jueves, 14 de enero de 2010

Sahitya-darpanam 6ª Parte - Visvanatha Kaviraja

Fotos
Buddha
harekrsna

















Sahitya-darpanam 6ª Parte

Visvanatha Kaviraja




12. उत्प्रेक्षा


भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।

वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥63॥ 40

वाच्ये वादेः प्रयोगे स्याद् अप्रयोगे परा पुनः ।

जातिर् गुणः क्रिया द्रव्यं यद् उत्प्रेक्ष्यं द्वयोर् अपि ॥64॥ 41

तद् अष्टधापि प्रत्येकं भावाभावाभिमानतः ।

गुण-क्रिया-स्वरूपत्वान् निमित्तस्य पुनश् च ताः ॥ 42

द्वात्रिंशद्-विधतां यान्ति . . . . . . . . ||65|| 43a


अत्र वाच्योत्प्रेक्षायाम् उदाहरणं दिङ्-मात्रम्, यथा—



ऊरुः कुरङ्गक-दृशश् चञ्चल-चेलाञ्चलो भाति ।
सपताकः कनक-मयो विजय-स्तम्भः स्मरस्य् एव ॥
अत्र विजय-स्तम्भस्य बहु-बाधकत्वाज् जात्य्-उत्प्रेक्षा ।


(वाच्य-गुणोत्प्रेक्षा)—


ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।

गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥



अत्र स-प्रसवनं गुणः ।


(वाच्य-क्रियोत्प्रेक्षा)—



गङ्गाम्भसि सुर-त्राण तव निःशान-निस्वनः ।
स्नातीवारि-वधू-वर्ग-गर्भपातन-पातकी ॥

अत्र स्नातीति क्रिया ।


(वाच्य-द्रव्योत्प्रेक्षा)—


मुखम् एणीदृशो भाति पूर्ण-चन्द्र इवापरः ॥


अत्र चन्द्र इत्य् एक-व्यक्ति-वाचकत्वाद् द्रव्य-शब्दः । एते भावाभिमाने ।


अभावाभिमाने, यथा—


कपोल-फलकाव् अस्याः कष्टं भूत्वा तथा-विधौ ।

अपश्यन्ताव् इवान्योन्यम् ईदृक्षां क्षामतां गतौ ॥


अत्रापश्यन्ताव् इति क्रियाया अभावः । एवम् अन्यत् ।


निमित्तस्य गुण-क्रिया-रूपत्वे, यथा—"गङ्गाम्भसि" इत्य् आदौ स्नातीवेत्य् उत्प्रेक्षा-निमित्तं पातकित्वं गुणः । "अपश्यन्तौ" इत्य् आदौ क्षामतागमन-रूपं निमित्तं क्रिया । एवम् अन्यत् ।


प्रतीयमानोत्प्रेक्षा, यथा—


तन्वङ्ग्या स्तन-युगलं मुखं न प्रकटीकृतम् ।

हाराय गुणिने स्थानं न दत्तम् इति लज्जया ॥


अत्र लज्जयेवेति इवाद्य्-अभावात् प्रतीयमानोत्प्रेक्षा । एवम् अन्यत् ।


ननु ध्वनि-निरूपण-प्रस्तावेऽलङ्काराणां सर्वेषाम् अपि व्यङ्ग्यत्वं भवतीत्य् उक्तम् । सम्प्रति पुनर् विशिष्य कथम् उत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यते—व्यङ्ग्योत्प्रेक्षायां "महिला-सहस्स" इत्य् आदाव् उत्प्रेक्षणं विनापि वाक्य-विश्रान्तिः । इह तु स्तनयोर् लज्जाया असम्भवाल् लज्जयेवेत्य् उत्प्रेक्षयैवेति व्यङ्ग्य-प्रतीयमानोत्प्रेक्षयोर् भेदः ।


अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु विशेषम् आह—


. . . . . . . . . ...तत्र वाच्याभिदाः पुनः ।

विना द्रव्यं त्रिधा सर्वाः स्वरूप-फल-हेतुगाः ॥66॥ 43ब्च्द्


यत्रोक्तेषु वाच्य-प्रतीयमानोत्प्रेक्षयोर् भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश-भेदास् तेषु च जात्य्-आदीनां त्रयाणां ये द्वादश भेदास् तेषां प्रत्येकं स्वरूप-फल-हेतु-गतत्वेन द्वादश-भेदतया षट्-त्रिंशद्-भेदाः । द्रव्यस्य स्वरूपोत्प्रेक्षणम् एव सम्भवतीति चत्वार इति मिलित्वा चत्वारिंशद्-भेदाः ।


अत्र स्वरूपोत्प्रेक्षा, यथा पूर्वोदाहरणेषु "स्मरस्य विजय-स्तम्भः" इति । "स-प्रसवा इव" इत्य् आदयो जाति-गुण-स्वरूपगाः ।


फलोत्प्रेक्षा, यथा—


रावणस्यापि रामास्तो भित्त्वा हृदयम् आशुगः ।

विवेश भुवम् आख्यातुम् उरगेभ्य इव प्रियम् ॥


अत्राख्यातुम् इति भू-प्रवेशस्य फलं क्रिया-रूपम् उत्प्रेक्षितम् ।


हेतूत्प्रेक्षा, यथा—


सैषा स्थली यत्र विचिन्वता त्वां

भ्रष्टं मया नूपुरम् एकम् ऊर्व्याम् ।

अदृश्यत त्वच्-चरणारविन्द-

विश्लेष-दुःखाद् इव बद्ध-मौनम् ॥


अत्र दुःक-रूप-गुणो हेतुत्वेनोत्प्रेक्षितः । एवम् अन्यत् ।


उक्त्य्-अनुक्त्योर् निमित्तस्य द्विधा तत्र स्वरूपगाः ॥67॥ 44ab


तेषु चत्वारिंशत्-सङ्ख्यकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश-भेदास् ते उत्प्रेक्षा-निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद् भेदा इति मिलित्वा षट्पञ्चाशद् भेदाः वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादानं, यथा पूर्वोदाहृते "स्नातीव"1 इत्य् उत्प्रेक्षायां निमित्तं पातकित्वम् उपात्तम् । अनुपादाने, यथा—"चन्द्र इवापरः" इत्य् अत्र तथा-विध-सौन्दर्यातिशयो नोपात्तः ।


हेतु-फलयोस् तु नियमेन निमित्तस्योपादानम् एव । तथा हि—"विश्लेष-दुःखाद् इव" इत्य् अत्र यन् निमित्तं बद्ध-मौनत्वम् । "आख्यातुम् इव" इत्य् अत्र च भू-प्रवेशस् तयोर् अनुपादानेऽसङ्गतम् एव वाक्यं स्यात् ।


प्रतीयमानायाः षोडशसु भेदेषु विशेषणम् आह—


प्रतीयमानाभेदाश् च प्रत्येकं फल-हेतुगाः ॥68॥ 44cd


यथोदाहृते "तन्व्-अङ्ग्याः स्तन-युग्मेन" इत्य् अत्र लज्जयेवेति हेतुर् उत्प्रेक्षितः । अस्याम् अपि निमित्तस्यानुपादानं न सम्भवति । इवाद्य्-अनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य प्रमातुर् निश्चेतुम् अशक्यत्वात् । स्वरूपोत्प्रेक्षाप्य् अत्र न भवति । धर्मान्तर-तादात्म्य-निबन्धनायाम् अस्याम् इवाद्य्-अप्रयोगे विशेषण-योगे सत्-योगे सत्य् अतिशयोक्तेर् अभ्युपगमात् । यथा "अयं राजापरः पाकशासनः" इति । विशेषणाभावे च रूपकस्य, यथा—"राजा पाक-शासनः" इति । तद् एवं द्वात्रिंशत्-प्रकाराः प्रतीयमानोत्प्रेक्षा ।


उक्त्य्-अनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ॥69॥ 45ab


ता उत्प्रेक्षाः । उक्तौ यथा—"ऊरुः कुरङ्गक-दृशः" इति ।


अनुक्तौ, यथा मम प्रभावत्यां प्रद्युम्नः—"इह हि सम्प्रति दिग्-अन्तरम् आच्छादयता तिमिर-पटलेन—


घटितम् इवाञ्जन-पुञ्जैः पूरितम् इव मृगमद-क्षोदैः ।

ततम् इव तमाल-तरुभिर् वृतम् इव नीलांशुकैर् भुवनम् ॥


अत्राञ्जनेन घटित्वादेर् उत्प्रेक्षणीयस्य विषय-व्याप्तत्वं नोपात्तम् ।


यथा वा—"लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः |" अत्र तमसो लेपनस्य व्यापन-रूपो विषयो नोपात्तः । अञ्जन-वर्षणस्य तमः-सम्पातः । अनयोर् उत्प्रेक्षा-निमित्तं च तमसोऽतिबहुलत्वं धारा-रूपेणाधः-संयोगश् च यथासङ्ख्यम् ।


केचित् तु "अलेपन-कर्तृ-भूतम् अपि तमो-लेपन-कर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम् । एवं च नभोऽपि वर्षा-क्रिया-कर्तृत्वेन" इत्य् आहुः ।


अलङ्कारान्तरोत्था सा वैचित्र्यम् अधिकं भजेत् ॥70॥ 45cd


अत्र सापह्नवोत्प्रेक्षा, यथा—


अश्रु-च्छलेन सुदृशो हुत-पावक-धूम-कलशाक्ष्याः ।

अप्राप्य मानम् अङ्गे विगलति लावण्य-वारि-पुर इव ॥


श्लेष-हेतुकं, यथा—


मुक्तोत्करः सङ्कट-शुक्ति-मध्याद्

विनिर्गतः सारस-लोचनायाः ।

जानीमहेऽस्याः कमनीय-कम्बु-

ग्रीवाधिवासाद् गुणवत्त्वम् आप ॥


अत्र गुणवत्त्वं श्लेषः । कम्बु-ग्रीवाधिवासाद् इवेति हेतूत्प्रेक्षा-हेतुः । अत्र जानीमहे इत्य् उत्प्रेक्षा-वाचकम् । एवम्—“मन्ये शङ्के ध्रुवं प्रायो नूनम् इत्य् एवम् आदयः |”


क्वचिद् उपमोत्प्रेक्षा, यथा—


पारे-जलं नीर-निधेर् अपश्यन्

मुरारिर् आनील-पलाश-राशीः ।

वनावलीर् उत्कलिका-सहस्र-

प्रतिक्षणोत्कूलित-शैवलाभाः ॥


अत्राभा-शब्दस्य उपमा-वाचकत्वाद् उपक्रमे उपमा । पर्यवसाने तु जलधि-तीरे शैवल-स्थितेः सम्भावनानुपपत्तेः सम्भावनोत्थापनम् इत्य् उत्प्रेक्षा ।


एवं विरह-वर्णने “केयूरायितम् आङ्गदैः” इत्य् अत्र “विकाशि-नीलोत्पलति स्म कर्णे मृगायताक्ष्याः कुटिलः कटाक्षः” इत्य् आदौ च ज्ञेयम् ।


भ्रान्तिमद्-अलङ्कारे “मुग्धा दुग्ध-धिया” इत्य् आदौ भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रिकादेर् ज्ञानम् एव नास्ति । तद्-उपनिबन्धनस्य कविनैव कृतत्वात् । इह तु सम्भावना-कर्तुर् विषयस्यापि ज्ञानम् इति द्वयोर् भेदः ।


सन्देहे तु सम-कक्षतया कोटि-द्वयस्य प्रतीतिः । इह तूत्कटा सम्भाव्य-भूतैक-कोटिः । अतिशयोक्तौ विषयिणः प्रतीतस्य पर्यवसानेऽसत्यता प्रतीयते । इह तु प्रतीति-काल एवेति भेदः ।


रञ्जिता न विविधास् तरु-शैला

नामितं नु गगणं स्थगितं नु ।

पूरिता नु विषमेषु धरित्री

संहृता न ककुभस् तिमिरेण ॥ [ki.a. 9]


इत्य् अत्र यत् तर्व्-आदौ तिमिराक्रान्तता-रञ्जनादि-रूपेण सन्दिह्यते इति सन्देहालङ्कार इति केचित्, तन् न । एक-विषये समान-वलतयानेक-कोटि-स्फुरणस्यैव सन्देहत्वात् । इह तु तर्व्-आदि-व्याप्तेः प्रति सम्बन्धि-भेदः । व्यापनादेर् निगरणेन रञ्जनादेः स्फुरणं च ।


अन्ये तु—अनेकत्व-निर्धारण-रूप-विच्छित्त्य्-आश्रयत्वेनैक-कोट्य्-अधिकेऽपि भिन्नोऽयं सन्देह-प्रकारः” इति वदन्ति स्म । तद् अप्य् अयुक्तम् । निगीर्ण-स्वरूपस्यान्य-तादात्म्य-प्रतीतिर् हि सम्भावना, तस्याश् चात्र स्फुटतया सद्-भावात् । नु-शब्देन चैव-शब्दवत् तस्या द्योतनाद् उत्प्रेक्षैवेयं भवितुं युक्ता, अलम् अदृष्ट-सन्देह-प्रकार-कल्पनया ।


यद् एतच् चन्द्रान्तर्-जलद-लव-लीलां वितनुते

तद् आचष्टे लोकः शशक इति नो मां प्रति तथा ।

अहं त्व् इन्दुं मन्ये त्वद्-अरि-विरहाक्रान्त-तरुणी-

कटाक्षोल्कापात-व्रण-किरण-कलङ्काङ्कित-तनुम् ॥


इत्य् अत्र मन्ये-शब्द-प्रयोगेऽप्य् उक्त-रूपायाः सम्भावनाया अप्रतीतेर् इति वितर्क-मात्रं, नासाव् अपह्नवोत्प्रेक्षा ।


--o)0(o--


13. अतिशयोक्ति


सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर् निगद्यते ॥71॥ 46ab


विषय-निगरणेनाभेद-प्रतिपत्तिर् विषयिणोऽध्यवसायः । अस्य चोत्प्रेक्षायां विषयिणो ऽनिश्चित-मात्रेण, इहापि मुखं द्वितीयश् चन्द्र इत्य् आदौ, यद् आहुः—


विषयस्यानुपादानेऽप्य् उपादानेऽपि सूरयः ।

अधः-करण-मात्रेण निगीर्णत्वं प्रचक्षते ॥ इति ।


भेदेऽप्य् अभेदः सम्बन्धेऽसम्बन्धस् तद्-विपर्ययौ । 46cd

पौर्वापर्यात्मकं कार्य-हेत्वोः सा पञ्चधा मतः ॥72॥ 47ab


तद्-विपर्ययौ अभेदे भेदः । असम्बन्धे सम्बन्धः । सातिशयोक्तिः ।


(1) अत्र भेदेऽप्य् अभेदः, यथा मम—


कथम् उपरि कलापिनः कलापो
विलसति तस्य तलेऽष्टमीन्दु-खण्डम् ।

कुवलय-युगलं ततो विलोलं
तिल-कुसुमं तद्-अधः प्रवालम् अस्मात् ॥


अत्र कान्ता-केश-पाशादेर् मयूर-कलापादिभिर् अभेदेनाध्यवसायः । यथा वा—“विश्लेष-दुःखाद् इव बद्ध-मौनं” | अत्र चेतन-गत-मौनित्वम् अन्यद् अचेतन-गतं चान्यद् इति द्वयोर् भेदेऽप्य् अभेदः ।


एवं “सहाधर-दलेनास्या यौवने राग-भाक् प्रियः |” अत्राधरस्य रागो लौहित्यं, प्रियस्य रागः, द्वयोर् अभेदः ।


(2) अभेदे भेदः, यथा—


अन्य-देवाङ्ग-लावण्य-मन्याः सौरभ-सम्पदः ।

तस्याः पद्म-पलाशाक्ष्याः सरसत्वम् अलौकिकम् ॥


(3) सम्बन्धेऽप्य् असम्बन्धः, यथा—


अस्याः सर्ग-विधौ प्रजापतिर् अहो चन्द्रो न सम्भाव्यते

नो देवः कुसुमायुधो न च मधुर् दूरे विरिञ्चः प्रभुः ।

एतन् मे मतम् उत्थितेयम् अमृतात् काचित् स्वयं सिन्धुना

या मन्थाचल-लोडितेन हरये दत्त्वा श्रियं रक्षिता ॥ [vi.u. ]


अत्र पुराण-प्रजापति-निर्माण-सम्बन्धेऽप्य् असम्बन्धः ।


(4) असम्बन्धे सम्बन्धः, यथा—


यदि स्यान् मण्डले सक्तम् इन्दोर् इन्दीवर-द्वयम् ।

तदोपमीयते तस्या वदनं चारु-लोचनम् ॥


अत्र यद्य्-अर्थ-बलाद् आहृतेन सम्भवेन सम्भावनया सम्बन्धः ।


(5-6) कार्यकारणयोः पौर्वापर्यं च द्विधा भवति । कारणात् प्रथमं कार्यस्य भावे, द्वयोः सम-कालत्वे च । क्रमेण, यथा—


प्राग् एव हरिणाक्षीणां चित्तम् उत्कलिकाकुलम् ।

पश्चाद् उद्भिन्न-बकुल-रसाल-मुकुल-श्रियः ॥


समम् एव समाक्रान्तं द्वयं द्विरद-गामिना ।

तेन सिंहासनं पित्र्यं मण्डलं च महीक्षिताम् ॥


इह केचिद् आहुः—केश-पाशादि-गतो लौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केश-पाशादीनां कलापादिभिर् अध्यवसाये “अन्यद् इव” इत्य् पाठेऽध्यवसायस्यासाध्यत्वम् एवेत्य् उत्प्रेक्षाङ्गीक्रियते । "प्राग् एव हरिणाक्षीणां" इत्य् अत्र बकुलादि-श्रीणां प्रथम-भावितापि पश्चाद् भावित्वेनाध्यवसिता । अत एवात्रापि "इव"-शब्द-योगे उत्प्रेक्षा । एवम् अन्यत्र ।


--o)0(o--


14. तुल्ययोगिता2


पदार्थानां प्रस्तुतानाम् अन्येषां वा यदा भवेत् । 47cd

एक-धर्माभिसम्बन्धः स्यात् तदा तुल्ययोगिता ॥73॥ 48ab


अन्येषाम् अप्रस्तुतानां धर्मो गुण-क्रिया-रूपः । उदाहरणम्—


अनुलेपनानि कुसुमान्य् अबलाः

कृत-मन्यवः पतिषु दीप-शिखाः ।

samayena tena cira-supta-mano-

भव-बोधनं समम् अबोधिषत ॥


एवम्—


दानं वित्तादृतं वाचः कीर्ति-धर्मौ तथायुषः ।

परोपकरणं कायाद् असारात् सारम् आहरेत् ॥


अत्र दानादीनां कर्म-भूतानां सारता-रूपैक-गुण-सम्बन्ध एकाहरण-क्रिया-सम्बन्धः ।



--o)0(o--


15. दीपक3


अप्रस्तुत-प्रस्तुतयोर् दीपकं तु निगद्यते । 48cd

अथ कारकम् एकं स्याद् अनेकासु क्रियासु चेत् ॥74॥ 49ab


क्रमेणोदाहरणम्—


बलावलेपाद् अधुनापि पूर्ववत्

प्रबाध्यते तेन जगज्-जिगीषुणा ।

सतीव योषित्-प्रकृतिः सुनिश्चला

पुमांसम् अभ्येति भवान्तरेष्व् अपि ॥ (माघ 1.72)


अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेर् अप्रस्तुतायाश् च योषित एकानुगमन-क्रिया-सम्बन्धः ।


यथा वा—


दूरं समागतवति त्वयि जीवनाथे

भिन्ना मनोभव-शरणे तपस्विनी सा ।

उत्तिष्ठति स्वपिति वास-गृहं त्वदीयम्

आयाति याति हसति श्वसति क्षणेन ॥


इदं मम । अत्रैकस्या नायिकाया उत्थानाद्य्-अनेक-क्रिया-सम्बन्धः । अत्र च गुण-क्रिययोर् आदि-मध्यावसान-सद्-भावेन त्रैविध्यं न लक्षितम् । तथाविध-वैचित्र्यस्य सर्वत्रापि सहस्र-धाम-सम्भवात् ।


16. प्रतिवस्तूपमा4


प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः । 49cd

एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥75॥ 50ab


यथा—


धन्यासि वैदर्भि गुणैर् उदारैर्

यया समाकृष्यत नैषधोऽपि ।

इतः स्तुतिः का खलु चन्द्रिकाया

यद्-अब्धिम् अप्य् उत्तरलीकरोति ॥ (नै.च. 3.115)


अत्र समाकर्षणम् उत्तरलीकरणं च क्रियैकैव पौनरुक्त्य-निरासाय भिन्न-वाचकतया निर्दिष्टा । इयं च मालयापि दृश्यते, यथा—


विमल एव रविर् विशदः शशी

प्रकृति-शोभन एव हि दर्पणः ।

शिव-गिरिः शिव-हास-सहोदरः

सहज-सुन्दर एव हि सज्जनः ॥


अत्र विमल-विशदादिर् अर्थत एक एव ।


वैधर्म्येण, यथा—


चकोर्य एव चतुराश् चन्द्रिका-पान-कर्मणि ।

विनावन्तीर् न निपुणाः सुदृशो रत-नर्मणि ॥


--o)0(o--


17. दृष्टान्तः5


दृष्टान्तस् तु सधर्मस्यापि वस्तुनः प्रतिबिम्बनः ॥76॥ 50cd


सधर्मस्येति प्रतिवस्तूपमा-व्यवच्छेदः । अयम् अपि साधर्म्य-वैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणम्—


अविदित-गुणापि सत्-कवि-भणितिः कर्णेषु वमति मधु-धाराम् ।

अनधिगत-परिमलापि हि हरति दृशं मालती-माला ॥


त्वयि दृष्टे कुरङ्गाक्ष्याः स्रंसते मदन-व्यथा ।

दृष्टानुदय-भाजीन्दौ ग्लानिः कुमुद-संहतेः ॥


वसन्त-लेखैक-निबद्ध-भावं

परासु कान्तासु मनः कुतो नः ।

प्रफुल्ल-मल्ली-मधु-लम्पटः किं

मधुव्रतः काङ्क्षति वल्लिम् अन्याम् ॥


इदं पद्यं मम । अत्र "मनः कुतो नः" इत्य् अस्य "काङ्क्षति वल्लिम् अन्याम्" इत्य् अस्य चैक-रूपतयैव पर्यवसानात् प्रतिवस्तूपमैव ।


इह तु कर्णे मधु-धारा-वमनस्य नेत्र-हरणस्य च साम्यम् एव, न त्व् ऐकरूप्यम् । अत्र समर्थ्य-समर्थक-वाक्ययोः सामान्य-विशेष-भावोऽर्थान्तर-न्यासः । प्रतिवस्तूपमा-दृष्टान्तयोस् तु न तथेति भेदः ।


--o)0(o--


18. निदर्शना6


सम्भवन् वस्तु-सम्बन्धोऽसम्भवन् वापि कुत्रचित् ।

यत्र बिम्बानुबिम्बत्वं बोधयेत्स् सा निदर्शना ॥77॥ 51


(1) सम्भवद्-वस्तु-सम्बन्धा, यथा—


कोऽत्र भूमि-वलये जनान् मुधा

तापयन् सुचिरम् एति सम्पदम् ।

वेदयन्न् इति दिनेन भानुमान्

आससाद चरमाचलं ततः ॥


अत्र रवेर् ईदृशार्थ-वेदन-क्रियायां वक्तृत्वेनान्वयः सम्भवत्य् एव । ईदृशार्थ-ज्ञापन-समर्थ-चरमाचल-प्राप्ति-रूप-धर्मवत्त्वात् । स च रवेर् अस्ताचल-गमनस्य परितापिनां विपत्-प्राप्तेश् च बिम्ब-प्रतिबिम्ब-भावं बोधयति ।


(2) असम्भवद्-वस्तु-निदर्शना त्व् एक-वाक्यानेक-वाक्य-गतत्वेन द्विविधा । तत्र एक-वाक्य-गा, यथा—


कलयति कुवलय-माला-ललितं कुटिलः कटाक्ष-विक्षेपः ।

अधरः किसलय-लीलाम् आननम् अस्याः कला-निधेर् विलासम् ॥


अत्रान्यस्य धर्मं कथम् अन्यो वहत्व् इति कटाक्ष-विक्षेपादीनां कुवयल-मालादि-गत-ललितादीनां कलनम् असम्भवात् । तल् ललितादि-सदृशं ललितादिकम् अवगमयत् कटाक्ष-विक्षेपादेः कुवयलय-मालदेश् च बिम्ब-प्रतिबिम्ब-भावं बोधयति ।


यथा वा,


प्रयाणे तव राजेन्द्र मुक्ता वैरि-मृगीदृशाम् ।

राजहंस-गतिः पद्भ्याम् आननेन शशि-द्युतिः ॥


अत्र पादाभ्याम् असम्बद्ध-राजहंस-गतेस् त्यागोऽनुपपन्न इति तयोस् तत्-सम्बन्धः कल्प्यते । स चासम्भवन् राजहंस-गतिम् इव गतिं बोधयति ।


अनेक-वाक्य-गा, यथा—


इदं किलाव्याज-मनोहरं वपुस्

तपः-क्लमं साधयितुं य इच्छति ।

ध्रुवं स नीलोत्पल-पत्र-धारया
शमी-लतां छेत्तुम् ऋषिर् व्यवस्यति ॥ (a.ça. 1.17)


अत्र "यत्-तच्"-छब्द-निर्दिष्ट-वाक्यार्थयोर् अभेदेनान्वयोऽनुपपद्यमानस् तादृश-वपुषस् तपः-क्लमत्व-साधनेच्छा नीलोत्पल-पत्र-धारया शमी-लता-च्छेदनेच्छेवेति बिम्ब-प्रतिबिम्ब-भावे पर्यवस्यति ।


यथा—


जन्मेदं बन्ध्यतां नीतं भव-भोगोपलिप्सया ।

काच-मूल्येन विक्रीतो हन्त चिन्तामणिर् मया ॥


अत्र भव-भोग-लोभेन जन्मनो व्यर्थता-नयनं काच-मूल्येन चिन्तामणि-विक्रय इवेति पर्यवसानम् ।


एवं—


क्व सूर्य-प्रभवो वंशः क्व चाल्प-विषयो मतिः ।

तितीर्षुर् दुस्तरं मोहाद् उडुपेनास्मि सागरम् ॥


अत्र मन्-मत्या सूर्य-वंश-वर्णनम् उडुपेन सागर-तरणम् पर्यवसानम् ।


इयं च क्वचिद् उपमेय-वृत्तस्योपमानेऽसम्भवेऽपि भवति, यथा—


योऽनुभूतः कुरङ्गाक्ष्यास् तस्या मधुरिमाधरे ।

समास्वादि स मृद्वीका-रसे रस-विशारदैः ॥


अत्र प्रकृतस्याधरस्य मधुरिम-धर्मस्य द्राक्षा-रसेऽसम्भवात् पूर्ववत् साम्ये पर्यवसानम् ।


(4) माला-रूपापि, यथा—


क्षिपसि शुकं वृष-दंशक-वदने

मृगम् अर्पयसि मृगाद् अनरदने ।

वितरसि तुरगं महिष-विषाणे

निदधच्-चेतो भोग-विताने ॥


इह बिम्ब-प्रतिबिम्बताक्षेपं विना वाक्यार्थापर्यवसानम् । दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद् बिम्ब-प्रतिबिम्बता-प्रत्ययनम् । नापीयम् अर्थापत्तिः । तत्र "हारोऽयं हरिणाक्षीणाम्" इत्य् आदौ सादृश्य-पर्यवसानाभावात् ।



--o)0(o--


19. व्यतिरेक7


आधिक्यम् उपमेयस्योपमानान् न्यूनताथवा । 52ab

व्यतिरेकः . . . . . . . . . . . . ||78||


स च—


. . . . . एक उक्तेऽनुक्ते हेतौ पुनस् त्रिधा । 52cd

चतुर्विधोऽपि साम्यस्य बोधनाच् छब्दतोऽर्थतः ॥79॥

आक्षेपाच् च द्वादशधा श्लेषेऽपीति त्रिरष्टधा । 53

प्रत्येकं स्यान् मिलिताष्ट-चत्वारिंशद्-विधः पुनः ॥80॥


उपमेयस्योपमानाद् आधिक्ये हेतुर् उपमेय-गतम् उत्कर्ष-कारणम् उपमान-गतं निकर्ष-कारणं च । तयोर् द्वयोर् अप्य् उक्ताव् एकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुर्विधेऽप्य् अस्मिन्न् उपमानोपमेयत्वस्य निवेदनं शब्देनार्थेनाक्षेपेण चेति द्वादश-प्रकारोऽपि श्लेषे, अपि-शब्दाद् अश्लेषेऽपीति चतुर्विंशति-प्रकारः । उपमानान् न्यूनतायाम् अप्य् अनयैव भङ्ग्या चतुर्विंशति-प्रकारतेति मिलित्वाष्ट-चत्वारिंशत्-प्रकारो व्यतिरेकः ।


उदाहरणम्—“अकलङ्कं मुखं तस्या न कलङ्की विधुर् यथा |” अत्रोपमेय-गतम् अकलङ्कत्वम् उपमान-गतं च कलङ्कित्वं हेतु-द्वयम् अप्य् उक्तम् । यथा शब्द-प्रतिपादनाच् च शाब्दम् औपगम्यम् ।


अत्रैव “न कलङ्कि-विधूपमम्” इति पाठे आर्थम् । “जयतीन्दुं कलङ्किनम्” इति पाठे त्व्-इव-वत्-तुल्यादि-पद-विरहाद् अक्षिप्तम् । अत्रैवाकलङ्क-पद-त्यागे उपमेयतोत्कर्ष-कारणानुक्तिः । कलङ्कि-पद-त्यागे चोपमान-गत-निष्कर्ष-कारणानुक्तिः । द्वयोर् अनुक्तौ द्वयोर् अनुक्तिः ।


श्लेषे, यथा—“अतिगाढ-गुणायाश् च नाब्जवद् भङ्गुरा गुणाः” | अत्रेवार्थे यतिर् इति शाब्दम् औपम्यम् । उत्कर्ष-निकर्ष-कारणयोर् द्वयोर् अप्य् उक्तिः । गुण-शब्दः श्लिष्टः । अन्ये भेदाः पूर्ववद् ऊह्याः । एतानि चोपमेयस्योपमानाद् आधिक्य उदाहरणानि ।


न्यूनत्वे दिङ्-मात्रं, यथा—


क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ।

विरम प्रसीद सुन्दरि यौवनम् अनिवर्ति यातं तु ॥


अत्रोपमेय-भूत-यौवनास्थैर्याधिक्यम् । तेनात्र “उपमानाद् उपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः” इति केषाञ्चिल् लक्षणे विपर्यये “वेति-पदम् अनर्थकम्” इति यत् केचिद् आहुः, तन् न विचार-सहम् । तथा हि—अत्राधिक-न्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटम् एव । अस्तु वात्रोदाहरणे यथा कथञ्चिद् गतिः । “हनूमद्-आद्यैर् यशसा मया पुनर् द्विषां हसैर् दूत-पथः सितीकृतः” इत्य् आदिषु का गतिर् इति सुष्ठूक्तं “न्यूनताथवा” इति ।



--o)0(o--


20. सहोक्तिः


सहार्थस्य बलाद् एकं यत्र स्याद् वाचकं द्वयोः । 54cd

सा सहोक्तिर् मूल-भूतातिशयोक्तिर् यदा भवेत् ॥81॥ 55ab


अतिशयोक्तिर् अप्य् अत्राभेदाध्यवसाय-मूला कार्य-कारण-पौर्वापर्य-विपर्यय-रूपा च । अभेदाध्यवसाय-मूलापि श्लेष-भित्तकान्यथा च ।


क्रमेनोदाहरणं, यथा—“सहाधरेण राधाया यौवने रागभाक् प्रियः |” अत्र राग-पदे श्लेषः ।


सह कुमुद-कदम्बैः कामम् उल्लासयन्तः

सह घन-तिमिरौघैर् धरियम् उत्सारयन्तः ।

सह सरसिज-षण्डैः स्वान्तम् आमीलयन्तः

प्रतिदिशम् अमृतांशोर् अंशवः सञ्चरन्ति ॥


इदं मम । अत्रोल्लासादीनां सम्बन्धि-भेदाद् एव भेदः, न तु श्लिष्टतया ।


समम् एव नराधिपेन सा गुरु-संमोह-विलुप्त-चेतना ।

अगमत् सह तैल-बिन्दुना ननु दीपार्चिर् इव क्षितेस् तलम् ॥


इदं च मालयापि सम्भवति, यथोदाहृते—“सह कुमुद-कदम्बैः” इत्य् आदौ । “लक्ष्मणेन समं रामः काननं गहनं ययौ इत्य् आदौ अतिशय-मूलत्वाभावान् नायम् अलङ्कारः ।


21. विनोक्तिः


विनोक्तिर् यद् विनान्येन नासाध्व् अन्यद् असाधु वा ॥82॥ 55cd


नासाधु अशोभनं न भवति । एवं च यद्यपि शोभनत्व एव पर्यवसानं तथाप्य् अशोभनत्वाभाव-मुखेन शोभन-वचनस्यायम् अभिप्रायो यत् कस्यचिद् वर्णनीयस्याशोभनत्वं तत्-पर-सन्निधेर् एव दोषस् तस्य पुनः स्वभावतः शोभनत्वम् एवेति । यथा—


विना जलद-कालेन चन्द्रो निस्तन्द्रतां गतः ।

विना ग्रीष्मोष्मणा मञ्जुर् वनराजिर् अजायत ॥


असाध्व्-अशोभनम्, यथा—


अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम् ।

का दिन-श्रीर् विनार्केण का निशा शशिना विना ॥


निरर्थकं जन्म गतं नलिन्या

यया न दृष्टं तुहिनांशु-बिम्बम् ।

उत्पत्तिर् इन्दोर् अपि निष्फलैव

दृष्टा विनिद्रा नलिनी न येन ॥


अत्र परस्पर-विनोक्ति-भङ्ग्या चमत्कारातिशयः । विना-शब्द-प्रयोगाभावेऽपि विनार्थ-विवक्षया विनोक्तिर् एवेयम् । एवं सहोक्तिर् अपि सह-शब्द-प्रयोगाभावेऽपि सहार्थ-विवक्षायां भवतीति बोध्यम् ।


--o)0(o--


22. समासोक्तिः


समासोक्तिः समैर् यत्र कार्य-लिङ्ग-विशेषणैः ।

व्यवहार-समारोपः प्रकृतेनास्य वस्तुनः ॥83॥ 56


अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुत-व्यवहार-समारोपः, यथा—


व्याधूय यद्-वसनम् अम्बुजलोचनाया

वक्षोजयोः कनक-कुम्भ-विलास-भाजोः ।

आलिङ्गसि प्रसभम् अङ्गम् अशेषम् अस्या

धन्यस् त्वम् एव मलयाचल-गन्धवाह ॥


अत्र गन्धवाहे हठ-कामुक-व्यवहार-समारोपः ।


लिङ्ग-सामान्येन, यथा—


असमाप्त-जिगीषस्य स्त्री-चिन्ता का मनस्विनः ।

अनाक्रम्य जगत् कृत्स्नं नो सन्ध्यां भजते रविः ॥


अत्र पुं-स्त्री-लिङ्ग-मात्रेण रवि-सन्ध्ययोर् नायक-नायिका-व्यवहारः ।


विशेषण-साम्यं तु श्लिष्टतया साधारण्येन, औपम्य-गर्भत्वेन च त्रिधा । श्लिष्टतया, यथा मम—


विकसित-मुखीं रागासङ्गाद् गलत्-तिमिरावृतिं

दिनकर-कर-स्पृष्टाम् ऐन्द्रीं निरीक्ष्य दिशं पुरः ।

जरठ-लवली-पाण्डु-च्छायो भृशं कलुषान्तरः

श्रयति हरितं हन्त प्राचेतसीं तुहिन-द्युतिः ॥


अत्र मुख-रागादि-शब्दानां श्लिष्टता । अत्रैव हि “तिमिरावृतिम्” इत्य् अत्र “तिमरांशुकाम्” इति पाठे एक-देशस्य रूपणेऽपि समासोक्तिर् एव, न त्व् एक-देश-विवर्ति-रूपकम् । तत्र हि तिमिरांशुकयो रूप्य-रूपक-भावो द्वयोर् आवरकत्वेन स्फुट-सादृश्यतया पर-साचिव्यम् अनपेक्ष्यापि स्व-मात्र-विश्रान्त इति न समासोक्ति-बुद्धिं व्याहन्तुम् ईशः ।


यत्र तु रूप्य-रूपकयोः सादृश्यम् अस्फुटं, तत्रैक-देशान्तर-रूपणं विना तद् असङ्गतं स्याद् इत्य् अशाब्दम् अप्य् एक-देशान्तर-रूपणम् आर्थम् अपेक्षत एवेति तत्रैक-देश-विवर्ति-रूपकम् एव । यथा—


जस्स रणन्तेउरए करे कुणन्तस्स मण्डल-ggalaaà ।

रस-संमुही बि सहसा परम्मुही होइ रिउसेणा ॥


[यस्य रणन्तः-पूरके करे कुर्वाणस्य मण्डलाग्र-लताम् ।

रस-संमुख्य् अपि सहसा परांमुखी भवति रिपु-सेना ॥]


अत्र रणान्तः-पुरयोः सादृश्यम् अस्फुटम् एव । क्वचिच् च यत्र स्फुट-सादृश्यानाम् अपि बहूनां रूपणं शाब्दम् एक-देशस्य चार्थम् । तत्रैक-देश-विवर्ति-रूपकम् एव । रूपक-प्रतीतेर् व्यापकतया समासोक्ति-प्रतीति-तिरोधापकत्वात् । नन्व् अस्ति सङ्ग्रामान्तःपुरयोः सुख-सञ्चारतया स्फुट-सादृश्यम् इति चेत्, सत्यम् उक्तम् अस्त्य् एव । किन्तु, वाक्यार्थ-पर्यालोचन-सापेक्षं । न खलु निरपेक्षं, मुख-चन्द्रादेर् मनो-हरत्वादिवत् सङ्ग्रामान्तःपुरयोः स्वतः सुख-सञ्चारत्वाभावात् ।


साधारण्येन, यथा—


निसर्ग-सौरभोद्भ्रान्त-भृङ्ग-सङ्गीत-शालिनी ।

उदिते वासराधीशे स्मेराजनि सरोजिनी ॥


अत्र निसर्गेत्य् आदि-विशेषण-साम्यात् सरोजिन्यां नायिका-व्यवहार-प्रतीतौ स्त्री-मात्र-गामिनः स्मेरत्व-धर्मस्य समारोपः कारणम् । तेन विना विशेषण-साम्य-मात्रेण नायिका-व्यवहार-प्रतीतेर् असम्भवात् ।


औपम्य-गर्भत्वं पुनस् त्रिधा सम्भवति । उपमा-रूपक-सङ्कर-गर्भत्वात् । तत्र उपमा-गर्भत्वे, यथा—


दन्त-प्रभा-पुष्प-चिता पाणि-पल्लव-शोभिनी ।

केश-पाशालि-वृन्देन सुवेषा हरिणेक्षणा ॥


अत्र सुवेशत्व-वशात् प्रथमं दन्त-प्रभा पुष्पाणीवेत्य् उपमा-गर्भत्वेन समासः । अनन्तरं च दन्त-प्रभा-सदृशैः पुष्पैश् चितेत्य् आदि-समासान्तराश्रयेण समान-विशेषण- माहात्म्याद् धरिणेक्षणायां लता-व्यवहार-प्रतीतिः ।


रूपक-गर्भत्वे, यथा—“लावण्य-मधुभिः पूर्णम्” इत्य् आदि ।


शङ्कर-गर्भत्वे, यथा—“दन्त-प्रभा-पुष्प” इत्य् आदि । सुवेषा इत्य् अत्र “परीता” इति पाठे । ह्य् उपमा-रूपक-साधकाभावात् सङ्कर-समाश्रयणम् । समासान्तरं पूर्ववत् । समासान्तर-महिम्ना लता-प्रतीतिः । एषु च येषां मते उपमा-सङ्करयोर् एक-देश-विवर्तिता नास्ति तन्-मते आद्य-तृतीययोः समासोक्तिः ।


द्वितीयस् तु प्रकार एक-देश-विवर्ति-रूपक-विषय एव । पर्यालोचने त्व् आद्ये प्रकारे एक-देश-विवर्तिन्य् उपमैवाङ्गीकर्तुम् उचिता ।


अन्यथा—


ऐन्द्रं धनुः पाण्डु-पयोधरेण
शरद् दधानार्द्र-नख-क्षताभम् ।

प्रसादयन्ती स-कलङ्कम् इन्दुं
तापं रवेर् अप्य् अधिकं चकार ॥


इत्य् अत्र कथं शरदि नायिका-व्यवहार-प्रतीतिः । नायक-पयोधरेणार्द्र-नख-क्षतताभ-शक्र-चाप-धारण-सम्भवात् ।


ननु, “आर्द्र-नख-क्षताभं” इत्य् अत्र स्थितम् अप्य् उपमानत्वं वस्तु-पर्यालोचनया ऐन्द्रे धनुषि सञ्चारणीयम् । यथा—“दध्ना जुहोति” इत्य् आदौ हवनस्यान्यथा-सिद्धे दाध्न सञ्चार्यते विधिः ।


एवं चैन्द्र-चापाभम् आर्द्र-नख-क्षतं दधानेति प्रतीतिर् भविष्यतीति चेत् ? न, एवं विध-निर्वाहे कष्ट-सृष्टि-कल्पनाद् एक-देश-विवर्त्य्-उपमाङ्गीकारस्यैव ज्यायस्त्वात् ।


अस्तु वात्र यथा-कथञ्चित् समासोक्तिः । “नेत्रैर् इवोत्पलैः पद्मैः” इत्य् आदौ चान्य-गत्य्-असम्भवात् । किं चोपमायां व्यवहार-प्रतीतेर् अभावात् कथं तद्-उपजीविकायाः समासोक्तेः प्रवेशः । यद् आहुः—


व्यवहारोऽथवा तत्त्वम् औपम्ये यत् प्रतीयते ।

तन् नौपम्यं समासोक्तिर् एक-देशोपमा स्फुटा ॥


एवं चोपमा-रूपकयोर् एक-देश-विवर्तिताङ्गीकारे तन्-मूल-सङ्करेऽपि समासोक्तेर् अप्रवेशो न्याय-सिद्ध एव ।


तेनौपम्य-गर्भ-विशेषणोत्थापितत्वं नास्था विषय इति विशेषण-साम्ये श्लिष्ट-विशेषणोत्थापिता साधारण-विशेषणोत्थापिता चेति द्विधा । कार्य-लिङ्गयोस् तुल्यत्वे च द्विविधेति चतुः-प्रकारा समासोक्तिः ।


सर्वत्रैवात्र व्यवहार-समारोपः कारणम् । स च क्वचिल् लौकिके वस्तुनि लौकिक-वस्तु-व्यवहार-समारोपः । शास्त्रीये वस्तुनि शास्त्रीय-वस्तु-व्यवहार-समारोपः । लौकिके वा शास्त्रीय-वस्तु-व्यवहार-समारोपः । शास्त्रीये वा लौकिक-वस्तु-व्यवहार-समारोप इति चतुर्धा ।


तत्र लौकिक-वस्त्व् अपि रसादि-भेदाद् अनेक-विधम् । शास्त्रीयम् अपि तर्कायुर्-वेद-ज्योतिः-शास्त्र-प्रसिद्धतयेति बहु-प्रकारा समासोक्तिः । दिङ्-मात्रं, यथा—“व्याधूय यद् वसनम्” इत्य् आदौ लौकिके वस्तुनि लौकिकस्य हठ-कामुक-व्यवहारादेः समारोपः ।


यैर् एक-रूपम् अखिलास्व् अपि वृत्तिषु त्वां

पश्यद्भिर् अव्ययम् असङ्ख्यतया प्रवृत्तम् ।

लोपः कृतः किल परत्व-जुषो विभक्तेस्

तैर् लक्षणं तव कृतं ध्रुवम् एव मन्ये ॥


अत्रागम-शास्त्र-प्रसिद्धे वस्तुनि व्याकरण-प्रसिद्ध-वस्तु-व्यवहार-समारोपः । एवम् अन्यत्र ।


रूपकेऽप्रकृतम् आत्म-स्वरूप-सन्निवेशेन प्रकृतस्य रूपम् अवच्छादयति । इह तु स्वावस्था-समारोपेणावच्छादित-रूपम् एव तं पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहार-समारोपो न तु स्वरूप-समारोप इत्य् आहुः ।


उपमा-ध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इह तु विशेषण-मात्रस्य । अप्रस्तुत-प्रशंसायाम् गम्यत्वम्, इह तु प्रस्तुतस्येति भेदः ।


--o)0(o--


23. परिकरः


उक्तैर् विशेषणैः साभिप्रायैः परिकरो मतः ॥84॥ 57ab


यथा, "अङ्गराज सेनापते द्रोणोपहासिन् कर्ण रक्षैनम् भीमाद् दुःशासनम् |" (वे.सं 3.47ad)


--o)0(o--


24. श्लेषः


शब्दैः स्वभावाद् एकार्थे श्लेषोऽनेकार्थ-वाचनम् ॥85॥ 57cd


"स्वभावाद् एकार्थैः" इति शब्द-श्लेषाद् व्यवच्छेदः । "वाचनम्" इति च ध्वनेः । यथा—


प्रवर्तयन् क्रियाः साध्वीर् मालिन्यं हरितां हरन् ।

महसा भूयसा दीप्तो विराजति विभाकरः ॥


अत्र प्रकरणादि-नियमाभावाद् द्वाव् ऐ राज-सूर्यौ वाच्यौ ।


--o)0(o--


25. अप्रस्तुत-प्रशंसा


क्वचिद् विशेषः सामान्यात् सामान्यं वा विशेषतः ।

कार्यान् निमित्तं कार्यं च हेतोर् अथ समात् समम् ॥86॥ 58

अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः । 59ab

अप्रस्तुत-प्रशंसा स्यात् . . . . . . . . . . . . . ||87|| 59c


क्रमेणोदाहरणम्—


पादाहतं यद् उत्थाय मूर्धानम् अधिरोहति ।

स्वस्थाद् एवापमानेऽपि देहिनस् तद्-वरं रजः ॥


अत्रास्मद्-अपेक्षया रजोऽपि वरम् इति विशेषे प्रस्तुते सामान्यम् अभिहितम् ।


स्रग् इयं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।

विषम् अप्य् अमृतं क्वचिद् भवेद् अमृतं वा विषम् ईश्वरेच्छया ॥


इन्दुर् लिप्त इवाञ्जनेन जडिता दृष्टिर् मृगीणाम् इव

प्रम्लानारुणिमेव विद्रुम-दलं श्यामेव हेम-प्रभा ।

कार्कश्यं कलया च कोकिल-वधू-कण्ठेष्व् इव प्रस्तुतं

सुन्दर्याः पुरतश् च हन्त शिखिनां बर्हाः सगर्हा इव ॥8


अत्र सम्भाव्यमानेभ्य इन्द्रादि-गताञ्जन-लिप्तत्वादिभ्यः कार्येभ्यो वदनादि-गत-सौन्दर्य-विशेष-रूपं प्रस्तुतं कारणं प्रतीयते ।


गच्छामीति यथोक्त्या मृगदृशा निःश्वासम् उद्रेकिणं

त्यक्त्वा तिर्यग् अवेक्ष्य बाष्प-कुलेषेणैकेन मां चक्षुषा ।

अद्य प्रेम मद्-अर्पितं प्रिय-सखी-वृन्दे त्वया बध्यताम्

इत्थं स्नेह-विवर्धितो मृग-शिशुः सोत्प्रासम् आभाषितः ॥


अत्र कस्यचिद् अगमन-रूपे कार्ये कारणम् अभिहितम् ।


तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेष-मूला सादृश्य-मात्र-मूला च । श्लेष-मूलापि समासोक्तिवद्-विशेषण-मात्रस्य श्लेषवद् विशेष्यस्यापि श्लेषे भवतीति द्विधा ।


क्रमेण, यथा—


सहकारः सदामोदो वसन्त-श्री-समन्वितः ।

समुज्ज्वल-रुचिः श्रीमान् प्रभूतोत्कलिकाकुलः ॥


अत्र विशेषण-मात्र-श्लेष-वशाद् अप्रस्तुतात् सहकारात् कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः ।


पुंस्त्वाद् प्रविचलेद् यदि यद्य् अधोऽपि

यायाद् यदि प्रणयने न महान् अपि स्यात् ।

अभ्युद्धरेद् अपि विश्वम् इतीदृशीयं

केनापि दिक्-प्रकटिता पुर्षोत्तमेन ॥


अत्र पुरुषोत्तम-पदेन विशेष्येणापि श्लिष्टेन प्रचुर-प्रसिद्ध्या प्रथमं विष्णुर् एव बोध्यते । तेन वर्णनीयः कश्चित् पुरुषः प्रतीयते ।


सादृश्य-मात्र-मूला, यथा—


एकः कपोत-पोतः शतशः श्येनाः क्षुधाभिधावन्ति ।

अम्बरम् आवृति-शून्यं हर हर शरणं विधेः करुणा ॥


अत्र कपोताद् अप्रस्तुतात् कश्चित् प्रस्तुतः प्रतीयते । इयं च क्वचिद् वैधर्म्येणापि भवति ।


धन्याः खलु वने वाताः कह्लार-स्पर्श-शीतलाः ।

रामम् इन्दीवर-श्यामं ये स्पृशन्त्य् अनिवारिताः ॥


अत्र वाता धन्या अहम् अधन्य इति वैधर्म्येण प्रस्तुतः प्रतीयते । वाच्यस्य सम्भवासम्भवोभय-रूपतया त्रिप्रकारयेत् । तत्र सम्भवे उक्तोदाहरणान्य् एव ।


असम्भवे, यथा—


कोकिलोऽहं भवान् काकः समानः कालिमावयोः ।

अन्तरं कथयिष्यन्ति काकली-कोविदाः पुनः ॥


अत्र काक-कोकिलयोर् वाको-वाक्यं प्रस्तुतस्याध्यारोपणं विनासम्भवि ।


उभय-रूपत्वे, यथा—


अन्तश्-छिद्राणि भूयांसि कण्टका बहवो बहिः ।

कथं कमल-नालस्य मा भूवन् भङ्गुरा गुणाः ॥


अत्र प्रस्तुतस्य कस्यचिद् अध्यारोपणं विना कमल-नालान्तरश् छिद्राणां गुण-भङ्गुरी-करणे हेतुत्वम् असम्भवि । अन्येषां तु सम्भवीत्य् उभय-रूपत्वम् । अस्याश् च समासोक्तिवद् व्यवहार-समारोप-प्राणत्वाच् छब्द-शक्ति-मूलाद् वस्तु-ध्वनेर् भेदः । उपमा-ध्वनौ अप्रस्तुतस्य व्यङ्ग्यत्वम् । एवं समासोक्ताव् अपि । श्लेषे तु द्वयोर् अपि वाच्यत्वम् ।


--o)0(o--


26. व्याज-स्तुतिः9


. . . . . . . . . . . . .उक्ता व्याज-स्तुतिः पुनः । 59d

निन्दा-स्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-निन्दयोः ॥88॥ 60ab


निन्दया स्तुतेर् गम्यत्वे व्याजेन स्तुतिर् इति व्युत्पत्त्या व्याज-स्तुतिः । स्तुत्या निन्दाया गम्यत्वे तु व्याज-रूपा स्तुतिः । क्रमेण, यथा—


स्तन-युग-मुक्ताभरणाः कण्टक-कलिताङ्ग्य् अष्टयो देव ।

त्वयि कुपितेऽपि प्राग् इव विश्वस्ता द्विट्-स्त्रियो जाताः ॥


इदं मम ।


व्याज-स्तुतिस् तव पयोदे मयोदितेयं

यज् जीअनाय जगतस् तव जीवनानि ।

स्तोत्रं तु ते महद् इदं घन धर्मराज-

साहाय्यम् अर्जयसि यत् पथिकान् निहत्य ॥


--o)0(o--


27. पर्यायोक्तिः10


पर्यायोक्तं यदा भङ्ग्या गम्यम् एवाभिधीयते ॥89॥ 60cd


उदाहरणम्—


स्पृष्टास् ता नन्दने शच्याः केश-सम्भोग-लालिताः ।

सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥


अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतम् एव गम्यं कारणं वैचित्र्य-विशेष-प्रतिपत्तये सैन्यस्य पारिजात-मञ्जरी-सावज्ञ-स्पर्शन-रूप-कार्य-द्वारेणाभिहितम् । न चेदं कार्यात् कारण-प्रतीति-रूपाप्रस्तुत-प्रशंसा, तत्र कार्यस्याप्रस्तुतत्वात् । इह तु वर्णनीयस्य प्रभावातिशय-बोधकत्वेन कार्यम् अपि कारणवत् प्रस्तुतम् ।


एवं च—


अनेन पर्यासयताश्रु-बिन्दून्

मुक्ताफल-स्थूलतमान् स्तनेषु ।

प्रत्यर्पिताः शत्रु-विलासिनीनाम्

अक्षेप-सूत्रेण विनैव हाराः ॥


अत्र वर्णनीयस्य राज्ञो गम्य-भूत-शत्रु-मारण-रूप-कारणवत् कार्य-भूतं तथाविध-शत्रु-स्त्री-क्रन्दन-जलम् अपि प्रभावातिशय-बोधकत्वेन वर्णनार्हम् इति पर्यायोक्तम् एव ।


राजन् राज-सुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः

कुब्जे भोजय मां कुमार-सचिवैर् नाद्यापि किं भुज्यते ।

इत्थं राज-शुकस् तवारि-भवने मुक्तोऽध्वगैः पञ्जराच्

चित्र-स्थान् अवलोक्य शून्य-वलभाव् एकैकम् आभाषते ॥


अत्र प्रस्थानोद्यतं भवन्तं श्रुत्वा सहसैवारयः पलायिता इति कारणं प्रस्तुतम् । "कार्यम् अपि वर्णनार्हत्वेन प्रस्तुतम्" इति केचित् । अन्ये तु "राज-शुक-वृत्तान्तेन कोऽपि प्रस्तुत-प्रभावो बोध्यत इत्य् अप्रस्तुत-प्रशंसैव" इत्य् आहुः ।


--o)0(o--


28. अर्थान्तरन्यासः11


सामान्यं वा विशेषेण विशेषस् तेन वा यदि ।

कार्यं च कारणेनेदं कार्येण च समर्थ्यते । 61

साधर्म्येणेतरेणार्थान्तर-न्यासोऽष्टधा ततः ॥90॥


क्रमेणोदाहरणम्—


बृहत्-सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।

सम्भूयाम्भोधिम् अभ्येति महानद्या नगापगा ॥


अत्र द्वितीयार्ध-गतेन विशेष-रूपेणार्थेन प्रथमार्ध-गतः सामान्योऽर्थः सोपपत्तिकः क्रियते ।


यावद् अर्थ-पदां वाचम् एवम् आदाय माधवः ।

विरराम महीयांसः प्रकृत्या मित-भाषिणः ॥


पृथ्वि स्थिरा भव भुजङ्गम धारयैनां

त्वं कूर्मराज तद् इदं द्वितयं दधीथाः ।

दिक्-कुञ्जराः कुरुत तत्-त्रितये दिधीर्षाम्

आर्यः करोति हर-कार्मुकम् आततज्यम् ॥


अत्र कारण-भूतं हर-कार्मुकाततज्यीकरणं पृथिवी-स्थैर्यादेः कार्यस्य समर्थकम् । "सहसा विदधीत न क्रियाम्" इत्य् आदौ सम्पद्-वरणं कार्यं सहसा विधानाभावस्य विमृश्य-कारित्व-रूपस्य कारणस्य समर्थकम् । एतानि साधर्म्य उदाहरणानि ।


वैधर्म्ये, यथा—


इत्थम् आरढ्यमानेऽपि क्लिश्नाति भुवन-त्रयम् ।

शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥


अत्र सामान्यं विशेषस्य समर्थकम् । "सहसा विदधीत" इत्य् अत्र सहसा-विधानाभावस्याप्रत्प्रदत्वं विरुद्धं कार्य-समर्थकम् । एवम् अन्यत् ।


--o)0(o--


29. काव्यलिङ्गः12


हेतोर् वाक्य-पदार्थत्वे काव्य-लिङ्गो निगद्यते ॥91॥ 62


तत्र वाक्यार्थता, यथा—


(1) यत् त्वन्-नेत्र-समान-कान्ति सलिले मग्नं तद् इन्दीवरं

मेघैर् अन्तरितः प्रिये तव मुख-च्छायानुकारी शशी ।

येऽपि त्वद्-गमनानुकारि-गतयस् ते राजहंसा गतास्

त्वत्-सादृश्य-विनोद-मात्रम् अपि मे दैवेन न क्षम्यते |13


अत्र चतुर्थ-पादे पाद-त्रय-वाक्यानि हेतवः ।


(2) पदार्थता, यथा मम—


त्वद्-वाजिराजि-निर्धूत-धूली-पटल-पङ्किलाम् ।

न धत्ते शिरसा गङ्गां भूरि-भार-भिया हरः ॥


अत्र द्वितीयार्धे प्रथमार्धम् एक-पदं हेतुः ।


(3) अनेक-पदम्, यथा मम—


पश्यन्त्य् असङ्ख्य-पथगां त्वद्-दान-जल-वाहिनीम् ।

देव त्रिपथगात्मानं गोपयत्य् उग्र-मूर्धनि ॥


इह केचिद् वाक्यार्थ-गतेन काव्यलिङ्गेनैव गतार्थतया कार्य-कारण-भावेऽर्थान्तर-न्यासं नाद्रियन्ते । तद् अयुक्तम्, तथा ह्य् अत्र हेतुस् त्रिधा भवति—ज्ञापको निष्पादकः समर्थकश् चेति । तत्र ज्ञापकोऽनुमानस्य विषयः । निष्पादकः काव्यलिङ्गस्य समर्थकोऽर्थान्तरन्यासस्य इति पृथग् एव कार्य-कारण-भावेऽर्थान्तर-न्यासः काव्य-लिङ्गात् । तथा हि, "यत् त्वन्-नेत्र-" इत्य् आदौ चतुर्थ-पाद-वाक्यम् । अन्यथा साकाङ्क्षतयासमञ्जसम् एव स्यात् इति पाद-त्रय-गत-वाक्यं निष्पादकत्वेनापेक्षते । "सहसा विदधीत" इत्य् आदौ तु—


परापकार-निरतैर् दुर्जनैः सह सङ्गतिः ।

वदामि भवतस् तत्त्वं न विधेया कदाचन ॥


इत्य् आदिवद् उपदेश-मात्रेणापि निराकाङ्क्षतया स्वतोऽपि गतार्थं सहसा विधानाभावं सम्पद्-वरणं सोपपत्तिकम् एव करोतीति पृथग् एव कार्य-कारण-भावेऽर्थान्तर-न्यासः काव्य-लिङ्गात् ।


न धत्ते शिरसा गङ्गां भूरि-भार-भिया हरः ।

त्वद्-वाजिराजि-निर्धूत-धूलिभिः पङ्किला हि सा ॥


इत्य् अत्र हि-शब्दोपादानेन पङ्किलत्वाद् इतिवद् धेतुत्वस्य स्फुटतया नायम् अलङ्कारः । वैचित्र्यस्यैवालङ्कारत्वात् ।


--o)0(o--


30. अनुमानम्14


अनुमानं तु विच्छित्या ज्ञानं साध्यस्य साधनात् ॥92॥ 63ab


यथा—


जानीमहेऽस्या हृदि सारसाक्ष्या

विराजतेऽन्तः प्रिय-वक्त्र-चन्द्रः ।

तत्-कान्ति-जालैः प्रसृतैस् तद्-अङ्गेष्व्

आपाण्डुता कुड्मलताक्षि-पद्मे ॥


अत्र रूपक-वशाद् विच्छित्तिः । यथा वा—


यत्र पतत्य् अबलानां दृष्टिर् निशिताः पतन्ति तत्र शराः ।

तच् चापरोपित-शरो धावत्य् आसां पुरः स्मरो मन्ये ॥


अत्र कवि-प्रौढोक्ति-वशाद् विच्छित्तिः । उत्प्रेक्षायाम् अनिश्चिततया प्रतीतिः, इह तु निश्चिततयेत्य् उभयोर् भेदः ।


--o)0(o--


31. हेतुः


अभेदेनाभिधा-हेतुर् हेतोर् हेतुमता सह ॥93॥ 63cd


यथा मम—"तारुण्यस्य विलासः"15 इत्य् अत्र वशीकरण-हेतुर् नायिका-वशीकरणत्वेनोक्ता । विलास-हासयोस् त्व् अध्यवसाय-मूलोऽयम् अलङ्कारः ।


--o)0(o--


32. अनुकूलम्


अनुकूलं प्रातिकूल्यम् अनुकूल-विधायि चेत् ॥94॥ 64ab


यथा—

कुपितासि यदा तन्वि निदाय करज-क्षतम् ।

वधान भुज-पाशाभ्यां कण्ठम् अस्य दृढं तदा ॥


अस्य च विच्छित्ति-विशेषस्य सर्वालङ्कार-विलक्षणत्वेन स्फुरणात् पृथग् अलङ्कारत्वम् एव न्याय्यम् ।


--o)0(o--


33. आक्षेपः16


वस्तुनो वक्तुम् इष्टस्य विशेष-प्रतिपत्तये । 65cd

निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ॥95॥


तत्र वक्ष्यमान-विषये क्वचित् सर्वस्यापि सामान्यतः सूचितस्य निषेधः क्वचिद् अंशोक्तावंशान्तरे निषेध इति द्वौ भेदौ । उक्त-विषाये च क्वचिद् वस्तु-स्वरूपस्य निषेधः, क्वचिद् वस्तु-कथनस्येति द्वौ । इत्य् आक्षेपस्य चत्वारो भेदाः ।


क्रमेण, यथा (1)—


स्मर-शर-शत-विधुराया भणामि सख्याः कृते किम् अपि ।

क्षणम् इह विश्रम्य सखे निर्दय-हृदयस्य किं वदाम्य् अथवा ॥


अत्र सख्या विरहस्य सामान्यतः सूचितस्य वक्ष्यमाण-विशये निषेधः ।


(2)—

तव विरहे हरिणाक्षी निरीक्ष्य नव-मालिकां दलिताम् ।

हन्त नितान्तम् इदानीम् आः किं हत-जल्पितैर् अथवा ॥


अत्र मरिष्यतीत्य् अंशो नोक्तः ।


(3)—

bälaa णाहं दूती तुअ पिओसि त्ति ण मह बाबारो ।

सा मर(i) तुज्झ aaso एअं धम्मक्खरं भणिमो ॥


[बालक नाहं दूतीः तस्याः प्रियोऽसि इति न मे व्यापारः ।

सा म्रियते तवायश एतद् धर्माक्षरं भणामः ॥]


अत्र दूतीत्य् अस्य वस्तुनो निषेधः ।


(4)—

विरहे तव तन्वङ्गी कतं क्षपयतु क्षपाम् ।

दारुण-व्यवसायस्य पुरस् ते भणितेन किम् ॥


अत्र कथनस्योक्तस्यैव निषेधः । प्रथमोदाहरणे सख्या अवश्यम्भावि-मरणम् इति विशेषः प्रतीयते । द्वितीयेऽशक्य-वक्तव्यत्वादि । तृतीये दूतीत्वे यथार्थ-वादित्वम् । चतुर्थे दुःखस्यातिशयः । न चायं विहित-निषेधः । अत्र निषेधस्याभासत्वात् ।


--o)0(o--


34. विध्याभासः


अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥96॥ 65cd


तथेति पूर्ववद् विशेष-प्रतिपत्तये । यथा—


गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ।

ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥


अत्रानिष्टत्वाद् गमनस्य विधिः प्रस्खलद्-रूपो निषेधे पर्यवस्यति । विशेषश् च गमनस्यात्यन्त-परिहार्यत्व-रूपः प्रतीयते ।


--o)0(o--


35. विभावना17


विभावना विना हेतुं कार्योत्पत्तिर् यद् उच्यते ।

उक्तानुक्त-निमित्तत्वाद् द्विधा सा परिकीर्तिता ॥97॥ 66


विना कारणम् उपनिबध्यमानोऽपि कार्योदयः किञ्चिद् अन्यत् कारणम् अपेक्ष्यैव भवितुं युक्तः । तच् च कारणानन्तरं क्वचिद् उक्तम्, क्वचिद् अनुक्तं इति द्विधा । यथा [(1) उक्त-निमित्ता]—


अनायास-कृशं मध्यम-शङ्क-तरले दृशौ ।

अभूषण-मनोहारि वपुर् वयसि सुभ्रुवः ॥


अत्र वयो-रूप-निमित्तम् उक्तम् ।


[(2) अनुक्त-निमित्ता] अत्रैव "वपुर् भाति मृगीदृशः" इति पाठेऽनुक्तम् ।


--o)0(o--


36. विशेषोक्तिः


सति हेतौ फलाभावे विशेषोक्तिस् तथा द्विधा ॥98॥ 67ab


तथेत्य् उक्तानुक्त-निमित्तत्वात् । तत्रोक्त-निमित्ता, यथा—


धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः ।

प्रभवोऽप्य् अप्रमत्तास् महा-महिम-शालिनः ॥


अत्र महा-महिम-शालिनत्वं निमित्तम् उक्तम् । अत्रैव चतुर्थ-पादे "कियन्तः सन्ति भूतले" इति पाठे त्व् अनुक्तम् । अचिन्त्य-निमित्तत्वं चानुक्त-निमित्तस्यैव भेद इति प्र्ठङ् नोक्तम् । यथा—


स एकस् त्रीणि जयति जगन्ति कुसुमायुधः ।

हरतापि तनुं यस्य शम्भुना न हृतं बलम् ॥


अत्र तनु-हरणेनापि बलाहरणे निमित्तम् अचिन्त्यम् । इह च कार्याभावः कार्य-विरुद्ध-सद्-भाव-मुखेनापि निबद्ध्यते । विभावनायाम् अपि कारण-भावः कारण-विरुद्ध-सद्-भाव-मुखेन ।


एवं च "यः कौमार-हरः" इत्य् आदेर् उत्कण्ठा-कारण-विरुद्धस्य निबन्धनाद् विभावना । "यः कौमार-हरः" इत्य् आदेः कारणस्य च कार्य-विरुद्धाया उत्कण्ठाया निबन्धनाद् विशेषोक्तिः । एवं चात्र विभावना-विशेषोक्त्योः सङ्करः । शुद्धोदाहरणं तु मृग्यम् ।


--o)0(o--


37. विरोधः18


जातिश् चतुर्भिर् जाताद्यैर् गुणो गुणादिभिस् त्रिभिः । 67cd

क्रिया च क्रियाद्रव्याभ्यां द्रव्यं द्रव्येण वा मिथः ।

विरुद्धम् इव भासेत विरोधोऽसौ दशाकृतिः ॥99॥ 68cd


क्रमेण, यथा—


तव विरहे मलय-मरुद्-दवानलः शशि-रुचोऽपि सोष्माणः ।
हृद्-अलि-विरुतम् अपि भिन्ते नलिनी-दलम् अपि निदाघ-रविर् अस्याः ॥


सन्तत-मुसलासङ्गाद् बहुतर-गृह-कर्म-घटनया नृपते ।

द्विज-पत्नीनां कठिनाः सति भवति कराः सरोज-सुकुमाराः ॥


अजस्य गृह्णतो जन्म निरीहस्य हत-द्विषः ।

स्वपतो जागरूकस्य याथात्म्यं वेद कस् तव ॥


वल्लभोत्सङ्ग-सङ्गेन विना हरिण-चक्षुषः ।

राका-विभावरी-जानिर् विष-ज्वालाकुलोऽभवत् ॥


नयन-युगासेचनकं मानस-वृत्त्यापि दुष्प्रापम् ।

रूपम् इदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥


"त्वद्-वाजी" इत्य् आदि ।


"वल्लभोत्सङ्ग" इत्य् आदि-श्लोके चतुर्थ-पादे "मध्यन्दिन-दिनाधिप" इति पाठे द्रव्ययोर् विरोधः ।


अत्र "तव विरहे" इत्य् आदौ पवनादीनां बहु-व्यक्ति-वाचकत्वात् जाति-शब्दानां दवानलोष्म-हृदय-भेदन-सूर्यैर् जाति-गुण-क्रिया-द्रव्य-रूपैर् अन्योन्यं विरोधो मुखत आभासते । विरह-हेतुकत्वात् समाधानम् । "अजस्य" इत्य् आदाव् अजत्वादि-गुणस्य जन्म-ग्रहणादि-क्रियया विरोधः । भगवतः प्रभावस्यातिशायित्वात् तु समाधानम् ।


"त्वद्-वाजी" इत्य् आदौ "हरोऽपि शिरसा गङ्गां न धत्ते" इति विरोधः । "त्वद्-वाजी" इत्य् आदि-कवि-प्रौढोक्त्या तु समाधानम् । स्पष्टम् अन्यत् ।


विभावनायां कारणाभावेनोपनिबध्यमानत्वात् कार्यम् एव बाध्यत्वेन प्रतीयते । विशेषोक्तौ कार्याभावेन कारणम् एव । इह त्व् अन्योन्यं द्वयोर् अपि बाध्यत्वम् इति भेदः ।


--o)0(o--


38. असङ्गतिः19


कार्य-कारणयोर् भिन्न-deçatäyâm असङ्गतिः ॥100॥ 69ab


यथा—

सा बाला वयम् अप्रगल्भ-मनसः सा स्त्री वयं कातराः

सा पीनोन्नतिमत् पयोधर-युगं धत्ते सखेदा वयम् ।

साक्रान्ता जघन-स्थलेन गुरुणा गन्तुं न शक्ता वयं

दोषैर् अन्य-जनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥20


अस्याश् चापवादकत्वाद् एक-देशस्थयोर् विरोधे विरोधालङ्कारः ॥


--o)0(o--


39. विषमम्21


गुणौ क्रिये वा यत् स्यातां विरुद्धे हेतु-कार्ययोः । 69cd

यद् वारब्धस्य वैफल्यम् अनर्थस्य च सम्भवः ।

विरूपयोः संघटना या च तद् विषमं मतम् ॥101॥ 70


क्रमेण, यथा (1)—


सद्यः कर-स्पर्शम् अवाप्य चित्रं

रणे रणे यस्य कृपाण-लेखा ।

तमाल-नीला शरद्-इन्दु-पाण्डु

यशस् त्रिलोकाभरणं प्रसूते ॥22


अत्र कारण-रूपासि-लतायाः "कारण-गुणा हि कार्य-गुणम् आरभन्ते" इति स्थितेर् विरुद्धा शुक्ल-यशस उत्पत्तिः ।


(2) आनन्दम् अमन्दम् इमं कुवलय-दल-लोचने ददासि त्वम् ।

विरहस् त्वयैव जनितस् तापयतितरां शरीरं मे ॥23


अत्रानन्द-जनक-स्त्री-रूप-कारणात् ताप-जनक-विरहोत्पत्तिः ।


(3) अयं रत्नाकरोऽम्भोधिर् इत्य् असेवि धनाशया ।

धनं दूरेऽस्तु वदनम् अपूरि क्षार-वारिभिः ॥


अत्र केवलं काङ्क्षित-धन-लाभो नाभूत् । प्रत्युत क्षार-वारिभिर् वदन-पूरणम् ।


(4) क्व वनं तरु-वल्क-भूषणं नृप-लक्ष्मीः क्व महेन्द्र-वन्दिता ।

नित्यतं प्रतिकूल-वर्तिना बत धातुश् चरितं सुदुःसहम् ॥


अत्र वन-राज्य-श्रियोर् विरूपयोः सङ्घटना । इदं मम ।


यथा वा—

विपुलेन सागर-शयस्य कुक्षिणा

भुवनानि यस्य पपिरे युग-क्षये ।

मद-विभ्रमासकलया पपे पुनः

स पुर-स्त्रियैकतमयैकया दृशा ॥24


--o)0(o--


40. समम्25


समं स्याद् आनुरूप्येण श्लाघा योग्यस्य वस्तुनः ॥102॥ 71ab


यथा—

शशिनम् उपगतेयं कौमुदी मेघ-मुक्तं

जलनिधिम् अनुरूपं जह्नु-कन्यावतीर्णा ।

इति सम-गुण-योग-प्रीतयस् तत्र पौराः

श्रवण-कटु नृपाणाम् एक-वाक्यं विवव्रुः ॥


--o)0(o--


41. विचित्रम्26


विचित्रं यद् विरुद्धस्य कृतिर् इष्ट-फलाप्तये ॥103॥ 71cd


यथा—

प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान् ।

दुःखीयति सुख-हेतोः को मूढः सेवकाद् अन्यः ॥


--o)0(o--


42. अधिकम्27


आश्रयाश्रयिनोर् एकस्याधिक्येऽधिकम् उच्यते ॥104॥ 72ab


(1) आश्रयाधिक्ये, यथा—


किम् अधिकम् अस्य ब्रूमो महिमानं वारिधेर् हरिर् यत्र ।

अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥



(2) आश्रिताधिक्ये, यथा—


युगान्त-काल-प्रतिसंहृतात्मनो

जगन्ति यस्यां स-विकाशम् आसत ।

तनौ ममुस् तत्र न कैटभ-द्विषस्

तपो-धनाभ्यागम-सम्भवा मुदः ॥28


--o)0(o--


43. अन्योन्यम्29


अन्योन्यम् उभयोर् एक-क्रियायाः कारणं मिथः ॥105॥ 72cd


यथा—

त्वया सा शोभते तन्वी तया त्वम् अपि शोभसे ।

रजन्या शोभते चन्द्रश् चन्द्रेणापि निशीथिनी ॥


--o)0(o--


44. विशेषः30


यद् आधेयम् अनाधारम् एकं चानेक-गोचरम् ।

किञ्चित् प्रकुर्वतः कार्यम् अशक्यस्येतरस्य वा । 73cd

कार्यस्य करणं दैवाद् विशेषस् त्रिविधस् ततः ॥106॥ 74ab


क्रमेण, यथा


(1) दिवम् अप्य् उपयातानाम् आकल्पम् अनल्प-गुण-गणा येषाम् ।

रमयन्ति जगन्ति गिरः कथम् इव कवयो न ते वन्द्याः ॥31


(2) कानने सरिद्-उद्देशे गिरीणाम् अपि कन्दरे ।

पश्यन्त्य् अन्तक-संकाशं त्वाम् एकं रिपवः पुरः ॥


(3) गृहिणी सचिवः सखी मिथः

प्रिय-शिष्या ललिते कला-विधौ ।

करुणा-विमुखेन मृत्युना

हरता त्वां बत किं न मे हृतम् ॥32


सर्वत्र एवं-विध-विषयेऽतिशयोक्तिर् एव प्राणत्वेनावतिष्ठते तां विना प्रायेणालङ्कारत्वायोगात् । अत एवोक्तम्—


सैषा सर्वत्र वक्रोक्तिर् अर्थार्थी विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति ।


--o)0(o--


45. व्याघातः33


व्याघातः स तु केनापि वस्तु येन यथाकृतम् । 74cd

तेनैव चेद् उपायेन कुरुतेऽन्यस् तद् अन्यथा ॥107॥ 75ab


यथा—"दृशा दग्धं मनसिजम्" इत्य् आदि ।


सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥108॥ 75cd


व्याघात इत्य् एव । यथा—


इहैव त्वं तिष्ठ द्रुतम् अहम् अहोभिः कतिपयैः

समागन्ता राधे मृदुर् असि न चायास-सहना ।

मृदुत्वं मे हेतुः सुभग भवता गन्तुम् अधिकं

न मृद्वी सोढा यद् विरह-कृतम् आयासम् असमम् ॥


अत्र कृष्णेन राधाया मृदुत्वं सह-गमन-हेतुत्वेनोक्तम् । तया च प्रत्युत सह-गमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तम् ।


--o)0(o--


46. कारणमाला34


परं परं प्रति यदि पूर्व-पूर्वस्य हेतुता । 76ab

तदा कारण-माल स्यात्. . . . . . . . . . . . ||109|| 76c


यथा—

श्रुतं कृत-धियां साङ्गाज् जायते विनयः श्रुतात् ।

लोकानुरागो विनयान् न किं लोकानुरागतः ॥


--o)0(o--


47. माला-दीपकम्35


. . . . . . . . . . . . तन् माला-दीपकं पुनः । 76d

धर्मिणाम् एकधर्मेण संबद्धो यद्य् अथोत्तरम् ॥110॥ 77ab


यथा—

त्वयि सङ्गर-सम्प्राप्ते धनुषासादिताः शराः ।

शरैर् अरि-शिरस् तेन भूस् तया त्वं त्वया यशः ॥ (सा.द. 667)


अत्रासादन-क्रिया धर्मः ।


--o)0(o--


48. एकावली36


पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् । 77cd

स्थाप्यतेऽपोहते वा चेत् स्यात् तदैकावली द्विधा ॥111॥


क्रमेणोदाहरणम्—


(1) सरो विकसिताम्भोजम् अम्भोजं भृङ्ग-सङ्गतम् ।

भृङ्गा यत्र स-संगीताः संगीतं स-स्मरोदयम् ॥


(2) न तज् जलं यन् न सुचारु-पङ्कजं

न पङ्कजं तद् यद् अलीन-षट्-पदम् ।

न षट्-पदोऽसौ कल-गुञ्जितो न यो

न गुञ्जितं तन् न जहार यन् मनः ॥37


(3) क्वचिद् विशेष्यम् अपि यथोत्तरम् विशेषणत्वे स्थापितम् अपोहितं च, यथा—


वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।

कमलेषु पतन्त्य् अलयः करोति सङ्गीतम् अलिषु पदम् ॥


एवम् अपोहनेऽपि ।

--o)0(o--


49. सारः38


उत्तरोत्तरम् उत्कर्षो वस्तुनः सार उच्यते ॥112॥ 78cd


यथा—

राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् ।

सौधे तल्पं तल्पे वराङ्गनानङ्ग-सर्वस्वम् ॥39


--o)0(o--


50. यथासङ्ख्यम्40


यथासाङ्ख्यम् अनुद्देश उद्दिष्टानां क्रमेण यत् ॥113॥ 79ab


यथा—

उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडा-काननम् आविशन्ति वलय-क्वाणैः समुत्त्रासय ।

इत्थं वञ्जुल-दक्षिणानिल-कुहू-कण्ठीषु संकेतिक-
व्याहाराः सुभग त्वदीय-विरहे तस्याः सखीनां मिथः ॥41


--o)0(o--


51. पर्यायः42


क्वचिद् एकम् अनेकस्मिन् एकं चैकशः क्रमात् । 79cd

भवति क्रियते वा चेत् तदा पर्याय इष्यते ॥114॥ 80ab


क्रमशो, यथा—


(1) स्थिताः क्षणं पक्ष्मसु ताडिताधराः

पयोधरोत्सेध-निपात-चूर्णिताः ।

वलीषु तस्याः स्खलिताः प्रपेदिरे

क्रमेण नाभिं प्रथमोद-बिन्दवः ॥


(2) विचरन्ति विलासिन्यो यत्र श्रोणि-भरालसाः ।

वृक-काक-शिवास् तत्र धावन्त्य् अरि-पुरे तव ॥


(3) विसृष्ट-रागाद् अधरान् निवर्तितः

स्तनाङ्ग-रागाद् अरुणाच् च कन्दुकात् ।

कुशाङ्कुरादान-परिक्षाताङ्गुलिः

कृतोऽक्ष-सूत्र-प्रणयी तया करः ॥


(4) ययोर् आरोपितस् तारो हारस् तेऽरि वधू-जनैः ।

निधीयन्ते तयोः स्थूलाः स्तनयोर् अश्रु-बिन्दवः ॥


एषु च क्वचिद् आधारः संहत-रूपोऽसंहत-रूपश् च । क्वचिद् आधेयम् अपि , यथा "स्थिताः क्षणम्" इत्य् अत्रोद्बिन्दवः पक्ष्मादाव् असंहत-रूप आधारे क्रमेणाभवन् । "विचरन्ति" इत्य् अत्राधेय-रूपा नलिन-दृशः संहत-रूपा हृदये क्रमेणाभवन् । एवम् अन्यत् ।


अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेर् विशेषालङ्काराद् भेदः । विनिमयाभावात् परिवृत्तेः ।


--o)0(o--


52. परिवृत्तिः43


परिवृत्तिर् विनिमयः सम-न्यूनाधिकैर् भवेत् ॥115॥ 80cd


क्रमेणोदाहरणम्—


दत्त्वा कटाक्षम् एणाक्षी जग्राह हृदयं मम ।

मया तु हृदयं दत्त्वा गृहीतो मदन-ज्वरः ॥


अत्र प्रथमार्धे समेन, द्वितीयेऽर्धे न्यूनेन ।


तस्य च प्रवयसो जटायुषः

स्वर्गिणः किम् इव शोच्यतेऽधुना ।

येन जर्जर-कलेवर-व्ययात्

क्रीतम् इन्दु-किरणोज्ज्वलं यशः ॥


अत्राधिक्येन ।


--o)0(o--


53. परिसङ्ख्या44


प्रश्नाद् अप्रश्नतो वापि कथिताद् वस्तुनो भवेत् ।

तादृग् अन्य-व्यापोहश् चेच् छाब्द आर्थोऽथवा तदा ॥ 81

परिसङ्ख्या . . . . . . . . . . . . . . ||116|| 82a


क्रमेणोदाहरणानि, यथा—


(1) किं भूषणं सुदृढम् अत्र यशो न रत्नं

किं कार्यम् आर्य-चरितं सुकृतं न दोषः ।

किं चक्षुर् अप्रतिहतं धिषणा न नेत्रं

जानाति कस् त्वद्-अपरः सद्-असद्-विवेकम् ॥45


अत्र व्यवच्छेद्यं रत्नादि शाब्दम् ।


(2) किं आराध्यं सदा पुण्यं कश् च सेव्यः सदागमः ।

को ध्येयो भगवान् विष्णुः किं काम्यं परमं पदम् ॥


अत्र व्यवच्छेद्यं पापाद्य् आर्थम् । अनयोः प्रश्न-पूर्वकत्वम् ।


(3) अप्रश्न-पूर्वकत्वे, यथा—


भक्तिर् भवे न विभवे व्यसनं शास्त्रे न युवति-कामास्त्रे ।

चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥46


(4) बलम् आर्त-भयोपशान्तये

विदुषां संमतये बहु श्रुतम् ।

वसु तस्य न केवलं

विभीर् गुणवत्तापि पर-प्रयोजनम् ॥


(5) श्लेष-मूलत्वे वाच्य-वैचित्र्याविशेषः, यथा—"यस्मिंश् च राजनि जित-जगति पलयति महीं चित्र-कर्मसु वर्ण-सङ्कराश् चापेषु गुण-छेदाः" इत्य् आदि ।


--o)0(o--


54. उत्तरम्47


. . . . उत्तरं प्रश्नस्योत्तराद् उन्नयो यदि ।

यच् चासकृद् असम्भाव्यं सत्य् अपि प्रश्न उत्तरम् ॥117॥ 82


यथा—


(1) वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः ।

अहम् एकाकिनी बाला तवेह वसतिः कुतः? ॥


अनेन पथिकस्य वसति-याचनं प्रतीयते ।


(2) का बिसमा देब्बगई किं लद्धब्बं जणो गुणग्गाही ।

किं सोक्खं सुकलत्तं किं दुग्गेज्झं जं खलो लोओ ॥48


[का विषमा दैव-गतिः किं लब्धव्यं यज् जनो गुण-ग्राही ।

किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ॥]


अत्रान्य-व्यपोहे तात्पर्याभावात् परिसङ्ख्यातो भेदः । न चेद् अनुमानं, साध्य-साधनयोर् द्वयोर् निर्देश एव तद्-अङ्गीकारात् । न च काव्यलिङ्गं, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।


--o)0(o--


55. अर्थापत्तिः49


दण्डापूपिकयान्यार्थागमोऽर्थापत्तिर् इष्यते ॥118॥ 83ab


"मूषिकेण दण्डो भक्षितः" इत्य् अनेन तत्-सहचरितम् अपूप-भक्षणम् अर्थादायातं भवतीति नियत-समान-न्यायाद् अर्थान्तरम् आपततीत्य् एष न्यायो दण्डापूपिका । अत्र च क्वचित् प्राकरणिकाद् अर्थाद् अप्राकरणिकार्थस्यापतनम् । क्वचिद् अप्राकरणिकात् प्राकरणिकस्येति द्वौ भेदौ । क्रमेणोदाहरणम्—


(1) हारोऽयं हरिणाक्षीणां लुठति स्तन-मण्डले ।

मुक्तानाम् अप्य् अवस्थेयं के वयं स्मर-किङ्कराः ॥


(2) विललाप स बाष्प-गद्गदं

सहजाम् अप्य् अपहाय धीरताम् ।

अतितप्त-मयोऽपि मार्दवं

भजते कैव कथा शरीरिणाम् ॥


अत्र च समान-न्यायस्य श्लेष-मूलत्वे वैचित्र्य-विशेषो यथोदाहृते "हारोऽयम्" इत्य् आदौ । न चेदम् अनुमानम् । समान-न्यायस्य सम्बन्ध-रूपत्वाभावात् ।


--o)0(o--


56. विकल्पः50


विकल्पस् तुल्य-बलयोर् विरोधश् चान्तरायतः ॥119॥ 83cd


यथा—


नमयन्तु शिरांसि धनूंषि वा

कर्णपूरीक्रियन्ताम् आज्ञा मौर्व्यो वा ।


अथ शिरसां धनुषां च नमनयोः सन्धि-विग्रहोपलक्षणत्वात् सन्धि-विग्रहयोश् चैकदा कर्तुम् अशक्यत्वाद् विरोधः । स चैक-पक्षाश्रयण-पर्यवसानः । तुल्य-बलत्वं चात्र धनुः-शिरो-नमनयोर् अपि स्पर्धया सम्भाव्यमानत्वात् । चातुर्यं चात्रौपम्य-गर्भत्वेन । एवं "कर्णपूरीक्रियन्ताम्" इत्य् अत्रापि ।


एवं "युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः |" अत्र श्लेषावष्टम्भेन चारुत्वम् ।


"दीयताम् अर्जितं वित्तं देवाय ब्राह्मणाय वा" इत्य् अत्र चातुर्याभावान् नायम् अलङ्कारः ।


--o)0(o--


57. समुच्चयः51


समुच्चयोऽयम् एकस्मिन् सति कार्यस्य साधके ।

खलेकपोतिका-न्यायात् तत्-करस् तत्-परोऽपि चेत् । 84

गुणौ क्रिये वा युगपत् स्यातां यद् वा गुण-क्रिये ॥120॥


यथा मम—


हंहो धीर-समीर हन्त जननं ते चन्दन-क्ष्मा-भृतो

दाक्षिण्यं जगद् उत्तरं परिचयो गोदावरी-वारिभिः ।

प्रत्यङ्गं दहसीति मे त्वम् अपि चेद् उद्दाम-दावाग्निवन्

मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः ॥


अत्र दाहे एकस्मिंश् चन्दन-क्ष्माभृज्-जन्म-रूपे कारणे सत्य् अपि दाक्षिण्यादीनां हेत्व्-अन्तराणाम् उपादानम् । अत्र सर्वेषाम् अपि हेतूनां शोभनत्वात् सद्-योगः । अत्रैव चतुर्थ-पादे मत्तादीनाम् अशोभनानां योगाद् असद्-योगः ।


सद्-असद्-योगे, यथा—


शशी दिवस-धूसरो गलित-यौवना कामिनी

सरो विगत-वारिजं मुखम् अनक्षरं स्वाकृतेः ।

प्रभुर् धन-परायणः सतत-दुर्गतः सज्जनो

नृपाङ्गन-गतः खलो मनसि सप्त शल्यानि मे ॥52


इह केचिद् आहुः—"शशि-प्रभृतीनां शोभनत्वं खलस्याशोभनत्वं चेति सद्-असद्-योगः" इति । अन्ये तु—"शशि-प्रभृतीनां स्वतः शोभनत्वं धूसरत्वादीनां त्व् अशोभनत्वम् इति सद्-असद्-योगः" | अत्र हि शशि-प्रभृतिषु धूसरत्वादेर् अत्यन्तम् अनुचितत्वम् इति विच्छित्ति-विशेषस्यैव चमत्कार-विधायित्वम् । "मनसि सप्त शल्यानि मे" इति सप्तानाम् अपि शल्यत्वेनोपसंहारश् च । "नृपाङ्गन-गतः खलः" इति तु क्रम-भेदाद् दुष्टत्वम् आवहति सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमाद् इति ।


इह च खले कपोतवत् सर्वेषां कारणानां साहित्येनावतारः । समाध्य्-अलङ्कारे त्व् एक-कार्यं प्रति साधके समग्रेऽप्य् अन्यस्य काक-तालीय-न्यायेनापतनम् इति भेदः ।


अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।

मुखम् आनतं च सखि ते ज्वलितश् चास्यान्तरे स्मर-ज्वलनः ॥


अत्राद्येऽर्थे गुणयोर् यौगपद्यं, द्वितीये क्रिययोः । उभय-यौगपद्ये, यथा—


कलुषे च तवाहितेष्व् अकस्मात् सित-पङ्केरुह-सोदर-श्रि चक्षुः ।

पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटम् आपदां कटाक्षैः ॥53


"धुनोति चासिं तनुते च कीर्तिम्" इत्य् आदाव् एकाधिकरणेऽप्य् एष दृश्यते । न चात्र दीपकम् । एते हि गुण-क्रिया-यौगपद्ये समुच्चय-प्रकाशाः नियमेन कार्य-कारण-काल-नियम-विपर्यय-रूपातिशयोक्ति-मूलाः । दीपकस्य चातिशयोक्ति-मूलाभावः ।



--o)0(o--


58. समाधिः54


समाधिः सुकरे कार्ये दैवाद् वस्त्व् अन्तरागमात् ॥121॥


यथा—

मानम् अस्या निराकर्तुं पादयोर् मे पतिष्यतः ।

उपकाराय दिष्ट्येदम् उदीर्णं घन-गर्जितम् ॥55



--o)0(o--


59. प्रत्यनीकम्56


प्रत्यनीकम् अशक्तेन प्रतीकारे रिपोर् यदि ।

तदीयस्य तिरस्कारस् तस्योत्कर्षस्य साधकः ॥122॥ 86


तस्यैवेति रिपोर् एव, यथा मम—


मध्येन तनु-मध्या मे मध्यं जितवतीत्य् अयम् ।

इभ-कुम्भौ भिनत्त्य् अस्याः कुच-कुम्भ-निभौ हरिः ॥


--o)0(o--


60. प्रतीपम्57


प्रसिद्धस्योपमानस्योपमेयत्व-प्रकल्पनम् ।

निष्फलत्वाभिधानं वा प्रतीपम् इति कथ्यते ॥123॥ 87


क्रमेण यथा—"यत् त्वन्-नेत्र-समान-कान्ति-सलिले मग्नं तद् इन्दीवरम्" इत्य् आदि ।


तद् वक्त्रं यदि मुद्रिता शशि-कथा हा हेम सा चेद् द्युतिः

तच्-चक्षुर् यदि हारितं कुवलयैस् तच् चेत् स्मितं का सुधा ।

धिक् कन्दर्प-धनुर् भ्रुवौ यदि च ते किं वा बहु ब्रूमहे

यत् सत्यं पुनर्-उक्त-वस्तु-विमुखः सर्ग-क्रमो वेधसः ॥


अत्र वक्त्रादिभिर् एव चन्द्रादीनां शोभातिवहनात् तेषां निष्फलत्वम् ।


उक्त्वा चात्यन्तम् उत्कर्षम् अत्युत्कृष्टस्य वस्तुनः ।

कल्पितेऽप्य् उपमानत्वे प्रतीपं केचिद् ऊचिरे ॥124॥ 88


यथा,

अहम् एव गुरुः सुदारुणानाम्

इति हालाहल तात मा स्म दृप्यः ।

ननु सन्ति भवादृशानि भूयो

भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥58


अत्र प्रथम-पादेनोत्कर्षातिशय उक्तः । तद्-अनुक्तौ तु नायम् अलङ्कारः । यथा "ब्रह्मेव ब्राह्मणो वदति" इत्य् आदि ।



--o)0(o--


61. मीलितम्59


मीलितं वस्तुनो गुप्तिः केनचित् तुल्य-लक्ष्मणा ॥125॥ 89ab


अत्र समान-लक्ष्मणं वस्तु क्वचित् सहजं, क्वचिद् आगन्तुकम् । क्रमेण यथा—


लक्ष्मी-वक्षोज-कस्तूरी-लक्ष्म वक्षः-स्थले हरेः ।

ग्रस्त नालक्षि भारत्या भासा नीलोत्पलाभया ॥


अत्र भगवतः श्यामा कान्तिः सहजा ।


सदैव शोणोपल-कुण्डलस्य

यस्यां मयूखैर् अरुणीकृतानि ।

कोपोपरक्तान्य् अपि कामिनीनां

मुखानि शङ्कां विदधुर् न यूनाम् ॥

अत्र माणिक्य-कुण्डलस्यारुणिमा मुख आगन्तुकः ।


--o)0(o--


62. सामान्यम्60


सामान्यं प्रकृतस्यान्य-तादात्म्यं सदृशैर् गुणैः ॥126॥ 89cd


यथा—


मल्लिकाचित-धम्मिल्लाश् चारु-चन्दन-चर्चिताः ।

अविभाव्याः सुखं यान्ति चन्द्रिकास्व् अभिसारिकाः ॥


मीलिते उत्कृष्ट-गुणेन निकृष्ट-गुणस्य तिरोधानम् । इह तूभयोस् तुल्य-गुणतया भेदाग्रहः ।


--o)0(o--


63. तद्गुणः61


तद्गुणं स्व-गुण-त्यागाद् अत्युत्कृष्ट-गुण-ग्रहः ॥127॥ 90ab


यथा—


जगाद वदन-च्छद्म-पद्म-पर्यन्त-पातिनः ।

नयन् मधुलिहः श्वैत्यम् उदग्र-दशनांशुभिः ॥


मीलिते प्रकृतस्य वस्तुनो वस्त्व्-अन्तरेणाच्छादनम् । इह तु वस्त्व्-अन्तर-गुणेनाक्रान्तता प्रतीयते इति भेदः ।


--o)0(o--


64. अतद्गुणः62


तद्-रूपाननुहारस् तु हेतौ सत्य् अप्य् अतद्गुणः ॥128॥ 90cd


यथा—

हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम ।

गुण-गौर निषण्णोऽपि कथं नाम न रज्यसि ॥


यथा वा—

गाङ्गम् अम्बु सितम् अम्बु यामुनं

कज्जलाभम् उभयत्र मज्जतः ।

राजहंस तव सैव शुभ्रता

चीयते न च न चापचीयते ॥63


पूर्वत्रातिरक्त-हृदय-सम्पर्कात् प्राप्तवद् अपि गुण-गौर-शब्द-वाच्यस्य नायकस्य रक्तत्वं न निष्पन्नम् । उत्तरत्राप्रस्तुत-प्रशंसायां विद्यमानायाम् अपि गङ्गा-यमुनापेक्षया प्रकृतस्य हंसस्य गङ्गा-यमुनयोः सम्पर्केऽपि न तद्-रूपता । अत्र च गुणाग्रहण-रूप-विच्छित्ति-विशेषाश्रयाद् विशेषोक्तेर् भेदः । वर्णान्तरोत्पत्त्य्-अभावाच् च विषमात् ।


--o)0(o--


65. सूक्ष्मम्64


संलक्षितस् तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा ।

कयापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तद् उच्यते ॥129॥ 91


सूक्ष्मः स्थूल-मतिभिर् असंलक्ष्यः ।


(1) अत्राकारेण, यथा—


vaktra-syandi-sveda-bindu-prabandhair

दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे ।

पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या

स्मित्वा पाणौ खड्ग-लेखां लिलेख ॥65


अत्र कयाचित् कुङ्कुम-भेदेन संलक्षितं कस्याश्चित् पुरुषायितं पाणौ पुरुष-चिह्न-खड्ग-लेखा-लिखनेन सूचितम् ।


(2) इङ्गितेन, यथा—


सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया ।

हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥66


अत्र विटस्य भ्रू-विक्षेपादिना लक्षितः सङ्केत-कालाभिप्रायो रजनी-काल-भाविना पद्म-निमीलनेन प्रकाशितः ।


--o)0(o--


66. व्याजोक्तिः67


व्याजोक्तिर् गोपनं व्याजाद् उद्भिन्नस्य तु वस्तुनः ॥130॥ 92ab


यथा—

शैलेन्द्र-प्रतिपाद्यमान-गिरिजा-हस्तोपगूढोल्लसद्-

रोमाञ्चादि-विसंष्ठुलाखिल-विधि-व्यासङ्ग-भङ्गाकुलः ।

आः शैत्यं तुहिनाचलस्य करयोर् इत्य् ऊचिवान् स-स्मितं

शैलान्तः-पुर-मातृ-मण्डल-गणैर् दृष्टोऽवताद् वः शिवः ॥68


नेयं प्रथमापह्नुतिः । अपह्नव-कारिणो विषयस्यानभिधानात् । द्वितीयापह्नुतेर् भेदश् च तत्-प्रस्तावे दर्शितः ।


--o)0(o--


66. स्वभावोक्तिः69


स्वभावोक्तिर् दुरूहार्थ-स्व-क्रिया-रूप-वर्णनम् ॥131॥ 92cd


दुरूहयोः कवि-मात्र-वेद्ययोर् अर्थस्य डिम्भादेः स्वयोस् तद्-एकाश्रयोश् चेष्टा-स्वरूपयोः । यथा मम—


लाङ्गूलेनाभिहत्य क्षिति-तलम् असकृद् दारयन्न् अग्र-पद्भ्याम्

atmany एवावलीय द्रुतम् अथ गगनं प्रोत्पतन् विक्रमेण ।

स्फूर्जद्-धूङ्कार-घोषः प्रतिद्शम् अखिलान् द्रावयन्न् एष जन्तून्

कोपाविष्टः प्रविष्टः प्रतिवनम् अरुणोच्छून-चक्षुस् तरक्षुः ॥


--o)0(o--


67. भाविकम्70


अब्धुतस्य पदार्थस्य भूतस्यार्थे भविष्यतः ।

यत् प्रत्यक्षायमानत्वं तद् भाविकम् उदाहृतम् ॥132॥ 93


यथा—


मुनिर् जयति योगीन्द्रो महात्मा कुम्भ-सम्भवः ।

येनैक-चुलुके दृष्टौ दिव्यौ तौ मत्स्य-कच्छपौ ॥


यथा वा—


आसीद् अञ्जनम् अत्रेति पश्यामि तव लोचने ।

भावि-भूषण-सम्भारां साक्षात् कुर्वे तवाकृतिम् ॥71


न चायं प्रसादाख्यो गुणः । भूत-भाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । न चाद्भुतुओ रसः, विस्मयं प्रत्य् अस्य हेतुत्वात् । न चातिशयोक्तिर् अलङ्कारः, अध्यवसायाभावात् । न च भ्रान्तिमान्, भूत-भाविनोर् भूत-भावितयैव प्रकाशनात् । न च स्वभावोक्तिः, तस्य लौकिक-वस्तु-गत-सूक्ष्म-धर्म-भावस्यैव यथावद् वर्णनं स्वरूपम् । अस्य तु वस्तुनः प्रत्यक्षायमाण-स्वरूपो विच्छित्ति-विशेषोऽस्तीति । यदि पुनर् वस्तुनः क्वचित् स्वभावोक्ताव् अप्य् अस्या विच्छित्तेः सम्भवस् तदोभयोः सङ्करः ।


अनातपत्रोऽयम् अत्र लक्ष्यते

सितातपत्रैर् इव सर्वतो वृतः ।

अचामरोऽप्य् एष सदैव वीज्यते

विलास-बाल-व्यजनेन कोऽप्य् अयम् ॥


अत्र प्रत्यक्षायमाणस्यैव वर्णनान् नायम् अलङ्कारः । वर्णनावशेन प्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् । यत्र पुनर् अप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायम् अलङ्कारो भवितुं युक्तः । यथोदाहृते "आसीद् अञ्जनम्" इत्य् आदौ ।


--o)0(o--


69. उदात्तम्72


लोकातिशय-सम्पत्तिर् वस्तुनोदात्तम् उच्यते ।

यद् वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥133॥ 94


क्रमेणोदाहरणम्—


(1) अधः-कृताम्भोधर-मण्डलानां

यस्यां शशाङ्कोपल-कुट्टिमानाम् ।

ज्योत्स्नानिपातात् क्षरतां पयोभिः

केली-वनं वृद्धम् उरीकरोति ॥


(2) नाभि-प्रभिन्नाम्बुरहासनेन

संस्तूयमानः प्रथमेन धात्रा ।

अमुं युगान्तोचित-योग-निद्रः

संहृत्य लोकान् पुरुषोऽधिशेते ॥


--o)0(o--


रस-भावौ तद्-आभासौ भावस्य प्रशमस् तथा ।

गुणी-भूतत्वम् आयान्ति यदालङ्कृतयस् तदा । 95

रसवत् प्रेय ऊर्जस्वि समाहितम् इति क्रमात् ॥134॥


70. रसवत्73


तद्-आभासौ रसाभासो भावाभासश् च । तत्र रस-योगाद् रसवद् अलङ्कारो, यथा—"अयं स रसनोत्कर्षी" इत्यादि । अत्र शृङ्गारः करुणस्याङ्गम् । एवम् अन्यत्रापि ।



अत्र सख्य-रसस्याङ्गं शृङ्गारः । यथा वा—


धन्यं वृन्दारण्यं यस्मिन् विलसति स वर-रमणीभिः ।

प्रति-कुञ्जं प्रति-पुलिनं प्रति-गिरि-कन्दरम् असौ कृष्णः ॥ (गो.ली. 17.43)


अत्र वन-वर्णन-भावस्याङ्गं शृङ्गारः ।


--o)0(o--


71. प्रेयः74


प्रकृष्ट-प्रियत्वात् प्रेयः ।


यथा मम—

आमीलितालस-विवर्तित-तारकाक्षीम्
उत्कण्ठ-बन्धन-दर-श्लथ-बाहु-वल्लीम् ।

प्रस्वेद-वारि-कणिकाचित-गण्ड-बिम्बां
संस्मृत्य ताम् अनिशम् एति न शान्तिम् अन्तः ॥


अत्र सम्भोग-शृङ्गारः स्मरणाख्य-भावस्याङ्गम् । स च विप्रलम्भस्य ।


--o)0(o--


72. ऊर्जस्वि75


ऊर्जो बलम् । अनौचित्य-प्रवृत्तौ तद् अत्रास्तीत्य् ऊर्जस्वि ।


यथा—

शुशुभुर् अचल-दर्यो यासु लीना रमण्यो

हरि-हत-दनुजानां चण्ड-रण्डाः पुलिन्दैः ।

अशन-सुरत-सत्रैः पोषितास् तोषम् आप्तास्

तद् अमल-गुण-गणैः श्री-हरिं ताः स्तुवन्ति ॥ (गो.ली. 17.46)


अत्र गिरि-वर्णन-भावस्याङ्गं पर-स्त्री-रति-रसाभासस् तस्याङ्गं शत्रु-स्तुति-रूप-भावाभासः ।


--o)0(o--


73. समाहितम्76


समाहितं परिहारः । यथा—


अविरल-कर-वाल-कम्पनैर्

भ्रु-कुटी-तर्जन-गर्जनैर् मुहुः ।

ददृशे तव वैरिणां मदः

स गतः क्वापि तवेक्षणे क्षणात् ॥


अत्र मद्-आख्य-भावस्य प्रशमो राज-विषय-रति-भावस्याङ्गम् ।


--o)0(o--


भावस्य चोदये सन्धौ मिश्रत्वे च तद्-आख्यकाः ॥135॥ 96


तद्-आख्यका भावोदय-भाव-सन्धि-भाव-शवल-नामानोऽलङ्काराः । क्रमेणोदाहरणम्—


74. भावोदयः77


मधु-पान-प्रवृत्तास् ते सुहृद्भिः सह वैरिणः ।

श्रुत्वा कुतोऽपि त्वन्-नाम लेभिरे विषमां दशाम् ॥


अत्र त्रासोदयो राज-विषय-रति-भावस्याङ्गं ।


--o)0(o--


75. भाव-सन्धिः78


जन्मान्तरीण-रमणस्याङ्ग-सङ्ग-समुत्सुका ।

स-लज्जा चान्तिके सख्याः पातु नः पार्वती सदा ॥


अत्रौत्सुक्य-लज्जयोश् च सन्धिर् देवता-विषय-रति-भावस्याङ्गम् ।


--o)0(o--


76. भाव-शवलता79


पश्येत् कश्चिच् चल चपल रे का त्वराहं कुमारी

हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि ।

इत्थं धर्मात्मज नृप-भवद्-विद्विषो वन्य-वृत्तेः

कन्या कञ्चित् फल-किसलयान्याददानाभिधत्ते ॥


अत्र शङ्कासूया-धृति-स्मृति-श्रम-दैन्य-विरोधौत्सुक्यानां शवलता-राज-विषय-रति-भावस्याङ्गम् ।


इह केचिद् आहुः—"वाच्य-वाचकालङ्करण-मुखेन रसाद्य्-उपकारका एवालङ्काराः । रसादयस् तु वाच्य-वाचकाभ्याम् उपकार्या एवेति न तेषाम् अलङ्कारता भवितुं युक्ता" इति ।


अन्ये तु—"रसाद्य्-उपकारत्व-मात्रेणालङ्कृति-व्यपदेशो भाक्तश् चिरन्तन-प्रसिद्ध्याङ्गीकार्य एव" इति ।


अपरे च—"रसाद्य्-उपकार-मात्रेणालङ्कारत्वं मुख्यतो रूपकादौ वाच्याद्य्-उपधानम् अजा-गल-स्तन-न्यायेन" इति ।


अभियुक्तास् तु—"स्व-व्यञ्जक-वाच्य-वाचकाद्य्-उपकृतैर् अङ्ग-भूतै रसादिभिर् अङ्गिनो रसादेर् वाच्य-वाचकोपस्कार-द्वारेणोपकुर्वद्भिर् अलङ्कृति-व्यपदेशो लभ्यते । समासोक्तौ तु नायिकादि-व्यवहार-मात्रस्यैवालङ्कृतिता, न त्व् आस्वादस्य तस्योक्त-रीति-विरहात्" इति मन्यन्ते ।


अत एव ध्वनि-कारेणोक्तम्—


प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गानि रसादयः ।

काव्ये तस्मिन्न् अलङ्कारा रसादिर् इति मे मतिः ॥ (2.5)


यदि च रसाद्य्-उपकार-मात्रेणालङ्कृतित्वं, तदा वाचकादिष्व् अपि तथा प्रसज्येत । एवं च यच् च कैश्चिद् उक्तं—"रसादीनाम् अङ्गित्वे रसवद्-आद्य्-अलङ्कारः । अङ्गत्वे तु द्वितीयोदात्तालङ्कारः" इति तद् अपि परास्तम् ।


यद्य् एत एवालङ्काराः परस्पर-विमिश्रिताः ।

तदा पृथग्-अलङ्कारौ संसृष्टिः सङ्करस् तथा ॥136॥ 97


यथा लौकिकालङ्काराणाम् अपि परस्पर-मिश्रेण पृथक्-चारुत्वेन पृथग्-अलङ्कारत्वं, तथोक्त-रूपाणां काव्यालङ्काराणम् अपि परस्पर-मिश्रत्वे संसृष्टि-सङ्कराख्यौ पृथग्-अलङ्कारौ ।


77. संसृष्टिः80


तत्र—मिथोऽनपेक्षया शब्दार्थालंकाराणां स्थितिः । एतेषां शब्दार्थालङ्काराणां, यथा—


देवः पायाद् अपायान् नः स्मेरेन्दीवर-लोचनः ।

संसार-ध्वान्त-विध्वंस-हंसः कंस-निषूदनः ॥


अत्र पायाद् अपायाद् इति यमकम् । संसारेत्य् आदौ चानुप्रास इति शब्दालङ्कारयोः संसृष्टिः । द्वितीय-पादे उपमा, द्वितीयार्धे च रूपकम् इत्य् अर्थालङ्कारयोः संसृष्टिः । एवम् उभयोः स्थितत्वाच् छब्दार्थालङ्कार-संसृष्टिः ।



--o)0(o--


78. सङ्करः81


अङ्गाङ्गित्वेऽलंकृतीनां तद्वद् एकाश्रयस्थितौ ।

सन्दिग्धत्वे च भवति सङ्करस् त्रिविधः पुनः ॥137॥ 98


तत्र अङ्गाङ्गि-भावो, यथा—


आकृष्टि-वेग-विगलद्-भुजगेन्द्र-भोग-

निमोक-पट्ट-परिवेष्टनयाम्बुराशेः ।

मन्थ-व्यथा-व्युपशमार्थम् इवाशु यस्य

मन्दाकिनी चिरम् अवेष्टत पाद-मूले ॥


अत्र निमोक-पट्टापह्नवेन मन्दकिन्या आरोप इत्य् अपह्नुतिः । सा च मन्दाकिन्या वस्तु-वृत्तेन यत्-पाद-मूल-वेष्टनं तच्-चरण-मूल-वेष्टनम् इति श्लेषम् उत्थापयतीति तस्याङ्गम् । श्लेषं च पाद-मूल-वेष्टनम् एव चरण-मूल-वेष्टनम् इत्य् अतिशयोक्तेर् अङ्गम् । अतिशयोक्तिश् च—"मन्थ-व्यथा-व्युपशमार्थम् इव" इत्य् उत्प्रेक्षाया अङ्गम् । उत्प्रेक्षा चाम्बुराशि-मन्दाइकिन्योर् नायक-नायिका-व्यवहारं गमयतीति समासोक्तेर् अङ्गम् ।


यथा वा—


अनुरागवती सन्ध्या दिवसस् तत्-पुरःसरः ।

अहो दैव-गतिश् चित्रा तथापि न समागमः ॥


अत्र समासोक्ति-विशेषोक्तेर् अङ्गम् ।


सन्देह-सङ्करो, यथा—


इदम् आभाति गगने भिन्दानं सन्ततं तमः ।

अमन्द-नयनानन्द-करं मण्डलम् ऐन्दवम् ॥


अत्र किं मुखस्य चन्द्रतयाध्यवसान्यद् अतिशयोक्तिः । उत इदम् इति मुखं निर्दिश्य चन्द्रात्वारोपाद् रूपकम् । अथवा—इदम् इति मुखस्य चन्द्र-मण्डलस्य च द्वयोः प्रकृतयोर् एक-धर्माभिसम्बन्धात् तुल्य-योगिता । आहो स्वित् चन्द्रस्य प्रकृतत्वाद् दीपकम् । किं वा, विशेषणस्य साम्याद् प्रस्तुतस्य मुखस्य गम्यत्वात् समासोक्तिः । यद् वा, अप्रस्तुत-चन्द्र-वर्णनया प्रस्तुत-मुखस्यावगम इत्य् अप्रस्तुत-प्रशंसा । यद् वा, मन्मथोद्दीपनः कालः कार्य-भूत-चन्द्र-वर्णना-मुखेन वर्णित इति पर्यायोक्तिर् इति बहूनाम् अलङ्काराणां सन्देहात् सन्देह-सङ्करः ।


यथा वा, "मुख-चन्द्रं पश्यामि" इत्य् अत्र किं मुख-चन्द्रम् इव इत्य् उपमा । उत चन्द्र एवेति रूपकम् इति सन्देहः । साधक-बाधकयोर् एकतरस्य सद्-भावे पुनर् न सन्देहः ।


यथा, "मुख-चन्द्रं चुम्बति" इत्य् अत्र चुम्बनं मुखस्यानुकूलम् इत्य् उपमायाः साधकम् । चन्द्रस्य प्रतिकूलम् इति रूपकस्य बाधकम् । "मुख-चन्द्रः प्रकाशते" इत्य् अत्र प्रकाशाख्यो धर्मो रूपकस्य साधको मुखे उपचरितत्वेन सम्भवतीत्य् नोपमा-बाधकः ।


"शास्त्रज्ञ-भास्करं संज्ञा त्वाम् आलिङ्गति सर्वदा" इत्य् अत्र पतिव्रता-योषितः पति-सदृशो आलिङ्गनम् अयुक्तम् इति उपमाया बाधकम् । अतो रूपस्यैव साधकता ।


एवं—"वदनाम्बुजम् एणाक्ष्या भाति चञ्चल-लोचनम्" | अत्र लोचनस्य वदने सम्भवाद् उपमायाः साधकता । अम्बुजे चासम्भवाद् रूपक-बाधकता । एवं सुन्दरं वदनाम्बुजम् इत्य् आदौ साधारण-धर्म-प्रयोगः । उपमितं व्याघ्रादिभिः सामान्याप्रयोग इति वचनाद् उपमा-समासे न सम्भवतीति उपमाया बाधकः । एवं चात्र मयूर-व्यंसकादित्वाद् रूपक-समास एव ।


एकाश्रयानुप्रवेशो यथा—


कटाक्षेणापीषत् क्षणम् अयि निरीक्षेत यदि सा
तदानन्दः सान्द्रः स्फुरति पिहिताशेष-विषयः ।

सरोमाञ्चोदञ्चं कुच-कलस-निर्भिन्न-वसनः

परीरम्भारम्भः क इव भविताम्भोरुह-दृशः ॥


अत्र कटाक्षेणापीषत् क्षणम् अपीत्य् अत्र छेकानुप्रासस्य निरीक्षेतेत्य् अत्र क्ष-कारम् आदाय वृत्त्य्-अनुप्रासस्य चैकाश्रयानुप्रवेशः । एवं चात्रैवानुप्रासार्थापत्त्य्-अलङ्कारयोः ।


यथा वा—"संसार-ध्वान्त-विध्वंस-हंस" इति रूपकानुप्रासयोः ।


यथा वा—"कुरवकारव-कारणतां ययुः" इत्य् अत्र रबका रवका इत्य् एकं, व-कार-ब-कार इत्य् एकम् इति यमकयोः ।


यथा वा—

ahiëaa-पओअर-सिएसु पहिअ-सामाइएसु दिअहेसु ।

रहस-पसारिअगीआणं णच्चिज मोरबिन्दाणं ॥


[अभिनव-पयोदर-सितेषु पथिक-सामाजिकेषु दिवसेषु ।

रभस-प्रसारित-ग्रीवाणां नित्यं मयूर-वृन्दानाम् ॥]


अथवा—

[अभिनव-पयोदर-सितेषु पथिक-श्यामायितेषु दिवसेषु ।

रभस-प्रसारित-ग्रीवाणां नृत्यं मयूर-वृन्दानाम् ॥]


अत्र "पहिअ-सामाइएसु" इत्य् एकाश्रये पथिक-श्यामायितेत्य् उपमा, पथिक-सामाजिकेष्व् इति रूपकं प्रविष्टम् इति ।


श्री-चन्द्र-शेखर-महा-कवि-चन्द्र-सूनु-

श्री-विश्वनाथ-कविराज-कृतं प्रबन्धम् ।

साहित्य-दर्पणम् अमुं सुधियो विलोक्य

साहित्य-तत्त्वम् अखिलं सुखम् एव वित्त ॥138॥ 99


यावत् प्रसन्नेन्दु-निभानना

श्री-नारायणस्याङ्कम् अलङ्करोति ।

तावन् मनः संमदयन् कवीनाम्

एष प्रबन्धः प्रथितोऽस्तु लोके ॥139॥ 100



इत्य् आलङ्कारिक-चक्रवर्ति-सान्धिविग्रहिक-महा-पात्र-श्री-विश्वनाथ-कविराज-कृते

साहित्य-दर्पणे दशमः परिच्छेदः


||10||


समाप्तश् चायं ग्रन्थः ।



1 सु.र.को. 873 ?

2 सादृश्य-गर्भ, गम्यौपम्याश्रय, पदार्थगत

3 सादृश्य-गर्भ, गम्यौपम्याश्रय, पदार्थगत

4 सादृश्य-गर्भ, गम्यौपम्याश्रय, वाक्यार्थ-गत

5 सादृश्य-गर्भ, गम्यौपम्याश्रय, वाक्यार्थ-गत

6 सादृश्य-गर्भ, गम्यौपम्याश्रय, वाक्यार्थ-गत

7 सादृश्य-गर्भ, गम्यौपम्याश्रय, भेद-प्रधान

8 bä.rä. 1.42, ra.su. 3.59.

9 सादृश्य-गर्भ, गम्यौपम्याश्रय, गम्य-विच्छित्ति-प्रस्तावात्

10 सादृश्य-गर्भ, गम्यौपम्याश्रय, गम्यमान-प्रस्ताव-गता

11 सादृश्य-गर्भ, गम्यौपम्याश्रयः

12 तर्क-न्याय-मूल

13 कालिदासस्य । Mn 5.2, कुवल्, p.12; स.ka.ä. 4.21, 5.486; स्व् 1366.

14 तर्क-न्याय-मूल

15 सा.द. 3.110.

16 सादृश्य-गर्भ, गम्यौपम्याश्रय

17 virodha-garbha

18 virodha-garbha

19 विरोध-गर्भः ।

20 अमरु 30, सु.र.को. 481, sa.u.ka. 872, su.ä. 1346, स.ka.ä. 3.42, u.né. 7.71 (विष्णुदास).

21 virodha-garbha

22 kä.pra. 539

23 kä.pra. 540

24 kä.pra. 541.

25 virodha-garbha

26 virodha-garbha

27 virodha-garbha

28 kä.pra. 543

29 virodha-garbha

30 virodha-garbha

31 kä.pra. 559.

32 kä.pra. 562

33 virodha-garbha


34 शृङ्खला-बद्ध-मूला

35 शृङ्खला-बन्ध-मूलम्

36 शृङ्खला-बन्ध-मूला

37 का.प्र. 549.

38 शृङ्खला-बन्ध-मूलः

39 का.प्र. 532

40 काव्य-न्याय-मूला

41 sa.u.ka. 624 (अमरोः), शा.प. 3489 (सत्कविचन्द्रस्य), सू.मु. 44.13, पद्या. 360 (शम्भोः)

42 काव्य-न्याय-मूल

43 काव्य-न्याय-मूला

44 काव्य-न्याय-मूला

45 kä.pra. 522.

46 kä.pra. 524.

47 लोक-न्याय-मूलम् ।

48 का.प्र. 529.

49 काव्य-न्याय-मूला

50 काव्य-न्याय-मूलः

51 काव्य-न्याय-मूलः

52 kä.pra. 509.

53 kä.pra. 512.

54 काव्य-न्याय-मूलः

55 का.प्र. 534.

56 लोक-न्याय-मूलम्

57 लोक-न्याय-मूल

58 का.प्र. 556

59 लोक-न्याय-मूलम्

60 लोक-न्याय-मूलम्

61 लोक-न्याय-मूलः

62 लोक-न्याय-मूलः

63 का.प्र. 565.

64 गूढार्थ-प्रतीति-मूलम्

65 kä.pra. 530.

66 kä.pra. 531

67 गूढार्थ-प्रतीति-मूला. सोमेतिमेस्: वक्रोक्तिर् उक्ति-व्यपदेश-साम्यात् ।

68 का.प्र. 520.

69 गूढार्थ-प्रतीति-मूला

70 गूढार्थ-प्रतीति-मूलम्

71 का.प्र. 500.

72 गूढार्थ-प्रतीति-मूल

73 गूढार्थ-प्रतीति-मूलम्

74 गूढार्थ-प्रतीति-मूलम्

75 गूढार्थ-प्रतीति-मूलम्

76 गूढार्थ-प्रतीति-मूलम्

77 गूढार्थ-प्रतीति-मूलः

78 गूढार्थ-प्रतीति-मूलः

79 गूढार्थ-प्रतीति-मूला

80 संश्लेष-मूला

81 संश्लेष-मूलः






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita



Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog