sábado, 9 de enero de 2010

Dhvany-aloka 1ª - Anandavardhana

[janmashtami020-1024.jpg]


Jagadananda Das

Jagadananda Das


Dhvany-aloka - Anandavardhana

श्री-राजानकानन्दवर्धनाचार्य-विरचितो

ध्वन्य्-आलोकः1


Dhvany-aloka 1ª Parte - Anandavardhana



Dhvany-aloka - Anandavardhana: 1ª Parte | 2ª Parte


The edition used here was K.Krishnamoorthy's critical edition (Delhi: Motilal Banarsidass, 1982).


I converted and reformatted the electronic edition keyed in by Rajani Arjun Shankar. I added the Prakrit texts of verses for which he only gave the chaya and added a few references where I could find them. Otherwise, Mr. Shankar's edition was remarkably free of errors and I am just as likely to have added as many as I removed. Jan Brzezinski 2004-01-28

श्री-राजानकानन्दवर्धनाचार्य-विरचितो

ध्वन्य्-आलोकः2


(1)

|| प्रथमोद्द्योतः ॥


स्वेच्छा-केसरिणः स्वच्छ-स्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्ति-च्छिदो नखाः ॥



|| 1.1 ||



काव्यस्यात्मा ध्वनिर् इति बुधैर् यः समाम्नात-पूर्वस्
तस्याभावं जगदुर् अपरे भाक्तम् आहुस् तम् अन्ये ।
केचिद् वाचाम् स्थितम् अविषये तत्त्वम् ऊचुस् तदीयम्
तेन ब्रूमः सहृदय-मनः-प्रीतये तत्-स्वरूपम् ॥1॥



बुधैः काव्य-तत्त्व-विद्भिः काव्यस्यात्मा ध्वनिर् इति संज्ञितः, परम्परया यः समाम्नात-पूर्वः सम्यक् आसमन्तात् म्नातः प्रकटितः । तस्य सहृदय-जन-मनः-प्रकाशमानस्याप्य् अभावम् अन्ये जगदुः । तद्-अभाव-वादिनां चामी विकल्पाः सम्भवन्ति ।


तत्र केचिद् आचक्षीरन्—शब्दार्थ-शरीरं तावत् काव्यम् । तत्र च शब्द-गताश् चारुत्व-हेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थ-गताश् चोपमादयः । वर्ण-सङ्घटनाधर्माश् च
ये माधुर्यादयस् तेऽपि प्रतीयन्ते । तद्-अनतिरिक्त-वृत्तयो वृत्तयोऽपि याः कैश्चिद् उपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवण-गोचरम् । रीतयश् च वैदर्भी-प्रभृतयः ।
तद्-व्यतिरिक्तः कोऽयम् ध्वनिर् नामेति ।


अन्ये ब्रूयुः—नास्त्य् एव ध्वनिः । प्रसिद्ध-प्रस्थान-व्यतिरेकिणः काव्य-प्रकारस्य काव्यत्व-हानेः सहृदय-हृदयाह्लादि-शब्दार्थ-मयत्वम् एव काव्य-लक्षणम् । न चोक्त-प्रस्थानातिरेकिणो मार्गस्य तत् सम्भवति । न च तत्-समतान्तः-पातिनः सहृदयान् कांश्चित् परिकल्प्य तत्-प्रसिद्ध्या ध्वनौ काव्य-व्यपदेशः प्रवर्तितोऽपि सकल-विद्वन्-मनो-ग्राहिताम् अवलम्बते ।


पुनर् अपरे तस्याभावम् अन्यथा कथयेयुः—न सम्भवत्य् एव ध्वनिर् नामापूर्वः कश्चित् । कामनीयकम् अनति-वर्तमानस्य तस्योक्तेष्व् एव चारुत्व-हेतुष्व् अन्तर्-भावात् । तेषाम् अन्यतमस्यैव वा अपूर्व-समाख्या-मात्र-करणे यत् किंचन कथनं स्यात् ।


किं च वाग्-विकल्पानाम् आनन्त्यात् सम्भवत्य् अपि वा कस्मिंश्चित् काव्य-लक्षण-विधायिभिः प्रसिद्धैर् अप्रदर्शिते प्रकार-लेशे ध्वनिर् ध्वनिर् इति यद् एतद् अलीक-सहृदयत्व-भावना-मुकुलित-लोचनैर् नृत्यते, तत्र हेतुं न विद्मः । सहस्रशो हि महात्मभिर् अन्यैर् अलङ्कार-प्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषाम् एषा दशा श्रूयते । तस्मात् प्रवाद-मात्रं ध्वनिः । न त्व् अस्य क्षोद-क्षमम् तत्त्वम् किंचिद् अपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र श्लोकः—


यस्मिन्न् अस्ति न वस्तु किंचन मनः-प्रह्लादि सालंकृति
व्युत्पन्नै रचितं च नैव वचनैर् वक्रोक्ति-शून्यं च यत् ।
काव्यं तद्-ध्वनिना समन्वितम् इति प्रीत्या प्रशंसञ् जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥


भाक्तम् आहुस् तम् अन्ये । अन्ये तं ध्वनि-संज्ञितम् काव्यात्मानं गुण-वृत्तिर् इत्य् आहुः । यद्य् अपि च ध्वनि-शब्द-संकीर्तनेन काव्य-लक्षण-विधायिभिर् गुण-वृत्तिर् अन्यो वा न कश्चित् प्रकारः प्रकाशितः, तथापि अमुख्य-वृत्त्या काव्येषु व्यवहारं दर्शयता ध्वनि-मार्गो मनाक् स्पृष्टोऽपि न लक्षित इति परिकल्प्यैवम् उक्तम्—"भाक्तम् आहुस् तम् अन्ये" इति ।


केचित् पुनर् लक्षण-करण-शालीन-बुद्धयो ध्वनेस् तत्त्वं गिराम् अगोचरम् सहृदय-हृदय-संवेद्यम् एव समाख्यातवन्तः । तेनैवं-विधासु विमतिषु स्थितासु सहृदय-मनः-प्रीतये तत्-स्वरूपं ब्रूमः ।


तस्य हि ध्वनेः स्वरूपं सकल-सत्-कवि-काव्योपनिषद्-भूतम् अतिरमणीयम् अणीयसीभिर् अपि चिरन्तन-काव्य-लक्षण-विधायिनां बुद्धिभिर् अनुन्मीलित-पूर्वम्, अथ च रामायण-महाभारत-प्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्ध-व्यवहारं लक्षयतां सहृदयानाम् आनन्दो मनसि लभतां प्रतिष्ठाम् इति प्रकाश्यते ॥ 1.1 ॥


तत्र ध्वनेर् एव लक्षयितुम् आरब्धस्य भूमिकां रचयितुम् इदम् उच्यते—


|| 1.2 ||


योऽर्थः सहृदय-श्लाघ्यः काव्यात्मेति व्यवस्थितः ।
वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौ स्मृतौ ॥



काव्यस्य हि ललितोचित-सन्निवेश-चारुणः शरीरस्येवात्मा सार-रूपतया स्थितः सहृदय-श्लाघ्यो योऽर्थस् तस्य वाच्यः प्रतीयमानश् चेति द्वौ भेदौ ।


|| 1.3 ||


तत्र वाच्यः प्रसिद्धो यः प्रकारैर् उपमादिभिः ।
बहुधा व्याकृतः सोऽन्यैः .
. . . . . . . .



काव्य-लक्ष्म-विधायिभिः ।


. . . . . . . . .ततो नेह प्रतन्यते ॥
केवलम् अनूद्यते पुनर् यथोपयोगम् इति ॥1.3॥


|| 1.4 ||


प्रतीयमानं पुनर् अन्यद् एव
वस्त्व् अस्ति वाणीषु महा-कवीनाम् ।

यत् तत् प्रसिद्धावयवातिरिक्तं

विभाति लावण्यम् इवाङ्गनासु ॥



प्रतीयमानं पुनर् अन्यद् एव वाच्याद् वस्त्व् अस्ति वाणीषु महा-कवीनाम् । यत् तत् सहृदय-सुप्रसिद्धं प्रसिद्धेभ्योऽलङ्कृतेभ्यः प्रतीतेभ्यो वावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यम् इवाङ्गनासु । यथा ह्य् अङ्गनासु लावण्यं पृथङ्-निर्वर्ण्यमानं निखिलावयव-व्यतिरेकि किम् अप्य् अन्यद् एव सहृदय-लोचनामृतं तत्त्वान्तरं तद्वद् एव सोऽर्थः । स ह्य् अर्थो वाच्य-सामर्थ्याक्षिप्तम् वस्तु-मात्रम् अलङ्कार-रसादयश् चेत्य् अनेक प्रभेद-प्रभिन्नौ दर्शयिष्यते । सर्वेषु च तेषु प्रकारेषु तस्य वाच्याद् अन्यत्वम् । तथा ह्य् आद्यस् तावत् प्रभेदो वाच्याद् दूरम् विभेदवान् । स हि कदाचिद् वाच्ये विधि-रूपे प्रतिषेध-रूपः । यथा—



भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ देण ।
गोला-णई-कच्छ-कुडङ्ग-बासिणा दरिअ-सीहेण ॥3


[भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस् तेन ।
गोदा-नदी-कूल-लता-कुञ्ज-वासिना दृप्त-सिंहेन ॥]


क्वचिद् वाच्ये प्रतिषेध-रूपे विधि-रूपो यथा—



अत्ता एत्थ णिमज्जइ एत्थ अहं diasaaà पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥4


(श्वश्रूर् अत्र निमज्जति, अत्राहं दिवस एव प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायां मम निमङ्क्ष्यसि ॥)


क्वचिद् वाच्ये विधि-रूपेऽनुभय-रूपो यथा—



वच्च मह ब्बिअ एक्केइ होन्तु णीसासरोइअब्बाइं ।
मा तुज्ज बि तीअ बिणा दक्खिण-haassa जाअन्तु ॥5


[व्रज ममैवैकस्या भवन्तु निःश्वास-रोदितव्यानि ।
मा तवापि तया विना दाक्षिण्य-हतस्य जनिषत ॥
]



क्वचिद् वाच्ये प्रतिषेध-रूपेऽनुभय-रूपो यथा—


देआ पसिअ णिवत्तस्सु मुह-ससि-जोह्णा-विलुत्त-तम-णिवहे ।
अहिसारिआणं विग्घं करोसि अण्णाणं बि हआसे ॥6


[दैवाद् दृष्ट्वा नितान्त-सु मुख-शशि-ज्योत्स्ना-विलुप्त-तमो-निवहे । अभिसारिकाणां विघ्नं करोष्य् अन्यासाम् अपि हताशे ॥]


क्वचिद् वाच्याद् विभिन्न-विषयत्वेन व्यवस्थापितो यथा—


कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणं अहरं ।
स-भमर-प{u}म-ग्घाइणि वारिअ-वामे सहसु एह्णिं ॥7


[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् । स-भ्रमर-पद्माघ्राण-शीले वारित-वामे सहस्वेदानीम् ॥]


अन्ये चैवं-प्रकारा वाच्याद् विभेदिनः प्रतीयमान-भेदाः संभवन्ति । तेषां दिङ्-मात्रम् एतत् प्रदर्शितम् ।


द्वितीयोऽपि प्रभेदो वाच्याद् विभिन्नः स-प्रपञ्चम् अग्रे दर्शयिष्यते ।


तृतीयस् तु रसादि-लक्षणः प्रभेदो वाच्य-सामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्-छब्द-व्यापार-विषय इति वाच्याद् विभिन्न एव । तथा हि वाच्यत्वं तस्य स्व-शब्द-निवेदितत्वेन वा स्यात् । विभावादि-प्रतिपादन-मुखेन वा । पुर्वस्मिन् पक्षे स्व-शब्द-निवेदितत्वाभावे रसादीनाम् अप्रतीति-प्रसङ्गः । न च सर्वत्र तेषां स्व-शब्द-निवेदितत्वम् । यत्राप्य् अस्ति तत्, तत्रापि विशिश्ट-विभावादि-प्रतिपादन-मुखेनैवैषां प्रतीतिः ।


स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् । न हि केवल-शृङ्गारादि-शब्द-मात्र-भाजि विभावादि-प्रतिपादन-रहिते काव्ये मनाग् अपि रसवत्त्व-प्रतीतिर् अस्ति । यतश् च स्वाभिधानम् अन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिश्टेभ्यो रसादीनां प्रतीतिः । केवलाच् च स्वाभिधानाद् अप्रतीतिः । तस्माद् अन्वय-व्यतिरेकाभ्याम् अभिधेय-सामर्थ्याक्षिप्तत्वम् एव रसादीनाम् । न त्व् अभिधेयत्वं कथंचित्, इति तृतीयोऽपि प्रभेदो वाच्याद् विभिन्न एवेति स्थितम् । वाच्येन त्व् अस्य सहेव प्रतीतिर् इत्य् अग्रे दर्शयिष्यते ॥1.4॥


|| 1.5 ||


काव्यस्यात्मा स एवार्थस् तथा चादिकवेः पुरा ।
क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वम् आगतः ॥


विविध-वाच्य-वाचक-रचना-प्रपञ्च-चारुणः काव्यस्य स एवार्थः सार-भूतः । चादिकवेर् वाल्मीकेः निहत-सहचरी-विरह-कातर-क्रौञ्चाक्रन्द-जनितः शोक एव श्लोकतया परिणतः । शोको हि करुण-स्थायि-भावः । प्रतीयमानस्य चान्य-भेद-दर्शनेऽपि रस-भाव-मुखेनैवोपलक्षणं प्राधान्यात् ॥1.5॥


|| 1.6 ||


सरस्वती स्वादु तद्-अर्थ-वस्तु
निःष्यन्दमाना महतां कवीनाम् ।

अलोक-सामान्यम् अभिव्यनक्ति
परिस्फुरन्तम् प्रतिभा-विशेषम् ॥



तत् वस्तु-तत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोक-सामान्यं प्रतिभा-विशेषं परिस्फुरन्तम् अभिव्यनक्ति । येनास्मिन्न् अतिविचित्र-कवि-परम्परा-वाहिनि संसारे कालिदास-प्रभृतयो द्वित्राः पञ्चषा वा महा-कवय इति गण्यन्ते ॥1.6॥


इदं चापरं प्रतीयमानस्यार्थस्य सद्-भाव-साधनं प्रमाणम्—


|| 1.7 ||


शब्दार्थ-शासन-ज्ञान-मात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थ-तत्त्वज्ञैर् एव केवलम् ॥


सोऽर्थो यस्मात् केवलं काव्यार्थ-तत्त्व-ज्ञैर् एव ज्ञायते । यदि च वाच्य-रूप एवासाव् अर्थः स्यात् तद्-वाच्य-वाचक-रूप-परिज्ञानाद् एव तत्-प्रतीतिः स्यात् । अथ च वाच्य-वाचक-लक्षण-मात्र-कृत-श्रमाणां काव्य-तत्त्वार्थ-भावना-विमुखानां स्वर-श्रुत्य्-आदि-लक्षणम् इवाप्रगीतानां गान्धर्व-लक्षण-विदाम् अगोचर एवासाव् अर्थः ॥1.7॥


एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्य सद्-भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति—


|| 1.8 ||


सोऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥


व्यङ्ग्योऽर्थस् तद्-व्यक्ति-सामर्थ्य-योगी शब्दश् च कश्चन, न शब्द-मात्रम् । ताव् एव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ |व्यङ्ग्य-व्यञ्जकाभ्याम् एव सुप्रयुक्ताभ्यां महाकवित्व-लाभो महा-कवीनां, न वाच्य-वाचक-रचना-मात्रेण ॥1.8॥


इदानीं व्यङ्ग्य-व्यञ्जकयोः प्राधान्येऽपि यद्-वाच्य-वाचकाव् एव प्रथमम् उपाददते कवयस् तद् अपि युक्तम् एवेत्याह—


|| 1.9 ||


आलोकार्थी यथा दीप-शिखायां यत्नवाञ् जनः ।
तद्-उपायतया तद्वद् अर्थे वाच्ये तद्-आदृतः ॥


यथा ह्य् आलोकार्थी सन्न् अपि दीप-शिखायां यत्नवाञ् जनो भवति तद्-उपायतया । न हि दीप-शिखाम् अन्तरेणालोकः सम्भवति । तद् व्यङ्ग्यम् अर्थं प्रत्यादृतो जनो वाच्येऽर्थे यत्नवान् भवति । अनेन प्रतिपादकस्य कवेर् व्यङ्ग्यम् अर्थं प्रति व्यापारो दर्शितः


|| 1.9 ||


प्रतिपाद्यस्यापि तं दर्शयितुम् आह—


|| 1.10 ||


यथा पदार्थ-द्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थ-पूर्विका तद्वत् प्रतिपत्तस्य वस्तुनः ॥


यथा हि पदार्थ-द्वारेण वाक्यार्थावगमस् तथा वाच्यार्थ-प्रतीति-पूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ॥ 1.10 ॥


इदानीं वाच्यार्थ-प्रतीति-पूर्वकत्वेऽपि तत्-प्रतीतेर् व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति—


|| 1.11 ||


स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापार-निष्पत्तौ पदार्थो न विभाव्यते ॥


यथा स्व-सामर्थ्य-वशेनैव वाक्यार्थं प्रकाशयन्न् अपि पदार्थो व्यापार-निष्पत्तौ न भाव्यते विभक्ततया ॥ 1.11 ॥


|| 1.12 ||



तद्वत् स-चेतसां सोऽर्थो वाच्यार्थ-विमुखात्मनाम् ।
बुद्धौ तत्त्वार्थ-दर्शिन्यां झटित्य् एवावभासते ॥


एवं वाच्य-व्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्-भावं प्रतिपाद्य प्रकृत उपयोजयन्न् आह—


|| 1.13 ||


यत्रार्थः शब्दो वा तम् अर्थम् उपसर्जनीकृत-स्वार्थौ ।
व्यङ्क्तः काव्य-विशेषः स ध्वनिर् इति सूरिभिः कथितः ॥



यत्रार्थो वाच्य-विशेषः वाचक-विशेषः शब्दो वा तम् अर्थं व्यङ्क्तः, स काव्य-विशेषो ध्वनिर् इति । अनेन वाच्य-वाचक-चारुत्व-हेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश् च विभक्त एव ध्वनेर् विषय इति दर्शितम् ।


यद् अप्य् उक्तम्—"प्रसिद्ध-प्रस्थानातिक्रमिणो मार्गस्य काव्य-हानेर् ध्वनिर् नास्ति" इति, तद् अप्य् अयुक्तम् । यतो लक्षण-कृताम् एव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदय-हृदयाह्लाद-कारि काव्य-तत्त्वम् । ततोऽन्यच् चित्रम् एवेत्य् अग्रे दर्शयिष्यामः ।


यद् अप्य् उक्तम्—"कामनीयकम् अनतिवर्तमानस्य तस्योक्तालङ्कारादि-प्रकारेष्व् अन्तर्-भावः" इति, तद् अप्य् असमीचीनम्; वाच्य-वाचक-मात्राश्रयिणि प्रस्थाने व्यङ्ग्य-व्यञ्जक-समाश्रयेण व्यवस्थितस्य ध्वनेः कथम् अन्तर्-भावः, वाच्य-वाचक-चारुत्व-हेतवो हि तस्याङ्ग-भूताः, स त्व् अङ्गि-रूप एवेति प्रतिपादयिष्यमाणत्वात् ।


परिकर-श्लोकाश् चात्र—


व्यङ्ग्य-व्यञ्जक-सम्बन्ध-निबन्धनतया ध्वनेः ।
वाच्य-वाचक-चारुत्व-हेत्व्-अन्तः-पातिता कुतः ॥


ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर् विषयः । यत्र तु प्रतीतिर् अस्ति, यथा—


समासोक्त्याक्षेपानुक्त-निमित्त-विशेषोक्ति-पर्यायोक्तापह्नुति-दीपक-सङ्करालङ्कारादौ , तत्र ध्वनेर् अन्तर्-भावो भविष्यतीत्य् आदि निराकर्तुम् अभिहितम्—"उपसर्जनी-कृत-स्वार्थौ" इति ।


अर्थो गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरम् अभिव्यनक्ति स ध्वनिर् इति । तेषु कथं तस्यान्तर्-भावः । व्यङ्ग्य-प्राधान्ये हि ध्वनिः । न चैतत् समासोक्त्यादिष्व् अस्ति ।


समासोक्तौ तावत्—


उपोढ-रागेण विलोल-तारकं
तथा गृहीतं शशिना निशा-मुखम् ।
यथा समस्तं तिमिरांशुकं तया
पुरोऽपि रागाद् गलितं न लक्षितम् ॥


इत्य् आदौ व्यङ्ग्येनानुगतं वाच्यम् एव प्राधान्येन प्रतीयते समारोपित-नायिका-नायक-व्यवहारयोर् निशा-शशिनोर् एव वाक्यार्थत्वात् ।


आक्षेपेऽपि व्यङ्ग्य-विशेषाक्षेपिणोऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्ति-सामर्थ्याद् एव ज्ञायते । तथा हि—तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेध-रूपो य आक्षेपः स एव व्यङ्ग्य-विशेषम् आक्षिपन् मुख्यं काव्य-शरीरम् ।


चारुत्वोत्कर्ष-निबन्धना हि वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा । यथा—


अनुरागवती सन्ध्या दिवसस् तत्-पुरःसरः ।
अहो दैव-गतिः कीदृक् तथापि न समागमः ॥


अत्र सत्याम् अपि व्यङ्ग्य-प्रतीतौ वाच्यस्यैव चारुत्वम् उत्कर्षवद् इति तस्यैव प्राधान्य-विवक्षा ।


यथा च दीपकापह्नुत्य्-आदौ व्यङ्ग्यत्वेनोपमायाः प्रतीताव् अपि प्राधान्येनाविवक्षितत्वान् न तया व्यपदेशस् तद्वद् अत्रापि द्रष्टव्यम् । अनुक्त-निमित्तायाम् अपि विशेषोक्तौ—


आहूतोऽपि सहायैर् ओम् इत्य् उक्त्वा विमुक्त-निद्रोऽपि ।
गन्तु-मना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥


इत्य् आदौ व्यङ्ग्यस्य प्रकरण-सामर्थ्यात् प्रतीति-मात्रं न तु तत्-प्रतीति-निमित्ता काचिच् चारुत्व-निष्पत्तिर् इति न प्राधान्यम् । पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद् भवतु नाम तस्य ध्वनाव् अन्तर्-भावः । न तु ध्वनेस् तत्रान्तर्-भावः । तस्य महा-विषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् । न पुनः पर्यायो भामहोदाहृत-सदृशे व्यङ्ग्यस्यैव प्राधान्यम् । वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् ।


अपह्नुति-दीपकयोः पुनर्-वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धम् एव ।


सङ्करालङ्कारेऽपि यदालङ्कारोऽलङ्कारान्तर-च्छायाम् अनुगृह्णाति, तदा व्यङ्ग्यस्य प्राधान्येनाविवक्षितत्वान् न ध्वनि-विषयत्वम् । अलङ्कार-द्वय-सम्भावनायां तु वाच्य-व्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनी-भावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सोऽपि ध्वनि-विषयोऽस्तु, न तु स एव ध्वनिर् इति वक्तुं शक्यम् । पर्यायोक्त-निर्दिष्ट-न्यायात् । अपि च सङ्करालङ्कारेऽपि च क्वचित् सङ्करोक्तिर् एव ध्वनि-सम्भावनां निराकरोति ।


अप्रस्तुत-प्रशंसायाम् अपि यदा सामान्य-विशेष-भावान् निमित्त-निमित्ति-भावाद् वा अभिधीयमानस्याप्रस्तुतस्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धस् तदाभिधीयमान-प्रतीयमानयोः समम् एव प्राधान्यम् । यदा तावत् सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस् तदा विशेष-प्रतीतौ सत्याम् अपि प्राधान्येन तत्-सामान्येनाविनाभावात् सामान्यस्यापि प्राधान्यम् । यदापि विशेषस्य सामान्य-निष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामान्ये सर्व-विशेषाणाम् अन्तर्-भावाद् विशेषस्यापि प्राधान्यम् । निमित्त-निमित्ति-भावे चायम् एव न्यायः ।


यदा तु सारूप्य-मात्र-वशेनाप्रस्तुत-प्रशंसायाम् अप्रकृत-प्रकृतयोः सम्बन्धस् तदाप्य् अप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनाव् एवान्तः-पातः । इतरथा त्व् अलङ्कारान्तरम् एव । तद् अयम् अत्र सङ्क्षेपः—


व्यङ्ग्यस्य यत्राप्राधान्यं वाच्य-मात्रानुयायिनः ।
समासोक्त्यादयस् तत्र वाच्यालङ्कृतयः स्फुटाः ॥


व्यङ्ग्यस्य प्रतिभा-मात्रे वाच्यार्थानुगमेऽपि वा ।
न ध्वनिर् यत्र वा तस्य प्राधान्यं न प्रतीयते ॥


तत्-पराव् एव शब्दार्थौ यत्र व्यङ्ग्यं प्रति स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥


तस्मान् न ध्वनेर् अन्यत्रान्तर्-भावः ।


इतश् च नान्तर्-भावः ; यतः काव्य-विशेषोऽङ्गी ध्वनिर् इति कथितः । तस्य पुनर् अङ्गानि—अलङ्कारा गुणा वृत्तयश् चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्-भूतोऽवयवीति प्रसिद्धः । अपृथग्-भावे तु तद्-अङ्गत्वं तस्य । न तु तत्त्वम् एव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर् महा-विषयत्वान् न तन्-निष्ठत्वम् एव ।


"सूरिभिः कथित" इति विद्वद्-उपज्ञेय-मुक्तिः, न तु यथा-कथञ्चित्-प्रवृत्तेति प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरण-मूलत्वात् सर्व-विद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिर् इति व्यवहरन्ति । तथैवान्यैस् तन्-मतानुसारिभिः सूरिभिः काव्य-तत्त्वार्थ-दर्शिभिर् वाच्य-वाचक-सम्मिश्रः शब्दात्मा काव्यम् इति व्यपदेश्यो व्यञ्जकत्व-साम्याद् ध्वनिर् इत्य् उक्तः । न चैवं-विधस्य ध्वनेर् वक्ष्यमाण-प्रभेद-तद्-भेद-संकलनया महा-विषयस्य यत्-प्रकाशनं तद्-अप्रसिद्धालङ्कार-विशेष-मात्र-प्रतिपादनेन तुल्यम् इति तद्-भावित-चेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिद् ईर्ष्यया कलुषित-शेमुषी-कत्वम् आविष्करणीयम् । तद् एवं ध्वनेस् तावद् अभाव-वादिनः प्रत्युक्ताः ।


अस्ति ध्वनिः । स चासाव् अविवक्षित-वाच्यो विवक्षितान्य् अपर-वाच्यश् चेति द्विविधः सामान्येन । तत्राद्यस्योदाहरणम्—


सुवर्ण-पुष्पां पृथिवीं चिन्वन्ति पुरुषास् त्रयः ।
शूरश् च कृत-विद्यश् च यश् च जानाति सेवितुम् ॥


द्वितीयस्यापि—


शिखरिणि क्व नु नाम कियच् चिरं
किम् अभिधानम् असाव् अकरोत् तपः ।
तरुणि येन तवाधर-पाटलं
दशति बिम्ब-फलं शुकशावकः ॥ 1.13 ॥


यद् अप्य् उक्तं भक्तिर् ध्वनिर् इति, तत् प्रतिसमाधीयते—


|| 1.14a ||


भक्त्या बिभर्ति नैकत्वम् रूप-भेदाद् अयं ध्वनिः ॥


अयम् उक्त-प्रकारो ध्वनिर् भक्त्या नैकत्वं बिभर्ति भिन्न-रूपत्वात् । वाच्य-व्यतिरिक्तस्यार्थस्य वाच्य-वाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्ग्य-प्राधान्ये स ध्वनिः । उपचार-मात्रं तु भक्तिः ।


मा चैतत् स्याद् भक्तिर् लक्षणं ध्वनेर् इत्य् आह—


|| 1.14b ||


अतिव्याप्तेर् अथाव्याप्तेर् न चासौ लक्ष्यते तया ॥


नैव भक्त्या ध्वनिर् लक्ष्यते । कथम् ? अतिव्याप्तेर् अव्याप्तेश् च । तत्रातिव्याप्तिर् ध्वनि-व्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् । यत्र हि, व्यङ्ग्य-कृतं महत्-सौष्ठवं नास्ति तत्राप्य् उपचरित-शब्द-वृत्त्या प्रसिद्ध्य्-अनुरोध-प्रवर्तित-व्यवहाराः कवयो दृश्यन्ते । यथा [रत्नावली 2.12]—


परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस्
तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् ।
इदं व्यस्त-न्यासं श्लथ-भुज-लताक्षेप-वलनैः
कृशाङ्ग्याः सन्तापं वदति विसिनी-पत्र-शयनम् ॥8



तथा—


चुम्बज्ज{i} saahuttaà अवरुन्धिज्ज{i} सहस्स-हुत्तं बि ।
रमिअ पुणो बि रमिज्ज{i} पिए जणे णत्थि पुणरुत्तं ॥


[चुम्ब्यते शत-कृत्वोऽवरुध्यते सहस्र-कृत्वः ।
विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥
]



तथा—


कुबिआओ पसण्नाओ ओरण्ण-मुहीओ विहसमाणाओ ।
जह गहिआ तह hiaaà हरन्ति उच्छिन्त-महिलाओ ॥


[कुपिताः प्रसन्ना अवरुदित-वदना विहसन्त्यः ।
यथा गृहीतास् तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥]


तथा—


अज्जाए पहारो णवल-दाए दिण्णो पिएण थण-बट्टे ।
मि{u}o बि दूसहो ब्बिअ जाओ हिअए सवत्तीणं ॥


[भार्यायाः प्रहारो नव-लतया दत्तः प्रियेण स्तन-पृष्ठे ।
मृदुकोऽपि दुःसह इव जातो हृदये सपत्नीनाम् ॥]


तथा—

परार्थे यः पीडाम् अनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषाम् इह खलु विकारोऽप्य् अभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशम् अक्षेत्र-पतितः
किम् इक्षोर् दोषोऽसौ न पुनर् अगुणाया मरु-भुवः ॥


इत्य् अत्रेक्षु-पक्षेऽनुभवति शब्दः । न चैवं-विधः कदाचिद् अपि ध्वनेर् विषयः ।


यतः—



|| 1.15 ||


उक्त्य्-अन्तरेणाशक्यं यत् तच् चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद् ध्वन्य्-उक्तेर् विषयीभवेत् ॥


अत्र चोदाहृते विषये नोक्त्य्-अन्तरा-शक्य-चारुत्व-व्यक्ति-हेतुः शब्दः ।


किं च—




|| 1.16 ||


रूढा ये विषयेऽन्यत्र शब्दाः स्व-विषयाद् अपि ।
लावण्याद्याः प्रयुक्तास् ते न भवन्ति पदं ध्वनेः ॥


तेषु चोपचरित-शब्द-वृत्तिर् अस्तीति । तथा-विधे च विषये क्वचित् सम्भवन्न् अपि ध्वनि-व्यवहारः प्रकारान्तरेण प्रवर्तते । न तथा-विध-शब्द-मुखेन ।


अपि च—


|| 1.17 ||


मुख्यां वृत्तिं परित्यज्य गुण-वृत्त्यार्थ-दर्शनम् ।
यद् उद्दिश्य फलं तत्र शब्दो नैव स्खलद्-गतिः ॥


तत्र हि चारुत्वातिशय-विशिष्टार्थ-प्रकाशन-लक्षणे प्रयोजने कर्तव्ये यदि शब्दस्यामुख्यता तदा तस्य प्रयोगे दुष्टतैव स्यात् । न चैवम् ; तस्मात्—


|| 1.18 ||



वाचकत्वाश्रयेणैव गुण-वृत्तिर् व्यवस्थिता ।
व्यञ्जकत्वैक-मूलस्य ध्वनेः स्याल् लक्षणं कथम् ॥


तस्माद् अन्यो ध्वनिर् अन्या च गुण-वृत्तिः ।


अव्याप्तिर् अप्य् अस्य लक्षणस्य । न हि ध्वनि-प्रभेदो विवक्षितान्य-पर-वाच्य-लक्षणः । अन्ये च बहवः प्रकारा भक्त्या व्याप्यन्तः ; तस्माद् भक्तिर् अलक्षणम् ॥ 1.18 ॥


|| 1.19a ||


कस्यचिद् ध्वनि-भेदस्य सा तु स्याद् उपलक्षणम् ।


सा पुनर् भक्तिर् वक्ष्यमाण-प्रभेद-मध्याद् अन्यतमस्य भेदस्य यदि नामोपलक्षणतया सम्भाव्येत ; यदि च गुण-वृत्त्यैव ध्वनिर् लक्ष्यत इत्य् उच्यते तद्-अभिधा-व्यापारेण तद्-इतरोऽलङ्कार-वर्गः समग्र एव लक्ष्यत इति प्रत्येकम् अलङ्काराणां लक्षण-करण-वैयर्थ्य-प्रसङ्गः ।


किं च—


|| 1.19b ||


लक्षणेऽन्यैः कृते चास्य पक्ष-संसिद्धिर् एव नः ॥


कृतेऽपि वा पूर्वम् एवान्यैर् ध्वनि-लक्षणे पक्ष-संसिद्धिर् एव नः ; यस्माद् ध्वनिर् अस्तीति नः पक्षः । स च प्राग् एव संसिद्ध इत्य् अयत्न-सम्पन्न-समीहितार्थाः संवृत्ताः स्मः ।


येऽपि सहृदय-हृदय-संवेद्यम् अनाख्येयम् एव ध्वनेर् आत्मानम् आम्नासिषुस् तेऽपि न परीक्ष्य वादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्य-विशेष-लक्षणे प्रतिपादितेऽपि यद्य् अनाख्येयत्वं तत् सर्वेषाम् एव वस्तूनां तत्-प्रसक्तम् । यदि पुनर् ध्वनेर् अतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपम् आख्यायते तत् तेऽपि युक्ताभिधायिन एव ॥


इति श्री-राजानकानन्दवर्धनाचार्य-विरचिते ध्वन्य्-आलोके प्रथम उद्द्योतः ॥


—o)0(o—


(2)

|| द्वितीयोद्द्योतः ॥


एवम् अविवक्षित-वाच्य-विवक्षितान्य-पर-वाच्यत्वेन ध्वनिर् द्वि-प्रकारः प्रकाशितः । तत्राविवक्षित-वाच्यस्य प्रभेद-प्रतिपादनायेदम् उच्यते—


|| 2.1 ||


अर्थान्तरे सङ्क्रमितम् अत्यन्तं वा तिरस्कृतम् ।
अविवक्षित-वाच्यस्य ध्वनेर् वाच्यं द्विधा मतम् ॥


तथाविधाभ्यां च ताभ्यां व्यञ्ग्यस्यैव विशेषः । तत्रार्थान्तर-सङ्क्रमित-वाच्यो यथा—


स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घना
वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः ।
कामं सन्तु दृढं कठोर-हृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथम् भविष्यति हहा हा देवि धीरा भव ॥9


इत्य् अत्र राम-शब्दः । अनेन हि व्यङ्ग्य-धर्मान्तर-परिणतः संज्ञी प्रत्याय्यते, न संज्ञि-मात्रम् । यथा च ममैव विषम-बाण-लीलायाम्—


ताला जाअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
र{i}-किरणानुग्गहीआइं होन्ति कमलाइं कमलाइं ॥


[तदा जायन्ते गुणा यदा ते सहृदयैर् गृह्यन्ते ।
रवि-किरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥]



इत्य् अत्र द्वितीयः कमल-शब्दः ।
अत्यन्त-तिरस्कृत-वाच्यो यथादि-कवेर् वाल्मीकेः—


रवि-सङ्क्रान्त-सौभाग्यस् तुषारावृत-मण्डलः ।
निःश्वासान्ध इवादर्शश् चन्द्रमा न प्रकाशते ॥ इति ।


अत्रान्ध-शब्दः । यथा च—


gaanaà च मत्त-मेहं धारालुलि-अज्जुनाइं अ बणाइं ।
णिरहङ्कार-मिअङ्का हरन्ति णीलाओ निसाओ ॥


[गगनं च मत्त-मेघं धारा-लुलितार्जुनानि च वनानि ।
निरहङ्कार-मृगाङ्का हरन्ति नीला अपि निशाः ॥]


अत्र मत्त-निरहङ्कार-शब्दौ ॥ 2.1 ॥


|| 2.2 ||


असंलक्ष्य-क्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेर् आत्मा द्विधा मतः ॥


मुख्यतया प्रकाशमानो व्यङ्ग्योऽर्थो ध्वनेर् आत्मा । स च वाच्यार्थापेक्षया कश्चिद् अलक्ष्य-क्रमतया प्रकाशते, कश्चित् क्रमेणेति द्विधा मतः ॥ 2.2 ॥


तत्र—


|| 2.3 ||



रस-भाव-तद्-आभास-तत्-प्रशान्त्य्-आदिर् अक्रमः ।
ध्वनेर् आत्माङ्गि-भावेन भासमानो व्यवस्थितः ॥


रसादिर् अर्थो हि सहेव वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेर् आत्मा ।


इदानीं रसवद्-अलङ्काराद् अलक्ष्य-क्रम-द्योतनात्मनो ध्वनेर् विभक्तो विषय इति प्रदर्श्यते—


|| 2.4 ||


वाच्य-वाचक-चारुत्व-हेतूनां विविधात्मनाम् ।
रसादि-परता यत्र स ध्वनेर् विषयो मतः ॥


रस-भावतद्-आभास-तत्-प्रशम-लक्षणं मुख्यम् अर्थम् अनुवर्तमाना


शब्दार्थालङ्कारा गुणाश् च परस्परं ध्वन्य्-अपेक्षया विभिन्न-रूपा व्यवस्थितास् तत्र काव्ये ध्वनिर् इति व्यपदेशः ॥ 2.4 ॥


रस-भावतद्-आभासतत्प्रशम-लक्षणं मुख्यमर्थमनुवर्तमाना शब्दार्थालङ्कारा गुणाश् च परस्परं ध्वन्यपेक्षया विभिन्न-रूपा व्यवस्थितास् तत्र काव्ये ध्वनिर् इति व्यपदेशः ॥ 2.4 ॥


|| 2.5 ||


प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्न् अलङ्कारो रसादिर् इति मे मतिः ॥


यद्य् अपि रसवद्-अलङ्कारस्यान्यैर् दर्शितो विषयस् तथापि यस्मिन् काव्ये प्रधानतयान्योऽर्थो वाक्यार्थी-भूतस् तस्य चाङ्ग-भूता ये रसादयस् ते रसादेर् अलङ्कारस्य विषया इति मामकीनः पक्षः । तद् यथा चाटुषु प्रेयोऽलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते । स च रसादिर् अलङ्कारः शुद्धः सङ्कीर्णो वा ।

तत्राद्यो यथा—


किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश् चिराद् दर्शनं
केयम् निष्करुण प्रवास-रुचिता केनासि दूरिकृतः ।
स्वप्नान्तेष्व् इति ते वदन् प्रियतम-व्यासक्त-कण्ठ-ग्रहो
बुद्धा रोदिति रिक्त-बाहु-वलयस् तारं रिपु-स्त्री-जनः ॥


इत्य् अत्र करुण-रसस्य शुद्धस्याङ्ग-भावात् स्पष्टम् एव रसवद्-अलङ्कारत्वम् । एवम् एवं-विधे विषये रसान्तराणां स्पष्ट एवाङ्गभावः ।


सङ्कीर्णो रसादिर् अङ्ग-भूतो यथ—


क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतोऽप्य् आददानोऽंशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् योऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥


इत्य् अत्र त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वे ईर्ष्या-विप्रलम्भस्य श्लेष-सहितस्याङ्ग-भाव इति, एवं-विध एव रसवद्-आद्य्-अलङ्कारस्य न्याय्यो विषयः । अत एव चेर्ष्या-विप्रलम्भ-करुणयोर् अङ्गत्वेन व्यवस्थानात् समावेशो न दोषः । यत्र हि रसस्य वाक्यार्थी-भावस् तत्र कथम् अलङ्कारत्वम् ? अलङ्कारो हि चारुत्व-हेतुः प्रसिद्धः ; न त्व् असाव् आत्मैवात्मनश् चारुत्व-हेतुः ।


तथा चायम् अत्र संक्षेपः—


रस-भावादि-तात्पर्यम् आश्रित्य विनिवेशनम् ।
अलङ्कृतीनां सर्वासाम् अलङ्कारत्व-साधनम् ॥


तस्माद् यत्र रसादयो वाक्यार्थी-भूताः स सर्वो न रसादेर् अलङ्कारस्य विषयः ; स ध्वनेः प्रभेदः, तस्योपमादयोऽलङ्काराः । यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थी-भावे रसादिभिश् चारुत्व-निष्पत्तिः क्रियते, स रसादेर् अलङ्कारताया विषयः ।


एवं ध्वनेर् उपमादीनां रसवद्-अलङ्कारस्य च विभक्त-विषयता भवति ।


यदि तु चेतनानां वाक्यार्थी-भावो रसाद्य्-अलङ्कारस्य विषय इत्य् उच्यते तर्ह्य् उपमादीनां प्रविरल-विषयता निर्विषयता वाभिहिता स्यात् । यस्माद् अचेतन-वस्तु-वृत्ते वाक्यार्थी-भूते पुनश् चेतन-वस्तु-वृत्तान्त-योजनया यथा-कथञ्चिद् भवितव्यम् ।


अथ सत्याम् अपि तस्यां यत्राचेतनानां वाक्यार्थी-भावो नासौ रसवद्-अलङ्कारस्य विषय इत्य् उच्यते । तन् महतः काव्य-प्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् । यथा—


तरङ्ग-भ्रू-भङ्गा क्षुभित-विहग-श्रेणि-रशना
विकर्षन्ती फेनं वसनम् इव संरम्भ-शिथिलम् ।
यथा-विद्धं याति स्खलितम् अभिसन्धाय बहुशो
नदी-रूपेणेयं ध्रुवम् असहना सा परिणता ॥


यथा वा—

तन्वी मेघ-जलार्द्र-पल्लवतया धौताधर् एवाश्रुभिः
शून्येवाभरणैः स्वकाल-विरहाद् विश्रान्त-पुष्पोद्गमा ।
चिन्ता मौनम् इवाश्रिता मधु-कृतां शब्दैर् विना लक्ष्यते
चण्डी माम् अवधूय पाद-पतितं जातानुतापेव सा ॥


यथा वा—


तेषां गोप-वधू-विलास-सुहृदां राधा-रहः-साक्षिणां
क्षेमं भद्र कलिन्द-शैल-तनया-तीरे लता-वेश्मनां ।
विच्छिन्ने स्मर-तल्प-कल्पन-मृद्-उच्छेदोपयोगेऽधुना
ते जाने जरठी-भवन्ति विगलन् नील-त्विषः पल्लवाः ॥10


इत्य् एवम् आदौ विषयेऽचेतनानां वाक्यार्थी-भावेऽपि चेतन-वस्तु-वृत्तान्त-योजनास्त्य् एव । अथ यत्र चेतन-वस्तु-वृत्तान्त-योजनास्ति तत्र रसादिर् अलङ्कारः । तद् एवं सत्य् उपमादयो निर्विषयाः प्रविरल-विषया वा स्युः । यस्मान् नास्त्य् एवासाव् अचेतन-वस्तु-वृत्तान्तो यत्र चेतन-वस्तु-वृत्तान्त-योजना नास्त्य् अन्ततो विभावत्वेन । तस्माद् अङ्गत्वेन च रसादीनाम् अलङ्कारता । यः पुनर् अङ्गी रसो भावो वा सर्वाकारम् अलङ्कार्यः स ध्वनेर् आत्मेति ॥ 2.5 ॥


किं च—


|| 2.6 ||


तम् अर्थम् अवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् ॥


ये तम्
अर्थं रसादि-लक्षणम् अङ्गिनं सन्तम् अवलम्बते ते गुणाः शौर्यादिवत् । वाच्य-वाचक-लक्षणान्य् अङ्गानि ये पुनस् तद्-आश्रितास् तेऽलङ्कारा मन्तव्याः कटकादिवत् ॥ 2.6 ॥



तथा च—


|| 2.7 ||


शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्-मयं काव्यम् आश्रित्य माधुर्यं प्रतितिष्ठति ॥


शृङ्गार एव रसान्तरापेक्षया मधुरः प्रह्लाद-हेतुत्वात् । तत्-प्रकाशन-पर-शब्दार्थतया काव्यस्य स माधुर्य-लक्षणो गुणः । श्रव्यत्वं पुनर् ओजसोऽपि साधारणम् इति ॥ 2.7 ॥


|| 2.8 ||


शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यम् आर्द्रतां याति यतस् तत्राधिकं मनः ॥


विप्रलम्भ-शृङ्गार-करुणयोस् तु माधुर्यम् एव प्रकर्षवत् । सहृदय-हृदयावर्जनातिशय-निमित्तत्वाद् इति ॥ 2.8 ॥


|| 2.9 ||


रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्य-वर्तिनः ।
तद्-व्यक्ति-हेतू शब्दार्थाव् आश्रित्यौजो व्यवस्थितम् ॥


रौद्रादयो हि रसाः परां दीप्तिम् उज्ज्वलतां जनयन्तीति लक्षणया त एव दीप्तिर् इत्य् उच्यते । तत्-प्रकाशन-परः शब्दो दीर्घ-समास-रचनालङ्कृतं वाक्यम् । यथा—


चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात-
सञ्चूर्णितोरु-युगलस्य सुयोधनस्य ।
स्त्यानावबद्ध-घन-शोणित-शोण-पाणिर्
उत्तंसयिष्यति कचांस् तव देवि भीमः ॥ (वेणि 1.21)


तत्-प्रकाशन-परश् चार्थोऽनपेक्षित-दीर्घ-समास-रचनः प्रसन्न-वाचकाभिधेयः । यथा—


यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः पाण्डवीनां चमूनां Alineación अल् चेन्त्रोयो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा ।
यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् च यश् च प्रतीपः
क्रोधान्धस् तस्य तस्य स्वयम् अपि जगताम् अन्तकस्यान्तकोऽहम् ॥ (वेणि 3.32)


इत्य् आदौ द्वयोर् ओजस्त्वम् ॥ 2.9 ॥


|| 2.10 ||


समर्पकत्वं काव्यस्य यत् तु सर्व-रसान् प्रति ।
स प्रसादो गुणो ज्ञेयः सर्व-साधारण-क्रियः ॥


प्रसादस् तु स्वच्छता शब्दार्थयोः । स च सर्व-रस-साधारणो गुणः सर्व-रचना-साधारणश् च व्यङ्ग्यार्थापेक्षयैव मुख्यतया व्यवस्थितो मन्तव्यः ॥2.10॥


|| 2.11 ||


श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्य् उदाहृताः ॥


अनित्या दोषाश् च ये श्रुति-दुष्टादयः सूचितास् तेऽपि न वाच्ये अर्थ-मात्रे, न च व्यङ्ग्ये शृङ्गारे वा ध्वनेर् अनात्म-भूते । किं तर्हि ? ध्वन्यात्मन्य् एव शृङ्गारेऽङ्गितया व्यङ्ग्ये ते हेया इत्य् उदाहृताः । अन्यथा हि तेषाम् अनित्य-दोषतैव न स्यात् । एवम् अयम् असंलक्ष्य-क्रम-द्योतो ध्वनेर् आत्मा प्रदर्शितः सामान्येन ॥ 2.11 ॥


|| 2.12 ||


तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश् च ये । तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥


अङ्गितया व्यङ्ग्यो रसादिर् विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् एक आत्मा य उक्तस् तस्याङ्गानां वाच्य वाचकानुपातिनाम् अलङ्काराणां ये प्रभेदा निरवधयो ये च स्वगतास् तस्याङ्गिनोऽर्थस्य रस-भाव-तद्-आभास-तत्-प्रशम-लक्षणा विभावानुभाव-व्यभिचारि-प्रतिपादन-सहिता अनन्ताः स्वाश्रयापेक्षया निःसीमानो विशेषास् तेषाम् अन्योन्य-सम्बन्ध-परिकल्पने क्रियमाणे कस्यचिद् अन्यतमस्यापि रसस्य प्रकाराः परिसङ्ख्यातुं न शक्यन्ते किम् उत सर्वेषाम् ।


तथा हि शृङ्गारस्याङ्गिनस् तावद् आद्यौ द्वौ भेदौ—सम्भोगो विप्रलम्भश् च ।


सम्भोगस्य च परस्पर-प्रेम-दर्शन-सुरत-विहरणादि-लक्षणाः प्रकाराः ।


विप्रलम्भस्याप्य् अभिलाषेर्ष्या-विरह-प्रवास-विप्रलम्भादयः । तेषां च प्रत्येकं विभावानुभाव-व्यभिचारि-भेदः । तेषां च देश-कालाद्य्-आश्रयावस्था-भेद इति स्वगत-भेदापेक्षयैकस्य तस्यापरिमेयत्वं, किं पुनर् अङ्ग-प्रभेद-कल्पनायाम् । ते ह्य् अङ्ग-प्रभेदाः प्रत्येकम् अङ्गि-प्रभेद-सम्बन्ध-परिकल्पने क्रियमाणे सत्यानन्त्यम् एवोपयान्ति ॥ 2.12 ॥


|| 2.13 ||


दिङ्-मात्रं तूच्यते येन व्युत्पन्नानां स-चेतसाम् ।
बुद्धिर् आसादितालोका सर्वत्रैव भविष्यति ॥


दिङ्-मात्र-कथनेन हि व्युत्पन्नानां सहृदयानाम् एकत्रापि रस-भेदे सहालङ्कारैर् अङ्गाङ्गि-भाव-परिज्ञानाद् आसादितालोका बुद्धिः सर्वत्रैव भविष्यति ।


तत्र—


|| 2.14 ||


शृङ्गारस्याङ्गिनो यत्नाद् एक-रूपानुबन्धवान् ।
सर्वेष्व् एव प्रभेदेषु नानुप्रासः प्रकाशकः ॥


अङ्गिनो हि शृङ्गारस्य ये उक्ताः प्रभेदास् तेषु सर्वेष्व् एक-प्रकारानुबन्धितया प्रबन्धेन प्रवृत्तोऽनुप्रासो न व्यञ्जकः । अङ्गिन इत्य् अनेनाङ्ग-भूतस्य शृङ्गारस्यैक-रूपानुबन्ध्य्-अनुप्रास-निबन्धने काम-चारम् आह ॥ 2.14 ॥


|| 2.15 ||


ध्वन्यात्म-भूते शृङ्गारे यमकादि-निबन्धनम् ।
शक्ताव् अपि प्रमादित्वं विप्रलम्भे विशेषतः ॥


ध्वनेर् आत्म-भूतः शृङ्गारस् तात्पर्येण वाच्य-वाचकाभ्यां प्रकाश्यमानस् तस्मिन् यमकादीनां यमक-प्रकाराणां निबन्धनं दुष्कर-शब्द-भङ्ग-श्लेषादीनां शक्ताव् अपि प्रमादित्वं । "प्रमादित्वम्" इत्य् अनेनैतद् दर्श्यते—काक-तालीयेन कदाचित् कस्यचिद् एकस्य यमकादेर् निष्पत्ताव् अपि भूम्नालङ्कारान्तरवद् रसाङ्गत्वेन निबन्धो न कर्तव्य इति । "विप्रलम्भे विशेषत" इत्य् अनेन विप्रलम्भे सौकुमार्यातिशयः ख्याप्यते । तस्मिन् द्योत्ये यमकादेर् अङ्गस्य निबन्धो नियमान् न कर्तव्य इति ॥ 2.15 ॥
अत्र युक्तिर् अभिधीयते—


|| 2.16 ||


रसाक्षिप्ततया यस्य बन्धः शक्य-क्रियो भवेत् ।
अपृथग्-यत्न-निर्वत्यः सोऽलङ्कारो ध्वनौ मतः ॥


निष्पत्ताव् आश्चर्य-भूतोऽपि यस्यालङ्कारस्य रसाक्षिप्ततयैव बन्धः शक्य-क्रियो भवेत् सोऽस्मिन्न् अलक्ष्य-क्रम-व्यङ्ग्ये ध्वनाव् अलङ्कारो मतः । तस्यैव रसाङ्गत्वं मुख्यम् इत्य् अर्थः । यथा—


कपोले पत्त्राली करतल-निरोधेन मृदिता
निपीतो निःश्वासैर् अयम् अमृत-हृद्योऽधर-रसः ।
मुहुः कण्ठे लग्नस् तरलयति बाष्प-स्तन-तटीं
प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥11


रसाङ्गत्वे च तस्य लक्षणम् अपृथग्-यत्न-निर्वर्त्यत्वम् इति यो रसं बन्धु-मध्य-वसितस्य कवेर् अलङ्कारस् तां वासनाम् अत्यूह्य यत्नान्तरम् आस्थितस्य निष्पद्यते स न रसाङ्गम् इति । यमके च प्रबन्धेन बुद्धि-पूर्वकं क्रियमाणे नियमेनैव यत्नान्तर-परिग्रह आपतति शब्द-विशेषान्वेषण-रूपः । अलङ्कारान्तरेष्व् अपि तत्-तुल्यम् इति चेत्—नैवम्; अलङ्कारान्तराणि हि निरूप्यमाण-दुर्घटनान्य् अपि रस-समाहित-चेतसः प्रतिभानवतः कवेर् अहम्-पूर्विकया परापतन्ति । यथा कादम्बर्यां कादम्बरी-दर्शनावसरे । यथा च माया-राम-शिरो-दर्शनेन विह्वलायां सीत-देव्यां सेतौ । युक्तं चैतत्, यतो रसा वाच्य-विशेषैर् एवाक्षेप्तव्याः ।


अस्यैवार्थस्य सङ्ग्रह-श्लोकाः—


रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महा-कवेः ॥
यमकादि-निबन्धे तु पृथग्-यत्नोऽस्य जायते ।
शक्तस्यापि रसेऽङ्गत्वं तस्माद् एषां न विद्यते ॥
रसाभासाङ्ग-भावस् तु यमकादेर् न वार्यते ।
ध्वन्य्-आत्म-भूते शृङ्गारे त्व् अङ्गता नोपपद्यते ॥ 2.16 ॥


इदानीं ध्वन्य्-आत्म-भूतस्य शृङ्गारस्य व्यञ्जकोऽलङ्कार-वर्ग आख्यायते—


|| 2.17 ||


ध्वन्य्-आत्म-भूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिर् अलङ्कार-वर्ग एति यथार्थताम् ॥


अलङ्कारो हि बाह्यालङ्कारसाम्यादङ्गिनश्चारुत्व-हेतुरुच्यते । वाच्यालङ्कारवर्गश् च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित्, अलङ्काराणामनन्तत्वात् |||


स सर्वोऽपि यदि समीक्ष्य विनिवेश्यते तद-लक्ष्यक्रमव्यङ्ग्यस्य ध्वनेर् अङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ॥ 2.17 ॥


एषा चास्य विनिवेशने समीक्षा—


|| 2.18-19 ||


विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहण-त्यागौ नातिनिर्वहणैषिता ॥
निर्व्यूढाव् अपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् ।
रूपकादिर् अलङ्कार-वर्गस्याङ्गत्व-साधनम् ॥


रस-बन्धेष्व् अत्यादृत-मनाः कविर् यम् अलङ्कारं तद् अङ्गतया विवक्षति । यथा [शकु. 1.20]—


चलापाङ्गां दृष्टिं स्पृशसि नव-गोप-सुदृशां
रहस्याख्यायीव मृशसि मृदु कर्णान्तिक-चरः ।
करं व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरं
वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥12


अत्र हि भ्रमर-स्वभावोक्तिर् अलङ्कारो रसानुगुणः । "नाङ्गित्वेन" इति न प्राधान्येन । कदाचिद् रसादि-तात्पर्येण विवक्षितोऽपि ह्य् अलङ्कारः कश्चिद् अङ्गित्वेन विवक्षितो दृश्यते । यथा—


चक्राभिघात-प्रसभाज्ञयैव चकार यो राहु-वधू-जनस्य । आलिङ्गनोद्दाम-विलास-वन्ध्यं रतोत्सवं चुम्बन-मात्र-शेषम् ॥

अत्र हि पर्यायोक्तस्याङ्गित्वेन विवक्षा रसादि-तात्पर्ये सत्य् अपीति । अङ्गत्वेन विवक्षितम् अपि यम् अवसरे गृह्णाति नानवसरे ।


अवसरे गृहीतिर्, यथा (रत्नावल्यां 2.4)—


उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-जृम्भां क्षणाद्
आयासं श्वसनोद्गमैर् अविरतैर् आतन्वतीम् आत्मनः ।
अद्योद्यानलताम् इमां समदनां नारीम् इवान्यां ध्रुवं
पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥13


इत्य् अत्र उपमा श्लेषस्य । गृहीतम् अपि च यम् अवसरे त्यजति तद्-रसानुगुण-तयालङ्कारान्तरापेक्षया । यथा—


रक्तस् त्वं नव-पल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस्
त्वाम् आयान्ति शिलीमुखाः स्मर-धनुर्-मुक्तास् तथा माम् अपि ।
कान्तापाद-तलाहतिस् तव मुदे तद्वन् ममाप्य् आवयोः
सर्वं तुल्यम् अशोक केवलम् अहं धात्रा स-शोकः कृतः ॥14


अत्र हि प्रबन्ध-प्रवृत्तोऽपि श्लेषो व्यतिरेक-विवक्षया त्यज्यमानो रस-विशेषम् पुष्णाति । नात्रालङ्कार-द्वय-सन्निपातः, किं तर्हि ? अलङ्कारान्तरम् एव श्लेष-व्यतिरेक-लक्षणं नरसिंहवद् इति चेत्—न, तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हि श्लेष-विषय एव शब्दे प्रकारान्तरेण व्यतिरेक-प्रतीतिर् जायते स तस्य विषयः । यथा—


"स हरिर् नाम्ना देवः स-हरिर् वर-तुरग-निवहेन" इत्य् आदौ ।


अत्र ह्य् अन्य एव शब्दः श्लेषस्य विषयोऽन्यश् च व्यतिरेकस्य । यदि चैवं-विधे विषये’ लङ्कारान्तरत्व-कल्पना क्रियते तत्-संसृष्टेर् विषयापहार एव स्यात् । श्लेष-मुखेनैवात्र व्यतिरेकस्यात्म-लाभ इति नायं संसृष्टेर् विषय इति चेत्—न ; व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा—


नो कल्पापाय-वायोर् अदय-रय-दलत्-क्ष्माधरस्यापि शम्या गाढोद्गीर्णोज्ज्वल-श्रीर् अहनि न रहिता नो तमः-कज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान् न पुनर् उपगता मोष-मुष्ण-त्विषो वो
वर्तिः सैवान्य-रूपा सुखयतु निखिल-द्वीप-दीपस्य दीप्तिः ॥


अत्र हि साम्य-प्रपञ्च-प्रतिपादनं विनैव व्यतिरेको दर्शितः । नात्र श्लेष-मात्राच् चारुत्व-प्रतीतिर् अस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतोऽलङ्कारतेत्य् अपि न वाच्यम् । यत एवं-विधे विषये साम्य-मात्राद् अपि सुप्रतिपादिताच् चारुत्वं दृश्यत एव । यथा—


आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस्
तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः ।
अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस्
तत् किं माम् अनिशं सखे जल-धर त्वं दग्धुम् एवोद्यतः ॥15 इत्य् आदौ ।



रस-निर्वहणैक-तान-हृदयो यं च नात्यन्तं निर्वोढुम् इच्छति । यथा—


कोपात् कोमल-लोल-बाहु-लतिका-पाशेन बद्धा दृढं
नीत्वा वास-निकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवम् इति स्खलत्-कल-गिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुति-परः प्रेयान् रुदत्या हसन् ॥


अत्र हि रूपकम् आक्षिप्तम् अनिर्व्यूढं च परं रस-पुष्टये । निर्वोढुम् इष्टम् अपि यं यत्नाद् अङ्गत्वेन प्रत्यवेक्षते यथा—


श्यामास्वङ्गं चकित-हरिणी-प्रेक्षणे दृष्टि-पातं
गण्ड-च्छायां शशिनि शिखिनां बर्ह-भारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदी-वीचिषु भ्रू-विलासान्
हन्तैक-स्थं क्वचिद् अपि न ते भीरु सादृश्यम् अस्ति ॥ इत्य् आदौ ।



स एवम् उपनिबध्यमानोऽलङ्कारो रसाभिव्यक्ति-हेतुः कवेर् भवति । उक्त-प्रकारातिक्रमे तु नियमेनैव रस-भङ्ग-हेतुः संपद्यते । लक्ष्यं च तथाविधं महा-कवि-प्रबन्धेष्व् अपि दृश्यते बहुशः । तत् तु सूक्ति-सहस्र-द्योतितात्मनां महात्मनां दोषोद्घोषणम् आत्मन एव दूषणं भवतीति न विभज्य दर्शितम् । किं तु रूपकादेर् अलङ्कार-वर्गस्य येयं व्यञ्जकत्वे रसादि-विषये लक्षण-दिग्-दर्शिता ताम् अनुसरन् स्वयं चान्यल् लक्षणम् उत्प्रेक्षमाणो यद्य् अलक्ष्य-क्रम-प्रतिभम् अनन्तरोक्तम् एनं ध्वनेर् आत्मानम् उपनिबध्नाति सुकविः समाहित-चेतास् तदा तस्यात्म-लाभो भवति महीयान् इति ॥2.18-19॥


|| 2.20 ||


क्रमेण प्रतिभात्य् आत्मा योऽस्यानुस्वान-सन्निभः ।
शब्दार्थ-शक्ति-मूलत्वात् सोऽपि द्वेधा व्यवस्थितः ॥


अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेः संलक्ष्य-क्रम-व्यङ्ग्यत्वाद् अनुरणन-प्रख्यो य आत्मा सोऽपि शब्द-शक्ति-मूलोऽर्थ-शक्ति-मूलश् चेति द्वि-प्रकारः ॥2.20॥


ननु शब्द-शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तद् इदानीं श्लेषस्य विषय एवापहृतः स्यात्, नापहृत इत्य् आह—


|| 2.21 ||


आक्षिप्त एवालङ्कारः शब्द-शक्त्या प्रकाशते ।
यस्मिन्न् अनुक्तः शब्देन शब्द-शक्त्य्-उद्भवो हि सः ॥


यस्माद् अलङ्कारो न वस्तु-मात्रं यस्मिन् काव्ये शब्द-शक्त्या प्रकाशते स शब्द-शक्त्य्-उद्भवो ध्वनिर् इत्य् अस्माकं विवक्षितम् । वस्तु-द्वये च शब्द-शक्त्या प्रकाशमाने श्लेषः । यथा—


येन ध्वस्त-मनोभवेन बलिजित्-कायः पुरास्त्री-कृतो
यश् चोद्वृत्त-भुजङ्ग-हार-वलयो गङ्गां च योऽधारयत् ।
यस्याहुः शशिमच् छिरो हर इति स्तुत्यं च नामामराः
पायात् स स्वयम् अन्धक-क्षय-करस् त्वां सर्वदो माधवः ॥


नन्व् अलङ्कारान्तर-प्रतिभायाम् अपि श्लेष-व्यपदेशो भवतीति दर्शितं भट्टोद्भटेन, तत् पुनर् अपि शब्द-शक्ति-मूलो ध्वनिर् निरवकाश इत्य् आशङ्क्येदम् उक्तम् "आक्षिप्त" इति । तद् अयम् अर्थः—यत्र शब्द-शक्त्या साक्षाद् अलङ्कारान्तरं वाच्यं सत् प्रतिभासते स सर्वः श्लेष-विषयः । यत्र तु शब्द-शक्त्या सामर्थ्याक्षिप्तं वाच्य-व्यतिरिक्तं व्यङ्ग्यम् एवालङ्कारान्तरं प्रकाशते स ध्वनेर् विषयः । शब्द-शक्त्या साक्षाद्-अलङ्कारान्तर-प्रतिभा यथा—


तस्या विनापि हारेण निसर्गाद् एव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥


अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव ।


तस्या विनापि हारेण निसर्गाद् एव हारिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥


अत्र शृङ्गार-व्यभिचारी विस्मयाख्यो भावः साक्षाद्-विरोधालङ्कारश् च प्रतिभासत इति विरोध-च्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्व् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेः । अलक्ष्य-क्रम-व्यङ्ग्यस्य तु ध्वनेर् वाच्येन श्लेषेण विरोधेर् न वा व्यञ्जितस्य विषय एव ।


यथा ममैव—


श्लाघ्याशेष-तनुं सुदर्शन-करः सर्वाङ्ग-लीलाजित- त्रैलोक्यां चरणारविन्द-ललितेनाक्रान्त-लोको हरिः । बिभ्राणां मुखम् इन्दु-सुन्दर-रुचं चन्द्रात्म-चक्षुर् दधत् स्थाने यां स्वतनोर् अपश्यद् अधिकां सा रुक्मिणी वोऽवतात् ॥


अत्र वाच्यतयैव व्यतिरेक-च्छायानुग्राही श्लेषः प्रतीयते । यथा च—


भ्रमिम् अरतिम् अलस-हृदयतां
प्रलयं मूर्च्छां तमः शरीर-सार्दम् ।
मरणं च जलद-भुज-गजं
प्रसह्य कुरुते विषं वियोगिनीनाम् ॥


यथा वा—


चमहिअ-माणस-कञ्चण-पङ्क-अणि म्महिअ-परिमला जस्स ।
अखण्डिअ-दाण-पसारा बाहु-प्पलिहा च्चिअ ग{i}न्दा ॥


[खण्डित-मानस-काञ्चन-पङ्कजनिर् मथित-परिमला यस्य । अखण्डित-दान-प्रसरा बाहु-परिघा इव गजेन्द्राः ॥]


अत्र रूपक-च्छायानुग्राही श्लेषो वाच्यतयैवावभासते । स चाक्षिप्तोऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहित-स्वरूपस् तत्र न शब्द-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यवहारः । तत्र वक्रोक्त्य्-आदि-वाच्यालङ्कार-व्यवहार एव । यथा—


दृष्ट्या केशव गोप-राग-हृतया किञ्चिन् न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्
गोप्यैवं गदितः स-लेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥


एवं-जातीयकः सर्व एव भवतु कामं वाच्य-श्लेषस्य विषयः । यत्र तु सामर्थ्याक्षिप्तं सद्-अलङ्कारान्तरं शब्द-शक्त्या प्रकाशते स सर्व एव ध्वनेर् विषयः । यथा—


"अत्रान्तरे कुसुम-समय-युगम् उपसंहरन्न् अजृम्भत ग्रीष्माभिधानः फुल्ल-मल्लिका-धवलाट्ट-हासो महा-कालः" |

यथा च—


उन्नतः प्रोल्लसद्-धारः कालागरुमलीमसः ।
पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥


यथा वा—


दत्तानन्दाः प्रजानां समुचित-समयाकृष्ट-सृष्टैः पयोभिः
पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्य् अह्नि संहार-भाजः ।
दीप्तांशोर् दीर्घ-दुःख-प्रभव-भव-भयोदन्वद्-उत्तार-नावो
गावो वः पावनानां परम-परिमितां प्रीतिम् उत्पादयन्तु ॥


एषूदाहरणेषु शब्द-शक्त्या प्रकाशमाने सत्य-प्राकरणिकेऽर्थान्तरे वाक्यस्यासम्बद्धार्थाभिधायित्वं मा प्रसाङ्क्षीद् इत्य् अप्राकरणिक-प्राकरणिकार्थयोर् उपमानोपमेय-भावः कल्पयितव्यः सामर्थ्याद् इत्य् अर्थाक्षिप्तोऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषाद् अनुस्वानोपम-व्यङ्ग्यस्य ध्वनेर् विषयः । अन्येऽपि चालङ्काराः शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्ये ध्वनौ सम्भवन्त्य् एव । तथा हि विरोधोऽपि शब्द-शक्ति-मूलानुस्वान-रूपो दृश्यते ।


यथा स्थाण्वीश्वराख्य-जनपद-वर्णने भट्ट-बाणस्य—


यत्र च मातङ्ग-गामिन्यः शीलवत्यश् च गौर्यो विभव-रताश् च श्यामाः पद्म-रागिण्यश् च धवल-द्विज-शुचि-वदना मदिरामोदिश्वसनाश् च प्रमदाः ।


अत्र हि वाच्यो विरोधस् तच्-छायानुग्राही वा श्लेषोऽयम् इति न शक्यं वक्तुम् । साक्षाच्-छब्देन विरोधालङ्कारस्याप्रकाशितत्वात् । यत्र हि साक्षाच्-छब्दावेदितो विरोधालङ्कारस् तत्र हि श्लिष्टोक्तौ वाच्यालङ्कारस्य विरोधस्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव— "समवाय इव विरोधिनां पदार्थानाम् । तथा हि—सन्निहित-बालान्धकारापि भास्वन्-मूर्तिः" इत्य् आदौ ।


यथा वा ममैव—


सर्वैक-शरणम् अक्षयम् अधीशम् ईशं धियां हरिं कृष्णम् । चतुरात्मानं निष्क्रियम् अरि-मथनं नमत चक्र-धरम् ॥


अत्र हि शब्द-शक्ति-मूलानुस्वान-रूपो विरोधः स्फुटम् एव प्रतीयते । एवं-विधो व्यतिरेकोऽपि दृश्यते । यथा ममैव—


खं येऽत्युज्ज्वलयन्ति लून-तमसो ये वा नखोद्भासिनो
ये पुष्णन्ति सरोरुह-श्रियम् अपि क्षिप्ताब्ज-भासश् च ये ।
ये मूर्धस्व् अवभासिनः क्षिति-भृतां ये चामराणां शिरां-
स्याक्रामन्त्य् उभयेऽपि ते दिन-पतेः पादाः श्रिये सन्तु वः ॥


एवम् अन्येऽपि शब्द-शक्ति-मूलानुस्वान-रूप-व्यङ्ग्य-ध्वनि-प्रकाराः सन्ति ते सहृदयैः स्वयम् अनुसर्तव्याः । इह तु ग्रन्थ-विस्तर-भयान् न तत्-प्रपञ्चः कृतः ।


|| 2.22 ||


अर्थ-शक्त्य्-उद्भवस् त्व् अन्यो यत्रार्थः स प्रकाशते ।
यस् तात्पर्येण वस्त्व् अन्यद् व्यनक्त्य् उक्तिं विना स्वतः ॥


यत्रार्थः स्व-सामर्थ्याद् अर्थान्तरम् अभिव्यनक्ति शब्द-व्यापारं विनैव सोऽर्थ-शक्त्य्-उद्भवो नामानुस्वानोपम-व्यङ्ग्यो ध्वनिः ।


यथा [कु.सं. 6.84]—


एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।
लीला-कमल-पत्राणि गणयामास पार्वती ॥


अत्र हि लीला-कमल-पत्र-गणनम् उपसर्जनीकृत-स्वरूपं शब्द-व्यापारं विनैवार्थान्तरं व्यभिचारि-भाव-लक्षणं प्रकाशयति । न चायम् अलक्ष्य-क्रम-व्यङ्ग्यस्यैव ध्वनेर् विषयः । यतो यत्र साक्षच्-छब्द-निवेदितेभ्यो विभावानुभाव-व्यभिचारिभ्यो रसादीनां प्रतीतिः, स तस्य केवलस्य मार्गः । यथा कुमार-सम्भवे मधु-प्रसङ्गे वसन्त-पुष्पाभरणं वहन्त्या देव्या आगमनादि-वर्णनं मनोभव-शर-सन्धान-पर्यन्तं शम्भोश् च परिवृत्त-धैर्यस्य चेष्टा-विशेष-वर्णनादि साक्षच्-छब्द-निवेदितम् । तस्माद् अयम् अन्यो ध्वनेः प्रकारः ।


यत्र च शब्द-व्यापार-सहायोऽर्थोऽर्थान्तरस्य व्यञ्जकत्वेनोपादीयते स नास्य ध्वनेर् विषयः । यथा—


सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया ।
हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥


अत्र लीला-कमल-निमीलनस्य व्यञ्जकत्वम् उक्त्यैव निवेदितम् ॥2.22॥


तथा च—


|| 2.23 ||


शब्दार्थ-शक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर् ध्वनेः ॥


शब्द-शक्त्यार्थ-शक्त्या शब्दार्थ-शक्त्या वाक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनर्यत्र स्वोक्त्या प्रकाशी-क्रियते सोऽस्माद् अनुस्वानोपम-व्यङ्ग्याद् ध्वनेर् अन्य एवालङ्कारः । अलक्ष्य-क्रम-व्यङ्ग्यस्य वा ध्वनेः सति सम्भवे स तादृग् अन्योऽलङ्कारः ।


तत्र शब्द-शक्त्या यथा—


वत्से मा गा विषादं श्वसनम् उरुजवं सन्त्यजोर्ध्व-प्रवृत्तं कम्पः को वा गुरुस् ते भवतु बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यानं सुराणाम् इति भय-शमन-च्छद्मना कारयित्वा
यस्मै लक्ष्मी-मदाद् वः स दहतु दुरितं मन्थ-मूढां पयोधिः ॥


अर्थ-शक्त्या यथा—


अम्बा शेतेऽत्र वृद्धा परिणत-वयसाम् अग्रणीर् अत्र तातो
निःशेषागार-कर्म-श्रम-शिथिल-तनुः कुम्भ-दासी तथात्र ।
अस्मिन् पापाहम् एका कतिपय-दिवस-प्रोषित-प्राणनाथा
पान्थायेत्थं तरुण्या कथितम् अवसर-व्याहृति-व्याज-पूर्वम् ॥


उभय-शक्त्या, यथा—


"दृष्ट्या केशव-गोप-राग-हृतया" इत्य् आदौ ॥ 2.23 ॥


|| 2.24 ||


प्रौढोक्ति-मात्र-निष्पन्न-शरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥


अर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस् तस्यापि द्वौ प्रकारौ—कवेः कवि-निबद्धस्य वा वक्तुः प्रौढोक्ति-मात्र-निष्पन्न-शरीर एकः, स्वतः-सम्भवी च द्वितीयः ।


कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथा—


सज्जेहि सुरहि-मासो ण दाव
अप्पेइ जुव{i}-जण-लक्ख-सुहे ।
अहिणव-सहआर-मुहे
णव-पत्तले अणङ्गस्स सरे ॥


(सज्जयति सुरभि-मासो न तावद्
अर्पयति युवति-जन-लक्ष्य-सहान् ।
अभिनव-सहकार-मुखान्
नव-पत्रलान् अनङ्गस्य शरान् ॥)


कवि-निबद्ध-वक्तृ-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो यथोदाहृतम् एव—"शिखरिणि" इत्य् आदि । यथा वा—


सादर-वितीर्ण-यौवन-हस्तालम्बं समुन्नमद्भ्याम् । अभ्युत्थानम् इव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥


स्वतः सम्भवी य औचित्येन बहिर् अपि सम्भाव्यमान-सद्-भावो न केवलं भणिति-वशेनैवाभिनिष्पन्न-शरीरः । यथोदाहृतम् "एवं-वादिनि" इत्य् आदि । यथा वा—


शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति ।
मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥ 2.24 ॥


|| 2.25 ||


अर्थ-शक्तेर् अलङ्कारो यत्राप्य् अन्यः प्रतीयते ।
अनुस्वानोपम-व्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥


वाच्यालङ्कार-व्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थ-सामर्थ्यात् प्रतीयमानोऽवभासते सोऽर्थ-शक्त्य्-उद्भवो नामानुस्वान-रूप-व्यङ्ग्योऽन्यो ध्वनिः ॥ 2.25 ॥


तस्य प्रविरल-विषयत्वम् आशङ्क्येदम् उच्यते—



|| 2.26 ||


रूपकादिर् अलङ्कार-वर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः ॥


अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिर् अलङ्कारः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस् तत्रभवद्भिर् भट्टोद्भटादिभिः । तथा च स-सन्देहादिषूपमा-रूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितम् इत्य् अलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्न-प्रतिपाद्यम् ॥ 2.26 ॥


iyat punar ucyata eva


|| 2.27 ||


अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्-परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर् मतः ॥


अलङ्कारान्तरेषु त्व् अनुरणन-रूपालङ्कार-प्रतीतौ सत्याम् अपि यत्र वाच्यस्य व्यङ्ग्य-प्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर् मार्गः । तथा च दीपकादाव् अलङ्कारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान् न ध्वनि-व्यपदेशः । यथा—


चन्द-मऊएहिं णिमा णलिनी कमलेहिं कुसुम-गुच्छेहिं लआ । हंसेहिं saraa-सोहा कव्व-कहा सज्जनेहिं कर{i} गरुई ॥


[चन्द्र-मयूखैर् निशा नलिनी कमलैः कुसुम-गुच्छैर् लता । हंसैः शारद-शोभा काव्य-कथा सज्जनैः क्रियते गुर्वी ॥]


इत्य् आदिषूपमा-गर्भत्वेऽपि सति वाच्यालङ्कार-मुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कार-तात्पर्येण । तस्मात् तत्र वाच्यालङ्कार-मुखेनैव काव्य-व्यपदेशो न्याय्यः । यत्र तु व्यङ्ग्य-परत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्य-मुखेनैव व्यपदेशो युक्तः । यथा—


प्राप्त-श्रीर् एष कस्मात् पुनर् अपि मयि तं मन्थ-खेदं विदध्यान् निद्राम् अप्य् अस्य पूर्वाम् अनल-मनसो नैव सम्भावयामि ।
सेतुं बध्नाति भूयः किम् इति च सकल-द्वीप-नाथानुयातस्
त्वय्य् आयाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥


यथा वा ममैव—


लावण्य-कान्ति-परिपूरित-दिङ्-मुखेऽस्मिन्
स्मेरेऽधुना तव मुखे तरलायताक्षि ।
क्षोभं यदेति न मनाग् अपि तेन मन्ये
सुव्यक्तम् एव जल-राशिर् अयं पयोधिः ॥


इत्य् एवं-विधे विषयेऽनुरणन-रूप-रूपकाश्रयेण काव्य-चारुत्व-व्यवस्थानाद् रूपक-ध्वनिर् इति व्यपदेशो न्याय्यः ।


उपमा-ध्वनिर्, यथा—


वीराणं रम{i} घुसिणारुणम्मि ण तहा पिआ-थणुच्छङ्गे ।
दिट्ठी रिउ-gaa-कुम्भ-त्थलम्मि जह बहल-सिन्दूरे ॥


[वीराणां रमते घुसृणारुणे न तथा प्रिया-स्तनोत्सङ्गे ।
दृष्टी रिपु-गज-कुम्भ-स्थले यथा बहल-सिन्दूरे ॥]


यथा वा ममैव विषम-बाण-लीलायाम् असुर-पराक्रमणे कामदेवस्य—


तं ताणं सिरि-सहोअर-raaëäharaëammi hiaam एक्क-रसम् ।
बिम्बाहरे पिआणं निवेसिअं कुसुम-बाणेन ॥16

[तत् तेषां श्री-सहोदर-रत्नाहरणे हृदयम् एक-रसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुम-बाणेन ॥]


आक्षेप-ध्वनिर्, यथा—


स वक्तुम् अखिलाञ् शक्तो हयग्रीवाश्रितान् गुणान् ।
योऽम्बु-कुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥


अत्रातिशयोक्त्या हयग्रीव-गुणानाम् अवर्णनीयता-प्रतिपादन-रूपस्यासाधारण-तद्-विशेष-प्रकाशन-परस्याक्षेपस्य प्रकाशनम् ।


अर्थान्तरन्यास-ध्वनिः शब्द-शक्ति-मूलानुरणन-रूप-व्यङ्ग्योऽर्थ-शक्ति-

मूलानुरणन-रूप-व्यङ्ग्यश् च सम्भवति । तत्राद्यस्योदाहरणम्—



देवाएत्तम्मि फले किं कीर{i} एत्तिअं पुणा भणिमो ।
कङ्किल्ल-पल्लवाः पल्लवाणं अण्णाणं ण सरिच्छा ॥


[दैवायत्ते फले किं क्रियताम् एतावत् पुनर् भणामः ।
रक्ताशोक-पल्लवाः पल्लवानाम् अन्येषां न सदृशाः ॥]


पद-प्रकाशश् चायं ध्वनिर् इति वाक्यस्यार्थान्तर-तात्पर्येऽपि सति न विरोधः ।


द्वितीयस्योदाहरणं यथा—



hiaa-ट्ठाबिअ-मण्णुं अबरुण्ण-मुहं हि मं पसाअन्त । अबरद्धस्स बि ण हु दे बहु-jäëaa रोसिउं सक्कं ॥


[हृदय-स्थापित-मन्युम् अपरोष-मुखीम् अपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुम् शक्यम् ॥]


अत्र हि वाच्य-विशेषेण सापराधस्यापि बहुज्ञस्य कोपः कर्तुम् अशक्य इति समर्थकं सामान्यम् अन्वितम् अन्यत् तात्पर्येण प्रकाशते ।


व्यतिरेक-ध्वनिर् अप्य् उभय-रूपः सम्भवति । तत्राद्यस्योदाहरणं प्राक्-प्रदर्शितम् एव । द्वितीयस्योदाहरणं यथा—


जाएज्ज वनुद्देसे खुज्ज ब्बिअ पाअबो गडिअ-बत्तो ।
मा मानुसम्मि लोए ताएक्क-रसो दरिद्दो अ ॥


[जायेय वनोद्देशे कुब्ज एव पादपो गलित-पत्रः ।
मा मानुषे लोके त्यागैक-रसो दरिद्रश् च ॥]


अत्र हि त्यागैक-रसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटित-पत्र-कुब्ज-पादप-जन्माभिनन्दनं च साक्षाच्-छब्द-वाच्यम् । तथाविधाद् अपि पादपात् तादृशस्य पुंस उपमानोपमेयत्व-प्रतीति-पूर्वकं शोच्यतायाम् आधिक्यं तात्पर्येण प्रकाशयति ।


उत्प्रेक्षा-ध्वनिर् यथा—


चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितः ।
मूर्च्छयत्य् एष पथिकान् मधौ मलय-मारुतः ॥


अत्र हि मधौ मलय-मारुतस्य पथिक-मूर्च्छाकारित्वं मन्मथोन्माथ-दायित्वेनैव । तत् तु चन्दनासक्त-भुजग-निःश्वासानिल-मूर्च्छितत्वेनोत्प्रेक्षितम् इत्य् उत्प्रेक्षा साक्षाद् अनुक्तापि वाक्यार्थ-सामर्थ्याद् अनुरणन-रूपा लक्ष्यते । न चैवं-विधे विषये इवादि-शब्द-प्रयोगम् अन्तरेणासंबद्धतैवेति शक्यते वक्तुम् । गमकत्वाद् अन्यत्रापि तद्-अप्रयोगे तद्-अर्थावगति-दर्शनात् । यथा—


ईसा-कलुसस्स बि तुह मुहस्स णं एस पुण्णिमा-चन्दो ।
अज्ज सरिसत्तणं पाबिऊण अङ्गे बिअ ण माइ ॥


ईर्ष्या-कलुषस्यापि तव मुखस्य नन्व् एष पूर्णिमा-चन्द्रः । अद्य सदृशत्वं प्राप्याङ्ग एव न माति ॥


यथा वा—


त्रासाकुलः परिपतन् परितो निकेतान्
पुंभिर् न कैश्चिद् अपि धन्विभिर् अन्वबन्धि ।
तस्थौ तथापि न मृगः क्वचिद् अङ्ग-नाभिर्
आकर्ण-पूर्ण-नयनेषु-हतेक्षण-श्रीः ॥


शब्दार्थ-व्यवहारे च प्रसिद्धिर् एव प्रमाणम् ।


श्लेष-ध्वनिर् यथा—


रम्या इति प्राप्तवतीः पताकाः रागं विविक्ता इति वर्धयन्तीः ।
यस्याम् असेवन्त नमद्-वलीकाः समं वधूभिर् वलभीर् युवानः ॥


अत्र वधूभिः सह वलभीरसेवन्तेति वाक्यार्थ-प्रतीतेर् अनन्तरं वध्व इव वलभ्य इति श्लेष-प्रतीतिर् अशब्दाप्य् अर्थ-सामर्थ्यान् मुख्यत्वेन वर्तते ।


यथा-सङ्ख्य-ध्वनिर् यथा—


अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च सहकारः ।
अङ्कुरितः पल्लवितः कोरकितः पुष्पितश् च हृदि मदनः ॥


अत्र हि यथोद्देशम् अनूद्देशे यच् चारुत्वम् अनुरणन-रूपं मदन-विशेषण-भूताङ्कुरितादि-शब्द-गतं तन्-मदन-सहकारयोस् तुल्य-योगिता-समुच्चय-लक्षणाद् वाच्याद् अतिरिच्यमानम् आलक्ष्यते । एवम् अन्येऽप्य् अलङ्कारा यथायोगं योजनीयाः ॥ 2.27 ॥


एवम् अलङ्कार-ध्वनि-मार्गं व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुम् इदम् उच्यते—


|| 2.28 ||


शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितम् ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥


ध्वन्य्-अङ्गता चोभाभ्यां प्रकाराभ्यां व्यञ्जकत्वेन व्यङ्ग्यत्वेन च । तत्रेह प्रकरणाद् व्यङ्ग्यत्वेनेत्य् अवगन्तव्यम् । व्यङ्ग्यत्वेऽप्य् अलङ्काराणां प्राधान्य-विवक्षायाम् एव सत्यां ध्वनाव् अन्तः-पातः । इतरथा तु गुणीभूत-व्यङ्ग्यत्वं प्रतिपादयिष्यते ॥ 2.28 ॥


अङ्गित्वेन व्यङ्ग्यतायाम् अपि । अलङ्काराणां द्वयी गतिः—कदाचिद् वस्तु-मात्रेण व्यज्यन्ते, कदाचिद् अलङ्कारेण । तत्र—


|| 2.29 ||


व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासां . . . . . . . .


अत्र हेतुः—


. . . . . . . . काव्य-वृत्तिस् तद्-आश्रया ॥



यस्मात् तत्र तथाविध-व्यङ्ग्यालङ्कार-परत्वेनैव काव्यं प्रवृत्तम् । अन्यथा तु तद्-वाक्य-मात्रम् एव स्यात् ॥ 2.29 ॥


तासाम् एवालङ्कृतीनाम्—


|| 2.30 ||


अलङ्कारान्तर-व्यङ्ग्य-भावे . . . . . . . .
पुनः, . . . . . . . . ध्वन्य्-अङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्य-प्राधान्यं यदि लक्ष्यते ॥


उक्तं ह्य् एतत्—"चारुत्वोत्कर्ष-निबन्धना वाच्य-व्यङ्ग्ययोः प्राधान्य-विवक्षा" इति । वस्तु मात्र-व्यङ्ग्यत्वे चालङ्काराणाम् अनन्तरोपदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नेयः । तद् एवम् अर्थ-मात्रेणालङ्कार-विशेष-रूपेण वार्थेनार्थान्तरस्यालङ्कारस्य वा प्रकाशने चारुत्वोत्कर्ष-निबन्धने सति प्राधान्येऽर्थ-शक्त्य्-उद्भवानुरणन-रूप-व्यङ्ग्यो निरवगन्तव्यः ॥ 2.30 ॥


एवं ध्वनेः प्रभेदान् प्रतिपाद्य तद्-आभास-विवेकं कर्तुम् उच्यते—


|| 2.31 ||


यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥


द्विविधोऽपि प्रतीयमानः स्फुटोऽस्फुटश् च । तत्र य एव स्फुटः शब्द-शक्त्यार्थ-शक्त्या वा प्रकाशते स एव ध्वनेर् मार्गो नेतरः । स्फुटोऽपि योऽभिधेयस्याङ्गत्वेन प्रतीयमानोऽवभासते सोऽस्यानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् अगोचरः । यथा—


कमलाअरा ण मलिआ हंसा उड्डाबिआ ण अ पिउच्छा ।
केण बि गाम-तडाए अब्भं uttäëaaà फलिहम् ॥


[कमलाकरा न मलिता हंसा उड्डायिता न च पितृ-श्वसः ।
केनापि ग्राम-तटाकेऽभ्रम् उत्तानितं क्षिप्तम् ॥]


अत्र हि प्रतीयमानस्य मुग्ध-वध्वा जलधर-प्रतिबिम्ब-दर्शनस्य वाच्याङ्गत्वम् एव । एवं-विधे विषयेऽन्यत्रापि यत्र व्यङ्ग्यापेक्षया वाच्यस्य चारुत्वोत्कर्ष-प्रतीत्या प्राधान्यम् अवसीयते, तत्र व्यङ्ग्यस्याङ्गत्वेन प्रतीतेर् ध्वनेर् अविषयत्वम् । यथा—


वाणरि-कुडङ्गोड्डीण-स{u}नि-कोलाहलं सुणन्तीए ।
घर-कम्म-वावडाए बहुए सीअन्ति अङ्गाइं ॥17


[वेतस-लता-गहनोड्डीन-शकुनि-कोलाहलं शृण्वत्याः । गृह-कर्म-व्यापृताया वध्वाः सीदन्त्य् अङ्गानि ॥]


एवं-विधो हि विषयः प्रायेण गुणीभूत-व्यङ्ग्यस्योदाहरणत्वेन निर्देक्ष्यते । यत्र तु प्रकरणादि-प्रतिपत्त्या निर्धारित-विशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्ग-त्वेनैवावभासते सोऽस्यैवानुरणन-रूप-व्यङ्ग्यस्य ध्वनेर् मार्गः । यथा—


उच्चिनसु पडिअं कुसुमं मा धुण सेहालिअं हलिअ-सुह्णे ।
अह दे विसम-विरावो ससुरेण सुओ valaa-सद्दो ॥


[उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिक-स्नुषे ।
एष ते विषम-विपाकः श्वसुरेण श्रुतो वलय-शब्दः ॥]


अत्र ह्य् अविनय-पतिना सह रममाणा सखी बहिः-श्रुत-वलय-कल-कलया सख्या प्रतिबोध्यते । एतद् अपेक्षणीयं वाच्यार्थ-प्रतिपत्तये । प्रतिपन्ने च वाच्येऽर्थे तस्याविनय-प्रच्छादन-तात्पर्येणाभिधीयमानत्वात् पुनर् व्यङ्ग्याङ्गत्वम् एवेत्य् अस्मिन्न् अनुरणन-रूप-व्यङ्ग्य-ध्वनावन्तर्-भावः ॥ 2.31 ॥


एवं विवक्षित-वाच्यस्य ध्वनेस् तद्-आभास-विवेके प्रस्तुते सत्य-विवक्षित-वाच्यस्यापि तं कर्तुम् आह—


|| 2.32 ||


अव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स्खलद्-गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर् विषयो ध्वनेः ॥


स्खलद्-गतेर् उपचरितस्य शब्दस्याव्युत्पत्तेर् अशक्तेर् वा निबन्धो यः स च न ध्वनेर् विषयः । यतः—


|| 2.33 ||


सर्वेष्व् एव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद् व्यङ्ग्यस्याङ्गि-भूतस्य तत् पूर्णं ध्वनि-लक्षणम् ॥


तच् चोदाहृत-विषयम् एव ॥ 2.33 ॥


इति श्री-राजानकानन्द-वर्धनाचार्य-विरचिते ध्वन्य्-आलोके द्वितीय उद्द्योतः ॥


—o)0(o—

(3)

तृतीयिद्द्योतः


|| 3.1 ||


एवं व्यङ्ग्य-मुखेनैव ध्वनेः प्रदर्शिते स-प्रभेदे स्वरूपे पुनर् व्यञ्जक-मुखेनैतत् प्रकाश्यते—


अविवक्षित-वाच्यस्य पद-वाक्य-प्रकाशता ।
तद्-अन्यस्यानुरणन-रूप-व्यङ्ग्यस्य च ध्वनेः ॥



अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे पद-प्रकाशता यथा महर्षेर् व्यासस्य—


सप्तैताः समिधः श्रियः । यथा वा कालिदासस्य—कः सन्नद्धे विरह-विधुरां त्वय्य् उपेक्षेत जायाम् । यथा वा—किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ।


एषूदाहरणेषु "समिध" इति, "सन्नद्ध" इति, "मधुराणाम्" इति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि ।



तस्यैवार्थान्तर-सङ्क्रमित-वाच्ये यथा—

रामेण प्रिय-जीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् । अत्र रामेणेत्य् एतत्-पदं समसाहसैक-रसत्वादि-व्यङ्ग्याभिसङ्क्रमित-वाच्यं व्यञ्जकम् ।


यथा वा—

emea जणो तिस्सा देउ कबोलोपमाइ ससि-बिम्बं ।
परमत्थ-विआरे उण चन्दो चन्दो बिअ वराओ ॥


[एवम् एव जनस् तस्या ददाति कपोलोपमायां शशि-बिम्बम् ।
परमार्थ-विचारे पुनश् चन्द्रश् चन्द्र इव वराकः ॥]


अत्र द्वितीयश् चन्द्र-शब्दोऽर्थान्तर-सङ्क्रमित-वाच्यः ।



अविवक्षित-वाच्यस्यात्यन्त-तिरस्कृत-वाच्ये प्रभेदे वाक्य-प्रकाशता यथा—


या निशा सर्व-भूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥


अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि ? तत्त्व-ज्ञानावहितत्वम् अतत्त्व-पराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृत-वाच्यस्यास्य व्यञ्जकत्वम् ।


तस्यैवार्थान्तर-सङ्क्रमित-वाच्यस्य वाक्य-प्रकाशता यथा—


विसम{i}o च्चिअ काण बि काण बि बोलेइ अमिअणिम्माओ ।
काण बि बिसामिअमओ काण बि अबिसामओ कालो ॥


[विषम् अयितः केषाम् अपि केषाम् अपि प्रयात्य् अमृत-निर्माणः । केषाम् अपि विषामृत-मयः केषाम् अप्य् अविषामृतः कालः ॥]


अत्र हि वाक्ये विषामृत-शब्दाभ्यां दुःख-सुख-रूप-सङ्क्रमित-वाच्याभ्यां व्यवहार इत्य् अर्थान्तर-सङ्क्रमित-वाच्यस्य व्यञ्जकत्वम् ।


विवक्षिताभिधेयस्यानुरणन-रूप-व्यङ्ग्यस्य शब्द-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा—


प्रातुं धनैर् अर्थि-जनस्य वाञ्छां
दैवेन सृष्टो यदि नाम नास्मि ।
पथि प्रसन्नाम्बुधरस् तडागः
कूपोऽथवा किं न जडः कृतोऽहम् ॥


अत्र हि जड इति पदं निर्विण्णेन वक्रात्म-समानाधिकरणतया प्रयुक्तम् अनुरणन-रूपतया कूप-समानाधिकरणतां स्व-शक्त्या प्रतिपद्यते । तस्यैव वाक्य-प्रकाशता यथा हर्ष-चरिते सिंह-नाद-वाक्येषु—"वृत्ते’ स्मिन् महा-प्रलये धरणी-धारणायाधुना त्वं शेषः" | एतद् धि वाक्यम् अनुरणन-रूपम् अर्थान्तरं शब्द-शक्त्या स्फुटम् एव प्रकाशयति ।


अस्यैव कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरस्यार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशतया, यथा हरि-विजये—


cüaàkuräbaaàsaà छण-पसर-
महग्घण-मण-हर-सुरामोअं ।
असमप्पिअं पि गहिअं कुसुम-
सरेण महु-मास-लच्छि-मुहं ॥


[चूताङ्कुरावतंसं क्षण-प्रसर-
महार्घ-मनोहर-सुरामोदम् ।
असमर्पितम् अपि गृहीतं कुसुम-
शरेण मधु-मास-लक्ष्मी-मुखम् ॥]


अत्र ह्य् असमर्पितम् अपि कुसुम-शरेण मधु-मास-लक्ष्म्या मुखं गृहीतम् इत्य् असमर्पितम् अपीत्य् एतद् अवस्थाभिधायि-पदम् अर्थ-शक्त्या कुसुमशरस्य बलात्-कारं प्रकाशयति ।


अत्रैव प्रभेदे वाक्य-प्रकाशता यथोदाहृतं प्राक् "सज्जयति सुरभिमासो" इत्य् आदि । अत्र सज्जयति सुरभि-मासो न तावद् अर्पयत्य् अनङ्गाय शरान् इत्य् अयं वाक्यार्थः कवि-प्रौढोक्ति-मात्र-निष्पन्न-शरीरो मन्मथोन्माथ-कदनावस्थां वसन्त-समयस्य सूचयति ।


स्वतः-सम्भवि-शरीरार्थ-शक्त्य्-उद्भवे प्रभेदे पद-प्रकाशता यथा—


väëiaa हत्थि-दन्ता कुत्तो अम्हाणं बाघ-कित्ती अ ।
जाव luliälaa-मुही घरम्मि परिसक्कए सुण्हा ॥


[वाणिजक हस्ति-दन्ताः कुतोऽस्माकं व्याघ्र-कृत्तयश् च ।
यावल् लुलितालक-मुखी गृहे परिष्वक्कते स्नुषा ॥]


अत्र लुलितालक-मुखीत्य् एतत्-पदं व्याध-वध्वाः स्वतः-सम्भावित-शरीरार्थ-शक्त्या सुरत-क्रीडासक्तिं सूचयंस् तदीयस्य भर्तुः सतत-सम्भोग-क्षामतां प्रकाशयति ।
तस्यैव वाक्य-प्रकाशता, यथा—


सिहि-पिच्छ-कण्ण-ऊरा बहुआ बाहस्स गब्बिरी भम{i} |
मुत्ता-फल-र{i}a-पसाहणाणं मज्झे सबत्तीणं ॥


[शिखि-पिच्छ-कर्ण-पूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥]


अनेनापि वाक्येन व्याध-वध्वाः शिखि-पिच्छि-कर्ण-पूराया नव-परिणीतायाः कस्याश्चित् सौभाग्यातिशयः प्रकाश्यते । तत्-सम्भोगैक-रतो मयूर-मात्र-मारण-समर्थः पतिर् जात इत्य् अर्थ-प्रकाशनात् तद् अन्यासां चिर-परिणीतानां मुक्ता-फल-रचित-प्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत् स-सम्भोग-काले स एव व्याधः करि-वर-वधव्यापार-समर्थ आसीद् इत्य् अर्थ-प्रकाशनात् ।


ननु काव्य-विशेषो ध्वनिर् इत्य् उक्तं तत् कथं तस्य पद-प्रकाशता ? काव्य-विशेषो हि विशिष्तार्थ-प्रतिपत्ति-हेतुः शब्द-सन्दर्भ-विशेषः । तद्-भावश् च पद-प्रकाशत्वे नोपपद्यते, पदानां स्मारकत्वेनावाचकत्वात् । उच्यते—"स्याद् एष दोषः यदि वाचकत्वं प्रयोजकं ध्वनि-व्यवहारे स्यात् |" न त्व् एवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणाम् इव संस्थान-विशेषावच्छिन्न-समुदाय-साध्यापि चारुत्व-प्रतीतिर् अन्वय-व्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानाम् अपि व्यञ्जकत्व-मुखेन व्यवस्थितो ध्वनि-व्यवहारो न विरोधी ।


अनिष्टस्य श्रुतिर् यद्वद् आपादयति दुष्टताम् ।
श्रुति-दुष्टादिषु व्यक्तं तद्वद् इष्ट-स्मृतिर् गुणम् ॥

पदानां स्मारकत्वेऽपि पद-मात्रावभासिनः ।
तेन ध्वनेः प्रभेदेषु सर्वेष्व् एवास्ति रम्यता ॥

विच्छित्ति-शोभिनैकेन भूषणेनेव कामिनी ।
पद-द्योत्येन सुकवेर् ध्वनिना भाति भारती ॥

इति परिकर-श्लोकाः ॥ 3.1 ॥


|| 3.2 ||


यस् त्व् अलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिर् वर्ण-पदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥


तत्र वर्णानाम् अनर्थकत्वाद् द्योतकत्वम् असम्भवीत्य् आशङ्क्येदम् उच्यते—


|| 3.3-4 ||


शषौ स-रेफ-संयोगो ढकारश् चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे ते न वर्णा रस-च्युतः ॥

त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्य् एव ते न वर्णा रस-च्युतः ॥


श्लोक-द्वयेनान्वय-व्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । पदे चालक्ष्य-क्रम-व्यङ्ग्यस्य द्योतनं यथा—


उत्कम्पिनी भय-परिस्खलितांशुकान्ता
ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
क्रूरेण दारुणतया सहसैव दग्धा
धूमान्धितेन दहनेन न वीक्षितासि ॥


अत्र हि ते इत्य् एतत् पदं रसमयत्वेन स्फुटम् एवावभासते सहृदयानाम् । यथा वा—


झगिति कनक-चित्रे तत्र दृष्टे कुरङ्गे
रभस-विलसितास् ते दृष्टि-पाताः प्रियायाः ।
पवन-विलुलितानाम् उत्पलानां पलाश-
प्रकरम् इव किरन्तः स्मर्यमाणा दहन्ति ॥18


पदावयवेन द्योतनं यथा—


व्रीडा-योगान् नत-वदनया सन्निधाने गुरूणां
बद्धोत्कम्पं कुच-कलशयोर् मन्युम् अन्तर् निगृह्य ।
तिष्ठेत्य् उक्तं किम् इव न तया यत् समुत्सृज्य बाष्पं
मय्य् आसक्तश् चकित-हरिणी-हारि-नेत्र-त्रिभागः ॥


इत्य् अत्र त्रिभाग-शब्दः ।


वाक्य-रूपश् चालक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः शुद्धोऽलङ्कार-सङ्कीर्णश् चेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये—"कृतक-कुपितैः" इत्य् आदि श्लोकः । एतद् धि वाक्यं परस्परानुरागं परिपोष-प्राप्तं प्रदर्शयत् सर्वत एव परं रस-तत्त्वं प्रकाशयति ।


अलङ्कारान्तर-सङ्कीर्णो, यथा—


"स्मर-नव-नदी-पूरेणोढाः" इत्य् आदि-श्लोकः । अत्र हि रूपकेण यथोक्त-व्यञ्जक-लक्षणानुगतेन प्रसाधितो रसः सुतराम् अभिव्यज्यते ॥ 3.3-4 ॥


--o)0(o--


अलक्ष्य-क्रम-व्यङ्ग्यः सङ्घटनायां भासते ध्वनिर् इत्य् उक्तं तत्र सङ्घटना-स्वरूपम् एव तावन् निरूप्यते—


|| 3.5 ||


असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घ-समासेति त्रिधा सङ्घटनोदिता ॥


कैश्चित् ।


तां केवलम् अनूद्येदम् उच्यते—


|| 3.6a ||


गुणान् आश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा । रसान् . . . . . . . . . . . . . . .
सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यम् गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयी गतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्य-पक्षे सङ्घटनाश्रय-गुण-पक्षे च गुणानात्म-भूतानाधेय-भूतान् वाश्रित्य तिष्ठन्ती सङ्घटना रसादीन् व्यनक्तीत्य् अयम् अर्थः । यदा तु नानात्व-पक्षे गुणाश्रय-सङ्घटना-पक्षः तदा गुणान् आश्रित्य तिष्ठन्ती गुण-परतन्त्र-स्वभावा न तु गुण-रूपैवेत्य् अर्थः । किं पुनर् एवं विकल्पनस्य प्रयोजनम् इति ?


अभिधीयते—यदि गुणाः सङ्घटना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुणानाम् अनियत-विषयत्व-प्रसङ्गः । गुणानां हि माधुर्य-प्रसाद-प्रकर्षः करुण-विप्रलम्भ-शृङ्गार-विषय एव । रौद्राद्भुतादि-विषयम् ओजः । माधुर्यप्रसादौ रस-भावतद्-आभास-विषयावेवेति विषयनियमो व्यवस्थितः, सङ्घटनायास् तु स विघटते । तथा हि शृङ्गारेऽपि दीर्घ-समासा दृश्यते रौद्रादिष्व् असमासा चेति ।


तत्र शृङ्गारे दीर्घ-समासा यथा—


"मन्दार-कुसुम-रेणु-पिञ्जरितालका" इति । यथा वा—


anavarata-nayana-jala-lava-
निपतन-परिमुषित-पत्र-लेखं ते ।
कर-तल-निषण्णम् अबले
वदनम् इदं कं न तापयति ॥ इत्य् आदौ ।


तथा रौद्रादिष्व् अप्य् असमासा दृश्यते । यथा—


"यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदः" इत्य् आदौ । तस्मान् न सङ्घटना-स्वरूपाः, न च सङ्घटनाश्रया गुणाः ।


ननु यदि सङ्घटना गुणानां नाश्रयस् तत् किम्-आलम्बना एते परिकल्प्यन्ताम् ? उच्यते—प्रतिपादितम् एवैषाम् आलम्बनम् ।


तम् अर्थम् अवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास् त्व् अलङ्कारा मन्तव्याः कटकादिवत् ॥ इति ।


अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषाम् अनुप्रासादि-तुल्यत्वम् । यस्माद् अनुप्रासादयोऽनपेक्षितार्थ-शब्द-धर्मा एव प्रतिपादिताः । गुणास् तु व्यङ्ग्य-विशेषावभासि-वाच्य-प्रतिपादन-समर्थ-शब्द-धर्मा एव । शब्द-धर्मत्वं चैषाम् अन्याश्रयत्वेऽपि शरीराश्रयत्वम् इव शौर्यादीनाम् ।


ननु यदि शब्दाश्रया गुणास् तत्-सङ्घटना-रूपत्वं तद्-आश्रयत्वं वा तेषां प्राप्तम् एव । न ह्य् असङ्घटिताः शब्दा अर्थ-विशेष-प्रतिपाद्य-रसाद्य्-आश्रितानां गुणानाम् अवाचकत्वाद् आश्रया भवन्ति । नैवम् । वर्ण-पद-व्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् ।


अभ्युपगते वा वाक्य-व्यङ्ग्यत्वे रसादीनां न नियता काचित् सङ्घटना तेषाम् आश्रयत्वं प्रतिपद्यत इत्य् अनियत-सङ्घटनाः शब्दा एव गुणानां व्यङ्ग्य-विशेषानुगता आश्रयाः ।


ननु, माधुर्ये यदि नामैवम् उच्यते तद् उच्यताम् ; ओजसः पुनः कथम् अनियत-सङ्घटन-शब्दाश्रयत्वम् ? न ह्य् असमासा सङ्घटना कदाचिद् ओजस आश्रयतां प्रतिपद्यते । उच्यते—यदि न प्रसिद्धि-मात्र-ग्रह-दूषितं चेतस् तद् अत्रापि न न ब्रूमः । ओजसः कथम् असमासा सङ्घटना नाश्रयः ? यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिर् ओज इति प्राक् प्रतिपादितम् । तच् चउजो यद्य् असमासायाम् अपि सङ्घटनायां स्यात् तत् को दोषो भवेत् ? न चाचारुत्वं सहृदय-हृदय-संवेद्यम् अस्ति । तस्माद् अनियत-सङ्घटन-शब्दाश्रयत्वे गुणानां न काचित् क्षतिः । तेषां तु चक्षुर्-आदीनाम् इव यथास्वं विषय-नियमितस्य स्वरूपस्य न कदाचिद् व्यभिचारः ।


यत् तूक्तम्—"सङ्घटनावद् गुणानाम् अप्य् अनियत-विषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात्" इति । तत्राप्य् एतद् उच्यते—यत्र लक्ष्ये परिकल्पित-विषय-व्यभिचारस् तद् विरूपम् एवास्तु । कथम् अचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत् ? कवि-शक्ति-तिरोहितत्वात् ।


द्विविधो हि दोषः—कवेर् अव्युत्पत्ति-कृतोऽशक्ति-कृतश् च । तत्राव्युत्पत्ति-कृतो दोषः शक्ति-तिरस्कृतत्वात् कदाचिन् न लक्ष्यते । यस् त्व् अशक्ति-कृतो दोषः स झटिति प्रतीयते । परिकर-श्लोकश् चात्र—


अव्युत्पत्ति-कृतो दोषः शक्त्या संव्रियते कवेः ।
यस् त्व् अशक्ति-कृतस् तस्य स झटित्य् अवभासते ॥


तथा हि—महा-कवीनाम् अप्य् उत्तम-देवता-विषय-प्रसिद्ध-संभोग-शृङ्गार-निबन्धनाद्य्-अनौचित्यं शक्ति-तिरस्कृतत्वात् ग्राम्यत्वेन न प्रतिभासते । यथा कुमार-सम्भवे देवी-सम्भोग-वर्णनम् । एवम् आदौ च विषये यथौचित्य-त्यागस् तथा दर्शितम् एवाग्रे । शक्ति-कृतत्वं चान्वय-व्यतिरेकाभ्याम् अवसीयते । यथा हि शक्ति-रहितेन कविना एवं-विधे विषये शृङ्गार उपनिबध्यमानः स्फुटम् एव दोषत्वेन प्रतिभासते ।


नन्व् अस्मिन् पक्षे "यो यः शस्त्रं बिभर्ति" इत्य् आदौ किम् अचारुत्वम् ? अप्रतीयमानम् एवारोपयामः । तस्माद् गुण-व्यतिरिक्तत्वे गुण-रूपत्वे च सङ्घटनाया अन्यः कश्चिन् नियम-हेतुर् वक्तव्य इत्य् उच्यते ।


|| 3.6b ||


. . . . तन्-नियमे हेतुर् औचित्यं वक्तृ-वाच्ययोः ॥


तत्र वक्ता कविः कवि-निबद्धो वा, कवि-निबद्धश् चापि रस-भाव-रहितो रस-भाव-समन्वितो वा, रसोऽपि कथा-नायकाश्रयस् तद्-विपक्षाश्रयो वा, कथा-नायकश् च धीरोदात्तादि-भेद-भिन्नः पूर्वस् तद्-अनन्तरो वेति विकल्पाः । वाच्यं च ध्वन्य्-आत्म-रसाङ्गं रसाभासाङ्गं वा, अभिनेयार्थम् अनभिनेयार्थं वा, उत्तम-प्रकृत्य्-आश्रयं तद्-इतराश्रयं वेति बहु-प्रकारम् ।


तत्र यदा कविर् अपगत-रस-भावो वक्ता तदा रचनायाः काम-चारः । यदापि कवि-निबद्धो वक्ता रस-भाव-रहितस् तदा स एव; यदा तु कविः कवि-निबद्धो वा वक्ता रस-भाव-समन्वितो रसश् च प्रधानाश्रितत्वाद् ध्वन्य्-आत्म-भूतस् तदा नियमेनैव तत्रासमासा-मध्य-समासे एव सङ्घटने । करुण-विप्रलम्भ-शृङ्गारयोस् त्व् असमासैव सङ्घटना । कथम् इति चेद् उच्यते—रसो यदा प्राधान्येन प्रतिपाद्यस् तदा तत्-प्रतीतौ व्यवधायका विरोधिनश् च सर्वात्मनैव परिहार्याः । एवं च दीर्घ-समासा सङ्घटना समासानाम् अनेक-प्रकार-सम्भावनया कदाचिद् रस-प्रतीतिं व्यवदधातीति तस्यां नात्यन्तम् अभिनिवेशः शोभते । विशेषतोऽभिनेयार्थे काव्ये, ततोऽन्यत्र च विशेषतः करुण-विप्रलम्भ-शृङ्गारयोः । तयोर् हि सुकुमारतरत्वात् स्वल्पायाम् अप्य् अस्वच्छतायां शब्दार्थयोः प्रतीतिर् मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यम-समासा सङ्घटना कदाचिद् धीरोद्धत-नायक-सम्बन्ध-व्यापारेण दीर्घ-समासापि वा तद्-आक्षेपाविनाभावि-रसोचित-वाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या ।


सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्व-रस-साधारणः सर्व-सङ्घटना-साधारणश् चेत्य् उक्तम् । प्रसादातिक्रमे ह्य् असमासापि सङ्घटना करुण-विप्रलम्भ-शृङ्गारौ न व्यनक्ति । तद्-अपरित्यागे च मध्यम-समासापि न न प्रकाशयति । तस्मात् सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च "यो यः शस्त्रं बिभर्ति" इत्य् आदौ यद्य् ओजसः स्थितिर् नेष्यते तत्-प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् ; अभिप्रेत-रस-प्रकाशनात् । तस्माद् गुणाव्यतिरिक्तत्वे गुण-व्यतिरिक्तत्वे वा सङ्घटनाया यथोक्ताद् औचित्याद् विषय-नियमोऽस्तीति तस्या अपि रस-व्यञ्जकत्वम् । तस्याश् च रसाभिव्यक्ति-निमित्त-भूताया योऽयम् अनन्तरोक्तो नियम-हेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानम् अप्य् अविरुद्धम् ।


|| 3.7 ||


विषयाश्रयम् अप्य् अन्यद् औचित्यं तां नियच्छति ।
काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा ॥


वक्तृ-वाच्य-गतौचित्ये सत्य् अपि विषयाश्रयम् अन्यद् औचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृत-प्राकृतापभ्रंश-निबद्धम्, सन्दानितक-विशेषक-कलापक-कुलकानि, पर्याय-बन्धः परिकथा खण्ड-कथा सकल-कथे सर्ग-बन्धो’ भिनेयार्थम् आख्यायिका-कथे इत्य् एवम् आदयः । तद्-आश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रस-बन्धाभिनिवेशिनः कवेस् तद्-आश्रयम् औचित्यम् । तच् च दर्शितम् एव । अन्यत्र काम-चारः ।


मुक्तकेषु प्रबन्धेष्व् इव रस-बन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्य् अमरुकस्य कवेर् मुक्तकाः शृङ्गार-रस-स्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकट-निबन्धनौचित्यान् मध्यम-समासा-दीर्घ-समासे एव रचने । प्रबन्धाश्रयेषु यथोक्त-प्रबन्धौचित्यम् एवानुसर्तव्यम् । पर्याय-बन्धे पुनर् असमासा-मध्यम-समासे एव सङ्घटने । कदाचिद् अर्थौचित्याश्रयेण दीर्घ-समासायाम् अपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां काम-चारः, तत्रेतिवृत्त-मात्रोपन्यासेन नात्यन्तं रस-बन्धाभिनिवेशात् । खण्ड-कथा-सकल-कथयोस् तु प्राकृत-प्रसिद्धयोः कुलकादि-निबन्धन-भूयस्त्वाद् दीर्घ-समासायाम् अपि न विरोधः ।


वृत्त्य्-औचित्यं तु यथा-रसम् अनुसर्तव्यम् । सर्ग-बन्धे तु रस-तात्पर्ये यथा-रसम् औचित्यम् अन्यथा तु काम-चारः । द्वयोर् अपि मार्गयोः सर्ग-बन्ध-विधायिनां दर्शनाद् रस-तात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रस-बन्धेऽभिनिवेशः कार्यः । आख्यायिका-कथयोस् तु गद्य-निबन्धन-बाहुल्याद् गद्ये च छन्दो-बन्ध-भिन्न-प्रस्थानत्वाद् इह नियमे हेतुर् अकृत-पूर्वोऽपि मनाक् क्रियते ॥ 3.7 ॥


|| 3.8 ||


एतद् यथोक्तम् औचित्यम् एव तस्या नियामकम् ।
sarvatra gadya-bandhe’pi chando-niyama-varjite ||


यद् एतद् औचित्यं वक्तृ-वाच्य-गतं सङ्घटनाया नियामकम् उक्तम् एतद् एव गद्ये छन्दो-नियम-वर्जितेऽपि विषयापेक्षं नियम-हेतुः । तथा ह्य् अत्रापि यदा कविः कवि-निबद्धो वा वक्ता रस-भाव-रहितस् तदा काम-चारः । रस-भाव-समन्विते तु वक्तरि पूर्वोक्तम् एवानुसर्तव्यम् । तत्रापि च विषयौचित्यम् एव । आख्यायिकायां तु भूम्ना मध्यम-समासा-दीर्घ-समासे एव सङ्घटने । गद्यस्य विकट-बन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकट-बन्ध-प्राचुर्येऽपि गद्यस्य रस-बन्धोक्तम् औचित्यम् अनुसर्तव्यम् ॥ 3.8 ॥


1 Also known as Sahådayälokaù.
2 Also known as Sahådayälokaù.
3 Gäthä 2.75, Cited, Kävya-prakäça 138.
4 Gäthä 1.4. Cited, काव्य-प्रकाश 136, साहित्य-दर्पण 1.2.
5 गाथा 938.
6 गाथा 962.
7 गाथा 880. चितेद् काव्य-प्रकाश 135.
8 Srk 709, Rasärëava 1.441.
9 सद्-उक्ति-कर्णामृत 978, Säh.D. 2.17.
10 Srk 808 (vidyäyäù); Svm 87.8 (kasyäpi)
11 Amaru 67; Srk 664, Skm 720, Skv 489, Sv 1627
12 Srk 515
13 रसार्णव-सुधाकर 2.26.
14 Srk 770.
15 Srk 240, Skm 993, yaçodharmaëaù, Smv 43.33.
16 Supplement 982 to Gähä-sattasäi.
17 Supplement 868 to Gähä-sattasäi.
18 Not found in all editions.




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog