sábado, 16 de enero de 2010

Gitartha Sangraha - Yamunacarya

Fotos
Devoción
harekrsna




Gitartha Sangraha - Yamunacarya


श्री-यतिपति-यामुनाचार्य-मुनि-कृतः

श्री-भगवद्-गीतार्थ-सङ्ग्रहः


विगाहे यामुनं तीर्थं साधु-वृन्दावने स्थितम् ।

निरस्त-जिह्मग-स्पर्शे यत्र कृष्णः कृतादरः ॥


महा-देशिकाचार्य-वेङ्कट-नाथस्य

-- गीतार्थ-सङ्ग्रह-रक्षा --


श्रीमान् वेङ्कट-नाथार्यः कवितार्किक-केसरी ।

वेदान्ताचार्य-वर्यो मे सन्निधतां सदा हृदि ॥1॥


मानत्वं भगवन् मतस्य महतः पुंसस् तथा निर्णयस्

तिस्रः सिद्धय आत्म-संविद-खिलाधीशान-तत्त्वाश्रयाः ।

गीतार्थस्य च सङ्ग्रहः स्तुति-युगं श्री-श्रीशयोर् इत्य् अमून्

यद् ग्रन्थान् अनुसन्दधे यति-पतिस् तं यामुनेयं नुमः ॥2॥


श्रीमद्-वेङ्कट-नाथेन यथा-भाष्यं विधीयते ।

भगवद्-यामुनेयोक्त-गीता-सङ्ग्रह-रक्षणम् ॥3॥


--o)0(o--


स्वधर्म-ज्ञान-वैराग्य-साध्य-भक्त्य्-एक-गोचरः ।

नारायणः परं ब्रह्म गीता-शास्त्रे समीरितः ॥1॥


तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो-मखैः ।

तत्त्वम् एको महा-योगी हरिर् नारायणः परः ॥ [Mbh 12.347.83]


आलोड्य सर्व-शास्त्राणि विचाय च पुनः पुनः ।

इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [NåP 78.34]


इत्य् आदिभिस् तत्त्व-हित-रूपं समस्ताध्यात्म-शास्त्रार्थ-सारं महर्षयः संजगृहुः । तद् एतद् उभयं सर्वोपनिषत्-सार-सङ्कलनात्मिकायां भगवद्-गीतायां प्रतिपाद्यतया प्रदर्शयन् तत्राप्य् उपनिषदां तत्त्व-प्राधान्यस्य शारीरके सूत्रतत्वाद् इहापि तत्-प्रधानतया व्यपदिशति – स्वे धर्माः स्वधर्माः स्व-वर्णाश्रम-नियत-शास्त्रार्थाः । स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः [Gétä 18.45] इति हि गीयते । स्वय्स धर्म इति समासेऽप्य् अयम् एवार्थः । ज्ञानं अत्र पर-शेषतैक-रसम् अयथावस्थितात्म-विषयम् । वैराग्यं परमात्म-व्यतिरिक्तेषु सर्वेषु विरक्तिः । परमात्मनि यो रक्ते विरकोऽपरमात्मनि [NärP 2.3] इति मुमुक्षोः स्वभाव-प्रतिपादनात् । तथा च पातञ्जल-योगानुशासन-सूत्रम् -- दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-संज्ञा वैराग्यम् [YogaS 1.15] इति कर्म-योग-परिकर-भूतस्यापि वैराग्यस्य पृथग्-उपादानम् अपवर्गस्य तद्-अन्वय-व्यतिरेकानुविधायित्वेन तत्-प्राधान्य-ज्ञापनार्थं कन्द-भूत-राग-निवृत्त्या तन्-मूल-क्रोधादि-समस्त-दोष-निवृत्ति-ज्ञापनार्थं च । तत्र स्वधर्म-ज्ञानयोः प्रथमं कर्म-योग-ज्ञान-योग-रूपेणावस्थितयोर् आत्म-साक्षात्कार-द्वारा भक्ति-योगाधिकार-निर्वर्तकत्वेन तत्-साधकत्वम् । तद्-अभिप्रायेणोक्तम् आत्म-सिद्धौ – उभय-परिकर्मित-स्वान्तस्यैकान्तिकात्यन्तिक-भक्ति-योग-लभ्यः इति । उत्पन्न-भक्ति-योगानाम् अपि विशदतम-प्रत्यक्ष-समानाकारस्य तैल-धारावद् वैच्छिन्न-स्मृति-सन्तत-रूपस्य आप्रयाणाद् अनुवर्तनीयस्य अहरहर् अभ्यासाधेयातिशयस्य भक्ति-योगस्य सत्त्व-विवृद्धि-साध्यता तद्-विरोधि-रजस्-तमो-मूल-भूत-पाप-निवर्हण-द्वारेण सत्त्वोपचय-हेतुतयोपकारकत्वाद् आत्म-याथात्म्य-ज्ञान-पूर्वकैः परित्यक्त-फल-सङ्ग-कर्तृत्वादिभिः परम-पुरुषाराधनैक-वेषैर् नित्य-नैमित्तिक-कर्मभिर् भक्तेर् उपचीयमानत्व-वेषेण साध्यत्वम् । तद् एतत् सर्वम् अभिसन्धायोक्तं भगवता पराशरेण –


इयाज सोऽपि सुबहून् यज्ञान् ज्ञान-व्यपाश्रयः ।

ब्रह्म-विद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥ [ViP 6.6.12] इति ।


महनीय-विषये प्रीतिर् भक्तिः । प्रीति-पूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते [लिङ्गप् 2.9.19] इति वचनम् अपि ऊज्य-विषय-विशेष-नियतं योज्यम् । सैव वेदनोपासन-ध्यानादि-शब्दैर् अध्यात्म-शास्त्रेषु मोक्षोपाय-विधि-वाक्यैः सामान्यतो विशेषतश् च प्रतिपाद्यते, गुरु-लघु-विकल्पानुपपत्तेः सामान्य-शब्दानां समान-प्रकरणोक्त-विशेष-विश्रमे च सम्भवति द्वारि द्वारादि-कल्पनायोगात्, विद्युपास्योर् व्यतिकरेणोपक्रमोपसंहार-दर्शनात् निदिध्यासितव्यः [BAU 2.4.5] इत्य् अस्य स्थाने विज्ञान-शब्द-श्रवणाच् च, परम-पुरुष-वरणीयता-हेतु-भूत-गुण-विशेषवतैव लभ्यत्व-श्रुतेश् च, तद्-वरणस्यास्मिन् शास्त्रे भक्त्य्-अधीनत्वोक्तेश् च । एवं सति वेदनेतर-मोक्षोपाय-निषेधक-श्रुतीनाम् –


भक्त्या त्व् अनन्यया शक्य

अहम् एवं-विधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन

प्रवेष्टुं च परन्तप ॥ [Gétä 11.54] इत्य् आदि स्मृतीनां चाविरोधः ।


तद् एतद् उक्तं भक्त्य्-एक-गोचर इति । भक्तेर् एव गोचरो नायस्येत्य् अर्थः । एतेन कर्म-समुच्चय-वाक्यार्थ-ज्ञानादि-पक्षाः प्रतिक्षिप्ताः । गोचरत्वम् इह फलत्वेन ग्राह्यम्, भक्त्य्-एक-लभ्ये पुरुषे पुराणे [GarP 1.219.34] इत्य् आदिभिर् ऐकरस्यात् । भक्ति-योग-लभ्य इति स्वोक्त-संवादाच् च । उपायतया फलतया चैकस्यैवावलम्बनाद् ऐश्वर्याद्य्-अर्थ-भक्ति-व्यवच्छेदार्थं वात्रैक-शब्दः । अत्र ह्य् ऐश्वर्याद्य्-अर्वाचीन-पुरुषार्थ-ग्रहणं भूम-विद्यायाम् इव निरतिशय-पुरुषार्थ-प्रतिपादनार्थम् । तद्-अभिप्रायेण च भाष्यम् -- परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया वेदान्तोदितं स्व-विषयं ज्ञान-कर्मानुगृहीत-भक्ति-योगम् अवतारयामास [उपोद्घात] इति ।


यद् वा निरतिशयैश्वर्य-युक्तया भक्त्य्-अर्हत्वम् इह तद्-गोचरत्वम् । ऐकान्तिकत्वादि-व्यञ्जनाय त्व् एक-शब्दः । परावरज्ञं भूतानाम् इत्य् उक्त-परावर-तत्त्व-निश्चयेन अन्य-भक्त्य्-उन्मूलनाद् अव्यभिचारेण अनन्य-विषयत्वम् ऐकान्तिकत्वम् । सातिशय-निरतिशय-पुरुषार्थ-विवेकेन तद्-एक-भोग्यतया उत्तरावधि-राहित्यम् आत्यन्तिकत्वम् ।


कारण-वाक्य-स्थानां सद् ब्रह्मादि-सामान्य-शब्दानां समान-प्रकरण-महोपनिषद्-आदि-पठितावाधितासम्भवद्-गत्य्-अन्तर-नारायणादि-विशेष-शब्दार्थ-विश्रमंअ व्यञ्जयितुं नारायणः परं ब्रह्म इति विशेषतः सामान्यतश् च व्यपदेश-द्वयम् ।

अनेनाविभक्तिकेऽपि नारायणानुवाक-वाक्ये पूर्वापर-वाक्य-च्छायानुसाराच् छाखान्तर-स-विसर्जनीय-पठनाच् च व्यस्तव्यं व्यञ्जितम् । तेन च सर्व-पर-विद्योपास्य-विशेष-निर्धारणार्थतया केवल-पर-तत्त्व-प्रतिपादन-पर-नारायणानुवाक्-सिद्ध एवास्य शास्त्रस्य विषयः । तद्-विभूतित्वेन विश्वम् एवेदं पुरुषः [नाउ] इतिवत् समानाधिकरणतया तत्राम्नातानां ब्रह्म-शिवेन्द्रादीनां नार-शब्दार्थानाम् इहापि ब्रह्माणम् ईशम् [Gétä 11.15] इत्य् आदिभिस् तद्-विभूत्य्-एक-देशाश्रयत्वं प्रतिपाद्यत इति ख्यापितम् । उक्तं च स्तोत्रे


स्वाभाविकान् अवधिकातिशयेशितृत्वं

नारायण त्वै न मृष्यति वैदिकः कः ।

ब्रह्मा शिवः शतमखः परम-स्वराद्

इत्य् एतेऽपि यस्य महिमार्णव-विप्रुषस् ते ॥ इति ।


संवित्-सिद्धौ च अद्वितीय-श्रुति-व्याख्याने च दर्शितम् –


यथा चोल-नृपः सम्राद् अद्वितीयोऽस्ति भूतले ।

इति तत्-तुल्य-नृपति-निवारण-परं वचः ॥

न तु तत्-पुत्र-तद्-भृत्य-कलत्रादि-निवारकम् ।

तथा सुरासुर-नर-ब्रह्माण्ड-शत-कोटयः ॥

क्लेश-कर्म-विपाकाद्यैर् अस्पृष्टस्याखिलेशितुः ।

ज्ञानादि-षाड्गुण्य-निधेर् अचिन्त्य-विभवस्य ताः ।

विष्णोर् विभूति-महिम-समुद्र-द्रप्स-विप्रुषः ॥ इति ।


पुरुष-निर्णये च एतत्-प्रपञ्चो ग्राह्यः । तद् एतद्-व्यपदेश-द्वयं श्रियः पतिः इत्य् आदिना प्रारम्भ-भाष्येण व्याकृतम् । अत एव हि तत्रापि परं ब्रह्म पुरुषोत्तमो नारायणः इत्य् अन्तेन समभिव्याहृतम् । प्रपञ्चितम् एतद् अस्माभिस् तात्पर्य-चन्द्रिकायाम् इति नात्र विस्तृणीमहे । निर्विशेषणस्यैव ब्रह्म-शब्दस्य काष्ठा-प्राप्त-बृहत्त्व-बृंहनत्वयोगिनि परमात्मन्य् एव योग-रूढत्वेऽपि तस्माद् अन्यत्र जीवादौ तद्-अणु-लेश-योगाद् औपचारिक-प्रयोग-रूढेस् तद्-व्यवच्छेदाय परम् इति विशेषितम् । एवम् एव ह्य् अन्यत्रापि विशेष्यते । व्योमातीत-वादि-मत-निरासार्थं वा परत्वोक्तिः ।


गीता एव तत्त्व-हितयोर् यथावच् छासनात् शास्त्रम् । उपनिषत्-समाधिना सिद्ध-व्यवहार-निरूढेः स्त्री-लिङ्ग-निर्देशः । एतेन शास्त्रान्तराद् अस्य शास्त्रस्याधिक्यं व्यञ्जितम् । स्वयं च महाभारते महर्षिणोत्कम् -- अत्रोपनिषदं पुण्यां कृष्ण-द्वैपायनोऽब्रवीत् [Mbh 1.1.279] इति । उक्तं चाभियुक्तैः –


यस्मिन् प्रसाद-सुमुखे कवयोऽपि ये ते

शास्त्राण्य् अशासुर् इह तन्-महिमाश्रयाणि ।

कृष्णेन तेन यदिह स्वयम् एव गीतं

शास्त्रस्य तस्य सदृशं किम् इवास्ति शास्त्रम् ॥ इति ।


पञ्चम-वेदे चास्यांशस्य प्राधान्यम् उद्धृत्याह –


भारते भगवद्-गीता धर्म-शास्त्रेषु मानवम् ।

वेदेषु पौरुषं सूक्तं पुराणेषु च वैष्णवम् ॥ इति ।


समीरितः सम्यग् ईरितः । अज्ञान-संशय-विपर्यय-प्रतिक्षेपेण परम-प्राप्यत्व-प्रापकत्व-सर्व-कारणत्व-सर्व-रक्षकत्व-सर्व-संहर्तृत्व-सर्वाधिकत्व सर्वाधारत्व-सर्व-नियन्तृत्व-सर्व-शेषित्व-सर्व-वेद-वेद्यत्व-सर्व-हेय-रहितत्व-सर्व-पाप-मोचकत्व-सर्व-समाश्रयणीयत्वादिभिः स्वभावैः समस्त-वस्त्व्-अन्तर-विलक्षणतया पुरुषोत्तमत्वेन प्रतिपादित इत्य् अर्थः । समन्वय-सूत्रवन् निरतिशय-पुरुषार्थत्व-विवक्षया वा समित्य् उपसर्गः । एवम् अनेन श्लोकेन शास्त्रार्थः संगृहीतः ॥1॥


--o)0(o--


ज्ञान-कर्मात्मके योग-लक्ष्ये सुसंस्कृते ।

आत्मानुभूति-सिद्ध्य्-अर्थे पूर्व-षट्केन चोदिते ॥2॥


अथ त्रिभिः श्लोकैस् त्रयाणां षट्कानाम् अर्थं संगृह्णाति -- ज्ञानात्मिका निष्ठा ज्ञान-योगः । कर्मात्मिका निष्ठा कर्म-योगः । नितिष्ठत्य् अस्मिन्न् अर्थे अधिकर्तव्येऽधिकारीति निष्ठा, नियता स्थितिर् एव वा निष्ठा, यावत् फलं स्थिर-परिगृहीतम् उपायानुष्ठानम् इत्य् अर्थः । अनयोः स्वरूपं व्यञ्जयिष्यति कर्म-योगस् तपस् तीर्थं [अत्र 23] इत्य् आदिना । योग-लक्ष्ये योगः साध्यतया लक्ष्यम् उद्देश्यं योयोस् ते योग-लक्ष्ये । अत्र कर्म-निष्ठया ज्ञान-निष्ठाम् आरुह्य तया योग-प्राप्तिर् इति द्वैतीयः क्रमः । तार्तीयस् तु ज्ञान-निष्ठा-व्यवधानम् अन्तरेण कर्म-निष्ठयैव यावद् योगारम्भं दृढ-परिगृहीतया अन्तर्गतात्म-ज्ञानया शिष्टतया vyaâdeçyänäà लोकानुविधेयानुष्ठानानाम् इतरेषाम् अपि निष्प्रमाद-सुकरोपाय-सक्तानां योगावाप्तिर् इति । योगोऽत्रासनादि-विशेष-परिकरवान् साक्षात्कारार्थम् आत्मावलोकनापर-नामा चित्त-समाधान-विशेष-रूपो व्यापारः । तत्-साध्य-साक्षात्कार एव वा । तेन स्मृति-सन्तति-विशेष-रूपात् स्वकारण-भूत-ज्ञान-योगात् स्वकार्य-भूताद् आत्मानुभवाच् च भेदः । सुसंस्कृते परमात्माधीनत्व-तत्-प्रीत्य्-अर्थत्व-फलान्तर-सङ्ग-राह्तियादि-बुद्धि-विशेषैः परिकर्मिते इत्य् अर्थः । आत्मानुभूति-सिद्ध्य्-अर्थे सुखम् आत्यन्तिकं यत् तत् [Gétä 6.21] इत्य् आद्य् उक्त-प्रकारेण वैषयिकानन्द-विलक्षणस्येतर-समस्त-वैतृष्ण्यावह-सुख-स्वभाव-प्रत्यग्-आत्म-साक्षात्कार-विशेष-रूप-सिद्धि-विशेष-प्रयोजने इत्य् अर्थः । पूर्व-षट्केन चोदिते कर्तव्यतयानुशिष्टे इति यावत् । तादर्थ्याद् उपोद्घात-रूपस्य प्रथमाध्यायस्य न त्व् एवाहम् [Gétä 2.12] इत्य् अतः पूर्वस्य द्वितीयाध्यायैक-देशस्य च तद्-अनुप्रवेश-वाचो युक्तिः । आहुश् चोपोद्घात-लक्षणं – चिन्तां प्रकृत-सिद्ध्य्-अर्थाम् उपोद्घातं प्रचक्षते इति । एवम् अनेन श्लोकेन प्रथम-षट्कस्यावरतत्व-विषय-व्यवहितोपाय-परत्वम् उक्तम् ॥2॥


--o)0(o--


मध्यमे भगवत्-तत्त्व-याथात्म्यावाप्ति-सिद्धये ।
ज्ञान-कर्माभिनिर्वर्त्यो भक्ति-योगः प्रकीर्तितः ॥3॥


अथ मध्यम-षट्कस्य पर-तत्त्व-विषयाव्यवहितोपाय-परत्वम् आह – पूर्व-श्लोके समास-स्थस्यापि षट्क-शब्दस्यात्र बुद्ध्या निष्कृष्य विपरिणतस्यानुषङ्गः । भगवच्-छब्दो मध्यम-षट्कोक्त-सकल-जगद्-एक-कारणत्व-निर्दोष-कल्याण-गुणाकरत्व-योगिनि परस्मिन् ब्रह्मणि प्रत्यक्षरं प्रकृति-प्रत्यय-रूढिभिश् च भगवत्-पराशरादिभिर् निरुक्तो द्रष्टव्यः । यस्यैष संग्रहः –


तत्र पूज्य-पदार्थोक्ति-परिभाषा-समन्वितः ।

शब्दोऽयं नोपचारेण ह्य् अन्यत्र ह्य् उपचारतः ॥ [ViP 6.5.77] इति ।


अयं च ब्रह्म-शब्दस्य परस्मिन्न् एव मुख्यत्वे निदर्शनतया शारीरिक-भाष्या रम्भे दर्शितः भगवच्-छब्दवत् इति । भक्तेषु भागवत-समाख्या च भजनीये भगवच्-छब्दस्य नाम-धेयतां व्यनक्ति । भगवान् एव तत्त्वं भगवत्-तत्त्वं, तत्त्वम् इह प्रामाणिकः पदार्थः । तत्त्वेन प्रवेष्टुम् इत्य् अस्यार्थं व्यनक्ति याथात्म्यावाप्ति-सिद्धय इति । ऐश्वर्यादि-पुरुषार्थान्तरोक्तेर् आत्मानन्यार्थत्वम् अनेन सूचितम् । याथात्म्यम् अत्र अनवच्छेदेन पुष्कलम् अनारोपितं रूपम् । अवापित्र् अनवच्छिन्नानन्दतयानुभूतिः सैव सिद्धिः । पुरुषार्थ-काष्ठा-रूपत्वात् तस्या वा सिद्धिर् लब्धिः । ज्ञान-कर्माभिनिर्वर्त्य इत्य् अनेन प्रथम-मध्यम-षट्कयोः क्रम-नियामकः सङ्गति-विशेषः सूचितः । तद्-अनुसारेण सप्तमारम्भे भाष्यम् -- प्रथमाध्याय-षट्केन परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिल-जगद्-एक-कारणस्य सर्वज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतं तद्-उपासनं वक्तुं तद्-अङ्ग-भूतम् आत्म-ज्ञान-पूर्वक-कर्मानुष्ठान-साध्यं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनम् उक्तम् । इदानीं मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्वरूपं तद्-उपासनं च भक्ति-शब्द-वाच्यम् उच्यते । तद् एतद् उत्तरत्र – यतः प्रवृत्तिर् भूतानां [Gétä 18.46] इत्य् आरभ्य, मद्-भक्तिं लभते परां [Gétä 18.54] इति संक्षिप्य वक्ष्यत [राम्.भा. 7.1] इति । भक्तिर् एव योगो भक्ति-योगः । योगः सन्नहनोपाय-ध्यान-सङ्गति-युक्तिषु [अमर] इति पाठाद् योग-शब्दोऽत्र उपाय-परः । ध्यान-परत्वेऽपि सामान्य-विशेष-रूपतयान्वय-सिद्धिः । प्रकीर्तितः स्वरूपत इति कर्तव्यतातो विषयतः कार्यतश् च प्रकृष्टतया कीर्तित इत्य् अर्थः ॥3॥


--o)0(o--


प्रधान-पुरुष-व्यक्त-सर्वेश्वर-विवेचनम् ।

कर्म-धीर् भक्तिर् इत्य् आदिः पूर्व-शेषोऽन्तिमोदितः ॥4॥


एवं षट्क-द्वयोक्त-नाना-विध-तत्त्व-हित-विशोधन-परं क्रमाद् अन्तिम-षट्के त्रिक-द्वयम् इत्य् अभिप्रायेणाह प्रधानं कारणावस्थम् अचिद्-द्रव्यम् । पुरुषः अचिन्-मिश्रावस्थो विशुद्धावस्थश् च । व्यक्तं तु महद्-आदि-विशेषान्तं तद्-आरब्ध-देव-तिर्यङ्-मनुष्यादि-रूपं च कार्य-जातम् । सर्वेश्वरः यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः [Gétä 15.17] इत्य् उक्तः पुरुषोत्तमः । एतेनार्वाचीन-परिच्छिन्नेश्वर-व्यवच्छेदः । समाख्या चैषा सार्था भगवतः अजः सर्वेश्वरः सिद्धः ॥ [वि.स.ना. 11] इति तन्-नाम-पाठात् । एतेषां विवेचनं परस्पर-व्यावर्तको धर्मः, तेन वा पृथक्त्वेन अनुसन्धानम् । कर्म-धीर् भक्तिर् इति कर्म-योगादीनां स्वरूप-ग्रहणम् इति निर्दिष्ट-पदार्थ-वर्गः आदिः यस्य स इत्य् आदिः । आदि-शब्देन तद्-उपादान-प्रकारस् तद्-उपयुक्त-शास्त्र-वश्यत्वादिकं च गृह्यते । पूर्व-शेष इत्य् अनेन प्रकृत-शोधन-रूपतया पुनर्-उक्ति-परिहारः सङ्गति-प्रदर्शनं च । अयं श्लोकस् त्रयोदशारम्भ-भाष्येण स्पष्टं व्याख्यातः । पूर्वस्मिन् षट्के परम-प्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्य्-उपाय-भूत-भक्ति-रूप-भगवद्-उपासनाङ्ग-भूतं प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनं ज्ञान-योग-कर्म-योग-लक्षण-निष्ठा-द्वय-साध्यम् उक्तम् । मध्यमे च परम-प्राप्य-भूत-भगवत्-तत्त्व-याथात्म्य-तन्-माहात्म्य-ज्ञान-पूर्वकैकान्तिकात्यन्तिक-भक्ति-योग-निष्ठा प्रतिपादिताः । अतिशयितैश्वर्यापेक्षाणाम् आत्म-कैवल्य-मात्रापेक्षाणां च भक्ति-योगस् तत्-तद्-अपेक्षित-साधनम् इति चोक्तम् । इदानीम् उपरितन-षट्के प्रकृति-पुरुष-तत्-संसर्ग-रूप-प्रपञ्चेश्वर-याथात्म्य-कर्म-ज्ञान-भक्ति-स्वरूप-तद्-उपादान-प्रकाराश् च षट्क-द्वयोदिता विशोध्यन्ते [राम्.भा. 13.1] इति ।


अत्र त्रिक-भेद-विवक्षा च षोडशारम्भे दर्शिता -- अतीतेनाध्याय-त्रयेण प्रकृति-पुरुषयोर् विविक्तयोः संसृष्टयोश् च याथात्म्यं तत्-संसर्ग-वियोगयोश् च गुण-सङ्ग-तद्-विपर्यय-हेतुकत्वं, सर्व-प्रकारेणावस्थितयोः प्रकृति-पुरुषयोर् भगवद्-विभूतित्वं, विभूतिमतो भगवतो विभूति-भूताद् अचिद्-वस्तुनश् चिद्-वस्तुनश् च बद्ध-मुक्तोभय-रूपाद् अव्ययत्व-व्यापन-भरण-स्वाम्यैर् अर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यं च वर्णितम् [राम्.भा. 16.1] इति । तद् अत्र तृतीय-षट्के तत्त्व-विशोधन-परं प्रथम-त्रिकम् । अनुष्ठान-शोधन-परं द्वितीयम् इति प्रायिकतयायं विभागो ग्राह्यः ॥4॥


--o)0(o--


अस्थान-स्नेह-कारुण्य-धर्माधर्म-धियाकुलम् ।

पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥5॥


एवं शास्त्रार्थ-षट्क-त्रयार्थश् च चतुर्भिः श्लोकैः सङ्गृहीतः । इतः परम् अष्टादशभिः श्लोकैः प्रत्य्-अध्यायम् अर्थाः सङ्गृह्यन्ते । तत्र शोक-तद्-अपनोदन-रूप-कथावान्तर-सङ्गत्या महर्षिणा प्रथम-द्वितीयाध्याय-विभागे कृतेऽपि शास्त्रैतद् उपोद्घात-रूपार्थ-विभाग-ज्ञापनाय द्वितीयैकदेशम् अपि प्रथम-श्लोकेन सङ्गृह्णाति । तद्-व्यञ्जनाय च तम् उवाच हृषीकेशः [Gétä 2.10] इत्य् अस्मात् पूर्वम् अर्थ-व्याख्यान-पूर्वकम् अयं श्लोको भाष्यकारैर् उदाहृतः -- एवं अस्थाने समुपस्थित-स्नेह-कारुण्याभ्याम् अप्रकृतिङ्गतं क्षत्रियाणां युद्धं परम-धर्मम् अप्य् अधर्मं मन्वानं धर्म-बुभुत्सया च शरणागतं पार्थम् उद्दिश्य आत्म-याथात्म्य-ज्ञानेन युद्धस्य फलाभिसन्धि-रहितस्य स्वधर्मस्य आत्म-याथार्थ्य-प्राप्त्य्-उपायता-ज्ञानेन च विना अस्य मोहो न शाम्यतीति मत्वा भगवता परम-पुर्षेण अध्यात्म-शास्त्रावतरणं कृतम् । तद् उक्तम् अस्थान-स्नेह-कारुण्य-धर्माधर्म-धियाकुलम् । पार्थ प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥ [गीतार्थ-संग्रह 5] इति [राम् Bh. 2.9] | अस्थान-स्नेह-कारुण्याभ्यां जाता धर्माधर्म-धीर् अस्थान-स्नेह-कारुण्य-धर्माधर्म-धीर् इति ।


अत्र भाष्याभिप्रायः । बन्धु-स्नेहेन परया कृपया धर्माधर्म-भयेन चातिमात्र-सन्न-सर्वाङ्गः [राम् Bh. 1.26] | इति प्रथमाध्यायान्त-भाष्यानुसारेण । धर्माधर्म-भयाकुलम् इति पाठे त्रयाणां द्वन्द्वः । धर्माधर्म-भयं रज्जु-सर्प-भयम् इतिवत् । उद्दिश्य व्याजीकृत्येत्य् अर्थः । तद् एतत् सूचितम् आरम्भे पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन इति । प्रपन्नत्वात् तम् उद्दिश्येति विवक्षितम् । तद् अपि सूचितम् अस्य मोहो न शाम्यतीति मत्वा [राम् Bh. 2.9] इति । तद् अत्र तम् उवाच [Gétä 2.10] इत्य् आदि श्लोक-त्रय-पर्यन्तो ग्रन्थः शास्त्रावतार-रूपः । तावत् सङ्ग्रहणायात्र श्लोके प्रथमाध्याय इत्य् अनुक्तिः । अस्तु ह्य् उत्तरेषु सप्तदशसु तत्-तद्-अध्याय-ग्रहणम् । अनन्तरे च सङ्ग्रह-श्लोके न त्व् एवाहं जातु नासम् [Gétä 2.12] इत्य् आदेर् अर्थम् अभिप्रेत्य द्वितीय-सङ्ग्रहणम् । स च द्वितीयान्ते व्याख्यान-पूर्वकम् उद्धृतः ॥5॥


--o)0(o--


नित्यात्मासङ्ग-कर्मेहा-गोचरो साङ्ख्य-योग-धीः ।

द्वितीये स्थित-धी-लक्षा प्रोक्ता तन्-मोह-शान्तये ॥6॥


एवम् आत्म-याथात्म्यं युद्धाख्यस्य च कर्मणस् तत्-प्राप्ति-साधन्ताम् अजानतः शरीरात्म-ज्ञानेन मोहितस्य तेन च मोहेन युद्धान् निवृत्तस्यास्य मोह-शान्तये नित्यात्म-विषया साङ्ख्य-बुद्धिस् तत्-पूर्विका च असङ्ग-कर्मानुष्ठान-रूप-कर्म-योग-विषया बुद्धिः स्थित-प्रज्ञता योग-साधन-भूता द्वितीयाध्याये प्रोक्ता । तद् उक्तं – नित्यात्मासङ्ग… तन्-मोह-शान्तये इति ।


सङ्ख्यया बुद्ध्या अवधारणीयम् आत्म-तत्त्वं साङ्ख्यम् । तद्-विषय-बुद्धिः साङ्ख्य-धीः । नित्यात्मासङ्ग-कर्मेहागोचरेति तद्-विवरणम् । एवम् अत्र असङ्ग-कर्मेहा-शब्देनापि योग-शब्दार्थ-विवरणाद् अपौनरुक्त्यम् । स्थित-धीः स्थित-प्रज्ञता, ज्ञान-निष्ठेत्य् अर्थः । सा साध्यत्वेन लक्षं यस्याः सा तथोक्ता । तन्-मोह-शान्तये उक्त-प्रकारस्य अर्जुनस्य देहात्मादि-भ्रम-निवृत्त्य्-अर्थम् ॥6॥


--o)0(o--


असक्त्या लोक-रक्षायै गुणेष्व् आरोप्य कर्तृताम् ।

सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्म-कार्यता ॥7॥


एवं द्वितीयाध्यायोक्तस्य प्रपञ्चन-रूपतया षष्ठान्तानां चतुर्णाम् एक-पेटिकात्वं एकीकरणार्थं तृतीयारम्भे भाषितम् -- तद् एवं मुमुक्षुभिः परम-प्राप्यतया वेदान्तोदित-निरस्त-निखिलाविद्यादि-दोष-गन्धानवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुषोत्तम-प्राप्त्य्-उपाय-भूत-वेदनोपासन-ध्यानादि-शब्द-वाच्य-तद्-ऐकान्तिकात्यन्तिक-भक्ति-योगं वक्तुं तद्-अङ्ग-भूतं य आत्मापहृत-पाप्मा [ChäU 8.7.1] इत्य् आदि-प्रजापति-वाक्योदितं प्राप्तुर् आत्मनो याथात्म्य-दर्शनं तन्-नित्यता-ज्ञान-पूर्वकासङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम् । इत्य् आरभ्य, अतः परम् अध्याय-चतुष्टयेनेदम् एव प्राप्तुः प्रत्य-आत्मनो दर्शनं स-साधनं प्रपञ्चयते [राम्.भा. 3.1 ] इति ।


असक्त्या – परम-पुरुष-प्रीति-व्यतिरिक्त-स्वर्गादि-फल-सङ्ग-त्याग-पूर्वकम् इत्य् अर्थः । लोक-रक्षायै अनुविधेयानुष्ठानस्य कृत्स्न-विदः स्वानुष्ठानानुसन्धानेन अकृत्स्न-विदः शिष्ट-लोकस्य निष्प्रमाद-लुण्टाक-रहित-घण्टा-पथ-प्रवर्तनार्थम् इत्य् अर्थः । एतेन लोक-संग्रह-शब्दो व्याख्यातः । एवं लोक-रक्षणार्थं प्रवृत्तेर् अन्ततः स्व-रक्षा-पर्यन्तत्वं भाष्योक्तं -- अन्यथा लोक-नाश-जनितं पापं ज्ञान-योगाद् अप्य् एनं प्रच्यावयेत् [राम्.भा. 3.21] इति । गुणेषु सत्त्व-रजस्-तमः-संज्ञकेषु प्रकृति-गुणेष्व् इत्य् अर्थः । आरोप्य कर्तृतां । स्वस्य देश-कालावस्थादि-नियत-विषय-ज्ञान-चिकीर्षा-प्रयत्नाश्रयत्व-लक्षणां कर्तृतां गुण-प्रयुक्ततया अनुसन्धायेत्य् अर्थः । तथा च भाष्यम् -- गुणेषु कर्तृत्वानुसन्धानं चेदम् एवात्मनो न स्वरूप-प्रयुक्तम् इदम् कर्तृत्वम्, अपि तु गुण-सम्बन्ध-कृतम् इति प्राप्ताप्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम् [राम्.भा. 3.29] इति ।


मयि सर्वाणि कर्माणि [Gétä 3.30] इत्य् अत्र अस्मच्-छब्दाभिप्रेतं व्यनक्ति – सर्वेश्वरे वा न्यस्य इति । गुणानां तद्-आश्रयस्य त्रि-गुण-द्रव्यस्य तत्-संसृष्टस्य वियुक्तस्य च जीवस्य नियन्त इत्य् आत्मनः कर्तृत्वम् उपपाद्य अनन्तरं तस्य पर्मआत्माधीनत्वं परात् तु तच्-छ्रुतेः [Vs. 2.3.41] ity आह । सर्वेश्वरे कर्तृत्वानुसन्धान-प्रकारश् चैवं भाषितः -- इदानीम् आत्मनां परम-पुरुष-शरीरतया तन्-नियाम्यत्व-स्वरूप-निरूपणेन भगवति पुरुषोत्तमे सर्वात्म-भूते गुण-कृतं च कर्तृत्वम् आरोप्य कर्म-कर्तव्यतयोच्यते [राम्.भा. 3.30] इति । पिण्डितार्थश् च दर्शितः -- स्वकीयेनात्मना कर्त्रा स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय परम-पुरुषः सर्वेश्वरः सर्व-शेषी स्वयम् एव स्व-कर्माणि कारयति [राम्.भा. 3.30] इत्य् आदिना ॥7॥


--o)0(o--


प्रसङ्गात् स्व-स्वभावोक्तिः कर्मणोऽकर्मतास्य च ।

भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥8॥


स्व-शब्देनावतीर्णावस्थो भगवान् इह विवक्षितः । तस्य स्वभावः स्वासाधारणो भावः । स्व-स्वभावोक्तिर् उच्यत इति ओदन-पाकः पच्यते इतिवत् । क्रियत इत्य् अर्थः । कर्मणोऽकर्मता कर्मण्य् अकरम् यः पश्येत् [Gétä 4.18] इत्य् आदिभिर् उक्ता । अकर्म-शब्दोऽत्र तद्-अन्य-वृत्त्या कर्म-योगासन्नात्म-ज्ञान-विषयः । अस्य च भेदाः । दैवम् एवापरे यज्ञम् [Gétä 4.25] इत्य् आदिनोक्ताः । देवार्चनेन्द्रिय-निरोध-प्राणायाम-याग-दान-होम-तपस्-तीर्थ-सेवा-स्वाध्याय-तद्-अर्थाभ्यासादि-रूपा वर्णाश्रम-धर्मेति-कर्तव्यताकाः यथा-ज्ञानं यथा-शक्ति यथा-रुचि प्रधानतया परिगृहीताः कर्म-योगाव् आन्तर-विशेषा इत्य् अर्थः ।


ज्ञानस्य माहात्म्यं श्रेयान् द्रव्य-मयाद् यज्ञात् [Gétä 4.33] इत्य् उक्तं प्राधान्यम् । अयं च श्लोकः तृतीय-सङ्गति-पूर्वकं चतुर्थारम्भे व्याख्यातः – तृतीयेऽध्याये प्रकृति-संसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगेऽनधिकारात् कर्म-योग एव कार्यः । ज्ञान-योगाधिकारिणोऽप्य् अकर्तृत्वानुसन्धान-पूर्वकं कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम् । इव्शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम् अस्यैव कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गत-ज्ञानतत्याऽस्यैव ज्ञान-योगाकारतां प्रदर्श्य, कर्म-योग-स्वरूपं तद्-भेदाः कर्म-योगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते [राम्.भा. 4.1] इति ।


ईदृशं चावतार-माहात्म्यम् अत्र निरमन्थि – निखिल-हेय-प्रत्यनीक-कल्याणैकतानस्यापि भगवतो जन्म नेन्द्रजालवन् मिथ्या, अपि तु सत्यम् । अवतरंश् च भगवान् अस्मद्-आदिवन् न ज्ञान-सङ्कोचादिमान् भवति, किन्तु अजत्वाव्ययत्व-सर्वेश्वरत्वादिकं सर्वं पारमेश्वरं स्वभावजम् अजहद् एवावतरति , न चावतार-विग्रहोऽप्य् अस्य गुण-त्रय-मयः प्राकृतः, प्रत्युत अप्राकृत-शुद्ध-सत्त्व-मयः । न चास्य जन्म पुण्यापुण्य-रूपेण कर्मणा, अपि तु स्वेच्छयैव । न वा कर्म-विपाक-काले अस्य जन्म, अपि तु धर्म-ग्लान्य्-अधर्मोत्थान-काले, नापि भगवज्-जन्मनः सुख-दुःख-मिश्राणि फलानि । अपि तर्हि साधु-परित्राण-दुष्कृद्-विनाशन-धर्म-संस्थापनादीनीति स्वरूपतः प्रकारतो द्रव्यतः कारणतः कालतः प्रयोजनतश् च दिव्यत्वम् । एवं जानतश् चैकस्मिन्न् एव जन्मनि उपाय-पूर्त्यानन्तर-जन्म-प्रतिषेधेन भगवत्-प्राप्तिर् गीयते जन्म कर्म च मे दिव्यम् [Gétä 4.9] इत्य् आदिना । अत एव हि प्राचेतस-पाराशर्य-शुख-शौनकादयः परमर्षयः प्रायस् तत्रैव निष्ठां भूयसीम् आद्रियन्ते इति ।


--o)0(o--


कर्म-योगस्य सौकर्यं शैघ्र्यं काश्चन तद्-विधाः ।

ब्रह्म-ज्ञान-प्रकारश् च पञ्चमाध्याय उच्यते ॥9॥


तृतीय-चतुर्थाभ्यां यथांशं सङ्गति-प्रदर्शन-पूर्वकम् अयं श्लोकः पञ्चमारम्भे व्याख्यातः । चतुर्थेऽध्याये कर्म-योगस्य ज्ञानाकारता-पूर्वक-स्वरूप-भेदो ज्ञानांशस्य च प्राधान्यम् उक्तम् । ज्ञान-योगाधिकारिणोऽपि कर्म-योगस्यान्तर्गतात्म-ज्ञानत्वाद् अप्रमादत्वात् सुशकत्वान् निरपेक्षत्वाच् च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्म-योगस्य आत्म-प्राप्ति-साधनत्वे ज्ञान-निष्ठायाः शैघ्र्यम् । कर्म-योगान्तर्-गताकर्तृत्वानुसन्धान-प्रकारं च प्रतिपाद्य तन्-मूलं ज्ञानं च विशोध्यत इति । सौकर्यस्यात्रानुद्धरणं पूर्वोक्तानुवादता-ज्ञापनार्थम् । सौकर्य-शब्देनात्र सुखं बन्धात् प्रमुच्यते [Gétä 5.6] इत्य् उक्तम् । अत्र विधा-शब्द इति कर्तव्यता-परः । तथा खलु नैव किंचित् करोमीति [Gétä 5.8] इत्य् आदेर् अधिष्ठिका । यतः सौकर्यात् शैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितं सृणु [राम्.भा. 5.8] इति । अकर्तृत्वानुसन्धान-प्रकार-शब्दोऽप्य् एतत्-परः । ब्रह्म-शब्दोऽत्र ब्रह्म-समानाकार-शुद्धात्म-विषयः । ज्ञान-शब्दश् चात्र सम-दर्शन-रूप-ज्ञान-विपाक-विश्रान्तः । प्रकार-शब्दस् तु तद्-धेतु-भूत-प्रकारार्थः । अतएव हि येन प्रकारेणावस्थितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञान-विपाको भवति, तं प्रकारम् उपदिशति [राम्.भा. 5.10] इत्य् उक्त्वा न प्रहृष्येत् प्रियं प्राप्य [Gétä 5.10] इत्य् आदिकम् अवतारितम् । षष्ठारम्भस् त्व् एवं सङ्गमितः -- उक्तः कर्म-योगः स-परिकरः । इदानीं ज्ञान-योग-कर्म-योग-साध्यात्मावलोकन-रूप-योगाभ्यास-विधिर् उच्यते । तत्र कर्म-योगस्य निरपेक्ष-योग-साधनत्वं द्रढयितुं ज्ञानाकारः कर्म-योगो योग-शिरस्कोऽनूद्यते [राम्.भा. 6.1] इति । एतेन योगी युञ्जीत [Gétä 6.10] इत्य् अतः पूर्वस्य ग्रन्थस्यानुवाद-रूपत्वात् सङ्ग्रहे नोपन्यास इति व्यञ्जितम् ॥9॥


--o)0(o--


योगाभ्यास-विधिर् योगी चतुर्धा योग-साधनम् ।
योग-सिद्धिः स्व-योगस्य पारम्यं षष्ठ उच्यते ॥10॥


नन्व् अत्र पञ्चार्थाः सङ्गृहीताः । भाष्ये तु कथम् एकः ? इत्थं स्पर्शान् कृत्वा बहिर् बाह्यान् [Gétä 5.22] इत्य् आदिना पञ्चमे प्रस्तुतो योगाभ्यास-विधिर् एवात्र प्रपञ्चयत इति तत्-प्रधानोऽयम् अध्यायः । एतेनाध्यायान्तरेष्व् अप्य् अनेकानुबन्ध एकैकार्थः प्रधानतम इति सूचितम् । तद् यथा श्रवणाधिकारी, तन्-मोह-शमनं, कर्म-योग-कर्तव्यत्वं, तद्-अवान्तर-भेदः, तद्-अन्तर्गत-ज्ञान-विपाकः, योगाभ्यास-विधिः, प्रतिबुद्ध-प्राधान्यं, त्रिविधाधिकार-वेद्योपाय-देय-विभागः, स-प्रकारो भक्ति-योगः, गुण-विभूत्य्-आनन्त्यं, शास्त्र-वश्यत्वं, शास्त्रीय-विवेचनं, सारोद्धार इति ।


अतोऽत्र योगाभ्यास-विध्य्-अनुबन्धत्वेन योग चातुर्विध्यादि-प्रदर्शनम् । योगी चतुर्धा सर्व-भूत-स्थम् आत्मानम् [Gétä 6.29] इत्य् आदि-श्लोक-चतुष्टयोदित-सम-दर्शन-चातुर्विध्यात् । तत्र ह्य् एवं भाष्यम् – अथ योग-विपाक-दशा चतुष्-प्रकारोच्यते [राम्.भा. 6.29] इति । एवं तत्र सम-दर्शन-विपाक-क्रमोऽभिप्रेतः । आत्मनां ज्ञानत्वाननदत्वादिभिर् अन्योन्य-साम्य-दर्शनम् । शुद्धावस्थायाम् अपहत-पाप्मत्वादिभिर् ईश्वरेण साम्य-दर्शनं । परित्यक्त-प्राकृत-भेदानां असङ्कुचित-ज्ञानैकाकारतया ईश्वरेण तद्-अपृथक्-सिद्ध-विशेषणत्वादिभिर् अन्योन्यं च साम्य-दर्शनम् । औपाधिकैः पुत्रादिभिर् असम्बन्ध-साम्य-दर्शनं चेति ।


योग-साधनम् अभ्यास-वैराग्यादिकम् । योग-सिद्धिः योग-भ्रष्टस्यापि प्रत्यवाय-विरहः । पुण्य-लोकाद्य्-अवाप्तिः । विच्छिन्न-प्रतिसन्धानाद्य्-anurüpaa-विशिष्ट-कुलोत्पत्तिः । अभिक्रम-नाशाभावेन क्रमाच् छेष-पूरण्नापवर्गाविनाभाव इत्य् एवंरूपा । स्वयोगस्य पारम्यम् । वक्तुर् भगवतो वासुदेवस्य भजन-रूपो योगोऽत्र स्व-योगः । तस्य पारम्यं स्वापेक्षयोत्कृष्ट-राहित्यम् । एतच् च मध्यम-षट्क-प्रतिपाद्यम् अपि तत्-प्रस्तावना-रूपेण योगिनाम् अपि सर्वेषाम् [Gétä 6.47] इति प्रथम-षट्कान्तिम-श्लोकेन दर्शितम् । तथा हि तत्र भाष्यम् -- तद् एवं पर-विद्याङ्ग-भूतं प्रजापति-वाक्योदितं प्रत्यग्-आत्म-दर्शनम् उक्तम् । अथ पर-विद्यां प्रस्तौति [राम्.भा. 6.47] इति ॥10॥


--o)0(o--


स्व-याथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः ।

भक्त-भेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥11॥


तत्र भाष्यम् -- सप्तमे तावद् उपास्य-भूत-परम-पुरुष-स्वरूप-याथात्म्यं, प्रकृत्या तत् तिरोधानं, तन्-निवृत्तये भगवत्-प्रपत्तिः । उपासक-विधाभेदः । ज्ञानिनः श्रैष्ठ्यं चोच्यते [राम्. भा. 7.1] इति । तत्र प्रकृति-शब्देन मम माया दुरत्यया [Gétä 7.14] इति माया-शब्दो व्याख्यातः । गुण-मयी [Gétä 7.14] इति विशेषणात् सैव हि विवक्षितेति गम्यते । श्रुताव् अपि अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरूद्धः [ÇvetU 4.9] इति प्रस्तुतयोर् माया-तद्वतोः मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् [ÇvetU 4.10] इति स्वयम् एव विवरणाच् च । अतो विचित्र-सृष्ट्य्-उपकरण-वस्तुत्वात् प्रकृताव् इह माया-शब्द-प्रयोग इति भावः ।


अष्टमारम्भ-सङ्गतौ चैतच् छ्लोकार्थः स्पष्टम् अभिहितः -- सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं, निखिल-चेतनाचेतन-वस्तु-शेषित्वं, कारणत्वं, आधारत्वं, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वं, सर्व-नियन्तृत्वं, सर्वैश् च कल्याण-गुण-गणैर् एकाश्रयत्वं तस्यैव परतरत्वं च, सत्त्व-रजस्-तमो-मयैर् देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम् । अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या च तन्-निवर्तनं, सुकृत-तारतम्येन च प्रतिपत्ति-वैषेष्याद् ऐश्वर्याक्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षयोपासक-भेदं, भगवन्तं प्रेप्सोर् नित्य-युक्ततयिक-भक्तितया चात्यर्थ-परम-पुरुष-प्रियत्वेन श्रैष्ठ्यं, दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेय-भेदांश् च प्रास्तौषीत् [राम्. भा. 8.1] इति ॥11॥


--o)0(o--


ऐश्वर्याक्षर-याथात्म्य-भगवच्-छरणार्थिनाम् ।

वेद्योपादेय-भावानाम् अष्टमे भेद उच्यते ॥12॥


ऐश्वर्यम् अत्रेन्द्र-प्रजापति-पशुपति-भोगेभ्योऽतिशयित-भोगः । अक्षर-याथात्म्यं विविक्तात्म-स्वरूपम् । वेद्यास् तु अक्षरं ब्रह्म परमं [Gétä 8.3] इत्य् आदिनोक्ताः शुद्धात्म-स्वरूप-प्रभृतयः । उपादेयास् तु तत्-तद्-इष्ट-फलानुरूप-परम-पुरुष-चिन्तनान्तिम-प्रत्यय-गति-चिन्तनादयः । त एव भावाः पदार्थाः । तेषां भेदस् तत्-तद्-अधिकारानुरूपे विशेषः ॥12॥


--o)0(o--


स्व-माहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।

विशेषो नवमे योगो भक्ति-रूपः प्रकीर्तितः ॥13॥


स्व-माहात्म्यं मया ततम् इदं सर्वं [Gétä 9.4] इत्य् आदिभिः शोधितम् । [मनुष्यत्वे परत्वं]


अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।

परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥ [Gétä 9.11]


इति परत्वस्य मनुष्य-दशायाम् अप्य् अव्ययत्वम् उक्तम् । प्रस्तुतावतार-विवक्षया मनुष्यावस्थत्वोक्तिः । तन्-मुखेन सर्वेष्व् अप्य् अवतारेषु अव्ययः परमो भाव उपलिलक्षयिषितः । उक्तं च श्रीवत्स-चिह्न-मिश्रैः –


परो वा व्यूहो वा विभव उत वार्चावतरणो

भवन् वान्तर्यामी वर वरद यो यो भवसि वै ।

स स त्वं सन् नैशान् वर-गुण-गणान् बिभ्रद् अखिलान्

भजद्भ्यो भास्य् एवं सततम् इतरेभ्यस् त्व् इतरथा ॥ [वरद-स्तव 18] इति ।


महात्मानस् तु मां पार्थ [Gétä 9.13] इत्य् आदिना महात्मनां विशेषो विशेषितः । अत्र भक्ति-रूपस्य योगस्यैव प्राधान्यं भाष्योक्तम् – उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यं, ज्ञानिनां च विशेषं विशोध्य भक्ति-रूपस्योपासनस्य स्वरूपम् उच्यते [राम्. भा. 9.1] इति ॥13॥


--o)0(o--


स्व-कल्याण-गुणानन्त्य-कृत्स्न-स्वाधीनता-मतिः ।

भक्त्य्-उत्पत्ति-विवृद्ध्य्-अर्था विस्तीर्णा दशमोदिता ॥14॥


अत्र नवम-सङ्गति-पूर्वकं भाष्यम् -- भक्ति-योगः स-परिकर उक्तः । इदानीं भक्त्य्-उत्पत्तये तद्-विवृद्धये च भगवतो निरङ्कुशैश्वर्यादि-कल्याण-गुण-गणानन्त्यं, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वं च प्रपञ्च्यते [राम्. भा. 10.1] इति । एकादशारम्भे च भाषितम् -- एवं भक्ति-योग-निष्पत्तये सद्-विवृद्धये च सकलेतर-विलक्षणेन स्वाभाविकेन भगवद्-असाधारणेन कल्याण-गुण-गणेन सह भगवत सर्वात्मत्वम् । तत एव तद्-व्यतिरिक्तस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य वस्तु-जातस्य तच्-छरीरतया तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तित्वं चोक्तम् । तम् एतं भगवद्-असाधारणं स्वभावं कृत्स्नस्य तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तितां च भगवत्-सकाशाद् उपश्रुत्य एवम् एवेति निश्चित्य तथा-भूतं भगवन्तं साक्षात्कर्तु-कामोऽर्जुन उवाच [राम्. भा. 11.1] इति ॥14॥


--o)0(o--


एकादशे स्व-माहात्म्य-साक्षात्कारावलोकनम् ।

दत्त-मुक्तं vidiprâptyor भक्त्येकोपायता तथा ॥15॥


साक्षात्कार-हेतु-भूतम् अवलोकनम् साक्षात्कारावलोकनम् । अवलोक्यतेऽनेनेति अवलोकनम् इह दिव्यं चक्षुः । vidiprâptyor इति दर्शनस्याप्य् उपलक्षणम् । तथा हि गीयते –

भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [Gétä 11.54]


अयं तु सङ्ग्रहो द्वादशारम्भे सङ्गतिं विवक्षद्भिर् व्याख्यातः -- भक्ति-योग-निष्ठानां प्राप्य-भूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशैश्वर्यं साक्षात्-कर्तु-कामायार्जुनायानवधिकातिशय-कारुण्यौदार्य-शील्यादि-गुण-सागरेण सत्य-सङ्कल्पेन भगवता स्वैश्वर्यं यथावद् अवस्थितं दर्शितम् । उक्तं च तत्त्वतो भगवज्-ज्ञान-दर्शन-प्राप्तीनाम् ऐकान्तिकात्यन्तिक-भगवद्-भक्त्य्-एक-लभ्यत्वम् [राम्. भाष्. 12.1] इति ॥15॥


--o)0(o--


भक्तेः श्रैष्ठ्यम् उपायोक्तिर् अशक्तस्यात्म-निष्ठता ।

तत्-प्रकारास् त्व् अतिप्रीतिर् भक्ते द्वादश उच्यते ॥16॥


अत्र च भाष्यम् – अनन्तरम् आत्म-प्राप्ति-साधन-भूताद् आत्मोपासनाद् भक्ति-रूपस्य भगवद्-उपासनस्य स्व-साध्य-निष्पादने शैघ्र्यात् सुखोपादानत्वाच् च श्रैष्ठ्यं भगवद्-उपासनोपायश् च तद्-अशक्तस्याक्षर-निष्ठता तद्-अपेक्षिताश् चोच्यन्ते [राम्. भाष्. 12.1] इति । अत्र अतिप्रीतिर् भक्ते इत्य् अस्योपादानम् उपसंहार-मात्रता-व्यञ्जनार्थम् । उपायोक्तिः अथ चित्तं समाधातुं [Gétä 12.9-10] इत्य्-आदि-श्लोक-द्वयेन कृता । भगवति चित्तं समाधातुम् अशक्तस्य भगवद्-गुणाभ्यासः । तत्राप्य् अशक्तस्य प्रीति-पूर्वक-भगवद्-असाधारण-कर्म-करणम् । तस्मिन्न् अप्य् असमर्थस्यात्म-निष्ठेति क्रमः । तत्-प्रकाराः कर्म-योगाद्य्-अपेक्षिताः । अद्वेष्टा सर्व-भूतानाम् [Gétä 12.13] इत्य् आदिनोक्ता उपादेय-गुण-प्रकाराः । तथा च तत्र भाषितम् -- अनभिसंहित-फल-कर्म-निष्ठस्योपादेयान् गुणान् आह [राम्. भाष्. 12.13] इति । अतिप्रीतिर् भक्ते ये तु धर्म्यामृतम् इदं यथोक्तं [Gétä 12.20] इत्य् आदिना अध्यायान्तिम-श्लोकेनोक्ता । तद्-अभिप्रेतं चैवम् उक्तम् -- अस्माद् आत्म-निष्ठात् मद्-भक्ति-योग-निष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथोपक्रमम् उपसंहरति [राम्. भाष्. 12.20] इति ॥16॥


--o)0(o--


देव-स्वरूपम् आत्माप्ति-हेतुर् आत्म-विशोधनम् ।

बन्ध-हेतुर् विवेकश् च त्रयोदश उदीर्यते ॥17॥


अत्र भाष्यं -- तत्र तावत् त्रयोदशे देहात्मनोः स्वरूपं देह-याथात्म्य-शोधनं देह-वियुक्तात्म-प्राप्त्य्-उपायः । विविक्तात्म-स्वरूप-संशोधनम् । तथाविधस्यात्मनश् चाचित्-सम्बन्ध-हेतुः । ततो विवेकानुसन्धान-प्रकारश् चोच्यते [राम्. भाष्. 13.1] इति । अत्र देह-स्वरूपम् इत्य् अनेनैवाभिप्रेतं देहात्मनोः स्वरूपम् इति । देह-याथात्म्य-शोधनम् इति च विवृतम् । आत्माप्ति-हेतुः । अमानित्वम् [Gétä 13.18] इत्य् आदिभिर् उक्तः । आत्म-विशोधनम् ज्ञेयं यत् तत् प्रवक्ष्यामि [Gétä 13.13] इत्य् उपक्रम्य कृतम् । बन्ध-हेतुस् तु कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु [Gétä 13.22] इत्य् उक्तः । ध्यानेनात्मनि पश्यन्ति [Gétä 13.25] इत्य् आदिना विवेकानुसन्धान-प्रकारो यथाधिकारं दर्शितः ॥17॥


--o)0(o--


गुण-बन्ध-विधा तेषां कर्तृत्वं तन्-निवर्तनम् ।

गति-त्रय-स्व-मूलत्वं चतुर्दश उदीर्यते ॥18॥


अत्र प्रकृत-विशोधन-रूपतया सङ्गति-पूर्वकं भाष्यं -- त्रयोदशे प्रकृति-पुरुषयोर् अन्योन्य-संसृष्टयोः स्वरूप-याथात्म्यं विज्ञायामानित्वादिभिर् भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम् । तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्वादि-गुण-मय-सुखादि-सङ्ग इति चाभिहितं कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु [Gétä 13.22] इति । अथेदानीं गुणानां बन्ध-हेतुता-प्रकारो गुण-निवर्तन-प्रकारश् चोच्यते [राम्. भाष्. 14.1] इति । गुण-कर्तृत्वादेर् इह भाष्येऽनुक्तिः पूर्ववद् एवेति भाव्यम् । सत्त्वं सत्त्व-ज्ञान-सङ्गेन बध्नाति, रजस् तु कर्म-सङ्गेन, तमस् तु प्रमादालस्य-निद्राभिर् इति बन्ध-हेतुता-प्रकारः । तेषां कर्तृत्वं प्राग्-उक्त-प्रकारेण प्राप्ताप्राप्त-विवेकेन तेष्व् आरोपितम् । तच् चात्र नान्यं गुणेभ्यः कर्तारम् [Gétä 14.12] इति स्मारितम् । गुण-निवर्तन-प्रकारस् तु –


मां च योऽव्यभिचारेण भक्ति-योगेन सेवते ।

स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [Gétä 14.26] इत्य् अन्तेनोक्तः ।


अतएवात्र गति-त्रय-स्व-मूलत्वम् इत्य् एतत् ब्रह्मणो हि प्रतिष्ठाहम् [Gétä 14.27] इत्य् अध्यायान्तिम-श्लोकोक्तम् एव संगृह्णाति । तत एव हि अत्रैवं भाषितम् – एतद् उक्तं भवति पूर्वत्र – दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते [Gétä 7.14] इत्य् आरभ्य गुणात्ययस्य तत्-पूर्वकाक्षरैश्वर्य-भगवत्-प्राप्तीनां च भगवत्-प्रपत्त्य्-एकोपायतायाः प्रतिपादितत्वाद् एकान्त-भगवत्-प्रपत्त्य्-एकोपायो गुणात्ययस् तत्-पूर्वक-ब्रह्मानुभवश् च [राम्. भाष्. 14.27] इति । इत्य् आद्य्-उक्त-गति-त्रय-विवक्षायां तु सङ्ग्रह-क्रम-भङ्गः स्यात् ॥18॥


--o)0(o--


अचिन्-मिश्राद् विशुद्धाच् च चेतनात् पुरुषोत्तमः ।

व्यापनाद् भरणात् स्वाम्याद् अन्यः पञ्चदशोदितः ॥19॥


अत्र अचिन्-मिश्राद् विशुद्धाच् च इत्य् अस्य सूचनीयां सङ्गतिं विवृण्वन् क्षराक्षर-शब्द-व्याख्यानतां व्यनक्ति -- क्षेत्राध्याये क्षेत्र-क्षेत्रज्ञ-भूतयोः प्रकृति-पुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्न-ज्ञानैकाकारस्यैव पुरुषस्य प्राकृत-गुण-सङ्ग-प्रवाह-निमित्तो देवाद्य्-आकार-परिणत-प्रकृति-सम्बन्धोऽनादिर् इत्य् उक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्य-कारणयोभयावस्थ-प्रकृति-सम्बन्धो गुण-सङ्ग-मूलो भगवतैव कृत इत्य् उक्त्वा गुण-सङ्ग-प्रकारं स-विस्तरं प्रतिपाद्य गुण-सङ्ग-निवृत्ति-पूर्वकात्म-याथात्म्यावाप्तिश् च भगवद्-भक्ति-मूलेत्य् उक्तम् । इदानीं भजनीयस्य भगवतः kñaräkñaåätmaka-बद्ध-मुक्त-विभूतिमत्तां विभूति-भूतात् क्षराक्षर-पुरुष-द्वयात् निखिल-हेय-प्रत्यनीक-कल्याणैकतानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुम् आरभते [राम्. भाष्. 15.1] इति । अत्र व्यापन-भरण-स्वाम्यानि – यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः [Gétä 15.17] इति प्रतिपादितानि । एवं प्राधान्यतश् चिद्-अचिद्-ईश्वर-रूप-तत्त्व-त्रय-विशोधनं क्रमाद् अध्याय-त्रयेण कृतम् इत्य् अनुसन्धेयम् ॥19॥


--o)0(o--


देवासुर-विभागोक्ति-पूर्विका शास्त्र-वश्यता ।

तत्त्वानुष्ठान-विज्ञान-स्थेम्ने षोडश उच्यते ॥20॥


अत्र पूर्वोत्तर-समस्त-प्रतिष्ठापकः षोडशाध्यायार्थः संगृह्यते । एतद् अभिप्रायेण भाष्यम् -- अनन्तरम् उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्र-वश्यतां वक्तुं शास्त्र-वश्य-तद्-विपरीतयोर् दैवासुर-सर्गयोर् विभागं श्री-भगवान् उवाच [राम्. भाष्. 16.1] इति । अतएव सप्तदशम् अवतारयन्न् एवम् अन्वभाषत – देवासुर-विभागोक्ति-मुखेन प्राप्य-तत्त्व-ज्ञानं तत्-प्राप्त्य्-उपाय-ज्ञानं च वेदैक-मूलम् इत्य् उक्तम् [राम्. भाष्. 17.1] इति ।

अत्र शास्त्र-वश्यता –


तस्माच् छास्त्रं प्रमाणं ते कार्याकार्य-व्यवस्थितौ ।

ज्ञात्वा शास्त्र-विधानोक्तं कर्म कर्तुम् इहार्हसि ॥ [Gétä 16.24]


इति अध्यायान्तिम-श्लोकेनोक्ता ॥20॥


--o)0(o--


अशास्त्रम् आसुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।

लक्षणं शास्त्र-सिद्धस्य त्रिधा सप्तदशोदितम् ॥21॥


अत्र भाष्यम् -- इदानीम् अशास्त्र-विहितस्यासुरत्वेनाफलत्वं, शास्त्र-विहितस्य च गुणतस् त्रैविध्यं शास्त्र-सिद्धस्य लक्षणं चोच्यते [राम्. भाष्. 17.1] इति । शास्त्रं यस्य विधायकत्वेन नास्ति तद् अशास्त्रम् इत्य् अभिप्रायेण अशास्त्र-विहितस्य इत्य् उक्तम् । ओं तत् सत् [Gétä 17.23] इति शास्त्र-सिद्धस्य त्रिविधं लक्षणम् उक्तम् ॥21॥


--o)0(o--


ईश्वरे कर्तृता-बुद्धिः सत्त्वोपादेयतान्तिमे ।

स्व-कर्म-परिणामश् च शास्त्र-सारार्थ उच्यते ॥22॥


तद् एतत्-पूर्वाध्याय-सङ्गति-प्रदर्शन-पूर्वकं व्याचष्टे – अतीतेनाध्याय-द्वयेन अभ्युदय-निःश्रेयस-साधन-भूतं वैदिकम् एव यज्ञ-तपो-दानादिकं कर्म नान्यत् । वैदिकस्य च कर्मणः सामान्य-लक्षणं प्रणवान्वयः । तत्र मोक्षाभ्युदय-साधनयोर् भेदः तत्-सच्-छब्द-निर्देश्यानिर्देश्यत्वेन मोक्ष-साधनं च कर्म फलाभिसन्धि-रहितं यज्ञादिकम् । तद्-आरम्भश् च सत्त्वोद्रेकाद् भवति, सत्त्व-वृद्धिश् च सात्त्विकाहार-सेवया इत्य् उक्तम् । अनन्तरं मोक्ष-साधनतया निर्दिष्टयोः त्याग-सन्न्यासयोर् ऐक्यं त्यागस्य सन्न्यासस्य च स्वरूपम् । भगवति सर्वेश्वरे च सर्व-कर्मणां कर्तृत्वानुसन्धानं, सत्त्व-रजस्-तमसां कार्य-वर्णनेन सत्त्व-गुणस्यावश्योपादेय-त्वं, स्व-वर्णोचितानां कर्मणां परम-पुरुषाराधन-भूतानां परम-पुरुष-प्राप्ति-निर्वर्तन-प्रकारः, कृत्स्नस्य गीता-शास्त्रस्य सारार्थो भक्ति-योग इत्य् एते प्रतिपाद्यन्ते [राम्. भाष्. 18.1] इति ।


अत्र त्याग-सन्न्यास-शब्दाव् एकार्थाव् इति भगवद्-उक्तेनोत्तरेण ख्यापितं भाष्ये । सर्वेश्वरे कर्तृत्वानुसन्धानं च दैवं चैवात्र पञ्चमम् [Gétä 18.14] इत्य् अत्रैव दर्शितम् – अत्र कर्म हेतु-कलापे दैवं पञ्चमम् । परमात्मान्तर्यामी कर्म-निष्पत्तौ प्रधान-हेतुः इत्य् अर्थः । उक्तं हि सर्वस्य चाहं हृदि सन्निविष्टे मत्तः स्मृतिर् विज्ञानम् अपोहनं च [Gétä 15.15] इति । वक्ष्यति च — ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥ [18.61] इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम् — परात् तु तच् छ्रुतेः [Vs 2.3.41] इति प्रतिपादितम् इति ।


नन्व् एवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्य् अनियोज्यो भवतीति विधि-निषेध-शास्त्राण्य् अनर्थकानि स्युः । इदम् अपि चोद्यं सूत्रकारेण परिहृतं -- कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः [व्स्. 2.3.40] इति ।


एतद् उक्तं भवति — परमात्मना दत्तैस् तद्-आधारैश् च करण-कलेवरादिभिस् तद्-आहित-शक्तिभिः स्वयं च जीवात्मा तद्-आधारस् तद्-आहित-शक्तिः सन् कर्म-निष्पत्तये स्वेच्छया करणाद्य्-अधिष्ठानाकारं प्रयत्नं चारभते । तद्-अन्तर्-अवस्थितः परमात्मा स्वानुमति-दानेन तं प्रवर्तयतीति जीवस्यापि स्व-बुद्ध्यैव प्रवृत्ति-हेतुत्वम् अस्ति । यथा गुरुतर-शिला-महीरुहादि-चलनादि-फल-प्रवृत्तिषु बहु-पुरुष-साध्यासु बहूनां हेतुत्वं विधि-निषेध-भाक्त्वं च इति । [राम्. भाष्. 18.14]


तत्र शास्त्र-सारार्थः सर्व-गुह्यतमं [Gétä 18.64] इत्य् आदिना सादरं सम्मुखीकृत्य मन्-मना भव मद्-भक्तः [Gétä 18.65], सर्व-धर्मान् परित्यज्य [Gétä 18.66] इति श्लोक-द्वयेन शिष्टः । चर्म-श्लोकार्थश् च तात्पर्य-चन्द्रिकायां निक्षेप-रक्षायां चास्माभिर् यथा-भाष्यं यथा-सम्प्रदायं च समस्त-पर-पक्ष-प्रतिक्षेप-पूर्वकम् उपपादितः । तत्रायम् अस्मदीय-सङ्ग्रहः –


सुदुष्करेण शोचेद् यो येन येनेष्ट-हेतुना ।

स स तस्याहम् एवेति चरम-श्लोक-सङ्ग्रहः ॥ इति ।


सारार्थो भक्ति-योग इति भाष्ये त्व् अङ्गाधिकारे प्रपत्तिं प्रत्य् अपि भक्तेर् अङ्गित्वेन प्राधान्यात् ॥22॥


--o)0(o--


कर्म-योगस् तपस्-तीर्थ-दान-यज्ञादि-सेवनम् ।

ज्ञान-योगो जित-स्वान्तैः परिशुद्धात्मनि स्थितिः ॥23॥


अथाष्टादशभिः श्लोकैः सुख-ग्रहणाय कर्म-योग-ज्ञान-योग-भक्ति-योगादीनां स्वरूपादिकं विविनक्ति कर्म-योग इति । तत्र कर्म-योगस्य लक्षणं पूर्वम् एव दर्शितम् इति कृत्वा तत्-तद्-अधिकारिणां ज्ञान-शक्ति-योग्यतानुगुण्येन यथाधिकारं परिग्रहार्थं च चतुर्थोक्तानवान्तर-भेदान् अनुक्तान् अपि सर्वान् आदि-शब्देन संगृह्णन्न् उदाहरति । आफलोदयं सादरं निरन्तर-परिग्रहोऽत्र सेवनम् । अथ तत्-साध्यस्य ज्ञान-योगस्याधिकारि-प्रदर्शन-पूर्वकं लक्षणम् आह निरन्तर-चिन्तन-रूपेणेति शेषः । तेन तत्-फल-तद्-उपाय-ज्ञानाभ्यां व्यवच्छेदः ॥23॥


--o)0(o--


भक्ति-योगः परैकान्त-प्रीत्या ध्यानादिषु स्थितिः ।

त्रयाणाम् अपि योगानां त्रिभिर् अन्योन्य-सङ्गमः ॥24॥


अथातरङ्गैः सह भक्ति-योगं लक्षयति भक्ति-योग इति । परस्मिन् ब्रह्मण्य् एकान्तेन प्रीतिः परैकान्त-प्रीतिः । तेन महनीय-विषये प्रीतिर् भक्तिः इति लक्षणं सूचितम्, स्नेह-पूर्वम् अनुध्यानं भक्तिर् इत्य् अभिधीयते [लिङ्गप्] इत्य् आद्य्-अनुसारेण । लक्ष्य-स्वरूपं ध्यान-शब्देनोक्तम् । आदि-शब्देनार्चन-प्रणामाद्य्-अन्तरङ्ग-वर्ग-सङ्ग्रहः । उक्तं च वेदार्थ-सङ्ग्रहेअशेष-जगद्-धितानुशासन-श्रुति-निकर-शिरसि समधिगतोऽयम् अर्थः । जीव-पर-याथात्म्य-ज्ञान-पूर्वक-वर्णाश्रम-धर्मेति-कर्तव्यताक-परम-पुरुष-चरण-युगल-ध्यानार्चन-प्रणामादिर् अत्यर्थ-प्रियस् तत्-प्राप्ति-फलः इति ।


ननु कर्म-योगेऽप्य् आत्म-ज्ञानम् आराध्य-प्रीतिश् चानुवर्तते । ज्ञान-योगेऽप्य् अन्तः-करण-शुद्ध्य्-अर्थं नियतं कर्म त्याज्यं तद्-आराध्येश्वर-भक्तिश् च । एवं भक्ति-योगेऽपि तद्-इतरानुवृत्तिः सिद्धा । अतो विभागानुपपत्तिर् इत्य् अत्राह – प्रधान-भूते कस्मिंश्चित् क्षीर-शर्करादि-न्यायेन गुणतया इतरानुप्रवेशो न विभाग-भञ्जक इति भावः ।


नन्व् एवं परिअकान्त-प्रीतिस् त्रिष्व् अपि समाना, ऐकान्त्यं चानन्य-देवताकत्व-पर्यन्तम् । यथोक्तं मोक्ष-धर्मे


ब्रह्माणं शिति-कण्ठं च याश् चान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥ [Mbh 12.341.36] इति ।


आश्वमेधिके च –


अनन्य-देवता-भक्ता ये मद्-भजन-प्रियाः ।

माम् एव शरणं प्राप्तास् ते मद्-भक्ताः प्रकीर्तिताः ॥ [Mbh 14.101.91]


तपश् चागीन्द्रादि-नाना-देवता-सङ्कीर्णानां वर्णाश्रम-धर्माणाम् ऐकान्त्य-विरोधात् त्रिष्व् अपि योगेषु तत्-परित्यागः प्राप्त इत्य् अत्राह अत्र त्रिभिः सङ्गम इत्य् अर्थतो बुद्ध्या विभज्यान्वेतव्यम् । अयम् अभिप्रायः नियतस्य [Gétä 18.7], यतः प्रवृत्तिः [Gétä 18.46], आचार-प्रभवः [Mbh 13.159.137], वर्णाश्रमाचरवता [ViP 3.8.9] इत्य् आदिभिर् वर्णाश्रम-धर्मेति कर्तव्यताकत्व-सिद्धेः । अग्नीन्द्रादि-शब्दानां अपि प्रतर्दन-विद्या-न्यायेनतच्-छरीरक-परमात्म-पर्यन्तत्वानुसाधनात् । साक्षाद् अप्य् अविरोधं जैमिनिः [व्स्. 1.2.28] इति न्यायेन यज्ञाग्रहराध्यायोक्त-प्रक्रियया च साक्षात्-प्रतिपादकत्वेन वा तत्-तत्-कर्मणाम् अपि परम-पुरुषाराधनत्व-सम्भवात् । तद्-अनुष्ठातुर् अन्याराधकत्व-सिद्धेर् ऐकान्त्यं प्रतिष्ठितम् इति ॥24॥

--o)0(o--


नित्य-नैमित्तिकानां च पराराधन-रूपिणाम् ।

आत्म-दृष्टेस् त्रयोऽप्य् एते योग-द्वारेण साधकाः ॥25॥


एतेन कर्म-योगेऽपि नित्य-नैमित्तिकानाम् इति कर्तव्यतात्वं सूचितम् । तथा सर्वेऽप्य् एते यज्ञ-विदः [Gétä 4.30] इति श्लोके भाष्यं -- द्रव्य-यज्ञ-प्रभृति-प्राणायाम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे सह-यज्ञैः प्रजाः सृष्ट्वा [3.10] इति अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः, तन्-निष्ठाः, तत एव क्षपित-कल्मषाः । यज्ञ-शिष्टामृतेन शरीर-धारणं कुर्वन्त एव कर्म-योगे व्यापृताः सनातनं च ब्रह्म यान्ति [राम्. भाष्. 4.30-31] इति । एवं बहु-विधा यज्ञाः [Gétä 4.32] इत्य् अत्र चोक्तं -- एवं हि बहु-प्रकाराः कर्म-योगा ब्रह्मणो मुखे वितताः । आत्म-याथात्म्यावाप्ति-साधनतया स्थिताः । तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्मजान् विद्धि । अहरहर् अनुष्ठीयमान-नित्य-नैमित्तिक-कर्मानुष्ठान-जान् विद्धि [राम्. भाष्. 4.32] इति । भोक्तारं यज्ञ-तपसाम् [Gétä 5.29] इति श्लोकम् अवतारयंश् चैवम् आह -- उक्तस्य नित्य-नैमित्तिक-कर्मेति कर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह [राम्. भाष्. 5.29] इति ।


अत्र त्रयाणां योगानां परम-भक्ति-जनने प्रत्यग्-आत्म-दर्शन-रूपम् अवान्तर-व्यापारं स-हेतुकम् आह आत्म इति । योगोऽत्र समाधि-रूपम् अन्तः-करणैकाग्र्यं, तत्-साध्य-साक्षात्कारो दृष्टिः । ननु यद्यपि कर्म-योगस्य ज्ञान-योग-व्यवधानम् अन्तरेणापि आत्मावलोकन-साधनत्वं पूर्वम् एवोक्तं, तथापि भक्ति-योगस्य तत्-साधकत्वम् अयुक्तं, तस्यात्मावलोकन-पूर्वकत्वाद् इति, मैवम् । भक्ति-निष्ठाया एव पर्व-भेदेन सर्वोपपत्तेर् ज्ञान-दर्शन-प्राप्तीनाम् अविशेषेण भक्ति-साध्यत्वम् उच्यते । तच् च पर्व-भेदम् अन्तरेण नोपपद्यते । अतएव ह्य् आत्मावलोकनानन्तरं मद्-भक्तिं लभते पराम् [Gétä 18.54] इति पर-शब्देन विशेष्यते । अत आत्मावलोकन-रहितस्याप्य् अद्यतन-भक्तानाम् इव स्तुति-नमस्कार-कीर्तनादि-निष्ठया सेवा-रूपत्वाद् अभिव्यक्तया भक्ति-शब्दाभिलप्यया आत्मावलोकनम् उपपद्यते । दर्शितश् च परावर-भक्ति-विभागो वेदार्थ-सङ्ग्रहेसोऽयं पर-ब्रह्म-भूतः पुरुषोत्तमो निरतिशय-पुण्य-सञ्चय-क्षीणाशेष-जन्मोपचित-पाप-राशेः परम-पुरुष-चरणारविन्द-शरणागति-जनित-तद्-आभिमुख्यस्य सद्-आचार्योपदेशोपबृंहित-शास्त्राधिगत-तत्त्व-याथात्म्यावबोध-पूर्वकाहरहर् उपचीयमान-शम-दम-शौच-क्षार्जव-भयाभय-स्थान-विवेक-दयाहिंसाद्य्-आत्म-गुणोपेत-वर्णाश्रमोचित-परम-पुरुषाराधन-रूप-नित्य-नैमित्तिक-कर्मोपसम्भूत-निषिद्ध-परिहार-निष्ठस्य परम-पुरुष-चरण-युगल-न्यस्तात्मात्मीयस्य तद्-भक्ति-कारितानवरत-स्तुति-स्मृति-नमस्कृति-यतन-कीर्तन-गुण-श्रवण-वचन-ध्यानार्चन-प्रणामादिभिः प्रीतः परम-कारुणिकः पुरुषोत्तम-प्रसाद-विध्वस्त-स्वान्त-ध्वान्तस्य अनन्य-प्रयोजनानवरत-निरतिशय-प्रिय-विशदतम-प्रत्यक्षतापन्नानुध्यान-रूप-भक्त्यैक-लभ्यः इति । तद् उक्तं परम-गुरुभिर् भगवद्-यामुनाचार्य-पादैः – उभय-परिकर्मित-स्वान्तस्यैकान्तिकात्यन्तिक-भक्ति-योग-लभ्यः इति ॥25॥


--o)0(o--


निरस्त-निखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।

प्रतिलभ्य परां भक्तिं तथैवाप्नोति तत्-पदम् ॥26॥


एवं यथाधिकारं परिघीतैस् त्रिभिर् आत्मावलोकन-सिद्धि-द्वारा परम-भक्त्य्-उत्पादन-प्रकारं परम-भक्तेर् एव प्रकृष्टायाः परम-प्राप्ति-साधनत्वम् न दर्शयति निरस्त इति । उपाय-विरोधि-सर्वाज्ञान-निवृत्तिर् इह निरस्त-निखिलाज्ञानः इत्य् अनेन विवक्षिता । परानुगं परानुचरं । परशेषतैक-रसम् इत्य् अर्थः । यथोच्यते –


नायं देवो न मर्त्यो वा न तिर्यक् sthâvaro वा ।

ज्ञानानन्द-मयस् त्व् आत्मा शेषो हि पर्मात्मनः ॥ इति ।


आह च सर्वज्ञो मन्त्र-राज-पद-स्तोत्रे


दास-भूताः स्वतः सर्वे ह्य् आत्मानः परमात्मनः ।

अतोऽहम् अपि ते दास इति मत्वा नमाम्य् अहम् ॥ इति ।


प्रतिलभ्य परमात्म-सकाशात् प्राप्येत्य् अर्थः । तयैव परम-भक्ति-रूप-विपाकापन्नयेति शेषः । अत एव-कारेण नैरपेक्ष्य-व्यवहितत्वं च व्यज्यते । तत् पदं तच्-चरणं पद्यत इति व्युत्पत्त्या पदं मुक्त-प्राप्ततया सिद्धं परम-पुरुषस्याप्राकृतं स्थानं स्वरूपं वा । तद् एतच् छ्लोक-द्वयेन गीयते –


ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।

समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [Gétä 18.54-55] इति ॥26॥


--o)0(o--


भक्ति-योगस् तद्-अर्थी चेत् समग्रैश्वर्य-साधकः ।

आत्मार्थी चेत् त्रयोऽप्य् एते तत्-कैवल्यस्य साधकाः ॥27॥


एवं भक्तेर् मोक्ष-साधनत्वम् उक्तम् । सैव मध्यम-षट्कोक्त-प्रकारेणाचिद्-द्रव्य-परिणाम-विशेषानुभव-रूपस्यैश्वर्यस्यापि साधिकेत्य् आह भक्ति इति । एकस्य कथं परस्पर-निरुद्धयोर् बन्ध-मोक्षयोः साधनत्वम् इत्य् अत्रोक्तं तद्-अर्थी चेद् इति । एकस्यैव तत्-तत्-फल-राग-वशाद् विचित्र-फल-साधनत्वं सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः इत्य् आदिष्व् अपि प्रसिद्धम् । ब्रह्मादि-प्रदेयैश्वर्येभ्यः समधिकत्वम् इह समग्रत्वम् । दृष्टं च लोके सम्राट्-सामन्त-सेवयोः सिद्धि-तारतम्यम् । न च हिरण्यगर्भादयो हिरण्यगर्भादि-पदं प्रदातुं प्रभवन्ति । स्वयम् एव ह्य् उक्तं ब्रह्मणा प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् इति । अन्यत्र चोक्तं –


युग-कोटि-सहस्राणि विष्णुम् आराध्य पद्मभूः ।

पुनस् त्रैलोक्य-धातृत्वं प्राप्तवान् इति शुश्रुम ॥ इत्य् आदि ।


रौद्रस्यापि पदस्य भगवत्-प्रत्त-तत्त्वम् आम्नायते


अस्य देवस्य मीढुषो वया विष्णोर् एषस्य अवभृथे हविर्भिः ।

विदे हि रुद्रो रुद्रियं महित्वं यानेष्टुं वरित् अश्विनाराव् इवत् ॥ [Åk 5.4.7.6] इति ।


अस्य स्वेतर-समस्त-व्यावृत्तातिशयतया श्रुत्यादि-प्रसिद्धस्य देवस्य अनितर-साधारणात्यद्भुताप्रतिहत-क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-प्रभृति-नित्य-निरवद्य-निरतिशयानन्त-मङ्गल-गुण-महोदधेः । मीढुषः मिह सेचन्ते । सेक्तुर् दातुः, उदारस्येत्य् अर्थः । वयः अवयवतया शाखा-भूतः शरीरतयाङ्ग-भूत इत्य् अर्थः । वया शाखा इति यास्कः । विष्णोः सर्व-व्यापक-शीलतया सर्वान्तर्यामि-भूतस्य नारायणस्य । वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् [ÇvetU 3.9] इति श्रूयते । एषस्य एषणीयस्य प्रार्थनीयस्य अभिमत-फलार्थं याचनीयस्येत्य् अर्थः । अवभृथे हविर्भिः सर्व-मेधाख्ये यागे विष्णवे समर्पितैः स्वात्म-पर्यन्तैर् हविर्भिः । विदे हि विदे लेभे । हीति हेतौ प्रसिद्धौ वा । रुद्रियं रुद्रस्य सम्बन्धि स्व-सम्बन्धीत्य् अर्थः । यद् वा ब्रह्म-रुद्रेन्द्रादीनां प्रवाहानादित्वाद् रुद्र-जाति-सम्बन्धितया प्रथितम् । महित्वं महिमानम् इत्य् अर्थः । एतद् उपबृंहणाभिप्रायेण चोक्तं महाभारतेमहा-देवः सर्व-मेधे महात्मा हुत्वात्मानं देव-देवो बभूव इति ।


एतौ द्वौ विबुध-श्रेष्ठौ प्रसाद-क्रोधजौ स्मृतौ ।

तदादर्शित-पन्थानौ सृष्टि-संहार-कारिणौ ॥


इत्य् आदिभिश् च सर्वत्रायम् अर्थः प्रसिद्ध इत्य् अलं विस्तरेण ।


एवम् अचित्-तत्त्वानुभव-रूपैश्वर्य-साधकत्वं भक्तेर् उक्तम् । अथ चेतन-रूपात्म-तत्त्वानुभव-रूपार्वाचीन-कैवल्यस्य साधनत्वं तस्याः प्रदर्शयन् ज्ञान-योग-कर्म-योगयोर् अप्य् अर्थ-स्वभावात् परम-पुरुष-प्रीति-द्वारेण तत्-साधनत्वं युक्तम् इत्य् अभिप्रायेणाह आत्मार्थी इति । अचिद्-अनुभवाद् ईश्वरानुभवाच् च विविक्त-रूपोऽनुभव इह तत्-कैवल्य-शब्देन विवक्षितः । अत्र च वक्तव्यं सर्वं तात्पर्य-चन्द्रिकायां प्रपञ्चितम् अस्माभिः ॥27॥


--o)0(o--


ऐकान्त्यं भगवत्य् एषां समानम् अधिकारिणाम् ।

यावत् प्राप्ति परार्थी चेत् तद् एवात्यन्तम् अश्नुते ॥28॥


एवम् अतिशयितैश्वर्य-कैवल्य-भगवत्-प्राप्त्य्-अर्थिनाम् अधिकर्तव्याया भक्तेः सार-भूतं साधारणं रूपं निष्कर्षयति ऐकान्त्यम् इति । ऐकान्त्यम् अत्रानन्य-देवताकत्वम् ।


चतुर्विधा मम जना भक्ता एव हि ते स्मृताः ।

तेषाम् एकान्तिनः श्रेष्ठास् ते चैवानन्य-देवताः ॥


इत्य् अनुगीता-वचनं ज्ञानिनाम् ऐकान्त्यस्य नित्यत्वाभिप्रायेन । अत्र तु यावत् स्वाभिमत-फल-लाभम् ऐकान्त्यं समानम् इत्य् उच्यते । एतेन कर्म-योग-ज्ञान-योगावस्थयोर् अप्य् ऐकान्त्यं सिद्धम् । सर्वत्र भगवत्-प्रपत्ति-पूर्वकत्वावश्यम्भावात् ।


एवम् अचिद्-अनुभवात् स्वानुभवाच् च विलक्षणम् ईश्वरानुभवम् अभ्यर्थयमानसय अधिकार्य्-अन्तर-व्यावृतात्यन्तिकत्व-लक्षण-भक्ति-वैशिष्ट्याद् अव्यवधानेनात्यन्तिक तत्-प्राप्तिम् आह यावद् इति । फलान्तर-सङ्ग-रूपान्तरायानुपहतश् चेद् अव्यवधानेन भगवन्तं प्राप्य पुनः संसारं न प्राप्नोतीत्य् अर्थः । पदाभिप्रायेण तद् इति नपुंसकत्वम् ॥28॥


--o)0(o--


ज्ञानी तु परमैकान्तो तद्-आयत्तात्म-जीवनः ।

तत्-संश्लेष-वियोगैक-सुख-दुःखस् तद्-एक-धीः ॥29॥


अथ –

ये तु शिष्टास् त्रयो भक्ताः फल-कामा हि ते मताः ।

सर्वे च्यवन-धर्माणः प्रतिबुद्धस् तु मोक्ष-भाक् ॥


इत्य् अनुगीतस्य यावत्-प्राप्ति परार्थी चेत् इत्य् उक्तस्याधिकारिणोऽनन्य-साधारणं विशेषम् अनुष्टान-फल-प्राप्त्योश् च प्रकारं तत्रैव च तात्पर्येणास्य शास्त्रस्यापवर्ग-शास्त्रत्वं चतुर्भिर् विवृणोति ज्ञानी त्व् इति । एतेन ज्ञानी त्व् आत्मैव मे मतम् [Gétä 7.18], मच्-चित्ता मद्-गत-प्राणाः [Gétä 10.9] इत्य् आदिकं स्मारितम् । परम-श्वासाव् एकान्ती चेति परमैकान्ती एकान्तिषु परम इत्य् अर्थः । परम एकान्तोऽनन्यत्वम् अस्यास्तीति वा । न केवलम् अनन्य-देवताकत्वम् । अपि त्व् अनन्य-प्रयोजनत्वम् अस्यास्तीत्य् अर्थः । संश्लेषोऽत्र मनो-वाक्-काय-साध्य-तद्-अभिमत-शास्त्र-चोदित-सपर्या-मुखेन । वियोगोऽपि तद्-विच्छेदः । यद् आहुर् महर्षयः –


यन् मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ।

सा हानिस् तन् महच् छिद्रं सा भ्रान्तिः सा च विक्रिया ॥

एकस्मिन्न् अप्य् अतिक्रान्ते मुहूर्ते ध्यान-वर्जिते ।

दस्युभिर् मुषितेनेव युक्तम् आक्रन्दितुं भृशम् ॥ इति ।


तस्मिन्न् एव धीश् चिन्ता यस्य तद्-एक-धीः ॥29॥


--o)0(o--


भगवद्-ध्यान-योगोक्ति-वन्दन-स्तुति-कीर्तनैः ।

लब्धात्मा तद्-गत-प्राण-मनो-बुद्धीन्द्रिय-क्रियः ॥30॥


ध्यानम् इहानुचिन्तनम् । योगस् तन्-मूलम् अवलोकनम् । विशिष्ट-क्षेत्रादि-वर्तिनः परस्याभिगमनं वा । यद् आहुः – पादौ नृणां तौ द्रुम-जन्म-भाजौ; क्षेत्राणि नानुव्रजतो हरेर् यौ [BhP 2.3.22],


योगस् तु द्विविधो प्रोक्तो बाह्यम् अभ्यन्तरं तथा ।

बाह्यं बहिः क्रियापेक्षम् आन्तरं ध्यानम् उच्यते ॥ इति ।


उक्तिः शुश्रूषुभ्योऽधिकारिभ्यः प्रतिपादनम् । वन्दनं त्रिभिः करणैः प्रणाम इत्य् अर्थः । स्तुतिः गुण-कथनम् । कीर्तनं तत्-तद्-गुण-विभव-चेष्टितादि-गर्भाणां तद्-असाधारण-नाम-धेयानां सङ्कीर्तनम् । तैर् लब्धात्मा अन्यथा अवस्तु-भूतम् आत्मानं मन्यमान इति भावः । प्रशिथिल-करण-कलेवरादिको भवेद् इति वा । प्राणादीनां क्रियायास् तद्-गतत्वं तद्-अनुभवाभावे शैथिलाद् इति भाव्यम् । अथवा यत् करोषि यद् अश्नासि [Gétä 9.27] इति न्यायेन स्वभावार्थ-शास्त्र-प्राप्तानां कर्मणां भगवति समर्पणम् । मनः सङ्कल्प-विकल्प-वृत्तिकम् अन्तःकरणम् । तस्याध्यवसायात्मिका वृत्तिर् बुद्धिः । यद् वा तद् एवात्राध्यवसाय-वृत्ति-विशिष्टं बुद्धिर् इत्य् उच्यते । यथोक्तं शारीरिक-भाष्ये अध्यवसायाभिमान-चिन्ता-वृत्ति-भेदान् मन एव बुद्ध्य्-अहङ्कार-चित्त-शब्दैर् व्यपदिश्यते इति । इन्द्रिय-शब्दोऽत्र गो-बलीवर्द-न्यायाद् बाह्येन्द्रिय-विषयः ॥30॥


--o)0(o--


निज-कर्मादि भक्त्य्-अन्तं कुर्यात् प्रीत्यैव कारितः ।

उपायतां परित्यज्य न्यस्येद् देव तु ताम् अभीः ॥31॥


एवंविधस्याधिकारिणः सततं कीर्तयन्तो मां [Gétä 9.14] इत्य् उक्त-क्रियया वर्णाश्रम-धर्माणाम् अपि लोपः स्याद् इत्य् अत्राह निज-कर्म इति । नित्य-दास्यैक-स्वभावस्य मुक्तस्येवास्यापि तत्-परिचरणं तद्-आज्ञानुवर्तन-प्रीत्यैव यथा-शास्त्रं यथाधिकारं यथावसरं च सर्वं घटते, अन्यथा सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु इत्य् आदिभिर् भगवद्-अर्चनादाव् अप्य् अनधिकार-प्रसङ्गात् । तस्माद् योग्यता-सिद्ध्य्-अर्थं लब्धांशस्य शैथिल्य-परिहारार्थं उत्तरोत्तरोपचर्यार्थं सुदृढ-सिद्धोपायस्यापि स्वानुष्ठानेन पर-प्रवर्तन-रूप-भगवद्-आज्ञानुपालनार्थम् अवश्य-कर्तव्यानाम् अपि कर्मणां विधि-परामर्शम् अन्तरेण प्रियतम-सुहृत्-पुत्राद्य्-उपलालनवत् प्रीतिर् एव ज्ञानिनः प्रयोजिकेति भावः । तथा च शिष्यते –


यथा युवानं राजानं यथा च मद-हस्तिनम् ।

यथा च पुत्रं दयितं तथैवोपचरेद् धरिम् ॥ इति ।


यथा प्रियातिथिं प्राप्तं भगवन्तं तथार्चयेत् ॥ इति संहितान्तरात् ।


एव-काराभिप्रेतम् अन्यद् अपि विवृणोति उपायताम् इति । मुक्त-व्यापार-न्यायेन स्वयं स्वादुत्वात् क्षणिकस्य कालान्तर-भावि-फल-साधनत्वानुपपत्ति-दर्शनाच् च नास्य स्व-व्यापारे मोक्षोपायता-बुद्धिर् अपि स्याद् इति भावः । अन्ततस् तैस् तैर् आराधितो भगवान् एव हि सर्वत्रोपायः । न पुनः क्षणिकं तत्-क्रिया-स्वरूपं तत्-साध्यं किंचित् तत्-प्रीत्य्-अतिरिक्तम् अप्रामाणिकम् अपूर्वादिकं वा ।


अतस् तस्मिन्न् एव माम् एकं शरणं व्रज [Gétä 18.66] इति वक्तुर्य् उपायता-बुद्धिः कार्येत्य् आह न्यस्येद् इति । अनाश्रितानां बन्धनम् आश्रितानां मोचनं च भगवतः स्व-माहात्म्यानुगुण-लीलयैवेत्य् अभिप्रायेणाह देव इति । तं ह वै दैवम् इति शरण्य-विषय-श्रुति-सूचनर्थम् अत्र देव-शब्दः । अपार-कारुण्य-सौशील्य-वात्सल्यौदार्यादि-गुण-निधौ, मित्र-भावेन सम्प्राप्तं, सकृद् एव प्रपन्नाय; अपि चेत् सुदुराचारो [Gétä 9.30], क्षिप्रं भवति धर्मात्मा [Gétä 9.31], मन्-मना भव मद्-भक्तः [Gétä 18.61], सर्व-धर्मान् परित्यज्य [Gétä 18.66] इति वक्तरि तस्मिन्न् एवाशरण्य-शरण्ये स्वयम् उपायतयावस्थिते स्वापराध-तत्-स्वातन्त्र्य-तत्-सङ्कल्प-किङ्कर-हिरण्यगर्भ-रुद्रेन्द्रादि-क्षुद्रेश्वरादि-निमित्त-भयं न कर्तव्यम् इत्य् अभिप्रायेणाह अभीर् इति ॥31॥


--o)0(o--


एकान्तात्यन्त-दास्यैक-रतिस् तत्-पदम् आप्नुयात् ।

तत्-प्रधानम् इदं शास्त्रम् इति गीतार्थ-सङ्ग्रहः ॥32॥


एवं स्थितस्य यथा-मनोरथम् अन्तरायानुपहतस्य फल-सिद्धिम् आह एकान्तेति । उक्तं च परमैकान्तिनां परिचरण-प्रकारम् अनुक्रम्य तस्य निर्विघ्नत्वं श्री-पौष्करे


प्रवृत्ति-कालाद् आरभ्य आत्म-लाभावसानितम् ।

यत्रावकाशो विघ्नानां विद्यते न कदाचन ॥ इति ।


एतद् एवाभिप्रेत्योक्तं श्री-सात्त्वते


सङ्कल्पाद् एव भगवांस् तत्त्वतो भाविनात्मनाम् ।

व्रतान्तम् अखिलं कालं सेचयत्य् अमृतेन तु ॥

ज्ञात्वैव बन्धं मर्त्येन भवितव्यं सदैव हि ।

प्राप्तये सर्व-कामानां संसार-भय-भीरुणा ॥ इति ।


अतः –

श्रूयते खलु गोविन्दे भक्तिम् उद्वहतां नॄणाम् ।

संसार-न्यूनता-भीतास् त्रिदशाः परिपन्थिनः ॥

सत्यं शतेन विघ्नानां सहस्रेण तथा तपः ।

vighnäyutena govinde nìëäà bhaktir niväryate ||


इत्य् आदिकं परम-भक्त्य्-अवस्थातः प्राचीनावस्था-विषयं नेतव्यम् । अत्र भूम-विद्यायाम् इव ऐश्वर्याद्य्-अर्वाचीन-पुरुषार्थ-प्रतिपादनं परम-पुरुष-प्राप्ति-रूप-प्रधानतम-पुरुषार्थ-पारम्य-समर्थनार्थतया । उक्तं च श्री-सात्त्वते प्रत्ययार्थं च मोक्षस्य सिद्धयः सम्प्रकीर्तिताः इति ।


अतो मोक्ष-साधनत्वम् एवास्य शास्त्रस्येत्य् अभिप्रायेणाह तद् इति । अत्र यथार्हं न्यासोपासन-रूप-प्रापक-निष्ठा-प्राप्ततया निर्दिष्टः परमैकान्ती वा, तत्-प्राप्यं वा तच्-छब्देन परामृश्यते ।


अथात्र सौगतार्हतादि-सगन्धानां शङ्करादि-ग्रन्थानां भगवद्-अभिप्राय-विरुद्धता-ख्यापनाय उक्त-सङ्ग्रह-प्रकारेण शिष्याणां यथावस्थित-समस्त-गीतार्थ-प्रपञ्चावगाहनाय च निगमयति इति इति । इत्य् एवम् एव सत्त्व-निष्ठ-सम्प्रदाय-परम्परागतः समीचीनो गीतार्थः । न पुनः कुदृष्टिभिर् उन्नीतः । न चैष स्व-योग-महिम-चुलुकित-परम-पुरुष-विभूति-युगल-भगवन्-नाथ-मुनि-नियोगानुवर्ति-श्रीमद्-राम-मिश्र-सकाशाद् बहु-शास्त्रविद्भिर् अस्माभिर् बहुशः श्रुतस्य भगवद्-गीतार्थ-प्रपञ्चस्य सङ्ग्रह इति मुमुक्षुभिः सङ्ग्राह्यतम इति भावः ॥32॥


सारं फाल्गुन-सारथीय-वचसां श्री-यामुनेयोद्धृतं

विस्पष्टैर् इति वेङ्कटेश्वर-कविर् व्याचष्ट भाष्याक्षरैः ।

यद्-वादेषु कुदृष्टि-बाह्य-कुहना-कोलाहलास्कन्दिभिर्

जङ्घालैर् जय-घोषणा-घण-घणैर् विद्राण-निद्रा दिशः ॥


इति कवि-तार्किक-सिंहस्य सर्व-तन्त्र-स्वतन्त्रस्य श्रीमद्-वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्री-गीतार्थ-सङ्ग्रह-रक्षा सम्पूर्णा ।


कवि-तार्किक-सिंहाय कल्याण-गुण-शालिने ।

श्रीमते वेङ्कटेशाय वेदान्त-गुरवे नमः ॥

विगाहे यामुनं तीर्थं साधु-वृन्दावने स्थितम् ।

निरस्त-जिह्मग-स्पर्शे यत्र कृष्णः कृतादरः ॥


श्रीमते रामानुजाय नमः ।






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog