domingo, 10 de enero de 2010

Sahitya-darpana-karika - Visvanatha Kaviraja

[janmashtami020-1024.jpg]


Jagadananda Das



Jagadananda Das




Sahitya-darpana-karika - Visvanatha Kaviraja


श्रीः


साहित्य-दर्पणः


कारिका-मात्रः


(1)

प्रथमः प्रकाशः



शरद्-इन्दु-सुन्दर-रुचिश् चेतसि सा मे गिरां देवी ।

अपहृत्य तमः सन्ततम् अर्थान् अखिलान् प्रकाशयतु ॥1॥

चतुर्वर्ग-फल-प्राप्तिः सुखाद् अल्प-धियाम् अपि ।

काव्याद् एव यतस् तेन तत्-स्वरूपं निरूप्यते ॥2॥

काव्यं रसात्मकं काव्यं दोषास् तस्यापकर्षकाः ।

उत्कर्ष-हेतवः प्रोक्ता गुणालङ्कार-रीतयः ॥3॥


इति साहित्य-दर्पणे काव्य-स्वरूप-निरूपणो नाम

प्रथमः परिच्छेदः

||1||


—o)0(o—


(2)


द्वितीयः प्रकाशः


वाक्यं स्याद् योग्यताकाङ्क्षासत्ति-युक्तः पदोच्चयः ।

वाक्योच्चयो महा-वाक्यम् इत्थं वाक्यं द्विधा मतम् ॥1॥

वर्णाः पदं प्रयोगार्हानन्वितैकार्थ-बोधकाः ।

अर्थो वाच्यश् च लक्ष्यश् च व्यङ्गश् चेति त्रिधा मता ॥2॥

वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।

व्यङ्ग्यो व्यञ्जनया ताः स्युस् तिस्रः शब्दस्य शक्तयः ॥3॥

तत्र सङ्केतितार्थस्य बोधनाद् अग्रिमाभिधा ।

सङ्केतो गृह्यते जातौ गुण-द्रव्य-क्रियासु च ॥4॥

मुख्यार्थ-बाधे तद्-युक्तो ययान्योऽर्थः प्रतीयते ।

रूढेः प्रयोजनाद् वापि लक्षणा शक्तिर् अर्पिता ॥5॥

मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वय-सिद्धये ।

स्याद् आत्म्नओऽप्य् उपादानाद् एषोपादान-लक्षणा ॥6॥

अर्पणं स्वस्य वाक्यार्थे परस्यान्वय-सिद्धये ।

उपलक्षण-हेतुत्वाद् एषा लक्षण-लक्षणा ॥7॥

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।

विषयास्यानिगीर्णस्यान्य-तादात्म्य-प्रतीति-कृत् ॥8॥

सारोपा स्यान् निगीर्णस्य मता साध्यवसानिका ।

सादृश्येतर-सम्बन्धाः शुद्धास् ताः सकला अपि ॥9॥

सादृश्यात् तु मता गौण्यस् तेन षोडश-भेदिका ।

व्यङ्ग्यस्य गूढागूढत्वाद् द्विधा स्युः फल-लक्षणा ॥10॥

धर्मि-धर्म-गतत्वेन फलस्यैता अपि द्विधा ।

तद् एवं लक्षणा-भेदाश् चत्वारिंशन् मता बुधैः ॥11॥

पद-वाक्य-गतत्वेन प्रत्येकं ता अपि द्विधा ।

विरतास्व् अभिधाद्यासु यथार्थो बोध्यतेऽपरः ॥12॥

सा वृत्तिर् व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।

अभिधा-लक्षणा-मूला शब्दस्य व्यञ्जना द्विधा ॥13॥

अनेकार्थस्य शब्दस्य संयोगाद्यैर् नियन्त्रिते ।

एकत्रार्थेऽन्य-धी-हेतुर् व्यञ्जना साभिधाश्रया ॥14॥

लक्षणोपास्यते यस्य कृते तत् तु प्रयोजनम् ।

यया प्रत्याख्यायते सा स्याद् व्यञ्जना लक्षणाश्रया ॥15॥

वक्तृ-बोधव्य-वाक्यानाम् अन्य-सन्निधि-वाच्ययोः ।

प्रस्ताव-देश-कालानां काकोश् चेष्टादिकस्य च ॥16॥

वैशिष्ट्याद् अन्यम् अर्थं या बोधयेत् सार्थ-सम्भवा ।

त्रैविध्याद् इयम् अर्थानां प्रत्येकं त्रिविधा मता ॥17॥

शब्द-बोध्यो व्यनक्त्य् अर्थः शब्दोऽप्य् अर्थान्तराश्रयः ।

एकस्य व्यञ्जकत्वे तद् अन्यस्य सहकारिता ॥18॥

अभिधादि-त्रयोपाधि-वैशिष्ट्यात् त्रिविधो मतः ।

शब्दोऽपि वाचकस् तद्वल् लक्षको व्यञ्जकस् तथा ॥19॥

तात्पर्याख्यां वृत्तिम् आहुः पदार्थान्वय-बोधने ।

तात्पर्यार्थं तद्-अर्थं च वाक्यं तद्-बोधकं परे ॥20॥


इति साहित्य-दर्पणे वाक्य-स्वरूप-निरूपणो नाम

द्वितीयः परिच्छेदः

||2||


—o)0(o—


(3)


तृतीयः परिच्छेदः


विभावेनानुभावेन व्यक्तः संचारिणा तथा ।

रसताम् एति रत्यादिः स्थायी भावः स-चेतसाम् ॥1॥

सत्त्वोद्रेकाद् अखण्ड-स्वर्प्रकाशानन्द-चिन्-मयः ।

वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः ॥2॥

लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः ।

स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥3॥

करुणादाव् अपि रसे जायते यत्परं सुखम् ।

सचेतसाम् अनुभवः प्रमाणं तत्र केवलम् ॥4॥

किं च तेषु यदा दुःखं न कोऽपि स्यात् तद्-उन्मुखः ।

तथा रामायणादीनां भविता दुःख-हेतुता ॥5॥

हेतुत्वं शोक-हर्षादेर् गतेभ्यो लोक-संश्रयात् ।

शोक-हर्षादयो लोके जायन्तां नाम लौकिकाः ॥6॥

अलौकिक-विभावत्वं प्राप्तेभ्यः काव्य-संश्रयात् ।

सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥7॥

अश्रु-पातादयस् तद्वद् द्रुतत्वाच् चेतसो मताः ।

न जायते तद्-आस्वादो विना रत्य्-आदि-वासनाम् ॥8॥

व्यापारोऽस्ति विभावादेर् नाम्ना साधारणी-कृतिः ।

तत्-प्रभावेण यस्यासन् पाथोधि-प्लवनादयः ॥9॥

प्रमाता तद्-अभेदेन स्वात्मानं प्रतिपद्यते ।

उत्सादादि-समुद्बोधः साधारण्याभिमानतः ॥10॥

नृणाम् अपि समुद्रादि-लङ्घनादौ न दुष्यति ।

साधारण्येन रत्य्-आदिर् अपि तद्वत् प्रतीयते ॥11॥

parasya na parasyeti mameti na mameti ca |

तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥12॥

विभावनादि-व्यापारम् अलौकिकम् उपेयुषाम् ।

अलौकिकत्वम् एतेषां भूषणं न तु दूषणम् ॥13॥

कारण-कार्य-सञ्चारि-रूपा अपि हि लोकतः ।

रसोद्बोधे विभावाद्याः कारणान्य् एव ते मताः ॥14॥

प्रतीयमानः प्रथमं प्रत्येकं हेतुर् उच्यते ।

ततः संवलितः सर्वो विभावादिः स-चेतसाम् ॥15॥

प्रपाणक-रस-न्यायाच् चर्व्यमाणो रसो भवेत् ।

सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वा भवेत् ॥16॥

झटित्य् अन्यसम् आक्षेपे तदा दोषो न विद्यते ।

पारिमित्य्याल् लौकिकत्वात् सान्तरायतया तथा ॥17॥

अनुकार्यस्य रत्यादेर् उद्बोधो न रसो भवेत् ।

शिक्षाभ्यासादि-मात्रेण राघवादेः स्वरूपताम् ॥18॥

दर्शयन् नर्तको नैव रसस्यास्वादको भवेत् ।

काव्यार्थ-भावेनायम् अपि सभ्य-पदास्पदम् ॥19॥

नायं ज्ञाप्यः स्व-सत्तायां प्रतीत्य् अव्यभिचारतः ।

यस्माद् एष विभावादि-समूहालम्बनात्मकः ॥20॥

तस्मान् न कार्यः नो नित्यः पूर्व-संवेदनोज्झितः ।

असंवेदन-काले हि न भावोऽप्य् अस्य विद्यते ॥21॥

नापि भविष्यन् साक्षाद् आनन्द-मय-स्वप्रकाश-रूपत्वात् ।

कार्य-ज्ञाप्य-विलक्षण-भावान् नो वर्तमानोऽपि ॥22॥

विभावादि-परामर्श-विषयत्वात् सचेतसाम् ।

परानन्दमयत्वेन संवेद्यत्वाद् अपि स्फुटम् ॥23॥

न निर्विकल्पकं ज्ञानं तस्य ग्राहकम् इष्यते ।

तथाभिलाप-संसर्ग-योग्यत्व-विरहान् न च ॥24॥

सविकल्पक-संवेद्यः साक्षात्कारतया न च ।

परोक्षस् तत्-प्रकाशो नापरोक्षः शब्द-सम्भवात् ॥25॥

तस्माद् अलौकिकः सत्यं वेद्यः सहृदयैर् अयम् ।

प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥26॥

निष्पत्त्या चर्वणस्यास्य निष्पत्तिर् उपचारतः ।

अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जन-रूपणे ॥27॥

रत्यादि-ज्ञान-तादात्म्याद् एव यस्माद् रसो भवेत् ।

अतोऽस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति ॥28॥

रत्य्-आद्य्-उद्बोधका लोके विभावाः काव्य-नाट्ययोः ।

आलम्बनोद्दीपनाख्यौ तस्य भेदाव् उभौ स्मृतौ ।

आलम्बनं नायकादिस् तम् आलम्ब्य रसोद्गमात् ॥29॥

त्यागी कृती कुलीनः सु-श्रीको रूप-यौवनोत्साही ।

दक्षोऽनुरक्त-लोकस् तेजो-वैदग्ध्य-शीलवान् नेता ॥30॥

धीरोदात्तो धीरोद्धतस् तथा धीर-ललितश् च ।

धीर-प्रशान्त इत्य् अयम् उक्तः प्रथमश् चतुर्भेदः ॥31॥

अविकत्थनः क्षमावान् अतिगम्भीरो महा-सत्त्वः ।

स्थेयान् निगूढमानो धीरोदात्तो दृढ-व्रतः कथितः ॥32॥

माया-परः प्रचण्डश् चपलोऽहङ्कार-दर्प-भूयिष्ठः ।

आत्म-श्लाघा-निरतो धीरैर् धीरोद्धतः कथितः ॥33॥

निश्चिन्तो मृदुर् अनिशं कला-परो धीर-ललितः स्यात् ।

सामान्य-गुणैर् भूयान् दिव्जादिको धीर-प्रशान्तः स्यात् ॥34॥

एभिर् दक्षिण-धृष्टानुकूल-शठ-रूपिभिस् तु षोडशधा ।

एषु त्व् अनेक-महिलासु समरागो दक्षिणः कथितः ॥35॥

कृतागा अपि निःशङ्कस् तर्जितोऽपि न लज्जितः ।

दृष्ट-दोषोऽपि मिथ्यावाक्वथितो धृष्ट-नायकः ॥36॥

अनुकूल एक-निरतः शठोऽयम् एकत्र बद्ध-भावो यः ।

दर्शित-बहिर्-अनुरागो विप्रियम् अन्यत्र गूढम् आचरति ॥37॥

एषां च त्रैविध्याद् उत्तम-मध्याधमत्वेन ।

उक्ता नायक-भेदाश् चत्वारिंशत् तथाष्टौ च ॥38॥

दूरान्वर्तिनि स्यात् तस्य प्रासाङ्गिकेतिवृत्ते तु ।

किञ्चित् तद्-गुण-हीनः सहाय एवास्य पीठ-मर्दाख्यः ॥39॥

शृङ्गारोऽस्य सहाया विट-चेट-विदूषकाद्याः स्युः ।

भक्ता नर्मसु निपुणाः कुपित-वधू-मान-भञ्जनाः शुद्धाः ॥40॥

सम्भोग-हीन-सम्पद् विटस् तु धूर्तः कलैक-देश-ज्ञः ।

वेशोपचार-कुशलो वाग्मी मधुरोऽथ बहु-मतो गोष्ठ्याम् ॥41॥

कुसुम-वसन्ताद्य्-अभिधः कर्म-वपुर् वेष-भाषाद्यैः ।

हास्य-करः कलह-रतिर् विदूषकः स्यात् स्व-कर्म-ज्ञः ॥42॥

मन्त्री स्याद् अर्थानां चिन्तायां तद्वद् अवरोधे ।

वामन-षण्ड-किरात-म्लेच्छाभीराः शकार-कुब्जाद्याः ॥43॥

मद-मूर्खताभिमानी दुष्कुलतैश्वर्य-संयुक्तः ।

सोऽयम् अनूढ-भ्राता राज्ञः श्यालः शकार इत्य् उक्तः ॥44॥

दण्डे सुहृत्-कुमाराटविकाः सामन्त-सैनिकाद्याश् च ।

åtvik-purodhasaù syur brahma-vidas täpasäs tathä dharme ||45||

उत्तमाः पीठमर्दाद्याः मध्यौ विट-विदूषकौ ।

तथा शकार-चेटाद्या अधमा परिकीर्तिताः ॥46॥

निसृष्टार्थो मितार्थश् च तथा सन्देश-हारकः ।

कार्य-प्रेष्यस् त्रिधा दूतो दूत्यश् चापि तथाविधाः ॥47॥

उभयोर् भावम् उन्नीय स्वयं वदति चोत्तरम् ।

सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस् तु स स्मृतः ॥48॥

मितार्थ-भाषी कार्यस्य सिद्ध-कारा मितार्थकः ।

यावद् भाषित-सन्देश-हारः सन्देश-हारकः ॥49॥

शोभा विलासो माधुर्यं गाम्भीर्यं धैर्य-तेजसी ।

ललितौदार्यम् इत्य् अष्टौ सत्त्वजाः पौरुषा गुणाः ॥50॥

शूरता दक्षता सत्यं महोत्साहोऽनुरागिता ।

नीचे घूणाधिके स्पर्धा यतः शोभेति तां विदुः ॥51॥

धीरा दृष्टिर् गतिश् चित्रा विलासे सस्मितं वचः ।

साङ्क्षोभेष्व् अप्य् अनुद्वेगो माधुर्यं परिकीर्तितम् ॥52॥

भी-शोक-क्रोध-हर्षाद्यैर् गाम्भीर्यं निर्विकारता ।

व्यवसायाद् अचलनं धैर्यं विघ्ने महत्य् अपि ॥53॥

अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।

प्राणात्ययेऽप्य् असहनं तत्-तेजः समुदाहृतम् ॥54॥

वाग्-वेशयोर् मधुरता, तद्वच् छृङ्गार-चेष्टितं ललितम् ।

दानं स-प्रिय-भाषणम् औदार्यं शत्रु-मित्रयोः समता ॥55॥

अथ नायिका त्रि-भेदा स्वान्या साधारणा स्त्रीति ।

नायक-सामान्य-गुणैर् भवति यथा-सम्भवैर् युक्ता ॥56॥

विनयार्जवादि-युक्ता गृह-कर्म-परा पति-व्रता स्वीया ।

सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥57॥

प्रथमावतीर्ण-यौवन-मदन-विकारा रतौ वामा ।

कथिता मृदुश् च माने समधिक-लज्जावती मुग्धा ॥58॥

मध्या विचित्र-सुरता प्ररूढ-स्मर-यौवना ।

ईषत्-प्रगल्भ-वचना मध्यम-व्रीडिता मता ॥59॥

स्मरान्धा गाढतारुण्या समस्त-रत-कोविदा ।

भावोन्नता दर-व्रीडा प्रगल्भाक्रान्त-नायका ॥60॥

ते धीरा चाप्य् अधीरा च धीराधीरेति षड्-विधे ।

प्रियं सोत्प्रास-वक्रोक्त्या मध्या धीरा दहेद् रुषा ॥61॥

धीराधीरा तु रुदितैर् अधीरा पुरुषोक्तिभिः ।

प्रगल्भा यदि धीरा स्याच् छन्न-कोपाकृतिस् तदा ॥62॥

उदास्ते सुरते तत्र दर्शयन्त्य् आदरान् बहिः ।

धीराधीरा तु सोल्लुण्ठ-भाषितैः खेदयत्य् अमुम् ॥63॥

तर्जयेत् ताडयेद् अन्या प्रत्येकं ता अपि द्विधा ।

कनिष्ठ-ज्येष्ठ-रूपत्वान् नायक-प्रणयं प्रति ॥64॥

मध्या-प्रगल्भयोर् भेदास् तस्माद् द्वादश कीर्तिताः ।

मुग्धा त्व् एकैव तेन स्युः स्वीयाभेदास् त्रयोदशा ॥65॥

परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।

यात्रादि-निरस्तान्योढा कुलटा गलित-त्रपा ॥66॥

कन्या त्व् अजातोपयमा स-लज्जा नव-यौवना ।

धीरा कला-प्रगल्भा स्याद् वेश्यासामान्य-नायिका ॥67॥

निर्गुणान् अपि न द्वेष्टि न रज्यति गुणिष्व् अपि ।

वित्त-मात्रं समालोक्य सा रागं दर्शयेद् बहिः ॥68॥

कामं अङ्गीकृतम् अपि परिक्षीण-धनं नरम् ।

मात्रा निःसारयेद् एषा पुनः-सन्धान-काङ्क्षया ॥69॥

तस्कराः षण्डका मूर्खाः सुख-प्राप्त-धनास् तथा ।

लिङ्गिनश् छन्न-कामाद्या अस्याः प्रायेण वल्लभाः ॥70॥

एषापि मदनायत्ता क्वापि सत्यानुरागिणी ।

रक्तायां वा विरक्तायां रतम् अस्यां सत्यानुरागिणी ॥71॥

अवस्थाभिर् भवन्त्य् अष्टाव् एताः षोडश-भेदिताः ।

स्वाधीन-भर्तृका तद्वत् खण्डिताथाभिसारिका ॥72॥

कलहान्तरिता विप्रलब्धा प्रोषित-भर्तृका ।

अन्या वासक-सज्जा स्याद् विरहोत्कण्ठिता तथा ॥73॥

कान्तो रति-गुणाकृष्टो न जहाति यद्-अन्तिकम् ।

विचित्र-विभ्रमासक्ता सा स्यात् स्वाधीन-भर्तृका ॥74॥

पार्श्वम् एति प्रियो यस्या अन्य-संयोग-चिह्नितः ।

सा खण्डितेति कथिता धीरैर् ईर्ष्या-कषायिता ॥75॥

अभिसारयते कान्तं या मन्मथ-वशंवदा ।

स्वयं वाभिसरत्य् एषा धीरैर् उक्ताभिसारिका ॥76॥

संलीना स्वेषु गात्रेषु मूकीकृत-विभूषणा ।

अवगुण्ठन-संवीता कुलजाभिसरेद् यदि ॥77॥

विचित्रोज्ज्वल-वेषा तु रणन्-नूपुर-कङ्कणा ।

प्रमोद-स्मेर-वदना स्याद् वेश्याभिसरेद् यदि ॥78॥

मद-स्खलित-संलापा विभ्रमोत्फुल्ल-लोचना ।

आविद्ध-गति-सञ्चारा स्यात् प्रेष्याभिसरेद् यदि ॥79॥

क्षेत्रं वाटी भग्न-देवालयो दूती-गृहं वनम् ।

माला-पञ्चः श्मशानं च नद्यादीनां तटी तथा ॥80॥

एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।

स्थानान्य् अष्टौ तथा ध्वान्त-च्छन्ने कुत्रचिद् आश्रये ॥81॥

चाटुकारम् अपि प्राण-नाथं रोषाद् अपास्य या ।

पश्चात् तापम् अवाप्नोति कलहान्तरिता तु सा ॥82॥

प्रियः कृत्वापि सङ्केतं यस्या नायाति संनिधिम् ।

विप्रलब्धा तु सा ज्ञेया नितान्तम् अवमानिता ॥83॥

नाना-कार्य-वशाद् यस्या दूर-देशं गतः पतिः ।

सा मनोभव-दुःखार्ता भवेत् प्रोषित-भर्तृका ॥84॥

कुरुते मण्डनं यस्याः सज्जिते वास-वेश्मनि ।

सा तु वासक-सज्जा स्याद् विदित-प्रिय-सङ्गमा ॥85॥

आगन्तुं कृत-चित्तोऽपि दैवान् नायाति यत् प्रियः ।

तद्-अनागत-दुःखार्ता विरहोत्कण्ठिता तु सा ॥86॥

इति साष्टाविंशति-शतम् उत्तम-मध्याधम-स्वरूपेण ।

चतुरधिकाशीति-युतं शत-त्रयं नायिका-भेदाः ॥87॥

क्वचिदन्योन्य-साङ्कर्यम् आसां लक्ष्येषु दृश्यते ।

इतरा अप्य् असङ्ख्यास् ता नोक्ता विस्तर-शङ्कया ॥88॥

यौवने सत्त्वजास् तासाम् अष्टाविंशति-सङ्ख्यकाः ।

अलङ्कारास् तत्र भाव-हाव-हेलास् त्रयोऽङ्गजाः ॥89॥

शोभा कान्तिश् च दीप्तिश् च m आधुर्यं च प्रगल्भता ।

औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर् अयत्नजाः ॥90॥

लीला विलासो विच्छित्तिर् बिब्बोकः किलकिञ्चितम् ।

मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥91॥

विहृतं तपनं मौग्ध्यं विक्षेपश् च कुतूहलम् ।

हसितं चकितं केलिर् इत्य् अष्टादश-सङ्ख्यकाः ॥92॥

स्वभावाजाश् च भावाद्या दश पुंसां भवन्त्य् अपि ।

निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥93॥

भ्रू-नेत्रादि-विकारैस् तु सम्भोगेच्छा-प्रकाशकः ।

भाव एवाल्प-संलक्ष्य-विकारो हाव उच्यते ॥94॥

हेलात्यन्त-समालक्ष्य-विकारः स्यात् स एव तु ।

रूप-यौवन-लालित्य-भोगाद्यैर् अङ्ग-भूषणम् ॥95॥

सैव कान्तिर् मन्मथाप्यायित-द्युतिः ।

कान्तिर् एवातिविस्तीर्णा दीप्तिर् इत्य् अभिधीयते ॥96॥

सर्वावस्था-विशेषेषु माधुर्यं रमणीयता ।

निःसाध्वसत्वं प्रागल्भ्यम् औदार्यं विनयः सदा ॥97॥

मुक्तात्म-श्लाघना धैर्यं मनोवृत्तिर् अचञ्चला ।

अङ्गैर् वेषैर् अलङ्कारैः प्रेमिभिर् वचनैर् अपि ॥98॥

प्रीति-प्रयोजैतैर् लीलां प्रियस्यानुकृतिं विदुः ।

यानस्थानासनादीनां मुख-नेत्रादि-कर्मणाम् ॥99॥

विशेषस् तु विलासः स्याद् इष्ट-सन्दर्शनादिना ।

स्तोकाप्य् आकल्प-रचना विच्छित्तिः कान्ति-पोष-कृत् ।

बिब्बोकस् त्व् अतिगर्वेण वस्तुनीष्टेऽप्य् अनादरः ॥100॥

स्मित-शुष्क-रुदित-हसित-त्रास-क्रोध-श्रमादीनाम् ।

साङ्कर्यं किलकिञ्चितम् ईष्टतम-सङ्गमादिजाद् धर्षात् ॥101॥

तद्-भाव-भाविते चित्ते वल्लभस्य कथादिषु ।

मोट्टायितम् इति प्राहुः कर्ण-कण्डूयनादिकम् ॥102॥

केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।

आहुः कुट्टमितं नाम शिरः-कर-विधूननम् ॥103॥

त्वरया हर्ष-रागादेर् दयिता-गमनादिषु ।

अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥104॥

सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।

मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः ॥105॥

वक्तव्य-कालेऽप्य् अवचो व्रीडया विहृतं मतम् ।

तपनं प्रिय-विच्छेदे स्मर-वेगोत्थ-चेष्टितम् ॥106॥

अज्ञानाद् इव या पृच्छा प्रतीतस्यापि वस्तुनः ।

वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्-तत्त्व-वेदिभिः ॥107॥

भूषाणाम् अर्ध-रचना मिथ्या विष्वग्-अवेक्षणम् ।

रहस्याख्यानम् ईषाच् च विक्षेपो दयितान्तिके ॥108॥

रम्य-वस्तु-समालोके लोल्ता स्यात् कुतूहलम् ।

हसितं तु वृथा-हासो यौवनोद्भेद-सम्भवः ॥109॥

कुतोऽपि दयितस्याग्रे चकितं भय-सम्भ्रमः ।

विहारे सह कान्तेन क्रीडितं केलिर् उच्यते ॥110॥

दृष्ट्वा दर्शयति व्रीडां सम्मुखं नैव पश्यति ।

प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥111॥

बहुधा पृच्छ्यमानापि मन्द-मन्दम् अधोमुखी ।

सगद्गद-स्वरं किञ्चित् प्रियं प्रायेण भाषते ॥112॥

अन्यैः प्रवर्तितां शश्वत् सावधाना च तत्-कथाम् ।

शृणोत्य् अन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥113॥

चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।

विलोचन-पथं चास्य न गच्छत्य् अनलङ्कृता ॥114॥

क्वापि कुन्तल-संव्यान-संयम-व्यपदेशतः ।

बाहु-मूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥115॥

आच्छादयति वाग्-आद्यैः प्रियस्य परिचारकान् ।

विश्वसित्य् अस्य मित्रेषु बहु-मानं करोति च ॥116॥

सखी-मध्ये गुणान् ब्रूते स्व-धनं प्रददाति च ।

सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखम् ॥117॥

स्थिता दृष्टि-पथे शश्वत्-प्रिये पश्यति दूरतः ।

आभाषते परिजनं सम्मुखं स्मर-विक्रियम् ॥118॥

यत् किञ्चिद् अपि संवीक्ष्य कुरुते हसितं मुधा ।

कर्ण-कण्डूयनं तद्वत् कवरी-मोक्ष-संयमौ ॥119॥

जृम्भते स्फोटयत्य् अङ्गं बालम् आश्लिष्य चुम्बति ।

भाले तथा वयस्याया रचयेत् तिलक-क्रियाम् ॥120॥

अङ्गुष्ठाग्रेण लिखति सक्टाक्षं निरीक्षते ।

दशति स्वाधरं चापि ब्रूते प्रियम् अधोमुखी ॥121॥

न मुञ्चति च तं देशं नायको यत्र दृश्यते ।

आगच्छति गृहं तस्य कार्य-व्याजेन केनचित् ॥122॥

दत्तं किम् अपि कान्तेन धृत्वाङ्गे मुहुर् ईक्षते ।

नित्यं हृष्यति तद्-योगे वियोगे मलिना कृशा ॥123॥

मन्यते बहु तच्-छीलं तत्-प्रियं मन्यते प्रियम् ।

प्रार्थयत्य् अल्प-मूल्यानि सुप्ता न परिवर्तते ॥124॥

विकारान् सात्त्विकान् अस्य सम्मुखी नाधिगच्छति ।

भाषते सूनृतं स्निग्धाम् अनुरक्ता नितम्बिनी ॥125॥

एतेष्व् अधिक-लज्जानि चेष्टितानि नव-स्त्रियाः ।

मध्य-व्रीडानि मध्यायाः स्रंसमान-त्रपाणि तु ॥126॥

अन्य-स्त्रियाः प्रगल्भायास् तथा स्युर् वार-योषितः ।

लेख्य-प्रस्थापनैः स्निग्धैर् वीक्षितैर् मृदु-भाषितैः ॥127॥

दूती-सम्प्रेषणैर् नार्या भावाभिव्यक्तिर् इष्यते ।

दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥128॥

बाला प्रव्रजिता कारूः शिल्पिन्याद्याः स्वयं तथा ।

कला-कौशलम् उत्साहो भक्तिश् चित्तज्ञता स्मृतिः ॥129॥

माधुर्यं नर्म-विज्ञानं वाग्मिता चेति तद्-गुणाः ।

एता अपि यथौचित्याद् उत्तमआधम-मध्यमाः ॥130॥

धीरोधतः पापकारी व्यसनी प्रतिनायकः ।

उद्दीपन-विभावास् ते रसम् उद्दीपयन्ति ये ॥131॥

आलम्बनस्य चेष्टाद्या देश-कालादयस् तथा ।

उद्बुद्धं कारणैः स्वैः स्वरि बहिर् भावं प्रकाशयन् ॥132॥

लोके यः कार्य-रूपः सोऽनुभावः काव्य-नाट्ययोः ।

उक्ताः स्त्रीणाम् अलङ्कारा अङ्गजाश् च स्वभावजाः ॥133॥

तद्-रूपाः सात्त्विका भावास् तथा चेष्टाः परा अपि ।

विकाराः सत्त्व-सम्भूताः सात्त्विकाः परिकीर्तिताः ॥134॥

सत्त्व-मात्रोद्भवत्वात् तु भिन्ना अप्य् अनुभावतः ।

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-भङ्गोऽथ वेपथुः ॥135॥

वैवर्ण्यम् अश्रु-प्रलय इत्य् सात्त्विकाः स्मृताः ।

स्तम्भश् चेष्टा-प्रतीघातो भय-हर्षामयादिभिः ॥136॥

वपुर् जलोद्गमः स्वेदो रति-घर्म-श्रमादिभिः ।

हर्षाद्भुत-भयादिभ्यो रोमाञ्चो रोम-विक्रियाः ॥137॥

मद-संमद-पीडाद्यैर् वैस्वर्यं गद्गदं विदुः ।

राग-द्वेष-श्रमादिभ्यः कम्पो गात्रस्य वेपथुः ॥138॥

विषाद-मद-रोषाद्यैर् वर्णान्यत्वं विवर्णता ।

अश्रु नेत्रोद्भवं वारि क्रोध-दुःख-प्रहर्षजम् ॥139॥

प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-निराकृतिः ।

विशेषाद् आभिमुख्येन चरणाद् व्यभिचारिणः ।

स्थायिन्य् उन्मग्न-निर्मग्नास्त्रयस्त्रिंशच् च तद्-भिदाः ॥140॥


निर्वेदावेग-दैन्य-श्रम-मद-जडता औग्र्य-मोहौ विबोधः

स्वप्नापस्मार-गर्वा मरणम् अलसतामर्ष-निद्रावहित्थाः ।

औत्सुक्योन्माद-शङ्काः स्मृति-मति-सहिता व्याधि-सत्रास-लज्जा

हर्षासूया-विषादाः सधृति-चपलता ग्लानि-चिन्ता-वितर्काः ॥141॥


तत्त्व-ज्ञानापद्-ईर्ष्यादेर् निर्वेदः स्वावमाननम् ।

दैन्य-चिन्ताश्रु-निःश्वास-वैवर्ण्योच्छ्वसितादि-कृत् ॥142॥

आवेगः सम्भ्रमस् तत्र वर्षजे पिण्डिताङ्गता ।

उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे ॥143॥

राज-विद्रवजादेस् तु शस्त्र-नागादि-योजनम् ।

गजादेः स्तम्भकम्पादि पांस्वाद्याकुलतानिलात् ॥144॥

इष्टाद् धर्षाः शुचोऽनिष्टाज् ज्ञेयाश् चान्ये यथायथम् ।

दौर्गत्याद्यैर् अनौजस्यं दैन्यं मलिनतादिकृत् ॥145॥

खेदो रत्य्-अध्व-गत्यादेः श्वास-निद्रादि-कृच् छ्रमः ।

संमोहानन्द-सम्भेदो मदो मद्योपयोगजः ॥146॥

अमुना चोत्तमः शेते मध्यो हसति गायति ।

अधम-प्रकृतिश् चापि परुषं वक्ति रोदिति ॥147॥

अप्रतिपत्तिर् जडता स्याद् इष्टानिष्ट-दर्शन-श्रुतिभिः ।

अनिमिष-नयन-निरीक्षण-तूष्णीम्भावादयस् तत्र ॥148॥

शौर्यापराधादि-भवं भवेच् चण्डत्वम् उग्रता ।

तत्र स्वेद-शिरः-कम्प-तर्जना-ताडनादयः ॥149॥

मोहो विचित्तता भीति-दुःखावेगानुचिन्तनैः ।

मूर्च्छनाज्ञान-पतन-भ्रमणादर्शनादि-कृत् ॥150॥

निद्रापगम-हेतुभ्यो विबोधश् चेतनागमः ।

जृम्भाङ्ग-भङ्ग-नयन-मीलनाङ्गावलोक-कृत् ॥151॥

स्वप्नो निद्राम् उपेतस्य विषयानुभवस् तु यः ।

कोपावेग-भय-ग्लानि-सुख-दुःखादि-कारकः ॥152॥

मनः-क्षेपस् त्व् अपस्मारो ग्रहाद्य्-आवेशनादिजः ।

भूपात-कम्प-प्रस्वेद-फेन-लालादि-कारकः ॥153॥

गर्वो मदः प्रभाव-श्री-विध्या-सत्-कुलतादिजः ।

अवज्ञा-स-विलासाङ्ग-दर्शनाविनयादि-कृत् ॥154॥

शराद्यैर् मरणं जीव-त्यागोऽङ्ग-पतनादि-कृत् ।

आलस्यं श्रम-गर्भाद्यैर् जाड्यं जृम्भासितादि-कृत् ॥155॥

निन्दाक्षेपापमानादेर् अमर्षोऽभिनिविष्टता ।

नेत्र-राग-शिरः-कम्प-भ्रू-भङ्गोत्तजनादि-कृत् ॥156॥

चेतः संमीलनं निद्रा श्रम-क्लम-मदादिजा ।

जृम्भाक्षि-मीलनोच्छ्वास-गात्र-भङ्गादि-कारणम् ॥157॥

भय-गौरव-लज्जादेर् हर्षाद्याकार-गुप्तिर् अवहित्था ।

व्यापारान्तर-सक्त्य्-अन्यथावभाषण-विलोकनादि-करी ॥158॥

इष्टानवाप्तेर् औत्सुक्यं काल-क्षेपा-सहिष्णुता ।

चित्त-ताप-त्वरा-स्वेद-दीर्घ-निःश्वसितादि-कृत् ॥159॥

चित्त-संमोह उन्मादः काम-शोक-भयादिभिः ।

अस्थान-हास-रुदित-गीत-प्रलपनादि-कृत् ॥160॥

पर-क्रौर्यात्म-दोषाद्यैः शङ्कानर्थस्य तर्कणम् ।

वैवर्ण्य-कम्प-वैस्वर्य-पार्श्वालोकास्य-शोष-कृत् ॥161॥

सदृश-ज्ञान-चिन्ताद्यैर् भ्रू-समुन्नयनादि-कृत् ।

स्मृतिः पूर्वानुभूतार्थ-विषय-ज्ञानम् उच्यते ॥162॥

नीति-मार्गानुसृत्यादेर् अर्थ-निर्धारणं मतिः ।

स्मेरता धृति-सतोषौ बहु-मानश् च तद्-भवाः ॥163॥

व्याधिर् ज्वरादिर् वाताद्यैर् भूमीच्छोत्कम्पनादि-कृत् ।

निर्घात-विद्युद्-उल्काद्यैस् त्रासः कम्पादि-कारकः ॥164॥

धार्ष्ट्याभावो व्रीडा वदनानमनादि-कृद् दुराचारात् ।

हर्षस् त्व् इष्टावाप्तेर् मनः-प्रसादोऽश्रु-गद्गदादि-करः ॥165॥

असूयान्य-गुणर्धीनाम् औद्धत्याद् असहिष्णुता ।

दोषोद्घोष-भ्रू-विभेदावज्ञा-क्रोधेङ्गितादि-कृत् ॥166॥

उपायाभाव-जन्मा तु विषादः सत्त्व-सङ्क्षयः ।

निःश्वासोच्छ्वास-हृत्-ताप-सहायान्वेषणादि-कृत् ॥167॥

ज्ञानाभीष्टागमाद्यैस् तु सम्पूर्ण-स्पृहता धृतिः ।

सौहित्य-वचनोल्लास-सहास-प्रतिभादि-कृत् ॥168॥

मात्सर्य-द्वेष-रागादेश् चापल्यं त्व् अनवस्थितिः ।

तत्र भर्सन-पारुष्य-स्वच्छनाचरणादयः ॥169॥

रत्यायासमनस्ताप-क्षुत्-पिपासादि-सम्भवा ।

ग्लानिर् निष्प्राणता-कम्प-कार्श्यानुत्साहतादि-कृत् ॥170॥

ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासन-ताप-कृत् ।

तर्को विचारः सन्देहाद् भ्रूशिरोऽङ्गुलि-नर्तकः ॥171॥

रत्यादयोऽप्य् अनियते रसे स्युर् व्यभिचारिणः ।

शृङ्गार-वीरयोर् हासो वीरे क्रोधस् तथा मतः ॥172॥

शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।

इत्य् आद्य्-अन्यत् समुन्नतेयं तथा भावित-बुद्धिभिः ॥173॥

अविरुद्धा विरुद्धा वा यं तिरोधातुम् अक्षमाः ।

आस्वादाङ्कुर-कन्दोऽसौ भावः स्थायीति संमतः ॥174॥

रतिर् हासश् च शोकश् च क्रोधोत्साहौ भयं तथा ।

जुगुप्सा विस्मयश् चेत्थम् अष्टौ प्रोक्ताः शमोऽपि च ॥175॥

रतिर् मनोऽनुकूलेऽर्थे मनसः प्रवणायितम् ।

वाग्-आदि-वैकृतैश् चेतो-विकासो हास इष्यते ॥176॥

इष्ट-नाशादिभिश् चेतो-वैक्लव्यं शोक-शब्द-भाक् ।

प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥177॥

कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।

रौद्र-शक्त्या तु जनितं चित्त-वैक्लव्यं भयम् ॥178॥

दोषेक्षणादिभिर् गर्हा जुगुप्सा विस्मयोद्भवा ।

विविधेषु पदार्थेषु लोक-सीमातिवर्तिषु ॥179॥

विस्फारश् चेतसो यस् तु स विस्मय उदाहृतः ।

शमो निरीहावस्थायां स्वात्म-विश्रामजं सुखम् ॥180॥

नानाभिनय-सम्बन्धान् भावयन्ति रसान् यतः ।

तस्माद् भावा अमी प्रोक्ताः स्थायि-सञ्चारि-सात्त्विकाः ॥181॥

शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानकाः ।

बीभत्सोऽद्भुत इत्य् अष्टौ रसाः शान्तस् तथा मतः ॥182॥

शृङ्गं हि मन्मथोद्भेदस् तद् आगमन-हेतुकः ।

उत्तम-प्रकृति-प्रायो रसः शृङ्गार इष्यते ॥183॥

परोढां वर्जयित्वात्र वेश्यां चाननुरागिणीम् ।

आलम्बनं नायिकाः स्युर् दक्षिणाद्याश् च नायकम् ॥184॥

चन्द्र-चन्दन-रोलम्ब-रुताद्य्-उद्दीपनं मतम् ।

भ्रू-विक्षेप-कटाक्षादिर् अनुभावः प्रकीर्तितः ॥185॥

त्यक्त्वउग्र्य-मरणालस्य-जुगुप्सा-व्यभिचारिणः ।

स्थायि-भावो रतिः श्याम-वर्णोऽयं विष्णु-दैवतः ।

विप्रलम्भोऽथ सम्भोग इत्य् एष द्विविधो मतः ॥186॥

यत्र तु रतिः प्रकृष्टा नाभीष्टम् उपैतै विप्रलम्भोऽसौ ।

स च पूर्व-राग-मान-प्रवास-करुणात्मकश् चतुर्धा स्यात् ॥187॥

श्रवणाद् दर्शनाद् वापि मिथः संरूढ-रागयोः ।

दशा-विशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥188॥

श्रवणं तु भवेत् तत्र दूत-वन्दी-सखी-मुखात् ।

इन्द्रजाले च चित्रे च साक्षात् स्वप्ने च दर्शनम् ॥189॥

अभिलाषश् चिन्ता-स्मृति-गुण-कथनोद्वेग-सम्प्रलापाश् च ।

उन्मादोऽथ व्याधिर् जडता मृतिर् इति दशात्र काम-दशाः ॥190॥

अभिलाषः स्पृहा चिन्ता प्राप्त्य्-उपायादि-चिन्तनम् ।

उन्मादश् चापरिच्छेदश् चेतनाचेतनेष्व् अपि ॥191॥

अलक्ष्य-वाक्-प्रलापः स्याच् चेतसो भ्रमणाद् भृशम् ।

व्याधिस् तु दीर्घ-निःश्वास-पाण्डुता-कृशतादयः ॥192॥

जडता हीन-चेष्टत्वम् अङ्गानां मनसस् तथा ।

रस-विच्छेद-हेतुत्वान् मरणं नैव वर्ण्यते ॥193॥

जात-प्रायं तु तद् वाच्यं चेतसाकाङ्क्षितं तथा ।

वर्ण्यतेऽपि यदि प्रत्युज्जीवनं स्याद् अदूरतः ॥194॥

आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात् तद्-इङ्गितैः ।

नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ॥195॥

न चातिशोभते यन् नापैति प्रेम मनोगतम् ।

तन् नीली-रागम् आख्यातं यथा श्री-राम-सीतयोः ॥196॥

कुसुम्भ-रागं तत् प्राहुर् यद् अपैति च शोभते ।

मञ्जिष्ठा-रागम् आहुस् तद् यन् नापैत्य् अतिशोभते ॥197॥

मानः कोपः स तु द्वेधा प्रणयेर्ष्या-समुद्भवः ।

द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्य् अपि ॥198॥

प्रेम्णः कुटिल-गामित्वात् कोपो यः कारणं विना ।

पत्युर् अन्य-प्रिया-सङ्गे दृष्टेऽथानुमिते श्रुते ॥199॥

ईर्ष्यामानो भवेत् स्त्रीणां तत्रत्व् अनुमितिस् त्रिधा ।

उत्स्वप्नायित-भोगाङ्क-गोत्र-स्खलन-सम्भवा ॥200॥

साम भेदोऽथ दानं च नत्य्-उपेक्षे रसान्तरम् ।

तद्-भङ्गाय पतिः कुर्यात् षड्-उपायान् इति क्रमात् ॥201॥

तत्र प्रिय-वचः साम भेदस् तत्-सख्य्-उपार्जनम् ।

दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥202॥

सामादौ तु परिक्षीणे स्याद् उपेक्षावधीरणम् ।

रभस-त्रास-हर्षादेः कोप-भ्रंशो रसान्तरम् ॥203॥

प्रवासो भिन्न-देशित्वं कार्याच् छापाच् च सम्भ्रमात् ।

तत्राङ्ग-चेल-मालिन्यम् एक-वेणी-धरं शिरः ॥204॥

निःश्वासोच्छ्वास-रुदित-भूमि-पातादि जायते ।

अङ्गेष्व् असौष्ठवं तापः पाण्डुता कृशतारुचिः ॥205॥

अधृतिः स्याद् अनालम्बस् तन्-मयोन्माद-मूर्च्छनाः ।

मृतिश् चेति क्रमाज् ज्ञेया दश स्मर-दशा इह ॥206॥

असौष्ठवं मलापत्तिस् तापस् तु विरह-ज्वरः ।

अरुचिर् वस्तु-वैराग्यं सर्वत्रारागिता धृतिः ॥207॥

अनालम्बनता चापि शून्यता मनसः स्मृता ।

तन्-मयं तत्-प्रकाशो हि बाह्याभ्यन्तरतस् तथा ।

भावी भवन् भूत इति त्रिधा स्यात् तत्र कार्यजः ॥208॥

यूनोर् एकतरस्मिन् गतवति लोकान्तरं पुनर् अलभ्ये ।

विमनायते यदैकस् ततो भवेत् करुण-विप्रलम्भाख्यः ॥209॥

दर्शन-स्पर्शनादीनि निषेवेते विलासिनौ ।

यत्रानुरक्ताव् अन्योन्यं सम्भोगोऽयम् उदाहृतः ॥210॥

सङ्ख्यातुम् अशक्यतया चुम्बन-परिरम्भणादि-बहु-भेदात् ।

अयम् एक एव धीरैः कथितः सम्भोग-शृङ्गारः ॥211॥

तत्र स्याद् ऋतु-षट्कं चन्द्रादित्यौ तथोदयास्त-मयः ।

जल-केलि-वन-विहार-प्रभात-मधु-पान-यामिनी-प्रभृतिः ॥212॥

अनुलेपन-भूषाड्या वाच्यं शुचि मेध्यम् अन्यच् च ।

कथितश् चतुर्विधोऽसाव् आनन्तर्यात् तु पूर्व-रागादेः ॥213॥

विकृताकार-वाग्-वेषा-चेष्टादेः कुहुकाद् भवेत् ।

हास्यो हास-स्थायि-भावः श्वेतः प्रमथ-दैवतः ॥214॥

विकृताकार-वाक्-चेष्टं यम् आलोक्य हसेज् जनः ।

तम् अत्रालम्बनं प्राहुस् तच्-चेष्टोद्दीपनं मतम् ॥215॥

अनुभावोऽक्षि-सङ्कोच-वदन-स्मेरतादयः ।

निद्रालस्यावहित्थाद्या अत्र स्युर् व्यभिचारिणः ॥216॥

ज्येष्ठानां स्मित-हसिते मध्यानां विहसितावहसिते च ।

नीचानाम् अपहसितं तथातिहसितं तद् एष षड्-भेदः ॥217॥

ईषद्-विकासि-नयनं स्मितं स्याद् स्पन्दिताधरम् ।

किञ्चिल् लक्ष-द्विजं तत्र हसितं कथितं बुधैः ॥218॥

मधुर-स्वरं विहसितं सांस-शिरः-कम्पम् अवहसितम् ।

अपहसितं सास्राक्षं विक्षिप्ताङ्गं च भवत्य् अतिहसितम् ॥219॥

यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते ।

तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते ॥220॥

अभेदेन विभावादि-साधारण्यात् प्रतीयते ।

सामाजिकैस् ततो हास्य-रसोऽयम् अनुभूयते ॥221॥

इष्ट-नाशाद् अनिष्टाप्तेः करुणाख्यो रसो भवेत् ।

धीरैः कपोत-वर्णोऽयं कथितो यम-दैवतः ॥222॥

शोकोऽत्र स्थायि-भावः स्याच् छोच्यम् आलम्बनं मतम् ।

तस्य दाहादिकावस्था भवेद् उद्दीपनं पुनः ॥223॥

अनुभावा दैव-निन्दा-भूपात-क्रन्दितादयः ।

वैवर्ण्योच्छ्वास-निःश्वास-स्तम्भ-प्रलपनानि च ॥224॥

निर्वेद-मोहापस्मार-व्याधि-ग्लानि-स्मृति-श्रमाः ।

विषाद-जडतोन्माद-चिन्ताद्या व्यभिचारिणः ॥225॥

शोक-स्थायितया भिन्नो विप्रलम्भाद् अयं रसः ।

विप्रलम्भे रतिः स्थायी पुनः-सम्भोग-हेतुकः ॥226॥

रौद्रः क्रोध-स्थायि-भावो रक्तो रुद्राधिदैवतः ।

आलम्बनम् अरिस् तस्य तच् चेष्टोद्दीपनं मतम् ॥227॥

मुष्टि-प्रहार-पातन-विकृत-च्छेदावदारणैश् चैव ।

सङ्ग्राम-सम्भ्रमाद्यैर् अस्योद्दीप्तिर् भवेत् प्रौढा ॥228॥

भ्रू-विभङ्गौष्ठ-निर्वेश-बाहु-स्फोटन-तर्जनाः ।

आत्मावदान-कथनम् आयुधोत्क्षेपणानि च ॥229॥

अनुभावास् तथाक्षेप-क्रूर-सन्दर्शनादयः ।

उग्रता-वेग-रोमाञ्च-स्वेद-वेपथवो मदः ॥230॥

मोहामर्षादयस् तत्र भावाः स्युर् व्यभिचारिणः ।

रक्तास्य-नेत्रता चात्र भेदिनी युद्ध-वीरतः ॥231॥

उत्तम-प्रकृतिर् वीर उत्साह-स्थायि-भावकः ।

महेन्द्र-दैवतो हेम-वर्णोऽयं समुदाहृतः ॥232॥

आलम्बन-विभावास् तु विजेतव्यादयो मताः ।

विजेतव्यादि-चेष्टाद्यास् तस्योद्दीपन-रूपिणः ।

अनुभावास् तु तत्र स्युः सहायान्वेषणादयः ॥233॥


सञ्चारिणस् तु धृति-मति-गर्व-स्मृति-तर्क-रोमाञ्चाः ।

स च दान-धर्म-युद्धैर् दयया च समन्वितश् चतुर्धा स्यात् ॥234॥


भयानकौ भय-स्थायि-भावो भूताधिदैवतः ।

स्त्री-नीच-प्रकृतिः कृष्णो मतस् तत्त्व-विशारदैः ॥235॥

यस्माद् उत्पद्यते भीतिस् तद् अत्रालम्बनं मतम् ।

चेष्टा घोरतरास् तस्य भवेद् उद्दीपनं पुनः ॥236॥

अनुभावोऽत्र वैवर्ण्य-गद्गद-स्वर-भाषणम् ।

प्रलय-स्वेद-रोमाञ्च-कम्प-दिक्-प्रेक्षणादयः ॥237॥

जुगुप्सावेग-संमोह-सन्त्रास-म्लानि-दीनताः ।

शङ्कापस्मार-सम्भ्रान्ति-मृत्य्वाद्या व्यभिचारिणः ॥238॥

जुगुप्सा-स्थायि-भावस् तु बीभत्सः कथ्यते रसः ।

नील-वर्णो महा-काल-दैवतोऽयम् उदाहृतः ॥239॥

दुर्गन्ध-मांस-रुधिर-मेदांस्यालम्बनं मतम् ।

तत्रैव कृमि-पाताद्यम् उद्दीपनम् उदाहृतम् ॥240॥

निष्ठीवनास्य-वलन-नेत्र-सङ्कोचनादयः ।

अनुभावास् तत्र मतास् तथा स्युर् व्यभिचारिणः ॥241॥

मोहोऽपस्मार आवेगो व्याधिश् च मरणादयः ।

अद्भुतो विस्मय-स्थायि-भावो गन्धर्व-दैवतः ॥242॥

पीत-वर्णो वस्तु लोकातिगम् आलम्बनं मतम् ।

गुणानां तस्य महिमा भवेद् उद्दीपनं पुनः ॥243॥

स्तम्भः स्वेदोऽथ रोमाञ्च-गद्गद-स्वर-सम्भ्रमाः ।

तथा नेत्र-विकासाद्या अनुभावाः प्रकीर्तिताः ॥244॥

वितर्कावेग-सम्भ्रान्ति-हर्षाद्या व्यभिचारिणः ।

शान्तः शम-स्थायि-भाव उत्तम-प्रकृतिर् मतः ॥245॥

कुन्देन्दु-सुन्दर-च्छायः श्री-नारायण-दैवतः ।

अनित्यत्वादिनाशेष-वस्तु-निःसारता तु या ॥246॥

परमात्म-स्वरूपं वा तस्यालम्बनम् इष्यते ।

पुण्याश्रमहरिक्षेत्र-तीर्थ-रम्य-वनादयः ॥247॥

महा-पुरुष-सङ्गाद्यास् तस्योद्दीपन-रूपिणः ।

रोमाञ्चाद्यानुभावास् तथा स्युर् व्यभिचारिणः ॥248॥

निर्वेद-हर्ष-स्मरणम् अतिभूत-दयादयः ।

निरहङ्कार-रूपत्वाद् दया-वीरादिर् एष नो ॥249॥

युक्त-वियुक्त-दशायाम् अवस्थितो यः शमः स एव यतः ।

रसताम् एति तद् अस्मिन् सञ्चार्यादेः स्थितिश् च न विशुद्धा ॥250॥

स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।

स्थायी वत्सलता स्नेहः पुत्राद्य्-आलम्बनं मतम् ॥251॥

उद्दीपनानि तच् चेष्टा विद्या-शौर्य-दयादयः ।

आलिङ्गनाङ्ग-संस्पर्श-शिरश् चुम्बनम् ईक्षणम् ॥252॥

पुलकानन्द-बाष्पाद्या अनुभावाः प्रकीर्तिताः ।

सञ्चारिणोऽनिष्ट-शङ्का-हर्ष-गर्वादयो मताः ॥253॥

पद्म-गर्भ-च्छविर् वर्णो दैवतं लोक-मातरः ।

आद्यः करुण-बीभत्स-रौद्र-वीर-भयानकैः ॥254॥

भयानकेन करुणेनापि हास्यो विरोध-भाक् ।

करुणो हास्य-शृङ्गार-रसाभ्याम् अपि तादृशः ॥255॥

रौद्रस् तु हास्य-शृङ्गार-भयानक-रसैर् अपि ।

भयानकेन शान्तेन तथा वीर-रसः स्मृतः ॥256॥

शृङ्गार-वीर-रौद्राख्य-हास्य-शान्तैर् भयानकः ।

शान्तस् तु वीर-शृङ्गार-रौद्र-हास्य-भयानकैः ॥257॥

शृङ्गारेण तु बीभत्स इत्य् आख्याता विरोधिता ।

कुतोऽपि कारणात् क्वापि स्थिरताम् उपयन्न् अपि ॥258॥

उन्मादादिर् न तु स्थायी न पात्रे स्थैर्यम् एति यत् ।

रस-भावौ तद्-आभासौ भावस्य प्रशमोदयौ ॥259॥

सन्धिः शबलता चेति सर्वेऽपि रसनाद् रसाः ।

सञ्चारिणः प्रधानानि देवादि-विषया रतिः ॥260॥

उद्बुद्ध-मात्रः स्थायी च भाव इत्य् अभिधीयते ।

यथा मरिच-खण्डादेर् एकीभावे प्रपाणके ॥261॥

उद्रेकः कस्यचित् क्वापि तथा सञ्चारिणो रसे ।

अनौचित्य-प्रवृत्तत्व आभासो रस-भावयोः ॥262॥

उपनायक-संस्थायां मुनि-गुरु-पत्नी-गतायां च ।

नायक-विषयायां रतौ तथानुभय-निष्ठायाम् ॥263॥

प्रतिनायक-निष्ठत्वे तद्वद् अधम-पात्र-तिर्यग्-आदि-गते ।

शृङ्गारेऽअनुचित्यं रौद्रे गुर्व्-आदि-गत-कोपे ॥264॥

शान्ते च हीन-निष्ठे गुर्व्-आद्य् आलम्बने हास्ये ।

ब्रह्म-वधाद्य्-उत्साहेऽधम-पात्र-गते तथा वीरे ॥265॥

उत्तम-पात्र-गतत्वे भयानके ज्ञेयम् एवम् अन्यत्र ।

भावाभासो लज्जादिके तु वेश्यादि-विषये स्यात् ॥266॥

भावस्य शान्ताव् उदये सन्धि-मिश्रितयोः क्रमात् ।

भावस्य शान्तिर् उदयः सन्धिः शबलता मता ॥267॥


इति साहित्य-दर्पणे रसादि-निरूपणो नाम

तृतीयः परिच्छेदः

||3||


o)0(o—


(4)

चतुर्थः परिच्छेदः

ध्वनि-निर्णयः


काव्यं ध्वनिर् गुणीभूत-व्यङ्गं चेति द्विधा मता ।

वाच्यातिशयिनि व्यङ्ग्यो ध्वनिस् तत् काव्यम् उत्तमम् ॥1॥

भेदौ ध्वनेर् अपि द्वाव् उदीरितौ लक्षणाभिधा-मूलौ ।

अविवक्षित-वाच्योऽन्यो विवक्षितान्य-पर-वाच्यश् च ॥2॥

अर्थान्तरं सङ्क्रमिते वाच्येऽत्यन्तं तिरस्कृते ।

अविवक्षित-वाच्योऽपि ध्वनिर् द्वैविध्यम् ऋच्छति ॥3॥

विवक्षिताभिधेयोऽपि1 द्विभेदः प्रथमं मतः ।

असंलक्ष्य-क्रमो यत्र व्यङ्ग्यो लक्ष्य-क्रमस् तथा ॥4॥

तत्राद्यो रस-भावादिर् एक एवात्र गण्यते ।

एकोऽपि भेदोऽनन्तत्वात् सङ्ख्येयस् तस्य नैव यत् ॥5॥

शब्दार्थोभय-शक्त्य्-उत्थे व्यङ्ग्योऽनुस्वान-सन्निभे ।

ध्वनिर् लक्ष्य-क्रम-व्यङ्ग्यस् त्रिविधः कथितो बुधैः ॥6॥

वस्त्व् अलङ्कार-रूपत्वाच् छब्द-शक्त्य्-उद्भवो द्विधा ।

वस्तु वालङ्कृतिर् वेति द्विधार्थः सम्भवी स्वतः ॥7॥

कवेः प्रौढोक्ति-सिक्तो वा तन् निबद्धस्य वेति षट् ।

षड्भिस् तैर् व्यज्यमानस् तु वस्त्व् अलङ्कार-रूपकः ॥8॥

अर्थ-शक्त्य्-उद्भवो व्यङ्ग्यो याति द्वादश-भेदतः ।

एकः शब्दार्थ-शक्त्य्-उत्थे तद् अष्टदशधा ध्वनिः ॥9॥

वाक्ये शब्दार्थ-शक्त्य्-उत्थस् तद् अन्ये पद-वाक्ययोः ।

प्रबन्धेऽपि मतो धीरैर् अर्थ-शक्त्य्-उद्भवो ध्वनिः ॥10॥

पदांश-वर्ण-रचना-प्रबन्धेष्व् अस्फुट-क्रमः ।

तद् एवम् एक-पञ्चाशद् भेदास् तस्य ध्वनेर् मताः ॥11॥

सङ्करेण त्रि-रूपेण संसृष्ट्या वाप्य् अनेकधा ।

वेदखाब्धि-शराः शुद्धैर् इषु-बाणाग्नि-शायकाः ॥12॥

अपरं तु गुणी-भूत-व्यङ्ग्यं वाच्याद् अनुत्तमे व्यङ्ग्ये ।

तत्र स्याद् इतराङ्गं काक्वाक्षिप्तं च वाच्य-सिद्ध-व्यङ्ग्यम् ॥13॥

सन्दिग्ध-प्राधान्यं तुल्य-प्राधान्यम् अस्फुटम् अगूढम् ।

व्यङ्ग्यम् असुन्दरम् एवं भेदास् तस्योदिता अष्टौ ॥14॥


इति साहित्य-दर्पणे

ध्वनि-गुणीभूत-व्यङ्ग्याख्य-काव्य-भेद-निरूपणो नाम

चतुर्थः परिच्छेदः

||4||


—o)0(o—


(5)

पञ्चमः परिच्छेदः


वृत्तीनां विश्रान्तेर् अभिधातात् पर्यलक्षणाख्यानाम् ।

अङ्गीकार्या तुर्या वृत्तिर् बोधे रसादीनाम् ॥1॥

बोद्धृ-स्वरूप-सङ्ख्या-निमित्त-कार्य-प्रतीति-कालानाम् ।

आश्रय-विषयादीनां भेदाद् भिन्नोऽभिधेयतो व्यङ्ग्यः ॥2॥

प्राग् असत्त्वाद् रसादेर् नो बोधिके लक्षणाभिधे ।

किं च मुख्यार्थ-बाधस्य विरहाद् अपि लक्षणा ॥3॥

नानुमानं रसादीनां व्यङ्ग्यानां बोधन-क्षमम् ।

आभासत्वेन हेतूनां स्मृतिर् न च रसादि-धीः ॥4॥

सा चेयं व्यञ्जना-नाम वृत्तिर् इत्य् उच्यते बुधैः ।

रस-व्यक्तौ पुनर् वृत्तिं रसनाख्यां परे विदुः ॥5॥


इति साहित्य-दर्पणे

व्यञ्जना-व्यपार-निरूपणो नाम

पञ्चमः परिच्छेदः

||5||


—o)0(o—


(6)

षष्ठः परिच्छेदः


दृश्य-श्रव्यत्व-भेदेन पुनः काव्यं द्विधा मतम् ।

दृश्यं तत्राभिनेयं तद्-रूपारोपात् तु रूपकम् ॥1॥

भवेद् अभिनयोऽवस्थानुकारः स चतुर्विधः ।

आङ्गिको वाचिकश् चैवम् आहार्यः सात्त्विकस् तथा ॥2॥

नाटकम् अथ प्रकरणं भाण-व्यायोग-समवकार-डिमाः ।

ईहामृगाङ्क-वीथ्यः प्रहसनम् इति रूपकाणि दश ॥3॥

नाटिका त्रोटकं गोष्ठी सट्टकं नाट्य-रासकम् ।

प्रस्थानोल्लाप्य-काव्यानि प्रेङ्खणं रासकं तथा ॥4॥

संलापकं श्री-गदितं शिल्पकं च विलासिका ।

दुर्मल्लिका प्रकरणी हल्लीशको भाणिकेति च ॥5॥

अष्टादश प्राहुर् उपरूपकाणि मनीषिणः ।

विना विशेषं सर्वेषां लक्ष्म नाटकवन् मतम् ॥6॥

नाटकं ख्यात-वृत्तं स्यात् पञ्च-सन्धि-समन्वितम् ।

विलास-र्द्ध्यादि-गुणवद् युक्तं नाना-विभूतिभिः ॥7॥

सुख-दुःख-समुद्भूति नाना-रस-निरन्तरम् ।

पञ्चादिका दश-परास् तत्राङ्काः परिकीर्तिताः ॥8॥

प्रख्यात-वंशो राजर्षि-धीरोदात्तः प्रतापवान् ।

दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः ॥9॥

एक एव भवेद् अङ्गी शृङ्गारो वीर एव वा ।

अङ्गम् अन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः ॥10॥

चत्वारः पञ्च वा मुख्याः कार्य-व्यापृत-पूरुषाः ।

गोपुच्छाग्र-समाग्रं तु बन्धनं तस्य कीर्तितम् ॥11॥

प्रत्यक्ष-नेतृ-चरितो रस-भाव-समुज्ज्वलः ।

भवेद् अगूढ-शब्दाथः क्षुद्र-चूर्णक-संयुतः ॥12॥

विच्छिन्नावान्तरैकार्थः किञ्चित् संलग्न-बिन्दुकः ।

युक्तो न बहुभिः कार्यैर् बीज-संहृतिमान् न च ॥13॥

नाना-विधान-संयुक्तो नातिप्रचुर-पद्यवान् ।

आवश्यकानां कार्याणाम् अवोर्धाद् विनिर्मितः ॥14॥

नानेक-दिन-निर्वर्त्य-कथया सम्प्रयोजितः ।

आसन्न-नायकः पात्रैर् युक्तस् त्रि-चतुरैस् तथा ॥15॥

दूराह्वानं वधो युद्धं राज्यदेशादि-विप्लवः ।

विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥16॥

दन्त-च्छेद्यं नख-च्छेद्यम् अन्यद् व्रीडाकरं च यत् ।

शयनाधर-पानादि नगराद्य्-अवरोधनम् ॥17॥

स्नानानुलेपने चैभिर् वर्जितो नातिविस्तरः ।

देवी-परिजनादीनाम् अमात्य-वणिजाम् अपि ॥18॥

प्रत्यक्ष-चित्र-चरितैर् युक्तो भाव-रसोद्भवैः ।

अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः ॥19॥

अङ्कोदर-प्रविष्टो यो रङ्ग-दारा-मुखादिमान् ।

अङ्कोऽपरः स गर्भाङ्कः स-बीजः फलवान् अपि ॥20॥

तत्र पूर्वं पूर्व-रङ्गः सभा-पूजा ततः परम् ।

कथनं कवि-संज्ञादेर् नाटकस्याप्य् अथामुखम् ॥21॥

यन् नाट्य-वस्तुनः पूर्वं रङ्ग-विघ्नोपशान्तये ।

कुशीलवाः प्रकुर्वन्ति पूर्व-रङ्गः स उच्यते ॥22॥

प्रत्याहारादिकान्य् अङ्गान्य् अस्य भूयांसि यद्यपि ।

तथाप्य् अवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥23॥

आशीर्-वचन-संयुक्ता स्तुतिर् यस्मात् प्रयुज्यते ।

देव-द्विज-नृपादीनां तस्मान् नान्दीति संज्ञिता ॥24॥

माङ्गल्य-शङ्ख-चन्द्राब्ज-कोक-कैरव-शंसिनी ।

पदैर् युक्ता द्वादशभिर् अष्टाभिर् वा पदैर् उत ॥25॥

पूर्व-रङ्गं विधायैव सूत्रधारो निवर्तते ।

प्रविश्य स्थापकस् तद्वत् काव्यम् आस्थापयेत् ततः ॥26॥

दिव्य-मर्त्ये स तद्-रूपो मिश्रम् अन्यतरस् तयोः ।

सूचयेद् वस्तु बीजं वा मुखं पात्रम् अथापि वा ॥27॥

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थ-सूचकैः ।

रूपकस्य कवेर् आख्यां गोत्राद्यापि स कीर्तयेत् ॥28॥

ऋतुं च कञ्चित् प्रायेण भारतीं वृत्तिम् आश्रितः ।

भारती संस्कृत-प्रायो वाग्-व्यापारो नटाश्रयः ॥29॥

तस्याः प्ररोचना वीथी तथा प्रहसनामुखे ।

अङ्गान्य् अत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥30॥

नटी विदूषाको वापि पारिपार्श्विक एव वा ।

सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥31॥

चितरिर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर् मिथः ।

आमुखं तत् तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥32॥

उद्धात्यकः कथोद्धातः प्रयोगातिशयस् तथा ।

प्रवर्तका-लगिते पञ्च प्रस्तावनाभिदाः ॥33॥

पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।

योजयन्ति पदैर् अन्यैः स उद्धात्यक उच्यते ॥34॥

सूत्रधारस्य वाक्यं वा समादायार्थम् अस्य वा ।

भवेत् पात्र-प्रवेशश् चेत् कथोद्घातः स उच्यते ॥35॥

यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते ।

तेन पात्र-प्रवेशश् चेत् प्रयोगातिशयस् तदा ॥36॥

कालं प्रवृत्तम् आश्रित्य सूत्र-धृग् यत्र वर्णयेत् ।

तद्-आश्रयश् च पात्रस्य प्रवेशस् तत्-प्रवर्तकम् ॥37॥

यत्रैकत्र समावेशात् कार्यम् अन्यत् प्रसाध्यते ।

प्रयोगे खलु तज् ज्ञेयं नाम्नावलगितं बुधैः ॥38॥

योज्यान्य् अत्र यथा-लाभं वीथ्य्-अङ्गानीतराण्य् अपि ।

नेपथोक्तं श्रुतं यत्र त्व् आकाश-वचनं तथा ॥39॥

समाश्रित्यापि कर्तव्यम् आमुखं नाटकादिषु ।

एषाम् आमुख-भेदानाम् एकं कञ्चित् प्रयोजयेत् ॥40॥

तेनार्थम् अथ पात्रं वा समाक्षिप्यैव सूत्र-धृक् ।

प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रयोजयेत् ॥41॥

इदं पुनर् वस्तु बुधैर् द्विविधं परिकल्प्यते ।

आधिकारिकम् एकं स्यात् प्रासङ्गिकम् अथापरम् ॥42॥

अधिकारः फले स्वाम्यम् अधिकारी च तत्-प्रभुः ।

तस्येतिवृत्तं कविभिर् आधिकारिकम् उच्यते ॥43॥

अस्योपकरणर्थं तु प्रासङ्गिकम् इतीष्यते ।

पताका-स्थानकं योज्यं सुविचार्येह वस्तुनि ॥44॥

यत्रार्थे चिन्तितेऽन्यस्मिंस् तल्-लिङ्गोऽन्यः प्रयुज्यते ।

आगन्तुकेन भावेन पताका-स्थानकं तु तत् ॥45॥

सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।

पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥46॥

वचः सातिशयं श्लिष्टं नाना-बन्ध-समाश्रयम् ।

पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥47॥

अर्थोपक्षेपकं यत् तु लीनं स-विनयं भवेत् ।

श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् उच्यते ॥48॥

द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।

प्रधानार्थान्तराक्षेपी पताका-स्थानकं परम् ॥49॥

यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा ।

विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत् ॥50॥

अङ्केष्व् अदर्शनीया या वक्तव्यैव च संमता ।

या च स्याद् वर्ष-पर्यन्तं कथा दिन-द्वयादिजा ॥51॥

अन्या च विस्तरा सूच्या सार्थोपक्षेपैर् बुधैः ।

वर्षाद् ऊर्ध्वं तु यद् वस्तु तत् स्याद् वर्षाद् अधोभवम् ॥52॥

दिनावसाने कार्यं यद् दिने नैवोपपद्यते ।

अर्थोपक्षेपकैर् वाच्यम् अङ्क-च्छेदं विधाय तत् ॥53॥

अर्थोपक्षेपकाः पञ्च विष्कम्भक-प्रवेशकौ ।

चूलिकाङ्कावतारोऽथ स्याद् अङ्क-मुखम् इत्य् अपि ॥54॥

वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः ।

सङ्क्षिप्तार्थस् तु विष्कम्भ आदाव् अङ्कस्य दर्शितः ॥55॥

मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः ।

शुद्धः स्यात् स तु सङ्कीर्णो नीच-मध्यम-कल्पितः ॥56॥

प्रवेशकोऽनुदात्तोक्त्या नीच-पात्र-प्रयोजितः ।

अङ्क-द्वयान्तर् विज्ञेयः शेषं विष्कम्भके यथा ॥57॥

अन्तर्-जवनिका-संस्थैः सूचनार्थस्य चूलिका ।

अङ्कान्ते सूचितः पात्रैस् तद्-अङ्कस्याविभागतः ॥58॥

यत्राङ्कोऽवतरत्य् एषोऽङ्कावतार इति स्मृतः ।

यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला ॥59॥

तद्-अङ्क-मुखम् इत्य् आहुर् बीजार्थ-ख्यापकं च तत् ।

अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ॥60॥

अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् ।

यदा सन्दर्शयेच् छेषम् आमुखानन्तरं तदा ॥61॥

कार्यो विष्कम्भको नाट्य आमुखाक्षिप्त-पात्रकः ।

यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते ॥62॥

आदाव् एव तदाङ्के स्याद् आमुखाक्षेप-संश्रयः ।

विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः ॥63॥

अन्योऽन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ।

बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च ॥64॥

अर्थ-प्रकृतयः पञ्च ज्ञात्वा योज्या यथा-विधि ।

अल्प-मात्रं समुद्दिष्टं बहुधा यद् विसर्पति ॥65॥

फलस्य प्रथमो हेतुर् बीजं तद् अभिधीयते ।

अवान्तरार्थ-विच्छेदे बिन्दुर् अच्छेद-कारणम् ॥66॥

व्यापि प्रासाङ्गिकं वृत्तं पताकेत्य् अभिधीयते ।

पताका-नायकस्य स्यान् न स्वकीयं फलान्तरम् ॥67॥

गर्भे सन्धौ विमर्शे वा विर्वाहस् तस्य जायते ।

प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥68॥

प्रकरी नायकस्य स्यान् न स्वकीयं फलान्तरम् ।

अपेक्षितं तु यत् साध्यम् आरम्भो यन् निबन्धनः ॥69॥

समापनं तु यत्-सिद्ध्यै तत् कार्यम् इति संमतम् ।

अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ॥70॥

आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ।

भवेद् आरभ्य औत्सुक्यं यन् मुख्य-फल-सिद्धये ॥71॥

प्रयत्नस् तु फलावाप्तौ व्यापारोऽतित्वरान्वितः ।

उपायापाय-शङ्काभ्यां प्राप्त्य्-आशा प्राप्ति-सम्भवः ॥72॥

अपायाभावतः प्राप्तिर् नियताप्तिस् तु निश्चिता ।

सावस्था फल-योगः स्याद् यः समग्र-फलोदयः ॥73॥

यथा-सङ्ख्यम् अवस्थाभिर् आभिर् योगात् तु पञ्चभिः ।

पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्च सन्धयः ॥74॥

अन्तरैकार्थ-सम्बन्धः सन्धिर् एकान्तये सति ।

मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ॥75॥

इति पञ्चास्य भेदाः स्युः क्रमाल् लाक्षणम् उच्यते ।

यत्र बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा ॥76॥

प्रारम्भेण समायुक्ता तन् मुखं परिकीर्तितम् ।

फल-प्रधानोपायस्य मुख-सन्धि-निवेशिनः ॥77॥

लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ।

फल-प्रधानोपायस्य प्राग्-उद्भिन्नस्य किञ्चन ॥78॥

गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान् मुहुः ।

यत्र मुख्य-फलोपाय उद्भिन्नो गर्भतोऽधिकः ॥79॥

शापाद्यैः सान्तरायश् च स विमर्श इति स्मृतः ।

बीजवन्तो मुखाद्य्-अर्था विप्रकीर्णा यथायथम् ॥80॥

एकार्थम् उपनीयन्ते यत्र निर्वहणं हि तत् ।

उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥81॥

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।

उद्भेदः करणं भेद एतान्य् अङ्गानि वै मुखे ॥82॥

काव्यार्थस्य समुत्पत्तिर् उपक्षेप इति स्मृतः ।

समुत्पन्नार्थ-बाहुल्यं ज्ञेयः परिकरः पुनः ॥83॥

तन्-निष्पत्तिः परिन्यासः गुणाख्यानं विलोभनम् ।

सम्प्रधारणम् अर्थानां युक्तिः प्राप्तिः सुखागमः ॥84॥

बीजस्यागमनं यत् तु तत् समाधानम् उच्यते ।

सुख-दुःख-कृतो योऽर्थस् तद् विधानम् इति स्मृतम् ॥85॥

कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ।

बीजार्थस्य प्ररोहः स्याद् उद्भेदः करणं पुनः ॥86॥

प्रकृतार्थ-समारम्भः भेदः संहत-भेदनम् ।

विलासः परिसर्पश् च विधुतं तापनं तथा ॥87॥

नर्म नर्म-द्युतिश् चैव तथा प्रगमनं पुनः ।

विरोधश् च प्रतिमुखे तथा स्यात् पर्युपासनम् ॥88॥

पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ।

समीहा रति-भोगार्था विलास इति कथ्यते ॥89॥

इष्ट-नष्टानुसरणं परिसर्पश् च कथ्यते ।

कृतस्यानुनयस्यादौ विधुतं त्व् अपरिग्रहः ॥90॥

उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ।

परिहास-वचो नर्म धृतिस् तु परिहास-जा ॥91॥

नर्म-द्युतिः प्रगमनं वाक्यं स्याद् उत्तरोत्तरम् ।

विरोधो व्यसन-प्राप्तिः क्रुद्धस्यानुनयः ॥92॥

स्यात् पर्युपासनं पुष्पं विशेष-वचनं मतम् ।

प्रत्यक्ष-निष्ठुरं वज्रम् उपन्यासः प्रसादनम् ॥93॥

चातुर्वर्ण्योपगमनं वर्ण-संहार इष्यते ।

अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥94॥

सङ्ग्रहश् चानुमानं च प्रार्थना क्षिप्तिर् एव च ।

त्रोटकाधिबलोद्वेगा गर्भे स्युर् विद्रवस् तथा ॥95॥

तत्र व्याजाश्रयं वाक्यम् अभूताहरणं मतम् ।

तत्त्वार्थ-कथनं मार्गो रूपं वाक्यं वितर्कवत् ॥96॥

उदाहरणम् उत्कर्ष-युक्तं वचनम् उच्यते ।

भाव-तत्त्वोपलब्धिस् तु क्रमः स्यात् सङ्ग्रहः पुनः ॥97॥

साम-दानार्थ-सम्पन्नो लिङ्गाद् ऊहोऽनुमानता ।

रति-हर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥98॥

रहस्यार्थस्य तद्-भेदः क्षिप्तिः स्यात् तोटकं पुनः ।

संरब्ध-वाक् अधिबलम् अभिसन्धि-च्छलेन यः ॥99॥

नृपादि-जनिता भीतिर् उद्वेगः परिकीर्तितः ।

शङ्का-भय-त्रास-कृतः सम्भ्रमो विद्रवो मतः ॥100॥

अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः ।

शक्तिः प्रसङ्गः खेदश् च प्रतिषेधो विरोधनम् ॥101॥

प्ररोचना विमर्शे स्याद् आदानं छादनं तथा ।

दोष-प्रख्यापवादः स्यात् संफेटो रोष-भाषणम् ॥102॥

व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ।

द्रवा गुरु-व्यतिक्रान्तिः शोकावेगादि-सम्भवा ॥103॥

तर्जनोद्वेजने प्रोक्ता द्युतिः शक्तिः पुनर् भवेत् ।

विरोधस्य प्रशमनं प्रसङ्गो गुरु-कीर्तनम् ॥104॥

मनश् चेष्टा-समुत्पन्नः श्रमः खेद इति स्मृतः ।

ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीष्यते ॥105॥

कार्यात्ययोपगमनं विरोधनम् इति स्मृतम् ।

प्ररोचना तु विज्ञेया संहारार्थ-प्रदर्शिनी ॥106॥

कार्य-सङ्ग्रह आदानं तद् आहुश् छादनं पुनः ।

कार्यार्थम् अपमानादेः सहनं खलु यद् भवेत् ॥107॥

सन्धिर् विबोधो ग्रथनं निर्णयः परिभाषणम् ।

कृतिः प्रसाद आनन्दः समयोऽप्य् उपगूहनम् ॥108॥

भाषणं पूर्व-वाक्यं च काव्य-संहार एव च ।

प्रशस्तिर् इति संहारे ज्ञेयान्य् अङ्गानि नामतः ॥109॥

बीजोपगमनं सन्धिः विबोधः कार्य-मार्गणम् ।

उपनायसस् तु कार्याणां ग्रथनं निर्णयः पुनः ॥110॥

अनुभूतार्थ-कथनं वदन्ति परिभाषणम् ।

परिवाद-कृतं वाक्यं लब्धार्थ-शमनं कृतिः ॥111॥

शुश्रूषादिः प्रसादः स्याद् आनन्दो वाञ्छितागमः ।

समयो दुःख-निर्याणं तद् भवेद् उपगूहनम् ॥112॥

यत् स्याद् अद्भुत-सम्प्राप्तिः साम-दानादि भाषणम् ।

पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् ॥113॥

वर-प्रदान-सम्प्राप्तिः काव्य-संहार इष्यते ।

नृप-देशादि-शान्तिस् तु प्रशस्तिर् अभिधीयते ॥114॥

चतुः-षष्टि-विधं ह्य् एतद् अङ्गं प्रोक्तं मनीषिभिः ।

कुर्याद् अनियते तस्य सन्धाव् अपि निवेशनम् ॥115॥

रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ।

इष्टार्थ-रचनाश्चर्य-लाभो वृत्तान्त-विस्तरः ॥116॥

राग-प्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा ।

प्रकाशनं प्रकाश्यानाम् अङ्गानां षड्-विधं फलम् ॥117॥

अङ्ग-हीनो नरो यद्वन् नैवारम्भ-क्षमो भवेत् ।

अङ्ग-हीनं तथा काव्यं न प्रयोगाय युज्यते ॥118॥

सम्पादयेतां सन्ध्य्-अङ्गं नायक-प्रतिनायकौ ।

तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरत् ॥119॥

रस-व्यक्तिम् अपेक्ष्यैषाम् अङ्गानां संनिवेशनम् ।

न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥120॥

अविरुद्धं तु यद् वृत्तं रसादि-व्यक्तयेऽधिकम् ।

तद् अप्य् अन्यथयेद् धीमान् वदेद् वा कदाचन ॥121॥

शृङ्गारे कौशिकी वीरे सात्त्वत्य् आरभटी पुनः ।

रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥122॥

चतस्रो वृत्तयो ह्य् एताः सर्व-नाट्यस्य मातृकाः ।

स्युर् नायिकादि-व्यापार-विशेषा नाटकादिषु ॥123॥


या श्लक्ष्ण-नेपथ्य-विशेष-चित्रा

स्त्री-सङ्कुला पुष्कल-नृत्य-गीता ।

कामोपभोग-प्रभवोपचारा

सा कैशिकी चारु-विलास-युक्ता ॥124॥


नर्म च नर्म-स्फूर्जो नर्म-स्फोटोऽथ नर्म-गर्भश् च ।

चत्वार्य् अङ्गान्य् अस्या वैदग्ध्य-क्रीडितं नर्म ॥125॥

इष्ट-जनावर्जन-कृत् तच् चापि त्रिविधं मतम् ।

विहितं शुद्ध-हास्येन स-शृङ्गार-मयेन च ॥126॥

नर्म-स्फूर्जः सुखारम्भो भयान्तो नव-सङ्गमः ।

नर्म-स्फोटो भाव-लेशैः सूचिताल्प-रसो मतः ॥127॥

नर्म-गर्भो व्यवहृतिर् नेतुः प्रच्छन्न-वर्तिनः ।

सात्त्वती बहुला सत्त्व-शौर्य-त्याग-दयार्जवैः ॥128॥

सहर्षा क्षुद्र-शृङ्गारा विशोका साद्भुता तथा ।

उत्थापकोऽथ साङ्घात्यः संलापः परिवर्तकः ॥129॥

विशेषा इति चत्वारः सात्त्वत्याः परिकीर्तिताः ।

उत्तेजन-करो शत्रोर् वाग्-उत्थापक उच्यते ॥130॥

मन्त्रार्थ-दैव-शक्त्यादेः साङ्घात्यः सङ्घ-भेदनम् ।

संलापः स्याद् गभीरोक्तिर् नाना-भाव-समाश्रयः ॥131॥

प्रारब्धाद् अन्य-कार्याणां करणं परिवर्तकः ।

मायेन्द्रजाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ॥132॥

संयुक्ता वध-बन्धाद्यैर् उद्धतारभटी मता ।

वस्तूत्थापन-संफेटो संक्षिपिर् अवपातनम् ॥133॥

इति भेदास् तु चत्वार आरभट्याः प्रकीर्तिताः ।

मायाद्य्-उत्थापितं वस्तु वस्तूत्थापनम् उच्यते ॥134॥

सम्फेटस् तु समाघातः क्रुद्ध-सत्वरयोर् द्वयोः ।

सङ्क्षिप्ता वस्तु-रचना शिल्पैर् इतरथापि वा ॥135॥

सङ्क्षिप्तिः स्थान् निवृत्तौ च नेतुर् नेत्रन्तर-ग्रहः ।

प्रवेश-त्रास-निष्क्रान्ति-हर्ष-विद्रव-सम्भवम् ॥136॥

अवपातनम् इत्य् उक्तं पूर्वम् उक्तैव भारती ।

अश्राव्यं खलु यद् वस्तु तद् इह स्वगतं मतम् ॥137॥

सर्व-श्राव्यं प्रकाशं स्यात् तद् भवेद् अपवारितम् ।

रहस्यं तु यद् अन्यस्य परावृत्य प्रकाश्यते ॥138॥

त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् ।

अन्योन्यामन्त्रणं यत् स्यात् तज्-जनान्ते जनान्तिकम् ॥139॥

किं ब्रवीषीति यन्-नाट्ये विना पात्रं प्रयुज्यते ।

श्रुत्वेवानुक्तम् अप्य् अर्थं तत् स्याद् आकाश-भाषितम् ॥140॥

दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् ।

दत्त-प्रायाणि वणिजां चेट-चेट्योस् तथा पुनः ॥141॥

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद् भवेत् ।

नाम कार्यं नाटकस्य गर्भितार्थ-प्रकाशकम् ॥142॥

नायिकानायकाख्यानात् संज्ञा प्रकरणादिषु ।

नाटिका-सट्टकादीनां नायिकाभिर् विशेषणम् ॥143॥

प्रायेण ण्य्-अन्तकः साधिर् गमेः स्थाने प्रयुज्यते ।

राजा स्वामीति देवेति भृत्यैर् भट्टेति चाधमैः ॥144॥

राजर्षिभिर् वयस्येति तथा विदूषकेण च ।

राजन्न् इत्य् ऋषिभिर् वाच्यः सोऽपत्य-प्रत्ययेन च ॥145॥

स्वेच्छया नामभिर् विप्रैर् विप्र आर्येति चेतरैः ।

वयस्येत्य् अथवा नाम्ना वाच्यो राज्ञा विदूषकः ॥146॥

वाच्यौ नटी-सूत्रधारावार्य-नाम्ना परस्परम् ।

सूत्रधारं वदेद् भाव इति वै पारिपार्श्विकः ॥147॥

सूत्रधारो मारिषेति हण्डे इत्य् अधमैः समाः ।

वयस्येत्य् उत्तमैर् हंहो मध्यैर् आर्येति चाग्रजः ॥148॥

भगवन्न् इति वक्तव्याः सर्वैर् देवर्षि-लिङ्गिनः ।

vaded राज्ञीं च चेटीं च भवतीति विदूषकः ॥149॥

आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ।

वत्स-पुत्रक-तातेति नाम्ना गोत्रेण वा सुतः ॥150॥

शिष्योऽनुजश् च वक्तव्योऽमात्य आर्येति चाधमैः ।

विप्रैर् अयम् अमात्येति सचिवेति च भण्यते ॥151॥

साधो इति तपस्वी च प्रशान्तश् चोच्यते बुधैः ।

स्व-गृहीताभिधः पूज्यः शिष्याद्यैर् विनिगद्यते ॥152॥

उपाध्यायेति चाचार्यो महाराजेति भूपतिः ।

स्वामीति युवराजस् तु कुमारो भर्तृ-दारकः ॥153॥

भद्र-सौम्य-मुखेत्य् एवम् अधमैस् तु कुमारकः ।

वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृ-दारिका ॥154॥

पतिर् यथा तथा वाच्या ज्येष्ठ-मध्याधमैः स्त्रियः ।

हलेति सदृशी प्रेष्या हज्जे वेश्याज्जुका तथा ॥155॥

कुट्टिन्य् अम्बेत्य् अनुगतिः पूज्या च जरती जनैः ।

आमन्त्रणैश् च पाषाण्डा वाच्याः स्वसमयागतैः ॥156॥

शक्यादयश् च सम्भाष्या भद्र-दत्तादि-नामभिः ।

यस्य यत् कर्म शिल्पं वा विद्या वा जातिर् एव वा ॥157॥

तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश् चान्ये यथोचितम् ।

पुरुषाणाम् अनीचानां संस्कृतं स्यात् कृतात्मनाम् ॥158॥

सौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ।

आसाम् एव तु गाथासु महाराष्ट्रीं प्रयोजयेत् ॥159॥

अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् ।

चेटानां राज-पुत्राणां श्रेष्ठानां चार्ध-मागधी ॥160॥

प्राच्यां विदूषकादीनां धूर्तानां स्याद् अवन्तिजा ।

योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥161॥

शबराणां शकादीनां शाबरीं सम्प्रयोजयेत् ।

वाह्लीकमाषोदीच्यानां द्राविडी द्राविडादिषु ॥162॥

आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ।

आभीरी शाबरी चापि काष्ठ-पात्रोपजीविषु ॥163॥

तथैवाङ्गार-कारादौ पैशाची स्यात् पिशाच-वाक् ।

चेटानाम् अप्य् अनीचानाम् अपि स्यात् सौरसेनिका ॥164॥

बालानां षण्डकानां च नीच-ग्रह-विचारिणाम् ।

उन्मत्तानाम् आतुराणां सैव स्यात् संस्कृतं क्वचित् ॥165॥

ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ।

भिक्षु-वल्क-धरादीनां प्राकृतं सम्प्रयोजयेत् ॥166॥

संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च ।

देवी-मन्त्रि-सुता-वेश्यास्व् अपि कैश्चित् तथोदितम् ॥167॥

कार्यतश् चोत्तमादीनां कार्यो भाषा-विपर्ययः ॥168॥

योषित्-सखी-बाल-वेश्या-कितवाप्सरसां तथा ।

वैदग्ध्यार्थं प्रदातव्यं संस्कृतं चान्तरान्तरा ॥169॥

षट्त्रिंशल्-लक्षणान्य् अत्र नाट्यालङ्कृतयस् तथा ।

त्रयस्त्रिंशत्-प्रयोज्यानि वीथ्य्-अङ्गानि त्रयोदश ॥170॥

लास्याङ्गानि दश यथा-लाभं रस-व्यपेक्षया ।

भूषणाक्षर-सङ्घातौ शोभोदाहरणं तथा ॥171॥

हेतु-संशय-दृष्टान्तास् तुल्य-तर्कः पदोच्चयः ।

निदर्शनाभिप्रायो च प्राप्तिर् विचार एव च ॥172॥

दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ।

विशेषण-निरुक्ती च सिद्धि-भ्रंश-विपर्ययौ ॥173॥

दाक्षिण्यानुनयौ मालार्थापत्तिर् गर्हणं तथा ।

पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुण-कीर्तनम् ॥174॥

लेशो मनोरथोऽनुक्त-सिद्धिः प्रिय-वचस् तथा ।

लक्षणानि गुणैः सालङ्कारैर् योगस् तु भूषणम् ॥175॥

वर्णनाक्षर-सङ्घातश् चित्रार्थैर् अक्षरैर् मितैः ।

सिद्धैर् अर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ॥176॥

श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ।

यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात् ॥177॥

साध्यतेऽभिमतश् चार्थस् तद्-उदाहरणं मतम् ।

हेतुर् वाक्यं समासोक्तम् इष्टकृद् धेतु-दर्शनात् ॥178॥

संशयोऽज्ञात-तत्त्वस्य वाक्ये स्याद् यद् अनिश्चयः ।

दृष्टान्तो यस् तु पक्षेऽर्थ-साधनाय निदर्शनम् ॥179॥

तुल्य-तर्को यद्-अर्थेन तर्कः प्रकृति-गामिना ।

सञ्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ॥180॥

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।

पर-पक्ष-व्युदासार्थं तन् निदर्शनम् उच्यते ॥181॥

अभिप्रायस् तु सादृश्याद् अभूतार्थस्य कल्पना ।

प्राप्तिः केनचिद् अंशेन किञ्चिद् यत्रानुमीयते ॥182॥

विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम् ।

देश-काल-स्वरूपेण वर्णना दिष्टम् उच्यते ॥183॥

उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ।

गुणातिपातः कार्यं वद् विपरीतं गुणान् प्रति ॥184॥

यः सामान् गुणोद्रेकः स गुणातिशयो मतः ।

सिद्धान् अर्थान् बहून् उक्त्वा विशेषोक्तिर् विशेषणम् ॥185॥

पूर्व-सिद्धार्थ-कथनं निरुक्तिर् इति कीर्त्यते ।

बहूनां कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये ॥186॥

दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद् वचः ।

विचारस्यान्यथाभावः सन्देहात् तु विपर्ययः ॥187॥

दाक्षिण्यं चेष्टया वाचा पर-चित्तानुवर्तनम् ।

वाक्यैः स्निग्धैर् अनुनयो भवेद् अर्थस्य साधनम् ॥188॥

माला स्याद् यद् अभीष्टार्थं नैकार्थ-प्रतिपादनम् ।

अर्थापत्तिर् यद् अन्यार्थोऽर्थान्तरोक्तेः प्रतीयते ॥189॥

दूषणोद्घोषणायां तु भर्त्सना गर्हणं तु तत् ।

अभ्यर्थनापरैर् वाक्यैः पृच्छार्थान्वेषणं मता ॥190॥

प्रसिद्धिर् लोक-सिद्धार्थैर् उत्कृष्टैर् अर्थ-साधनम् ।

सारूप्यम् अनुरूपस्य सारूप्यात् क्षोभ-वर्धनम् ॥191॥

सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थे प्रयुज्यते ।

गुणानां कीर्तनं यत् तु तद् एव गुण-कीर्तनम् ॥192॥

स लेशो भण्यते वाक्यं यत् सादृश्य-पुरःसरम् ।

मनोरथस् त्व् अभिप्रायस्योक्तिर् भङ्ग्यन्तरेण यत् ॥193॥

विशेषार्थोह-विस्तारोऽनुक्त-सिद्धिर् उदीर्यते ।

स्यात् प्रयाणयितुं पूज्यं प्रियोक्तिर् हर्ष-भाषणम् ॥194॥

आशीर् आक्रन्द-कपटाक्षमा-गर्वोद्यमाश्रयाः ।

उत्प्रासन-स्पृहा-क्षोभ-पश्चात्-तापोपपत्तयः ॥195॥

आशंसाध्यवसायौ च विसर्पोल्लेख-संज्ञितौ ।

उत्तेजनं परीवादो नीतिर् अर्थ-विशेषणम् ॥196॥

प्रोत्साहनं च साहाय्यम् अभिमानोऽनुवर्तनम् ।

उत्कीर्तनं यथा याच्ञा परिहारो निवेदनम् ॥197॥

प्रवर्तनाख्यान-युक्ति-प्रहर्षाश् चोपदेशनम् ।

इति नाट्यालङ्कृतयो नाट्य-भूषण-हेतवः ॥198॥

आशीर् इष्ट-जनाशंसा आक्रन्दः प्रलपितं शुचौ ।

कपटं मायया यत्र रूपम् अन्यद् विभाव्यते ॥199॥

अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते ।

गर्वावलेपजं वाक्यं कार्यस्यारम्भ उद्यमः ॥200॥

ग्रहणं गुणवत् कार्य-हेतोर् आश्रय उच्यते ।

उत्प्रासनं तूपहासो योऽसाधौ साधु-मानिनि ॥201॥

आकाङ्क्षा रमणीयत्वाड् वस्तुनो या स्पृहा तु सा ।

अधिक्षेप-वचः-कारी क्षोभः प्रोक्तः स एव तु ॥202॥

मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।

उपपत्तिर् मता हेतोर् उपन्यासोऽर्थ-सिद्धये ॥203॥

आशंसनं स्याद् आशंसा प्रतिज्ञाध्यवसायकः ।

विसर्पो यत् समारब्धं कर्मानिष्ट-फल-प्रदम् ॥204॥

कार्य-ग्रहणम् उल्लेख उत्तेजनम् इतीष्यते ।

स्व-कार्य-सिद्धयेऽन्यस्य प्रेरणाय कठोर-वाक् ॥205॥

भर्त्सना तु परीवादो नीतिः शास्त्रेण वर्तनम् ।

उक्तस्यार्थस्य यत् तु स्याद् उत्कीर्तनम् अनेकधा ॥206॥

उपालम्भ-विशेषेण तत् स्याद् अर्थ-विशेषणम् ।

प्रोत्साह्नं स्याद् उत्साह-गिरा कस्यापि योजनम् ॥207॥

साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च ।

अभिमानः स एव स्यात् प्रश्रयाद् अनुवर्तनम् ॥208॥

अनुवृत्तिर् भूत-कार्याख्यानम् उत्कीर्तनं मतम् ।

याच्ञा तु क्वापि याच्ञा या स्वयं दूत-मुखेन वा ॥209॥

परिहार इति प्रोक्तः कृतानुचित-मार्जनम् ।

अवधीरित-कर्तव्य-कथनं तु निवेदनम् ॥210॥

प्रवर्तनं तु कार्यस्य यत् स्यात् साधु-प्रवर्तनम् ।

आख्यानं पूर्व-वृत्तोक्तिः युक्तिर् अर्थावधारणम् ॥211॥

प्रहर्षः प्रमदाधिक्यं शिक्षा स्याद् उपदेशनम् ।

गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गण्डिका ॥212॥

प्रच्छेदकस् त्रिगूढं च सैन्धवाख्यं द्विगूढम् ।

उत्तमोत्तमकं चान्यद्-उक्त-प्रत्युक्तम् एव च ॥213॥

लास्ये दशविधं ह्य् एतद्-अङ्गम् उक्तं मनीषिभिः ।

तन्त्री-भाण्डं पुरस्कृत्योपविष्टस्यासने पुरः ॥214॥

शुद्धं गानं गेय-पदं स्थित-पाठ्यं तद् उच्यते ।

मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥215॥

निखिलातोद्य-रहितं शोक-चिन्तान्विताबला ।

अप्रसाधित-गात्रं यद् आसीनासीनम् एव तत् ॥216॥

आतोद्य-मिश्रितं गेयं छन्दांसि विविधानि च ।

स्त्री-पुंसयोर् विपर्यास-चेष्टितं पुष्प-गण्डिका ॥217॥

अन्यासक्तं पतिं मत्वा प्रेम-विच्छेद-मन्युना ।

वीणा-पुरः-सरं गानं स्त्रियाः प्रच्छेदको मतः ॥218॥

स्त्री-वेष-धारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम् ।

कश्चन भ्रष्ट-सङ्केतः सुव्यक्त-करणान्वितः ॥219॥

प्राकृतं वचनं वक्ति यत्र तत् सैन्धवं मतम् ।

चतुरस्र-पदं गीतं मुख-प्रतिमुखान्वितम् ॥220॥

द्विगूढं रस-भावाढ्यम् उत्तमोत्तमकं पुनः ।

कोप-प्रसादजन् अधिक्षेप-युक्तं रसोत्तरम् ॥221॥

हाव-हेलान्वितं चित्र-श्लोक-बन्ध-मनोहरम् ।

उक्ति-प्रत्युक्ति-संयुक्तं सोपालम्भम् अलीकवत् ॥222॥

विलासान्वित-गीतार्थम् उक्त-प्रत्युक्तम् उच्यते ।

एतद् एव यदा सर्वैः पताका-स्थानकैर् युतम् ॥223॥

अङ्कैश् च दशभिर् धीरा महानाटकम् ऊचिरे ।

भवेत् प्रकरणे वृत्तं लौकिकं कवि-कल्पितम् ॥224॥

शृङ्गारोऽङ्गी नायकस् तु विप्रोऽमात्योऽथवा वणिक् ।

सापाय-धर्म-कामार्थ-परो धीर-प्रशान्तकः ॥225॥

नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।

तेन भेदास् त्रयस् तस्य तत्र भेदस् तृतीयकः ॥226॥

कितव-द्यूत-कारादि-विट-चेटक-सङ्कुलः ।

भाणः स्याद् धूर्त-चरितो नानावस्थान्तरात्मकः ॥227॥

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ।

रङ्गे प्रकाशयेत् स्वेनानुभूतम् इतरेण वा ॥228॥

सम्बोधनोक्ति-प्रत्युक्ती कुर्याद् आकाश-भाषितैः ।

सूचयेद् वीर-शृङ्गारौ शौर्य-सौभाग्य-वर्णनैः ॥229॥

तत्रेतिवृत्तम् उत्पाद्यं वृत्तिः प्रायेण भारती ।

मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ॥230॥

ख्यातेतिवृत्तो व्यायोगः स्वल्प-स्त्री-जन-संयुतः ।

हीनो गर्भ-विमर्शाभ्यां नरैर् बहुभिर् आश्रितः ॥231॥

एकाङ्कश् च भवेद् अस्त्री-निमित्तम् अमरोदयः ।

कैशिकी-वृत्ति-रहितः प्रख्यातस् तत्र नायकः ॥232॥

राजर्षिर् अथ दिव्यो वा भवेद् धीरोद्धतश् च सः ।

हास्य-शृङ्गार-शान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥233॥

वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् ।

सन्धयो निर्विमर्शास् तु त्रयोऽङ्कास् तत्र चादिमे ॥234॥

सन्धी द्वाव् अन्त्ययोस् तद्वद् एक एको भवेत् पुनः ।

नायका द्वादशोदात्ताः प्रख्याता देव-मानवाः ॥235॥

फलं पृथक् पृथक् तेषां वीर-मुख्योऽखिलो रसः ।

वृत्तयो मन्द-कैशिक्यो नात्र बिन्दु-प्रवेशकौ ॥236॥

वीथ्य्-अङ्गानि च तत्र स्युर् यथालाभं त्रयोदश ।

गायत्र्य्-उष्णिङ्-मुखान्य् अत्र च्छन्दांसि विविधानि च ॥237॥

त्रि-शृङ्गारस् त्रि-कपटः कार्यश् चायं त्रिविद्-रवः ।

वस्तु द्वादश-नालीभिर् निष्पाद्यं प्रथमाङ्कगम् ॥238॥

द्वितीयेऽङ्के चतसृभिर् द्वाभ्याम् अङ्के तृतीयके ।

धर्मार्थ-कामैस् त्रिविधः शृङ्गारः कपटः पुनः ॥239॥

स्वाभाविकः कृत्रिमश् च दैवजो विद्रवः पुनः ।

अचेतनैश् चेतनैश् च चेतनाचेतनैः कृतः ॥240॥

मायेन्द्र-जाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ।

अपरागैश् च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥241॥

अङ्गी रौद्र-रसस् तत्र सर्वेऽङ्गानि रसाः पुनः ।

चत्वारोऽङ्का मता नेह विष्कम्भक-प्रवेशकौ ॥242॥

नायका देव-गन्धर्व-यक्ष-रक्षो-महोरगाः ।

भूत-प्रेत-पिशाचाद्याः षोडशात्यन्तम् उद्धताः ॥243॥

वृत्तयः कैशिकी-हीना निर्विमर्शाश् च सन्धयः ।

दीप्ताः स्युः षड्-रसाः शान्त-हास्य-शृङ्गार-वर्जिताः ॥244॥

ईहामृगो मिश्र-वृत्तश् चतुरङ्गः प्रकीर्तितः ।

मुख-प्रतिमुखे सन्धी तत्र निर्वहणं तथा ॥245॥

नर-दिव्यावनि-यमौ नायक-प्रतिनायकौ ।

ख्यातौ धीरोद्धताव् अन्यो गूढ-भावाद् अयुक्त-कृत् ॥246॥

दिव्यस् त्रियम-निच्छन्तीम् अपहारादिनेच्छतः ।

शृङ्गाराभासम् अप्य् अस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥247॥

पताका-नायका दिव्या मर्त्या वापि दशोद्धताः ।

युद्धम् आनीय संरम्भं परं व्याजान् निवर्तते ॥248॥

महात्मानो वध-प्राप्ता अपि वध्याः स्युर् अत्र नो ।

एकाङ्को देव एवात्र नेतेत्य् आहुः परे पुनः ॥249॥

दिव्य-स्त्री-हेतुकं युद्धं नायकाः षड् इतीतरे ।

उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः ॥250॥

रसोऽत्र करुणः स्थायी बहु-स्त्री-परिदेवितम् ।

प्रख्यातम् इतिवृत्तं च कविर् बुद्ध्या प्रपञ्चयेत् ॥251॥
भाणवत् सन्धि-वृत्त्य्-अङ्गान्य् अस्मिन् जय-पराजयौ ।

युद्धं च वाचा कर्तव्यं निर्वेद-वचनं बहु ॥252॥

वीथ्याम् एको भवेद् अङ्कः कश्चिद् एकोऽत्र कल्प्यते ।

आकाश-भाषितैर् उक्तैश् चित्रां प्रत्युक्तिम् आश्रितः ॥253॥

सूचयेद् भूरि शृङ्गारं किञ्चिद् अन्यान् रसान् प्रति ।

मुख-निर्वहणे सन्धी अर्थ-प्रकृतयोऽखिलाः ॥254॥

अस्यास् त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः ।

उद्धात्यकावलगिते प्रपञ्च्चस् त्रिगतं छलम् ॥255॥

वाक्-केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ।

असत्-प्रलाप-व्याहार-मार्दवानि च तानि तु ॥256॥

मिथो वाक्यम् असद्भूतं प्रपञ्चो हास्य-कृन् मतः ।

त्रिगतं स्याद् अनेकार्थ-योजनं श्रुति-साभ्यतः ॥257॥

प्रियाभैर् अप्रियैर् वाक्यैर् विलोभ्य-च्छलनाच्छलम् ।

अन्ये त्वाहुश् छलं किञ्चित् कार्यम् उद्दिश्य कस्यचित् ॥258॥

उदीर्यते यद् वचनं वञ्चना-हास्य-रोष-कृत् ।

वाक्-केलिर् हास्य-सम्बन्धो द्वि-त्रि-प्रत्युक्तितो भवेत् ॥259॥

अन्योन्य-वाक्याधिक्योक्तिः स्पर्धयाधिबलं मतम् ।

गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सत्वरं वचः ॥260॥

व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् ।

प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥261॥

असत्-प्रलापो यद्-वाक्यम् असम्बद्धं तथोत्तरम् ।

अगृह्णतोऽपि मूर्खस्य पुरो यच् च हितं वचः ॥262॥

व्याहारो यत् परस्यार्थे हास्य-क्षोभ-करं वचः ।

दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥263॥

भाणवत् सन्धि-सन्ध्य्-अङ्ग-लास्याङ्काङ्कैर् विनिर्मितम् ।

भवेत् प्रहसनं वृत्तं निन्द्यानां कवि-कल्पितम् ॥264॥

अत्र नारभटी नापि विष्कम्भक-प्रवेशकौ ।

अङ्गी हास्य-रसस् तत्र वीथ्य्-अङ्गानां स्थितिर् न वा ॥265॥

तपस्वि-भगवद्-विप्र-प्रभृतिष्व् अत्र नायकः ।

एको यत्र भवेद् धृष्टो हास्यं तच् छुद्धम् उच्यते ।

आश्रित्य कञ्चन जनं सङ्कीर्णम् इति तद् विदुः ॥266॥

वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिद् ऊचिरे ।

तत् पुनर् भवति द्व्य्-अङ्ग्कम् अथवैकाङ्क-निर्मितम् ॥267॥

विकृतं तु विदुर् यत्र षण्ढ-कञ्चुकि-तापसाः ।

भुजङ्ग-चारण-भट-प्रभृतेर् वेष-वाग्-युताः ॥268॥

नाटिका कॢप्त-वृत्ता स्यात् स्त्री-प्राया चतुरङ्किका ।

प्रख्यातो धीर-ललितस् तत्र स्यान् नायको नृपः ॥269॥

स्याद् अन्तःपुर-सम्बद्धा सङ्गीत-व्यापृताथवा ।

नवानुरागा कन्यात्र नायिका नृप-वंशजा ॥270॥

सम्प्रवर्तेत नेतास्यां देव्यास् त्रसेन शङ्कितः ।

देवी भवेत् पुनर् ज्येष्ठा प्रगल्भा नृप-वंशजा ॥271॥

पदे पदे मानवती तद्-वशः सङ्गमो द्वयोः ।

वृत्तिः स्यात् कैशिकी स्वल्प-विमर्शाः सन्धयः पुनः ॥272॥

सप्ताष्ट-नव-पञ्चाङ्कं दिव्ययानुष-संश्रयम् ।

त्रोटकं नाम तत् प्राहुः प्रत्यङ्कं संविदूषणम् ॥273॥

प्राकृतैर् नवभिः पुम्भिर् दशभिर् वाप्य् अलङ्कृता ।

नोदात्त-वचना गोष्ठी कैशिकी-वृत्ति-शालिनी ॥274॥

हीना गर्भ-विमर्शाभ्यां पञ्च-षड्-योषिद्-अन्विता ।

काम-शृङ्गार-संयुक्ता स्याद् एकाङ्क-विनिर्मिता ॥275॥

सट्टकं प्राकृताशेष-पाठ्यं स्याद् अप्रवेशकम् ।

न च विष्कम्भकोऽप्य् अत्र प्रचुरश् चाद्भुतो रसः ॥276॥

अङ्का जवनिकाख्याः स्युः स्याद् अन्यन् नाटिकासमम् ।

नाट्य-रासकम् एकाङ्कं बहु-ताल-लय-स्थिति ॥277॥

उदात्त-नायकं तद्वत् पीठमर्दोपनायकम् ।

हास्योऽङ्ग्य् अत्र स-शृङ्गारो नारी वासक-सज्जिका ॥278॥

मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ।

केचित् प्रतिमुखं सन्धिम् इह नेच्छन्ति केवलम् ॥279॥

प्रस्थाने नायको दासो हीनः स्याद् उपनायकः ।

दासी च नायिका वृत्तिः कैशिकी भारती तथा ॥280॥

सुरापान-समायोगाद् उद्दिष्टार्थस्य संहृतिः ।

अङ्कौ द्वौ लय-तालादिर् विलासो बहुलस् तथा ॥281॥

उदात्त-नायकं दिव्य-वृत्तम् एकाङ्क-भूषितम् ।

शिल्पकाङ्गैर् युतं हास्य-शृङ्गार-करुणै रसैः ॥282॥

उल्लाप्यं बहु-सङ्ग्रामम् अस्त्र-गीत-मनोहरम् ।

चतस्रो नायिकास् तत्र त्रयोऽङ्का इति केचन ॥283॥

काव्यम् आरभटी-हीनम् एकाङ्कं हास्य-सङ्कुलम् ।

खण्ड-मात्राद् विपदिकाभग्नतालैर् अलङ्कृतम् ॥284॥

वर्ण-मात्राछड्डणिका-युतं शृङ्गार-भाषितम् ।

नेता स्त्री चाप्य् उदात्तात्र सन्धी आद्यौ तथान्तिमः ॥285॥

गर्भावमर्श-रहितं प्रेङ्खणं हीन-नायकम् ।

असूत्रधारम् एकाङ्कम् अविष्कम्भ-प्रवेशकम् ॥286॥

नियुद्ध-सम्फेट-युतं सर्व-वृत्ति-समाश्रितम् ।

नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥287॥

रासकं पञ्च-पात्रं स्यान् मुख-निर्वहणान्वितम् ।

भाषा-विभाषा-भूयिष्ठं भारती-कैशिकी-युतम् ॥288॥

असूत्रधारम् एकाङ्कं स-वीथ्य्-अङ्गं कलान्वितम् ।

श्लिष्ट-नान्दी-युतं ख्यात-नायिकं मूर्ख-नायिकम् ॥289॥

उदात्त-भाव-विन्यास-संश्रितं चोत्तरोत्तरम् ।

इह प्रतिमुखं सन्धिम् अपि केचित् प्रचक्षते ॥290॥

संलापिकेऽङ्काश् चत्वारस् त्रयो वा नायकः पुनः ।

पाषण्डः स्याद् रसस् तत्र शृङ्गार-करुणोत्तरः ॥291॥

भवेयुः पुर-संरोध-च्छल-सङ्ग्राम-विद्रवाः ।

न तत्र वृत्तिर् भवति भारती न च कैशिकी ॥292॥

प्रख्यात-वृत्तम् एकाङ्कं प्रख्यातोदात्त-नायकम् ।

प्रसिद्ध-नायिकं गर्भ-विमर्शाभ्यां विवर्जितम् ॥293॥

भारती-वृत्ति-बहुलं श्रीति-शब्देन सङ्कुलम् ।

मतं श्री-गदितं नाम विद्वद्भिर् उपरूपकम् ॥294॥

श्रीर् आसीना श्री-गदिते गायेत् किंचित् पठेद् अपि ।

एकाङ्को भारती-प्राय इति केचित् प्रचक्षते ॥295॥

चत्वारः शिल्पकेऽङ्काः स्युश् चतस्रो वृत्तयस् तथा ।

अशान्त-हास्याश् च रसा नायको ब्राह्मणो मतः ॥296॥
वर्णनात्र श्मशानादेर् हीनः स्याद् उपनायकः ।

सप्तविंशतिर् अङ्गानि भवन्त्य् एतस्य तानि तु ॥297॥

आशंसा-तर्क-सन्देह-तापोद्वेग-प्रसक्तयः ।

प्रयत्न-ग्रथनोत्कण्ठावहित्था-प्रतिपत्तयः ॥298॥

विलासालस्य-बाष्पाणि प्रहर्षाश्वास-मूढताः ।

साधनानुगमोच्छ्वास-विस्मय-प्राप्तयस् तथा ॥299॥

लाभ-विस्मृति-सम्फेटा वैशारद्यं प्रबोधनम् ।

चमत्कृतिश् चेत्य् अमीषां स्पष्टत्वाल् लक्ष्म नोच्यते ॥300॥

शृङ्गार-बहुलैकाङ्का दश-लास्याङ्ग-संयुता ।

विदूषक-विटाभ्यां च पीठमर्देन भूषिता ॥301॥

हीना गर्भ-विमर्शाभ्यां सन्धिभ्यां हीन-नायका ।

स्वल्पवत्ता सुनेपथ्या विख्याता सा विलासिका ॥302॥

दुर्मल्ली चतुरङ्का स्यात् कैशिकी-भारती-युता ।

अगर्भा नागरनरा न्यून-नायक-भूषिता ॥303॥

त्रिनालिः प्रथमोऽङ्कास्यां विट-क्रीडा-मयो भवेत् ।

पञ्चनालिर् द्वितीयोऽङ्को विदूषक-विलासवान् ॥304॥

षण्णालिकस् तृतीयस् तु पीठमर्द-विलासवान् ।

चतुर्थो दशनालिः स्याद् अङ्कः क्रीडित-नागरः ॥305॥

नाटिकैव प्रकरणी सार्थवाहादि-नायका ।

समान-वंशजा नेतुर् भवेद् यत्र च नायिका ॥306॥

हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः ।

वाग्-उदात्तैक-पुरुषः कैशिकी-वृत्तिर् उज्ज्वला ।

मुखान्तिमौ तथा सन्धी बहुताललय-स्थितिः ॥307॥

भाणिका श्लक्ष्ण-नेपथ्या मुख-निर्वहणान्विता ।

कैशिकी-भारती-वृत्ति-युक्तैकाङ्क-विनिर्मिता ॥308॥

उदात्त-नायिका मन्द-नायकात्राङ्ग-सप्तकम् ।

उपन्यासोऽथ विन्यासो विरोधः साध्वसं तथा ॥309॥

समर्पणं निवृत्तिश् च संहार इति सप्तमः ।

उपन्यासः प्रसङ्गेन भवेत् कार्यस्य कीर्तनम् ॥310॥

निर्वेद-वाक्य-व्युत्पत्तिर् विन्यास इति स स्मृतः ।

भ्रान्ति-नाशो विबोधः स्यान् मिथ्याख्यानं तु साध्वसम् ॥311॥

सोपलम्भ-वचः कोप-पीडयेह समर्पणम् ।

निदर्शनस्योपन्यासो निवृत्तिर् इति कथ्यते ॥312॥

संहार इति च प्राहुर् यत्-कार्यस्य समापनम् ।

श्रव्यं श्रोतव्य-मात्रं तत्-पद्य-गद्य-मयं द्विधा ॥313॥

छन्दो-बद्ध-पदं पद्यं तेन मुक्तेन मुक्तकम् ।

द्वाभ्यां तु युग्मकं सान्दानितकं त्रिभिर् इष्यते ॥314॥

कलापकं चतुर्भिश् च पञ्चभिः कुलकं मतम् ।

सर्ग-बन्धो महा-काव्यं तत्रैको नायकः सुरः ॥315॥

सद्-वंशः क्षत्रिया वापि धीरोदात्त-गुणान्वितः ।

एक-वंश-भवा भूपाः कुलजा बहवोऽपि वा ॥316॥

शृङ्गार-वीर-शान्तानाम् एकोऽङ्गी रस इष्यते ।

अङ्गानि सर्वेऽपि रसाः सर्वे नाटक-सन्धयः ॥317॥

इतिहासोद्भवं वृत्तम् अन्यद् वा सज्जनाश्रयम् ।

चत्वारस् तस्य वर्गाः स्युस् तेष्व् एकं च फलं भवेत् ॥318॥

आदौ नमस्क्रियाशीर् वा वस्तु-निर्देश एव वा ।

क्वचिन् निन्दा खलादीनां सतां च गुण-कीर्तनम् ॥319॥

एक-वृत्त-मयैः पद्यैर् अवसानेऽन्य-वृत्तकैः ।

नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ॥320॥

नाना-वृत्त-मयः क्वापि सर्गः कश्चन दृश्यते ।

सर्गान्ते भावि-सर्गस्य कथायाः सूचनं भवेत् ॥321॥

सन्ध्या-सूर्येन्दु-रजनी-प्रदोष-ध्वान्त-वासराः ।

प्रातर् मध्याह्न-मृगया-शैल-र्तु-वन-सागराः ॥322॥

सम्भोग-विप्रलम्भौ च मुनि-स्वर्ग-पुराध्वराः ।

रण-प्रयाणोपयम-मन्त्र-पुत्रोदयादयः ॥323॥

वर्णनीया यथा-योगं साङ्गोपाङ्गा अमी इह ।

kaver वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ॥324॥

नामास्य सर्गोपादेय-कथया सर्ग-नाम तु ।

अस्मिन्न् आर्षे पुनः सर्गा भवन्त्य् आख्यान-संज्ञकाः ॥325॥

प्राकृतैर् निर्मिते तस्मिन् सर्गा आश्वास-संज्ञकाः ।

छन्दसा स्कन्धकेनैतत् क्वचिद् गलितकैर् अपि ॥326॥

अपभ्रंश-निबद्धेऽस्मिन् सर्गाः कुडवकाभिधाः ।

तथापभ्रंश-योग्यानि च्छन्दांसि विविधान्य् अपि ॥327॥

भाषाविभाषानियमात् काव्यं सर्ग-समुज्झितम् ।

एकार्थ-प्रवणैः पद्यैः सन्धि-सामग्र्य-वर्जितम् ॥328॥

खण्ड-काव्यं भवेत् काव्यस्यैक-देशानुसारि च ।

कोषः श्लोक-समूहस् तु स्याद् अन्योन्यानपेक्षकः ॥329॥

व्रज्या-क्रमेण रचितः स एवातिमनोरमः ।

वृत्त-गन्धोज्झितं गद्यं मुक्तकं वृत्त-गन्धि च ॥330॥

भवेद् उत्कलिका-प्रायं चूर्णकं च चतुर्विधम् ।

आद्यं समास-रहितं वृत्त-भाग् अयुतं परम् ॥331॥

अन्यद्-दीर्घ-समासाढ्यं तुर्यं चाल्प-समासकम् ।

कथायां सरसं वस्तु गद्यैर् एव विनिर्मितम् ॥332॥

क्वचिद् अत्र भवेद् आर्या क्वचिद् वक्त्रापवक्त्रके ।

आदौ पद्यैर् नमस्कारः खलादेर् वृत्त-कीर्तनम् ॥333॥

आख्यायिका कथावत् स्यात् कवेर् वंशानुकीर्तनम् ।

अस्याम् अन्य-कवीनां च वृत्तं पद्यं क्वचित् क्वचित् ॥334॥

कथांशानां व्यवच्छेद आश्वास इति बध्यते ।

आर्या-वक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥335॥

अन्यापदेशेनाश्वास-मुखे भाव्य्-अर्थ-सूचनम् ।

गद्य-पद्य-मयं काव्यं चम्पूर् इत्य् अभिधीयते ॥336॥

गद्य-पद्य-मयी राज-स्तुतिर् विरुदम् उच्यते ।

करम्भकं तु भाषाभिर् विविधाभिर् विनिर्मितम् ॥337॥


इति साहित्य-दर्पणे

दृश्य-श्रव्य-काव्य-निरूपणो नाम

षष्ठः परिच्छेदः

||6||


—o)0(o—


(7)

सप्तमः परिच्छेदः

(दोष-निर्णयः)


रसापकर्षका दोषास् ते पुनः पञ्चधा मताः ।

पदे तद्-अंशे वाक्येऽर्थे सम्भवन्ति रसेऽपि यत् ॥1॥

दुःश्रव त्रिविधाश्लीलानुचितार्थाप्रयुक्तताः ।

ग्राम्योऽप्रतीत-सन्दिग्ध-नेयार्थ-निहतार्थताः ॥2॥

अवाचकत्वं क्लिष्टत्वं विरुद्धम् अतिकारिता ।

अविमृष्ट-विधेयांश-भावश् च पद-वाक्ययोः ॥3॥

केचिद् दोषा भवन्त्य् एषु पदांशेऽपि पदेऽपरं

निरर्थकासमर्थत्वे च्युत-संस्कारता तथा ॥4॥

वर्णानां प्रतिकूलत्वं लुप्ताहत-विसर्गते ।

अधिक-न्यून-कथित-पदता-हत-वृत्तताः ॥5॥

पतत्-प्रकर्षता सन्धौ विश्लेषाश्लील-कष्टताः ।

अर्धान्तरैक-पदता समाप्त-पुनर्-आत्तता ॥6॥

अभवन् मत-सम्बन्धाक्रमामत-परार्थताः ।

वाच्यस्यानभिधानं च भग्न-प्रक्रमता तथा ॥7॥

त्यागः प्रसिद्धेर् अस्थाने न्यासः पद-समासयोः ।

सङ्कीर्णता गर्भितता दोषाः स्युर् वाक्य-मात्रगाः ॥8॥

अपुष्ट-दुष्क्रम-ग्राम्य-व्याहताश्लील-कष्टताः ।

अनवीकृत-निर्हेतु-प्रकाशित-विरुद्धताः ॥9॥

सन्दिग्ध-पुनरुक्तत्वे ख्याति-विद्या-विरुद्धते ।

साकाङ्क्षता-सहचर-भिन्नतास्थान-युक्तता ॥10॥

अविशेषे विशेषश् चानियमे नियमस् तथा ।

तयोर् विपर्ययो विध्य्-अनुवादायुक्तते तथा ॥11॥

निर्मुक्त-पुनरुक्तत्वं अर्थ-दोषाः प्रकीर्तिताः ।

रसस्योक्तिः स्व-शब्देन स्थायि-सञ्चारिणोर् अपि ॥12॥

परिपन्थिर् असाङ्गस्य विभावादेः परिग्रहः ।

आक्षेपः कल्पितः कृच्छ्राद् अनुभाव-विभावयोः ॥13॥

अकाण्डे प्रथन-च्छेदौ तथा दीप्तिः पुनः पुनः ।

अङ्गिनोऽननुसन्धानम् अनङ्गस्य च कीर्तनम् ॥14॥

अतिविस्तृतिर् अङ्गस्य प्रकृतीनां विपर्ययः ।

अर्थानौचित्यम् अन्ये च दोषा रस-गता मताः ।

एभ्यः पृथग्-अलङ्कार-दोषाणां नैव सम्भवः ॥15॥

वक्तरि क्रोध-संयुक्ते तथा वाच्ये समुद्धते ।

रौद्रादौ च रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् ॥16॥

सुरतारम्भ-गोष्ठ्यादाव् अश्लीलत्वं तथा पुनः ।

स्याताम् अदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥17॥

गुणः स्याद् अप्रतीतत्वं ज्ञत्वं चेद् वक्तृ-वाच्ययोः ।

स्वयं वापि परामृशे कथितं च पदं पुनः ॥18॥

विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।

दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने ॥19॥

अर्थान्तर-सङ्क्रमित-वाच्ये हर्षेऽवधारणे ।

सन्दिग्धत्वं तथा व्याज-स्तुति-पर्यवसायि चेत् ॥20॥

वैयाकरण-मुख्ये तु प्रतिपाद्येऽथ वक्तरि ।

कष्टत्वं दुःश्रवत्वं वा ग्राम्यत्वम् अधमोक्तिषु ॥21॥

निर्हेतुता तु ख्यातेऽर्थे दोषतां नैव गच्छति ।

कवीनां समये ख्याते गुणः ख्यात-विरुद्धता ॥22॥


मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हास-कीर्त्योः

रक्तौ च क्रोध-रागौ सरिद् उदधि-गतं पङ्कजेन्दीवरादि ।

तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षि-सङ्घो

ज्योत्स्ना प्रेया चकोरैर् जलधर-समये मानसं यान्ति हंसाः ॥23॥


पादाघाताद् अशोका विकसति बकुलो योषिताम् आस्यम् अद्यैर्

यूनाम् अङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः ।

मौर्वी-रोलम्ब-माला धनुर् अथ विशिखाः कौसुमाः पुष्प-केतोर्

भिन्नं स्याद् अस्य वाणैर् युवजन-हृदयं स्त्री-कटाक्षेण तद्वत् ॥24॥


अह्न्य्-अम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्ल-पक्षे

मेघ-ध्वानेषु नृत्यं भवति च शिखिनां नाप्य् अशोके फलं स्यात् ।

न स्याज् जाती वसन्ते न च कुसुम-फले गन्ध-सार-द्रुमाणाम्

इत्य् आद्य् उन्नेयम् अन्यत् कवि-समय-गतं सत्-कवीनां प्रबन्धे ॥25॥


धनुर् ज्यादिषु शब्देषु शब्दास् तु धनुर्-आदयः ।

आरूढत्वादि-बोधाय प्रयोक्तव्याः स्थिता इमे ॥26॥

उक्ताव् आनन्द-मग्नादेः स्यान् न्यून-पदता गुणः ।

क्वचिन् न दोषो न गुणो गुणः क्वाप्य् अधिकं पदम् ॥27॥

समाप्त-पुनर्-आत्तत्वं न दोषो न गुणः क्वचित् ।

गर्भितत्वं गुणः क्वापि पतत्-प्रकर्षता तथा ॥28॥

क्वचिद् उक्तौ स्व-शब्देन न दोषो व्यभिचारिणः ।

अनुभाव-विभावाभ्यां रचनं यत्र नोचितम् ॥29॥

सञ्चार्यादेर् विरुद्धस्य बाध्यत्वेन वचो गुणः ।

विरोधिनोऽपि स्मरणे साम्येन वचने तथा ॥30॥

भवेद् विरोधो नान्योन्यम् अङ्गिन्य् अङ्गत्वम् आप्तयोः ।

अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥31॥

अन्येषाम् अपि दोषाणाम् इत्य् औचित्यान् मनीषिभिः ।

अदोषता च गुणता ज्ञेया चानुभयात्मता ॥32॥


इति साहित्य-दर्पणे दोष-प्रकाशः ।

सप्तमः परिच्छेदः

||7||


—o)0(o—


(8)

अष्टमः परिच्छेदः

गुण-निर्णयः


रसस्याङ्गित्वम् आप्तस्य धर्माः शौर्यादयो यथा ।

गुणाः माधुर्यम् ओजोऽथ प्रसाद इति ते त्रिधा ॥1॥

चित्त-द्रवीभाव-मयो ह्लादो माधुर्यम् उच्यते ।

सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥2॥

मूर्ध्नि वर्गास्त्य् अवर्णेन युक्ताष् ट-ठ-द-ढान् विना ।

रणौ लघू च तद्-व्यक्तौ वर्णाः कारणतां गताः ॥3॥

अवृत्तिर् अल्प-वृत्तिर् वा मधुरा रचना तथा ।

ओजश् चित्तस्य विस्तार-रूपं दीप्तत्वम् उच्यते ॥4॥

वीर-बीभत्स-रौद्रेषु क्रमेणाधिक्यम् अस्य तु ।

वर्गस्याद्य-तृतीयाभ्यां युक्तौ वर्णौ तद्-अन्तिमौ ॥5॥

upary adho dvayor vä sarephau öa-ठ-ड-ढैः सह |

श-कारश् च ष-कारश् च तस्य व्यञ्जकतां गताः ॥6॥

तथा समास-बहुला घटनौद्धत्य-शालिनी ।

श्लेषः समाधिर् औदार्यं प्रसाद इति ये पुनः ॥7॥

गुणाश् चिरन्तनैर् उक्ता ओजस्य् अन्तर्भवन्ति ते ।

ग्राम्य-दुःश्रवता-त्यागात् कान्तिश् च सुकुमारता ॥8॥

क्वचिद् दोषस् तु समता मार्गाभेद-स्वरूपिणी ।

अन्यथोक्त-गुणेष्व् अस्या अन्तःपातो यथायथम् ॥9॥

ओजः प्रसादो माधुर्यं सौकुमार्यम् उदारता ।

तद्-अभावस्य दोषत्वात् स्वीकृता अनुगा गुणाः ॥10॥

अर्थ-व्यक्तिः स्वभावोक्त्य्-अलङ्कारेण तथा पुनः ।

रस-ध्वनि-गुणीभूत-व्यङ्ग्यानां कान्ति-नामकः ॥11॥

श्लेषो विचित्रता-मात्रम् अदोषः समता-परम् ।

न गुणत्वं समाधेश् च तेन नार्थ-गुणाः पृथक् ॥12॥


इति साहित्य-दर्पणे गुण-विवेचनो नाम

अष्टमः परिच्छेदः

||8||


o)0(o—


(9)

नवमः परिच्छेदः

रीति-निर्णयः


पद-सङ्घटना रीतिर् अङ्ग-संस्था-विशेषवत् ।

उपकर्त्री रसादीनां सा पुनः स्याच् चतुर्विधा ॥1॥

वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ।

माधुर्य-व्यञ्जकैर् वर्णइ रचना ललितात्मिका ॥2॥

अवृत्तिर् अल्प-वृत्तिर् वा वैदर्भी रीतिर् इष्यते ।

ओजः प्रकाशकैर् वर्णैर् बन्ध आडम्बरः पुनः ॥3॥

समास-बहुला गौडी वर्णैः शेषैः पुनर् द्वयोः ।

समस्त-पञ्चष-पदो बन्धः पाञ्चालिका मता ॥4॥

लाटी तु रीतिर् वैदर्भी-पाञ्चाल्योर् अन्तरे स्थिता ।

क्वचित् तु वक्त्राद्यौचित्याद् अन्यथा रचनादयः ॥5॥


इति साहित्य-दर्पणे रीति-विवेचनो नाम

नवमः परिच्छेदः

||9||


(10)

दशम-परिच्छेदः

अलङ्कार-तत्त्वम्


शब्दार्थयोर् अस्थिरा ये धर्माः शोभातिशायिनः ।

रसादीन् उपकुर्वन्तोऽलङ्कारास् तेऽङ्गदादिवत् ॥1॥


[शब्दालङ्काराः]


आपाततो यद् अर्थस्य पौनरुक्त्येन भाषणम् ।

पुनर् उक्तवद् आभासः स भिन्नाकार-शब्दगः ॥2॥

अनुप्रासः शब्द-साम्यं वैषम्येऽपि स्वरस्य यत् ।

छेको व्यञ्जन-सङ्घस्य सकृत् साम्यम् अनेकधा ॥3॥

अनेकस्यैकधा साम्यम् असकृद् वाप्य् अनेकधा ।

एकस्य सकृद् अप्य् एष वृत्त्य्-अनुप्रास इष्यते ॥4॥

उच्चार्यत्वाद् यद् एकत्र स्थाने तालूरदादिके ।

सादृश्यं व्यञ्जनस्यैतच् छ्रुत्य्-अनुप्रास इष्यते ॥5॥

व्यञ्जनं चेद् यथावस्थं सहायेन स्वरेण तु ।

आवर्त्यतेऽन्त्य-योज्यत्वाद् अन्त्यानुप्रास एव तत् ॥6॥

शब्दार्थयोः पौनरुक्त्यं भवेत् तात्पर्य-मात्रतः ।

लाटानुप्रास इत्य् उक्तोऽनुप्रासः पञ्चधा मतः ॥7॥

सत्य् अर्थे पृथग्-अर्थायाः स्वर-व्यञ्जन-सन्ततेः ।

क्रमेण तेनैवावृत्तिर् यमकं विनिगद्यते ॥8॥

अन्यस्यान्यार्थकं वाक्यम् अन्यथा योजयेद् यदि ।

अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस् ततो द्विधा ॥9॥

शब्दैर् एक-विधैर् एव भाषासु विविधास्व् अपि ।

वाक्यं यत्र भवेत् सोऽयं भाषा-सम इतीष्यते ॥10॥

श्लिष्टैः पदैर् अनेकार्थाभिधाने श्लेष उच्यते ।

वर्ण-प्रत्यय-लिङ्गानां प्रकृत्योः पदयोर् अपि ॥11॥

श्लेषाद् विभक्ति-वचन-भाषाणाम् अष्टधा च सः ।

पुनस् त्रिधा सभङ्गोऽभङ्गस् तद् उभयात्मकः ॥12॥

पद्याद्याकार-हेतुत्वे वर्णनां चित्रम् उच्यते ।

रसस्य परिपन्थित्वान् नालङ्कारऊ प्रहेलिका ॥13॥

उक्ति-वैचित्र्य-मात्रं सा च्युत-दत्ताक्षरादिका ।

[अर्थालङ्काराः]


साम्यं वाच्यम् अवैधर्म्ये वाक्यैक्ये उपमा द्वयोः ॥14॥

सा पूर्णा यदि सामान्य-धर्म औपम्य-वाचि च ।

उपमानं चोपमेयं भवेद् वाच्यम् इयं पुनः ॥15॥

श्रौती यथेवावा-शब्दा इवार्थो वा वतिर् यदि ।

आर्थी तुल्य-समानाद्यास् तुल्यार्थो यत्र वा वतिः ॥16॥

द्वे तद्-धिते समासेऽपि वाक्ये पूर्णा षड् एव तत् ।

लुप्ता सामान्य-धर्मादेर् एकस्य यदि वा द्वयोः ॥17॥

त्रयाणां वानुपादाने श्रौत्य् आर्थी सापि पूर्ववत् ।

पूर्णावद् धर्म-लोपे सा विना श्रौतीं तु तद्-धिते ॥18॥

आधार-कर्म-विहिते द्विविधे च क्यचि क्यङि ।

कर्म-कर्त्रोर् णमुलि चस्याद् एवं पञ्चधा पुनः ॥19॥

उपमानानुपादाने द्विधा वाक्य-समासयोः ।

औपम्य-वाचिनो लोपे समासे क्विपि च द्विधा ॥20॥

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ।

क्विप्-समास-गता द्वेधा धर्मेवादिवि-लोपने ॥21॥

उपमेयस्य लोपे तु स्याद् एका प्रत्यये क्यचि ।

धर्मोपमेय-लोपेऽन्या त्रिलोपे च समास-गा ॥22॥

तेनोपमाया भेदाः स्युः सप्तविंशति-सङ्ख्यकाः ।

एक-रूपः क्वचित् क्वापि भिन्नः साधारणो गुणः ॥23॥

भिन्ने बिम्बानुबिम्बत्वं शब्द-मात्रेण वा भिदा ।

एक-देश-विवर्तिन्य् उपमा वाच्यत्व-गम्यते ॥24॥

भवेतां यत्र साम्यस्य कथिता रसनोपमा ।

यथोर्ध्वम् उपमेयस्य यदि स्याद् उपमानता ॥25॥

मालोपमा यद् एकस्योपमानं बहु दृश्यते ।

उपमानोपमेयत्वम् एकस्यैव त्व् अनन्वयः ॥26॥

पर्यायेण द्वयोर् एतद् उपमेयोपमा मता ।

सदृशानुभवाद् वस्तु-स्मृतिः स्मरणम् उच्यते ॥27॥

रूपकं रूपितारोपाद् विषये निरपह्नवे ।

तत् परम्परितं साङ्गं निरङ्गम् इति च त्रिधा ॥28॥

यत्र कस्यचिद् आरोपः परारोपण-कारणम् ।

तत् परम्परितं प्राहुः श्लिष्टाश्लिष्ट-निबन्धनम् ॥29॥

प्रत्येकं केवलं माला-रूपकं चेति चतुर्विधम् ।

अङ्गिनो यदि साङ्गस्य रूपणं साङ्गम् एव तत् ॥30॥

समस्त-वस्तु-विषयम् एक-देश-विवर्ति च ।

आरोप्याणाम् अशेषाणां शाब्दत्वे प्रथमं मतम् ॥31॥

यत्र कस्यचिद् आर्थत्वम् एक-देश-विवर्ति तत् ।

निरङ्गं केवलस्यैव रूपणं तद् अपि द्विधा ॥32॥

माला-केवल-रूपत्वात् तेनाष्टौ रूपक-भेदाः ।

दृश्यन्ते क्वचिद् आरोप्याः श्लिष्टाः सङ्गेऽपि रूपके ॥33॥

अधिकारूढ-वैशिष्ट्यं रूपकं यत् तद् एव तत् ।

विषयार्थतयारोप्ये प्रकृतार्थोपयोगिनि ॥34॥

परिणामो भवेत् तुल्या तुल्याधिकरणो द्विधा ।

सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ॥35॥

शुद्धो निश्चय-गर्भासौ निश्चयान्त इति त्रिधा ।

म्याद् अतस्मिंस् तद्-बुद्धिर् भ्रान्तिमान् प्रतिभोत्थिता ॥36॥

क्वचिद् भेदाद् गृहीतृणां विषयाणां तथा क्वचित् ।

एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥37॥

प्रकृतं प्रतिषिध्यान्यस्थापनं स्याद् अपह्नुतिः ।

गोपनीयं कम् अप्य् अर्थं द्योतयित्वा कथञ्चन ॥38॥

यदि श्लेषेणान्यथा वान्यथयेत् साप्य् अपह्नुतिः ।

अन्यन् निषिध्य प्रकृत-स्थापनं निश्चयः पुनः ॥39॥

भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।

वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥40॥

वाच्ये वादेः प्रयोगे स्याद् अप्रयोगे परा पुनः ।

जातिर् गुणः क्रिया द्रव्यं यद् उत्प्रेक्ष्यं द्वयोर् अपि ॥41॥

तद् अष्टधापि प्रत्येकं भावाभावाभिमानतः ।

गुण-क्रिया-स्वरूपत्वान् निमित्तस्य पुनश् च ताः ॥42॥

द्वात्रिंशद्-विधतां यान्ति तत्र वाच्याभिधाः पुनः ।

विना द्रव्यं त्रिधा सर्वाः स्वरूप-फल-हेतुगाः ॥43॥

उक्त्य्-अनुक्त्योर् निमित्तस्य द्विधा तत्र स्वरूपगाः ।

प्रतीयमाना भेदाश् च प्रत्येकं फल-हेतुगाः ॥44॥

उक्त्य्-अनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ।

अलङ्कारान्तरोत्था सा वैचित्र्यम् अधिकं भजेत् ॥45॥

सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर् निगद्यते ।

भेदेऽप्य् अभेदः सम्बन्धेऽसम्बन्धस् तद्-विपर्ययौ ॥46॥

पौर्वापर्यात्मकं कार्य-हेत्वोः सा पञ्चधा मतः ।

पदार्थानां प्रस्तुतानाम् अन्येषां वा यदा भवेत् ॥47॥

एक-धर्माभिसम्बन्धः स्यात् तदा तुल्ययोगिता ।

अप्रस्तुत-प्रस्तुतयोर् दीपकं तु निगद्यते ॥48॥

अथ कारकम् एकं स्याद् अनेकासु क्रियासु चेत् ।

प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः ॥49॥

एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ।

दृष्टान्तस् तु सधर्मस्यापि वस्तुनः प्रतिबिम्बनः ॥50॥

सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् ।

यत्र बिम्बानुबिम्बत्वं बोधयेत्स् सा निदर्शना ॥51॥

आधिक्यम् उपमेयस्योपमानान् न्यूनताथवा ।

व्यतिरेक एक उक्तेऽनुक्ते हेतौ पुनस् त्रिधा ॥52॥

चतुर्विधोऽपि साम्यस्य बोधनाच् छब्दतोऽर्थतः ।

आक्षेपाच् च द्वादशधा श्लेषेऽपीति त्रिरष्टधा ॥53॥

प्रत्येकं स्यान् मिलिताष्ट-चत्वारिंशद्-विधः पुनः ।

सहार्थस्य बलाद् एकं यत्र स्याद् वाचकं द्वयोः ॥54॥

सा सहोक्तिर् मूल-भूतातिशयोक्तिर् यदा भवेत् ।

विनोक्तिर् यद् विनान्येन नासाध्व् अन्यद् असाधु वा ॥55॥

समासोक्तिः समैर् यत्र कार्य-लिङ्ग-विशेषणैः ।

व्यवहार-समारोपः प्रकृतेनास्य वस्तुनः ॥56॥

उक्तैर् विशेषणैः साभिप्रायैः परिकरो मतः ।

शब्दैः स्वभावाद् एकार्थे श्लेषोऽनेकार्थ-वाचनम् ॥57॥

क्वचिद् विशेषः सामान्यात् सामान्यं वा विशेषतः ।

कार्यान् निमित्तं कार्यं च हेतोर् अथ समात् समम् ॥58॥

अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः ।

अप्रस्तुत-प्रशंसा स्याद् उक्ता व्याज-स्तुतिः पुनः ॥59॥

निन्दा-स्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-निन्दयोः ।

पर्यायोक्तं यदा भङ्ग्या गम्यम् एवाभिधीयते ॥60॥

सामान्यं वा विशेषेण विशेषस् तेन वा यदि ।

कार्यं च कारणेनेदं कार्येण च समर्थ्यते ॥61॥

साधर्म्येनेतरेणार्थान्तर-न्यासोऽष्टधा ततः ।

हेतोर् वाक्य-पदार्थत्वे काव्य-लिङ्गो निगद्यते ॥62॥

अनुमानं तु विच्छित्या ज्ञानं साध्यस्य साधनात् ।

अभेदेनाभिधा-हेतुर् हेतोर् हेतुमता सह ॥63॥

अनुकूलं प्रातिकूल्यम् अनुकूल-विधायि चेत् ।

वस्तुनो वक्तुम् इष्टस्य विशेष-प्रतिपत्तये ॥64॥

निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ।

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥65॥

विभावना विना हेतुं कार्योत्पत्तिर् यद् उच्यते ।

उक्तानुक्त-निमित्तत्वाद् द्विधा सा परिकीर्तिता ॥66॥

सति हेतौ फलाभावे विशेषोक्तिस् तथा द्विधा ।

जातिश् चतुर्भिर् जाताद्यैर् गुणो गुणादिभिस् त्रिभिः ॥67॥

क्रिया च क्रियाद्रव्याभ्यां द्रव्यं द्रव्येण वा मिथः ।

विरुद्धम् इव भासेत विरोधोऽसौ दशाकृतिः ॥68॥

कार्य-कारणयोर् भिन्न-deçatäyâm असङ्गतिः ।

गुणौ क्रिये वा यत् स्यातां विरुद्धे हेतु-कार्ययोः ॥69॥

यद् वारब्धस्य वैफल्यम् अनर्थस्य च सम्भवः ।

विरूपयोः संघटना या च तद् विषमं मतम् ॥70॥

समं स्याद् आनुरूप्येण श्लाघा योग्यस्य वस्तुनः ।

विचित्रं यद् विरुद्धस्य कृतिर् इष्ट-फलाप्तये ॥71॥

आश्रयाश्रयिनोर् एकस्याधिक्येऽधिकम् उच्यते ।

अन्योन्यम् उभयोर् एक-क्रियायाः कारणं मिथः ॥72॥

यद् आधेयम् अनाधारम् एकं चानेक-गोचरम् ।

किञ्चित् प्रकुर्वतः कार्यम् अशक्यस्येतरस्य वा ॥73॥

कार्यस्य करणं दैवाद् विशेषस् त्रिविधस् ततः ।

व्याघातः स तु केनापि वस्तु येन यथाकृतम् ॥74॥

तेनैव चेद् उपायेन कुरुतेऽन्यस् तद् अन्यथा ।

सौकार्येण च कार्यस्य विरुद्धं क्रियते यदि ॥75॥

परं परं प्रति यदि पूर्व-पूर्वस्य हेतुता ।

तदा कारण-माल स्यात् तन् माला-दीपकं पुनः ॥76॥

धर्मिणाम् एकधर्मेण संबद्धो यद्य् अथोत्तरम् ।

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ॥77॥

स्थाप्यतेऽपोहते वा चेत् स्यात् तदैकावली द्विधा ।

उत्तरोत्तरम् उत्कर्षो वस्तुनः सार उच्यते ॥78॥

यथासाङ्ख्यम् अनुद्देश उद्दिष्टानां क्रमेण यत् ।

क्वचिद् एकम् अनेकस्मिन् एकं चैकशः क्रमात् ॥79॥

भवति क्रियते वा चेत् तदा पर्याय इष्यते ।

परिवृत्तिर् विनिमयः सम-न्यूनाधिकैर् भवेत् ॥80॥

प्रश्नाद् अप्रश्नतो वापि कथिताद् वस्तुनो भवेत् ।

तादृग् अन्य-व्यापोहश् चेच् छाब्द आर्थोऽथवा तदा ॥81॥

परिसङ्ख्योत्तरं प्रश्नस्योत्तराद् उन्नयो यदि ।

यच् चासकृद् असम्भाव्यं सत्य् अपि प्रश्न उत्तरम् ॥82॥

दण्डापूपिकयान्यार्थागमोऽर्थापत्तिर् इष्यते ।

विकल्पस् तुल्य-बलयोर् विरोधश् चान्तरायतः ॥83॥

समुच्चयोऽयम् एकस्मिन् सति कार्यस्य साधके ।

खलेकपोतिका-न्यायात् तत्-करस् तत्-परोऽपि चेत् ॥84॥

गुणौ क्रिये वा युगपत् स्यातां यद् वा गुण-क्रिये ॥

समाधिः सुकरे कार्ये दैवाद् वस्त्व् अन्तरागमात् ॥85॥

प्रत्यनीकम् अशक्तेन प्रतीकारे रिपोर् यदि ।

तदीयस्य तिरस्कारस् तस्योत्कर्षस्य साधकः ॥86॥

प्रसिद्धस्योपमानस्योपमेयत्व-प्रकल्पनम् ।

निष्फलत्वाभिधानं वा प्रतीपम् इति कथ्यते ॥87॥

उक्त्वा चात्यन्तम् उत्कर्षम् अत्युत्कृष्टस्य वस्तुनः ।

कल्पितेऽप्य् उपमानत्वे प्रतीपं केचिद् ऊचिरे ॥88॥

मीलितं वस्तुनो गुप्तिः केनचित् तुल्य-लक्ष्मणा ।

सामान्यं प्रकृतस्यान्य-तादात्म्यं सदृशैर् गुणैः ॥89॥

तद्गुणः स्व-गुण-त्यागाद् अत्युत्कृष्ट-गुण-ग्रहः ।

तद्-रूपानहारस् तु हेतौ सत्य् अप्य् अतद्गुणः ॥90॥

संलक्षितस् तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ।

कयापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तद् उच्यते ॥91॥

व्याजोक्तिर् गोपनं व्याजाद् उद्भिन्नस्य तु वस्तुनः ।

स्वभावोक्तिर् दुरूहार्थः स्वक्रिया-रूप-वर्णनम् ॥92॥

अद्भुतस्य पदार्थस्य भूतस्यार्थे भविष्यतः ।

यत् प्रत्यक्षायमानत्वं तद् भाविकम् उदाहृतम् ॥93॥

लोकातिशयसम्पत्तिर् वस्तुनोदात्तम् उच्यते ।

यद् वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥94॥

रस-भावौ तद्-आभासौ भावस्य प्रशमस् तथा ।

गुणी-भूतत्वम् आयान्ति यदालङ्कृतयस् तदा ॥95॥

रसवत् प्रेय ऊर्जस्वि समाहितम् इति क्रमात् ।

भावस्य चोदये सन्धौ मिश्रत्वे च तद्-आख्यकाः ॥96॥

यद्य् एत एवालङ्काराः परस्पर-विमिश्रिताः ।

तदा पृथग्-अलङ्कारौ संसृष्टिः सङ्करस् तथा ॥97॥

अङ्गाङ्गित्वेऽलंकृतीनां तद्वद् एकाश्रयस्थितौ ।

सन्दिग्धत्वे च भवति सङ्करस् त्रिविधः पुनः ॥98॥


श्री-चन्द्र-शेखर-महा-कवि-चन्द्र-सूनु-

श्री-विश्वनाथ-कविराज-कृतं प्रबन्धम् ।

साहित्य-दर्पणम् अमुं सुधियो विलोक्य

साहित्य-तत्त्वम् अखिलं सुखम् एव वित्त ॥99॥


यावत् प्रसन्नेन्दु-निभानना

श्री-नारायणस्याङ्कम् अलङ्करोति ।

तावन् मनः संमदयन् कवीनाम्

एष प्रबन्धः प्रथितोऽस्तु लोके ॥100॥


इत्य् आलङ्कारिक-चक्रवर्ति-सान्धि-विग्रहिक-मः आपात्र-श्री-विश्वनाथ-कविराज-कृते

साहित्य-दर्पणे दशमः परिच्छेदः

||10||


o)0(o—


समाप्तश् चायं ग्रन्थः ।


1 अभिधा-मूल-रूपः ।






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog