sábado, 9 de enero de 2010

Dhvany-aloka 2ª Parte - Anandavardhana

[janmashtami020-1024.jpg]


Jagadananda Das

Jagadananda Das



Dhvany-aloka - Anandavardhana: 1ª Parte



Dhvany-aloka 2ª Parte - Anandavardhana



|| 3.9 ||


रस-बन्धोक्तम् औचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत् तु किञ्चिद् विभेदवत् ॥


अथवा पद्यवद् गद्य-बन्धेऽपि रस-बन्धोक्तम् औचित्यं सर्वत्र संश्रिता रचना भवति । तत् तु विषयापेक्षं किञ्चिद् विशेषवद् भवति, न तु सर्वाकारम् । तथा हि गद्य-बन्धेऽप्य् अतिदीर्घ-समासा रचना न विप्रलम्भ-शृङ्गार-करुणयोर् आख्यायिकायाम् अपि शोभते । नाटकादाव् अप्य् असमासैव न रौद्र-वीरादि-वर्णने । विषयापेक्षं त्व् औचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च । तथा ह्य् आख्यायिकायां नात्यन्तम् असमासा स्व-विषयेऽपि नाटकादौ नातिदीर्घ-समासा चेति सङ्घटनाया दिग्-अनुसर्तव्या ॥ 3.9 ॥


इदानीम् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायण-महाभारतादौ प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत् प्रतिपाद्यते—


|| 3.10-14 ||


विभावभावानुभाव-सञ्चार्य्-औचित्य-चारुणः ।
विधिः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥

इतिवृत्त-वशायातां त्यक्त्वाननुगुणां स्थितिम् ।
उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयः ॥

सन्धि-सन्ध्य्-अङ्ग-घटनं रसाभिव्यक्त्य्-अपेक्षया ।
न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥

उद्दीपन-प्रशमने यथावसरम् अन्तरा ।
रसस्यारब्ध-विश्रान्तेर् अनुसन्धानम् अङ्गिनः ॥

अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥


प्रबन्धोऽपि रसादीनां व्यञ्जक इत्य् उक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद् विभाव-भावानुभाव-सञ्चार्य्-औचित्य-चारुणः कथा-शरीरस्य विधिर् यथायथं प्रतिपिपादयिषित-रस-भावाद्य्-अपेक्षया य उचितो विभावो भावोऽनुभावः सञ्चारी वा तद्-औचित्य-चारुणः कथा-शरीरस्य विधिर् व्यञ्जकत्वे निबन्धनम् एकम् । तत्र विभावौचित्यं तावत् प्रसिद्धम् । भावौचित्यं तु प्रकृत्य्-औचित्यात् । प्रकृतिर् ह्य् उत्तम-मध्यमाधम-भावेन दिव्य-मानुषादि-भावेन च विभेदिनी । तां यथायथम् अनुसृत्यासङ्कीर्णः स्थायी भाव उपनिबध्यमान औचित्य-भाग् भवति । अन्यथा तु केवल-मानुषाश्रयेण दिव्यस्य केवल-दिव्याश्रयेण वा केवल-मानुषस्योत्साहादय उपनिबध्यमाना अनुचिता भवन्ति । तथा च केवल-मानुषस्य राजादेर् वर्णने सप्तार्णव-लङ्घनादि-लक्षणा व्यापारा उपनिबध्यमाना सौष्ठव-भृतोऽपि नीरसा एव नियमेन भवन्ति, तत्र त्व् अनौचित्यम् एव हेतुः ।


ननु नाग-लोक-गमनादयः सातवाहन-प्रभृतीनां श्रूयन्ते, तद्-अलोक-सामान्य-प्रभावातिशय-वर्णने किम् अनौचित्यं सर्वोर्वी-भरण-क्षमाणां क्षमा-भुजाम् इति । न तद् अस्ति ; न वयं ब्रूमो यत् प्रभावातिशय-वर्णनम् अनुचितं राज्ञाम्, किं तु केवल-मानुषाश्रयेण योत्पाद्य-वस्तु-कथा क्रियते तस्यां दिव्यम् औचित्यं न योजनीयम् । दिव्य-मानुष्यायां तु कथायाम् उभयौचित्य-योजनम् अविरुद्धम् एव । यथा पाण्ड्व्-आदि-कथायाम् । सातवाहनादिषु तु येषु यावद् अपदानं श्रूयते तेषु तावन्-मात्रम् अनुगम्यमानम् अनुगुणत्वेन प्रतिभासते । व्यतिरिक्तं तु तेषाम् एवोपनिबध्यमानम् अनुचितम् ।


तद् अयम् अत्र परमार्थः—


अनौचित्याद् ऋते नान्यद् रस-भन्गस्य कारणम् ।
प्रसिद्धौचित्य-बन्धस् तु रसस्योपनिषत् परा ॥


अत एव च भरते प्रख्यात-वस्तु-विषयत्वं प्रख्यातोदात्त-नायकत्वं च नाटकस्यावश्य-कर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्य-विषये कविर् न व्यामुह्यति । यस् तूत्पाद्य-वस्तु नाटकादि कुर्यात् तस्याप्रसिद्धानुचित-नायक-स्वभाव-वर्णने महान् प्रमादः ।


ननु यद्य् उत्साहादि-भाव-वर्णने कथञ्चिद् दिव्य-मानुष्याद्य्-औचित्य-परीक्षा क्रियते तत् क्रियताम्, रत्य्-आदौ तु किं तया प्रयोजनम् ? रतिर् हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानाम् अपि वर्णनीयेति स्थितिः । नैवम् । तत्रौचित्यातिक्रमेण सुतरां दोषः । तथा ह्य् अधम-प्रकृत्यौचित्येनोत्तम-प्रकृतेः शृङ्गारोपनिबन्धने का भवेन् नोपहास्यता ।


त्रिविधं प्रकृत्य्-औचित्यं भारते वर्षेऽप्य् अस्ति शृङ्गार-विषयम् ।


यत् तु दिव्यम् औचित्यं तत् तत्रानुपकारकम् एवेति चेत्—न वयं दिव्यम् औचित्यं शृङ्गार-विषयम् अन्यत् किञ्चिद् ब्रूमः । किं तर्हि ? भारतवर्ष-विषये यथोत्तम-नायकेषु राजादिषु शृङ्गारोपनिबन्धस् तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्ध-ग्राम्य-शृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत् परिहर्तव्यम् ।


नाटकादेर् अभिनेयार्थत्वाद् अभिनयस्य च सम्भोग-शृङ्गार-विषयस्यासभ्यत्वात् तत्र परिहार इति चेत्—न; यद्य् अभिनयस्यैवं-विषयस्यासभ्यता तत् काव्यस्यैवं-विषयस्य सा केन निवार्यते ? तस्माद् अभिनेयार्थेऽनभिनेयार्थे वा काव्ये यद् उत्तम-प्रकृते राजादेर् उत्तम-प्रकृतिभिर् नायिकाभिः सह ग्राम्य-सम्भोग-वर्णनं तत् पित्रोः सम्भोग-वर्णनम् इव सुतराम् असभ्यम् । तथैवोत्तम-देवतादि-विषयम् ।


न च सम्भोग-शृङ्गारस्य सुरत-लक्षण एवैकः प्रकारः, यावद् अन्येऽपि प्रभेदाः परस्पर-प्रेम-दर्शनादयः सम्भवन्ति, ते कस्माद् उत्तम-प्रकृति-विषये न वर्ण्यन्ते ? तस्माद् उत्साहवद् रताव् अपि प्रकृत्य्-औचित्यम् अनुसर्तव्यम् । तथैव विस्मयादिषु । यत् त्व् एवं-विधे विषये महाकवीनाम् अप्य् असमीक्ष्य-कारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्ति-तिरस्कृतत्वात् तेषां न लक्ष्यत इत्य् उक्तम् एव । अनुभावौचित्यं तु भरतादौ प्रसिद्धम् एव ।


इयत् तूच्यते—भरतादि-विरचितां स्थितिं चानुवर्तमानेन महाकवि-प्रबन्धांश् च पर्यालोचयता स्व-प्रतिभां चानुसरता कविनावहित-चेतसा भूत्वा विभावाद्य्-औचित्य-भ्रंश-परित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथा-शरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्य् अनेनैतत् प्रतिपादयति—यद् इतिहासादिषु कथासु रसवतीषु विविधासु सतीष्व् अपि यत् तत्र विभावाद्य्-औचित्यवत् कथा-शरीरं तद् एव ग्राह्यं नेतरत् । वृत्ताद् अपि च कथा-शरीराद् उत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्य् अनवधानात् स्खलतः कवेर् अव्युत्पत्ति-सम्भावना महती भवति ।


परिकर-श्लोकश् चात्र—


कथा-शरीरम् उत्पाद्य-वस्तु कार्यं तथा तथा ।
यथा रस-मयं सर्वम् एव तत् प्रतिभासते ॥


तत्र चाभ्युपायः सम्यग्-विभावाद्य्-औचित्यानुसरणम् । तच् च दर्शितम् एव । किं च—


सन्ति सिद्ध-रस-प्रख्या ये च रामायणादयः ।
कथाश्रया न तैर् योज्या स्वेच्छा रस-विरोधिनी ॥


तेषु हि कथाश्रयेषु तावत् स्वेच्छैव न योज्या । यद् उक्तम्—"कथा-मार्गे न चातिक्रमः" |

स्वेच्छापि यदि योज्या तद्-रस-विरोधिनी न योज्या ।


इदम् अपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्त-वशायातां कथञ्चिद् रसाननुगुणां स्थितिं त्यक्त्वा पुनर् उत्प्रेक्ष्याप्य् अन्तराभीष्ट-रसोचित-कथोन्नयो विधेयः यथा कालिदास-प्रबन्धेषु । यथा च सर्वसेन-विरचिते हरि-विजये । यथा च मदीय एवार्जुन-चरिते महाकाव्ये । कविना काव्यम् उपनिबध्नता सर्वात्मना रस-परतन्त्रेण भवितव्यम् । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत् तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरम् उत्पादयेत् । न हि कवेर् इतिवृत्त-मात्र-निर्वहणेन किञ्चित् प्रयोजनम्, इतिहासाद् एव तत्-सिद्धेः ।


रसादि-व्यञ्जकत्वे प्रबन्धस्य चेदम् अन्यन् मुख्यं निबन्धनम्, यत्-सन्धीनां मुख-प्रतिमुख-गर्भावमर्श-निर्वहणाख्यानां तद्-अङ्गानां चोपक्षेपादीनां घटनं रसाभिव्यक्त्य्-अपेक्षया, यथा रत्नावल्याम् । न तु केवलं शास्त्र-स्थिति-सम्पादनेच्छया । यथा वेणी-संहारे विलासाख्यस्य प्रतिमुख-सन्ध्य्-अङ्गस्य प्रकृत-रस-निबन्धाननुगुणम् अपि द्वितीयेऽङ्के भरत-मतानुसरण-मात्रेच्छया घटनम् ।



इदं चापरं प्रबन्धस्य रस-व्यञ्जकत्वे निमित्तं यद् उद्दीपन-प्रशमने यथावसरम् अन्तरा रसस्य, यथा रत्नावल्याम् एव । पुनर् आरब्ध-विश्रान्ते रसस्याङ्गिनोऽनुसन्धिश् च, यथा तापस-वत्सराजे ।


प्रबन्ध-विशेषस्य नाटकादे रस-व्यक्ति-निमित्तम् इदं चापरम् अवगन्तव्यं यद् अलङ्कृतीनां शक्ताव् अप्य् आनुरूप्येण योजनम् । शक्तो हि कविः कदाचिद् अलङ्कार-निबन्धने तद् आक्षिप्ततयैवानपेक्षित-रस-बन्धः प्रबन्धम् आरभते तद्-उपदेशार्थम् इदम् उक्तम् । दृश्यन्ते च कवयोऽलङ्कार-निबन्धनैक-रसा अनपेक्षित-रसाः प्रबन्धेषु ।


|| 3.15 ||


किं च—

अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेर् अस्य प्रबन्धेषु भासते सोऽपि केषुचित् ॥


अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् अनुरणन-रूप-व्यङ्ग्योऽपि यः प्रभेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद् द्योतते । तद् यथा मधुमथन-विजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचर-समागमे विषम-बाण-लीलायाम् ।


यथा च गृध्र-गोमायु-संवादादौ महाभारते ॥ 3.15 ॥


|| 3.16 ||


सुप्-तिङ्-वचन-सम्बन्धैस् तथा कारक-शक्तिभिः ।
कृत्-तद् धित-समासैश् च द्योत्योऽलक्ष्य-क्रमः क्वचित् ॥


अलक्ष्य-क्रमो ध्वनेर् आत्मा रसादिः सुब्-विशेषैस् तिङ्-विशेषैर् वचन-विशेषैः सम्बन्ध-विशेषैः कारक-शक्तिभिः कृद्-विशेषैस् तद् धित-विशेषैः समासैश् चेति । च-शब्दान् निपातोपसर्ग-कालादिभिः प्रयुक्तैर् अभिव्यज्यमानो दृश्यते ।


यथा—


न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्य् असौ तापसः
सोऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः ।
धिग् धिक् चक्र-जितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥1


अत्र हि श्लोके भूयसा सर्वेषाम् अप्य् एषां स्फुटम् एव व्यञ्जकत्वं दृश्यते । तत्र "मे यद् अरयः" इत्य् अनेन सुप्-सम्बन्ध-वचनानाम् अभिव्यञ्जकत्वम् । "तत्राप्य् असौ तापसः" इत्य् अत्र तद् धित-निपातयोः । "सोऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहो रावणः" इत्य् अत्र तिङ्-कारक-शक्तीनाम् । "धिग् धिक् चक्र-जितम्" इत्य् आदौ श्लोकार्धे कृत्-तद् धित-समासोपसर्गाणाम् ।


एवं-विधस्य व्यञ्जक-भूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्ध-च्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावद् आविर्भावस् तत्रापि काव्ये कापि बन्ध-च्छाया किम् उत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदित-श्लोके । अत्र हि रावण इत्य् अस्मिन् पदेऽर्थान्तर-संक्रमित-वाच्येन ध्वनि-प्रभेदेनालङ्कृतेऽपि पुनर् अनन्तरोक्तानां व्यञ्जक-प्रकाराणाम् उद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभा-विशेष-भाजां बाहुल्येनैवं-विधा बन्ध-प्रकाराः । यथा महर्षेर् व्यासस्य—


अतिक्रान्त-सुखाः कालाः प्रत्युपस्थित-दारुणाः ।
श्वः श्वः पापीय-दिवसा पृथिवी गत-यौवना ॥


अत्र हि कृत्-तद् धित-वचनैर् अलक्ष्य-क्रम-व्यङ्ग्यः, "पृथिवी गत-यौवना" इत्य् अनेन चात्यन्त-तिरस्कृत-वाच्यो ध्वनिः प्रकाशितः । एषां च सुब्-आदीनाम् एकैकशः समुदितानां च व्यञ्जकत्वं महा-कवीनां प्रबन्धेषु प्रायेण दृश्यते । सुब्-अन्तस्य व्यञ्जकत्वं यथा—


तालैः शिञ्जद्-वलय-सुभगैः कान्तया नर्तितो मे ।
याम् अध्यास्ते दिवस-विगमे नीलकण्ठः सुहृद् वः ॥


तिङ्-अन्तस्य यथा—


अबसर रोउं चिअ णिम्मिआइं मा पुंस मे haacchéià ।
दंसण-मेत्तुम् भेत्तेहिं जेहिं hiaaà तुह ण णाअं ॥]


[अपसर रोदितुम् एव निर्मिते मा पुंसय हते अक्षिणी मे ।
दर्शन-मात्रोन्मत्ताभ्यां याभ्यां तव हृदयम् एवं-रूपं न ज्ञातम् ॥]


यथा वा—


मा पन्थं रुन्धीओ अबेहि bälaa अहोसि अहिरीओ ।
अम्हेअ णिरिच्छाओ सुण्ण-घरं रक्खिदब्बं णो ॥2


[मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्रीकः ।
वयं पर-तन्त्रा यतः शून्य-गृहं मामकं रक्षणीयं वर्तते ॥]


सम्बन्धस्य यथा—


अण्णत्त वच्च bälaa ह्नाअन्तीं किं मं पुलोएसि एअं ।
भो जाआ-भीरुआणं तडम् बिअ ण होइ ॥


[अन्यत्र व्रज बालक स्नान्तीं किं मां प्रलोकयस्य् एतत् ।
भो जाया-भीरुकाणां तटम् एव न भवति ॥]


कृतक-प्रयोगेषु प्राकृतेषु तद् धित-विषये व्यञ्जकत्वम् आवेद्यत एव । अवज्ञातिशये कः ? समासानां च वृत्त्य्-औचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा—


अयम् एक-पदे तया वियोगः
प्रियया चोपनतः सुदुःसहो मे ।
नव-वारिधरोदयाद् अहोभिर्
भवितव्यं च निरातपार्ध-रम्यैः ॥


इत्य् अत्र च-शब्दः । यथा वा—


मुहुर् अङ्गुलि-संवृताधरौष्ठं
प्रतिषेधाक्षर-विक्लवाभिरामम् ।
मुखम् अंस-विवर्ति पक्ष्मलाक्ष्याः
कथम् अप्य् उन्नमितं न चुम्बितं तु ॥


अत्र तु-शब्दः ।


निपातानां प्रसिद्धम् अपीह द्योतकत्वं रसापेक्षयोक्तम् इति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा—


नीवाराः शुक-गर्भ-कोटर-मुख-भ्रष्टास् तरूणाम् अधः
प्रस्निग्धाः क्वचिद् इङ्गुदी-फल-भिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमाद् अभिन्न-गतयः शब्दं सहन्ते मृगास्
तोयाधार-पथाश् च वल्कल-शिखा-निष्यन्द-लेखाङ्किताः ॥ इत्य् आदौ ।


द्वित्राणां चोपसर्गाणाम् एकत्र पदे यः प्रयोगः सोऽपि रस-व्यक्त्य्-अनुगुणतयैव निर्दोषः । यथा—"प्रभ्रश्यत्य् उत्तरीय-त्विषि तमसि समुद्वीक्ष्य वीतावृतीन् द्राग् जन्तून्" इत्य् आदौ । यथा वा—"मनुष्य-वृत्त्या समुपाचरन्तम्" इत्य् आदौ ।


निपातानाम् अपि तथैव । यथा—"अहो बतासि स्पृहणीय-वीर्यः" इत्य् आदौ । यथा वा—


ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च
प्रस्यन्दि-प्रमदाश्रवः पुलकिता दृष्टे गुणिन्य् ऊर्जिते ।
हा धिक् कष्टम् अहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना साधु-द्विषः पुष्यता ॥ इत्य् आदौ ।


पद-पौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहति ।


यथा—


यद् वञ्चनाहित-मतिर् बहु-चाटु-गर्भं
कार्योन्मुखः खल-जनः कृतकं ब्रवीति ।
तत् साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा-प्रणयम् अस्य न पारयन्ति ॥ इत्य् आदौ ।


कालस्य व्यञ्जकत्वं यथा—


सम-विषम-निर्विशेषाः समन्ततो मन्द-मन्द-सञ्चाराः ।
अचिराद् भविष्यन्ति पन्थानो मनोरथानाम् अपि दुर्लङ्घ्याः ॥


अत्र ह्य् अचिराद् भविष्यन्ति पन्थान इत्य् अत्र भविष्यन्तीत्य् अस्मिन् पदे प्रत्ययः काल-विशेषाभिधायी रस-परिपोष-हेतुः प्रकाशते । अयं हि गाथार्थः प्रवास-विप्रलम्भ-शृङ्गार-विभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस् तथा क्वचित् प्रकृत्य्-अंशोऽपि दृश्यते । यथा—


तद् गेहं नत-भित्ति मन्दिरम् इदं लब्धावगाहं दिवः
सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः ।
स क्षुद्रो मुसल-ध्वनिः कलम् इदं सङ्गीतकं योषिताम्
आश्चर्यं दिवसैर् द्विजोऽयम् इयतीं भूमिं समारोपितः ॥


अत्र श्लोके दिवसैर् इत्य् अस्मिन् पदे प्रकृत्य्-अंशोऽपि द्योतकः । सर्व-नाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्व-नाम्नाम् एव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्य्-आदि-शब्द-प्रयोगो न कृतः । अनया दिशा सहृदयैर् अन्येऽपि व्यञ्जक-विशेषाः स्वयम् उत्प्रेक्षणीयाः । एतच् च सर्वं पद-वाक्य-रचना-द्योतनोक्त्यैव गतार्थम् अपि वैचित्र्येण व्युत्पत्तये पुनर्-उक्तम् ।


ननु चार्थ-सामर्थ्याक्षेप्या रसादय इत्य् उक्तम्, तथा च सुबादीनां व्यञ्जकत्व-वैचित्र्य-कथनम् अनन्वितम् एव । उक्तम् अत्र पदानां व्यञ्जकत्वोक्त्य्-अवसरे । किं चार्थ-विशेषाक्षेप्यत्वेऽपि रसादीनां तेषाम् अर्थ-विशेषाणां व्यञ्जक-शब्दाविनाभावित्वाद् यथा-प्रदर्शितं व्यञ्जक-स्वरूप-परिज्ञानं विभज्योपयुज्यत एव । शब्द-विशेषाणां चान्यत्र च चारुत्वं यद् विभागेनोपदर्शितं तद् अपि तेषां व्यञ्जकत्वेनैवावस्थितम् इत्य् अवगन्तव्यम् ।


यत्रापि न तत् सम्प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद् अदृष्टं सौष्ठवं तेषां प्रवाह-पतितानां तद् एवाभ्यासाद् अपोद्धृतानाम् अप्य् अवभासत इत्य् अवसातव्यम् । कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्व-विषयो विशेषः स्यात् । अन्य एवासौ सहृदय-संवेद्य इति चेत्, किम् इदं सहृदयत्वं नाम ? किं रस-भावानपेक्ष-काव्याश्रित-समय-विशेषाभिज्ञत्वम्, उत रस-भावादि-मय-काव्य-स्वरूप-परिज्ञान-नैपुण्यम् । पूर्वस्मिन् पक्षे तथाविध-सहृदय-व्यवस्थापितानां शब्द-विशेषाणां चारुत्व-नियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापन-सम्भवात् । द्वितीयस्मिंस् तु पक्षे रसज्ञतैव सहृदयत्वम् इति । तथा-विधैः सहृदयैः संवेद्यो रसादि-समर्पण-सामर्थ्यम् एव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्य् एव तेषां मुख्यं चारुत्वम् ।


वाचकत्वाश्रयाणां तु प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्व् अनुप्रासादिर् एव ॥ 3.15-16 ॥


एवं रसादीनां व्यञ्जक-स्वरूपम् अभिधाय तेषाम् एव विरोधि-रूपं लक्षयितुम् इदम् उपक्रम्यते—

|| 3.17 ||


प्रबन्धे मुक्तके वापि रसादीन् बन्धुम् इच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥


प्रबन्धे मुक्तके वापि रस-भाव-निबन्धनं प्रत्यादृत-मनाः कविर् विरोधि-परिहारे परं यत्नम् आदधीत । अन्यथा त्व् अस्य रस-मयः श्लोक एकोऽपि सम्यङ् न सम्पद्यते ॥ 3.17 ॥


कानि पुनस् तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानि ? इत्य् उच्यते—


|| 3.18-19 ||


विरोधि-रस-सम्बन्धि-विभावादि-परिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥

अकाण्ड एव विच्छित्तिर् अकाण्डे च प्रकाशनम् ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनम् ।
रसस्य स्याद् विरोधाय वृत्त्य्-अनौचित्यम् एव च ॥


प्रस्तुत-रसापेक्षया विरोधी यो रसस् तस्य सम्बन्धिनां विभाव-भावानुभावानां परिग्रहो रस-विरोध-हेतुकः सम्भवनीयः । तत्र विरोधि-रस-विभाव-परिग्रहो यथा शान्त-रस-विभावेषु तद्-विभावतयैव निरूपितेष्व् अनन्तरम् एव शृङ्गारादि-विभाव-वर्णने । विरोधि-रस-भाव-परिग्रहो यथा प्रियं प्रति प्रणय-कलह-कुपितासु कामिनीषु वैराग्य-कथाभिर् अनुनये । विरोधि-रसानुभाव-परिग्रहो यथा प्रणय-कुपितायां प्रियायाम् अप्रसीदन्त्यां नायकस्य कोपावेश-विवशस्य रौद्रानुभाव-वर्णने ।


अयं चान्यो रस-भङ्ग-हेतुर् यत् प्रस्तुत-रसापेक्षया वस्तुनोऽन्यस्य कथञ्चिद् अन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भ-शृङ्गारे नायकस्य कस्यचिद् वर्णयितुम् उपक्रान्ते कवेर् यमकाद्य्-अलङ्कार-निबन्धन-रसिकतया महता प्रबन्धेन पर्वतादि-वर्णने । अयं चापरो रस-भङ्ग-हेतुर् अवगन्तव्यो यद् अकाण्ड एव विच्छित्तिः रसस्याकण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित् स्पृहणीय-समागमया नायिकया कयाचित् परां परिपोष-पदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपाय-चिन्तोचितं व्यवहारम् उत्सृज्य स्वतन्त्रतया व्यापारान्तर-वर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्त-विविध-वीर-सङ्क्षये कल्प-सङ्क्षय-कल्पे सङ्ग्रामे राम-देव-प्रायस्यापि तावन् नायकस्यानुपक्रान्त-विप्रलम्भ-शृङ्गारस्य निमित्तम् उचितम् अन्तरेणैव शृङ्गार-कथायाम् अवतार-वर्णने । न चैवं-विधे विषये दैव-व्यामोहितत्वं कथा-पुरुषस्य परिहारो यतो रस-बन्ध एव कवेः प्राधान्येन प्रवृत्ति-निबन्धनं युक्तम् । इतिवृत्त-वर्णनं तद्-उपाय एवेत्य् उक्तं प्राक् "आलोकार्थि यथा दीप-शिखायां यत्नवान् जनः" इत्य् आदिना ।


अत एव चेतिवृत्त-मात्र-वर्णन-प्राधान्येऽङ्गाङ्गि-भाव-रहित-रस-भाव-निबन्धेन च कवीनाम् एवं-विधानि स्खलितानि भवन्तीति रसादि-रूप-व्यङ्ग्य-तात्पर्यम् एवैषां युक्तम् इति यत्नोऽस्माभिर् आरब्धो न ध्वनि-प्रतिपादन-मात्राभिनिवेशेन । पुनश् चायम् अन्यो रस-भङ्ग-हेतुर् अवधारणीयो यत् परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः स्व-सामग्री-लब्ध-परिपोषः पुनः पुनः परामृश्यमानः परिम्लान-कुसुम-कल्पः कल्पते । तथा वृत्तेर् व्यवहारस्य यद् अनौचित्यं तद् अपि रस-भङ्ग-हेतुर् एव । यथा नायकं प्रति नायिकायाः कस्याश्चिद् उचितां भङ्गिम् अन्तरेण स्वयं सम्भोगाभिलाष-कथने । यदि वा वृत्तीनां भरत-प्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तर-प्रसिद्धानाम् उपनागरिकाद्यानां वा यद् अनौचित्यम् अविषये निबन्धनं तद् अपि रस-भङ्ग-हेतुः । एवम् एषां रस-विरोधिनाम् अन्येषां चानया दिशा स्वयम् उत्प्रेक्षितानां परिहारे सत्-कविभिर् अवहितैर् भवितव्यम् ।


परिकर-श्लोकाश् चात्र—


मुख्या व्यापार-विषयाः सुकवीनां रसादयः ।
तेषाम् निबन्धने भाव्ये तैः सदैवाप्रमादिभिः ॥

नीरसस् तु प्रबन्धो यः सोऽपशब्दो महान् कवेः ।
स तेनाकविर् एव स्याद् अन्येनास्मृत-लक्षणः ॥

पूर्वे विशृङ्खल-गिरः कवयः प्राप्य-कीर्तयः ।
तान् समाश्रित्य न त्याज्या नीतिर् एषा मनीषिणा ॥

वाल्मीकि-व्यास-मुख्याश् च ये प्रख्याताः कवीश्वराः ।
तद्-अभिप्राय-बाह्योऽयं नास्माभिर् दर्शितो नयः ॥ इति ॥ 3.19 ॥


|| 3.20 ||


विवक्षिते रसे लब्ध-प्रतिष्ठे तु विरोधिनाम् ।
बाध्यानाम् अङ्ग-भावं वा प्राप्तानाम् उक्तिर् अच्छला ॥


स्व-सामग्र्या लब्ध-परिपोषे तु विवक्षिते रसे विरोधिनां विरोधि-रसाङ्गानां बाध्यानाम् अङ्ग-भावं वा प्राप्तानां सताम् उक्तिर् अदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथा च तेषाम् उक्तिः प्रस्तुत-रस-परिपोषायैव सम्पद्यते । अङ्ग-भावं प्राप्तानां च तेषां विरोधित्वम् एव निवर्तते । अङ्ग-भाव-प्राप्तिर् हि तेषां स्वाभाविकी समारोप-कृता वा । तत्र येषां नैसर्गिकी तेषां तावद् उक्ताव् अविरोध एव । यथा विप्रलम्भ-शृङ्गारे तद्-अङ्गानां व्याध्य्-आदीनां तेषां च तद्-अङ्गानाम् एवादोषो नातद्-अङ्गानाम् । तद्-अङ्गत्वे च सम्भवत्य् अपि मरणस्योपन्यासो न ज्यायान् । आश्रय-विच्छेदे रसस्यात्यन्त-विच्छेद-प्राप्तेः । करुणस्य तु तथा-विधे विषये परिपोषो भविष्यतीति चेत् न ; यस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु करुण-रसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घ-काल-प्रत्यापत्ति-सम्भवे कदाचिद् उपनिबन्धो नात्यन्त-विरोधी । दीर्घ-काल-प्रत्यापत्तौ तु तस्यान्तरा प्रवाह-विच्छेद एवेत्य् एवं-विधेतिवृत्तोपनिबन्धनं रस-बन्ध-प्रधानेन कविना परिहर्तव्यम् ।


तत्र लब्ध-प्रतिष्ठे तु विवक्षिते रसे विरोधि-रसाङ्गानां बाध्यत्वेनोक्ताव् अदोषो यथा—


क्वाकर्यं शश-लक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतम् अहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्योऽधरं पास्यति ॥


यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्त-निर्भरानुरागस्य द्वितीय-मुनि-कुमारोपदेश-वर्णने । स्वाभाविक्याम् अङ्ग-भाव-प्राप्ताव् अदोषो यथा—


भ्रमिम् अरतिम् अलस-हृदयतां
प्रलयं मूर्च्छां तमः शरीर-सादम् ।
मरणं च जलद-भुजगजं
प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ इत्य् आदौ ।


समारोपितायाम् अप्य् अविरोधो यथा—"पाण्डु-क्षामम्" इत्य् आदौ । इयं चाङ्ग-भाव-प्राप्तिर् अन्या यदाधिकारिकत्वात् प्रधान एकस्मिन् वाक्यार्थे रसयोर् भावयोर् वा परस्पर-विरोधिनोर् द्वयोर् अङ्ग-भाव-गमनं तस्याम् अपि न दोषः । यथोक्तं "क्षिप्तो हास्तावलग्नः" इत्य् आदौ । कथं तत्राविरोध इति चेत्, द्वयोर् अपि तयोर् अन्य-परत्वेन व्यवस्थानात् । अन्य-परत्वेऽपि विरोधिनोः कथं विरोध-निवृत्तिर् इति चेत्, उच्यते—विधौ विरुद्ध-समावेशस्य दुष्टत्वं नानुवादे । यथा—


एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवम् आशा-ग्रह-ग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ इत्य् आदौ ।


अत्र हि विधि-प्रतिषेधयोर् अनूद्यमानत्वेन समावेशे न विरोधस् तथेहापि भविष्यति । श्लोके ह्य् अस्मिन्न् ईर्ष्या-विप्रलम्भ-शृङ्गार-करुण-वस्तुनोर् न विधीयमानत्वम् । त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वात् तद्-अङ्गत्वेन च तयोर् व्यवस्थानात् ।


न च रसेषु विध्य्-अनुवाद-व्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्य्-अनुवादौ तौ तद्-आक्षिप्तानां रसानां केन वार्यते । यैर् वा साक्षात्-काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस् तेषां तन्-निमित्तता तावद् अवश्यम् अभ्युपगन्तव्या । तथाप्य् अत्र श्लोके न विरोधः ।


यस्माद् अनूद्यमानाङ्ग-निमित्तोभय-रस-वस्तु-सहकारिणो विधीयमानांशाद् भाव-विशेष-प्रतीतिर् उत्पद्यते ततश् च न कश्चिद् विरोधः । दृश्यते हि विरुद्धोभय-सहकारिणः कारणात् कार्य-विशेषोत्पत्तिः । विरुद्ध-फलोत्पादन-हेतुत्वं हि युगपद् एकस्य कारणस्य विरुद्धं न तु विरुद्धोभय-सहकारित्वम् । एवं-विध-विरुद्ध-पदार्थ-विषयः कथम् अभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवं-विध-वाच्य-विषये या वार्ता सात्रापि भविष्यति । एवं-विध्य्-अनुवादनयाश्रयेणात्र श्लोके परिहृतस् तावद् विरोधः ।


किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित् प्रभावातिशय-वर्णने तत्-प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यम् आदधाति प्रत्युत प्रीत्य्-अतिशय-निमित्ततां प्रतिपद्यत इत्य् अतस् तस्य कुण्ठ-शक्तिकत्वात् तद्-विरोध-विधायिनो न कश्चिद् दोषः । तस्माद् वाक्यार्थी-भूतस्य रसस्य भावस्य वा विरोधी रस-विरोधीति वक्तुं न्याय्यः, न त्व् अङ्ग-भूतस्य कस्यचित् ।


अथवा वाक्यार्थी-भूतस्यापि कस्यचित् करुण-रस-विषयस्य तादृशेन शृङ्गार-वस्तुना भङ्गि-विशेषाश्रयेण संयोजनं रस-परिपोषायैव जायते । यतः प्रकृति-मधुराः पदार्थाः शोचनीयतां प्राप्ताः प्राग्-अवस्था-भाविभिः संस्मर्यमाणैर् विलासैर् अधिकतरं शोकावेशम् उपजनयन्ति । यथा—


अयं स रशनोत्कर्षी पीन-स्तन-विमर्दनः ।
नाभ्यूरु-जघन-स्पर्शी नीवी-विस्रंसनः करः ॥ इत्य् आदौ ।


तद् अत्र त्रिपुर-युवतीनां शाम्भवः शराग्निर् आर्द्रापराधः कामी यथा व्यवहरति स्म । तथा व्यवहृतवान् इत्य् अनेनापि प्रकारेणास्त्य् एव निर्विरोधत्वम् । तस्माद् यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च—


क्रामन्त्यः क्षत-कोमलाङ्गुलि-गलद्-रक्तैः सदर्भाः स्थलीः
पादैः पातित-यावकैर् इव पतद्-बाष्पाम्बु-धौताननाः ।
भीता भर्तृ-करावलम्बित-करास् त्वद्-वैरि-नाथोऽधुना
दावाग्निं परितो भ्रमन्ति पुनर् अप्य् उद्यद्-विवाहा इव ॥


इत्य् एवम् आदीनां सर्वेषाम् एव निर्विरोधत्वम् अवगन्तव्यम् । एवं तावद् रसादीनां विरोधि-रसादिभिः समावेशासमावेशयोर् विषय-विभागो दर्शितः ॥ 3.20 ॥

इदानीं तेषाम् एक-प्रबन्ध-विनिवेशने न्याय्यो यः क्रमस् तं प्रतिपादयितुम् उच्यते—


|| 3.21 ||


प्रसिद्धेऽपि प्रबन्धानां नाना-रस-निबन्धने ।
एको रसोऽङ्गीकर्तव्यस् तेषाम् उत्कर्षम् इच्छता ॥


प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गि-भावेन बहवो रसा उपनिबध्यन्त इत्य् अत्र प्रसिद्धौ सत्याम् अपि यः प्रबन्धानां छायातिशय-योगम् इच्छति तेन तेषां रसानाम् अन्यतमः कश्चिद् विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्य् अयं युक्ततरो मार्गः ॥ 3.21 ॥


ननु रसान्तरेषु बहुषु प्राप्त-परिपोषेषु सत्सु कथम् एकस्याङ्गिता न विरुध्यत इत्य् आशङ्क्येदम् उच्यते—


|| 3.22 ||


रसान्तर-समावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्य् अङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥


प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनर् अनुसन्धीयमानत्वेन स्थायी यो रसस् तस्य सकल-बन्ध-व्यापिनो रसान्तरैर् अन्तराल-वर्तिभिः समावेशो यः स नाङ्गिताम् उपहन्ति ॥3.22॥


एतद् एवोपपादयितुम् उच्यते—


|| 3.23 ||


कार्यम् एकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥


सन्ध्यादि-मयस्य प्रबन्ध-शरीरस्य यथा कार्यम् एकम् अनुयायि व्यापकं कल्प्यते न च तत्-कार्यान्तरैर् न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यम् अपचीयते, तथैव रसस्याप्य् एकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदित-विवेकानाम् अनुसन्धानवतां स-चेतसां तथा-विधे विषये प्रह्लादातिशयः प्रवर्तते ॥3.23॥


ननु येषां रसानां परस्पराविरोधः यथा—वीर-शृङ्गारयोः शृङ्गार-हास्ययो रौद्र-शृङ्गारयोर् वीराद्भुतयोर् वीर-रौद्रयो रौद्र-करुणयोः शृङ्गाराद्भुतयोर् वा तत्र भवत्व् अङ्गाङ्गि-भावः । तेषां तु स कथं भवेद् येषां परस्परं बाध्य-बाधक-भावः ? यथा—शृङ्गार-बीभत्सयोर् वीर-भयानकयोः शान्त-रौद्रयोः शन्त-शृङ्गारयोर् वा इत्य् आशङ्क्येदम् उच्यते—


|| 3.24 ||


अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस् तथा स्याद् अविरोधिता ॥


अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्ध-व्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तत्राविरोधिनो रसस्याङ्गि-रसापेक्षयात्य् अन्तम् आधिक्यं न कर्तव्यम् इत्य् अयं प्रथमः परिपोष-परिहारः । उत्कर्ष-साम्येऽपि तयोर् विरोधासम्भवात् । यथा—


एकतो रोदिति प्रिया अन्यतः समर-तूर्य-निर्घोषः ।
स्नेहेन रण-रसेन च भटस्य दोलायितं हृदयम् ।


यथा वा—


कण्ठाच् छित्वाक्षमालावलयम् इव करे हारम् आवर्तयन्ती
कृत्वा पर्यङ्क-बन्धं विषधर-पतिना मेखलाया गुणेन ।
मिथ्या-मन्त्राभिजापस्फुरद्-अधर-पुट-व्यञ्जिताव्यक्त-हासा
देवी सन्ध्याभ्यसूया हसित-पशुपतिस् तत्र दृष्टा तु वोऽव्यात् ॥ इत्य् अत्र ।


अङ्गिरस-विरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रम् एवाङ्गिरस-व्यभिचार्य्-अनुवृत्तिर् इति द्वितीयः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्य् अङ्ग-भूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस् तु रसस्याङ्गिरसापेक्षया कस्यचिन् न्यूनता सम्पादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोष-रहितस्य रसस्य कथं रसत्वम् इति चेत्—उक्तम् अत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान् परिपोषस् तावांस् तस्य न कर्तव्यः, स्वतस् तु सम्भवी परिपोषः केन वार्यते । एतच् चापेक्षिकं प्रकर्ष-योगित्वम् एकस्य रसस्य बहु-रसेषु प्रबन्धेषु रसानाम् अङ्गाङ्गि-भावम् अनभ्युपगच्छताप्य् अशक्य-प्रतिक्षेपम् इत्य् अनेन प्रकारेणाविरोधिनां विरोधिनां च रसानाम् अङ्गाङ्गि-भावेन समावेशे प्रबन्धेषु स्याद् अविरोधः । एतच् च सर्वं येषां रसो रसान्तरस्य व्यभिचारी भवति इति दर्शनं तन्-मतेनोच्यते । मतान्तरेऽपि रसानां स्थायिनो भावा उपचाराद् रस-शब्देनोक्तास् तेषाम् अङ्गत्वं निर्विरोधम् एव ॥ 3.24 ॥


एवम् अविरोधिनां विरोधिनां च प्रबन्ध-स्थेनाङ्गिना रसेन समावेशे साधारणम् अविरोधोपायं प्रतिपाद्येदानीं विरोधि-विषयम् एव तं प्रतिपादयितुम् इदम् उच्यते—


|| 3.25 ||


विरुद्धैकाश्रयो यस् तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस् तस्य पोषेऽप्य् अदोषता ॥


एकाधिकरण्य् अविरोधी नैरन्तर्य-विरोधी चेति द्विविधो विरोधी । तत्र प्रबन्ध-स्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस् तद्-विपक्ष-विषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनोऽपि यः परिपोषः स निर्दोषः । विपक्ष-विषये हि भयातिशय-वर्णने नायकस्य नय-पराक्रमादि-सम्पत् सुतराम् उद्द्योतिता भवति । एतच् च मदीयेऽर्जुन-चरितेऽर्जुनस्य पातालावतरण-प्रसङ्गे वैशद्येन प्रदर्शितम् ।


एवम् ऐकाधिकरण्य-विरोधिनः प्रबन्ध-स्थेन स्थायिना रसेनाङ्ग-भाव-गमने निर्विरोधत्वं यथा तथा तद् दर्शितम् । द्वितीयस्य तु तत् प्रतिपादयितुम् उच्यते—


|| 3.26 ||


एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तर-व्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥


यः पुनर् एकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तर-व्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्त-शृङ्गारौ नागानन्दे निवेशितौ । शान्तश् च तृष्णा-क्षय-सुखस्य यः परिपोषस् तल्-लक्षणो रसः प्रतीयत एव । तथा चोक्तम्—


यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥


यदि नाम सर्व-जनानुभव-गोचरता तस्य नास्ति नैतावतासाव् अलोक-सामान्य-महानुभाव-चित्त-वृत्ति-विशेषः प्रतिक्षेप्तुं शक्यः । न च वीरे तस्यान्तर्-भावः कर्तुं युक्तः । तस्याभिमान-मयत्वेन व्यवस्थापनात् । अस्य चाहङ्कार-प्रशमैक-रूपतया स्थितेः । तयोश् चैवं-विध-विशेष-सद्भावेऽपि यद्य् ऐक्यं परिकल्प्यते तद् वीर-रौद्रयोर् अपि तथा प्रसङ्गः । दया-वीरादीनां च चित्त-वृत्ति-विशेषाणां सर्वाकारम् अहङ्कार-रहितत्वेन शान्त-रस-प्रभेदत्वम्, इतरथा तु वीर-प्रभेदत्वम् इति व्यवस्थाप्यमाने न कश्चिद् विरोधः ।


तद् एवम् अस्ति शान्तो रसः । तस्य चाविरुद्ध-रस-व्यवधानेन प्रबन्धे विरोधि-रस-समावेशे सत्य् अपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये ॥3.26॥


एतद् एव स्थिरी-कर्तुम् इदम् उच्यते—


|| 3.27 ||


रसान्तरान्तरितयोर् एक-वाक्य-स्थयोर् अपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥


रसान्तर-व्यवहितयोर् एक-प्रबन्ध-स्थयोर् विरोधिता निवर्तत इत्य् अत्र न काचिद् भ्रान्तिः ।


यस्माद् एक-वाक्य-स्थयोर् अपि रसयोर् उक्तया नीत्या विरुद्धता निवर्तते । यथा—


भू-रेणु-दिग्धान् नव-पारिजात-
माला-रजो-वासित-बाहु-मध्याः ।
गाढं शिवाभिः परिरभ्यमाणान्
सुराङ्गनाश्लिष्ट-भुजान् तरालाः ॥


स-शोणितैः क्रव्य-भुजां स्फुरद्भिः
पक्षैः खगानाम् उ पवीज्यमानान् ।
संवीजिताश् चन्दन-वारि-सेकैः
सुगन्धिभिः कल्प-लता-दुकूलैः ॥


विमान-पर्यङ्क-तले निषण्णाः
कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानां ललनाङ्गुलीभिर्
वीराः स्व-देहान् पतितान् अपश्यन् ॥ इत्य् आदौ ।


अत्र हि शृङ्गार-बीभत्सयोस् तद्-अङ्गयोर् वा वीर-रस-व्यवधानेन समावेशो न विरोधी ।


|| 3.28 ||


विरोधम् अविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस् तु शृङ्गारे सुकुमारतमा ह्य् असौ ॥


यथोक्त-लक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत् सहृदयः; विशेषतस् तु शृङ्गारे । स हि रति-परिपोषात्मकत्वाद् रतेश् च स्वल्पेनापि निमित्तेन भङ्ग-सम्भवात् सुकुमारतमः सर्वेभ्यो रसेभ्यो मनाग् अपि विरोधि-समावेशं न सहते ।


|| 3.29 ||


अवधानातिशयवान् रसे तत्रैव सत्-कविः ।
भवेत् तस्मिन् प्रमादो हि झटित्य् एवोपलक्ष्यते ॥


तत्रैव च रसे सर्वेभ्योऽपि रसेभ्यः सौकुमार्यातिशय-योगिनि कविर् अवधानवान् प्रयत्नवान् स्यात् । तत्र हि प्रमाद्यतस् तस्य सहृदय-मध्ये क्षिप्रम् एवावज्ञान-विषयता भवति । शृङ्गार-रसो हि संसारिणां नियमेनानुभव-विषयत्वात् सर्व-रसेभ्यः कमनीयतया प्रधान-भूतः ।


एवं च सति—


|| 3.30 ||


विनेयान् उन्मुखी-कर्तुं काव्य-शोभार्थम् एव वा ।
तद्-विरुद्ध-रस-स्पर्शस् तद्-अङ्गानां न दुष्यति ॥


शृङ्गार-विरुद्ध-रस-स्पर्शः शृङ्गाराङ्गानां यः स न केवलम् अविरोध-लक्षण-योगे सति न दुष्यति यावद् विनेयान् उन्मुखीकर्तुं काव्य-शोभार्थम् एव वा क्रियमाणो न दुष्यति ।


शृङ्गार-रसाङ्गैर् उन्मुखी-कृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति ।


सद्-आचारोपदेश-रूपा हि नाटकादि-गोष्ठी विनेय-जन-हितार्थम् एव मुनिभिर् अवतारिता ।


किं च शृङ्गारस्य सकल-जन-मनो-हराभिरामत्वात् तद्-अङ्ग-समावेशः काव्ये शोभातिशयं पुष्यतीत्य् अनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्ग-समावेशो न विरोधी ।


ततश् च—


सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्ग-भङ्ग-लोलं हि जीवितम् ॥


इत्य् आदिषु नास्ति रस-विरोध-दोषः ।


|| 3.31 ||


विज्ञायेत्थं रसादीनाम् अविरोध-विरोधयोः ।
विषयं सुकविः काव्यं कुर्वन् मुह्यति न क्वचित् ॥


इत्थम् अनेनानन्तरोक्तेन प्रकारेण रसादीनां रस-भाव-तद्-आभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्य-विषये प्रतिभातिशय-युक्तः काव्यं कुर्वन् न क्वचिन् मुह्यति । एवं रसादिषु विरोधाविरोध-निरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जक-वाच्य-वाचक-निरूपणस्यापि तद्-विषयस्य तत् प्रतिपाद्यते—


|| 3.32 ||


वाच्यानां वाचकानां च यद् औचित्येन योजनम् ।
रसादि-विषयेणैतत् कर्म मुख्यं महा-कवेः ॥


वाच्यानाम् इतिवृत्त-विशेषाणां वाचकानां च तद्-विषयाणां रसादि-विषयेणउचित्येन यद् योजनम् एतन् महाकवेर् मुख्यं कर्म । अयम् एव हि महाकवेर् मुख्यो व्यापारो यद् रसादीनाम् एव मुख्यतया काव्यार्थीकृत्य तद्-व्यक्त्य्-अनुगुणत्वेन शब्दानाम् अर्थानां चोपनिबन्धनम् ॥3.32॥


एतच् च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धम् एवेति प्रतिपादयितुम् आह—


|| 3.33 ||


रसाद्य्-अनुगुणत्वेन व्यवहारोऽर्थ-शब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥


व्यवहारो हि वृत्तिर् इत्य् उच्यते । तत्र रसानुगुण औचित्यवान् वाच्याश्रयो यो व्यवहारस् ता एताः कैशिक्य्-आद्या वृत्तयः । वाचकाश्रयाश् चोपनागरिकाद्याः । वृत्तयो हि रसादि-तात्पर्येण संनिवेशिताः काम् अपि नाट्यस्य काव्यस्य च छायाम् आवहन्ति । रसादयो हि द्वयोर् अपि तयोर् जीव-भूताः । इतिवृत्तादि तु शरीर-भूतम् एव ।


अत्र केचिद् आहुः—"गुण-गुणि-व्यवहारो रसादीनाम् इतिवृत्तादिभिः सह युक्तः, न तु जीव-शरीर-व्यवहारः । रसादि-मयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्-भूतम्" इति । अत्रोच्यते—यदि रसादि-मयम् एव वाच्यं यथा गौरत्व-मयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम्; तथा चैतत् प्रतिपादितम् एव प्रथमोद्द्योते ।


स्यान् मतम् । रत्नानाम् इव जात्यत्वं प्रतिपत्तृ-विशेषतः संवेद्यं वाच्यानां रसादि-रूपत्वम् इति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्न-स्वरूपानतिरिक्तत्वम् एव तस्य लक्ष्यते तथा रसादीनाम् अपि विभावानुभावादि-रूप-वाच्याव्यतिरिक्तत्वम् एव लक्ष्येत । न चैवम्; न हि विभावानुभाव-व्यभिचारिण एव रसा इति कस्यचिद् अवगमः । अत एव च विभावादि-प्रतीत्य्-अविनाभाविनी रसादीनां प्रतीतिर् इति तत्-प्रतीत्योः कार्य-कारण-भावेन व्यवस्थानात् क्रमोऽवश्यम्भावी । स तु लाघवान् न प्रकाश्यते "इत्य् अलक्ष्य-क्रमा एव सन्तो व्यङ्ग्या रसादयः" इत्य् उक्तम् ।


ननु शब्द एव प्रकरणाद्य्-अवच्छिन्नो वाच्य-व्यङ्ग्ययोः समम् एव प्रतीतिम् उपजनयतीति किं तत्र क्रम-कल्पनया । न हि शब्दस्य वाच्य-प्रतीति-परामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादि-शब्देभ्योऽपि रसाभिव्यक्तिर् अस्ति । न च तेषाम् अन्तरा वाच्य-परामर्शः ।


अत्रापि ब्रूमः—प्रकरणाद्य्-अवच्छेदेन व्यञ्जकत्वं शब्दानाम् इत्य् अनुमतम् एवैतद् अस्माकम् । किं तु तद्-व्यञ्जकत्वं तेषां कदाचित् स्वरूप-विशेष-निबन्धनं कदाचिद् वाचक-शक्ति-निबन्धनम् । तत्र येषां वाचक-शक्ति-निबन्धनं तेषां यदि वाच्य-प्रतीतिम् अन्तरेणैव स्वरूप-प्रतीत्या निष्पन्नं तद् भवेन् न तर्हि वाचक-शक्ति-निबन्धनम् । अथ तन्-निबन्धनं तन्-नियमेनैव वाच्य-वाचक-भाव-प्रतीत्य्-उत्तर-कालत्वं व्यङ्ग्य-प्रतीतेः प्राप्तम् एव ।


स तु क्रमो यदि लाघवान् न लक्ष्यते तत् किं क्रियते । यदि च वाच्य-प्रतीतिम् अन्तरेणैव प्रकरणाद्य्-अवच्छिन्न-शब्द-मात्र-साध्या रसादि-प्रतीतिः स्यात् तद्-अनवधारित-प्रकरणानां वाच्य-वाचकभावे च स्वयम् अव्युत्पन्नानां प्रतिपत्तॄणां काव्य-मात्र-श्रवणाद् एवासौ भवेत् । सह-भावे च वाच्य-प्रतीतेर् अनुपयोगः, उपयोगे वा न सहभावः । येषाम् अपि स्वरूप-विशेष-प्रतीति-निमित्तं व्यञ्जकत्वं यथा गीतादि-शब्दानां तेषाम् अपि स्वरूप-प्रतीतेर् व्यङ्ग्य-प्रतीतेश् च नियम-भावी क्रमः । तत् तु शब्दस्य क्रिया-पौर्वापर्यम् अनन्य-साध्य-तत्-फल-घटनास्व् आशु-भाविनीषु वाच्येनाविरोधिन्य् अभिधेयान्तर-विलक्षणे रसादौ न प्रतीयते ।


क्वचित् तु लक्ष्यत एव । यथानुरणन-रूप-व्यङ्ग्य-प्रतीतिषु । तत्रापि कथम् इति चेद् उच्यते—अर्थ-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये ध्वनौ तावद् अभिधेयस्य तत्-सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तर-विलक्षणतयात्यन्त-विलक्षणे ये प्रतीती तयोर् अशक्य-निह्नवो निमित्त-निमित्ति-भाव इति स्फुटम् एव तत्र पौर्वापर्यम् । यथा प्रथमोद्द्योते प्रतीयमानार्थ-सिद्ध्य्-अर्थम् उदाहृतासु गाथासु । तथा-विधे च विषये वाच्य-व्यङ्ग्ययोर् अत्यन्त-विलक्षणत्वाद् यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् । शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्ये तु ध्वनौ—"गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु" इत्य् आदाव् अर्थ-द्वय-प्रतीतौ शाब्द्याम् अर्थ-द्वयस्योपमानोपमेय-भाव-प्रतीतिर् उपमा-वाचक-पद-विरहे सत्य् अर्थ-सामर्थ्याद् आक्षिप्तेति, तत्रापि सुलक्षम् अभिधेय-व्यङ्ग्यालङ्कार-प्रतीत्योः पौर्वापर्यम् ।


पद-प्रकाश-शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्येऽपि ध्वनौ विशेषण-पदस्योभयार्थ-सम्बन्ध-योग्यस्य योजकं पदम् अन्तरेण योजनम् अशाब्दम् अप्य् अर्थाद् अवस्थितम् इत्य् अत्रापि पूर्ववद् अभिधेय-तत्-सामर्थ्याक्षिप्तालङ्कार-मात्र-प्रतीत्योः सुस्थितम् एव पौर्वापर्यम् । आर्थ्य् अपि च प्रतिपत्तिस् तथाविधे विषये उभयार्थ-सम्बन्ध-योग्य-शब्द-सामर्थ्य-प्रसावितेति शब्द-शक्ति-मूला कल्प्यते ।


अविवक्षित-वाच्यस्य तु ध्वनेः प्रसिद्ध-स्व-विषय-वैमुख्य-प्रतीति-पूर्वकम् एवार्थान्तर-प्रकाशनम् इति नियम-भावी क्रमः । तत्राविवक्षित-वाच्यत्वाद् एव वाच्येन सह व्यङ्ग्यस्य क्रम-प्रतीति-विचारो न कृतः । तस्माद् अभिधानाभिधेय-प्रतीत्योर् इव वाच्य-व्यङ्ग्य-प्रतीत्योर् निमित्त-निमित्ति-भावान् नियम-भावी क्रमः । स तूक्त-युक्त्या क्वचिल् लक्ष्यते क्वचिन् न लक्ष्यते ।


तद् एवं व्यञ्जक-मुखेन ध्वनि-प्रकारेषु निरूपितेषु कश्चिद् ब्रूयात्—किम् इदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थ-प्रकाशनम्, न हि व्यञ्जकत्वम् । तद् व्यङ्ग्यत्वं चार्थस्य व्यञ्जक-सिद्ध्य्-अधीनं व्यङ्ग्यत्वम् । व्यङ्ग्यापेक्षया च व्यञ्जकत्व-सिद्धिर् इत्य् अन्योन्य-संश्रयाद् अव्यवस्थानम् । ननु वाच्य-व्यतिरिक्तस्य व्यङ्ग्यस्य सिद्धिः प्राग् एव प्रतिपादिता तत्-सिद्ध्य्-अधीना च व्यञ्जक-सिद्धिर् इति कः पर्यनुयोगावसरः ।


सत्यम् एवैतत् । प्राग्-उक्त-युक्तिभिर् वाच्य-व्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्व् अर्थो व्यङ्ग्यतयैव कस्माद् व्यपदिश्यते यत्र च प्राधान्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्-परत्वाद् वाक्यस्य । अतश् च तत्-प्रकाशिनो वाक्यस्य वाचकत्वम् एव व्यापारः । किं तस्य व्यापारान्तर-कल्पनया ? तस्मात् तात्पर्य-विषयो योऽर्थः स तावन् मुख्यतया वाच्यः । या त्व् अन्तरा तथा-विधे विषये वाच्यान्तर-प्रतीतिः सा तत्-प्रतीतेर् उपाय-मात्रं पदार्थ-प्रतीतिरिव वाक्यार्थ-प्रतीतेः ।


अत्रोच्यते—यत्र शब्दः स्वार्थम् अभिदधानोऽर्थान्तरम् अवगमयति तत्र यत् तस्य स्वार्थाभिधायित्वं यच् च तदर्थान्तरावगम-हेतुत्वं तयोर् अविशेषो विशेषो वा । न तावद् अविशेषः; यस्मात् तौ द्वौ व्यापारौ भिन्न-विषयौ भिन्न-रूपौ च प्रतीयेते एव । तथा हि वाचकत्व-लक्षणो व्यापारः शब्दस्य स्वार्थ-विषयः गमकत्व-लक्षणस् त्व् अर्थान्तर-विषयः । न च स्व-पर-व्यवहारो वाच्य-व्यङ्ग्ययोर् अपह्नोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेर् अपरस्य सम्बन्धि-सम्बन्धित्वेन । वाच्यो ह्य् अर्थः साक्षाच्-छब्दस्य सम्बन्धी तद्-इतरस् त्व् अभिधेय-सामर्थ्याक्षिप्तः सम्बन्धि-सम्बन्धी । यदि च स्व-सम्बन्धित्वं साक्षात् तस्य स्यात् तदार्थान्तरत्व-व्यवहार एव न स्यात् । तस्माद् विषय-भेदस् तावत् तयोर् व्यापारयोः सुप्रसिद्धः । रूप-भेदोऽपि प्रसिद्ध एव । न हि यैवाभिधान-शक्तिः सैवावगमन-शक्तिः । अवाचकस्यापि गीत-शब्दादे रसादि-लक्षणार्थावगम-दर्शनात् । अशब्दस्यापि चेष्टादेर् अर्थ-विशेष-प्रकाशन-प्रसिद्धेः । तथा हि "व्रीडा-योगान् नतवदनया" इत्य् आदिश्लोके चेष्टाविशेषः सुकविनार्थ-प्रकाशनहेतुः प्रदर्शित एव । तस्माद् भिन्न-विषयत्वाद्भिन्न-रूपत्वाच् च स्वार्थाभिधायित्वम् अर्थान्तरावगम-हेतुत्वं च शब्दस्य यत् तयोः स्पष्ट एव भेदः । विशेषश् चेन् न तर्हीदानीम् अवगमनस्याभिधेय-सामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्व-व्यपदेश्यता ।


शब्द-व्यापार-गोचरत्वं तु तस्यास्माभिर् इष्यत एव, तत् तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन ।


प्रसिद्धाभिधानान्तर-सम्बन्ध-योग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्-विषयीकरणं तत्र प्रकाशनोक्तिर् एव युक्ता ।

न च पदार्थ-वाक्यार्थ-न्यायो वाच्य-व्यङ्ग्ययोः । यतः पदार्थ-प्रतीतिर् असत्यैवेति कैश्चिद् विद्वद्भिर् आस्थितम् । यैर् अप्य् असत्यत्वम् अस्या नाभ्युपेयते तैर् वाक्यार्थ-पदार्थयोर् घट-तद्-उपादान-कारण-न्यायोऽभ्युपगन्तव्यः । यथा हि घटे निष्पन्ने तद्-उपादान-कारणानां न पृथग्-उपलम्भस् तथैव वाक्ये तद्-अर्थे वा प्रतीते पद-तद्-अर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थ-बुद्धिर् एव दूरीभवेत् । न त्व् एष वाच्य-व्यङ्ग्ययोर् न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्य-बुद्धिर् दूरीभवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद् घट-प्रदीप-न्यायस् तयोः, यथैव हि प्रदीप-द्वारेण घट-प्रतीताव् उत्पन्नायां न प्रदीप-प्रकाशो निवर्तते तद्-व्यङ्ग्य-प्रतीतौ वाच्यावभासः । यत् तु प्रथमोद्द्योते "यथा पदार्थ-द्वारेण" (1.10) इत्य् आद्य्-उक्तं तद्-उपायत्व-मात्रात् साम्य-विवक्षया ।


नन्व् एवं युगपद्-अर्थ-द्वय-योगित्वं वाक्यस्य प्राप्तं तद्-भावे च तस्य वाक्यतैव विघटते, तस्या ऐकार्थ्य-लक्षणत्वात् ; नैष दोषः ; गुण-प्रधान-भावेन तयोर् व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित् प्राधान्यं वाच्यस्योपसर्जन-भावः क्वचिद् वाच्यस्य प्राधान्यम् अपरस्य गुण-भावः । तत्र व्यङ्ग्य-प्राधान्ये ध्वनिर् इत्य् उक्तम् एव ; वाच्य-प्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मात् स्थितम् एतत्—व्यङ्ग्य-परत्वेऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वम् अपि तु व्यङ्ग्यत्वम् एव ।


किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद् भवद्भिर् नाभ्युपगन्तव्यम् अतत्परत्वाच् छब्दस्य । तद् अस्ति तावद् व्यङ्ग्यः शब्दानां कश्चिद् विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किम् इति तस्य स्वरूपम् अपह्नूयते । एवं तावद् वाचकत्वाद् अन्यद् एव व्यञ्जकत्वम् ; इतश् च वाचकत्वाद् व्यञ्जकत्वस्यान्यत्वं यद् वाचकत्वं शब्दैकाश्रयम् इतरत् तु शब्दाश्रयम् अर्थाश्रयं च शब्दार्थयोर् द्वयोर् अपि व्यञ्जकत्वस्य प्रतिपादितत्वात् ।


गुण-वृत्तिस् तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश् च भिद्यते । रूप-भेदस् तावद् अयम्—यद् अमुख्यतया व्यापारो गुण-वृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्य् अर्थाद् व्यङ्ग्य-त्रय-प्रतीतिर् या तस्या अमुख्यत्वं मनाग् अपि लक्ष्यते ।


अयं चान्यः स्वरूप-भेदः—यद् गुण-वृत्तिर् अमुख्यत्वेन व्यवस्थितं वाचकत्वम् एवोच्यते । व्यञ्जकत्वं तु वाचकत्वाद् अत्यन्तं विभिन्नम् एव । एतच् च प्रतिपादितम् । अयं चापरो रूप-भेदो यद्गुण-वृत्तौ यदार्थोऽर्थान्तरम् उपलक्षयति तदोपलक्षणीयार्थात्मना परिणत एवासौ सम्पद्यते । यथा "गङ्गायां घोषः" इत्य् आदौ । व्यञ्जकत्व-मार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्न् एवासाव् अन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा—"लीला-कमल-पत्राणि गणयामास पार्वती" इत्य् आदौ । यदि च यत्रातिरस्कृतस्व-प्रतीतिर् अर्थोऽर्थान्तरं लक्षयति तत्र लक्षणा-व्यवहारः क्रियते, तद् एवं सति लक्षणैव मुख्यः शब्द-व्यापार इति प्राप्तम् । यस्मात् प्रायेण वाक्यानां वाच्य-व्यतिरिक्त-तात्पर्य-विषयार्थावभासित्वम् ।


ननु त्वत्-पक्षेऽपि यदार्थो व्यङ्ग्य-त्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः ? उच्यते—प्रकरणाद्य्-अवच्छिन्न-शब्द-वशेनैवार्थस्य तथा-विधं व्यञ्जकत्वम् इति शब्दस्य तत्रोपयोगः कथम् अपह्नूयते ?


विषय-भेदोऽपि गुण-वृत्ति-व्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलङ्कार-विशेषा व्यङ्ग्य-रूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादि-प्रतीतिर् गुण-वृत्तिर् इति न केनचिद् उच्यते न च शक्यते वक्तुम् । व्यङ्ग्यालङ्कार-प्रतीतिर् अपि तथैव । वस्तु-चारुत्व-प्रतीतये स्व-शब्दानभिधेयत्वेन यत् प्रतिपिपादयितुम् इष्यते तद् व्यङ्ग्यम् । तच् च न सर्वं गुण-वृत्तेर्विषयः प्रसिद्ध्य्-अनुरोधाभ्याम् अपि गौणानां शब्दानां प्रयोग-दर्शनात् । तथोक्तं प्राक् । यदपि च गुण-वृत्तेर् विषयस्तद् अपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद् गुण-वृत्तेर् अपि व्यञ्जकत्वस्यात्यन्त-विलक्षणत्वम् । वाचकत्व-गुण-वृत्ति-विलक्षणस्यापि च तस्य तद्-उभयाश्रयत्वेन व्यवस्थानम् ।


व्यञ्जकत्वं हि क्वचिद् वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्य-पर-वाच्ये ध्वनौ । क्वचित् तु गुण-वृत्त्य्-आश्रयेण यथा अविवक्षित-वाच्ये ध्वनौ । तद्-उभयाश्रयत्व-प्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदाव् उपन्यस्तौ । तद् उभयाश्रितत्वाच् च तद्-एक-रूपत्वं तस्य न शक्यते वक्तुम् । यस्मान् न तद्-वाचकत्वैक-रूपम् एव, क्वचिल् लक्षणाश्रयेण वृत्तेः । न च लक्षणैक-रूपम् एवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभय-धर्मत्वेनैव तद्-एकैक-रूपं न भवति । यावद् वाचकत्व-लक्षणादि-रूप-रहित-शब्द्-अधर्मत्वेनापि । तथा हि गीत-ध्वनीनाम् अपि व्यञ्जकत्वम् अस्ति रसादि-विषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल् लक्ष्यते । शब्दाद् अन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद् वाचकत्वादि-शब्द-धर्म-प्रकारत्वम् अयुक्तं वक्तुम् । यदि च वाचकत्व-लक्षणादीनां शब्द-प्रकाराणां प्रसिद्ध-प्रकार-विलक्षणत्वेऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच् छब्दस्यैव प्रकारत्वेन कस्मान् न परिकल्प्यते ?


तद् एवं शाब्दे व्यवहारे त्रयः प्रकाराः—वाचकत्वं गुण-वृत्तिर् व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्य-प्राधान्यं तदा ध्वनिः, तस्य चाविवक्षित-वाच्यो विवक्षितान्य-पर-वाच्यश् चेति द्वौ प्रभेदाव् अनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ ।


अन्यो ब्रूयात्—ननु विवक्षितान्य-पर-वाच्ये ध्वनौ गुण-वृत्तिता नास्तीति यद् उच्यते तद् युक्तम् । यस्माद् वाच्य-वाचक-प्रतीति-पूर्विका यत्रार्थान्तर-प्रतिपत्तिस् तत्र कथं गुण-वृत्ति-व्यवहारः, न हि गुण-वृत्तौ यदा निमित्तेन केनचिद् विषयान्तरे शब्द आरोप्यते अत्यन्त-तिरस्कृत-स्वार्थः । यथा—"अग्निर् माणवकः" इत्य् आदौ, यदा वा स्वार्थम् अंशेनापरित्यजंस् तत्-सम्बन्ध-द्वारेण विषयान्तरम् आक्रामति, यथा "गङ्गायां घोषः" इत्य् आदौ । तदाविवक्षित-वाच्यत्वम् उपपद्यते । अत एव च विवक्षितान्य-पर-वाच्ये ध्वनौ वाच्य-वाचकयोर् द्वयोर् अपि स्वरूप-प्रतीतिर् अर्थावगमनं च दृश्यत इति व्यञ्जकत्व-व्यवहारो युक्त्य्-अनुरोधी । स्वरूपं प्रकाशयन्न् एव परावभासको व्यञ्जक इत्य् उच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वम् इति गुण-वृत्ति-व्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षित-वाच्यस् तु ध्वनिर् गुण-वृत्तेः कथं भिद्यते ? तस्य प्रभेद-द्वये गुण-वृत्तिप्रभेदद्वय-रूपता लक्ष्यत एव यतः ।


अयम् अपि न दोषः । यस्माद् अविवक्षित-वाच्यो ध्वनिर् गुण-वृत्ति-मार्गाश्रयोऽपि भवति न तु गुण-वृत्ति-रूप एव । गुण-वृत्तिर् हि व्यञ्जकत्व-शून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्त-चारुत्व-हेतुं व्यङ्ग्यं विना न व्यवतिष्ठते । गुण-वृत्तिस् तु वाच्य-धर्माश्रयेणैव व्यङ्ग्य-मात्राश्रयेण चाभेदोपचार-रूपा सम्भवति, यथा—तीक्ष्णत्वाद् अग्निर् माणवकः, आह्लादकत्वाच् चन्द्र एवास्या मुखम् इत्य् आदौ । यथा च "प्रिये जने नास्ति पुनर् उक्तम्" इत्य् आदौ । यापि लक्षण-रूप-गुण-वृत्तिः साप्य् उपलक्षणीयार्थ-संबन्ध-मात्राश्रयेण चारु-रूप-व्यङ्ग्य-प्रतीतिं विनापि सम्भवत्य् एव, यथा—"मञ्चाः क्रोशन्ति" इत्य् आदौ विषये ।


यत्र तु सा चारु-रूप-व्यङ्ग्य-प्रतीति-हेतुस् तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा—"सुवर्ण-पुष्पां पृथिवीम्" इत्य् आदौ तत्र चारु-रूप-व्यङ्ग्य-प्रतीतिर् एव प्रयोजिकेति तथा-विधेऽपि विषये गुण-वृत्तौ सत्याम् अपि ध्वनि-व्यवहार एव युक्त्य्-अनुरोधी । तस्माद् अविवक्षित-वाच्ये ध्वनौ द्वयोर् अपि प्रभेदयोर् व्यञ्जकत्व-विशेषाविशिष्टा गुण-वृत्तिर् न तु तद्-एक-रूपा सहृदय-हृदयाह्लादिनी प्रतीयमाना प्रतीति-हेतुत्वाद् विषयान्तरे तद्-रूप-शून्याया दर्शनात् । एतच् च सर्वं प्राक् सूचितम् अपि स्फुटतर-प्रतीतये पुनर् उक्तम् ।


अपि च व्यञ्जकत्व-लक्षणो यः शब्दार्थयोर् धर्मः स प्रसिद्ध-सम्बन्धानुरोधीति न कस्यचिद् विमति-विषयताम् अर्हति । शब्दार्थयोर् हि प्रसिद्धो यः सम्बन्धो वाच्य-वाचक-भावाख्यस् तम् अनुरुन्धान एव व्यञ्जकत्व-लक्षणो व्यापारः सामग्र्य्-अन्तर-सम्बन्धाद् औपाधिकः प्रवर्तते । अत एव वाचकत्वात् तस्य विशेषः । वाचकत्वं हि शब्द-विशेषस्य नियत आत्मा व्युत्पत्ति-कालाद् आरभ्य तद्-अविनाभावेन तस्य प्रसिद्धत्वात् । स त्व् अनियतः, औपाधिकत्वात् । प्रकरणाद्य्-अवच्छेदेन तस्य प्रतीतेर् इतरथा त्व् अप्रतीतेः ।


ननु यद्य् अनियतस् तत् किं तस्य स्वरूप-परीक्षया ? नैष दोषः ; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्य-लक्षणे । लिङ्गत्व-न्यायश् चास्य व्यञ्जक-भावस्य लक्ष्यते, यथा लिङ्गत्वम् आश्रयेष्व् अनियतावभासम्, इच्छाधीनत्वात् ; स्व-विषयाव्यभिचारि च ।


तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मन्य् अनियतत्वाद् एव च तस्य वाचकत्व-प्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्व-प्रकारता तस्य भवेत् तच्-छब्दात्मनि नियततापि स्याद् वाचकत्ववत् । स च तथा-विध औपाधिको धर्मः शब्दानाम् औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिना वाक्य-तत्त्व-विदा पौरुषापौरुषेययोर् वाक्ययोर् विशेषम् अभिदधता नियमेनाभ्युपगन्तव्यः, तद् अनभ्युपगमे हि तस्य शब्दार्थ-सम्बन्ध-नित्यत्वे सत्य् अप्य् अपौरुषेय-पौरुषेययोर् वाक्ययोर् अर्थ-प्रतिपादने निर्विशेषत्वं स्यात् ।


तद्-अभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधान-समारोपितौपाधिक-व्यापारान्तराणां सत्य् अपि स्वाभिधेय-सम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् ।


दृश्यते हि भावानाम् अपरित्यक्त-स्व-स्वभावानाम् अपि सामग्र्य्-अन्तर-सम्पात-सम्पादितौपाधिक-व्यापारान्तराणां विरुद्ध-क्रियत्वम् । तथा हि—हिम-मयूख-प्रभृतीनां निर्वापित-सकल-जीव-लोकं शीतलत्वम् उद्वहताम् एव प्रिया-विरह-दहन-दह्यमान-मानसैर् जनैर् आलोक्यमानानां सतां सन्ताप-कारित्वं प्रसिद्धम् एव । तस्मात् पौरुषेयाणां वाक्यानां सत्य् अपि नैसर्गिकेऽर्थ-सम्बन्धे मिथ्यार्थत्वं समर्थयितुम् इच्छता वाचकत्व-व्यतिरिक्तं किंचिद् रूपम् औपाधिकं व्यक्तम् एवाभिधानीयम् । तच् च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्य-प्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायम् एव प्रकाशयन्ति । स च व्यङ्ग्य एव न त्व् अभिधेयः, तेन सहाभिधानस्य वाच्य-वाचकभाव-लक्षण-सम्बन्धाभावात् ।


नन्व् अनेन न्यायेन सर्वेषाम् एव लौकिकानां वाक्यानां ध्वनि-व्यवहारः प्रसक्तः । सर्वेषाम् अप्य् अनेन न्यायेन व्यञ्जकत्वात् । सत्यम् एतत्; किं तु वक्त्र्-अभिप्राय-प्रकाशनेन यद् व्यञ्जकत्वं तत् सर्वेषाम् एव लौकिकानां वाक्यानाम् अविशिष्टम् । तत् तु वाचकत्वान् न भिद्यते व्यङ्ग्यम् हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद् व्यञ्जकत्वं ध्वनि-व्यवहारस्य प्रयोजकम् । यत् त्व् अभिप्राय-विशेष-रूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद् भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तद् एव केवलम् अपरिमित-विषयस्य ध्वनि-व्यवहारस्य न प्रयोजकम् अव्यापकत्वात् । तथा दर्शित-भेद-त्रय-रूपं तात्पर्येण द्योत्यमानम् अभिप्राय-रूपम् अनभिप्राय-रूपं च सर्वम् एव ध्वनि-व्यवहारस्य प्रयोजकम् इति यथोक्त-व्यञ्जक्त्व-विशेषे ध्वनि-लक्षणे नातिव्याप्तिर् न चाव्याप्तिः । तस्माद् वाक्य-तत्त्व-विदां मतेन तावद् व्यञ्जकत्व-लक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते ।


परिनिश्चित-निरप-भ्रंश-शब्द-ब्रह्मणां विपश्चितां मतम् आश्रित्यैव प्रवृत्तोऽयं ध्वनि-व्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिम-शब्दार्थ-सम्बन्ध-वादिनां तु युक्ति-विदाम् अनुभव-सिद्ध एवायं व्यञ्जक-भावः शब्दानाम् अर्थान्तराणाम् इवाविरोधश् चेति न प्रतिक्षेप्य-पदवीम् अवतरति ।


वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किम् इदं स्वाभाविकं शब्दानाम् आहो स्वित् सामयिकम् इत्य् आद्याः । व्यञ्जकत्वे तु तत्-पृष्ठ-भाविनि भावान्तर-साधारणे लोक-प्रसिद्ध एवानुगम्यमाने को विमतीनाम् अवसरः । अलौकिके ह्य् अर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नील-मधुरादिष्व् अशेष-लोकेन्द्रिय-गोचरे बाधा-रहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधा-रहितं नीलं नीलम् इति ब्रुवन्न् अपरेण प्रतिषिध्यते नैतन् नीलं पीतम् एतद् इति । तथैव व्यञ्जकत्वं वाचकानां शब्दानाम् अवाचकानां च गीत-ध्वनीनाम् अशब्द-रूपाणां च चेष्टादीनां यत् सर्वेषाम् अनुभव-सिद्धम् एव तत् केनापह्नूयते । अशब्दम् अर्थं रमणीयं हि सूचयन्तो व्याहारास् तथा व्यापारा निबद्धाश् चानिबद्धाश् च विदग्ध-परिषत्सु विविधा विभाव्यन्ते ।


तान् उपहास्यताम् आत्मनः परिहरन् कोऽतिसन्दधीत सचेताः ।

अथ ब्रूयात्, अस्त्य् अतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच् च लिङ्गत्वम् अतश् च व्यङ्ग्य-प्रतीतिर् लिङ्गि-प्रतीतिर् एवेति लिङ्गि-लिङ्ग-भाव एव तेषां व्यङ्ग्य-व्यञ्जक-भावो नापरः कश्चित् । अतश् चैतद् अवश्यम् एव बोद्धव्यं यस्माद् वक्त्र्-अभिप्रायापेक्षया व्यञ्जकत्वम् इदानीम् एव त्वया प्रतिपादितं वक्त्र्-अभिप्रायश् चानुमेय-रूप एव ।


अत्रोच्यते—नन्व् एवम् अपि यदि नाम स्यात् तत् किं नश् छिन्नम् । वाचकत्व-गुण-वृत्ति-व्यतिरिक्तो व्यञ्जकत्व-लक्षणः शब्द-व्यापारोऽस्तीत्य् अस्माभिर् अभ्युपगतम् । तस्य चैवम् अपि न काचित् क्षतिः । तद् धि व्यञ्जकत्वं लिङ्गत्वम् अस्तु अन्यद् वा । सर्वथा प्रसिद्ध-शाब्द-प्रकार-विलक्षणत्वं शब्द-व्यापार-विषयत्वं च तस्यास्तीति नास्त्य् एवावयोर् विवादः । न पुनर् अयं परमार्थो यद्-व्यञ्जकत्वं लिङ्गत्वम् एव सर्वत्र व्यङ्ग्य-प्रतीतिश् च लिङ्गि-प्रतीतिर् एवेति ।


यद् अपि स्व-पक्ष-सिद्धयेऽस्मद्-उक्तम् अनूदितं त्वया वक्त्र्-अभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात् तत्-प्रकाशने शब्दानां लिङ्गत्वम् एवेति तद् एतद् यथास्माभिर् अभिहितं तद् विभज्यं प्रतिपाद्यते श्रूयताम्—द्विविधो विषयः शब्दानां—


अनुमेयः प्रतिपाद्यश् च । तत्रानुमेयो विवक्षा-लक्षणः । विवक्षा च शब्द-स्वरूप-प्रकाशनेच्छा शब्देनार्थ-प्रकाशनेच्छा चेति द्वि-प्रकारा । तत्राद्या न शाब्द-व्यवहाराङ्गम् । सा हि प्राणित्व-मात्र-प्रतिपत्ति-फला । द्वितीया तु शब्द-विशेषावधारणा-वसित-व्यवहितापि शब्द-करण-व्यवहार-निबन्धनम् । ते तु द्वे अप्य् अनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस् तु प्रयोक्तुर् अर्थ-प्रतिपादन-समीहा-विषयीकृतोऽर्थः ।


स च द्विविधः—वाच्यो व्यङ्ग्यश् च । प्रयोक्ता हि कदाचित् स्व-शब्देनार्थं प्रकाशयितुं समीहते कदाचित् स्व-शब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षा-विषयत्वं हि तस्यार्थस्य शब्दैर् लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात् तच् छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादि-लिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश् चार्थो वाच्य-सामर्थ्याक्षिप्ततया वाच्यवच् छब्दस्य सम्बन्धी भवत्य् एव । साक्षाद्-असाक्षाद्-भावो हि सम्बन्धस्याप्रयोजकः । वाच्य-वाचक-भावाश्रयत्वं च व्यञ्जकत्वस्य प्राग् एव दर्शितम् । तस्माद् वक्त्रभिप्राय-रूप एव व्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्-विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्न् अभिप्राय-रूपेऽनभिप्राय-रूपे च वाचकत्वे नैव व्यापारः सम्बन्धान्तरेण वा । न तावद् वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वम् एव । न च व्यञ्जकत्वं लिङ्गत्व-रूपम् एव आलोकादिष्व् अन्यथा दृष्टत्वात् । तस्मात् प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्-विषयाणां विप्रतिपत्तीनां लौकिकैर् एव क्रियमाणानाम् अभावः प्रसज्येतेति । एतच् चोक्तम् एव ।


यथा च वाच्य-विषये प्रमाणान्तरानुगमेन सम्यक्त्व-प्रतीतौ क्वचित् क्रियमाणायां तस्य प्रमाणान्तर-विषयत्वे सत्य् अपि न शब्द-व्यापार-विषयता-हानिस् तद्-व्यङ्ग्यस्यापि । काव्य-विषये च व्यङ्ग्य-प्रतीतीनां सत्या सत्य-निरूपणस्याप्रयोजकत्वम् एवेति तत्र प्रमाणान्तर-व्यापार-परीक्षोपहासायैव सम्पद्यते । तस्माल् लिङ्गि-प्रतीतिर् एव सर्वत्र व्यङ्ग्य-प्रतीतिर् इति न शक्यते वक्तुम् ।


यत् त्व् अनुमेय-रूप-व्यङ्ग्य-विषयं शब्दानां व्यञ्जकत्वं तद्-ध्वनि-व्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्व-लक्षणः शब्दानां व्यापार औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिनाप्य् अभ्युपगन्तव्य इति प्रदर्शनार्थम् उपन्यस्तम् । तद् धि व्यञ्जकत्वं कदाचिल् लिङ्गत्वेन कदाचिद् रूपान्तरेण शब्दानां वाचकानाम् अवाचकानां च सर्व-वादिभिर् अप्रतिक्षेप्यम् इत्य् अयम् अस्माभिर् यत्न आरब्धः । तद् एवं गुण-वृत्ति-वाचकत्वादिभ्यः शब्द-प्रकारेभ्यो नियमेनैव तावद् विलक्षणं व्यञ्जकत्वम् । तद्-अन्तः-पातित्वेऽपि तस्य हठाद् अभिधीयमाने तद्-विशेषस्य ध्वनेर् यत्-प्रकाशनं विप्रतिपत्ति-निरासाय सहृदय-व्युत्पत्तये वा तत्-क्रियमाणम् अनतिसन्धेयम् एव । न हि सामान्य-मात्र-लक्षणेनोपयोगि-विशेष-लक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्ता-मात्र-लक्षणे कृते सकल-सद्-वस्तु-लक्षणानां पौनरुक्त्य-प्रसङ्गः । तद् एवम्—


विमति-विषयो य आसीन् मनीषिणां सततम् अविदित-स-तत्त्वः ।
ध्वनि-संज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् ॥3.33॥


|| 3.34 ||


प्रकारोऽन्यो गुणी-भूत-व्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्य-चारुत्वं स्यात् प्रकर्षवत् ॥


व्यङ्ग्योऽर्थो ललना-लावण्य-प्रख्यो यः प्रतिपादितस् तस्य प्राधान्ये ध्वनिर् इत्य् उक्तम् । तस्य तु गुणी-भावेन वाच्य-चारुत्व-प्रकर्षे गुणी-भूत-व्यङ्ग्यो नाम काव्य-प्रभेदः प्रकल्प्यते । तत्र वस्तु-मात्रस्य व्यङ्ग्यस्य तिरस्कृत-वाच्येभ्यः प्रतीयमानस्य कदाचिद् वाच्य-रूप-वाक्यार्थापेक्षया गुणी-भावे सति गुणी-भूत-व्यङ्ग्यता । यथा—


लावण्य-सिन्धुर् अपरैव हि केयम् अत्र
यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मज्जति द्विरद-कुम्भ-तटी च यत्र
यत्रापरे कदलिकाण्ड-मृणाल-दण्डाः ॥


अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद् वाच्य-प्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूत-व्यङ्ग्यता, यथोदाहृतम्—"अनुरागवती सन्ध्या" इत्य् एवम् आदि । तस्यैव स्वयम् उक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोदाहृतम्—


"सङ्केत-काल-मनसम्" इत्य् आदि । रसादि-रूप-व्यङ्ग्यस्य गुणीभावो रसवद्-अलङ्कारे दर्शितः ; तत्र च तेषाम् आधिकारिक-वाक्यापेक्षया गुणीभावो विवहन-प्रवृत्त-भृत्यानुयायि-राजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीपकादि-विषयः ॥3.34॥


तथा—


|| 3.35 ||


प्रसन्न-गम्भीर-पदाः काव्य-बन्धाः सुखावहाः ।
ये च तेषु प्रकारोऽयम् एव योज्याः सुमेधसा ॥


ये चैतेऽपरिमित-स्वरूपा अपि प्रकाशमानास् तथाविधार्थ-रमणीयाः सन्तो विवेकिनां सुखावहाः काव्य-बन्धास् तेषु सर्वेष्व् एवायं प्रकारो गुणी-भूत-व्यङ्ग्यो नाम योजनीयः । यथा—


लच्छी दुहिदा जामाउओ हरी तंस घरिणिआ गङ्गा ।
अमिअ-मिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥


[लक्ष्मी दुहिता जामाता हरिः तथा गृहिणी गङ्गा ।
अमृत-मृगाङ्कौ च सुतौ अहो कुटुम्बं महोदधेः ॥] ॥3.35॥


|| 3.36 ||


वाच्यालङ्कार-वर्गोऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल् लक्ष्ये निरीक्ष्यते ॥


वाच्यालङ्कार-वर्गोऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तु-मात्रस्य वा यथा-योगम् अनुगमे सति च्छायातिशयं बिभ्रल्-लक्षण-कारैर् एक-देशेन दर्शितः । स तु तथा-रूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हि—दीपक-समासोक्त्यादि-वदन्येऽप्य् अलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तर-वस्त्व्-अन्तर-संस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावद् अतिशयोक्ति-गर्भता सर्वालङ्कारेषु शक्य-क्रिया । कृतैव च सा महा-कविभिः काम् अपि काव्यच्छविं पुष्यति, कथं ह्य् अतिशययोगिता स्व-विषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षम् आवहेत् ।


भामहेनाप्य् अतिशयोक्ति-लक्षणे यद् उक्तम्—


सैषा सर्वैव वक्रोक्तिर् अनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति ।


तत्रातिशयोक्तिर् यम् अलङ्कारम् अधितिष्ठति कवि-प्रतिभा-वशात् तस्य चारुत्वातिशय-योगोऽन्यस्य त्व् अलङ्कार-मात्रतैवेति सर्वालङ्कार-शरीर-स्वीकरण-योग्यत्वेनाभेदोपचारात् सैव सर्वालङ्कार-रूपेत्य् अयम् एवार्थोऽवगन्तव्यः । तस्याश् चालङ्कारान्तर-संकीर्णत्वं कदाचिद् वाच्यत्वेन कदचिद् व्यङ्ग्यत्वेन । व्यङ्ग्यत्वम् अपि कदाचित् प्राधान्येन कदाचिद् गुण-भावेन । तत्राद्ये पक्षे वाच्यालङ्कार-मार्गः । द्वितीये तु ध्वनाव् अन्तर्भावः । तृतीये तु गुणीभूत-व्यङ्ग्य-रूपता ।


अयं च प्रकारोऽन्येषाम् अप्य् अलङ्काराणाम् अस्ति, तेषां तु न सर्व-विषयः । अतिशयोक्तेस् तु सर्वालङ्कार-विषयोऽपि सम्भवतीत्य् अयं विशेषः । येषु चालङ्कारेषु सादृश्य-मुखेन तत्त्व-प्रतिलम्भः यथा रूपकोपमा-तुल्ययोगिता-निदर्शनादिषु तेषु गम्यमान-धर्म-मुखेनैव यत् सादृश्यं तद् एव शोभातिशय-शालि भवतीति ते सर्वेऽपि चारुत्वातिशय-योगिनः सन्तो गुणीभूत-व्यङ्ग्यस्यैव विषयाः । समासोक्त्याक्षेप-पर्यायोक्त्य्-आदिषु तु गम्यमानांशाविनाभावेनैव तत्त्व-व्यवस्थानाद् गुणीभूत-व्यङ्ग्यता निर्विवादैव ।


तत्र च गुणीभूत-व्यङ्ग्यतायाम् अलङ्काराणां केषाञ्चिद् अलङ्कार-विशेष-गर्भतायां नियमः । यथा व्याज-स्तुतेः प्रेयोऽलङ्कार-गर्भत्वे । केषाञ्चिद् अलङ्कार-मात्र-गर्भतायां नियमः । यथा सन्देहादीनाम् उपमा-गर्भत्वे । केषाञ्चिद् अलङ्काराणां परस्पर-गर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकम् उपमा-गर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद् दीपक-च्छायानुयायिनी । यथा मालोपमा । तथा हि "प्रभा-महत्या शिखयेव दीपः" इत्य् आदौ स्फुटैव दीपक-च्छाया लक्ष्यते ।



तद् एवं व्यङ्ग्यांश-संस्पर्शे सति चारुत्वातिशय-योगिनो रूपकादयोऽलङ्काराः सर्व एव गुणीभूत-व्यङ्ग्यस्य मार्गः । गुणीभूत-व्यङ्ग्यत्वं च तेषां तथा-जातीयानां सर्वेषाम् एवोक्तानुक्तानां सामान्यम् । तल्-लक्षणे सर्व एवैते सुलक्षिता भवन्ति । एकैकस्य स्वरूप-विशेष-कथनेन तु सामान्य-लक्षण-रहितेन प्रतिपाद-पाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम् आनन्त्यात् । अनन्ता हि वाग्-विकल्पास् तत्-प्रकारा एव चालङ्काराः । गुणीभूत-व्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगम-लक्षणेन विषयत्वम् अस्त्य् एव । तद् अयं ध्वनि-निष्यन्द-रूपो द्वितीयोऽपि महा-कवि-विषयोऽतिरमणीयो लक्षणीयः सहृदयैः ।


सर्वथा नास्त्य् एव सहृदय-हृदय-हारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थ-संस्पर्शेन सौभाग्यम् । तद् इदं काव्य-रहस्यं परम् इति सूरिभिर् भावनीयम् ।


|| 3.37 ||


मुख्या महा-कवि-गिराम् अलङ्कृति-भृताम् अपि ।
प्रतीयमान-च्छायैषा भूषा लज्जेव योषिताम् ॥


अनया सुप्रसिद्धोऽप्य् अर्थः किम् अपि कामनीय-कमानीयते । तद् यथा—


विश्रम्भोत्था मन्मथाज्ञा-विधाने
ये मुग्धाक्ष्याः केऽपि लीला-विशेषाः ।
अक्षुण्णास् ते चेतसा केवलेन
स्थित्वैकान्ते सन्ततं भावनीयाः ॥


इत्य् अत्र केऽपीत्य् अनेन पदेन वाच्यम् अस्पष्टम् अभिदधता प्रतीयमानं वस्त्व्-अक्लिष्टम् अनन्तम् अर्पयता का छाया नोपपादिता ॥3.37॥


|| 3.38 ||


अर्थान्तर-गतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणी-भावे प्रकारम् इमम् आश्रिता ॥


या चैषा काक्वा क्वचिद् अर्थान्तर-प्रतीतिर्दृश्यते स व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूत-व्यङ्ग्य-लक्षणं काव्य-प्रभेदमाश्रयते । यथा—"स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः" | यथा वा—


आम् असत्यः उपरम पतिव्रते न त्वया मलिनितं शीलम् ।
किं पुनर् जनस्य जायेव नापितं तं न कामयामहे ॥


शब्द-शक्तिर् एव हि स्वाभिधेय-सामर्थ्याक्षिप्त-काकु-सहाया सत्य् अर्थ-विशेष-प्रतिपत्ति-हेतुर् न काकु-मात्रम् । विषयान्तरे स्वेच्छाकृतात् काकु-मात्रात् तथा-विधार्थ-प्रतिपत्त्य्-असम्भवात् । स चार्थः काकु-विशेष-सहाय-शब्द-व्यापारोपारूढोऽप्य् अर्थ-सामर्थ्य-लभ्य इति व्यङ्ग्य-रूप एव । वाचकत्वानुगमेनैव तु यदा तद्-विशिष्ट-वाच्य-प्रतीतिस् तदा गुणीभूत-व्यङ्ग्यतया तथा-विधार्थ-द्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्य-विशिष्ट-वाच्याभिधायिनो हि गुणीभूत-व्यङ्ग्यत्वम् ।


|| 3.38 ||


प्रभेदस्यास्य विषयो यश् च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर् न तत्र ध्वनि-योजना ॥


सङ्कीर्णो हि कश्चिद् ध्वनेर् गुणीभूत-व्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्ति-सहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिर् आगिणा भवितव्यम् । यथा—


पत्युः शिरश्-चन्द्र-कलाम् अनेन
स्पृशेति सख्या परिहास-पूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्
माल्येन तां निर्वचनं जघान ॥


यथा च—


प्रयच्छतोच्चैः कुसुमानि मानिनी
विपक्ष-गोत्रं दयितेन लम्भिता ।
न किञ्चिद् ऊचे चरणेन केवलं
लिलेख बाष्पाकुल-लोचना भुवम् ॥


इत्य् अत्र "निर्वचनं जघान" "न किञ्चिद् ऊचे" इति प्रतिषेध-मुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद् विषयी-कृतत्वाद् गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस् तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा "एवं वादिनि देवर्षौ" इत्य् आदौ । इह पुनरुक्तिर् भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान् नात्रानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यपदेशो विधेयः ॥3.39॥


|| 3.40 ||


प्रकारोऽयं गुणीभूत-व्यङ्ग्योऽपि ध्वनि-रूपताम् ।
धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः ॥


गुणीभूत-व्यङ्ग्योऽपि काव्य-प्रकारो रस-भावादि-तात्पर्यालोचने पुनर् ध्वनिर् एव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोक-द्वये । यथा च—


दुराराधा राधा सुभग यद् अनेनापि मृजतस्
तवैतत्-प्राणेशाजघन-वसनेनाश्रु पतितम् ।
कठोरं स्त्री-चेतस् तद् अलम् उपचारैर् विरम हे
क्रियात् कल्याणं वो हरिर् अनुनयेष्व् एवम् उदितः ॥


एवं स्थिते च "न्यक्कारो ह्य् अयम् एव" इत्य् आदि-श्लोक-निर्दिष्टानां पदानां व्यङ्ग्य-विशिष्ट-वाच्य-प्रतिपादनेऽप्य् एतद्-वाक्यार्थीभूत-रसापेक्षया व्यञ्जकत्वम् उक्तम् । ने तेषां पदानाम् अर्थान्तर-संक्रमित-वाच्य-ध्वनि-भ्रमो विधातव्यः, विवक्षित-वाच्यत्वात् तेषाम् । तेषु हि व्यङ्ग्य-विशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्य-रूप-परिणतत्वम् ।


तस्माद् वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूत-व्यङ्ग्यानि । न च केवलं गुणीभूत-व्यङ्ग्यान्य् एव पदान्य् अलक्ष्य-क्रम-व्यङ्ग्य-ध्वनेर् व्यञ्जकानि यावद्-अर्थान्तर-संक्रमित-वाच्यानि ध्वनि-प्रभेद-रूपाण्य् अपि । यथात्रैव श्लोके रावण इत्य् अस्य प्रभेदान्तर-रूप-व्यञ्जकत्वम् । यत्र तु वाक्ये रसादि-तात्पर्यं नास्ति गुणीभूत-व्यङ्ग्यैः पदैर् उद्भासितेऽपि तत्र गुणीभूत-व्यङ्ग्यतैव समुदाय-धर्मः । यथा—


राजानम् अपि सेवन्ते विषमम् अप्य् उपयुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥ इत्य् आदौ ।


वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्य-विवेके परः प्रयत्नो विधातव्यः, येन ध्वनि-गुणीभूत-व्यङ्ग्ययोर् अलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कार-विषय एव व्यामोहः प्रवर्तते । यथा—


लावण्य-द्रविण-व्ययो न गणितः क्लेशो महान् स्वीकृतः
स्वच्छन्दस्य सुखं जनस्य वसतश् चिन्तानलो दीपितः ।
एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता
कोऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥3


इत्य् अत्र व्याज-स्तुतिर् अलङ्कार इति व्याख्यायि केनचित् तन् न चतुरस्रम्, यतोऽस्याभिधेयस्यैतद्-अलङ्कार-स्वरूप-मात्र-पर्यवसायित्वे न सुश्लिष्टा । यतो न तावद् अयं रागिणः कस्यचिद् विकल्पः । तस्य "एषापि स्वयम् एव तुल्य-रमणाभावाद् वराकी हता" इत्य् एवं-विधोक्त्य्-अनुपपत्तेः । नापि नीरागस्य; तस्यैवं-विध-विकल्प-परिहारैक-व्यापारत्वात् । न चायं श्लोकः क्वचित् प्रबन्ध इति श्रूयते, येन तत्-प्रकरणानुगतार्थतास्य परिकल्प्यते । तस्माद् अप्रस्तुत-प्रशंसेयम् । यस्माद् अनेन वाच्येन गुणीभूतात्मना निःसामान्य-गुणावलोपाध्मातस्य निज-महिमोत्कर्ष-जनित-समत्सर-जन-ज्वरस्य विशेष-ज्ञम् आत्मनो न कञ्चिद् एवापरं पश्यतः परिदेवितम् एतद् इति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव ।


यस्मात्—


अनध्यवसितावगाहनम् अनल्प-धी-शक्तिनाप्य्
अदृष्ट-परमार्थ-तत्त्वम् अधिकाभियोगैर् अपि ।
मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकं
प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम् ॥


इत्य् अनेनापि श्लोकेनैवं-विधोऽभिप्रायः प्रकाशित एव । अप्रस्तुत-प्रशंसायां च यद् वाच्यं तस्य कदाचिद् विवक्षितत्वं, कदाचिद् अविवक्षितत्वं, कदाचिद् विवक्षिताविवक्षितत्वम् इति त्रयी बन्ध-च्छाया ।


तत्र विवक्षितत्वं, यथा—


परार्थे यः पीडाम् अनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषाम् इह खलु विकारोऽप्य् अभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः
किम् इक्षोर् दोषोऽसौ न पुनर् अगुणाया मरु-भुवः ॥4


यथा वा ममैव—


अमी ये दृश्यन्ते ननु सुभग-रूपाः सफलता
भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् ।
निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना
समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥


अनयोर् हि द्वयोः श्लोकयोर् इक्षु-चक्षुषी विवक्षित-स्वरूपे एव न च प्रस्तुते । महा-गुणस्याविषय-पतितत्वाद् अप्राप्त-पर-भागस्य कस्यचित् स्वरूपम् उपवर्णयितुं द्वयोर् अपि श्लोकयोस् तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा—


कस् त्वं भोः कथयामि दैव-हतकं मां विद्धि शाखोटकं
वैराग्याद् इव वक्षि, साधु विदितं कस्माद् इदं कथ्यते ।
वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते
न च्छायापि परोपकार-करिणी मार्ग-स्थितस्यापि मे ॥


न हि वृक्ष-विशेषेण सहोक्ति-प्रत्युक्ती सम्भवत इत्य् अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्-पुरुष-समीप-वर्तिनो निर्धनस्य कस्यचिन् मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतम् इति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा—


उत्पथ-जाताया अशोभनाया फल-कुसुम-पत्र-रहितायाः ।
बदर्या वृत्तिं ददत्-पामारः भोः हसिष्यसे ॥


अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी । तस्माद् वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ॥3.40॥


|| 3.41-42 ||


प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे ततोऽन्यद् यत् तच् चित्रम् अभिधीयते ॥
चित्रं शब्दार्थ-भेदेन द्विविधं च व्यवस्थितम् ।
तत्र किञ्चिच् छब्द-चित्रं वाच्य-चित्रम् अतः परम् ॥


व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनि-संज्ञित-काव्य-प्रकारः गुण-भावे तु गुणीभूत-व्यङ्ग्यता । ततोऽन्यद् रस-भावादि-तात्पर्य-रहितं व्यङ्ग्यार्थ-विशेष-प्रकाशन-शक्ति-शून्यं च काव्यं केवल-वाच्य-वाचक-वैचित्र्य-मात्राश्रयेणोपनिबद्धम् आलेख्य-प्रख्यं यद् आभासते तच् चित्रम् । न तन्-मुख्यं काव्यम् । काव्यानुकारो ह्य् असौ । तत्र किञ्चिच् छब्द-चित्रं यथा दुष्कर-यमकादि । वाच्य-चित्रं ततः शब्द-चित्राद् अन्यद् व्यङ्ग्यार्थ-संस्पर्श-रहितं प्राधान्येन वाक्यार्थतया स्थितं रसादि-तात्पर्य-रहितम् उत्प्रेक्षादि ।


अथ किम् इदं चित्रं नाम ? यत्र न प्रतीयमानार्थ-संस्पर्शः । प्रतीयमानो ह्य् अर्थस् त्रिभेदः प्राक् प्रदर्शितः । तत्र यत्र वस्त्व्-अलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनाम् अविषयत्वं स काव्य-प्रकारो न सम्भवत्य् एव । यस्माद् अवस्तु-संस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वम् एव जगद् गतम् अवश्यं कस्यचिद् रसस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्त-वृत्ति-विशेषा हि रसादयः, न च तद् अस्ति वस्तु किञ्चिद् यन् न चित्त-वृत्ति-विशेषम् उपजनयति तद्-अनुत्पादने वा कवि-विषयतैव तस्य न स्यात् कवि-विषयश् च चित्रतया कश्चिन् निरूप्यते ।


अत्रोच्यते—सत्यं न तादृक्-काव्य-प्रकारोऽस्ति यत्र रसादीनाम् अप्रतीतिः । किं तु यदा रस-भावादि-विवक्षा-शून्यः कविः शब्दालङ्कारम् अर्थालङ्कारं वोपनिबध्नाति तदा तद्-विवक्षापेक्षया रसादि-शून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानाम् अर्थः । वाच्य-सामर्थ्य-वशेन वा कवि-विवक्षा-विरहेऽपि तथा-विधे विषये रसादि-प्रतीतिर् भवन्ती परिदुर्बला भवतीत्य् अनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्र-विषयो व्यवस्थाप्यते । तद् इदम् उक्तम्—


रस-भावादि-विषय-विवक्षा-विरहे सति ।
अलङ्कार-निबन्धो यः स चित्र-विषयो मतः ॥
रसादिषु विवक्षा तु स्यात् तात्पर्यवती यदा ।
तदा नास्त्य् एव तत् काव्यं ध्वनेर् यत्र न गोचरः ॥


एतच् च चित्रं कवीनां विशृङ्खल-गिरां रसादि-तात्पर्यम् अनपेक्ष्यैव काव्य-प्रवृत्ति-दर्शनाद् अस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्य-नय-व्यवस्थापने क्रियमाणे नास्त्य् एव ध्वनि-व्यतिरिक्तः काव्य-प्रकारः । यतः परिपाकवतां कवीनां रसादि-तात्पर्य-विरहे व्यापार एव न शोभते । रसादि-तात्पर्ये च नास्त्य् एव तद् वस्तु यद् अभिमत-रसाङ्गतां नीयमानं न प्रगुणीभवति । अचेतना पि हि भावा यथायथम् उचित-रस-विभावतया चेतन-वृत्तान्त-योजनया वा न सन्त्य् एव ते ये यान्ति न रसाङ्गताम् । तथा चेदम् उच्यते—


अपारे काव्य-संसारे कविर् एकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
शृङ्गारी चेत् कविः काव्ये जातं रस-मयं जगत् ।
स एव वीत-रागश् चेन् नीरसं सर्वम् एव तत् ॥
भावान् अचेतनान् अपि चेतनवच् चेतनानचेतनवत् ।
व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥


तस्मान् नास्त्य् एव तद् वस्तु यत् सर्वात्मना रस-तात्पर्यवतः कवेस् तद्-इच्छया तद्-अभिमत-रसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वम् एतच् च महा-कवीनां काव्येषु दृश्यते । अस्माभिर् अपि स्वेषु काव्य-प्रबन्धेषु यथायथं दर्शितम् एव । स्थिते चैवं सर्व एव काव्य-प्रकारो न ध्वनि-धर्मताम् अतिपतति रसाद्य्-अपेक्षायां कवेर् गुणीभूत-व्यङ्ग्य-लक्षणोऽपि प्रकारस् तद्-अङ्गताम् अवलम्बत इत्य् उक्तं प्राक् । यदा तु चाटुषु देवता-स्तुतिषु वा रसादीनाम् अङ्गतया व्यवस्थानं हृदयवतीषु च सुप्रज्ञक-गाथासु कासुचिद् व्यङ्ग्य-विशिष्ट-वाच्ये प्राधान्यं तद् अपि गुणीभूत-व्यङ्ग्यस्य ध्वनि-निष्पन्द-भूतत्वम् एवेत्य् उक्तं प्राक् । तद् एवम् इदानींतन-कवि-काव्य-नयोपदेशे क्रियमाणे प्राथमिकानाम् अभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्त-परिणतीनां तु ध्वनिर् एव काव्यम् इति स्थितम् एतत् ।


तद् अयम् अत्र सङ्ग्रहः—


यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते ।
संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥
काव्याध्वनि ध्वनिर् व्यङ्ग्य-प्राधान्यैक-निबन्धनः ।
सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर् जनैः ॥3.42॥


|| 3.43 ||


सगुणीभूत-व्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्कर-संसृष्टिभ्यां पुनर् अप्य् उद्द्योतते बहुधा ॥


तस्य च ध्वनेः स्व-प्रभेदैर् गुणीभूत-व्यङ्ग्येन वाच्यालङ्कारैश् च सङ्कर-संसृष्टि-व्यवस्थायां क्रियमाणायां बहु-प्रभेदता लक्ष्ये दृश्यते । तथा हि स्व-प्रभेद-सङ्कीर्णः, स्व-प्रभेद-संसृष्टो गुणीभूत-व्यङ्ग्य-सङ्कीर्णो गुणीभूत-व्यङ्ग्य-संसृष्टो वाच्यालङ्कारान्तर-सङ्कीर्णो वाच्यालङ्कारान्तर-संसृष्टः संसृष्टालङ्कार-सङ्कीर्णः संसृष्टालङ्कार-संसृष्टश् चेति बहुधा ध्वनिः प्रकाशते ।


तत्र स्व-प्रभेद-सङ्कीर्णत्वं कदाचिद् अनुग्राह्यानुग्राहक-भावेन । यथा—"एवं-वादिनि देवर्षौ" इत्य् आदौ । अत्र ह्य् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-प्रभेदेनालक्ष्य-क्रम-व्यङ्ग्य-ध्वनि-प्रभेदोऽनुगृह्यमाणः प्रतीयते । एवं कदाचित् प्रभेद-द्वय-सम्पात-सन्देहेन । यथा—



खण-पाहुणिआ देअर एसा जाआएं किं पि दे भणिदा ।
रुअ{i} पडोहर-वलही-घरम्मि अणुणिज्ज{u} बराई ॥

[क्षण-प्राघुणिका देवर एषा जायया किम् अपि ते भणिता ।
रोदिति शून्य-वलभी-गृहेऽनुनीयतां वराकी ॥]


अत्र ह्य् अनुनीयताम् इत्य् एतत्-पदम् अर्थान्तर-सङ्क्रमित-वाच्यत्वेन विवक्षितान्य् अपर-वाच्यत्वेन च सम्भाव्यते । न चान्यतर-पक्ष-निर्णये प्रमाणम् अस्ति । एक-व्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वम् अलक्ष्य-क्रम-व्यङ्ग्यस्य स्व-प्रभेदान्तरापेक्षया बाहुल्येन सम्भवति । यथा—"स्निग्ध-श्यामल" इत्य् आदौ । स्व-प्रभेद-संसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्य् अर्थान्तर-संक्रमित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्यस्य च संसर्गः ।


गुणी-भूत-व्यङ्ग्य-सङ्कीर्णत्वं यथा—"न्यक्-कारो ह्य् अयम् एव मे यद् अरयः" इत्य् आदौ ।


यथा वा—


कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सोऽभिमानी
कृष्णा-केशोत्तरीय-व्यपनयन-पटुः पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं
क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥


अत्र ह्य् अलक्ष्य-क्रम-व्यङ्ग्यस्य वाक्यार्थी-भूतस्य व्यङ्ग्य-विशिष्ट-वाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणी-भूत-व्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायाम् अपि न विरोधः स्व-प्रभेदान्तरवत् । यथा हि ध्वनि-प्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थ-वाक्यार्थाश्रयत्वेन च न विरुद्धानि ।
किं चैक-व्यङ्ग्याश्रयत्वे तु प्रधान-गुण-भावो विरुध्यते न तु व्यङ्ग्य-भेदापेक्षया, ततोऽप्य् अस्य न विरोधः ।


अयं च सङ्कर-संसृष्टि-व्यवहारो बहूनाम् एकत्र वाच्य-वाचक-भाव इव व्यङ्ग्य-व्यञ्जक-भावेऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिद् अविवक्षित-वाच्यान्य् अनुरणन-रूप-व्यङ्ग्य-वाच्यानि वा तत्र ध्वनि-गुणी-भूत-व्यङ्ग्ययोः संसृष्टत्वम् । यथा—"तेषां गोप-वधू-विलास-सुहृदाम्" इत्य् आदौ ।


अत्र हि "विलास-सुहृदाम्" "राधा-रहः-साक्षिणाम्" इत्य् एते पदे ध्वनि-प्रभेद-रूपे "ते" "जाने" इत्य् एते च पदे गुणी-भूत-व्यङ्ग्य-रूपे । वाच्यालङ्कार-सङ्कीर्णत्वम् अलक्ष्य-क्रम-व्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणाम् अपि कदाचित् सङ्कीर्णत्वं भवत्य् एव । यथा ममैव—


या व्यापारवती रसान् रसयितुं काचित् कवीनां नवा
दृष्टिर् या परिनिष्ठितार्थ-विषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्य् अवलम्ब्य विश्वम् अनिशं निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धम् अब्धि-शयन ! त्वद्-भक्ति-तुल्यं सुखम् ॥


इत्य् अत्र विरोधालङ्कारेणार्थान्तर-संक्रमित-वाच्यस्य ध्वनि-प्रभेदस्य सङ्कीर्णत्वम् ।


वाच्यालङ्कार-संसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित् पदानि वाच्यालङ्कार-भाञ्जि कानिचिच् च ध्वनि-प्रभेद-युक्तानि । यथा—


दीर्घीकुर्वन् पटु मद-कलं कूजितं सारसानां
प्रत्यूषेषु स्फुटित-कमलामोद-मैत्री-कषायः ।
यत्र स्त्रीणां हरति सुरत-ग्लानिम् अङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थना-चाटु-कारः ॥


अत्र हि मैत्री-पदम् अविवक्षित-वाच्यो ध्वनिः । पदान्तरेष्व् अलङ्कारान्तराणि ।


संसृष्टालङ्कारान्तर-सङ्कीर्णो ध्वनिर्, यथा—


दन्त-क्षतानि करजैश् च विपाटितानि
प्रोद्भिन्न-सान्द्र-पुलके भवतः शरीरे ।
दत्तानि रक्त-मनसा मृग-राज-वध्वा
जात-स्पृहैर् मुनिभिर् अप्य् अवलोकितानि ॥


अत्र हि समासोक्ति-संसृष्टेन विरोधालङ्कारेण सङ्कीर्णस्यालक्ष्य-क्रम-व्यङ्ग्यस्य ध्वनेः प्रकाशनम् । दया-वीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालङ्कार-संसृष्टत्वं च ध्वनेर् यथा—


अभिनव-पयोधर-रसितेषु पथिक-श्यामायितेषु दिवसेषु ।
शोभते प्रसारित-ग्रीवाणां नृत्तं मयूर-वृन्दानाम् ॥


अत्र ह्य् उपमा-रूपकाभ्यां शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् ।


|| 3.44 ||


एवं ध्वनेः प्रभेदाः प्रभेद-भेदाश् च केन शक्यन्ते ।
सङ्ख्यातुं दिङ्-मात्रं तेषाम् इदम् उक्तम् अस्माभिः ॥


अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्-मात्रं कथितम् ॥


|| 3.45 ||


इत्य् उक्त-लक्षणो यो ध्वनिर् विवेच्यः प्रयत्नतः सद्भिः
सत्-काव्यं कर्तुं वा ज्ञातुं वा सम्यग् अभियुक्तैः ॥


उक्त-स्वरूप-ध्वनि-निरूपण-निपुणा हि सत्-कवयः सहृदयाश् च नियतम् एव काव्य-विषये परां प्रकर्ष-पदवीम् आसादयन्ति ॥


|| 3.46 ||


अस्फुट-स्फुरितं काव्य-तत्त्वम् एतद् यथोदितम् ।
अशक्नुवद्भिर् व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥


एतद्-ध्वनि-प्रवर्तनेन निर्णीतं काव्य-तत्त्वम् अस्फुट-स्फुरितं सद् अशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीति-लक्षण-विधायिनां हि काव्य-तत्त्वम् एतद् अस्फुटतया मनाक्-स्फुरितम् आसीद् इति लक्ष्यते तद् अत्र स्फुटतया सम्प्रदर्शितेनान्येन रीति-लक्षणेन न किञ्चित् ॥3.46॥


|| 3.47 ||


शब्द-तत्त्वाश्रयाः काश्चिद् अर्थ-तत्त्व-युजोऽपराः ।
वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्य-लक्षणे ॥


अस्मिन् व्यङ्ग्य-व्यञ्जकभावविवेचनमये काव्य-लक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागरिकाद्याः शब्दतत्त्वाश्रयाः वृत्तयो याश्चार्थतत्त्वसम्बद्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थानाम् इव वृत्तीनामश्रद्धेयत्वम् एव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानाम् अर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं जात्यत्वम् इव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेर् उच्यते केनचित्तदयुक्तम् इति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस् तावद् अक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस् तु प्रसादो व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वम् चेति विशेषः । तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् । तद्व्यतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मादनाख्येयत्वं सर्व-शब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वम् उच्यते क्वचित् तद् अपि काव्यविशेषाणां रत्नविशेषाणाम् इव न सम्भवति । तेषां लक्षणकारैव्याकृत-रूपत्वात् । रत्नविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उभयेषाम् अपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्य् एव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत् त्व् अनिर्देश्यत्वं सर्व-लक्षण-विषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च तस्योक्तम् एव ध्वनिलक्षणं साधीयः । तद् इदम् उक्तम्—


अनाख्येयांश-भासित्वं निर्वाच्यार्थतया ध्वनेः ।
न लक्षणं, लक्षणं तु साधीयोऽस्य यथोदितम् ॥


|| इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके तृतीय उद्द्योतः ॥


--o)0(o--



(4)

|| चतुर्थोद्द्योतः ॥


एवं ध्वनिं स-प्रपञ्चं विप्रतिपत्ति-निरासार्थं व्युत्पाद्य तद्-व्युत्पादने प्रयोजनान्तरम् उच्यते—


|| 4.1 ||


ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः ॥


य एष ध्वनेर् गुणी-भूत-व्यङ्ग्यस्य च मार्गः प्रकाशितस् तस्य फलान्तरं कवि-प्रतिभानन्त्यम् ।


कथम् इति चेत्—


|| 4.2 ||


अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि ॥


अतो ध्वनेर् उक्त-प्रभेद-मध्याद् अन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातन-कवि-निबद्धार्थ-संस्पर्शवत्य् अपि नवत्वम् आयाति । तथा ह्य् अविवक्षित-वाच्यस्य ध्वनेः प्रकार-द्वय-समाश्रयेण नवत्वं पूर्वार्थानुगमेऽपि, यथा—


स्मितं किञ्चिन् मुग्धं तरल-मधुरो दृष्टि-विभवः
परिस्पन्दो वाचाम् अभिनव-विलासोर्मि-सरसः ।
गतानाम् आरम्भः किसलयित-लीला-परिमलः
स्पृशन्त्यास् तारुण्यं किम् इव हि न रम्यं मृगदृशः ॥


इत्य् अस्य,


स-विभ्रम-स्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्-गिरः ।
नितम्बालस-गामिन्यः कामिन्यः कस्य न प्रियाः ॥


इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अपि तिरस्कृत-वाच्य-ध्वनि-समाश्रयेणापूर्वत्वम् एव प्रतिभासते । तथा—


यः प्रथमः प्रथमः स तु तथा हि हत-हस्ति-बहल-पललाशी ।
श्वापद-गणेषु सिंहः सिंहः केनाधरी-क्रियते ॥ इत्य् अस्य,
स्व-तेजः-क्रीत-महिमा केनान्येनातिशय्यते ।
महद्भिर् अपि मातङ्गैः सिंहः किम् अभिभूयते ॥


इत्य् एवम् आदिषु श्लोकेषु सत्स्व् अप्य् अर्थान्तर-सङ्क्रमित-वाच्य-ध्वनि-समाश्रयेण नवत्वम् ।


विवक्षितान्य् अपर-वाच्यस्याप्य् उक्त-प्रकार-समाश्रयेण नवत्वं, यथा—


निद्रा-कैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधूर्
बोध-त्रास-निरुद्ध-चुम्बन-रसाप्य् आभोग-लोलं स्थिता ।
वैलक्ष्याद् विमुखीभवेद् इति पुनस् तस्याप्य् अनारम्भिणः
साकाङ्क्ष-प्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥


इत्य् आदेः श्लोकस्य,


शून्यं वास-गृहं विलोक्य शयनाद् उत्थाय किञ्चिच् छनैर्
निद्रा-व्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् ।
विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्य गण्ड-स्थलीं
लज्जा-नम्र-मुखी प्रियेण हसता बाला चिरं चुम्बिता ॥


इत्य् आदिषु श्लोकेषु सत्स्व् अपि नवत्वम् ।


यथा वा—"तरङ्गभ्रूभङ्गा" इत्य् आदिश्लोकस्य "नानाभङ्गिभ्रमद्भ्रूः" इत्य् आदिश्लोकापेक्षयान्यत्वम् ॥ 4.2 ॥


|| 4.3 ||


युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः ।
मिथोऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात् ॥


बहु-विस्तारोऽयं रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणो मार्गो यथास्वं विभावानुभाव-प्रभेद-कलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुसर्तव्यः । यस्य रसादेर् आश्रयाद् अयं काव्य-मार्गः पुरातनैः कविभिः सहस्र-संख्यैर् असंख्यैर् वा बहु-प्रकारं क्षुण्णत्वान् मितोऽप्य् अनन्तताम् एति । रस-भावादीनां हि प्रत्येकं विभावानुभाव-व्यभिचारि-समाश्रयाद् अपरिमितत्वम् । तेषां चैकैक-प्रभेदापेक्षयापि तावज् जगद्-वृत्तम् उपनिबध्यमानं सुकविभिस् तद्-इच्छा-वशाद् अन्यथा स्थितम् अप्य् अन्यथैव विवर्तते । प्रतिपादितं चैतच् चित्र-विचारावसरे । गाथा चात्र कृतैव महा-कविना—


अतथा-स्थितान् अपि तथा-संस्थितान् इव हृदये या निवेशयति ।
अर्थ-विशेषान् सा जयति विकट-कवि-गोचरा वाणी ॥


तद् इत्थं रस-भावाद्य्-आश्रयेण काव्यार्थानाम् आनन्त्यं सुप्रतिपादितम् । एतद् एवोपपादयितुम् उच्यते—


दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् ।
सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः ॥ 4.4 ॥


तथा हि विवक्षितान्य् अपर-वाच्यस्यैव शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-प्रकार-समाश्रयेण नवत्वम् । यथा—"धरणी-धारणायाधुना त्वं शेषः" इत्य् आदेः ।


शेषो हिम-गिरिस् त्वं च महान्तो गुरवः स्थिराः ।
यद् अलङ्घित-मर्यादाश् चलन्तीं बिभ्रते भुवम् ॥


इत्य् आदिषु सत्स्व् अपि ।


तस्यैवार्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-समाश्रयेण नवत्वम् । यथा—"एवं-वादिनि देवर्षौ" इत्य् आदि श्लोकस्य ।


कृते वर-कथालापे कुमार्यः पुलकोद्गमैः ।
सूचयन्ति स्पृहाम् अन्तर्-लज्जयावनताननाः ॥


इत्य् आदिषु सत्स्व् अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-प्रौढोक्ति-निर्मित-शरीरत्वेन नवत्वम् । यथा—"सज्जयति सुरभि-मासो" इत्य् आदेः ।


सुरभि-समये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः ।
रागवताम् उत्कलिकाः सहैव सहकार-कलिकाभिः ॥


इत्य् आदिषु सत्स्व् अप्य् अपूर्वत्वम् एव ।


अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यस्य कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरत्वेन नवत्वम् । यथा "'वाणिज्य हस्ति-दन्ताः" इत्य् आदि-गाथार्थस्य ।


करिणी-behabbaaro मह पुत्तो एक्क-काण्ड-विनिबाई ।
haa सोण्हाएं तह कहो जह कण्ड-karaëòaaà बह{i} ॥


[करिणी-वैधव्य-करो मम पुत्र एक-काण्ड-विनिपाती ।
हत-स्नुषया तथा कृतो यथा काण्ड-करण्डकं वहति ॥]


एवम् आदिष्व् अर्थेषु सत्स्व् अप्य् अनालीढतैव ॥4.4॥


यथा व्यङ्ग्य-भेद-समाश्रयेण ध्वनेः काव्यार्थानां नवत्वम् उत्पद्यते, तथा व्यञ्जक-भेद-समाश्रयेणापि । तत् तु ग्रन्थ-विस्तर-भयान् न लिख्यते, स्वयम् एव सहृदयैर् अभ्यूह्यम् । अत्र च पुनः पुनर् उक्तम् अपि सारतयेदम् उच्यते—


|| 4.5 ||


व्यङ्ग्य-व्यञ्जक-भावेऽस्मिन् विविधे सम्भवत्य् अपि ।
रसादि-मय एकस्मिन् कविः स्याद् अवधानवान् ॥


अस्मिन्न् अर्थानन्त्य-हेतौ व्यङ्ग्य-व्यञ्जक-भावे विचित्रे शब्दानां सम्भवत्य् अपि कविर् अपूर्वार्थ-लाभार्थी रसादि-मय एकस्मिन् व्यङ्ग्य-व्यञ्जक-भावे यत्नाद् अवदधीत । रस-भाव-तद्-आभास-रूपे हि व्यङ्ग्ये तद्-व्यञ्जकेषु च यथा-निर्दिष्टेषु वर्ण-पद-वाक्य-रचना-प्रबन्धेष्व् अवहित-मनसः कवेः सर्वम् अपूर्वं काव्यं सम्पद्यते ।


तथा च रामायण-महाभारतादिषु सङ्ग्रामादयः पुनः पुनर् अभिहिता अपि नव-नवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थ-विशेष-लाभं छायातिशयं च पुष्णाति । कस्मिन्न् इवेति चेत्—यथा रामायणे यथा वा महाभारते । रामायणे हि करुणो रसः स्वयम् आदि-कविना सूत्रितः "शोकः श्लोकत्वम् आगतः" इत्य् एवं-वादिना । निर्व्यूढश् च स एव सीतात्यन्त-वियोग-पर्यन्तम् एव स्व-प्रबन्धम् उपरचयता । महाभारतेऽपि शास्त्र-काव्य-रूप-च्छायान्वयिनि वृष्णि-पाण्डव-विरसावसान-वैमनस्य-दायिनीं समाप्तिम् उपनिबध्नता महा-मुनिना वैराग्य-जनन-तात्पर्यं प्राधान्येन स्व-प्रबन्धस्य दर्शयता मोक्ष-लक्षणः पुरुषार्थः शान्तो रसश् च मुख्यतया विवक्षा-विषयत्वेन सूचितः । एतच् चांशेन विवृतम् एवान्यैर् व्याख्या-विधायिभिः । स्वयम् एव चैतद् उद्गीर्णं तेनोदीर्ण-महा-मोह-मग्नम् उज्जिहीर्षता लोकम् अतिविमल-ज्ञानालोक-दायिना लोक-नाथेन—


यथा यथा विपर्येति लोक-तन्त्रम् असारवत् ।
तथा तथा विरागोऽत्र जायते नात्र संशयः ॥


इत्य् आदि बहुशः कथयता । ततश् च शान्तो रसो रसान्तरैर् मोक्ष-लक्षणः पुरुषार्थः पुरुषार्थान्तरैस् तद्-उपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षा-विषय इति महाभारत-तात्पर्यं सुव्यक्तम् एवावभासते ।


अङ्गाङ्गि-भावश् च यथा रसानां तथा प्रतिपादितम् एव ।


पारमार्थिकान्तस् तत्त्वानपेक्षया शरीरस्येवाङ्ग-भूतस्य रसस्य पुरुषार्थस्य च स्व-प्राधान्येन चारुत्वम् अप्य् अविरुद्धम् ।


ननु महाभारते यावान् विवक्षा-विषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत् तत्र दृश्यते, प्रत्युत सर्व-पुरुषार्थ-प्रबोध-हेतुत्वं सर्व-रस-गर्भत्वं च महाभारतस्य तस्मिन्न् उद्देशे स्व-शब्द-निवेदितत्वेन प्रतीयते ।


अत्रोच्यते—सत्यं शान्तस्यैव रसस्याङ्गित्वं महाभारते मोक्षस्य च सर्व-पुरुषार्थेभ्यः प्राधान्यम् इत्य् एतन् न स्व-शब्दाभिधेय-त्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन—"भगवान् वासुदेवश् च कीर्त्यतेऽत्र सनातनः" इत्य् अस्मिन् वाक्ये । अनेन ह्य् अयम् अर्थो व्यङ्ग्यत्वेन विवक्षितो यद् अत्र महाभारते पाण्डवादि-चरितं यत् कीर्त्यते तत् सर्वम् अवसान-विरसम् अविद्या-प्रपञ्च-रूपं च, परमार्थ-सत्य-स्वरूपस् तु भगवान् वासुदेवोऽत्र कीर्त्यते । तस्मात् तस्मिन्न् एव परमेश्वरे भगवति भवत भावित-चेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नय-विनय-पराक्रमादिष्व् अमीषु केवलेषु केषुचित् सर्वात्मना प्रतिनिविष्ट-धियः । तथा चाग्रे—पश्यत निःसारतां संसारस्येत्य् अमुम् एवार्थं द्योतयन् स्फुटम् एवावभासते व्यञ्जक-शक्त्य्-अनुगृहीतश् च शब्दः । एवं-विधम् एवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तर-श्लोका लक्ष्यन्ते—"स हि सत्यम्" इत्य् आदयः ।


अयं च निगूढ-रमणीयोऽर्थो महाभारतावसाने हरिवंश-वर्णनेन समाप्तिं विदधता तेनैव कवि-वेधसा कृष्ण-द्वैपायनेन सम्यक्-स्फुटी-कृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्य्-अतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्व-पक्षीकृतो न्यक्षेण प्रकाशते । देवता-तीर्थ-तपः-प्रभृतीनां च प्रभावातिशय-वर्णनं तस्यैव पर-ब्रह्मणः प्राप्त्य्-उपायत्वेन तद्-विभूतित्वेनैव देवता-विशेषाणाम् अन्येषां च । पाण्डवादि-चरित-वर्णनस्यापि वैराग्य-जनन-तात्पर्याद् वैराग्यस्य च मोक्ष-मूलत्वान् मोक्षस्य च भगवत्-प्राप्त्य्-उपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात् पर-ब्रह्म-प्राप्त्य्-उपायत्वम् एव परम्परया । वासुदेवादि-संज्ञाभिधेयत्वेन चापरिमित-शक्त्य्-आस्पदं परं ब्रह्म गीतादि-प्रदेशान्तरेषु तद्-अभिधानत्वेन लब्ध-प्रसिद्धि माथुर-प्रादुर्भावानुकृत-सकल-स्वरूपं विवक्षितं न तु माथुर-प्रादुर्भावांश एव, सनातन-शब्द-विशेषितत्वात् । रामायणादिषु चानया संज्ञया भगवन्-मूर्त्य्-अन्तरे व्यवहार-दर्शनात् । निर्णीतश् चायम् अर्थः शब्द-तत्त्व-विद्भिर् एव ।


तद् एवम् अनुक्रमणी-निर्दिष्टेन वाक्येन भगवद्-व्यतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्ष-लक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्य-नये च तृष्णाक्षय-सुख-परिपोष-लक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्त-सार-भूतत्वाच् चायम् अर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन । सार-भूतो ह्य् अर्थः स्व-शब्दानभिधेयत्वेन प्रकाशितः सुतराम् एव शोभाम् आवहति । प्रसिद्धिश् चेयम् अस्त्य् एव विदग्ध-विद्वत्-परिषत्सु यद् अभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्-छब्द-वाच्यत्वेन । तस्मात् स्थितम् एतत्—अङ्गिभूत-रसाद्य्-आश्रयेण काव्ये क्रियमाणे नवार्थ-लाभो भवति बन्ध-च्छाया च महती सम्पद्यत इति । अत एव च रसानुगुणार्थ-विशेषोपनिबन्धम् अलङ्कारान्तर-विरहेऽपि छायातिशय-योगि लक्ष्ये दृश्यते । यथा—


मुनिर् जयति योगीन्द्रो महात्मा कुम्भ-सम्भवः ।
येनैक-चुलके दृष्टौ तौ दिव्यौ मत्स्य-कच्छपौ ॥ इत्य् आदौ ।


अत्र ह्य् अद्भुत-रसानुगुणम् एक-चुलके मत्स्य-कच्छप-दर्शनं छायातिशयं पुष्णाति । तत्र ह्य् एक-चुलके सकल-जलधि-सन्निधानाद् अपि दिव्य-मत्स्य-कच्छप-दर्शनम् अक्षुण्णत्वाद् अद्भुत-रसानुगुणतरम् । क्षुण्णं हि वस्तु लोक-प्रसिद्ध्याद्भुतम् अपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानम् अद्भुत-रसस्यैवानुगुणं यावद् रसान्तरस्यापि । तद् यथा—


स्विद्यति रोमाञ्चते वेपते रथ्यायां तुलाग्रेण ।
स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥


[स्विद्यति रोमाञ्चते वेपते रथ्यायां तुलाग्रेण ।
स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ॥]


एतद् गाथार्थाद् भाव्यमानाद् या रस-प्रतीतिर् भवति, सा त्वां स्पृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्य् एवं-विधाद् अर्थात् प्रतीयमानान् मनाग् अपि नो जायते । तद् एवं ध्वनि-प्रभेद-समाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूत-व्यङ्ग्यस्यापि त्रिभेद-व्यङ्ग्यापेक्षया ये प्रकारास् तत्-समाश्रयेणापि काव्य-वस्तूनां नवत्वं भवत्य् एव । तत् त्व् अतिविस्तार-कारीति नोदाहृतं सहृदयैः स्वयम् उत्प्रेक्षणीयम् ॥4.5॥


|| 4.6 ||


ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थ-विरामोऽस्ति यदि स्यात् प्रतिभा-गुणः ॥


सत्स्व् अपि पुरातन-कवि-प्रबन्धेषु यदि स्यात् प्रतिभा-गुणः, तस्मिंस् त्व् असति न किञ्चिद् एव कवेर् वस्त्व् अस्ति । बन्ध-च्छायाप्य् अर्थ-द्वयानुरूप-शब्द-सन्निवेशोऽर्थ-प्रतिभानाभावे कथम् उपपद्यते । अनपेक्षितार्थ-विशेषाक्षर-रचनैव बन्ध-च्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्य् अर्थानपेक्ष-चतुर-मधुर-वचन-रचनायाम् अपि काव्य-व्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथा-विधे विषये काव्य-व्यवस्थेति चेत्—परोपनिबद्धार्थ-विरचने यथा तत्-काव्यत्व-व्यवहारस् तथा तथा-विधानां काव्य-सन्दर्भाणाम् ॥4.6॥


न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद् वाच्यार्थापेक्षयापीति प्रतिपादयितुम् उच्यते—


|| 4.7 ||


अवस्थादेश-कालादि-विशेषैर् अपि जायते ।
आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥


शुद्धस्यानपेक्षित-व्यङ्ग्यस्यापि वाच्यस्यानन्त्यम् एव जायते स्वभावतः । स्वभावो ह्य् अयं वाच्यानां चेतनानाम् अचेतनानां च यद् अवस्था-भेदाद् देश-भेदात् काल-भेदात् स्वालक्षण्य-भेदाच् चानन्तता भवति । तैश् च तथा-व्यवस्थितैः सद्भिः प्रसिद्धानेक-स्वभावानुसरण-रूपया स्वभावोक्त्यापि तावद् उपनिबध्यमानैर् निरवधिः काव्यार्थः सम्पद्यते ।


तथा ह्य् अवस्था-भेदान् नवत्वं यथा—भगवती पार्वती कुमारसम्भवे "सर्वोपमा-द्रव्य-समुच्चयेन" [कु.सं. 1.49] इत्य् आदिभिर् उक्तिभिः प्रथमम् एव परिसमापित-रूप-वर्णनापि पुनर् भगवतः शम्भोर् लोचन-गोचरम् आयान्ती "वसन्त-पुष्पाभरणं वहन्ती" [कु.सं. 3.53] मन्मथोपकरण-भूतेन भङ्ग्यन्तरेणोपवर्णिता । सैव च पुनर् नवोद्वाह-समये प्रसाध्यमाना "तां प्राङ्-मुखीं तत्र निवेश्य तन्वीम्" इत्य् आद्य्-उक्तिभिर् नवेनैव प्रकारेण निरूपित-रूप-सौष्ठवा ।


न च ते तस्य कवेर् एकत्रैवासकृत्-कृता वर्णन-प्रकारा अपुनर्-उक्तत्वेन वा नव-नवार्थ-निर्भरत्वेन वा प्रतिभासन्ते । दर्शितम् एव चैतद् विषम-बाण-लीलायाम्—


ण अ ताणं घड(i) ओही ण अ ते दीसन्ति कह बि पुनरुत्ता ।
जे बिब्भमा पिआणं अत्था वा सुक(i)-बाणीनं ॥


[न च तेषां घटतेऽवधिः, न च ते दृश्यन्ते कथम् अपि पुनरुक्ताः ।
ये विभ्रमाः प्रियाणाम् अर्था वा सुकवि-वाणीनाम् ॥]


अयम् अपरश् चावस्था-भेद-प्रकारो यद् अचेतनानां सर्वेषां चेतनं द्वितीयं रूपम् अभिमानित्व-प्रसिद्धं हिमवद् गङ्गादीनाम् । तच् चोचित-चेतन-विषय-स्वरूप-योजनयोपनिबध्यमानम् अन्यद् एव सम्पद्यते । यथा कुमार-सम्भव एव पर्वत-स्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षि-प्रियोक्तिषु चेतन-तत्-स्वरूपापेक्षया प्रदर्शितं तद् अपूर्वम् एव प्रतिभाति । प्रसिद्धश् चायं सत्-कवीनां मार्गः । इदं च प्रस्थानं कवि-व्युत्पत्तये विषम-बाण-लीलायां स-प्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्य्-अवस्थाभिर् अन्यत्वं सत्-कवीनां प्रसिद्धम् एव । चेतनानाम् अवस्था-भेदेऽप्य् अवान्तरावस्था-भेदान् नानात्वम् । यथा कुमारीणां कुसुम-शर-भिन्न-हृदयानाम् अन्यासां च । तत्रापि विनीतानाम् अविनीतानां च । अचेतनानां च भावानाम् आरम्भाद्य्-अवस्था-भेद-भिन्नानाम् एकैकशः स्वरूपम् उपनिबध्यमानम् आनन्त्यम् एवोपयाति । यथा—


हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम्
अन्यः कोऽपि कषाय-कण्ठ-लुठनाद् आघर्घरो विभ्रमः ।
ते सम्प्रत्य् अकठोर-वारण-वधू-दन्ताङ्कुर-स्पर्धिनो
निर्याताः कमलाकरेषु बिसिनी-कन्दाग्रिम-ग्रन्थयः ॥5


एवम् अन्यत्रापि दिशानयानुसर्तव्यम् । देश-भेदान् नानात्वम् अचेतनानां तावत् । यथा वायूनां नाना-दिग्-देश-चारिणाम् अन्येषाम् अपि सलिल-कुसुमादीनां प्रसिद्धम् एव । चेतनानाम् अपि मानुष-पशु-पक्षि-प्रभृतीनां ग्रामारण्य-सलिलादि-समेधितानां परस्परं महान् विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथम् उपनिबध्यमानस् तथैवानन्त्यम् आयाति । तथा हि—मानुषाणाम् एव तावद् दिग्-देशादि-भिन्नानां ये व्यवहार-व्यापारादिषु विचित्रा विशेषास् तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् । उपनिबध्यते च तत् सर्वम् एव सुकविभिर् यथा-प्रतिभम् ।


काल-भेदाच् च नानात्वम् । यथ र्तु-भेदाद् दिग्-व्योम-सलिलादीनाम् अचेतनानाम् । चेतनानां चउत्सुक्यादयः काल-विशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्य-प्रभेदाच् च सकल-जगद्-गतानां वस्तूनां विनिबन्धनं प्रसिद्धम् एव । तच् च यथावस्थितम् अपि तावद् उपनिबध्यमानम् अनन्तताम् एव काव्यार्थस्यापादयति ।


अत्र केचिद् आचक्षीरन्—यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयम् अनुभूतानां सुखादीनां तन्-निमित्तानां च स्वरूपम् अन्यत्रारोपयद्भिः स्व-परानुभूत-रूप-सामान्य-मात्राश्रयेणोपनिबध्यन्ते कविभिः । न हि तैर् अतीतम् अनागतं वर्तमानं च परिचितादि-स्व-लक्षणं योगिभिर् इव प्रत्यक्षीक्रियते ; तच् चानुभाव्यानुभव-सामान्यं सर्व-प्रतिपत्तृ-साधारणं परिमितत्वात् पुरातनानाम् एव गोचरी-भूतम्, तस्याविषयत्वानुपपत्तेः । अत एव स प्रकार-विशेषो यैर् अद्यतनैर् अभिनवत्वेन प्रतीयते तेषाम् अभिमान-मात्रम् एव भणिति-कृतं वैचित्र्य-मात्रम् अत्रास्तीति ।


तत्रोच्यते—यत् तूक्तं सामान्य-मात्राश्रयेण काव्य-प्रवृत्तिस् तस्य च परिमितत्वेन प्राग् एव गोचरी-कृतत्वान् नास्ति नवत्वं काव्य-वस्तूनाम् इति, तद् अयुक्तम् ; यतो यदि सामान्य-मात्रम् आश्रित्य काव्यं प्रवर्तते किं कृतस् तर्हि महा-कवि-निबध्यमानानां काव्यार्थानाम् अतिशयः । वाल्मीकि-व्यतिरिक्तस्यान्यस्य कवि-व्यपदेश एव वा सामान्य-व्यतिरिक्तस्यान्यस्य काव्यार्थस्याभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्ति-वैचित्र्यान् नैष दोष इति चेत्—किम् इदम् उक्ति-वैचित्र्यम् ? उक्तिर् हि वाच्य-विशेष-प्रतिपादि वचनम् । तद्-वैचित्र्ये कथं न वाच्य-वैचित्र्यम् ? वाच्य-वाचकयोर् अविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद् रूपं तत् तु ग्राह्य-विशेषाभेदेनैव प्रतीयते । तेनोक्ति-वैचित्र्य-वादिना वाच्य-वैचित्र्यम् अनिच्छताप्य् अवश्यम् एवाभ्युपगन्तव्यम् । तद् अयम् अत्र सङ्क्षेपः—


वाल्मीकि-व्यतिरिक्तस्य यद्य् एकस्यापि कस्यचित् ।
इष्यते प्रतिभार्थेषु तत् तद् आनन्त्यम् अक्षयम् ॥


किं च, उक्ति-वैचित्र्यं यत् काव्य-नवत्वे निबन्धनम् उच्यते तद् अस्मत्-पक्षानुगुणम् एव । यतो यावान् अयं काव्यार्थानन्त्य-भेद-हेतुः प्रकारः प्राग् दर्शितः स सर्व एव पुनरुक्ति-वैचित्र्याद् द्वि-गुणताम् आपद्यते । यश् चायम् उपमा-श्लेषादिर् अलङ्कार-वर्गः प्रसिद्धः स भणिति-वैचित्र्याद् उपनिबध्यमानः स्वयम् एवानवधिर् धत्ते पुनः शत-शाखताम् । भणितिश् च स्व-भाषा-भेदेन व्यवस्थिता सती प्रतिनियत-भाषा-गोचरार्थ-वैचित्र्य-निबन्धनं पुनर् अपरं काव्यार्थानाम् आनन्त्यम् आपादयति । यथा ममैव—


मह मह इति भणन्तहो बज्जदि कालो जणस्स ।
तोइ ण देउ जनद्दणु गोअरीभोदि मणस्स ॥


[मम मम इति भणतो व्रजति कालो जनस्य ।
तथापि न देवो जनार्दनो गोचरो भवति मनसः] ॥ 4.7 ॥


इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्थानाम् । इदं तूच्यते—


|| 4.8 ||


अवस्थादि-विभिन्नानां वाच्यानां विनिबन्धनम् ।


यत् प्रदर्शितं प्राक्—


भूम्नैव दृश्यते लक्ष्ये . . . . . . . . . . .


na tac chakyam apohitum |

. . . . . . . . . . .तत् तु भाति रसाश्रयात् ॥


तद् इदम् अत्र सङ्क्षेपेणाभिधीयते सत्-कवीनाम् उपदेशाय—


|| 4.9 ||


रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी ।
अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी ॥


तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् ।


|| 4.10 ||


वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव ॥


यथा हि जगत्-प्रकृतिर् अतीत-कल्प-परम्पराविर्भूत-विचित्र-वस्तु-प्रपञ्चा सती पुनर् इदानीं परिक्षीणा पर-पदार्थ-निर्माण-शक्तिर् इति न शक्यतेऽभिधातुम् । तद्वद् एवेयं काव्य-स्थितिर् अनन्ताभिः कवि-मतिभिर् उपभुक्तापि नेदानीं परिहीयते, प्रत्युत नव-नवाभिर् व्युत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि


|| 4.11 ||


संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् ।


स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु—


नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता ॥


कथम् इति चेत्—


|| 4.12 ||


संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम् ॥


संवादो हि काव्यार्थस्योच्यते यद् अन्येन काव्य-वस्तुना सादृश्यम् । तत् पुनः शरीरिणां प्रतिबिम्बवद् आलेख्याकारवत् तुल्य-देहिवच् च त्रिधा व्यवस्थितम् । किञ्चिद् धि काव्य-वस्तु वस्त्व्-अन्तरस्य शरीरिणः प्रतिबिम्ब-कल्पम्, अन्यद् आलेख्य-प्रख्यम्, अन्यत् तुल्येन शरीरिणा सदृशम् ।


|| 4.13 ||


तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् ।
तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः ॥


तत्र पूर्वं प्रतिबिम्ब-कल्पं काव्य-वस्तु परिहर्तव्यं सुमतिना । यतस् तद्-अनन्यात्म तात्त्विक-शरीर-शून्यम् । तद्-अनन्तरम् आलेख्य-प्रख्यम् अन्य-साम्यं शरीरान्तर-युक्तम् अपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्न-कमनीय-शरीर-सद्भावे सति ससंवादम् अपि काव्य-वस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशोऽप्य् एक एवेति शक्यते वक्तुम् ॥ 4.13 ॥


एतद् एवोपपादयितुम् उच्यते—


|| 4.14 ||


आत्मनोऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि ।
वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम् ॥


तत्त्वस्य सार-भूतस्यात्मनः सद्-भावेऽन्यस्य पूर्व-स्थित्य्-अनुयाय्य् अपि वस्तु भातितराम् ।


पुराण-रमणीय-च्छायानुगृहीतं हि वस्तु शरीरवत् परां शोभां पुष्यति । न तु पुनर्-उक्तत्वेनावभासते । तन्व्याः शशि-च्छायम् इवाननम् ॥4.14॥


एवं तावत् स-संवादानां समुदाय-रूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थ-रूपाणां च वस्त्व्-अन्तर-सदृशानां काव्य-वस्तूनां नास्त्य् एव दोष इति प्रतिपादयितुम् उच्यते—


|| 4.15 ||


अक्षरादि-रचनेव योज्यते
यत्र वस्तु-रचना पुरातनी ।
नूतने स्फुरति काव्य-वस्तुनि
व्यक्तम् एव खलु सा न दुष्यति ॥


न हि वाचस्पतिनाप्य् अक्षराणि पदानि वा कानिचिद् अपूर्वाणि घटयितुं शक्यन्ते । तानि तु तान्य् एवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थ-रूपाणि श्लेषादि-मयान्य् अर्थ-तत्त्वानि । तस्मात्—


|| 4.16 ||


यदपि तद् अपि रम्यं . . . . . . . .


काव्य-शरीरं

. . . . . . . . यत्र लोकस्य किञ्चित्


यल् लोकस्य किञ्चित् ।


स्फुरितम् इदम् इतीयं बुद्धिर् अभ्युज्जिहीते ।


स्फुरणेयं काचिद् इति सहृदयानां चमत्कृतिर् उत्पद्यते ।


अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक्
सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति ॥


तद्-अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् तादृक्षं सुकविर् विवक्षित-व्यङ्ग्य-वाच्यार्थ-समर्पण-समर्थ-शब्द-रचना-रूपया बन्ध-च्छाययोपनिबध्नन्-निन्द्यतां नैव याति । तद् इत्थं स्थितम्—


|| 4.17 ||


प्रतीयन्तां वाचो निमित-विविधार्थामृत-रसा
न सादः कर्तव्यः कविभिर् अनवद्ये स्व-विषये ।


सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थ-विरचने न कश्चित् कवेर् गुण इति भावयित्वा ।


परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः
सरस्वत्य् एवैषा घटयति यथेष्टं भगवती ॥


पर-स्वादानेच्छाविरत-मनसः सुकवेः सरस्वत्य् एषा भगवती यथेष्टं घटयति वस्तु । येषां सुकवीनां प्राक्तन-पुण्याभ्यास-परिपाक-वशेन प्रवृत्तिस् तेषां परोपरचितार्थ-परिग्रह-निःस्पृहाणां स्व-व्यापारो न क्वचिद् उपयुज्यते । सैव भगवती सरस्वती स्वयम् अभिमतम् अर्थम् आविर्भावयति । एतद् एव हि महाकवित्वं महाकवीनाम् इत्य् ओम् ।


इत्य् अक्लिष्ट-रसाश्रयोचित-गुणालङ्कार-शोभा-भृतो
यस्माद् वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते ।
काव्याख्येऽखिल-सौख्य-धाम्नि विबुधोद्याने ध्वनिर् दर्शितः
सोऽयं कल्पतरूपमान-महिमा भोग्योऽस्तु भव्यात्मनाम् ॥

सत्-काव्य-तत्त्व-नय-वर्त्म-चिर-प्रसुप्त-
कल्पं मनःसु परिपक्व-धियां यदासीत् ।
तद् व्याकरोत् सहृदयोदय-लाभ-हेतोर्
आनन्दवर्धन इति प्रथिताभिधानः ॥


इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके चतुर्थ उद्द्योतः ।


1 Skm 2105. Cf. Säh.D. 1.2.
2 gähä-sattasäé (supp. 955)
3 धर्म-कीर्तेः (कुवलयावली 100, औचित्य-विचार-चर्चा 11, sa.u.ka. 814
4 Spd 1052
5 Srk 284, Skm 1309 (credited to Kamaläyudha)




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog