viernes, 8 de enero de 2010

Alankara-kaustubha :: 8 - Arthalankara - Sri Kavi Karnapura

[Janmashtami1527.jpg]
http://b4tea.com/fun/days/janmashtami-photos-sri-krishna-jayanti-wallpapers

अष्टमः किरणः ।

अलङ्कार-निरूपणो नाम


अथालङ्कारा उच्यन्ते—


1. उपमा




|| कारिका 216 ॥



यथा-कथञ्चित् साधर्म्यम् उपमा . . . . . . . ॥



उपमानोपमेययोर् यथाकथञ्चिद् येन केनापि समानेन संबन्ध उपमा । स चांशेन, न तु सर्वैर् अंशैः—सर्वांशत्वेनाभेदाद् उपमानोपमेय-भाव एव न भवतीति ।


यथा-कथञ्चित् इति सूत्रस्यार्थम् आह—उपमानोपमेययोर् इत्य् आदिना । उपमानोपमेययोः सादृश्य-सम्बन्ध उपमालङ्कारः । सादृश्य-सम्बन्धम् एवाह—यथा कथञ्चिद् इति । एक-द्व्य्-आदि-धर्मेण, न तु सर्वेण धर्मेणेत्य् अर्थः । येन केनापीति साधारणेन धर्मेणेत्य् अर्थः । समानेनेति उपमानोपमेय-वृत्तिनेत्य् अर्थः । धर्मेणेति, “धान्येन धनवान्” इतिवद् अभेदे तृतीया । तथा चोपमानोपमेय-वृत्त्य्-एक-द्व्य्-आदि-साधारण-धर्माभिन्नः सम्बन्धः सादृश्य-सम्बन्धः । न तु सर्वैर् अंशैर् इति । न तूपमान-वृत्ति-यवन्तो धर्मास् तैर् इत्य् अर्थः । अभेदाद् इति स्व-निष्ठयावद् धर्मेण स्व-सदृशं स्वम् एव, अतोऽभेदेन उपमानोपमेय-भाव एव न सम्भवतीत्य् अर्थः ॥


यथा-कथञ्चित् इति । दण्डि-कृतोपमा-लक्षण-च्छायैवातिव्याप्तिम् अतीव प्रतीयमानेयं लक्षण-घटना वृत्ति-ग्रन्थाद् वक्ति द्व्य्-अतिरिक्तैव प्रतिपाद्यते । नात्र तत्र गृहीतायाः प्रतीयमान-सादृश्याया उपमाया अन्तर्भावो कथञ्चिद् भाव्यः । न चांशेनेति । “भूयोऽवयव-सामान्य-योगो जात्य्-अन्तरस्य यत्” इति कैश्चिल् लक्षितस्य सादृश्य-लक्षणस्यानुबन्धः स्फुट एव । एतद् अभिप्रेत्यैव प्रकाश-सर्वस्व-कौस्तुभ-कृदादीनां लक्षणेषु साम्य-सामान्य-सादृश्यादि-पद-न्यग्-भावेन साधर्म्य-पदस्य निवेशः । सूत्रेक्षिकया मत-द्वय-समाधानम् इत्थं कैश्चिच् चेष्टितः, यथा—“यत्र किञ्चित् सामान्यं कशिच् च विशेषः स विषयः सदृशतायाः” इत्य् उद्धृते सर्वस्व-ग्रन्थोक्तेः ।


उपमाया विच्छित्ति-मात्रातिरेकोऽनेकालङ्कर-जीवातु-भूतत्वं चानादि-कालतः कलितम् इत्य् अस्यानन्य-साधारण्तैवात्राग्रिम-निर्देश-बीजम् । अत्र साधारण-धर्मस्यास्साधारणस्यापि सामान्यं क्वचिद् ऐकरूप्येण शब्दैक्य-मयत्वेन वा, क्वचिद् वा तस्य पृथक्तया निर्देशो वस्तु-प्रतिवस्तु-भावेन, यथा लक्ष्ययान्त्या मुहुर् वलित-कन्धर-माननन्तदावृत्त-वृन्त-शतपत्र-निभं वहन्त्या इत्य् आदि मालती-माधव-पद्ये, पाण्ड्योऽयं अंसार्पित-लम्ब-हारः इत्य् आदि रघु-पद्ये च । परं न स भेदः साधर्म्य-प्रतिघातकः । एतम् एवाभिप्रायं केचिद् आचार्य-दण्डि-लक्षणे उद्भूतम् इति पदेनैव गतार्थे मन्यन्ते । परमाचार्य-पादैर् वाक्यार्थोत्थं तत्र तत्र सादृश्ये भिन्न-वाक्य-घटनेऽप्य् उपमा-स्थितिः स्वीकृता, न तन् नवीनालङ्कारक-चक्र-सम्मतम् इति विशेषः । उपमा-द्योतकानाम् इव वद्-आदीनां सुष्ठु संग्रहः काव्यादर्शतो ग्रहणीयः । अस्य भेद-परिगणने प्राचीनैर् भामह-दण्ड्य्-आदिभिः, नातिप्राचीनैर् उद्भट-रुद्रटादिभिर् अर्वाचीनैर् भोज-मम्मट-विश्वनाथादिभिश् च यथा-रुचि भिन्न एव मार्गोऽवालम्बि । तत्र नवीन-मत-पक्ष-पातिना कौस्तुभ-कृता दर्पणानुमोदिताः सप्तविंशतिर् एव भेदाः सन्निबद्धाः । मम्मटोक्तास् तु पञ्चविंशतिः । एतं च भेद-परिकल्पना-सूक्ष्मत्व-कृतम् अन्तरायं हास्यकरम् इव च केचिद् आधुनिका मन्यन्ते । तत् तु न सामान्यतो रिक्तं वच इति ध्वनि-किरण-व्याख्यान अस्माभिर् उपपादितम् । परं भेद-सङ्ख्या-लघुत्वम् अपि न सुगमो भेद-मार्गो युक्ति-सूक्ति-प्रतिष्ठः । यथाधो-दर्शितेऽनवीनस्य कस्यचिद् उपमा-भेद-प्रपञ्चे—


समानम् अधिकं हीनं विपरीतैक-देशिकम् ।
यादृच्छिकम् अभूतं च सप्तौपम्यार्थ-सङ्ग्रहः ॥ इति ।


अतोऽरोचकेऽपि रुचिर् वैयाकरणालङ्कारिक-पदार्थ-सङ्कर-सन्धे भेद-बन्धे मति-दार्ढ्यम् इत्य् अलं पल्लवितेन ॥



|| कारिका 217 ॥



. . . . . . . . . . . . . सा भवेद् द्विधा ।
पूर्णा लुप्तेति . . . . . . . . . . . . . . .||


सा उपमा ।



|| कारिका 218 ॥



. . . . . . पूर्णा तु धर्मेनैव यथादिभिः ।
उपमानोपमेयाभ्यां . . . . . . . . .||



धर्मः सामान्य-धर्म आह्लादकत्वादि । इव-यथा-वादया औपम्य-वाचकाः । उपमानं चन्द्रादि । उपमेयं मुह्कादि । एतैर् युक्ता पूर्णेत्य् अर्थः ।


पूर्णा त्व् इति । यत्र वाक्ये एते एते सर्वे शब्दा वर्तन्ते । तत्र पूर्णोपमालङ्कारो ज्ञेय इति समुदायार्थः ॥



|| कारिका 219 ॥



. . . . . . . . . . . इयम् एवेव-वादिभिः ।
युक्ता श्रौती . . . . . . . . . . . . . ||



इयम् एव पूर्णा इव-यथा-वादिभिर् युक्ता चेद् भवति तदा श्रोती । तत्र तस्येव इत्य् अनेन [पा 5.1.116] विहितो वतिश् च श्रौत्यम् एव ।



|| कारिका 220 ॥



. . . . . समाद्यैस् तु सा स्याद् आर्थी च . . ॥


सा पूर्णा समाद्यैर् युक्ता यदि भवति तदार्थी । समादयस् तु सम-समान-सदृश-सदृक्ष-सदृक्-तुल्य-सम्मित-निभ-चौर-बन्धु-प्रभृतयः । तस्य तुल्यं क्रिया चेद् इत्य् अनेन [पा 5.1.115] विहितेन वतिना चार्थी । तत्र तेन तुल्यम् इति तच्-छब्द उपमान-परः । तुल्य-शब्द उपमेय-परः । तस्य तुल्यम् इत्य् अत्र विपर्ययः । उभयं तुल्यम् इत्य् उभय-निष्ठः ।


विपर्यय इति । तस्योपमेयस्य तुल्यम् उपमानम् इत्य् अर्थः । उभयं तुल्यम् इत्य् उक्ते उपमानोपमेयोभय-निष्ठ-धर्मः प्रतीयते ।



|| कारिका 221 ॥



. . . . . . . . . . . . . . . . तद्-धिते ।
वाक्ये समासे चेत्य् एते षोढा . . . . . . . . ||


एते श्रौत्य्-आर्थी च । तद्धितादि-त्रिके षड्-विधा भवति । तद्धितं तु वत्य्-आदि— तद् यथा वति-कल्प-देश्य-देशीय-बहुस्मृत्-प्रभृतयः । वाक्यं प्रसिद्धम्, समासश् च । तद्धित-गा श्रौती, वाक्य-गार्थीति पूर्णा षड् एव ।



|| कारिका 222 ॥



. . . . . . . . . . . . लुप्ता तु लोपतः ।
धर्म-वाद्युपमानानाम् एक-द्वि-त्रि-क्रमेण हि ॥


धर्मादीनाम् एकस्य द्वयोस् त्रयाणां वा लोपतो लुप्ता भवतीय् अर्थः ।



|| कारिका 223 ॥



धर्म-लोपे क्रमेनैषा पूर्णावत् षड्-विधोदिता ।
किन्तु तद्धित-गा श्रौती लुप्तायां नेति पञ्चधा ॥



एषा लुप्ता तद्धित-गादि-भेदेन पूर्णावत् षड्-विधा भवितुम् उचिता । श्रौती लुप्ता त्रि-विधा, आर्थी लुप्ता त्रि-विधेति । किन्तु धर्म-लोप-तद्धित-गा श्रौती लुप्ता न भवतीति पञ्चैव— वाक्य-गा श्रौती लुप्ता, समास-गा श्रौती लुप्ता, तद्धित-गार्थी लुप्ता, वाक्य-गार्थी लुप्ता, समास-गार्थी लुप्तेति ।


किन्त्व् इति । यत्र तस्योपमेयस्य तुल्यम् इत्य् अर्थे वति-प्रत्ययस् ततैव श्रौती लुप्ता । अत्र यदि धर्म-लोपस् तदा वाक्यार्थ एव न भवति, तद् यथा वक्ष्यमाणोदाहरने, “त्वद्-आननस्य” [a.kau. 8.1] इत्य् आदौ माधुर्यादि-धर्म-लोपे वाक्यार्थ-सङ्गतिर् न स्यात् । तस्मात् तद्-धितया श्रौती लुप्ता नास्तीत्य् असौ द्विधैव श्रौती लुप्ता ॥



|| कारिका 224 ॥



क्यचि कर्माधार-कृते कर्तृ-कर्म-कृते णमि ।
क्यङि चेति पुनः पञ्चेवादि-लोपे यथा-क्रमम् ॥


कर्म-कृते क्यचि, आधार-कृते क्यचि, कर्तृ-कृते णमि णमुलि, कर्म-कृते वा णमुलि, क्यङि चेति सा लुप्ता पुनः पञ्चेति दश ।



|| कारिका 225 ॥



उपमानानुपादाने द्वैधं वाक्य-समासयोः ॥



तत्र लुप्तायाम् उपमानानुपादाने सति वाक्य-समासयोर् निमित्तयोर् द्वैधं भवति ।



|| कारिका 226 ॥



इवादेर् अनुपादाने द्वैधं स्यात् क्विप्-समासयोः ॥



पुनस् तस्या इवादि-लोपे क्वपि समासे च द्वैधम् ।



|| कारिका 227 ॥



धर्मोपमानयोर् लोपे द्वैधं वाक्य-समासयोः ॥



पुनस् तस्या द्वैधम् इत्य् अर्थः ।



|| कारिका 228 ॥



धर्मेववादि-लोपे तु द्वैधं स्यात् क्विप्-समासयोः ॥



पुनर् द्वैधम् इत्य् अर्थः ।



|| कारिका 229 ॥



उपमेयस्य लोपे तु स्याद् एका प्रत्यये क्यचि ॥



पुनर् एका ।



|| कारिका 230 ॥



धर्मोपमेय-लोपेऽन्या त्रि-लोपे तु समास-गा ।
एवं दशैकादश च लुप्ता स्याद् एक-विंशतिः ॥


पूर्णा षड् एव तेन स्युर् उपमाः सप्त-विंशतिः ॥



तत्र पूर्णादि-क्रमेणोदाहरणानि । तद्धित-गा श्रौती पूर्ना यथा—


त्वद्-आननस्य माधुर्यं लोचनानन्दि चन्द्रवत् ।
अक्ष्णोश् च तव लालित्यं राधे नील-सरोजवत् ॥8.1॥


अत्र तत्र तस्येवेत्य् अनेन वतिः श्रौत्य्-अर्थ-प्रतिपादकः ।


वाक्य-गा श्रौती पूर्णा, यथा—


श्यामे वक्षसि कृष्णस्य गौरी राजति राधिका ।
कनकस्य यथा रेखा विमले निकषोपले ॥8.2॥


अत्र श्याम-गौरीत्वं धर्मः, यथा-शब्दः उपमा-वाची, उपमानं कनक-रेखादि, उपमेयं राधादि । अत्र व्यङ्ग्यम् अपि धर्मान्तरम् उपमा-गतम्, तद् यथा कनक-रेखा-निकषोपलयोर् निष्पन्दत्वेन राधा-कृष्णयोर् आनन्द-निष्पन्दत्वम् ।


कनक-रेखादीत्य्-आदि-पदेन निकषोपलं च । राधेत्य् आदि-पदेन कृष्ण-वक्षश् च ॥


समास-गा श्रौती पूर्ना, यथा—


राधा-कृष्णौ मम नव-तडिद्-दाम-मेधाव् इवाक्ष्णोः
स्यातां ताप-प्रशमन-कृतौ पीत-नील-प्रकाशौ ।
याव् अन्योन्यावयव-रुचिभिः काञ्चनैर् इन्द्रनीलैर्
अकॢप्तेन प्रकट-महसा निष्क-राजेन तुल्यौ ॥8.3॥


अत्र पूर्वार्धे इवेन नित्य-समासे विभक्त्य्-अलोपः, पूर्व-पद-प्रकृति-स्वरत्वं चेत्य् इवेन समासः ।


राधा-कृष्णौ परस्पराङ्ग-रुचिभिः स्वर्णैर् इन्द्रनील-मणिभिश् चाकॢप्तेन निष्क-राजेन पदक-श्रेष्ठेन तुल्यौ ।


आर्थी तद्धित-गा पूर्ना, यथा—


कोमलं ते वपुस् तन्वि राधे भाति शिरीषवत् ।
परुषं वर्तते कस्मान् नमो दम्भोलिवत् तव ॥8.4॥


अत्र तेन तुल्यं क्रिया चेद् इत्य् अनेन वतिः, तेन तुल्यार्थत्वाद् आर्थी ।


वाक्य-गार्थीपूर्णा, यथा—राधा-कृष्णौ मम“ (a.kau. 8.3) इत्य् आदेर् उत्तरार्धे याव् अन्योन्यावयव-रुचिभिः काञ्चनैर् इन्द्रनीलैर् अकॢप्तेन प्रकटम् अहसा निष्क-राजेन तुल्यौ ।


समासगार्थी पूर्णा, यथा—


मृदुलम् अपि शिरीष-तुल्यम् अङ्गं
कमल-समं विकशन् मुखं तवेदम् ।
रसयति च वचः सुधा-समानं
कथम् अशनि-प्रतिमं मनो दुनोति ॥8.5॥1


इति पूर्णायाः षड्-भेदाः ।


हे राधे ! तवाङ्गम् इदं सुखं च सुधा-समानं वक्षश् च मां रमयति सुखयतीत्य् अर्थः । सुधा, यथा सुधैव स्वाद्वी, अत्र स्वादुत्व-बोधक-पदाभावाद् एव धर्म-लोपो ज्ञेयः, तथापि धर्म-वाचक-पदाध्याहाराद् एव शाब्द-बोधो ज्ञेयः । एवम् उपमानादि-लोपेऽपि बोध्यम् ॥


अथ
धर्म-लोपे वाक्य-गा श्रौती लुप्ता, यथा—


राधे सुन्दरताङ्गेषु वाग्-भङ्गी वदने तव ।
मनसि प्रैम-वैदघी सत्यं वचसि सुधा यथा ॥8.6॥


समास-गा श्रौती लुप्ता, यथा—


bhruvau tava dhanur late iva tad agrato locane
लसन् मदिर-दम्पती इव पुरतस् तयोर् नासिका ।
स्मरेषुधिर् इव स्फुरत्-पुरट-निर्मिताधो-मुखी
तदीय-शिखरे न्यधात् भम् इव कः कृतो मौक्तिकम् ॥8.7॥


भुवाव् इति । धनुर् लते इव वक्रे, मदिर-दम्पती खञ्जन-स्त्री-पुरुषाव् इव चञ्चले । कन्दर्पस्य स्वर्ण-निर्मिताधोमुखी इषुधिस् तूण इव नासिका मनोहरा । तस्या नासिकाया अग्र-भागे । भम् इव नक्षत्रम् इव ॥


तद्धित-गार्थी लुप्ता, यथा—


शिरीष-कल्पान्य् अङ्गानि राधे सृष्ट्वा विधिस् तव ।
दम्भोलिदेश्यं धीराक्षि चेतो निरमिमीत किम् ॥8.8॥


वाक्य-गार्थी लुप्ता, यथा—


तवास्यं समम् अञ्जेन मधुना सदृशं स्मितम् ।
राधिके सुधया तुल्या वाचि शब्दार्थमाघरी ॥8.9॥


समास-गार्थी लुप्ता, यथा—


कनक-शम्भु-समौ बत ते कुचौ
मम कराव् अपि नीरज-सन्निभौ ।
त्वम् अपि चन्द्रक-शेखर-सेविनी
यद् उचितं तद् इहादिश राधिके ॥8.10॥


अथ इवादि-लोपे कर्म-क्यचि, यथा—


वाणीयति कटाक्षं ते कार्मुकीयति यो भ्रुवम् ।
वृथा कामः पुष्प-बाण-कार्मुको भुवि विश्रुतः ॥8.11॥


आधार-क्यचि, यथा—


वनीयति गृहे राधा गृहीयति वनान्तरे ।
यावद् आलोकितः कोऽपि त्वया नव-घन-द्युतिः ॥8.12॥


क्यङि, यथा—


हरीयते सा स च राधिकायते
निरन्तरं भावनयोभयोर् उभौ ।
विपर्ययेणापि विपर्ययोत्थितां
वियोग-बाधां सदृशीम् उपेयतुः ॥8.13॥


उभयो राधा-कृष्णयोर् मध्ये सा राधा श्री-कृष्णस्य भावनया हरीयते, अहम् एव हरिर् इत्य् आत्मानं हरिम् इवाचरति । तथा श्री-कृष्णोऽप्य् अहम् एव राधिकेत्य् आत्मानं राधिकाम् इवाचरति । विपर्ययेण राधायाः, श्री-कृष्ण-रूपत्वस्य श्री-कृष्णस्य राधिका-रूपत्वस्य च विपर्ययेण । विपर्ययोत्थिताम् इति श्री-राधिकायाः स्वस्याः श्री-कृष्णत्व-भावनया श्री-कृष्ण-विरह-पीडाढ्य-भावेऽपि श्री-कृष्णस्य यथा राधिका-विरह-पीडा जायते, तत्-सदृशी राधिका-विरह-पीडा राधिकाया भवतु । एवं श्री-कृष्णस्य स्वस्य राधिकात्व-भावनया राधिका-विरह-पीडाद्य्-अभावेऽपि श्री-राधिकाया यथा श्री-कृष्ण-विरह-पीडा जायते तत्-सदृशी श्री-कृष्ण-विरह-पीडा श्री-कृष्णस्य भवत्य् एवेत्य् अर्थः ॥


कर्म-णमुलि, यथा—


राधे सुधा-धाम-दर्शं पश्यन् मुखम् इदं तव ।


कर्तृ-णमुलि, यथा—


कृष्णश् चकोर-सञ्चारं सञ्चरत्य् एष लालसः ॥8.14॥


एवं दश ।


उपमानानुपादाने द्विधा, यथा—


त्वद्-आननस्य सदृशं किम् अपीह न दृश्यते । इति वाक्य-गा ।

नहि त्वत्-सदृशी क्वापि राधे कापि विलोक्यते ॥8.15॥ इति समासगा ।


इवाद्य्-अनुपादाने द्वैधं यथा—


अशनयति कुसुमम् अशनिः
कुसुमति हालाहलत्य् अमृतम् ।
हालाहलम् अप्य् अमृतति
समयोऽस्या दुःख-सुख-दत्वे ॥8.16॥


इयं क्विप्-गा ।


नवधाराधर-श्यामम् अभिरामम् इदं महः ।
आनयन् नयनानन्दं कस्य नो हरते मनः ॥8.17॥

इयं समास-गा ।


धर्मोपमानयोर् लोपे द्वैधं यथा—


तम्मसि किं ति पिअन्तो कट्तरसं मुरलिवाअणे कण्ह ।
जस्स समो णत्थि रसो सो इह ëaare घरे घरे ह{i} ॥8.18॥


इयं वाक्य-गा । इहैव जच्छरिसो णत्थि रओ इति पाठे समास-गा । धर्मेवादि-लोपे द्वैधं यथा अशनयति कुसुमम् इत्य् आदौ हन्त kaadäcid अपि तासाम् इति चतुर्थ-चरणे यदि स्यात् तद् एवादि-लोपे धर्म-लोपे च क्विप्-गा ।


राधे शारद-पीयुषमयूखमुखु मौनताम् ।
मुञ्च पीयुष-वचनैः सिञ्च मे कर्णयोर् युगम् ॥8.19॥


बद्धो राधिकयापाङ्गलतया कृष्ण-कुञ्जरः ।
तत्-केलि-साधनीभूतो न गन्तुं क्वचिद् अर्हति ॥8.20॥


अत्र धर्मेवादि-लोपे समासगा ।


उपमेय-लोपे क्यचि त्व् एका यथा—


कोमलासि प्रकृत्यैव शिरीषापि राधिके ।
अहो मानस्य माहात्म्यं येन त्वम् अशनीयसि ॥8.21॥


अत्रात्मानम् अशनीयसीति वक्तव्ये आत्म-शब्दस्योपमेयस्य लोपः ।


धर्मोपमेय-लोपे यथा—


जयति मनोभव-सिद्धिः
कापि शरच्-चन्द्रमः-समं दधती ।
चकित-मृग-शाव-नयना
नयनानन्दं चकारोच्चैः ॥8.22॥


इत्य् अत्रोपमेय-लोपे धर्म-लोपश् च, शरच्-चन्द्र-ललितास्येति यतो न कृतम् ।


त्रि-लोपे समास-गा । पूर्वस्योत्तरार्धम् । अत्र मृग-शावस्य नयने इवायते नयने यस्या इति समासे उपमानम्, तद्-द्योतकम् इवादि च, तद्-धर्मश् च, त्रयाणां लुप्तता—इत्य् एक-विंशतिः । पूर्णाभिः सह सप्त-विंशतिः ।


2. मालोपमा



|| कारिका 231 ॥



एकत्वम् उपमेयानाम् उपमानाम् अनेकता ।
धर्मैकरूप्य-वैरूप्ये द्वेधा मालोपमा भवेत् ॥



उपमा-प्रपञ्चोऽयम् उदाहरणम्—


मूल-स्थितेनेव महोरगेण लता दवेनेव कुरङ्गबाला ।
हिमागमेनेव सरोजिनी सा भवद्-वियोगेन दुनोति राधा ॥8.23॥


अत्र धर्मैकरूप्यम् ।


trailokya-sampad iva nirbhara-garva-hetur
माध्वीक-पीतिर् इव विह्वलाविधात्रई ।
प्रस्वापनास्त्र-फलिकेव मनोभवस्य
त्वं ज्ञान-विप्लव-करी मम भासि राधे ॥8.24॥


अत्र वैरूप्यं नाना-विधत्वात् ।


3. रसनोपमा


|| कारिका 232 ॥


उपमेयस्योपमात्वम् उत्तरोत्तरतो यदि ।
अभिन्न-भिन्न-हेतुत्वे द्विधा सा रसनोपमा ॥



यथा—


आकृतिर् एव ते प्रकृतिः प्रकृतिर् इव व्यवहृतिः सुमुखि ।
व्यवहृतिर् इव सत्-कीर्ती रम्या रमणी-सभासु सखि राधे ॥8.25॥


अभिन्न-धर्मा ।


वपुर् इव मधुरं रूपं रूपम् इवानन्द-दायि गुण-वृन्दम् ।
गुण-वृन्दम् इव विशुद्धं यशः कृशाङ्गी-सभासु तव राधे ॥ ॥8.26॥


भिन्न-धर्मा ।


4. अनन्वयः



|| कारिका 233 ॥



एकस्यैवोपमानोपमेयत्वेऽनन्वयोपमा ।
एक-वाक्ये . . . . . . . . . . . . . . . . .



उपमानान्तरासम्बन्धोऽनन्वयः । यथा—


आलोकि सा बाल-कुरङ्ग-नेत्रा
राधेव राधा भुवनेऽद्वितीया ।
अद्यापि मे सन्ति मनो-निखातास्
ते तत्-कटाक्षा इव तत्-कटाक्षाः ॥8.27॥


5. उपमेयोपमा


|| कारिका 234 ॥



. . . . . . . . .विपर्यास उपमेयोपमा द्वयोः ॥
द्वयोर् उपमानोपमेययोर् विपर्यासे उपमेयोपमा ।



यथा—


तनुर् इव शोभा शोभेव
तनुर् गरिमेव मधुरिमा तस्याः ।
अथ मधुरिमेव गरिमा
राधायाः किम् अपरं भ्रूमः ॥8.28॥


यथा वा—


हरिर् इव राधा राधेव
हरिर् गरिमेव मधुरिमा च तयोः ।
अथ मधुरिमेव गरिमा
महिमेव कृपा कृपेव महिमा ॥8.29॥


इयम् एवान्यन्योपमा ।



|| कारिका 235 ॥



. . . . उपमानस्य निन्दायाम् अयोग्यत्वे निषेधतः ।
प्रशंसा योपमेयस्य सोपमेयोपमापरा ॥



यत्रेति शेषः । यथा—


कल्पद्रुमे स्थावरता दृढत्वं
चिन्तामाणौ कामगवीषु गोत्वम् ।
स्व-भक्त-सङ्कल्प-विधेर् विधाने
हे नाथ कृष्ण त्वम् इव त्वम् एव ॥8.30॥


तत्रोपमानस्य निन्दा—


इन्दीवरं वा दलिताञ्जनं वा
नवाम्बुदो वा मघवन्-मणिर् वा ।
कृष्णस्य धाम्नः सदृशं न किञ्चित्
तदीय-धामेव तदीय-धाम ॥8.31॥


अत्रायोग्यत्वे निषेधः । एवम् अन्येऽपि बहवः सन्ति, ग्रन्थ-गौरव-भयान् नोदाह्रियन्ते ।


6. असम्भवोपमा



|| कारिका 236 ॥



असम्भाव्यं समुद्धाव्योपमानेऽसम्भवोपमा ॥



य क्रियत इति शेषः । यथा—


पूर्णः सदैवास्तु सुधामयूखः
कलङ्क-हीनश् च सदैव भूयात् ।
नायं चकोरैर् अपि पीयतां च
राधे त्वद्-आस्येन तुलां बिभर्तु ॥8.32॥


7. उत्प्रेक्षा



|| कारिका 237 ॥



सम्भावनोपमानेनोपमेयोत्कर्ष-हेतुका ।
उत्प्रेक्षा नूनम् इत्य्-आदि-शब्द-द्योत्या . . . . ॥



उत्प्रेक्षा-नामालङ्कारः । सम्भावना हेत्व्-अन्तरोपन्यसेन वितर्कनम् । नूनं-मन्ये-शङ्के-इव-ध्रुवं-तु-किं-किमुतेत्य्-आदयो नूनम्-आदयः ।


यथा—


नष्टो नष्तः प्रतिकुहु मुहुः पूर्णता
m एति चन्द्रो
राकां राकां पर्ति ननु भवेद् अन्य-रूपः कदापि ।
नान्यो हेतुस् तद् इह ललिते वीक्ष्य वीक्ष्य त्वद्-आस्यं
नूनं धाता तम् अतिचतुरो निर्मिनीतेऽनुमासम् ॥8.33॥


यथा वा— उत्कीर्णैर् इवेत्य् आदि (a.kau. 2.1) |


यथा वा—


जृम्भानुबन्ध-विकसद्-वदनोदराणां
चन्द्रः करेण कृपयेव कुमुद्वतीनाम् ।
निर्वाप्य गाढ-विरहानलम् उज्ज्वलन्तम्
अङ्गार-पुञ्जम् इव कर्षति भृङ्ग-सङ्घम् ॥8.34॥


यथा वा—


श्रीवत्सस्य च कौस्तुभस्य च रमा-देव्याश् च गर्हाकरो ।
राधा-पाद-सरोज-यावक-रसो वक्षःस्थल-स्थो हरेः ।
बालार्क-द्युति-मण्डलीव तिमिरैश् छन्देन बन्दीकृता
कालिन्द्याः पयसीव पीबविकक्षं रक्तोत्पलं पातु वः ॥8.35॥


अत्र इव उत्प्रेक्षायाम् इत्य् आदौ सर्वत्र सम्भावनम् एव ।



|| कारिका 238 ॥



8. सन्देः


. . . . . . . . . . . . . . . . . . . . . स संशयः ।
भेदानुक्तौ तद्-उक्तौ तु सन्देहः . . . . .. ॥


सन्देहालङ्कारः । क्रमेणोदाहरणे –


राधे मुखं तव विधुर् नु सरोरु
हं नु
नेत्रे च खञ्जन-युगं नु चकोरकी नु ।
मूर्तिश् च काञ्चन-लतैव नु चन्द्रिका नु
धाता नु पञ्च-विशिखी नु रसो नु वाऽद्य ॥8.36॥


मेघः किम् एष स कथं धरणी किम् अस्मिंश्
छन्दोऽयम् अस्य विगतः क्व नु वा कलङ्कः ।
माला किम् अत्र तडितः स्थिरता क्व तस्याः
कृष्णः किम् एष सुमुखः सखि पीत-वासाः ॥8.37॥


नात्र स कथं धरणाव् इति सन्देहोच्छेदः । अपि तु तत्-परिपोष एव । एतेन निश्चयान्तोऽयं न भवति । कृष्णः किम् एष इति किं-शब्दो निश्चयं बाधते । केचिन् निश्चयान्तम् अपि सन्देहं मन्यन्ते । स यथा—


मेघो नायं व्रज-पति-सुतो नापि सौदामिनीयं
पीतं वासः सुर-धनुर् इदं नैष बर्हावतंसः ।
बालाकीयं न खलु विततिः पश्य मुक्तावलीयं
विस्रब्धा त्वं विहर शरदि प्रावृषः कोऽवकाशः ॥8.38॥


9. रूपकं


|| कारिका 239 ॥



. . . . . . . . . रूपकं तु तत् ।
यत् तादात्म्यं द्वयोः. . . . . . . . . .||


द्वयोर् उपमानोपमेययोः । अतिशयाभेदाद् अपह्नुत-भेदत्वं तादात्म्यम् ।


|| कारिका 240-241 ॥


. . . . . . . . . तच् च द्विधैवेति विदुर् बुधाः ।
समस्त-वस्तु-विषयम् एक-देश-विवर्ति च ॥


आरोप्यमानश् चारोप-विषयो यत्र शब्दगौ ।
तद्-आदिः . . . . . . . . . . . . .||


आदिः समस्त-वस्तु-विषयम् ।


|| कारिका 242 ॥


आरोप्यमाणः शब्द आर्थश् च तत्-परम् ।
एकदेश-विवर्ति . . . . . . . . . .||


शाब्दः शब्दोपात्तः । आर्थोऽर्थ-गम्यश् च । कश्चिच् छाब्दः कश्चिद् अर्थ-मर्यादया अवसेय इत्य् एकदेश-विवर्तित्वम् । क्रमेणोदाहरणे—


उदञ्चद्-वक्षोज-स्तवक-नमिता बाहु-विटप-
द्वयी-दोले रम्या स्मित-कुसुम-सौरभ्य-सुभगा ।
इयं सन्ध्याराग-च्छविल-मृदु-पाण्य्-अङ्गुलि-दला
नवीना ते राधे विलसति तनू रत्न-लतिका ॥8.39॥


अत्र समस्त-वस्तु-विषयम् आरोप्यमाणारोप-विषययोः शब्दोपात्तत्वात् ।


प्रसूनैर् नाना-भैः स्मित-मलिनिम् आरुण्य-पिशुनैर्
लसन् नाना-भावा मधुप-गण-झङ्कार-कलहा ।
श्रिया सार्धं बत विदधती गोकुल-पतेर्
उरस्या रस्यानाम् उपरि वनमाला विजयते ॥8.40॥


अत्र वनमालाया नायिकात्वेनारोपः श्रियः प्रतिनायिकात्वेन—स चार्थ एव, प्रसूनानां स्मिताद्य्-आरोपस् तु शाब्द इत्य् एकदेश-विवर्ति ।



|| कारिका 243 ॥



. . . आरोप-विषयाभावेऽप्य् आरोप्यं यदि तत् परम् ॥



परम् अन्य-प्रकारम् इत्य् अर्थः । यथा—


मधुरिम-रस-वापी-मत्त-हंसी-प्रजल्प्यः
प्रणय-कुसुम-वाटी-भृङ्ग-सङ्गीत-घोषः ।
सुरत-समर-भेरी-भाङ्कृतिः पूतनारेर्
जयति हृदय-दंशी कोऽपि वंशी-निनादः ॥8.41॥


अत्र मधुरिमरसवाप्यादीनाम् आरोप्याणाम् आरोप-विषयो नास्तीति ।



|| कारिका 244 ॥



उक्तं प्रसङ्गि . . . . . . . . |



प्रसङ्गि प्रकृष्ट-सङ्गवत् सजातीय-बहुलम् इत्य् अर्थः । त्रिविध-भेदम् एव यद् उक्तम् ।



|| कारिका 245 ॥



. . . . . . . . निःसङ्गम् एकम् एव विवक्षितम् ॥



एकम् एव प्रधानत्वेन विवक्षितं तथाविध-सजातीय-शून्यं निःसङ्गम् ।



यथा—


न पश्यति न भाषते न च सृणोति न स्पन्दते
निमीलति विघूर्णते पतति मूर्छतीयं यतः ।
तद् एतद् अनुमीयते किम् अपि बाधते राधिकां
मुकुन्द-विरह-व्यथा-विष-विसर्प-विस्फूर्जितम् ॥8.42॥



|| कारिका 246 ॥



माला-रूपकम् अन्यत् तु ज्ञेयं मालोपमानवत् ॥



यथा —


श्रवसोः कुवलयम् अक्ष्णोर्
अञ्जनम् उरसो महेन्द्र-मणि-दाम ।
वृन्दावन-रमणीनां
मण्डनम् अखिलं हरिर् जयति ॥8.43॥


श्रवसोर् इति ।
पञ्चहायनः (मतान्तरे सप्तहायनो वा) कवि-कर्णपूरो भगवतः श्री-कृष्ण-चैतन्य-चन्द्राद् उद्दीप्तिअ-कवित्व-कान्तिर् इयम् एव श्लोकं प्रथमं ग्रथितवान् इति प्रसिद्धिः । आर्या-शतकाख्यस्य ग्रन्थस्य कर्णपूर-कृतस्यायम् एव मुख-बन्धः । अत्र श्लोके परिणामाख्यालङ्कार-भेदस्य रूपकाद् उद्भावितस्य स्थितिर् अप्य् अवसेया । कुवलयादीनां मण्डन-रूप-प्रकृतार्थ उपयोग-दर्शनात् ॥


यथा वा—


शौटीर्यं स्मर-भूपतेर् मधु-मदो लावण्य-लक्ष्म्याः स्मयः
सौभाग्यस्य विलास-भूर् मधुरिमोल्लासस्य हासः श्रियः ।
अद्वैतः गुण-सम्पदाम् उपनिषत् केली-विलासावलेः
सेयं लोचन-चन्द्रिका-चय-चमत्कारश् चकोरेक्षणा ॥8.44॥


|| कारिका 247 ॥



श्लिष्टस्य वाचकस्यानुरोधाद् आरोप एव यः ।
सोऽन्यस्यारोप-हेतुश् चेत् परम्परित-नामकम् ॥



अन्यस्याश्लिष्टस्यारोपे यदि हेतुः स्यात् तदा रूपकं परम्परिताख्यम् ।



यथा —


पद्माननोत्सुकतया भ्रमरः कलाभिः
सर्वाभिर् अन्विततया त्वम् अखण्ड इन्दुः ।
तं मानसे कनक-पङ्कजिनीतयासौ
सा राधिका सुरमणी-निकाराधिकैव ॥8.45॥


अत्र पद्मं पद्मा च, कलाश् चतुःषष्टि, कला चन्द्रस्य षोडशो भागश् च, मानसं चित्तं मानस-सरश् च, सा राधिका सारेणाधिका साराधिका, इत्य् एषां श्लिष्टानां वाचकानाम् अनुरोधात् भ्रमरादि-शब्दानाम् आरोपः ।



|| कारिका 248 ॥



bhede saty api tat . . . . . . . . . . . . |


तत् परम्परितम् । यथा—


रत्न-स्तम्भौ व्रज-मृगदृशां चित्त-दोलोत्सवस्य
श्री-राधाया रति-जय-कला-तोरणोत्तान-दण्डौ ।
दैत्येन्द्रानां परिभव-महा-यज्ञ-नीलेन्द्र-यूपौ
शुण्डे काम-प्रमद-करिणो कृष्ण-बाहू स्मरामः ॥8.46॥


अत्र चित्त-दोलनादेर् भिन्न-शब्द-वाच्यस्योत्सवाद्य्-आरोपेण बाह्वो रत्न-स्तम्भत्वाद्य्-आरोपः सिद्ध एव । आद्ययोर् मिश्रत्वम्, उत्तरयोः शुद्धत्वम् । रसनारूपकम् अन्ये पठन्ति ।


शुण्डे । अयं लिङ्ग-विपर्यय उपमायाम् इवात्रापि न दोषाय । अन्ये पठन्तीति स च पाठो नासङ्गत इति स्वरसः ॥


यथा—


कुसुम-स्मितैर् लतानां
स्मित-कुसुमैर् गोप-रमणीनाम् ।
किसलय-करैर् अमूषां
स कर-किसलयैश् च पिप्रिये तासाम् ॥8.47॥


स कृष्णः, अमूषां लतानाम्, ताषां गोपरमणीनाम् ।


10. अपह्नुतिः



|| कारिका 249 ॥



. . . . . . . . . या तु प्रकृतस्यान्यथाकृतिः ।
सापह्नुतिः . . . . . . . . . . . . . . . . ||



अपह्नुति-नामालङ्कारः । अन्यथाकृतिः प्रकृतं निषिध्यान्यस्य स्थापनम् । यथा—


अपह्नुतिर् इति । “उपमेयं मृषा कृत्वा सत्यं चैवोमानकम् । स्थाप्यते चेत् तदा ज्ञेयापह्नुतिः ॥” इति काव्य-दर्पणे लक्षणम् अप्य् एतम् अभिप्रायम् । आचार्य-दण्डि-मतम् उपपादयन्तः केऽपि यत् किञ्चिद् अपह्नुत्यान्यस्य कस्यचित् प्रदर्शनम् अपह्नुतिर् इति लक्षणं वर्णयन्ति । दण्डि-लक्षणम्, “न पञ्चेषुः शरस् तस्य सहस्रं पत्रिणाम्” इत्य् अप्य् एतत्-विनिगमकम् । एवम् उद्योत-कृतो नागोजी-भट्टाः । अत्र सादृश्य-मूलता (“किञ्चिद् अन्तर्गतोपमा” इति भामह-लक्षणे) भूतार्थापह्नवं चेतर-व्यावर्तकत्वे बीजम् । नापलाप-मात्रम् आचार्य-दण्डि-प्रभृति-निर्दिष्टम् इति विमर्शकाणां सरणिः । एवम् एतेन न सर्वथा निर्विवादं वामन-मतं—“अपह्नुतौ वाक्यार्थयोर् आर्थिकं ताद्रूप्यम्, रूपके तु पदार्थयोः शाब्दं ताद्रूप्यम् इति भेदः” इति । सर्वस्व-कृद्-दर्शितम् अस्य भेद-त्रयं भ्रान्ति-हेतु-कैतव-पूर्वम् अपह्नुति-संज्ञा-कल्पनं मालापह्नुतेश् च लक्षण-प्रदर्शनम् अन्यत्रेत्य् आस्तां विस्तरः ॥


ताम्राधरौष्ठ-दलम् उन्नत-चारु-नासम्
अत्यायतेक्षणम् इदं तव नास्यम् आस्यम् ।
बन्धूक-युग्म-तिल-पुष्प-सरोज-युग्मैः
सम्पूजितः स्वयम् असौ विधिनेव चन्द्रः ॥8.48॥


बन्धूक-द्यूतीति । अत्र युग्म-पदस्य पुनः प्रयोगो न सुष्ठु, परं नानार्थ-पौनरुक्त्य्-अन्ताम्रधरौष्ठ-द्वितयेनैकत्र आयतेक्षण-युगलेनापरत्र यथा-क्रमं साम्याद् इति बोध्यम् ।


यथा वा—


इदं ते लावण्य-व्रत
ति-फल-युग्मं न तु कुचौ
मते रज्जून्माथो नभसि तव राधे न वलयः ।
इयं नाभी-मग्न-स्मर-फणि-phaëänélamaëiitaù
समुद्यन्तौ कान्तिस् तव तनुर् उहाणां न लतिका ॥8.49॥


हे राधे ! तव मध-देश-रूप-नभसि वलयस् त्रिवल्यो न भवन्ति, किन्तु मतेः श्री-कृष्ण-बुद्धेर् बन्धनार्थं रज्जु-रूप उन्माथो कूत-यन्त्रं भवति । तथेयं तनुरुहाणां लतिका रोमावली न भवति, किन्तु नाभि-रूप-ह्रदे मग्नः कन्दर्प-रूप-सर्पस् तस्य फणा-स्थ-नील-मणेः सकाशात् समुद्गच्छन्ती कान्तिर् भवति ॥


यथा वा—


क्षीराब्धेः कति वोचयः कति लसद् रक्तोत्पलानां दल-
द्रोणी-सञ्चय-वृष्टयः कति मधून्मत्तालि-विच्छोलयः ।
हेलोदञ्चद्-अवाञ्चतोर् नयनयोः कृष्णस्य लीलेक्षण-
व्यापारे कति नोन्मिषन्ति विविध-ज्योतिर् विलासच्छलात् ॥8.50॥


हेलयोदञ्चत्-तिरश्चीनयोः श्री-कृष्ण-नयनयोर् लीलेक्षण-व्यापारे सति विविधानां श्री-कृष्ण-नेत्र-स्थ-शेत-रक्त-श्याम-ज्योतिषां विलास-च्छलात् क्षीर-समुद्रस्य कति तरङ्गा नोद्गच्छन्ति, अपि तु उद्गच्छन्त्य् एव ॥ तथा च श्री-कृष्णस्य तिरश्चीनावलोकग-समये नेत्र-स्थम् इदं श्वेत-रूपं न भवति । किन्तु क्षीर-समुद्रस्य तरङ्गा एव दृश्यमाना भवन्तीत्य् अपह्नुतिर् एव । एवम् उत्तरत्रापि ज्ञेयम् । नेत्र-स्थम् इदं रक्तं रूपं न भवति, किन्तु प्रफुल्ल-रक्तोत्पलानां दलान्येव द्रोणी-समूहास् तेषां वृष्टयः कति नोन्मिषन्ति । वसन्त-समये उन्मत्त-भ्रमर-श्रेणयः ॥


द्रोणीति । स्त्रीत्वम् अनियत-लिङ्ग-शब्द-विषयकम् ॥


11. श्लेषः



|| कारिका 250 ॥


. . . . . . . . . अनेकार्थ-प्रतिपादिकता यदि ।

एकार्थस्य तु शब्दस्य तड श्लेषः स कथ्यते ॥


यथा—


udayati yasminn udayati tirobhavaty api tirobhavati |
जगद् एव तत्र तमसां नाशिनि कैः कृष्ण तन्यतां कोपः ॥8.51॥


इहार्थस्यैव श्लेषो, न शब्दस्य, परिवृत्ति-सहत्वात् । अत्र वाक्यम् एकार्थम् एव, तच् च सूर्य-प्रतिपादकम् । तत्रापि श्री-कृष्णं प्रति काप्य् अभिमानवती विचारेणाभिमान-खण्डन-पूर्वकं वदति—यस्योदये सर्वोदयः, यस्य तिरोभवे सर्व-तिरोभावः । तत्र त्वयि को नाम कोप्य इत्य् अर्थान्तरम् ।


यथा वा—"विलोल-सम्फुल्ल-कदम्ब-मालः" इत्य् आदि (3.49, 5.57) |


12. समासोक्तिः



|| कारिका 251 ॥



श्लिष्टैर् विशेषणैर् एव विशेष्यस्यान्यथा-स्थितिः ।
समासोक्तिः . . . . . . . . . . . . . . ||



विशेषस्य केवलस्य श्लिष्टैर् विशेषणैर् अन्यथास्थितिर् अन्यथाभासनं समासोक्ति-नामालङ्कारः । यथा—


त्वद्-अङ्ग-सङ्गेन विनैव राधे
क्षणे क्षणे ग्लायति नन्दसूनुः ।
सदैव वक्षः-स्थल-केलि-योग्या
न रोचतेऽस्मै वन-मालिकापि ॥8.52॥


अत्र वन-मालिकायाः प्रतिनायिकात्वं केवलेन वनमाला-शब्देन नायाति । अपि तु सदैव वक्षः-स्थल-केलीत्य् आदिना विशेषणैर् एव । समास सङ्क्षेपस् तेनोक्तिः ।


13. निदर्शना


|| कारिका 252 ॥


. . . . असम्बन्ध-रूपं यत् तूपमाकृतिः ।
निदर्शनैषा दृष्टान्त-प्राया . . . . . .॥



निदर्शन-नामालङ्कारः । यथा—


क्व नाम कृष्णस्य कृपा-कटाक्षः
क्व तावद् अस्मिन् बत नोऽभिलाषः ।
रत्नाकरस्योदर-वर्ति रत्नं
वयं करेणैव जिहीर्षवः स्मः ॥8.53॥


यथा वा—


आकृष्यतां तक्षक-मौलि-रत्नं
उल्लास्यतां हेम-गिरिः करेण ।
आच्छिद्यतां केशरि-केशराली
न स्पृश्यतां केशव मत्-सखीयम् ॥8.54॥


माला-रूपाप्य् एषा ।


यद् उपमाकृत्य-सम्बन्ध-रूपा एषा निदर्शना किन्तु दृष्टान्त-प्राया च । हेम-गिरिः सुमेरुः करेणोल्लास्यतां ध्रियताम् । असाध्ये तक्षक-फणास्थ-रत्नाकर्षणे साहसं क्रियताम् । ततोऽप्य् अत्यसाध्ये मत्-सखी-स्पर्शने कदापि मा साहसं कुर्व् इति भावः । एषा माला-रूपा निदर्शना ।



|| कारिका 253 ॥



. . . . . . . . . . . . . . . . यत्र क्रियैव हि ।
वक्ति स्वरूपं हेतुं च सान्या . . . . . . . . . ||



यत्रैक एव क्रिया स्वरूपं हेतुं च वक्ति सान्या निदर्शना । यथा—


अभिवन्द्य-वन्दन-विपर्ययः सदा
विदधाति नूनम् इयतीं हि यातनाम् ।
अधिकण्ठ-सीम परिधाय राधिका
रमणी-मणिर् न हि मणीकृता यतः ॥8.55॥


अत्र यातनां वदधातीति क्रियां स्वरूपं रमणी-मणेर् मणी-करण-विपर्यय-रूपं हेतुं च वक्ति ।


कदाचित् श्री-कृष्णो राधां सङ्केत-कुञ्जस्थां विधाय तस्या प्रतिपक्ष-रमणी-चन्द्रावली-कृत-प्रतिबन्धक-वशात् तन्-निकटे गन्तुं न शशाक, तदा श्री-राधिका मानिनी बभूव । तस्या मान-भङ्गार्थं कृतेऽपि नाना-यन्त्रे यदा मान-शान्तिर् न बभूव, तदा श्री-कृष्णः खिन्नः सन् साहाय्यार्थं ललिता-सकाशं जगाम, तं प्रति ललिताह—अभिवन्द्येति । यदि अभिवादन-स्तुत्योः स्तुत्य्-अर्हाणां वन्दन-विपर्ययोऽनादरादिर् हि निश्चितम् इयतीं यातनां विदधाति, यतस् तया गत-रात्राव् अधिकण्ठ-सीम कण्ठ-सीमायां परिधाय राधिक-रूप-रमणी-मणिर् न हि कौस्तुभ-मणी-कृता । अत्र यातना-विधान-रूप-क्रिया स्व-हेतुं बोधयति । तथा च यातना-विधान-रूप-कार्य-लिङ्गेन रमणी-मणेर् मणीकरणे भाव-रूपं कारणम् अनुमीयत इत्य् अर्थः ॥55॥

14. अप्रस्तुत-प्रशंसा



|| कारिका 254 ॥



. . . . . . . . . . . . . . . . ... अप्रासङ्गिकस्य वाक् ।
प्रासङ्गिक-कथायां स्याद् अप्रस्तुत-प्रशंसनम् ॥


अप्रासङ्गिकस्याप्राकरणिकस्यार्थस्य वाक्-कथनं यत् प्रासङ्गिक-कथायां तद् अप्रस्तुत-प्रशंसा स्यात् ।

वाक्-कथनम् इति । एतद् एव प्राचीनैर् लक्षिताल् लक्षणात् भेद-स्फुटी-करणम् । एवम् अपि प्रकाश-कृतां “तद् अन्यस्य वचः” पदेन, यद् आहुः सङ्केत-कृतः, “अत्र वर्णना न स्तुतिः” इति । “अप्रस्तुतस्य प्रस्तुत-परा प्रशंसा-वचः” इत्य् अभिधानम् । अलङ्कारान्तरेष्व् इव अत्रापि श्लेषश् चारुत्वावहः । परं नात्र सर्वत्र श्लेष-गर्भत्वम् अनुमापकं लिङ्गम् । “व्याज इत्य् अतोऽप्रस्तुतात् प्रस्तुतं चेत् मन्यत” इति दर्पण-कृतां लक्षणाच् च नेदम् ऊहनीयं यत् प्रतीयमान-रूपेणैवास्याविर्भावः । वाच्य-रूपेणाप्य् अस्य स्थितिः सम्भवति । कुत्रचित् प्रतीयमान-च्छाया भूषा-विच्छित्तिर् यथा, कुतः समागच्छसि इत्याद्य् उपरि दर्शिते सन्दर्भे ॥



|| कारिका 255 ॥



कार्य-कारण-सामान्य-विशेषेषु तद्-अन्य-गीः ।

प्रस्तुतेषु च तुल्ये च तुल्यगीः पञ्चधैव तत् ॥


तद् अप्रस्तुत-प्रशंसनं प्रस्तुतेषु कार्यादिषु तद्-अन्य-गीः कारणादि-निरुक्तिः, च-काराद् अन्येषाम् अप्रस्तुत-प्रसङ्ग-तुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्य गीश् चेति पञ्चधा । कार्ये कारण-कथनम्, कारणे कार्य-कथनम्, सामान्ये विशेष-कथनम्, विशेषे सामान्य-कथनम्, तुल्ये तुल्यस्याप्रस्तुतस्य कथनम् इत्य् अर्थः । क्रमेणोदाहरणानि—


गेहेन किं तेन सदासितेन
दिनैर् वृथा तैः किम् उ यापितैर् वा ।
न यत्र मे चन्द्रक-शेखरस्य
यागोदयः सिध्यति साधु साध्व्यः ॥8.56॥


अत्र गृहान् निशि कच्चिद् वनाय गच्छामीति कार्ये प्रश्ने प्रस्तुतेऽप्रस्तुतस्य तत्-कारणस्य प्रशंसा ।


कुतः समागच्छसि राधिके
तं यत्र स्थिता तस्य मुखं निरीक्षे ।
क्व यासि मुग्धाक्षि समं सखीभिर्
न कस्य पुष्पावचयो ह्य् अभीष्टः ॥8.57॥


अत्र कुत आगच्छसि क्व यासीति प्रश्ने प्रस्तुतेऽप्रस्तुतस्य तस्य तत्-कारणस्य तन्-मुखावलोकनस्य पुष्पवचयस्य च प्रशंसा । यत्र तन्-मुखावलोकनं भवति तत्रैव यामः, पुष्पावचयस् तु व्याज इति ध्वनिः ।


अस्ताचलं चुम्बति भानु-बिम्बे
गृहे गृहे गोकुल-सुन्दरीणाम् ।
दिव्यानुलेपाभरणाम्बराणि
समाह्रियन्ते परितः सखीभिः ॥8.58॥


अत्र तद्-आगमने प्रस्तुते कारणे कार्य
m उक्तम् ।


अन्तर्-लता-गृहम् अनल्पतमं तमिस्रं
आलिङ्ग्य सा तव तनु-भ्रमतो वसन्तो ।
दैवोदितेन्दु-किरणैर् विरतेऽथ तस्मिन्
मा गाः प्रिय त्वम् इति सीदति कृष्ण राधा ॥8.59॥


अत्र तद्-आकारेऽपि सानुरज्यतीति सामान्य विशेष-कथनम् ।


अनुरागि-वधू-मनोज्वर-
क्षतये त्वं ननु कृष्ण भेषजम् ।
स कृतो स सुहृत् स वत्सलः
सुहृदाधिप्रतिकारको हि यः ॥8.60॥


अत्र त्वां नीत्वा यदि तस्या विरह-ज्वरं नाहं शमये तदा सोऽपि न भविष्यति । अहं च न कृतिनो न सुहृन् न वस्तला । तस्यां मनोज्वर-शमनं विना तद्-रूपेण भेषजेन न सम्पत्स्यते । तस्मात् त्वं शीघ्रम् एव गन्तुम् अर्हसीति विशेषे प्रस्तुते सामान्य-कथनम् ।


तुल्ये प्रस्तुते तुल्याप्रस्तुतस्याभ्धानेऽस्य त्रयः प्रकाराः श्लेष-समासोक्ति-सादृश्य-रूपाः । क्रमेणोदाहरणानि—


न दोष-दर्शी भवितैव विद्वान्
वपुः-स्वभावेन सतां वपुःषु ।
युज्येत फेनादिभिर् अमुदोषैर्
अघौघ-विध्वंस्य् अपि गाङ्गम् अम्बु ॥8.61॥


एष श्लेष-रूपः ।


यथा—


लोलोऽपि पाणि-विवशोऽपि तमः-स्वरूपोऽप्य्
आक्षिप्यतां सुसुखि न भ्रमरः कदापि ।
जात्यैव खेलन-परो व्रततोर् भवन् यः
सारग्रही भवति तासु महागुणज्ञः ॥8.62॥


अत्र कृष्णस्य मानिन्याश् च तुल्ययोर् भ्रमर-मालत्योर् अभिधाने श्लेष-रूपः ।


हंहो प्रेम तवायशो विरचितं सद्योऽविनिर्गच्छता
येनानेन हतेन जीवितम् इदं तद् येन सन्धार्यते ।
तस्यैवावधिवासरस्य सुमहान् दोषः शरीरान्तरे
तत्-प्राप्तौ समयोऽधिकः किम् अवधाव् इत्थं न येनोह्यते ॥63॥


अत्र समासोक्ति-रूपः ।


यथा—


किं चातकीर् अपि रस-स्पृहयैकताना
वर्षन्तम् अम्बुदम् अपि स्ववशे नयन्तौ ।
वात्ये विधाय दृग्-अगोचरम् एतमासां
छन्नेन राजसि रजोभिर् अनेन कामम् ॥8.64॥


अत्र रासासक्तानां गोप-सुभ्रुवां कृष्णेन सम्भुक्तायाश् च मुख्यतमायाः प्रस्तावे चातकीनां नायिकात्वम्, वात्यायाश् च प्रतिनायिकात्वं विशेषण-माहात्म्याद् एवागम्यते । इति समासोक्ति-रूपः ।


चन्द्रादि-नाना-विध-रम्य-वस्तुनः
सौन्दर्यम् आदाय मुखादि निर्ममे ।
यस्याः स्मरेण स्वयम् एव ताम् असौ
हिनस्ति तैर् अद्य हरे त्वया विना ॥8.65॥


यथा वा—


किं केतकीं पुनर् अपि श्रयतां विदग्ध-
भृङ्गो ययाश्व् अभिपतन्न् अभिनम्र एव ।
विद्धः सकण्टक-भरैरददानयैव
सङ्गं यद् एष नलिनेषु ययौ विहर्तुम् ॥8.66॥


तत्र कलहान्तरितायाः कृष्णस्य च प्रस्तावे केतकी-भृङ्गयोर् अभिधाने सादृश्य-रूपः ।


|| कारिका 256 ॥



प्रतीयमानस्यारोपानारोपाभ्यां पुनर् द्विविधा ॥



पुनर् इदम् अप्रस्तुत-प्रशंसनं द्विधा प्रतीत्यमानस्यार्थस्यारोपानारोपाभ्याम् ।



यथा—


का त्वं पृच्छसि दुःखिनीं किम् इति मां कस्माद् अयं ते शुभे
निर्वेदो ननु मुक्तिर् अस्मि तद् अहो सर्वओत्तमा त्वं न हि ।
दूरस्याम् अपि सादरोऽनुभजते भक्तिं मुकुन्द-प्रियो
नोपेत्यर्थनकारिणीम् अपि दृशः कोणेन मां वीक्षते ॥8.67॥


यथा वा—


त्वं कोऽस्य् ऊषरदेशम् एव सुधियो जानीत किं मां भवान्
निर्वेदं तनुते शृणुध्वम् अभितो राजन्ति ता भूमयः ।
या अम्बोधर-दृश्यमाण-पयसा शस्यैश् च पूर्णा किम्
अप्य् उक्तं सद्भिर् इह प्ररोहति कदाप्य् एकं न बीजं यतः ॥8.68॥


भक्ययोर् द्वयोर् अन्योन्य-कथनम्—अत्राचेतनस्योषर-देशस्य प्रस्तुते निर्विण-हरि-भक्त-पुरुषतारोपेनैव प्रति वचनोपपत्तिः ।


बहिश् चेद् अस्यान्तर्
भवति यदि चान्तर् बहिर् अहो
जनः स्वस्मिन् देहे भवति घृणया थूत्कृति-परः ।
अभद्रं भद्रं वा विरचिति-विशेषोपधि नहि
स्वतो भद्रं किञ्चिद् वदति भगवद्-भाग-वशतः ॥8.69॥


अत्र प्रतीयमानार्थस्यानारोपः, वाचस्येव प्राधान्यात् ॥


15. अतिशयोक्तिः



|| कारिका 257 ॥



निगीर्णस्योपमानेनोपमेयस्य निरूपणम् ।
यत् स्याद् अतिशयोक्तिः सा . . . . . . . . ||


यथा



क्षितौ शोणेऽम्भोजे तद्-उपरि नवौ हेमक-दली-
तरू नीचीनाग्राव् इह कनक-सिंहासनम् इदम् ।
ततः शून्यं तस्योपरि सुमिलितं कोक-मिथुनं
ततश् चन्द्रस् तस्मात् तम इति विधेः का नु घटना ॥8.70॥


|| कारिका 258 ॥


. . . . . . . . तद् एवान्यतया यदि ।
निरूप्यते सा द्वितीया . . . . . . . .


तद् एव प्रकृतं वस्तूपमानं वान्यदेवदम् इति यदि निरूप्यते तदा सातिशयोक्तिर् द्वितीया भवति । यथा—


अन्ये श्रुतौ ते रसना च सान्या
चेतः सतां तत् पुनर् अन्यद् एव ।
श्री-कृष्ण-शीत-द्युति-नाम-लीला-
रूपामृतं यानि सदा धयन्ति ॥8.71॥


अन्यैवेयं कनक-लतिका चन्द्रमाश् चायम् अन्यस्
तस्मिन्न् एतन् मद-मदिरयोर् युग्मकं चान्यद् एव ।
अयैवेयं तद्-उपरि मनोजन्मनश् चाप-वल्ली
राधा-नाम स्फुरति मनसः केयम् उन्माथ-वीथी ॥8.72॥



|| कारिका 259 ॥



. . . . . . . . यद्य् अर्थेन तु कल्पना ।
यद्य् असम्भाविनोऽर्थस्य सा तृतीया . . . .


यथा



पूर्णो यदि स्याद् अनिशं सुधांशुः
स चेत् कलङ्केन भवेद् विहीनः ।
चकोर-पेयोऽपि न चेद् अयं स्यात्
त्वद्-आस्य-दास्याय तदैव राधे ॥8.73॥


|| कारिका 260 ॥


. . . . . . . . . . . . विपर्यये ।
कार्य-कारणयोर् अन्या . . . . . . . .


अन्या चतुर्थी, यथा—


अविद्ध एव प्रविवेश यत् कृता
सरोरुहाक्ष्या हृदि कृष्ण वेदना ।
परस् ततोऽन्येन विलोचनाञ्चली-
शरेण विद्धं हृदयं त्वयास्याः ॥8.74॥


16. प्रतिवस्तूपमा


|| कारिका 261 ॥


. . . . . . . . . प्रतिवस्तूपमा तदा ।

सामान्यस्य स्थितिर् वाक्य उपमानोपमेययोः ॥


उपमान-वाक्ये उपमेय-वाक्ये च सामान्यस्य साधारण-धर्मस्य यदा स्थितिर् इत्य् अर्थः । यथा—


aham iva katham iva sahate
राधा निविडानुराग-भर-बाधाम् ।
न हि नव-कुसुम-वाटी
दहन-ज्वालेन भवति नो दग्धा ॥8.75॥


बिभर्ति सर्वान् अमरान् सुमेरुस्
तं चापरं चास्ति धरा वहन्ती ।
धरां च धत्ते भुजगाधिनाथो
dhurandharair eva dhuro dhriyante ||8.76||


एषा माला प्रतिवस्तूपमा ।


17. दृष्टान्तः



|| कारिका 262 ॥



सर्वेषाम् एव धर्माणां दृष्टान्तः प्रतिबिम्बवत् ॥



सर्वेषाम् एव साधारण-धर्माणां प्रतिबिम्बवद् भासनं यत् तद् दृष्टान्त-नामालङ्कारः ।



|| कारिका 263 ॥



स च साधर्म्य-वैधर्म्य-भेदेन द्विविधो मतः ॥



क्रमेणोदाहरणे—


हरि-सन्दर्शन-समये द्रवति मनो मे कठोरम् अपि सुमुखि ।
उदये सति चन्द्रमसश् चन्द्रमणेः स्यन्दते स्व-रसः ॥8.77॥


हरि-सन्दर्शनेति । अत्र मनसः कठोरत्वं कृष्ण-सान्निध्ये द्रवत्वं चेति धर्म-द्वयं दार्ष्टान्ते, दृष्टान्तेऽपि शिलायाः कठोरत्वं चन्द्र-सन्निधौ च द्रवत्वं चेति धर्म-द्वयम् । अतोऽत्र धर्म-द्वयस्योभयत्र प्रतिम्बिम्बवद् भासनम् एक-सजातीय-भासनम् इत्य् अर्थः ॥


प्रेयसि नयन-विदूरे सति मम समुपैति नयनयोर् आन्ध्यम् ।
उदयेन हि तुहिनांशोर् मीलति नीलोत्पल-श्रेणी ॥8.78॥


प्रेयसीति । न हि मीलति मुद्रिता भवतीत्य् अर्थः । तथा च यथा चन्द्रोदये सति नीलोत्पलानाम् आन्ध्याभावस् तथा प्रेयसि श्री-कृष्णे नयनयोर् विदूरे सति मम नयनयोर् आन्ध्यम् इति वैधर्म्यम् । एवं सति श्री-कृष्णस्योदये ममाप्य् आन्ध्यभावः । अतः साधारण-धर्मस्यैक-जातीय-भासनम् ॥


18. दीपकम्



|| कारिका 264 ॥



कारकैक्ये क्रिया बह्व्योः व्यत्ययेऽपि च दीपकम् ॥



दीपकम् इति । जाति-क्रिया-गुण-द्रव्य-वाचिनैकत्र वर्तिना । सर्व-वाक्योपकारश् चेत् तम् आहुर् दीपिकम् ॥ इति दण्डि-लक्षणम् अस्य प्राचीनालङ्कारिक-नये बहुल-प्रसारत्वं दीपाद् इव पदार्थ-जातस्य प्रकाशकत्वं च स्मारयति । परम् उद्भटाद्या नैतत् सर्वम् अतिविस्तृततरं विच्छिन्त्याधायकं मन्यन्ते यान् अनुसृत्यार्वाचीनानां मम्मटादीनां निबन्धेष्व् अस्यालङ्कारस्य महिमापकर्षः सङ्घटितः । दण्डिना तु यः कारक-दीपकाख्यो भेदस् तं दीपक एवान्तर्भाव्याधुनिक-निरुक्त-तुल्ययोगितापि तद्-भेदत्वेनैव प्रतिपादिता तत् प्रथाम् अनुसृत्यार्वाचीना अपि कारक-दीपकं नालङ्कारान्तरं मन्यन्ते, परं न स पक्षः सम्यङ्-माला-दीपकवद् अस्य पृथग् अलङ्कारतैव योग्या । न दीपकेऽन्तर्-भक्तिर् उपमा-गर्भताया नवीनैर् दीपकस्य जीवातुतया गणिताया इहाभावात् । तुल्ययोगितेति तुल्ययोगितान्वयो यत्रेति निर्वचनम् । तुल्ययोगितायां दीपके चोभयत्रोपमा गुणीभूततया चकास्तीति न सा चमत्कृतिम् अतीत्यालङ्कारिक-चक्र-सिद्धान्तः । प्राचीनानां स्तुति-निन्दार्थं यत् समीकृत्य वर्णनं तस्य तुल्ययोगिता, इतरस्य तु तुल्ययोगोपमा-प्रपञ्चतया स्वीकृतिः । कस्यचित् प्रकृतत्वे दीपकम्, अन्यथा तुल्ययोगितेति राद्धान्तः । दृष्टम् इति परमतेऽत्र सहोक्तिर् व्यङ्ग्या ॥


व्यत्यये क्रियैक्यं बहूनि कारकाणीत्य् अर्थः । यथा, “न पश्यति न भाषते न च शृणोति न स्यन्दते” (8.42) इत्य् आदौ ।


कारक-बाहुल्ये क्रियैक्यम्, यथा—


सुहृद्-वियोगश् च महा-ज्वरश् च
विषं च पाकोन्मुख-हृद्-व्रणश् च ।
महद्-विनिन्दा च खलोदितश् च
षड् एव मर्मान्य् अवसादयन्ति ॥8.79॥



|| कारिका 265 ॥



माला स्यात् पूर्व-पूर्वं चेद् उत्तरोत्तरम् ऋच्छति ॥


माला माला-दीपकम्, यथा—


आलोले सेति सम्मदामृत-निधौ स्वान्तं तदैवाविशत्
स्वान्ते मन्मथ एष मन्मथ इदं क्रूरत्व्म् उच्चैस्तराम् ।
क्रूरत्वेपि च तस्य धैर्य-हरता तस्यां समस्तेन्द्रिय-
ग्लानिः का सखि सुस्थिताभिलषति श्री-कृष्णम् आलोकितुम् ॥8.80॥


19. तुल्य-योगिता



|| कारिका 266 ॥



प्रकृतानां चैकदोक्तिर् उच्यते तुल्य-योगिता ॥


च-काराद् अप्रकृतानां च, प्राकारिकाणाम् अप्राकरणिकानां चेत्य् अर्थः । यथा—


दृष्टिः शून्या गमनम् अलसं मानसं निर्व्यवस्थं
देहः क्षामस् तव सखि मुखं केतकी-गर्भ-पाण्डु ।
श्वासो दीर्घः परिजन-गणे मौनम् आयासि राधे
सर्वो धर्मः कथम् अयम् अभूद् एकदैवान्यथैव ॥8.81॥


दृष्टिर् इति । मानसं मनः-सम्बन्धि-धैर्यादिकं निर्ववस्थं लौकिक-व्यवस्था-रहितम् । मौनम् आयामि दीर्घम् । अत्र सर्व एवार्थाः प्रकृताः ॥


कुवलय-हरिणाङ्गना-दृगन्त-
स्मर-शर-मीन-चकोर-खञ्जरीटाः ।
नयन-विलसितेन राधिकाया
युगपद् अपास्त-समस्त-सौभगाः स्युः ॥8.82॥


कुवलयेति—खञ्जरीटः खञ्जनः । अत्र सर्व एवार्था अप्रकृताः ॥



|| कारिका 267 ॥



चकोरेणापि साक्षिप्या . . . . . . . .


सा तुल्य-योगिता,
यथा—


दृष्टं श्री-कृष्ण-वदनं हारितं च निजं मनः ।
लब्धः कोऽपि परानन्दो निपीतं च महा-विषम् ॥8.83॥


20. व्यतिरेकः



|| कारिका 268 ॥



. . . . . . . . व्यतिरेको विलक्षणः ।
उपमानात् . . . . . . . . . . . . .


विलक्षण इति गुणेन दोषेण च । क्रमेणोदाहरणानि—“आशा-मात्रे विलसद्-उदयः” इत्य् आदि (3.4) | यथा वा,


राधे सुधांशुर् एवायं सत्यम् एव तवाननम् ।
किन्त्व् असौ मलिनोऽङ्केन सुनिर्मलम् इदं सदा ॥8.84॥


दुराप-लोके च नवानुरागो
हालाहलं चापि समं विशाखे ।
अन्त्यं तु मन्त्रौषधिर् अत्र साध्यं
हा हन्त केनापि कदापि नाद्यः ॥8.85॥



|| कारिका 269 ॥


. . . द्वयोर् उत्कर्षापकर्षार्थ-शंसिनोः ।
हेत्वोर् उक्तौ त्रयाणां वानुक्तौ शब्दार्थ-शक्तितः ।
आक्षिप्ते सति च श्लेषे स स्याद् बहु-विधः पुनः ॥



द्वयोर् उपमेयोपमानयोर् उपमेयस्योत्कर्ष उपमानस्यापकर्षः, तयोर् उक्तौ द्वयोर् उपमेयोपमानयोर् उत्कर्षापकर्षयोर् अनुक्तिः । उपमेयस्योत्कर्षस्य वानुक्तिः, उपमानस्यापकर्षस्य वानुक्तिः, इति त्रितयं मिलित्वा चत्वारो भेदाः । एते च शब्द-प्रतिपादिता अर्थ-प्रतिपादिताश् चेत्य् अष्टौ । आक्षिप्तेऽप्य् औपम्ये चत्वारः । एवं द्वादश । पुनः श्लेषे द्वादशेति चतुर्विंशति-भेदाः । क्रमेणोदाहरणानि—


आह्लादकस्य सुरभेर् मुखस्य तव राधिके ।
चन्द्रस्य कमलस्येव नाङ्की न जल-जन्मता ॥8.86॥


अत्रोपमेयस्योत्कर्ष उपमानस्यापकर्षः, द्वयोर् एवोक्तिः ।


तवाननस्योपमानं न चन्द्रो न च पङ्कजम् ।
अक्ष्णोर् अप्य् उपमानं ते न राधे खञ्जनादयः ॥8.87॥


अत्र द्वयोर् ह्य् अनुक्तिः ।


मुखस्य तव पद्माक्षि कलङ्की न समः शशी ।
वचसो न च उल्त्यं ते माक्षिकत्वेन माक्षिकम् ॥8.88॥


अत्रोपमेयस्य नोत्कर्षोक्तिः ।


आह्लादकस्य सुरभेर् मुखस्य तव राधिके ।
नोपमानं भवेद् इन्दुर् न च पङ्केरुहं प्रिये ॥8.89॥


अत्रोपमानस्यापकर्षानुक्तिः । एते चत्वारो भेदाः ।


आह्लादकं सौरभवद् वदनं तव राधिके ।
सकलङ्केन्दुवन् नैव नैव स्थलजलाञ्जवत् ॥8.90॥


अत्र तुल्यार्थेन वतिनार्थ-प्रतिपाद्यम् औपम्यम् । पतच् च पुनस् त्रयाणाम् अनुक्तौ पूर्ववद् अनेन सह चत्वारः, इत्य् अष्टौ ।


शनैश् चलन्ती चरण-द्वयेन सा
दासी-कुताम्भोरुह-कानन-श्रिया ।
मुखेन राधा सहजामल-त्विषा
जिगाय चन्द्रं समलं कलङ्कतः ॥8.91॥


अत्रेवादि-शब्दम् अन्तरेणाक्षिप्तोपमा । इयम् अपि पूर्ववद् उत्कर्षाद्य्-अनुक्त्योश् चतुर्धा । तेन द्वादश भेदाः । एते च पुनः श्लेषा-गतत्वेन द्वेधा इति चतुर्विंशतिः । कियन्त उदाह्रियन्ते—


काम-कार्मुकम् एवेदं राधे त्व युगं भ्रुवोः ।
गुणस्यायोग-संयोगो यत्र नैवान्य-चापवत् ॥8.92॥


अत्रैवार्थे वतिः । गुण-शब्दः श्लिष्टः ।


सदादानः स्निग्ध-करः श्री-कृष्णः पर-वारणः ।
नान्यद् वारणवद् बाले पद्मिनी-गण-भञ्जनः ॥8.93॥


अत्र तुल्यार्थे वतिः । दान-कर-वारणादि-शब्दाः श्लिष्टाः ।


हरवन् न तनु-शिवोऽयं
रविवन् न कुमुद्वती-ग्लपनः ।
शशिवन् नाप्य् अनवस्थित-
कला-कलापः स एष सखि कृष्णः ॥8.94॥


अत्रापि तुल्यार्थे वतिः । तनु-शिवादयः शब्दाः श्लिष्टाः ।


राधाश्लेषादिषु सदा निरतः सततोदयः ।
पूर्णं कलाभिर् अनिशं जिग्ये कृष्ण सुधाकरम् ॥8.95॥


अत्राक्षिप्तोपमा । राधादि-शब्दाः श्लिष्टा इत्य् आदयोऽनुसन्धेयाः ।


21. आक्षेपः


|| कारिका 270 ॥



आक्षेपो वक्तुम् इष्टस्य यो विशेष-विवक्षया ।
निषेधो वक्ष्यमाणत्वेनोक्तत्वेन च स द्विधा ॥


आक्षेप-नामालङ्कारः । क्रमेणोदाहरणे—


दुर्लील लीलया त्वं हरसि कटाक्षेण जीवितं सुदृशाम् ।
अविमृष्य-कारिणीनाम् उचितम् इदं किं भणिष्यामः ॥8.96॥


हिमकर-किरणासारो घनसारो गन्धसारोऽपि ।
तव विरहे निर्दयतां दहति किम् एभिस् त्वयि प्रोक्तैः ॥8.97॥


22. विभावना



|| कारिका 271 ॥



हेतु-रूप-क्रियाऽभावे यत् स्याद् विभावना ॥


आक्षेप इति सामान्यतो योग-रूढं नाम । अप्रस्तुत-प्रशंसादाव् अर्थालङ्कारान्तएऽप्य् आक्षिप्तम् अर्थम् एव प्रमाणी-कृत्य विच्छित्ति-व्यवस्थितेर् घटकत्वात् । निषेध इति निषेधाभास इति यावत् । प्राकरणिकत्वाप्राकरणिकत्वाभ्याम् एवास्य प्राचीनैः कैश्चित् प्रतीयमानार्थ-जीवातुतया स्वीकृतस्य “भम धम्मिअ” इत्य् आदि पद्ये संलक्षितात् ध्वनेर् विशेषो ध्वन्यालोकादौ विचारितः । दर्पण-कृद्भिर् विध्याभासतया अक्षितस्यास्यैव भेदान्तरस्य चमत्कारो नापलपनीय इति सोऽपि ग्राह्य इत्य् अलम् ।


विभावनेति । विभाव्यते परिकल्प्यते कारणान्तरं यत्रेति कृत्वां संज्ञां संज्ञिनोर् अभेदः । विना कारणम् उपनिबध्यमानोऽपि कार्योदयः किञ्चिद् अन्यत् कारणम् अपेक्ष्यैव भवितुं युक्त इति कारणान्तरोद्भावन-चेष्टा । वस्तुतस् तु काव्य-गतालौकिकत्व-विच्छित्तिर् एवैतेषाम् अलङ्काराणां प्राणाः । तस्य विविधा भेदास् तद्-विचाराच् च कुवलयानन्दे तन्-मत-ध्वंसन-परे रस-गङ्गाधरे च द्रष्टव्याः । +++


विभावना-नामालङ्कारः । फलं फल-प्राकट्यम् । अभावे निषेधे, यथा—


प्रियालोके राधा कुसुम-चयने कौतुकवती
धुनीते स-त्रासं कर-तलम् अदष्टापि मधुपैः ।
अखिन्नापि श्रान्त्याश्रयति भुजयाली-भुज-शिरः
परावृत्ता पश्यत्य् अधृत-वसनापि व्रततिभिः ॥8.98॥


23. विशेषोक्तिः



|| कारिका 272 ॥



विशेषोक्तिः कारणेषु सत्सु कार्यस्य नोदयः ॥


विशेषोक्ति-नामालङ्कारः, यथा—


उदेतीन्दुः पूर्णो वहति पवनश् चन्दन-वनात्
कुहू-कण्ठः कण्ठात् कलमविकलं निर्गमयति ।
प्रियालीनां मूर्ध्नः शपथ-रचना दन्त-तृणता
पादोपान्ते कृष्णस् तद् अपि तव मानो न विरतः ॥8.99॥


एषानुक्तोक्ताचिन्त्य-निमित्तत्वात् त्रिधा । अनुक्त-निमित्तता तूक्ता । अन्ये दर्श्येते ।


एषा विशेषोक्तिः । अनुक्तेति पूर्व-श्लोके कारण-सत्त्वेऽपि मान-विराम-रूप-कार्यस्यानुक्तौ किञ्चिन् निमित्तं नोत्कम् इत्य् अतोऽनुक्त-निमित्ततोक्ता ॥


भक्त्
आनुकम्पार्थम् अजोऽपि जातो
लीला-कृते गर्भ-जगच् च गर्भे ।
जगद्-धितायैव जगत्-त्रयस्य
पिता यशोदा-तनयो बभूव ॥8.100॥


अत्राजात्वादेः कारणत्वेऽप्य् उक्त-निमित्तत्वाद् अजत्वादि-कार्याभावः ।


लीला-कृते लीला-करणाय । अजोऽपि जात इत्य् अजत्व-कारण-सत्त्वेऽपि जन्माभाव-रूप-कार्यस्याभावः । तथा गर्भे जगद् यस्य तथा-भूतोऽपि गर्भे जातः । एवं जगत्-त्रयस्य पिता सन्न् अपि यशोदा-सुतो बभूव । सर्वत्र निमित्तं जगद्-धितम् इति ।


कृष्णस्य चञ्चल-कटाक्ष-शरेण भिन्नं
शूलाकरोषि हृदयं त्वम् अनङ्ग किं नः ।
भस्मीकृतस्य भवतो वृषभ-ध्व्जेन
किं भस्मसान् न हि कृतो बत बाहु-दर्पः ॥8.101॥


शूलाकरोषि । शूलात् पाके डाच्, शूलाग्रेण विद्धा पचसीति । अत्र देह-भस्मीभाव-रूप-कारण-सत्त्वेऽपि देहैक-देश-बाहु-दर्प-भस्मीभाव-रूप-कार्यस्याभावः । अत्र निमित्तम् अज्ञेयम् ॥


24. यथासङ्ख्यम्



|| कारिका 273 ॥



यथा-सङ्ख्यं यथा-सङ्ख्यं क्रमिकाणां यद्-अन्वयः ॥


क्रमिकाणां वाचकानां यथा-सङ्ख्यं यद्य् अन्वयस् तदा यथा-सङ्ख्यं (24) इत्य् अलङ्कारः । यथा—


गोपीश् च गोप-तनयाश् च सुर-द्विषश् च
रूपेण च प्रियतया च भुजोजसा च ।
सम्मोहयंश् च रमयंश् च निसूदयंश् च
श्री-गोकुलेन्द्र-तनयो व्रज-मध्य-वात्सीत् ॥8.102॥


25. अर्थान्तर-न्यासः



|| कारिका 274 ॥



यस्मिन् विशेषः सामान्यं समर्थ्येत परेण यत् ।
साधर्म्याद् अथ वैधर्म्यात् स न्यासोऽर्थान्तरस्य हि ॥


स अर्थान्तर-न्यास-नामालङ्कार इत्य् अर्थः । परेणेति विशेषः सामान्येन सामान्यं विशेषेणेत्य् अर्थः ।


अर्थान्तर-न्यास इति महतीयं संज्ञा । यद् अत्र “सामान्यं सामान्येन यत् समर्थ्यते स उभय-न्यासः” इति काव्यानुशासन-कृद्-वाग्भटाद्याः, “यस्मिन् विशेष-सामान्य-विशेषाः स विकस्वरः” इति च चन्द्रालोक-कृत इतस् त्व् अधिकालङ्कारान्तरं मन्यन्ते तत् त्व् अतिरिक्ततरं किम् अपि, समर्थनस्य विवक्षितत्वेऽर्थान्तर-न्यासेनैव गतार्थत्वात् । सर्वस्व-कृद्-अनुसारिभिर् विश्वनाथ-विद्यानाथादिभिस् तु कार्यात् कारणस्य कारणात् कार्यस्य च समर्थनेऽप्य् अर्थान्तर-न्यासत्वम् उररीकृतम् । रस-गङ्गाधर-कारास् तम् इमं भेदं काव्यलिङ्गेऽन्तर्भवन्ति । तद्-आक्षेपिका युक्तयस् तत्-समाधान-पद्धतिश् च दर्पणाद् एवावलोकनीयाः ॥


धर्म्याद् विशेषः सामान्येन, यथा—


त्वम् आद्या सृष्टिस् त्वयि भगवतः केलि-शयनं
त्वया सर्वो लोकः परिहरति तृष्णा-परिभवम् ।
त्वयाऽपूतः पूतो भवति तद् अपि त्वं घन-रस
क्रमान् नीवि-भविष्यत् व्रजसि महताम् एष महिमा ॥8.103॥


हे घन-रस ! जल ! आद्या सृष्टिर् इति प्रथमतो गर्भद-जलस्य सृष्टत्वात् । केलि-शयनम् इति भगवतो जल-शायित्वेन प्रसिद्धेः । नीचैर् भविष्यत् नीच-स्वभावं प्राप्नोषि, जलस्य नीच-गामित्व-प्रसिद्धेः ।


महतां नैष महिमा” इति वैधर्म्याद् अपि ।


सामान्य-धर्मेण विशेष-धर्म-रूपार्थान्तरन्यासम् आह—महताम् इति । सर्वोत्कृष्टत्वेऽपि नीच-स्वभावोऽहं निकृष्ट इति स्वभावो महिमा उत्कर्ष एवेत्य् अर्थः । वैधर्म्याद् इति । अस्मिन् पक्षे सर्व-गुण-विशिष्टस्य नीच-स्थल-गामित्व-रूप एष धर्मो महतां महिमा उत्कर्षो नेत्य् अर्थः ।


धर्म्यात् सामान्यं विशेषेण, यथा—


सङ्क्षेपतस् तां ललिते भणामो
दुःखं हि नान्यत् प्रिय-विप्रयोगात् ।
ते पामरा हन्त सुहृद्-वियोगात्
प्राग् एव येषां न समाप्तम् आयुः ॥8.104॥


ते तूत्तमा एव सुहृद्-वियोगात् प्राग् एव येषाम् अपयातम् आयुर्” इति वैधर्म्येऽपि ।


ते पामरा दुःखिनः, अत्र दुःखयोः साधर्म्ये, ते तूत्तमा इत्य् अत्र सुख-दुःखयोर् वैधर्म्यम् ॥


26. विरोध्



|| कारिका 275 ॥



विरोधः स विरोधाभः . . . . . . . .


विरोधाभ इति वस्तुतो न विरोधः । विरोध इव भासते इत्य् अर्थः ।


विरोध इति | अस्य साधारण-प्रख्यत्वेऽप्य् असाधारणं प्रतीत्य-साहित्यादौ अप्य् अतिरोहितम्, तद्-आधायकेषु ग्रन्थेषु अपि केषु समीक्ष्य विनिवेशनम् | यद् आहुः—“Antithesis, perhaps the most direct form of contrast, has an appeal more purely intellectual than most figures of speech… Antithesis depends for its effect not only upon contrast, but upon balance, the scales must be evenly weighted.”


. . . . . . . . जातिर् जात्यादिभिर् गुणैः ।
त्रिभिर् द्वाभ्यां क्रिया द्रव्यं द्रव्येणैवेति ते दश ॥


जात्य्-आदिभिश् चतुर्भिर् जातिर् विरुद्ध्यते । गुणो गुण-क्रिया-द्रव्यैः, द्रव्यं द्रव्येणेति दश । क्रमेणोदाहरणानि—


हिमकर-किरणासारो घनसारो गन्धसारोऽपि ।
त्वयि मनसोऽन्तर् वर्तिनि सम्मति-दावनलस् तावान् ॥8.105॥ इति जातिर् जात्या ।


गुण-रत्न-रोहण-भुवः कृष्ण तवाग्रे स्मरोऽपि बीभत्सः ।
रत्नाकारोऽपि गाधो न रत्न-सानुस् तथोन्नतिमान् ॥8.106॥ अत्र जातिर् गुणेन ।


यद् अङ्गम् आसाद्य विदूसराश् च
गो-धूलयो भूषणताम् उपेयुः ।
विभूषणानां मणयश् च जग्मुर्
विधूसरत्वं स उपैति कृष्णः ॥8.107॥ अत्र जातिः क्रियया ।


गत्वा कलावान् गुरु-गोष्ठ्य्-अलक्षितः
कृष्णोऽपि विप्रोऽजनि भास्कराध्वरे ।
यन्मत्र-पाठो मधुरोऽप्य् अभूत्
कटुस् तस्या समुद्यत्-स्मर-सञ्ज्वर-स्थः ॥8.108॥


अत्र पूर्वार्धे जातिर् द्रव्येण उत्तरार्धे गुणो गुणेन ।
शीतलम् अपि मुरली-रुतम् अन्तर् मम सततं दहति ।
तीक्ष्णोऽपि तव कटाक्षः शीतलयति मानसं कृष्ण ॥8.109॥ गुणः क्रियया ।


कठिनः शिलामयत्वाद्
गोवर्धन एष भूभृतां नाथः ।
कृष्ण-करे कुसुम-मयः
कन्दुक इव कोमलो भाति ॥8.110॥ अत्र गुणो द्रव्येण ।


जीवयति च मूर्च्छयति च पीवयति च सूक्ष्मयत्य् अपि च ।
तव मुरली-रव-खुरली नो जाने किं विजानाति ॥8.111॥


विभ्राजते यत्-कटाक्षोऽप्य् अनङ्गम् अपि साङ्गयन् ।
ईक्षण-क्षणदः कृष्णो वीक्षितः क्षणदा-मुखे ॥8.112॥ क्रिया द्रव्येण ।


tvayi nayana-vartma-vartini
सरसयति रतिं य एव रमणीनाम् ।
सति मनसोऽन्तर्-वर्तिनि
कृष्ण स एव स्मरः कुलिशः ॥8.113॥ द्रव्यं द्रव्येण ।


एवं दश भेदाः ।



|| कारिका 276 ॥



स्वभावोक्तिः स्वभावस्य वर्णनं यत् . . . . ॥



यथा—"आराज् जानु-करोपसर्पण-पर" इत्य् आदि (5.10)


जृम्भस्व तात मुखम् आकलयामि दन्ताः
कत्य् उद्गतास् तव त इत्य् उदिते जनन्या ।
मित्वा विकाशित-मुखस्य हरेर् जयन्ति
द्रोण-प्रसून-कलिका इव केऽपि दन्ताः ॥8.114॥


यथा वा,


स्वभाव-सुन्दरः कृष्णो राधा सहज-सुन्दरी ।
अन्योन्यम् अनयोः प्रीतिर् अखिलोत्सव-कारिणी ॥8.115॥


28. व्याज-स्तुतिः



|| कारिका 277 ॥



. . . . . . . . . . मुखे स्तुतिः ।
निन्दा वा हृदये व्याज-स्तुतिः स्यात् तत् तद् अन्यथा ॥


stuter निन्दा निन्दायाः स्तुतिर् इत्य् अर्थः । क्रमेणोदाहरणे—


न निःस्पृहस् तत्-सदृशो विरक्तः
स्वकीय-कीर्ताव् असि नानुरक्तः ।
दिङ्-मात्र-निष्पाद्य-परोपकारे
न कृष्ण कीर्तिं यद् उरीकरोषि ॥8.116॥


अत्र मुखे स्तुतिर् अन्तर् निन्दा ।


त्वद्-अङ्घ्रि-मूलं भजतां मुकुन्द
लाभोऽस्तु दूरे वपुषो निजस्य ।
चिरन्तनस्यापि भवेद् विनाशः
स्वभाव एवैष तव प्रसिद्धः ॥8.117॥


यत् तु,


वक्तं वो द्विज-राज-हिंसि मदिरालोलं दृशोर् युग्मकं
कान्तिः काञ्चन-हारिणी विहरणं गुर्व्-अङ्गना-सङ्गतम् ।
सङ्गी पञ्चम एव पञ्च-विशिखः शुद्धिस् तथापीह वो
दैत्यं यन् न्यवधीद् वृषाकृतिमयम् एनैष् दुष्टो हरिः ॥8.118॥


इति यद्यपि व्याज-स्तुतिः, तथापि शब्दालङ्कार एवासौ । तेनायम् उभयत्रैव । इयं विदूषकस्यैवोक्तिः ॥


29. सहोक्तिः



|| कारिका 278 ॥



सहोक्तिः सा सहार्थेन शब्देनैका क्रिया यदि . . . ॥



सहोक्तिर् इति । अत्र सर्वस्व-कृतां मते औपम्य-घटकतैव विनिगमकम्, न तथेति तु साम्प्रदायिकाः ॥


यथा—


श्वासैः सार्धं विरहि-सुदृशां दैर्घ्यम् आपू रजन्यः
साकं देहैर् अहह कृशतां वासराः सम्प्रतीयुः ।
बाष्पोम्भोभिः सह हिम-पयः-प्रस्रवाः पेतुर् उच्चैर्
हा धिक् प्राणैः सह कमलिनी-काननं म्लानम् आसीत् ॥8.119॥


श्वासैर् इति । विरह-विशिष्ट-व्रज-सुन्दरीणां रजन्यः श्वासैः सार्धं दैर्घ्यम् आपुः । विरहेण तासां रात्रयः श्वासा अपि दीर्घा बभूवुः । सहार्थक-सार्ध-शब्देनैका क्रियेति सहोक्त्य्-अलङ्कारः । वासरा इति । कान्त-विच्छेद-जन्या यादृशी पीडा आत्रौ तादृशी दिवसे न भवति, अतस् तासां दिवसाः शीघ्रं यान्ति, तस्माद् एव दिवसानाम् अल्पत्वम् । हिम-पयः-प्रस्रवा रात्रि-सम्बन्धि-नीहार-प्रवाहाः । कमलिनीनां म्लानत्वं हिम-घटाभिर् एव ज्ञेयम् ॥


30. विनोक्तिः



|| कारिका 279 ॥



. . . . . . . . . विनोक्तिः ।
सा विनैकेनान्यस्य चेत् सद्-असत्-कृतिः ॥



विनोक्ति-नामालङ्कारः । सत्-कृतिः शोभनता । असत्-कृतिस् तद्-अन्येति द्विधा । क्रमेणोदाहरणे—


विरहेण विनैव शोभते ललिते प्रेम निसर्ग-शोभनम् ।
असुभिश् च विनैव शोभते विरहश् चेद् बत सम्भवद्-दशः ॥8.120॥


निसर्ग-शोभनम् इति । अतो विरहाद्य्-अपेक्षा नास्ति । कान्तेन सह विरहश् चेत् तदा प्राणैर् विनैव प्रेम शोभते । विरहेऽपि प्राणास् तिष्ठन्ति चेत्, तदा प्रेमैव नास्ति, कुतस् तस्य शोभनता विरहः ? कथम्-भूतः ? सम्भवन्ती मरण-पर्यन्ता दशा यत्र तथा-भूतः ॥


विरहेण विनवेति—“न विना विप्रलम्भेण सम्भोगः पुष्टिम् अश्नुते” इति यद् रस-विदां सूचनं न तद् अत्रपलप्यते । विरह-तापस्य तीव्रता-परम् एतत् ॥ अत्र प्रसङ्गेऽन्योक्तिर् इति काव्य-भेद-साधिकाधिका काचिद् अलङ्कृतिर् अन्यैः स्वीक्रियते तद्-विशेषः । आकर एव लक्ष्याः ॥


विना राधां कृष्ण न सखि सुखदः सा न सुखदा
विना कृष्णं राधा ताभ्याम् अपि सखि विनान्या न रसदाः ।
विना रात्रिं नेन्दुस् तम् अपि न विना सा च रुचि-भाक्
विना ताभ्यां जृम्भां दधति कुमुदिन्योऽपि नितराम् ॥8.121॥


जृम्भां प्रफुल्लत्वं न दधति । इयं द्श्रीआन्त-मिश्रिता सहोक्तिः ॥


31. परिवृत्तिः



|| कारिका 280 ॥



समासमाभ्यां नियमः परिवृत्तिर् उदीर्यते ॥



अर्थयोर् अर्थानां वा समेनासमेन वा विनिमयः परिवृत्तिः । समेन, यथा—


हारादिभिः सन्त्रुटितैर् निजाङ्गाद्
विभूषयामास पतङ्ग-पुत्रीम् ।
तस्याः सरोजादिभिर् आत्मनोऽङ्गं
राधालि-वर्गो जल-केलि-काले ॥8.122॥


यथा वा—


एका ददुर् नूपुर-नाद-शोभाम्
अन्याः प्रयाण-क्रम-मन्थरत्वम् ।
आभीर-बाला-कलहंस-बाला
समूहयोः किञ्चन सख्यम् आसीत् ॥8.123॥


एका ददुर् इत्य् आदि । अत्र “व्यनीयत प्रत्युपदेश-लुब्धैः” इत्य् आदि कुमार-सम्भव-पद्यम् उपजीव्यत्वेन गृहीतम् इति प्रतिभाति ॥


असमेन यथा—


मनो-रागं दत्त्वा चरण-दल-रागो मृगदृशस्
त्वयादत्तो वक्षः-स्थलम् अलति यः कौस्तुभ इव ।
रसं दत्त्वा नीता त्वद्-अधर-पुटेनेक्षणम् असौ
समं त्वद्-वैदग्ध्यं तद्-अवयव-वैदग्ध्यम् अपि च ॥8.124॥


32. भाविक



|| कारिका 281 ॥



अतीतानागतार्थानां साक्षात्त्वम् इव भाविकम् ॥



भाविक-नामालङ्कारः । क्रमेणोदाहरणम्—


प्रातः सखीनां पुरतः शुकीभिः
कथा तथा वल्लभयोर् उदारा ।
व्यधायि तौ सा च निशा तयोः सा
केलिश् च साक्षाद् अभवन् यथासाम् ॥8.125॥


इदानीम् एव राधाया भ्रूर् यथा गुणवत्य् अभूत् ।
तथा मन्ये स्मरस्येयं स्वं चापं त्याजयिष्यति ॥8.126॥


33. काव्यलिङ्गम्



|| कारिका 282 ॥



पद-वाक्यार्थता हेतोः काव्यलिङ्गं प्रकीर्त्यते ॥



पदार्थता वाक्यार्थता च । पदार्थता च द्विधा—एक-पदार्थतानेक-पदार्थता चेति । क्रमेणोदाहरणानि—


संसारालर्क-दंष्ट्रातः पापाशी-विष-दंशतः ।
कृष्ण-नाम्नि महा-मन्त्रे सति मा भैष्ट साधवः ॥8.127॥


अपार-करुणाम्बुधौ स्मरण-मात्र-सानुग्रहे
विधि-प्रभृति-पामरावधि-समान-सम्भावने ।
तवाहम् इति जल्पताम् अखिल-काम-कल्प-द्रुमे
हरौ निहित-मानसास् त्यजत देह-बन्धं जनाः ॥8.128॥


वाक्यार्थता, यथा—


वपुः-स्थिया ज्ञातं कपट-रहितं प्रेम नहि मे
सति प्रेम्णि प्रायो न भवति वियोगः प्रणयिनोः ।
अतः प्रेम्णोऽकीर्ति-प्रकटन-निमित्ता मम जनिः
कथं नु श्रोतश् च दयित इति भूयो हरि-वचः ॥8.129॥


34. पर्यायोक्तम् ।



|| कारिका 283 ॥



विना वाचक-वाच्यत्वं यत्र वस्तु प्रतीयते ।
पर्यायोक्तं तत् . . . . . . . . . ||


पर्यायोक्तम् इति । पर्यायोक्तिर् इति वा कुत्रापि संज्ञा । निर्वचन-मुखेनास्य निष्कर्षोऽभिनव-गुप्त-पादैर् लोचने प्रकटितः । पर्यायोक्तस्य वाक्यार्थोऽङ्गतया विषय इति प्राचीन-मताभासम् उपपादयन्तो वक्रोक्ति-जीवित-कृतः स्वतन्त्राः । प्राशां व्यञ्जनाधिकारे उपकरणीकृतोऽयम् इति केचिद् अग्निपुराणाद्य्-अनुसारिणः—दशत्य् असौ पर-भृतः इत्य् आदि दण्डि-पद्यं तत्र साधक-प्रख्यम् । एवम् एव “ध्वनिताभिधाने पर्यायोक्तिर्” इति लक्षणेन, “भम धम्मिअ” इत्य् आदि, “निःशेष-च्युत-चन्दने” इत्य् आद्य् उदाहरण-मुखेन च सूचनं काव्यानुशासन-कृतां वाग्भट-सुरीणाम् । अत्र भङ्ग्यन्तरेणातात्पर्येण वा गम्यस्याभिधानम् इति सर्वस्व-ग्रन्थानुसारिणो विद्याधर-विश्वनाथादयः ॥


जहौ श्री-कृष्णम् आलोक्य स्थितिं स्वाभाविकीम् अपि ।
दर्पः कन्दर्प-हृदये मानो मानवती-हृदि ॥8.130॥


अत्र कन्दर्पो निर्दर्पो मानवत्योऽपि मान-रहिता इति यद्यपि वस्तु शब्देनैव प्रतीयते, तथापि न वाचक-मुखेन, न च वाच्य-मुखेन । वाचक-मुखेन चेद् अभविष्यत् तदा तस्यान्यार्थोऽभविष्यत् । अत्र वाचका एव शब्दा न तूक्तार्थ-व्यञ्जकाः । एवं वाच्य-मुखेन चेद् अभविष्यत् तदान्योऽप्य् अर्थोऽभविष्यत् । अयं तु वाच्य एवार्थः, न तु व्यङ्ग्यः । तर्हि सबाधम् इत्य् अपि न वक्तव्यम् । तथा हि गवि शक्ते चलति दृष्टे, गीः शत्कश् चल इति त्रितय-विकल्पो यद् एव दृष्टं तद् एव विकल्पयति । तच् चाभिन्न-संसृष्टत्वेन दर्शनं भेद-संसर्गाभ्यां विकल्पयति ।


शब्दस्य
शक्ति-रूप-वाचकत्वं +++


35. उदात्तम्



|| कारिका 284 ॥



. . . . . समृद्धिर् उदात्तं वस्तुनः परा ॥



यथा—


मानः काम-गवीषु नैव नतरां कल्प-द्रुमेष्व् आदरो
लोष्ट्राणीव लुठन्ति हन्त परितश् चिन्तामणीनां गणाः ।
शम्बूका इव वापिका-परिसरे मुक्ता-किरः शुक्तयो
वीक्ष्यन्ते न जनैस् त्वम् एव नगरि श्री-द्वारके निःस्पृहा ॥8.131॥



|| कारिका 285 ॥



प्रधानम् अपि यत्राङ्गं . . . . . . . . .||



यत्र प्रधानम् अप्य् उपलक्षणं तच् चोदात्तम् । यथा –


सेयं मथुरा-नागरी सुर-गुरुभिर् याचितो भगवान् ।
यत्रवतीर्य शतशः सुर-द्विषो हेलया न्यवधीत् ॥8.132 ॥


अत्र समस्त-दैत्य-हनन-रूपो वीर-रसो गुणी-भूतः ।


36. समुच्चयः ।



|| कारिका 286 ॥



. . . . . . . . . एकस्मिन् यत्र साधके ।
साधकान्तर-निर्देशः स समुच्चय इष्यते ॥



समुच्चय इति । नात्र केवलम् अनेकेषाम् एकत्र निबन्धो, न वा गुण-क्रिययोर् युगपद् अभिधान-मात्रम्, परम्—वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत् पतन्ति तद् वेदक-कार्यानुष्ठानात्मा प्रौढोक्ति-मूलेऽपि यौगपद्य-तात्पर्यकत्वेन सार्थक-नामायम् । अञ्चलेनैक-देशेनेति यावत् । समाध्य्-अलङ्काराद् अस्य भेदः सर्वस्व-कृद्-आदिभिः सूचितः ।


प्रकृत-कार्यस्यैकस्मिन् नैव साधके सिद्धे सिद्धत्वोपयोगार्थे साधकान्तर-निर्देशः समुच्चयः । यथा—


दुरापोऽयं कृष्णः सहज-तरलं मानसम् इदं
सुदुर्वारः कामो गुरुतर-करालो गुरु-जनः ।
नवीनैषोत्कण्ठा नवम् अपि वयो नातिचतुरः
सखी-लोको हा धिग् भवतु कथम् आधेर् उपशमः ॥8.133॥


अत्राधेर् उपशमाभावस्य कृष्ण-दुरापत्वम् एव मुख्यं साधकम्, तत्रान्येषां साधकानाम् उपादानेनायं समुच्चयः । एष च सदसद्-उभय-योगात् त्रिधा । सत् शोभनम्, असद् अशोभनम्, उभयं शोभनाशोभनम् ।


सद्-योगे, यथा—


रूपं कुलं वल्लभ-दुर्लभत्वं
शीलं कला कान्तिर् उदारता च ।
एकेन चैषाम् अपरा स-गर्वा
राधे समस्तैर् अपि ते न गर्व ॥8.134॥


असद्-योगे, यथा—


संसार-मार्गो ह्य् अधमः स्वभावात्
कर्माणि तस्मिन् कटु-कण्टकानि ।
गतागताभ्याम् इह खेद एव
तथापि नास्मिन् कुजनो विरज्येत् ॥8.135॥


सद्-असद्-योगे, यथा—


प्रियः प्रणय-कोविदः प्रणयिनी सदैवोत्सुका
खलः क्षत-पराक्रमो गुरु-जनः खलोक्तासहः ।
गृहं गृह-पति-च्युतं मनसिजस्य पञ्चेषवः
कलावति बहिश्चरा इव लसन्त्य् अमी पञ्च नः ॥8.136॥


अत्र प्रियादयः सन्तः खलोऽसन् ॥



|| कारिका 287 ॥



गुणो गुण-क्रियाभ्यां च क्रियया च क्रियापरः ॥


अपरः समुच्चय इत्य् अर्थः । गुणेन गुणो, यथा—


व्रज-पति-नन्दन-हृदयं राधायाम् एधिताभिलाषं च ।
सापि च भृशम् अनुरक्ता तस्मिन्न् इति सहज-भाव-सार्वज्ञ्यम् ॥8..137॥


अत्र साभिलाषत्वानुरक्तत्वे गुणी । अञ्चलेनान्यालङ्कारः । शुद्धोऽयं तथा न चमत्करोति, अतः सङ्करतयोदाहृतम् । गुणः क्रियया, यथा—


अरुणं च नील-मलिन-प्रभम् अपि नयनं प्रिये मयि ते ।
आसन्नश् च ममायं हृदि कम्पश् चम्पक-द्योते ॥8.138॥


क्रियया क्रिया, यथा—


हरिर् अभ्यास्यति मथुराम् इति वार्ता नः श्रुतौ च विनिहन्ति ।
मम तु सखी भवति न वेत्य् अपि शङ्का मे मनश् च मूर्च्छयति ॥8.139॥


37. पर्यायः



|| कारिका 288 ॥



अनेकस्मिन् क्रमेणैकः पर्यायः . . . . . . |


एकं वस्तु क्रमेणानेकस्मिन् यदि भवति आरोप्यते वा तदा पर्यायः ।


पर्याय इति—अत्र क्रमाद् विच्छित्तिर् एव प्राग्भवेति नासङ्गता संज्ञा ।


एकस्मिंस् तत्रेति । अत्र “महिला-सहस्मभरिए” इति गाथा-सप्तशती-पद्यम् उपजीव्यम् । “शशिमुखी” इति श्लोके तृतीय-चतुर्थ-चरण-विभागे हालाहलेति च्छेदो न मनोज्ञ इत्य् अवधेयम् ॥


तत् भवतीति पक्षे, यथा—


एकस् त्वं निखिल-वधू-हृदि प्रविष्टः
सङ्क्षोभं जनयसि गोकुललेन्द्र-सूनो ।
त्वाम् एकं नहि सकलाः प्रवेष्टुम् अर्हाः
किं क्षोभं बत जनयन्तु चेतसस् ते ॥8.140॥


कलहान्तरित श्री-राधा कृष्णं प्रति भङ्ग्या तस्याकृतज्ञत्वम् आह—एक इति । तवैव सामर्थ्यम् अधिकम् । एवं च प्रेम-शून्येन त्वया सहास्माकं प्रीतिर् अनुचितेति ध्वनिः ।


आरोप्यत इति पक्षे, यथा—


मदनेनोज्झितं वाम्यं राधे गृह्णाति ते मनः ।
मनस् त्यजति ते रागं लोचने परिगृह्णतः ॥8.141॥


मानिनी श्री-राधां प्रति श्री-कृष्ण आह—मदनेनेति । त्वया मयि रोध-वशान् मदनो वामं ग्राहितः । तत एव तद्-धृदये कन्दर्पावेशाभावान् मनो वर्तते । सम्प्रति मद्-दुःख-दर्शनात् करुणेन मदनेन त्वाम् आदृत्य वाम्यं त्यक्तम्, अतस् तद् धृदि कन्दर्पावेशो दृश्यते । तथापि त्वं मया सह न मिलसि, तत्र तद्-दुःख-दर्शनेऽपि कठोरं तव मन एव कारणं—मनो मदनेन त्यक्तं वाम्यं जग्राह । रागो मद्-विषयानुरागः । श्लेषेण नयन-पक्षे रक्तिमा मद्-विषयकस्य तव क्रोधस्यानुभाव-रूप एव । अत्र मदन-निष्ठं वाम्यं मनस्य् आरोप्यते ।

यथा वा—


त्वया त्यक्तां राधे रुषम् अहह गृह्णाति मदनस्
त्वद्-अक्षिभ्यां त्यक्तं परिवहति रागं तव मनः ।
धिया कौटिल्यं ते परिहृतम् अपाङ्गोऽधिकुरुते
पुनः सन्धानार्थं किम् उचित-पदे न्यस्तम् अखिलम् ॥8.142॥


मान-भङ्गानन्तरं कलहान्तरितां श्री-राधां प्रति श्री-कृष्ण आह—त्वयेति । मदनः क्रुद्धः सन् त्वन्-मिलन-प्राप्तं मां शरेण विध्यतीति भावः । परिवहति स्वीकरोति । तथा च क्रोधाभावान् नेत्रयो रागो गतः मनसि चानुरागः प्रादुर्बभूव । धियेति, पूर्वं मान-समये श्री-कृष्णस्य दर्शनम् अपि न कृतम् । अधुना प्रसन्ना सती तम् अपाङ्गेन पश्यतीति भावः । अत्रोत्प्रेक्षाम् आह—पुनर् मानस-मय एतेषां पुनः स्व-स्व-स्थाने स्थापनार्थम् उचित-पदे योग्य-स्थाने किं त्वयाखिलं न्यस्तम् ?



|| कारिका 289 ॥



. . . . . . . . . अन्यो विपर्ययात् ॥



विपर्ययाद् उक्त-प्रकारस्य वैपरीत्याद् एकस्मिन् अनेकम् इत्य् अर्थः । यथा भवतीति पक्षे—


एकस्मिंस् तव हृदये व्रजेन्द्र-सूनो
भूयस्यो नलिन-दृशः कृत-प्रवेशाः ।
नात्यस्मिन्न् अवसर एव गाढ-पूर्णे
तादृश्यो गुण-बहुलाः कथं विशन्तु ॥8.143॥


श्री-राधाया मान-भङ्गार्थम् उद्यतं श्री-कृष्णं प्रति ललिताह—एकस्मिन्न् इति । तादृशी गुण-बहुला राधिका कथं विशतु ? गौरवे बहु-वचनम् ॥143॥


आरोप-पक्षे तु यथा—


शशिमुखि तव राधिके कटाक्षः
प्रथमम् अभूद् अमृत-द्रवातिवर्षी ।
अथ हृदि विनिविष्ट एव हालाहल-
परिदिग्ध-शवायमाण आस्ते ॥8.144॥


3
8. अनुमानम्



|| कारिका 290 ॥



साध्य-साधन-सद्-भावेऽनुमानम् अनुमानवत् ॥



अनुमानम् इति । त्रिविधो हेतुर् नयायिक-सम्मतः पूर्वः सामान्यतो दृष्टः शेषवच् चेति । वाग्भट्टाद्याः काल-त्रितय-वर्तिनो लिङ्गिनो लिङ्ग-ज्ञानेनात्र त्रइव्ध्यम् उदाहरन्ति । यत् तु नवीनानां ग्रन्थे हेतोर् निव्यादक-ज्ञापक-समर्थक-भेदेन भाग-व्यवस्थापनं तत्-तद्-उत्थालङ्कार-भेदोट्टङ्क्नार्थम् इति दर्पणाद् इतो ज्ञेयम् । श्लेष-सम्पर्केऽस्य चारुता—“अस्यां मुनीनाम् अपि मोहम् ऊहे” इत्य् आदि ### पद्ये नितराम् उपभोग्या । उद्भट-रुद्रट-जयदेव-विश्वनाथादिभिर् अभ्युपगतो हेत्व्-अलङ्कारः, प्राचीनानां हेत्व्-अलङ्कारो वा, इतो मिथश् च कुत्रापि भिन्न एव । परं जगन्नाथ-विश्वेश्वर-प्रभृतिभिर् आद्यस्यातिशयोक्तिर्-भेदतया कथनं प्राचीन-मर्यादा-निर्यन्त्रणामूलम् इति युक्ति-सूक्तयो बहवः ॥


अनुमाने, यथा त्रिविधो हेतुस् तथात्रापि । यथा—


इन्दीवराक्षि भवद्-अक्षि मनोभवस्य
बाणः सुधांशु-मुखि मानस-भेदकत्वात् ।
येनाहतो मनसि गोकुल-राज-सूनुः
सन्धुक्षते न हि बहिः कुरुतेऽवहित्थाम् ॥8.145॥


अत्र भवद्-अक्षि पक्ष, मनोभवस्य बाण इति साध्यम्, मान-भेदकत्वाद् इति हेतुः ।


इन्दीवरेति । सन्धुक्षते जीवति । हे सखे ! श्री-कृष्ण ! कथं भवान् मत्त इव दृश्यते ? इति सखीभिः पृष्टोऽपि बहिर् अवहित्थम् आकार-गोपनं करोति, न तु तत्त्वं कथयति ॥145॥


यथा वा—


नाभी-गृहं तव कलावति मन्मथस्य
लीलाग्निहोत्र-भुज-दर्प-कृशानु-शालि ।
एतद् वलग्न-गगनाञ्चल-चुम्बि-चारु-
गन्धोल्लसत्-तनु-रुहावलि-धूम-हेतोः ॥8.146॥


अत्र रूपक-गर्भम् अनुमानम् ।


कलावत्या नाभी एव मन्मथस्य गृह
m इति रूपकम्, तद् एव पक्षः । सम्भोग-लीलैवाग्नि-होत्रम् । श्री-कृष्णस्य भुज-दर्प एव तादृशाग्निहोत्रस्य कृशानुर् अग्निः । स एव साध्यम् । एतस्या कलावत्या वलग्नो मध्य-देशः, “वष्टि भागुरिर् अल्-लोपम् अवाप्योर् उपसर्गयोः” इत्य् अवस्य a-कार-लोपः । स एवात्यन्त-क्षीणत्वेन गगन-प्रदेशस् तत्-सम्बन्धिनी चारु-गन्धेनोल्लासाल् लोमावलिर् एव धूमः, स एव हेतुः । तथा च याज्ञिक-ब्राह्मणा यथा गृहाद् उत्थितं गगन-प्रदेश उड्डीयमानं सुगन्ध-धूम-विशेषं हेतु-कृत्याग्निहोत्रीय-वह्नेर् अनुमानं कुर्वन्ते, तथा सख्योऽपि नाभि-रूप-गृहाद् उत्थितं मध्य-देश-रूप-गगन-स्पर्शि-सुगन्ध-रोमावली-रूप-धूम-विशेषं हेतु-कृत्य सम्भोगाग्निहोत्रीयस्य भुज-दर्प-रूप-वह्नेर् अनुमानं कुर्वन्तीति ॥146॥



39. परिकरः



|| कारिका 291 ॥



विशेषोक्तिः परिकरः स्यात् साकूतैर् विशेषणैः ॥



परिकर इति । अत्र +++


यथा—


आत्मारामैर् विगत-हृदय-ग्रन्थिभिर् मुक्त-बन्धैर्
देहाध्यास-प्रशमिभिर् ब्रह्म-भूयं व्रजद्भिः ।
चित्ते चिन्त्यं कथम् अपि चिरं धाम यच् छ्यामलं ते
गोप-स्त्रीणां कुच-कलसयोर् नील-रत्नं बभूव ॥8.147॥


अत्र "आत्मारामैर्" इत्य् अस्य विशेषणस्य सर्वाण्य् एव विशेषणानि साकूतानि ।


40. व्याजोक्तिः



|| कारिका 292 ॥



प्रकृत-स्थगनं छद्म-व्याजोक्तिर् अनिषेध-भाक् ॥



अपह्नुतिस् तु निषेध-पूर्वा, इयं तु न तथेत्य् अनिषेध-भाग् इत्य् उक्तम् । इयं तु च्छद्म-पूर्वैव । यथा—


अहो शैत्यस्य महिमा हिमानिल तवेदृशः ।
न शक्यते गोपायितुं कृतो येनाधर-व्रणः ॥8.148॥


यथा वा,


अलम् अलम् अभिलाषेणामुना ते विशाखे
कुतुकिनि कमलानाम् आहृतेः कौतुकस्य ।
कलय कलितम् अङ्गं कण्टकैर् नाल-लग्नैः
शिव शिव परिदष्टं षट्पदेनाधरोष्ठम् ॥8.149॥


41. परिसङ्ख्या



|| कारिका 293 ॥



प्रश्न-पूर्वकम् आख्यानं तत्-सामान्य-व्यपोहनम् ।
तस्य तस्यापि च ज्ञेये व्यङ्ग्यत्वे स्याद् अथापरम् ।
अप्रश्न-पूर्वकं वाच्यं परिसङ्ख्या चतुर्विधा ॥



परिसङ्ख्या । तस्य तस्य चेति । प्रश्न-पूर्वाख्यानस्य तत्-सामान्य-व्यपोहनस्य च व्यङ्ग्यत्वम् । अप्रश्न-पूर्वकस्य तत् सामान्य-व्यपोहनस्य च वाच्यत्वं चेति चतुर्धा । क्रमेणोदाहरणानि—


किं गेयं व्रज-केलि-कर्म किम् इह श्रेयः सतां सङ्गतिः
किं स्मर्तव्यम् अघारि-नाम किम् अनुध्येयं मुरारेः पदम् ।
क्व स्थेयं व्रज एव किं श्रवणयोर् आनन्दि वृन्दावन-
क्रीडैका किम् उपास्यम् अत्र महसी श्री-कृष्ण-राधाभिधे ॥8.150॥2


का विद्या ? हरि-भक्तिर् एव, न पुनर् वेदादि-निष्णातता
कीर्तिः का ? भगवत्-परोऽयम् इति या ख्यातिर् न दानादिजा ।
का श्रीः? तत्-प्रियता न वै धन-जन-ग्रामादि-भूयिष्ठता
किं दुःखम् ? भगवत्-प्रियस्य विरहो नो हृद्-व्रणादि-व्यथा ॥8.151॥3


वक्रता मृगदृशां कच-पाशे
पाणि-पाद-नयनादिषु रागः ।
नीवि-केश-वसनादिषु बन्धः
सान्द्र-चन्दन-रसादिषु पङ्कः ॥8.152॥


अत्र क्व वक्रता इत्य् आदि प्रश्न-पूर्वकस्याख्यानस्य तत्-सामान्य-व्यपोहनस्य च व्यङ्ग्यता, तथा हि क्व वक्रता मृगदृशां गोपीनाम् ? कच-पाश एव, नान्तः करणादौ कस्या अपीत्य् आदि ।


प्रत्यासत्तिर् हरि-चरानयोः सानुरागे, न रागे
प्रीतिः प्रेमातिशयिनि हरेर् भक्ति-योगे, न योगे ।
आस्था तस्य प्रणय-रभसस्योपदेहे, न देहे
येषाम् ए हि प्रकृति-कृतिनो हन्त मुक्ता न मुक्ताः ॥8.153॥


अत्र प्रश्न-पूर्वकं व्यङ्ग्यं तद् अन्य-व्यापोहनं वाच्यम् इति भेदः ।


42. कारण-माला



|| कारिका 294 ॥



यथोत्तरं पूर्व-पूर्व-हेतुकस्य तु हेतुता ।
तदा कारण-माला स्यात् . . . . . . . .


पूर्व-पूर्व-हेतुकार्थस्योत्तरोत्तर-पदार्थस्य यदि हेतुता, तदा तदैवेत्य् अर्थः । यथा—


सत्सङ्गमेनैव भवेद् विरागो
विरागतः स्यान् मनसो विशुद्धिः ।
मनो-विशुद्ध्यैव हरेः प्रकाशो
हरेः प्रकाशेन कृतार्थता स्यात् ॥8.154॥


43. अन्योन्यम्



|| कारिका 295 ॥



. . . . . . . . . . . . क्रिययान्योन्य-कारणम् ।
वस्तु-द्वयं तद् अन्योन्यं . . . . . . . . . . . .


वस्तु-द्वयं यदि क्रिययान्योन्य-कारणं स्यात् तदान्योन्यम् इत्य् उच्यते, यथा—


राधाभासो मरकत-मयीं कुर्वते कृष्ण-कान्तिं
कृष्णस्याभा अपि च हरितीकुर्वते धाम तस्याः ।
स्थाने स्थाने यदि निवसतस् तौ तदा गौर-नीलाव्
एक-स्थाने यदि बत तदा तुल्य-भासौ विभातः ॥8.155॥


44. उत्तरम्



|| कारिका 296 ॥



. . . . . . . . . . . . प्रश्नस्योन्नयनं यदि ।
उत्तर-श्रुति-मात्रेणोत्तरं स्यात् . . . . . . . . .||



प्रतिवचन-श्रवणाद् एव पूर्व-वचनस्योत्तरस्य यद्य् उन्नयनं भवति तदोत्तरालङ्कारः । यथा—


भम कण्ह अण्ण-घरं विरमदु दे काबि baaëa-परिबाडी ।
अह्म सही इध एक्का ण एत्थ तुह ओसरो ठादुम् ॥8.156॥


भ्रम कृष्ण अन्य-गृहं विरमतु ते कापि वचन-परिपाटी ।
मम सखी अत्रैका नात्र तवावसरः स्थातुम् ॥


अत्र सख्याः प्रतिवचने कृष्णस्य कोऽपि प्रश्नः पूर्वं जात इति बुध्यते । न चैतद् अनुमानं व्याप्त्य्-अभावात् । न चापि काव्य-लिङ्गम्, हेतोः पद-व्याक्यार्थताभावात् । न तु प्रश्नस्य प्रतिवचन-जनको हेतुः । तेनेदम् अलङ्कारान्तरम् एव ।



|| कारिका 297 ॥



. . . . . . . . . प्रश्नतोऽपि वा ॥



प्रश्नतः पश्चाद् उत्तरं वा उत्तरम् । यथा—


किं दुर्लभं यन् मनसो न गोचरः
किं प्रार्थनीयं क्व च यन् न लभ्यते ।
किं ह्लादकं यत् स्मरणेऽपि स स्यात्
तत् तच् च तत् किं व्रज-राज-नन्दनः ॥8.157॥


अत्र चतुर्विध-परिसङ्ख्यातो विलक्षणता । तत्र तत्र सर्वत्रान्य-व्यपोहे तात्पर्यं क्वचिद् वाच्य-मुखेन क्वचिद् व्यङ्ग्य-मुखेन । इह तु शुद्ध-प्रश्नस्य शुद्धम् उत्तरम् इति भेदः ॥


45. सूक्ष्मः



|| कारिका 298 ॥



आकारेणेङ्गितेनापि सूक्ष्मार्थो यत्र लक्ष्यते ।
प्रकाश्यते वान्यस्मै च स सूक्ष्मः कीर्त्यते द्विधा ॥



क्रमेणोदाहरणे—


राधायाः कर-कमले शिखण्ड-दल-पक्ष्म लग्नम् आलोक्य ।
प्रातः सखी विदग्धा लिलेख तत्रैव कार्मुकं सशरम् ॥8.158॥


अत्र हि विपरीत-रते कृष्ण-केशाकर्षण-विलग्न-तद्-बर्हावतंस-दर्शनेन पुरुषायितं तवेदं मयावगतम् इति सख्या स्व-वैदग्ध्यं प्रकटयितुं पुरुषस्यैव धनुर्हरत्वं सङ्गच्छत इति स-शर-कार्मुकं लिखितम् इति सूक्ष्मम् ।


भवन-प्राङ्गन-सङ्गतं
अनङ्ग-रस-मङ्गलं कृष्णम् ।
सकृद् अवलोक्य स-लीलं राधा
पिदधेऽवगुण्ठनेन मुखम् ॥8.159॥


अत्र चन्द्रास्त-समये समागन्तव्यम् इति कृष्णं प्रति सङ्केतोऽनया प्रकटितः, स च सूक्ष्मः ।


46. सार्



|| कारिका 299 ॥



सारः सावधिर् उत्कर्षो यद् भवेद् उत्तरोत्तरम् ॥

सावधिर् इति । परावधिर् इति च प्रकाश-कृत्ल्-लक्षणे—“तेन पर्यन्त-भागो यत्र सर्वोत्कृष्टः” इत्य् अर्थः । धारावाहिकतया तत्रैवोत्कर्ष-विश्रान्तेर् इति गोविन्द-व्याख्यानम् । उत्तरोत्तर्म् अश्लाघ्यानां समावेशेऽप्य् अयम् इति । अस्य न केवलं धर्म-धर्मि-रूपेण व्यतिरेकआद् भेदः परं माला-रूपेण धाराधिरोहितयैवेति ज्ञेयम् । सर्वस्वे त्व् अस्यैवोदार इत्य् आख्या । प्रतीच्यानां क्लैमाक्सान्तिक्लैमाक्स-आख्याव् अलङ्काराव् एतत्-सदृशाव् अपि प्रायः क्वचिद् भिन्नार्थौ ॥


सारोऽलङ्कारः । यथा—


वर्षेषु भारताभिधम् इह सारो भारते च तीर्थानि ।
तीर्थेषु च मथुरैका वृन्दारण्यं मथुरायाम् ॥8.160॥


47. असङ्गतिः


|| कारिका 300 ॥


अत्यन्त-भिन्नाधारत्वे युगपद् भाषणं यदि ।
धर्मयोर् हेतु-फलयोस् तदा सा स्याद् असङ्गतिः ॥


यद्-आधारो हेतुस् तद्-आधारं फलम् इति । यथा पाप-पुण्य-कृते एकाधारे एव दुःख-सुखे, तद् अन्यथा-भावाद् असङ्गतिः । तत्रापि युगपद् एव हेतुः फलं च, न तु पापादि-कृत-दुःखवत् कालान्तर-व्यवधानम् ।


असङ्गतिर् इति । अस्य तथा प्रत्यनीकाधिक-विषमाद्य्-अलङ्काराणां विरोध-भेदेन परिगणना प्राचां ग्रन्थेषु । चित्र-हेतुर् अत्रालङ्कार इति राजानुसारिणः । अयम् अतिशयोक्ति-प्रपञ्च इत्य् अपि केचित् । चतुर्थ-भेदातिशयोक्ति-सामान्ये कार्य-कारणयोः paurväparyaa-विपर्ययः । इह तु तयोर् एव वैयाधिकरण्यम् इतीयान् एव भेदः । त्रिविधोऽयम् इति नवीनो मणिहार-कारः ॥


यथा


तवाधरोष्ठे क्षतम् अञ्जनं च
मम व्यथार्तं मलिनं च चेतः ।
पीतस् त्वया ते वदनासवस् त्वं
मत्तः कुतोऽनर्थ-परम्परेयम् ॥8.161॥


नायं विरोधः, स त्व् एकाश्रयः ।


48. समाधिः


|| कारिका 301 ॥


कारणान्तर-सहाय्यात् कार्यं यत् सुकरं भवेत् ।
कर्तुर् विना प्रयत्नेन स समाधिर् इतीर्यते ॥



समाधिर् इति । समाहितम् इति संज्ञा वा । यत्र कार्यम् अक्लेशेन समाधीयते स समाधिः । अत्राकस्मिक-käraëägamaasya प्रधानत्वेन विवक्षा । इतरेषां तु गौणत्वेन ॥


यथा


मयि व्यग्रे तस्या प्रणय-कलह-म्लान-मनसः
प्रसादे राधायाः पद-पतनम् आरिप्सितवति ।
अकस्माद् अम्भोद-व्यतिकर-कृतः स्फूर्जथुर् अभूत्
सखे त्रासाद् एषा सपदि मम कण्ठं धृतवती ॥8.162॥


49. सम
ù



|| कारिका 302 ॥



श्लाघ्यत्वेन भवेद् योग्यो यदि योगस् तदा समम् ॥


समम् इति । अस्य त्रयो भेदा रस-गङ्गाधरे सूचिताः ॥


सम
m इत्य् अलङ्कारः । यथा—


ललामं नारीणाम् इयम् अहह पुंसाम् अयम् अहो
वयोऽस्या अस्यापि प्रकृति-नव-कैशोरकम् इदम् ।
प्रसूनेयोर् भाग्यान् मिलितम् इव रत्न-द्वयम् इदं
न राधा-कृष्णाख्यं भजतु कथम् आद्योऽपि च रसः ॥8.163॥


एवम् अश्लाघ्यत्वेऽप्य् ऊह्यम् उदाहरणम् ॥


50. विषमः



|| कारिका 303 ॥



अत्यन्त-वैसादृश्येन योगो यद् अतिदुर्घटः ।
कर्तुः क्रिया-फलाभावः प्रत्युतानर्थ-सम्भवः ॥


गुण-क्रियाभ्यां ते एव कार्य-कारणयोश् च यत् ।
परस्परं विरुध्येते विषमः स चतुर्विधः ॥



विषम इति । +++


ते गुण-क्रिये एव । क्रमेणोदाहरणानि—


शिरीष-कुसुमाद् अपि प्रकृति-कोमलं तद्-वपुः
कुकुल-विष-शूलयोर् व्यतिकरोऽनुराग-ज्वरः ।
तथापि सहतेतरां तम् अमुनैव राधा चिरं
न वाङ्-मानस-गोचरः सहज-भाव-बन्ध-क्रमः ॥8.164॥


शिरीषेति । कुकूल-विष-शूलयोस् तुषाग्नि-विषाक्त-शूलयोः समूह-रूपः श्री-कृष्ण-विषयकानुराग-ज्वरः । सहज-भावः स्वभाव-सिद्ध-प्रेमा । अत्र कोमल-स्पर्श-गुणेनानुराग-ज्वर-रूप-गुणो विरुध्यते ।


संसार-दाव-ग्लपितं मनो मे
शिश्राय ताप-प्रशमाय कृष्णम् ।
स निर्घृणस् तद् बत लब्ध-मात्रं
समूलम् उन्मूलितम् एव चक्रे ॥8.165॥


संसारेति । निर्घृणः कृपा-रहितः । तथा श्री-कृष्ण-चरणारविन्दाश्रयण-मात्रेण संसार-ज्वालाया मूल-भूतस्य मनो-घटित-लिङ्ग-देहस्य नाशं चकारेत्य् अहो तस्य कृपालुतेति व्याज-स्तुतिर् अपि ज्ञेया । अत्राश्रयण-क्रिययोन्मूलन-क्रिया विरुध्यते ॥


पीयूष-वीरुधो बीजम् एकम् एव ममान्तरे ।
अङ्कुराः किम् अमी तस्माद् बहवो विष-वीरुधाम् ॥8.166॥


अत्र कार्य-भूतानाम् अङ्कुराणां बहुत्वेन गुणेन कारण-भूतस्य बीजस्यैकत्वं गुणो बाध्यते । पीयूष-विषयोश् च कार्य-कारण-रूपत्वाद् वैधर्म्यम् ।


बीजं प्रेम । तत् तु एकम् एव । तस्याङ्कुरा विरह-जन्म-ज्वाला-रूपा बहवः । एकस्य बीजस्य बहवोऽङ्कुरा न सम्भवन्तीति विरोधः । पीयूष-विषयोर् अपि विरोधं च ॥


प्रेम-बीजं परानन्द-स्यन्दि रोपितम् अन्तरे ।
तस्याङ्कुराः कुकूलस्य स्फुलिङ्गा इव दाहकाः ॥8.167॥


अत्र कार्यस्य दहन-क्रियया कारणस्य परमानन्द-स्यन्दन-क्रिया विरुध्यते ॥


51. अधिकम्



|| कारिका 304 ॥



आधाराधेययोर् भूम्नोर् मिथस् तत्-प्रतियोगिनौ ।
ततोऽप्य् अधिक-भूमानौ स्यातां तद् अधिकं भवेद् ॥



भूम्नोः व्यापकयोः । तत्-प्रतीति । आधारस्य प्रतियोग्य् आधेयः । आध्येअस्य प्रतियोग्य् आधार इति । तथा चाधेयापेक्षया यद्य् आधारो व्यापको भवति, अथवाधारापेक्षया यद्य् आधेयो व्यापको भवति, तदाधिकालङ्कारः ।


अधिक-नामालङ्कारः । क्रमेणोदाहरणे—


अहो ते मनसः सुभ्रु विशालत्वम् इदं महत् ।
त्रिलोक्यां यो न मात्य् एषा यत्र माति रमा-पतिः ॥8.168॥


अत्राधेयस्य भूयस्त्वेऽप्य् आधारस्य ततोऽपि भूयस्त्वम् ।


अत्राधेयस्य श्री-कृष्णस्य, आधारस्य राधिका-मनसः ॥


आं वेद्मि यस्यां प्रतिरोम-कूपं
ब्रह्माण्ड-भाण्डानि समुल्लसन्ति ।
तस्यां तनौ ते न ममौ मुकुन्द
तस्याः समालोक-महोत्सवोऽयम् ॥8.169॥


अत्राधार-भूयस्त्वेऽप्य् अपाधेयस्य भूयस्त्वम् ॥


52. प्रत्यनीकम्



|| कारिका 305 ॥



अपकार्यापकारार्थम् असमर्थेन तत्-प्रियम् ।
हिनस्ति यत् तदीयोक्तिः प्रत्यनीकं स्तवो यदि ॥



अपकारिणोऽपकारासामर्थ्येन तत्-प्रियस्य योऽपकारस् तद् उक्तिः स्तव-रूपा यदि भवति तदा प्रत्यनीकम् ।

प्रत्यनीकम् इति । लौकिक-न्याय-मूलोऽलङ्कार-निर्देशो वैचित्र्यात् । “यथानीकेऽभियोज्ये तत्-प्रतिनिधी-भूतम् अपरं मूधतया कश्चिद् अभ्युज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयते इत्य् अर्थः” (काव्य-प्रकाश 129) इति संज्ञाऽन्वर्थता ममट-भट्टैः प्रतिपादिता । यद् अस्य पञ्च भेदाः कैश्चिद् दर्शितास् तत् प्रदर्शन-मात्रम् ॥


यथा—


माधुर्यम् आदाय तवाननेन
कलङ्क-सारो विहितः शशाङ्कः ।
तेनैष राधे तव वल्लभत्वाद्
असन्निधाने तव मां हिनस्ति ॥8.170॥


माधुर्यम् इति । हिनस्ति विच्छेदे चन्द्रस्योद्दीपकत्वेन पीडा-करत्वं ज्ञेयम् इति भावः ।


53. मीलितम्



|| कारिका 306 ॥



तुल्येन लक्ष्मणा स्तोकेनान्यद् यदि निगूह्यते ।
सहजेनेतरेणापि तन् मीलितम् अपि द्विधा ॥



एकेन वस्तुना अन्यद् वस्तु यदि तुल्येनास्तोकेन चिह्नेन निगूह्यते सहजेन स्वाभाविकेनेतरेणागन्तुकेन वा स मीलितं नामालङ्कारः । क्रमेणोदारणे—


स्वतश् चपल-लोहिते सुमुखि राधिके ते दृशौ
गतं सहज-लालसं प्रकृति-मन्द-मन्दं स्मितम् ।
स्वभाव-मृदु-वक्रता ललितम् अर्धम् अर्धं वचो
मदश् च मदनोऽथवा मधु-मदश् च कैर् लक्ष्यताम् ॥8.171॥


स्वत इति । अत्र च स्वभाव-सिद्धेन महता नेत्रस्य चाञ्चल्येनारुण्येन च यौवन-मत्ततादि-जन्य-त्रयं संवृतं बभूव । मत्तस्याप्य् एवं भवति । एवम् उत्तरत्रापि ज्ञेयम् ॥


सञ्जात-कम्पोत्पुलकां हिमागमे
स्नानोत्थितां कृष्ण-दृग्-अन्त-पातिनीम् ।
शीतार्दिता भाववती नु वेति तां
विज्ञापि न ज्ञातवती सखीं सखी ॥8.172॥


पूर्वत्र सहजम्, उत्तरत्रागन्तुकम् ॥


सञ्जातेति । स्नाना उत्थिते नागन्तुकेन कम्पेन श्री-कृष्ण-दर्चन-जन्यः कम्प व्यावृतो बभूव ॥


54. एकावली



|| कारिका 307 ॥



स्थाप्यते खण्ड्यते वापि पूर्वं पूर्वं परेण यत् ।
विशेषणतया वस्तु सा द्विधैकावली भवेत् ॥



परेण परेणेत्य् अर्थः । क्रमेणोदाहरणे—


यस्याः रजन्यः समणि-प्रदीपाः
मणि-प्रदीपाश् च रतेऽप्य् अहार्याः ।
रतं च कृष्ण-प्रणयैक-सारं
कृष्णश् च सर्वास्व् अबलासु तुल्यः ॥8.173॥ अत्र स्थापनम् ।


प्रीतिर् न सा प्रइति न या परं जनुर्
न तज्जनुर् यैव महा-कुलोद्गतम् ।
महा-कुलं तच् च न यत्र वैष्णवं
न वैष्णवः सोऽपि न यो व्रज-प्रियः ॥8.174॥ अत्र खण्डनम् ।


55. स्मरणम्



|| कारिका 308 ॥



पूर्वानुभूत-स्मरणं तत्-समाने विलोकिते ।
स्मरणं . . . . . . . . . . . .


विस-शकलम् एकम् अदता
विलोल-दीर्घं रथाङ्ग-युगलेन ।
छिन्नार्ध-हार-राधा-
स्तन-घटयोः स्मारितः कृष्णः ॥8.175॥


विसेति । अत्र मृणाल-खण्ड-दर्शनेन छिन्नार्ध-हारस्य स्मरणम् । चक्रवाक-द्वय-दर्शनेन स्तनयोः स्मरणं ज्ञेयम् ॥


56. भ्रान्तिमान्



|| कारिका 309॥



भ्रान्तिमांस् तद्धीरतस्मिन् साम्य-भाजि यत् ॥


साम्यं स
दृश्यम्, यथा—


तापिञ्छ-द्रुम-मञ्जरीति नखरैश् छित्त्वा श्रुतौ कुर्वते
यां काश्चित् कवरीभरे कुवलय-श्रेणीति यां काश्चन
गाहन्ते कुल-सुभ्रुवोऽपि यमुना-वन्येति याम् अङ्गने
कृष्णस्य व्रज-रञ्जनी जयति सा तेजस् तरङ्गावलिः ॥8.176॥



|| कारिका 309 ॥



साध्य-साधन-सद्-भावेऽनुमानम् अनुमानवत्


यथा
वा—


पृष्ठे मणीन्द्र-महसि प्रतिबिम्बम् एव
केशस्य् केश परिव्शेष इति भ्रमेण ।
उल्लासयन्त्य् असकृद् अम्बुलि-पल्लवेन
सा व्यग्र-धीर् अजनि केशव-केश-बन्धे ॥8.177॥


57. प्रतीपम्



|| कारिका 310 ॥



उपमानस्य धिक्कार उपमेय-स्तुतौ यदि ।
प्रतीपम् उपमानस्य धिक्कृत्यै चोपमेयता ॥


उपमेय-स्तुत्य्-अर्थम् उपमान-धिक्कारो यदि तदा प्रतीपम् । यदि वा धिक्कारायैव उपमानस्यैवोपमेयता तदा चेति द्विविधम् । क्रमेणोदाहरणे—


तव जयति जगत्यां राधिके भ्रू-विभङ्गे
किम् इति कुसुम-चापश् चापम् अन्यं बिभर्ति ।
विलसति मुख-बिम्बे वेधसा वा किम् अर्थं
व्यरचि विधु-विधाने निष्फलोऽयं प्रयासः ॥8.178॥


वरतनु ननु कृष्णो हन्त वैदग्ध्य-मुग्धः
शिव शिव भुवि भद्राभद्र-भावेऽनभिज्ञः ।
तव विगत-कलङ्केनाननेनैव योऽयं
शशिनम् उपमिमीते नैव लज्जां करोति ॥8.179॥


मम वदनम् एव नयनानन्दकम् इति मा कृथाः सुतनु गर्वम् ।
अपरोऽपि कश्चिद् एवं राकायां शरदि शीतांशुः ॥8.180॥


अहम् एव दारुणतम इति मा कुरु कालकूट गुरु-गर्वम् ।
त्वत्तोऽपि दारुणतमो दुर्लभ-लोके मनो-रागः ॥8.181॥


इत्य् आद्य् अपि तद्-भेदान्तर्गतम् ।


58. सामानम्



|| कारिका 311 ॥



प्रस्तुतस्याप्रस्तुतेन गुणैकत्व-विवक्षया ।
ऐक्यं निबध्यते योगायात् सामान्यं तद् इष्यते ॥



राधे तडिद्-गौरि तवैष गण्डयोः
कर्णान्त-लम्बी नवकेतकीच्छदः ।
न सौरभेणापि गतो विभिन्नतां
मधुव्रतेनैव विविच्य बाधितः ॥8.182॥


अथवा


द्विरद-रदन-कॢप्ते चारु-पर्यङ्क-राजे
कृत-कशिपुनि तल्पे मल्लिका-पत्रिकाभे ।
शशि-महसि निदाघे प्राङ्गने निर्विताने
जयति निरवलम्ब-स्वाप-शालीव कृष्णः ॥8.183॥


59. विशेषः



|| कारिका 312 ॥



आधारस्य प्रसिद्धस्याभावेऽप्य् आधेय-दर्शनम् ।
एकस्य युगपद्-वृत्तिर् अनेकत्र स्वरूपतः ॥


एकस्यैवातिचित्रस्य वस्तुनः करणेन हि ।
तत् सामान्यान्य-वस्तूनां करणं स भवेत् त्रिधा ॥


विशेषः . . . . . . . . . . . . . . . . . . ||



येन प्रयत्नेन चित्र-वस्तु-करणारम्भस् तेनैव प्रयत्नेन तथाविधाशक्य-वस्त्व्-अन्तरम् अप्य् आरभत इति केचित् । क्रमेणोदाहरणानि—


लोकान्तरान्तः सुहृदां गतानां
गिरयश् च रूपाणि च केलयश् च ।
तथैव सन्तीह सुहृज्-जनानां
मनस्य् अहो सौहृद ते प्रभावः ॥8.184॥


लोकान्तरेति । अत्र विरोधालङ्कारोऽपि सम्भवति । पर-लोक-गत-सुहृदाम् एतल्-लोक-गत*


नायं विरोधः । पूर्वाद् एक-विष्यत्वाभावात् । द्वितीयो, यथा—


राधाग्रतश् च पुरतोऽपि च पार्श्वतश् च ।
श्रोत्रे च चक्षुषि च वाचि च मानसे च ।
केनाध्वनैष मदनो हृदि मे प्रविश्य
मां हन्ति हन्त किम् इयं न निराचकार ॥8.185॥


अत्रैकस्यैव वस्तुनो युगपद् एवानेकत्र स्थितिः । तृतीयो, यथा—


आनन्दो निधिर् अमृतं
ह्रीः श्रीर् विद्या धृतिः पुष्टिः ।
अनुकूलेन हि विधिना
त्वां ददता मे न किं दत्तम् ॥8.186॥


करणेन इति करणम् अत्र क्रिया-मात्रम्, न तु निर्माणम् एव । तेन प्रतिकूलेन किं हि विधिना त्वं हरता हन्त किं न हृतम्, अतिनिपुणेन हि विधिना त्वां सृजता भुवि न किं सृष्टम् इत्य् आदीन्य् अपि । सर्वत्र चैवं-विधेषु स्थलेषु वक्रोक्तिर् एवान्तर्भूता । तथापि किञ्चिद् वैलक्षण्यम् आश्रित्य भेदः क्रियते । वस्तुतस् तु सर्वेष्व् एवालङ्कारेषु वक्रोक्तिर् एव वैचित्र्य-कारिणी, यथोक्तं—वक्रोक्तिः काव्य-जीवितम् । अन्यैश् चोक्तम्—


वक्रोक्तिर् एव काव्यानां सर्वालङ्कार-मार्जिका ।
तस्माद् एव प्रयत्नेन सम्पाद्या कवि-पुङ्गवैः ॥


60. तद्गुणः



|| कारिका 313 ॥



. . . स्व-गुणं त्यक्त्वा प्रगुणस्य समीपगम् ।
तस्यैव गुणम् आदत्ते यद् वस्तु स्यात् स तद्-गुणः ॥


यथा


बिम्बाधरोष्ठ-महसा समुदित्वरेण
वर्णान्तरे लसति दाडिम-बीज-बुद्ध्या ।
नासावलम्बि गज-मौक्तिकम् उल्लिलेख
खेला-शुकः करम् उपेत्य स राधिकायाः ॥8.187॥


बिम्बेति । राधिकाया नासावलम्बि-गज-मौक्तिके वर्णान्तरे लसति सति खेला-शुको गृह-स्थ-पालितः शुको मौक्तिकम् उल्लिलेख स्व-चञ्च्वोल्लिखितं चकारेत्य् अर्थः ॥


61. अतद्गुणः



|| कारिका 314 ॥



न गृह्यते यदि गुणस् तस्य स स्याद् अतद्गुणः ॥


यथा



सदानुरक्ते मनसीह वर्तसे
तथापि च त्वं न दधासि रक्तताम् ।
सदानुषक्तं त्वयि नाथ कृष्ण हे
मनोऽपि मे नैव बिभर्ति कृष्णताम् ॥8.188॥


यथा
वा—


क्षीरोदधि-जठर-भवः
सह-जन्मा काल-कूटस्य ।
तद् अपि च न सितो न शितिः
कौस्तुभ एकः स्वभावतो रक्तः ॥8.189॥


62. व्याघातः



|| कारिका 315 ॥



यद् वस्तु साधितं येन करणेन तद् अन्यथा ।
तेनैव यदि तस्य स्यात् तदा व्याघात इष्यते ॥


व्याघात इति । लौकिक-न्याय-मूलकोऽयम् । नात्र विरोधालङ्कार-संस्पर्शः कथम् अपि कल्पनीयः । तस्य युगपद्-भाषणे तात्पर्यवत्त्वात् ॥


यथा


सन्तापयामास य एव चित्तं
स एव भूयः शिशिरी-चकार ।
न कालकूटो न सुधा-तरङ्गः
स कीदृशः केशि-कृषः कटाक्षः ॥8.190॥



|| कारिका 316 ॥



उपमादय एतेऽमी व्याघातान्ता क्रमेण हि ।
द्विषष्टि-सङ्ख्या एवैतेऽलङ्कारा बहवः पुनः ॥


संसृष्ट्या सङ्करेणापि भूयः संसृष्टिर् अप्य् असौ ।
क्रिया-शब्दार्थोभय-भूः सा क्रमेण प्रदर्श्यते ॥


शब्द्
अः शब्दालङ्कारः, अर्थोऽर्थालङ्कारः, उभयं शब्दार्थालङ्कारः, एते त्रयः क्रिया-प्रधाना इत्य् अर्थः । एतेषाम् अन्योन्य-निरपेक्षत्वेन विशकलिततयावस्थानं संसृष्टिः । तत्र शब्दालङ्कार-संसृष्टिर् यथा—सुरतरुर् इत्य् आदौ (5.15) यमकानुप्रासयोः । अर्थालङ्कार-संसृष्टिर् यथा—


आलुम्पतीव परितो मनसः प्रसादम्
आलुञ्चतीव पदवीं नयन-द्वयस्य ।
उद्वेल-कज्जल-महोदधिवद् गभीरो
मोहान्धकार इव मोह इवान्धकारः ॥8.191॥


अत्रोत्प्रेक्षा-समासगान्योन्योपमादिभिः संसृष्टिः शब्दार्थालङ्कारयोः संसृष्टिर् यथा, “मेघे माघवने मणाव् अपि” इत्य् आदौ अनुप्रास-विरोधौ ॥


उद्वेल उद्गत-तीर-मर्यादः कज्जल-महोदधिः श्याम-समुद्रस् तद्-गभीरो मोहोऽन्धकारश् च । मोहो विषयेऽत्यासक्तिः अन्धकारस्य मनसः प्रसादं लुम्पतीव, मोहे सति मनसः प्रसाद-लोपो भवति, तथान्धकारेऽपि सर्प-वृश्चिकाद्य्-आगमन-शङ्कया मनसः प्रसन्नता न तिष्ठति । एवम् अन्धकारे नेत्र-द्वयस्य पदवी-लोपाज् जनोऽन्धो भवति, तथा मोहे सति विषयेण जनोऽन्धः सन् पुरः सतोऽपि साधून् न पश्यति, दण्ड-पाणिं यमम् अपि न पश्यतीति भावः ॥



|| कारिका 317 ॥



सङ्करस् त्व् अङ्गाङ्गि-भावः . . . . . . . .


एषाम् अलङ्काराणाम् अङ्गाङ्गि-भावः सङ्करः । स चानुग्राह्यानुग्राहक-भावेन । यथा—


कपोलयोः कुण्डल-पद्म-राग
मयूख-बिम्बं व्रज-राज-सूनोः ।
स्व-चुम्ब-लग्नाधर-राग-बुद्ध्या
स्व-वाससा लुम्पति कापि मुग्धा ॥8.192॥


यथा
वा,


निरस्य कर-लीलया तिमिर-नील-चेलाञ्चलीं
रथ्यङ्ग-मिथुन-स्तनाव् अपि निपीड्य पश्याच्युतः ।
ह्रियेव निमिषत्-कुशेशय-दृशं सरागां प्रियः
प्रियाम् इव सुधाकरो हरि हरिद्-वधूं चुम्बति ॥8.193॥


अत्र रूपकम् उत्प्रेक्षा शेष उपमा समुच्चयश् चेति परस्परम् अङ्गाङ्गितयैव पञ्चलङ्काराः । तथा हि तिमिरस्य नील-चेलात्वारोपाद् रूपकम् । “ह्रियेव” इत्य् उत्प्रेक्ष । “कर-लीलया” इति श्लेषः । “प्रियः प्रियाम् इव” इत्य् उपमा । “निरस्य” “निपीड्य” इति समुच्चयः । एषु यो मुख्यः, सोऽङ्गी । अन्येऽङ्गानि । एवं शब्दालङ्कार-पक्षेऽपि । यथा—“ससार सा” (3.42) इत्य् आदौ यमकानुप्रास-द्व्य्-अक्षर-मुरज-बन्ध-गोमुक्त्रिका-बन्ध-कवाट-मुक्तक-शृङ्खलादयः ॥



|| कारिका 318 ॥



. . . . . . . . बहूनां वा द्वयोश् च वा ।
सहावस्थान-बाधेन भवेन् नो वेत्य् अनिश्चये ।
सङ्करोऽनिश्चयाख्यः स्याद् यथा-स्थानं प्रदश्यन्ते ॥


द्वयोर् बहूनां वालङ्काराणां सहावस्थान-बोधेनायं भवेन् नवेत्य् अनिश्चयेऽनिश्चयाख्यो द्वितीयः सङ्करः । यथा—


यथानन्द-स्यन्दी दृशि दृशि यथायं बहु-कलो
यथा नक्षत्राणां पतिर् अपि यथा ताप-हरणः ।
यात्मयं भानोर् अप्य् उपरि परिसर्ता कथम् अहो
तथा नायं धात्रा विधुर् अनिश-पूर्णो विरचितः ॥8.194॥


अत्र विशेषस्य चन्द्रस्य प्रस्तुतस्य श्लिष्टैर् एव विशेषणैर् अप्रस्तुतस्य कस्यचिद् दृश्हस्य प्रतीति-रूपा किं समासोक्तिः । किं वा, तयैव चन्द्रस्याप्रस्तुतस्य शंसन-मुखेन कस्यचित् साधोस् तथाधिस्थ क्षीणत्वादि-धर्मस्य प्रस्तुतत्व-प्रत्यायिन्य् अप्रस्तुत-प्रशंसेति निश्चयाभावाद् अनिश्चय-सङ्करः । यत्रानुकूलता प्रतिकूलता वा स्फुटतया स्फुरति तत्र निश्चयान् न । अनुकूलता साधकत्वम्, प्रतिकूलता बाधकत्वम् । यथा—


इदं ते रदन-द्योतैर् एतैर् उपचितं स्मितम् ।
ज्योत्स्नेव मुख-चन्द्रस्य कामम् आमोदकं दृशोः ॥8.195॥


अत्र प्रधानतया स्मितं मुख एवानुकूलम्, न तु चन्द्रे । तेनोपामयाः साधकं न रूपकस्य, अतो मुख-चन्द्रस्येति रूपकं न भवति । तेन न सन्देहः, तद्-अभावात् सङ्करोऽपि न ।


अहो बत महत्य् अस्य धृष्टताभीरुतापि च ।
मुख-चन्द्रे सत्य् अयं ते यद् अन्यश् चन्द्र उद्गतः ॥8.196॥


अत्रान्यत्वं चन्द्रस्यानुकूलम्, न तु मुखस्य, तस्य प्रतिकूलम् एव । तेन रूपकस्य साधकम्, न तूपमायाः, तस्यास् तु बाधकम् ।


शास्त्रज्ञ-भासकरं संज्ञा ताम् आलिङ्गति सर्वदा ॥8.197॥


इत्य् अत्रालिङ्गनम् उपमा-बाधकम् । नहि सती स्त्री पति-सदृशेऽनुरज्यति । अतो रूपकस्यैव साधकम् ।


कृशोदरि मुखेन्दुस् ते स्फुरत्-कनक-कुण्डल ।
दृशोर् अकृशम् आनन्दम् उल्लासयति मे भृशम् ॥8.198॥


अत्र स्फुरत्-कनक-कुण्डलत्वम् इन्दौ प्रतिकूलम् असम्भवाद् इति रूपकस्य बाधकम् । उपमायास् तु साधकम् इति न सङ्करः । एवम् अन्यद् अप्य् ऊह्यम् ।



|| कारिका 319 ॥



एकत्र विषये व्यक्तम् उभयालङ्कृतिर् यदि ।
तदापरः सङ्करः स्याद् इति त्रिविध एव सः ॥



यथा


शैवाल-लक्षण-विलक्षण-लक्ष्म-लक्ष्मीर्
उद्दण्ड-रश्मि-विश-मण्डल-मण्ड्यमानः ।
मग्नश् चिरं हरि-हरित्-सरसी-रसेभ्यः
प्रत्युन्ममज्ज शनकैर् अमृतांशु-हंसः ॥8.199॥


अत्र रूपकानुप्रासाव् एक-पद-विषयौ, न तु संसृष्टिवत् पृथग्-विषयौ इति त्रिविधः सङ्करः । तेन शब्दालङ्कारोऽर्थालङ्कार उभयालङ्कारश् च संसृष्टि-सङ्करत्वेन बहुत्वेन बहुविधा भवन्ति ।


|| कारिका 320 ॥


तथा हि—


शब्द्
आलङ्कृतयः शुद्धास् त्रिचत्वारिंशद् ईरिताः ।
ताः परस्पर-संसृष्ट्या तावता गुणनेन हि ॥
षड्-बिन्दु-वसु-चन्द्राः स्युश् चित्रं चेत् तत्र गण्यते ।
तदा तस्य बहुत्वेऽपि स्याद् ऐक्यं तेन तद्-युतौ ॥
मुनि-बिन्द्व्-इभ-चन्द्राः स्युः सङ्करेण त्रिधा पुनः ।
चन्द्र-पक्षाब्धि-बाणाः स्युः शब्दालङ्कार-सङ्ग्रहे ॥
अर्थालङ्कृतयः शुद्धा द्विषष्टिस् तत्-प्रभेदतः ।
अश्व-नाग-शशाङ्काः स्युस् तावता गुणनेन ते ॥
इतरेतर-संसृष्ट्या ग्रहर्तु-ग्रह-सिन्धुभिः ।
युतोऽग्निर् एते च पुनः सङ्करेण त्रि-रूपिणा ॥
अश्व-बिन्दु-ग्रहाम्भोधि-बिन्दु-चन्द्राः प्रकीर्तिताः ।
शब्दालङ्कार-संसृष्ट्या वाजि-सिन्धु-मतङ्गजैः ॥
बिन्दु-वाजीभ-षड्-बाणा उभयालङ्कृति-ग्रहाः ॥



|| कारिका 321 ॥



रसवत्-प्रेय-ऊर्जस्वि-समाहित-समाख्यया ।
रसालङ्कृतयोऽप्य् अन्याश् चतस्रो रस-पोषिकाः ॥



|| कारिका 322 ॥



अथैषां कथ्यते दोषः . . . . . . . . . . .


एषां शब्दार्थालङ्काराणाम् ।



|| कारिका 323 ॥



. . . . . . . . . . . वैफल्यं वृत्त्य्-अयोग्यता ।
प्रसिद्धेश् च विरुद्धत्वम् अनुप्रासे मल-त्रयम् ॥


वैफल्यम् अपुष्टार्थत्वम् । वृत्त्य्-अयोग्यता प्रतिकूल-वर्ण-न्यासः । प्रसिद्धिर् उद्धत्वं स्पष्टम् ॥


मलो दोषः । क्रमेणोदाहरणानि—


द्वन्द्वं द्वन्द्वं वादयद् दुन्दुभीनां
नन्दद्-वृन्दं व्योम्नि वृन्दारकाणाम् ।
हर्षोत्कर्षान् नाक-माकन्द-वर्षैः
सान्द्रानन्दं नन्द-सूनुं ववन्दे ॥8.200॥


अत्र माकन्द-शब्दो निष्फलः । अत्रैव “हर्षोत्कर्षाद् इन्दु-कुन्द-द्युतीनां इति पाठे सर्वेषां देवानां शुक्रत्वम् अप्रसिद्धम् । तेन “शीधु-स्यन्दामन्द-मन्दार-वर्षैः इति न्याय्यः पाठः ।


असुर-वधानन्तरं देव्
आनां श्री-कृष्णे भक्तिम् आह—द्वन्द्वम् इति । नाक-माकन्द-वर्षैः स्वर्गीयाम्र-फलानां वर्षैः सहेत्य् अपुष्टार्थत्वेन व्यर्थोऽयं प्रयोगः । शीधु-स्यन्देति । एवं सति देवैर् यथा दुन्दुभि-वादनं कृतम्, एवं वन्दनं कृतम्, तथा पारिजात-पुष्प-वृष्टिर् अपि कृता इति भावः ॥


वृत्ति-विरोधो, यथा—


प्रकाण्ड-भुज-दण्डोऽयं पुण्डरीकेक्षणः क्षणी ।
कुण्डलोद्भासि-गण्ड-श्रीः स्त्री-मण्डलम् अमण्डयत् ॥8.201॥


अत्र शृङ्गार-रसे या वृत्तिस् तत्रायोग्यत्व
m ||


क्षणीति । क्षणोऽवसरस् तद्वान् स्त्री-मण्डलैः सह विहारे प्राप्तावसरः इत्य् अर्थः । वृत्तिर् माधुर्य-व्यञ्जक-पद-न्यासः । अयोग्यत्वम् इति । ओजो-गुणार्ह-वर्ण-न्यासात् ॥


|| कारिका 324 ॥



पाद-त्रय-गतत्वेन यमनं यमकस्य तु ।
अप्रयुक्ततया दोषः . . . . . . . .


यथा



राधेव सौभाग्य-विधौ समाना
न कापि तस्या रमणी समाना ।
मयूख-जालेन हि हीरकाणां
भवन्ति मुक्ता-रुचयः समा ना ॥8.202॥


समाना मान-सहिता राधैव सौभाग्य-विधौ योग्या । सौभाग्याधिक्ये मानस्याप्य् आधिक्यम् । ततोऽस्याः सौभाग्यम् अप्य् अधिकम्, मानोऽप्य् अधिकः । तत एव अन्या रमणी अस्याः समाना न । अत्र दृष्टान्तः—मयूखेति । अत्र निषेधार्थको ना-शब्दः ॥



|| कारिका 325 ॥



. . . . . . . . उपमायां तु हीनता ।
आधिक्यं च भवेज् जाति-प्रमाणाभ्यां तदापि सः ॥


लिङ्गस्य वचनस्यापि कालस्य पुरुषस्य च ।
विध्यादेर् अपि भेदे चासाम्यासम्भाव्ययोर् अपि ॥



क्रमेणोदाहरणानि—


देवोऽयं पुष्प-कोदण्डश् चण्डाल इव दारुणः ॥8.203॥


अत्र जात्या हीनता । “चण्डांशुर् इव ताप-कृत्” इति युक्तम् ।


इन्दुर् एव सुधा-बिन्दुर् इव सर्व-रसायनः ॥8.204॥


अत्र प्रमाण-हीनता । “इन्दुर् एव सुधा-सिन्धोस् तरङ्ग इव रङ्गदः” इति युक्तम् ॥


चण्डाल ! मा खिदस् त्वं तु भूदेव इव पावनः ॥8.205॥


अत्र जात्याधिक्यम् । “विष्णु-भक्ततया शुचिः” इति शुद्धम् ।


स्तनौ ते हिमवद् विन्ध्यौ पावनं मध्यम् एतयोः ।
सत्यम् एतत् किन्तु भूरि तयोर् नैवाणु चानयोः ॥8.206॥


अत्र प्रमाणाधिक्यम् ।


स्तनाव् इति । एतयोः पर्वतयोर् मध्य-स्थानं पावनम् इति सत्यम् एव, किन्तु तयोर् मध्यम् अन्तरं भूरि, अनयोः स्तनयोस् तु अण्व् अप्य् अन्तरं नैव, एतेन स्तनयोः परम-नैविड्यम् उक्तम् । आर्यावर्तः पुण्य-भूमिर् मध्यं विन्ध्य-हिमालयोः इत्य् अमरः ॥


पातालम् इव नाभिस् ते सत्यं सुमुखि राधिके ।
तस्या उत्थित-कालाहिर् एव ते रोम-मञ्जरी ॥8.207॥


अत्रापि तथा ।


सत्यं कूप इवायं ते राधिके नाभि-मण्डलम् ।
रोम-राजिर् अपीयन्ते तज्-जलोहार-रज्जुवत् ॥8.208॥


इति शुद्धम् ।


कल्प-वल्लीव राजन्ते राधा-सखी गुणाधिकाः ॥8.209॥


इति वचन-भेदेऽशुद्धम् ।


चिन्ता-रत्नानीव राधे गुणास् ते खञ्जनेक्षणे ॥8.210॥


अत्र लिङ्ग-भेदः । “चिन्तामणीनां खनिवद् राधे तव गुणावलिः” इति शुद्धम् ।


व्रजं विशन् नन्द-सुतः प्रदोषे
व्रजाङ्गनानां मुदम् आततान ।
रथ्यां बलाराति-दिग्-अङ्गनायाः
कुमुद्वतीनाम् इव शीत-रश्मिः ॥8.211॥


अत्र काल-भेदः, तेनाशुद्धम् । “व्रजाङ्गनानां भवति प्रमोदी” इति शुद्धम् ।


भासि त्वं कल्प-वल्लीव सर्व-काम-फल-प्रदा ॥8.212॥


अत्र पुरुष-भेदः, तेनाशुद्धम् । “कल्प-वल्लीव भवती भाति सर्व-फल-प्रदा” इति शुद्धम् ।


कृष्णे प्रवहतु प्रीतिस् तव गङ्गेव सन्ततम् ॥8.213॥


इत्य् अत्र विध्य्-आदि-भेदः, तेनाशुद्धम् । “गङ्गेव प्रवहद्-रूपा तव कृष्णे सदा रतिः” इति शुद्धम् ।


आदि-शब्दाद् अनुमतिर् अपि । असाम्ये, यथा—ग्रथ्नामि काव्य-शशिनं विततार्थ-रश्मिं [काव्यालङ्कारः 4.2.16] इत्य् अत्र काव्य-शशिनोः केनाप्य् अंशेन साम्यं नास्ति, एवम् अर्थ-रश्म्योश् च ।


असम्भाव्यं यथा—


तवाननाद् इदं राधे निर्गतं मधुरं वचः ।
आनन्दयति मे कर्णौ चन्द्राद् इव मधु क्षरन् ॥8.214॥


चन्द्रान् मधु-क्षरणम् असम्भाव्यम् । कर्णयोर् अपि मधुन आनन्दकत्व्म् असम्भाव्यम् । “आस्वाद्यत्वम् अतीवैति पद्माद् इव मधु क्षरत्” इति शुद्धम् ।

धर्म-हीनता, यथा—

स पीत-वासाः शिखि-पिच्छ-मौलिर्
विलोक-हारो हरिर् उच्चकाशे ।
तडिल्-लता-शक्र-शरासनाभ्यां
विभूषितो नव्य इवाम्बुवाहः ॥8.215॥

अत्र “विलोक-हारः” इत्य् अस्य बलाका-रूप-धर्म-हीनता । तेन विभूष्यमाण क्षण-रीचोर् इन्द्र-धनुर् बलाकाभिर् इवाम्बुवाहः |4

धर्माधिक्यम्, यथा—


चामीकराभं वसनं वसानः
शिखण्ड-चूडो हरिर् आबभासे ।
विभूष्यमाणः क्षण-रोचिर् इन्द्र-
धनुर् बलाकाभिर् इवाम्बुवाहः ॥8.216॥


अत्र बलाका-रूप-धर्माधिक्यम् ॥

चामीकरेति । चामीकराभं सुवर्ण-मयम्, क्षण-रोचिर् विद्युत् । बलाका बक-पङ्क्तिः । अत्रोपमेये श्री-कृष्णे, विलोक-हार-पदाभावाद् उपमायां बलाका-रूप-धर्मस्य सत्त्वां च धर्माधिक्यं ज्ञेयम् ॥



|| कारिका 326 ॥



सारूप्ये लिङ्ग-भेदस् तु न दोषो न च वा गुणः ॥



सारूप्यं भिन्न-ल्लिङ्गत्वेऽप्य् एकाकारत्वम् । यथा—


महा-रत्नैर् इव गुणैः कृष्ण-रत्नाकरो भवान् ।
तवामृतम् इव स्वादुं व्याहारं वेद्मि राधिके ॥8.217॥


महा-रत्नैर् इति । अत्र रत्न-शब्दो नपुंसक-लिङ्गः गुण-शब्दस् तु पुं-लिङ्गः, तथापि तृतीयायां पुं-नपुंसकयोर् एक-रूपत्वात् रत्नैर् गुणैर् इत्य् एकाकारत्वम् । एवं तृतीयायाम् अमृते व्याहारम् इत्य् एकाकारत्वम् । चित्त इति तथा च यथा प्रीत्यापन्नयोः संवाद-चतुरयोर् द्वयोर् मध्ये एकस्ययानन्दं ज्ञात्वान्यो हृष्टो भवति, तथा चित्तस्य द्रौत्यं ज्ञात्वा नयनं जल-पूर्णं भवतीत्य् अर्थः ।



|| कारिका 327 ॥



उत्प्रेक्षायां यथा-शब्दः . . . . . . . .


दुष्ट इत्य् अर्थः । यथा-शब्दस्य केवलं साधर्म्य-मात्र-पर्यवसायित्वाद् अवाचकत्वम् उत्प्रेक्षायाः । तस्यास् तु नूनम्, मन्ये, ध्रुवम् इत्य् आदयो वाचकाः ।

उदाहरणम्—

चित्ते द्रवति तोयेन पूर्यते नयन-द्वयम् ।
प्रिययोश् चित्त-नयने संवाद-चतुरे यथा ॥8.218॥


अत्र यथा-शब्द उत्प्रेक्षाया अवाचकः । तेन “संवाद-चतुरे इव” “संवाद-चतुरे ध्रुवम्” इति शुद्धम् ॥




|| कारिका 328 ॥



. . . . . . . . एवम् अन्येऽपि सूक्ष्मतः ॥



अन्ये सूक्ष्मतयालङ्कार-दोषाः सन्ति, तेषां केचिद् अग्रे दोष-किरणे दर्शयिष्यन्ते ॥

|| इत्य् अलङ्कार-कौस्तुभेऽर्थालङ्कार-निरूपणो नाम अष्टमः किरणः ॥

||8||



1 This alternate reading is found in the Ujjvala-nélamaëi commentary of Vishnu Das.
तव नवक-शिरीष-तुल्यम् अङ्गं कमल-समं मुख-मण्डलं राधे ।
वचनम् अपि सुधा-समानम् एतत् कथम् अशनि-प्रतिमं मनो बभूव ॥
2 Caitanya-candrodaya 7.10.
3 Caitanya-candrodaya 7.8.
4 अत्र सम्पादकस्य भ्रम इति प्रतिभाति ।

http://www.granthamandira.com/index.php?show=entry&e_no=708
Alankara-kaustubha :: 8 - Arthalankara
Autor: Kavi Karnapura
Added by: Jagat





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos |
El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog