lunes, 5 de diciembre de 2011

श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं



Anoop

Singh

Kiledar

Anoop Singh Kiledar


  1. Sri Sri Radha-Madan Mohana by Anoop Singh Kiledar - lunes 5 de diciembre de 2011
  2. Sanatana Goswami (1488-1558 A.D.) by Anoop Singh Kiledar - lunes 5 de diciembre de 2011

श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं

de Anoop Singh Kiledar, el miércoles, 5 de octubre de 2011 a las 21:03

अधरम मधुरम वदनम मधुरमनयनम मधुरम हसितम मधुरम

हरदयम मधुरम गमनम मधुरममधुराधिपतेर अखिलम मधुरम

 

वचनं मधुरं, चरितं मधुरं, वसनं मधुरं, वलितं मधुरम् ।

चलितं मधुरं, भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥ २॥

 

वेणुर्मधुरो रेणुर्मधुरः, पाणिर्मधुरः, पादौ मधुरौ ।

नृत्यं मधुरं, सख्यं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥ ३॥

 

गीतं मधुरं, पीतं मधुरं, भुक्तं मधुरं, सुप्तं मधुरम् ।

रूपं मधुरं, तिलकं मधुरं, मधुरधिपतेरखिलं मधुरम् ॥ ४॥

 

करणं मधुरं, तरणं मधुरं, हरणं मधुरं, रमणं मधुरम् ।

वमितं मधुरं, शमितं मधुरं, मधुरधिपतेरखिलं मधुरम् ॥ ५॥

 

गुञ्जा मधुरा, माला मधुरा, यमुना मधुरा, वीची मधुरा ।

सलिलं मधुरं, कमलं मधुरं, मधुरधिपतेरखिलं मधुरम् ॥ ६॥

 

गोपी मधुरा, लीला मधुरा, युक्तं मधुरं, मुक्तं मधुरम् ।

दृष्टं मधुरं, शिष्टं मधुरं, मधुरधिपतेरखिलं मधुरम् ॥ ७॥

 

गोपा मधुरा, गावो मधुरा, यष्टिर्मधुरा, सृष्टिर्मधुरा ।

दलितं मधुरं, फलितं मधुरं, मधुरधिपतेरखिलं मधुरम् ॥ ८॥

 

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥

 








TABLA - FUENTES - FONTS

SOUV2 BalaramScaGoudyFOLIO 4.2Biblica Font





free counters

Disculpen las Molestias

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog