासितुर् भुवन-द्रुहाम् ।
बाल्ये निभृत-गम्भीरो हरेर् हासः पुनातु वः ॥44b॥


निर्भयोऽप्य् एष भूपालस् तद् ददाति द्विषां युधि ।
असत् तेषु यशः शुभ्रम् आदत्ते चेदम् अद्भुतम् ॥44c॥


इत्य् आदि रम्याः प्रविलोक्य वृत्तीर्
दृष्ट्वा निबन्धांश् च महा-कवीनाम् ।
आलोक्य वैचित्र्यम् इदं विदध्यात्
काव्यं कविः सज्जन-चित्त-चौरम् ॥45॥


विरसं प्रत्यनीकं च दुःसन्धान-रसं तथा ।
नीरसं पात्र-दुष्टं च काव्यं सद्भिर् न शस्यते ॥46॥


विहाय जननी-मृत्यु-शोकं मुग्धे मया सह ।
यौवनं मानय स्पष्टम् इत्यादि विरसं मतम् ॥47॥


प्रबन्धे नीयते यत्र रस एको निरन्तरम् ।
महतीं वृद्धिम् इच्छन्ति नीरसं तच् च केचन ॥48॥


नख-क्षतोच्छलत्-पूति-प्लुत-गण्ड-स्थलं रतौ ।
पिबामि वदनं तस्याः प्रत्यनीकं तद् उच्यते ॥49॥


ताम् एवानुचितां गच्छ ज्वलिता त्वत्-कृते तु या ।
किं ते कृत्यं मया धूर्त दुःसन्धान-रसं त्व् इदम् ॥50॥


दुर्जनो दयितः कामं मनो म्लानं मनोभवः ।
कृशो वियोग-तप्तायास् तस्या इत्य् आदि नीरसम् ॥51॥


मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ ।
कुल-स्त्री सर्वदा धृष्टा पात्र-दुष्टं त्व् इदं मतम् ॥52॥


अन्येष्व् अपि रसेष्व् एते दोषा वर्ज्या मनीषिभिः ।
यत् सम्पर्कान् न यात्य् एव काव्यं रस-परम्पराम् ॥53॥


इति मया कथितेन पथामुना
रस-विशेषम् अशेषम् उपेयुषा ।
ललित-पादपदासदलङ्कृतिः
कृत-धियाम् इह वाग्वनितायते ॥54॥


शृङ्गार-तिलको नाम ग्रन्थोऽयं ग्रथितो मया ।
व्युत्पत्तये निषेवन्तु कवयः कामिनश् च ये ॥55॥


कान्या काव्य-कथा कीदृग् वैदग्धी को रसागमः ।
किं गोष्ठी-मण्डनं हन्त शृङ्गार-तिलकं विना ॥56॥


त्रिपुर-वधाद् एव गताम् उल्लासम् उमां समस्त-देव-नताम् ।
शृङ्गार-तिलक-विधिना पुनर् अपि रुद्रः प्रसादयति ॥57॥


इति श्री-रुद्र-भट्ट-विरचिते शृङ्गार-तिलकाभिधाने काव्य-रसालङ्कारे
हास्यादि-रस-निरूपणं नाम तृतीयः परिच्छेदः ।




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog