viernes, 8 de enero de 2010

Sri Bhakti-rasamrta-sesa 1º Parte

[janmashtami022-1024.jpg]


Jagadananda Das

Jagadananda Das




Sri Bhakti-rasamrta-sesa: 1ª Parte | 2ª Parte | 3ª Parte

श्री-भक्ति-रसामृत-शेषः


थे भक्ति-रसामृत-शेषः (ed. Haridas Das, Nabadwip: Haribol Kutir, 1942) is based on a single manuscript found in the library of the Radha Damodar temple in Vrindavan and presumably now held in the Vrindavan Research Institute. The scribal comment at the end is as follows:

काम्यकाख्य-वने माघे श्रीमद्-दामोदरालये
शाके वस्व्-एक-र्तु-विधौ राकायां कूज-वासरे
गोपीधवं गुरुं नत्वा यत्नेनाति मुदान्विता
रसामृतस्य शेषं हि लिखितं वृन्दावने

This date is 1618 Çäka or 1696-7 A.D. No other manuscripts of this work have been found.

The relation of Çeña to Sähitya-darpaëa can be seen in the following table.

Sahitya-darpana
भक्ति-रसामृत-शेष
Ch. 1 (Definition of poetry)
same
Ch. 2. (väkya-svarüpa)
same
Ch. 3 (रस-स्वरूप)
Covered in Bhakti-rasämåta-sindhu and Ujjvala-nélamaëi.
Ch. 4. (dhvani theory)
Ch. 3
Ch. 5. (vyaïjanä-svarüpa)
dropped.
Ch. 6 (dramatic theory)
Covered in Näöaka-candrikä.
Ch. 7. (doñas)
Ch. 5.
Ch. 8. (guëas)
Ch. 7.
Ch. 9 (réti)
Ch. 6.
Ch. 10. (alaìkära)
Ch. 4.



श्री-भक्ति-रसामृत-शेषः


(1)

प्रथमः प्रकाशः


राधा-कृष्ण-पदाश्रयि-रूप-श्रीः शश्वद् अद्भुता स्फुरति ।
भक्ति-रसामृत-सिन्धुर् यस्याः प्रसरन् जगन्ति पुष्णाति ॥1॥


उज्ज्वल-नीलमणिः सोऽप्य् उदगात् तस्माद् रसामृताम्बुधितः ।
क्षीराम्बुधितः प्रकटां हरि-रुचिम् अप्य् अन्यथा घटयन् ॥2॥




तद्-अमृत-सिन्धु-विसृष्टं हरयेऽलङ्कार-रत्नम् अकलयन् ।
साहित्यान्वयि-दर्पणम् अपि सङ्कलितं करिष्यामि ॥3॥


अस्थाने परिपातान् म्लायति साहित्य-दर्पणः सोऽयम् ।
मुरजिति समर्प्यमाणः स्थाने कान्तिं सदा लभताम् ॥4॥


साहित्यं निज-वर्णनम् अवतंसं कर्तुम् ईहते स हरिः ।
तत् कुर्वन्न् अहम् अर्पितम् अधिहरि दर्पण-समर्पणं कुर्याम् ॥5॥


रस-भृत-वाक्यं काव्यं रस आत्मा वाक्यम् अस्य यद् देहः ।
सर्वं रसम् अद्भुतता व्याप्नोत्य् अत्र हि चमत्कृतिः सारः ॥6॥


तस्माद् अद्भुत एकः सर्वत्रात्मा यथा ब्रह्म ।
एवं शब्देनार्थेनाद्भुतता-स्पृशि काव्यता वाक्ये ॥7॥


एवं सति रस-मात्रे वैशिष्ट्यात् कृष्ण-भक्ति-विबुधैः ।
प्राकृत-विषया भगवद्-विषयाश् चास्मिन् मता भेदाः ॥8॥


पूर्वे पुरु-बीभत्साः स्फुटम् अपरे सर्व-शर्म-दातारः ।
श्रीमद्-भागवताख्यः पञ्चम-वेदः प्रमाणं हि ॥9॥



यथा (भा.पु. 1.5.10)—


न यद् वचश् चित्र-पदं हरेर् यशो
जगत् पवित्रं प्रगृणीत कर्हिचित् ।
तद् वायसं तीर्थम् उशन्ति मानसा
न यत्र हंसा निरमन्त्य् उशिक्-क्षयाः ॥


(भा.पु. 3.32.19)—



नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् ।
हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥


(भा.पु. 10.60.45)—



त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्त-मतिर् विमूठा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥


(भा.पु. 10.1.4)—


निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-'भिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥ इत्य् आदि ।


तत्-काव्यं पुंवद् उद्दिष्टं दोषाड् दुष्टं गुणाद् गुणि ।
अलङ्काराद् अलङ्कारि क्रूराद् दोषाद् विनश्यति ॥10॥


रसा भागवतास् ते तु विज्ञातव्या रसामृतात् ।
ते गम्या व्यञ्जना-वृत्त्या यागम्या शब्द-वृत्तिषु ॥11॥



तत्र यद् आह—


रसे सारश् चमत्कारः सर्वत्राप्य् उपलभ्यते ।
तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥ इति ।


—o)0(o—



किं च—



काव्यं रसात्मकं वाक्यम् ॥12॥



रस एव आत्मा सार-रूपतया जीवनाधायको यस्य । तेन विना चमत्काराभावेन काव्यत्वाभावात् । रस्यते इति रस इति व्युत्पत्त्या भाव-तद्-आभासादयोऽपि गृह्यन्ते । कनिष्ठ-काव्याभासादि-ज्ञानाय दोषाः पुनः काव्ये किं-स्वरूपा इत्य् उच्यते—



दोषास् तस्यापकर्षकाः ॥13॥



श्रुति-दुष्टत्वापुष्टार्थत्वादयः काणत्व-खञ्जत्वादय इव देह-द्वारेण । व्यभिचारि-भावादेः स्व-शब्द-वाच्यत्वादयो मूर्खतादय इव । साक्षात् काव्यात्म-भूत-रसम् अपकर्षन्तः काव्यस्यापकर्षका इत्य् उच्यन्ते । एषां विशेषोदाहरणानि वक्ष्यामः । गुणादयः किं स्वरूपा इत्य् उच्यन्ते—



उत्कर्षदा गुणाः प्रोक्ता गुणालङ्कार-रीतयः ॥14॥



गुणाः शौर्यादिवत्, अलङ्काराः कटक-कुण्डलादिवत् । रीतयोऽवयव संस्थानवत् देह-द्वारेण शबदार्थ-द्वारेण तम् एव काव्यात्म-भूतं रसम् उत्कर्षवन्तः काव्योत्कर्षका इत्य् उच्यन्ते । यद्यपि गुणानां रस-धर्मत्वं, तथापि गुण-शब्दोऽत्र गुणाभिव्यञ्जक-शब्दार्थयोर् उपचर्यते । अतो गुणाभिव्यञ्जका रसस्योत्कर्षका भवन्तीति । एषाम् अपि विशेषोदाहरणानि वक्ष्यामः ।


इति श्री-हरि-भक्ति-सिन्धु-पर्यन्त-लब्ध-जन्मान्तरे साहित्य-दर्पण-चरे
हरि-मणि-दर्पणतया परिरब्ध-रूपक-वरे
वस्तुतस् तु काव्य-मीमांसाकरे
रसामृत-शेष-नाम-धरे
प्रथमः प्रकाशः
||1||


—o)0(o—



(2)

द्वितीयः प्रकाशः


वाक्य-स्वरूपम् आह—



वाक्यं स्याद् योग्यताकाङ्क्षासत्ति-युक्तः पदोच्चयः ॥1॥



योग्यता पदार्थानां परस्पर-सम्बन्धे बाधाभावः । पदोच्चयस्यैतद्-अभावेऽपि वाक्यत्वे “वह्निना सिञ्चति” “हरि-वैमुख्येन संसारं तरति” इत्य् अपि वाक्यं स्यात् । आकाङ्क्षा प्रतीति-पर्यावसान-विरहः श्रोतृ-जिज्ञासा स्वरूपः । निराकाङ्क्षस्य वाक्यत्वे मत्स्यः कूर्मो वराह इत्य् अपि वाक्यं स्यात् । आसत्तिर् बुद्ध्य्-अविच्छेदः । बुद्धि-विच्छेदेऽपि वाक्यत्वे इदानीम् उच्चरितस्य हरि-पदस्य दिनान्तरोच्चारितेन गायति पदेन सङ्गतिः स्यात् । अत्राकाङ्क्षा-योग्यतयोर् अर्थ-धर्मत्वेऽपि पदोच्चय-धर्मत्वम् उपाचारात् ।

वाक्योच्चयो महा-वाक्यम् ॥2॥



योग्यताकाङ्क्षासत्ति-युक्त एव ।

इत्थं वाक्यं द्विधा मतम् ॥3॥



इत्थम् इति वाक्य-महावाक्यत्वेन तद् उक्तम्—



स्वार्थ-बोधे समर्थानाम् अङ्गाङ्गित्व-व्यपेक्षया ।
वाक्यानाम् एक-वाक्यत्वं पुनः संहृत्य जायते ॥

तत्र वाक्यं, यथा—



शून्यं कुञ्ज1-गृहं विलोक्य शयनाद् उत्थाय किञ्चिच् छनैर्
निद्रा-व्याजम् उपागतस्य सुचिरं कृष्णस्य दृष्ट्वा2 मुखम् ।
विस्रब्धं परिरभ्य3 जात-पुलकाम् आलोक्य गण्ड-स्थलीं
लज्जा-नम्र-मुखी सहासम् अमुना4 बाला चिरं चुम्बिता ॥ (अमरु 78)

महा-वाक्यं रामायणादि ।

पदोच्चयो वाक्यम् इत्य् उक्तम् । तत् किं पद-लक्षणम् इत्य् आह—



वर्णाः पदं प्रयोगार्हानन्वितैकार्थ-बोधकाः ॥4॥



यथा, परमेश्वरः । प्रयोगार्ह इति प्रातिपदिकस्य विच्छेदः । अनन्वितेतेइ वाक्य-महा-वाक्ययोः । एकेति साकाङ्क्षानेक-पद-वाक्यानाम् । अर्थ-बोध इति कचटतपेत्य् आदीनाम् । वर्णा इति बहु-वचनम् अविवक्षितम् ।

तत्र पदे—


अर्थो वाच्यश् च लक्ष्यश् च व्यङ्गश् चेति त्रिधा मता ॥5॥



एषां स्वरूपम् आह—



वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस् तिस्रः शब्दस्य शक्तयः ॥6॥



ता अभिधाद्याः ।

अत्र सङ्केतितार्थस्य बोधनाद् अग्रिमा मता ॥7॥



उत्तम-गोपेन मध्यम-गोपम् उद्दिश्य गाम् आनयेत्य् उक्ते तं गवानयन-प्रवृत्तम् उपलभ्य बालोऽस्य वाक्यस्य सास्नादिमत् पिण्डानयनम् अर्थः इति प्रथमं प्रतिपद्यते । अनन्तरं गां वधान, अश्वम् आनय इत्य् आदाव् आवापोद्वापाभ्यां5 गो-शब्दस्य सास्नादिमान् अर्थ आनयन-शब्दस्य चाहरणम् इति सङ्केतम् अवधारयति ।

क्वचित् तु प्रसिद्ध-पद-समभिव्याहाराच् च । यथेह—प्रभिन्न-कमलोदरे मधुनि मधूकरः पिबति इति ।

क्वचिद् आप्तोपदेशात् । यथा, अयम् अश्व इत्य् अर्थः । तं च सङ्केतितम् अर्थं बोधयन्ती शब्दस्य शक्त्य्-अन्तरान्तरिता शक्तिर् अभिधा नाम ।

सङ्केतो गृह्यते जातौ गुण-द्रव्य-क्रियासु च ॥8॥



जातिर् गो-पिण्डादिषु गोत्वादिका । गुणो विशेषाधान-हेतुः प्रसिद्धो वस्तु-धर्मः । शुक्लादयो हि गवादिकं सजातीयेभ्यः कृष्ण-गवादिभ्यो व्यावर्तयन्ति6 एव व्यक्तयः । क्रियाःसाध्य-रूपा वस्तु-धर्माः पाकादयः । एष्व् अधि श्रयणादि-रव-श्रयणान्त-व्यापार-कलापः पूर्वापरीभूतः पादादि-शब्द-वाच्यः । एष्व् एव व्यक्ते रूपाधिषु सङ्केतो गृह्यते । न व्यक्तौ आनन्त्य-व्यभिचार्-दोषापातात् ।

अथ लक्षणा



मुख्यार्थ-बाधे तद्-युक्तो ययान्योऽर्थः प्रतीयते ।
रूढेः प्रयोजनाद् वापि लक्षणा शक्तिर् अर्पिता ॥9॥



शूरसेना हरि-भक्ता इत्य् आदौ शूरसेनादि-शब्दो देव-विशेषे स्वार्थेऽसम्भवन् यया शब्द-शक्त्या स्व-संयुक्तान् पुरुषादीन् प्रत्याययति, यया च यमुनायां घोष इत्य् आदौ यमुनादि-शब्दो जल-मयादि-रूपार्थ-वाचकत्वात् प्रकृतेऽस्मभवन् स्वस्य सामीप्यादि-सम्बन्धिनं तटादिकं बोधयति । सा शब्दस्यापिता स्वाभाविकतरा ईश्वरानुद्भाविता वा शक्तिर् लक्षणा नाम ।

पूर्वत्र हेतू रूढिः प्रसिद्धिर् एव । उत्तरत्र यमुना-तटे घोष इति प्रतिपादनालभ्यस्य शीतत्व-पावनत्वाद्य्-अतिशयस्य बोधन-रूपं प्रयोजनं हेतुः । हेतुं विनापि यस्य कस्यचित् सम्बन्धिनोऽतिप्रसङ्गः स्यात् । अत उक्तं—रूढेः प्रयोजनाद् वापीति ।

केचित् तु कर्मणि कुशलः इति रूढाव् उदाहरन्ति । तेषाम् अयम् अभिप्रायः—कुशं लाति इति व्युत्पत्ति-लभ्यः कुशग्राहि-रूपो मुख्योऽर्थः प्रकृतेऽसम्भवन् विवेकत्व-सम्बन्धिनं दक्ष-रूपम् अर्थं बोधयतीति । एतद् अन्ये न क्षयन्ते । कुश-ग्राहि-रूपस्यार्थस्य व्युत्पत्ति-लभ्यत्वेऽपि दक्ष-रूपस्यैव मुख्यार्थत्वात् ।

अन्यद् धि शब्दानां व्युत्पत्ति-निमित्तम् । अन्यच् च प्रवृत्ति-निमित्तम् । इति व्युत्पत्ति-लभ्यस्य मुख्यार्थत्वे गौः शेते इत्य् अत्रापि लक्षणा स्यात् । गमेर् डोः [उणादि 2.67] इति गम-धातोर् डो-प्रत्ययेन व्युत्पादितस्य गो-शब्दस्य शयन-कालेऽपि प्रयोगात् ।

तद्-भेदान् आह—



मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वय-सिद्धये ।
स्याद् आत्मनोऽप्य् उपादानाद् एषोपादान-लक्षणा ॥10॥



रूढाव् उपादान-लक्षणा, यथा—श्यामो गायतीत्य् आदि । प्रयोजने, यथा—गोष्ठे यष्टयः प्रविशन्तीत्य् आदि । अनयोर् हि श्यामादिभिर् यष्ट्य्-आदिभिश् चाचेतनतया केवलैर् गान-प्रवेश-क्रिययोः कर्तृतयान्वयम् अलभमानैर् एतत्-सिद्धये स्व-सम्बन्धिना पुरुषादयः गोपादयश् च लक्ष्यन्ते । पूर्वत्र प्रयोजनाभावाद् रूढिः । उत्तरत्र यष्ट्य्-आदीनाम् अतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थस्यात्मनोऽप्य् उपादानम् । लक्षण-लक्षणायां तु परस्यैवेत्य् अनयोर् भेदः । इयम् एवाजहत्-स्वार्थेत्य् उच्यते ।

अर्पणं स्वस्य वाक्यार्थे परस्यान्वय-सिद्धये ।
उपलक्षण-हेतुत्वाद् एषा लक्षण-लक्षणा ॥11॥



रूढि-प्रयोजनयोर् लक्षण-लक्षणा, यथा—शूरसेना हरि-भक्ताः, यमुनायां घोष इति च । अनयोर् हि पुरुष-तटयोर् वाक्यार्थे अन्वय-सिद्धये शूरसेन-यमुना- शब्दाव् आत्मानम् अर्पयतः । यथा च—उपकृतं बहु तत्र किम् उच्यते प्रकृतिर् एव हरेः सुख-दायिनी इत्य् आदि मानवती-वचनादौ । अपकारिणं प्रत्युपकारादि-प्रतिपादनान् मुख्यार्थ-बाधः वैपरीत्य-लक्षणः सम्बन्धः । फलम् अपकाराद्य्-अतिशयः । इयम् एव जहत्-स्वार्था इत्य् उच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ॥12॥



ताः पूर्वोक्त-चतुर्-भेदा लक्षणाः ।

विषयास्यानिगीर्णस्यान्य-तादात्म्य-प्रतीति-कृत् ।
सारोपा स्यान् निगीर्णस्य मता साध्यवसानिका ॥13॥



रूढाव् उपादान-लक्षणा सारोपा, यथा—पुरुषः श्यामो गायति । अत्र हि श्याम-गुणवान् पुरुषोऽनिगीर्ण-स्वरूपः स्व-समवेत-गुण-तादात्म्येन प्रतीयते । प्रयोजने, यथा—एताः यष्टयः प्रविशन्ति । अत्र सर्वनाम्ना यष्टि-धारि-गोप-गण-निर्देशात् सारोपत्वम् ।

रूढौ लक्षण-लक्षणा सारोपा, यथा— शूरसेनाः पुरुषा हरिं कीर्तयन्ति । अत्र हि शूरसेन-पुरुषाणाम् आधाराधेय-भावः सम्बन्धः । प्रयोजने, यथा—श्री-कृष्णं आयुर् गोपीनाम् । कार्य-कारण-भाव-सम्बन्धाद् आयुस् तादात्म्येन श्री-कृष्णः प्रतीयते । अन्य-वैलक्षण्येनाव्यभिचारेणायुस्करत्वं प्रयोजनम् ।

यथा च—भगवत्-पुरुषे गच्छति भगवान् असौ गच्छतीति स्व-स्वामि-भाव-लक्षणः सम्बन्धः । यथाग्र-मात्रेऽवयवे हस्तोऽयम् । अत्रावयवावयवि-भाव-लक्षणः सम्बन्धः । ब्राह्मणेऽपि तक्षासौ । अत्र तात्कर्म्य-लक्षणः सम्बन्धः । विष्ण्व्-अर्थे यज्ञोऽयं विष्णुर् इत्य् अत्र तादर्थ्य-लक्षणः सम्बन्धः । एवम् अन्यत्रापि ।

निगीर्णस्य पुनर् विषयस्यान्य-तादात्म्य-प्रतीतिकृत् साधवसाना । अस्याश् चतुर्भेदेषु पूर्वोदाहरणान्य् एव ।

सादृश्येतर-सम्बन्धाः शुद्धास् ताः सकला अपि ।
सादृश्यात् तु मता गौण्यस् तेन षोडश-भेदिका ॥14॥



ताः पूर्वोक्ता अष्ट-भेदाः लक्षणाः । सादृश्येतर-सम्बन्धाः कार्य-कारण-भावादयः । अत्र शुद्धानां पूर्वोदाहरणान्य् एव । रूढाव् उपादान-लक्षणा सारोपा गौणी, यथा—“एतानि तैलानि श्री-कृष्णस्य हेमन्त-सुखानि” | अत्र तैल-शब्दस् तिल-भव-स्नेह-रूपं मुख्यार्थम् उपादायैव सार्षपादि-स्नेहेषु वर्तते ।

प्रयोजने, यथा—राज-कुमारक-सदृशेषु गोप-कुमारेषु गच्छत्सु “एते राज-कुमारा गच्छन्ति” इति ।

रूढाव् उपादान-लक्षणा साध्य-वसाना गौणी, यथा—“तैलानि श्री-कृष्णस्य हेमन्त-सुखानि” | प्रयोजने, यथा—“राज-कुमारा गच्छन्ति” |

रूढौ लक्षण-लक्षणा सारोपा गौणी, यथा—“श्री-कृष्णो दैत्य-कण्टकं शोधयति” | प्रयोजने, यथा—“कृष्णाद् अन्यं गौः स्तौति” |

अत्र केचिद् आहुः—स्वार्थ-सहचारिणो गुणा जाड्य-मान्द्यादयो लक्ष्यन्ते । ते च गो-शब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्तीति । तद् अयुक्तम् । गो-शब्दस्यागृहीतं सङ्केतं वाहीकार्थम् अभिधातुम् असामर्थ्यात् । गो-शब्दार्थ-मात्र-बोधनाच् च । अभिधाया विरतत्वात् । विरतायाश् च पुनर्-उत्थानाभावात् ।

अन्ये तु—गो-शब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थ-सहचारि-गुण-साजात्येन वाहीक-गता गुणा एव लक्ष्यन्ते । तद् अप्य् अन्ये न क्षमन्ते । तथा ह्य् अत्र गो-शब्दाद् वाहीकार्थः प्रतीयते न वा ? आद्ये गो-शब्दाद् एव वा ? तल्-लक्षिताद् वा गुणात् ? अविना-भाव-द्वारा तत्र न प्रथमः, वाहीकार्थेऽस्यासङ्केतितत्वात् । न द्वितीयः, अविना-भाव-लभ्यस्यार्थस्य शब्दान्वयेऽप्रवेशात् । शाब्दी ह्य् आकाङ्क्षा शब्देनैव प्रपूर्यते । आद्यस्य द्विरूपत्वान् न वेत्य् उक्तस् तृतीयोऽपि न । यदि गो-शब्दाद् वाहीकार्थो न प्रतीयते, तदा तस्य वाहीक-शब्द-सामानाधिकरण्यम् असमञ्जसं स्यात् ।

तस्माद् अत्र गो-शब्दो मुख्यया वृत्त्या वाहीक-शब्देन सहान्वयम् अलभमानोऽज्ञत्वादि-साधर्म्याद् वाहीकार्थं लक्षयति । वाहीकस्याज्ञताद्य्-अतिशय-बोधनं प्रयोजनम् ।

इयं गुण-योगाद् गौणीत्य् उच्यते । पूर्वा तूपचारामिश्रणाच् छुद्धा । उपचारो हि नामात्यन्त-विश-कलितयोः सादृश्यातिशय-महिम्ना भेद-प्रतीति-स्थ-गण-मात्रं, यथा—अग्नि-माणवकयोः । पीत-पटयोस् तु नात्यन्त-भेद-प्रतीतिः । तस्माद् एवम् आदिषु शुद्धैव लक्षणा ।

व्यङ्ग्यस्य गूढागूढत्वाद् द्विधा स्युः फल-लक्षणा ॥15॥



प्रयोजने या अष्ट-भेदा लक्षणास् ताः प्रयोजन-रूपस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोडश-भेदाः । तत्र गूढः । काव्यार्थ-भावना-परिपक्व-बुद्धि-विभव-मात्र-वेद्यः । यथा—उपकृतं बहु तत्रेति । अगूढोऽतिस्पष्टतया सर्व-जन-वेद्यः, यथा—“उपदिशति गोपिकानां यौवन-मद एव ललितानि |” अत्र “उपदिशति” इत्य् अनेन “आविष्करोति” इति लक्ष्यते । तद् अतिशयश् चाभिधेयवत् स्फुटं प्रतीयते ।

धर्मि-धर्म-गतत्वेन फलस्यैता अपि द्विधा ॥16॥



एता अनन्तरोक्ताः षोडश-भेद-लक्षणाः । फलस्य धर्मि-गमत्वेन धर्म-गतत्वेन च द्विधा भूत्वा द्वात्रिंशद्-भेदाः । क्रमेणोदाहरन्ति—



स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घना
वाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाः कलाः ।
कामं सन्तु दृढं कठोर-हृदयो रामोऽस्मि सर्वं-सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥7

अत्रात्यन्त-दुःख-सहिष्णुत्व-रूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः प्रयोजनम् । यमुनायां घोष इत्य् अत्र तटे लक्ष्ये शीतत्व-रूप-धर्मातिशयः फलम् ।

तद् एवं लक्षणा-भेदाश् चत्वारिंशन् मता बुधैः ॥17॥



रूढाव् अष्टौ । फले द्वात्रिंशद् इति चत्वारिंशल्-लक्षणा भेदाः । किं च—



पद-वाक्य-गतत्वेन प्रत्येकं ता अपि द्विधा ॥18॥



ता अनन्तरोक्ताः । तत्र पद-गतत्वेन, यथा—यमुनायां घोषः । वाक्य-गतत्वेन, यथा—उपकृतं बहु तत्रेति । एवम् अशीति-प्रकारा लक्षणाः ।

अथ व्यञ्जना

विरतास्व् अभिधाद्यासु यथार्थो बोध्यतेऽपरः ।
सा वृत्तिर् व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥19॥



“शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभावः” इति नयेनाभिधा-लक्षणा-तात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वम् अर्थं बोधयित्वा उपक्षीणासु ययान्योऽर्थो बोध्यते, सा शब्दस्यार्थस्य प्रकृति-प्रत्ययादेश् च वृत्तिर् व्यञ्जन-ध्ययन-गमन-प्रत्यायनादि-व्यपदेश-विषया व्यञ्जना नाम । तत्र तात्पर्याख्या वृत्तिर् नाम वाक्यस्य शक्तिर् इति व्यक्तीकरिष्यते । तत्र—



अभिधा-लक्षणा-मूला शब्दस्य व्यञ्जना द्विधा ॥20॥



अभिधा-मूलाम् आह—



अनेकार्थस्य शब्दस्य संयोगाद्यैर् नियन्त्रिते ।
एकत्रार्थेऽन्य-धी-हेतुर् व्यञ्जना साभिधाश्रया ॥21॥



यथा श्री-गोपाल-चम्पूम् अनु—



वन-रुचि-रुचिरः श्रीमान्
मदन-विनोदाय नुन्न-गोपीकः ।
अभितः सुरभित-देशः
सहचरि पश्य माधवः स्फुरति ॥ [गो.च. 1.29.59]

अथ प्रकरणेनाभिधया माधव-शब्दस्य वसन्त-रूपेऽर्थे नियन्त्रिते व्यञ्जनयैव श्री-कृष्ण-रूपोऽर्थो बोध्यते । एवम् अन्यत्रापि ।

लक्षणा-मूलाम् आह—



लक्षणोपास्यते यस्य कृते तत् तु प्रयोजनम् ।
यया प्रत्याख्यायते सा स्याद् व्यञ्जना लक्षणाश्रया ॥22॥



यमुनायां घोषः इत्य् आदौ जलमयाद्य्-अर्थ-बोधनाद् अभिधायां तटाद्य्-अर्थ-बोधनाच् च लक्षणायां विरतायां यथा शीतत्व-पावनत्वादि-शब्दादिर् बोध्यते सा लक्षणा-मूला व्यञ्जना ।

एवं शाब्दीं व्यञ्जनाम् उक्त्वार्थीम् आह—



वक्तृ-बोद्धव्य-वाक्यानाम् अन्य-सन्निधि-वाच्ययोः ।
प्रस्ताव-देश-कालानां काकोश् चेष्टादिकस्य च ।
वैशिष्ट्याद् अन्यम् अर्थं या बोधयेत् सार्थ-सम्भवा ॥23॥



व्यञ्जनेति सम्बध्यते । तत्र वक्तृ-वाक्य-प्रस्ताव-देश-काल-वैशिष्ट्ये, यथा—



कालो मधुः कुपित एष च पुष्पधन्वा
धीरा वहन्ति रति-खेद-हराः समीराः ।
केलीवनीयम् अपि वञ्जुल-कुञ्ज-मञ्जुर्
दूरे हरिः कथय किं करणीयम् अद्य ॥

अत्रैतं देशं प्रति प्रच्छन्नं हरिस् त्वया प्रेष्यताम् इति सखीं प्रति कयाचिद् द्योत्यते ।

बोद्धव्य-वैशिष्ट्ये, यथा—



निःशेष-च्युत-चन्दनं स्तन-तटं निर्मृष्ट-रागोऽधरो
नेत्र दूरम् अनञ्जने पुलकिता तन्वी तवेयं तनुः ।
सत्यं जल्पसि गोपिक्-बन्धु-जनता-वञ्चि-क्रियाद्य्-अञ्चिते
कृष्णां स्नातुम् इतो गतासि न पुनस् तं गोपिका-कामुकम् ॥8

अत्र तद्-अन्तिकम् एव गतासीति विपरीत-लक्षणया लक्ष्यम् । तस्य च रन्तुम् इति व्यङ्ग्यं प्रतिपाद्य गोपी-वैशिष्ट्याद् बोध्यते ।

अन्य-सन्निधि-वैशिष्ट्ये, यथा—



आलि पश्य परितः शिखि-वृन्दं
भीति-रीति-रहितं नटद् अस्ति ।
बाढम् अस्य विहरन्न् अधिगम्यं
नव्य-नीरद-वरः प्रतिभाति ॥ [गो.च. 1.29.20]

अत्र शिखि-वृन्दस्य निर्भयत्वेन विश्वस्तत्वं, तेनास्य विजनत्वम् । अतो नव्य-न्रद-वरत्वेन सूचितस्य श्री-कृष्णस्य भवद्-आकाङ्क्षया निगूढावस्थानम् इदं स्थानम् इति व्यञ्जयत्या कयापि स्व-सखीं पुष्पाद्य्-आहरण-च्छलेन नीत्वा परिहस्यते । अत्रैव स्थान-निर्जनत्व-रूपं व्यङ्ग्यार्थ-वैशिष्ट्ये प्रयोजकम् ।

भिन्न-कण्ठ-ध्वनिर् धीरैः काकुर् इत्य् अभिधीयते इत्य् उक्त-प्रकारायाः काकोर् भेदा आकरेभ्यो ज्ञातव्याः । एतद्-वैशिष्ट्ये, यथा—



यद् ब्रह्म-कुल-रक्षण-तृष्णग् दूरतरं देशम् उद्यतो गन्तुम् ।
अलि-कुल-कोकिल-ललिते नैष्यति सखि सुरभि-समयेऽसौ ॥

अत्र नैष्यति, अपि तु एष्यत्य् एवेति काक्वा व्यज्यते ।

चेष्टा-वैशिष्ट्ये, यथा—



सङ्केत-काल-मनसं हरिं ज्ञात्वा विदग्धया ।
हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम् ॥

अत्र सन्ध्या सङ्केत-काल इति पद्म-निमीलन-चेष्टया कयाचिद् द्योत्यते । एवं वक्त्रादीनां व्यस्त-समस्तादि-वैशिष्ट्ये बोद्धव्यम् ।

त्रैविध्याद् इयम् अर्थानां प्रत्येकं त्रिविधा मता ॥24॥



अर्थानां वाच्य-लक्ष्य-व्यङ्ग्यत्वेन त्रि-रूपतया सर्वा अप्य् अनन्तरोक्ता व्यञ्जना त्रिविधा । तत्र वाच्यार्थेन व्यञ्जना, यथा कालो मधुः इत्यादि । लक्ष्यार्थेन, यथा—निःशेष इत्य् आदि । व्यङ्ग्यार्थेन, यथा—आलि पश्य इत्य् आदि । प्रकृति-प्रत्ययादेर् व्यञ्जकत्वं प्रपञ्चयिष्यते ।

शब्द-बोध्यो व्यनक्त्य् अर्थः शब्दोऽप्य् अर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तद् अन्यस्य सहकारिता ॥25॥



यतः शब्दो व्यञ्जकत्वेऽर्थान्तरम् अपेक्षते, अर्थोऽपि शब्दम् । तद् एकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यम् अङ्गीकार्या ।

अभिधादि-त्रयोपाधि-वैशिष्ट्यात् त्रिविधो मतः ।
शब्दोऽपि वाचकस् तद्वल् लक्षको व्यञ्जकस् तथा ॥26॥



अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः ।

किं च,
तात्पर्याख्यां वृत्तिम् आहुः पदार्थान्वय-बोधने ।
तात्पर्यार्थं तद्-अर्थं च वाक्यं तद्-बोधकं परे ॥27॥



अभिधाया एकैक-पदार्थ-बोधनेन विरमाद् वाक्यार्थ-रूपस्य पदार्थान्वयस्य बोधिका तात्पर्याख्या वृत्तिः । तद्-अर्थश्9 च तात्पर्यार्थः । तद्-बोधकं10 च वाक्यम् इति अभिहितान्वय-वादिनां11 मतम् ।

इति श्री-रसामृत-शेषे द्वितीयः प्रकाशः
||2||

—o)0(o—


(3)

तृतीयः प्रकाशः

ध्वनि-निर्णयः


अथ काव्य-भेदम् आह—



काव्यं ध्वनिर् गुणीभूत-व्यङ्गं चेति द्विधा मता ।

तत्र—


वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस् तत् काव्यम् उत्तमम् ॥1॥



वाच्याद् अधिक-चमत्कारिणि व्यङ्ग्येऽर्थे ध्वन्यतेऽस्मिन्न् इति व्युत्पत्त्या ध्वनिर् नामोत्तमं काव्यम् ।

भेदौ ध्वनेर् अपि द्वाव् उदीरितौ लक्षणाभिधा-मूलौ ।
अविवक्षित-वाच्योऽन्यो विवक्षितान्य-पर-वाच्यश् च ॥2॥



तत्राविवक्षित-वाच्यो नाम लक्षणा-मूलो ध्वनिः । लक्षणा-मूलत्वाद् एवात्र वाच्यम् अविवक्षितं बाधित-स्वरूपम् । विवक्षितान्य् अपर-वाचस् त्व् अभिधा-मूलः । अत एवात्र वाच्यं विवक्षितम् । अन्य-परं व्यङ्ग्य-निष्ठम् । अत्र हि वाच्यार्थः स्वरूपं प्रकाशयन्न् एव व्यङ्ग्यार्थस्य प्रकाशकः । यथा प्रदीपो घटस्य । अभिधा-मूलस्य बहु-विषयतया पश्चान् निर्देशः ।

अविवक्षित-वाच्यस्य भेदाव् आह—



अर्थान्तरं सङ्क्रमिते वाच्येऽत्यन्तं तिरस्कृते ।
अविवक्षित-वाच्योऽपि ध्वनिर् द्वैविध्यम् ऋच्छति ॥3॥



अविवक्षित-वाच्यो नाम ध्वनिर् अर्थान्तर-सङ्क्रमित-वाच्योऽत्यन्त-तिरस्कृत-वाच्यश् चेति द्विविधः ।

यत्र स्वयम् अनुपयुज्यमानो मुख्यार्थः स्व-विशेष-रूपेऽर्थान्तरे परिणमति, तत्र मुख्यार्थस्य स्व-विशेष-रूपार्थान्तर-सङ्क्रमितत्वाद् अर्थान्तर-सङ्क्रमित-वाच्यत्वम् । यथा—



कदली कदली करभः करभः
करि-राज-करः करि-राज-करः ।
भुवन-त्रितयेऽपि बिभर्ति तुलाम्
इदम् ऊरु-युगं न चमूरु-दृशः ॥

अत्र द्वितीय-कदल्य्-आदि-शब्दाः पौनरुक्त्य-भिया सामान्य-कदल्य्-आदि-रूपे मुख्यार्थे बाधिता जाड्यादि-गुण-विशिष्ट-कदल्य्-आदि-रूपम् अर्थं बोधयन्ति । जाड्याद्य्-अतिशयश् च व्यङ्ग्यः ।

यत्र पुनः स्वार्थं सर्वथा परित्यजयन्न् अर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्त-तिरस्कृतत्वाद् अत्यन्त-तिरस्कृत-वाच्यत्वम् । यथा—



तासां कृष्ण-वियोगाग्नि-बाष्पैर् विष्वग्-विनिःश्र्तैः ।
आदर्श इव पश्यान्धश् चन्द्रमा मन्दतां गतः ॥ [गो.च. 1.23.23]

अत्रान्ध-शब्दो मुख्यार्थे बाधितोऽप्रकाश-रूपम् अर्थं बोधयति । अप्रकाशातिशयश् च व्यङ्ग्यः । अन्धत्वाप्रकाशत्वयोः सामान्य-विशेष-भावाभावान् नार्थान्तर-सङ्क्रमित-वाच्यत्वम् । यथा—



भम धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
जउणा-घट्टे तस्मिं बिब्भम-भाअ कुडुङ्ग सीहेण ॥12

[भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस् तेन ।
यमुना-घट्टे तस्मिन् विभ्रम-भाजा कुडूङ्ग-सिंहेन ॥]

अत्र स्वेन सह तस्मिन् घट्टे विहरन्तं श्री-कृष्णं कदाचिद् दृष्टवान् भिक्षुः पुनस् तस्मिन् गच्छेद् इति शङ्कया निषेधे पर्यवस्यतीति विपरीत-लक्षणाशङ्का तु न कार्या । यत्र खलु विधि-निषेधाव् उत्पद्यमानाव् एव निषेध-विध्योः पर्यवस्यतस् तत्रैव तद् अवसरः । यत्र पुनः प्रकरणादि-पर्यालोचनया विधि-निषेधयोर् निषेध-विधी अवगम्येते । तत्र ध्वनित्वम् एव । तद् उक्तम्—



क्वचिद् बाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव13 स्याद् उत्तरत्राभिधैव14 तु ॥

तत्राद्ये15 मुख्यार्थस्यार्थान्तरे सङ्क्रमणं प्रवेशः, न तु तिरोभावः । अत एवाजहत्-स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज् जहत्-स्वार्था ।

विवक्षिताभिधेयोऽपि16 द्विभेदः प्रथमं मतः ।
असंलक्ष्य-क्रमो यत्र व्यङ्ग्यो लक्ष्य-क्रमस् तथा ॥4॥



विवक्षितान्य् अपर-वाच्योऽपि ध्वनिर् असंलक्ष्य-क्रम-व्यङ्ग्यः संलक्ष्य-क्रम-व्यङ्ग्यश् चेति द्विविधः ।

तत्राद्यो रस-भावादिर् एक एवात्र गण्यते ।
एकोऽपि भेदोऽनन्तत्वात् सङ्ख्येयस् तस्य नैव यत् ॥5॥



उक्त-स्वरूपो रस-भावादिर् असंलक्ष्य-क्रम-व्यङ्ग्यः । यद्यपि « वाक्यं रसात्मकं काव्यम् » इत्य् उक्तेर् अत्रैव काव्यत्वम् आयाति, तथापि पर-परत्रापि यत् किञ्चिच् चमत्कार-दर्शनाद् गौण-काव्यम् अस्येवेति साध्येव तल् लक्षणम् । किं चात्र—व्यङ्ग्य-प्रतीतेर् विभावादि-प्रतीति-कारणकत्वात् क्रमोऽवश्यम् अस्ति । किन्तूत्पल-पत्र-शत-व्यतिभेदवल् लाघवान् न संलक्ष्यते । एषु रसभावादिषु चैकस्यापि भेदस्यानन्तत्वात् सङ्ख्यातुम् अशक्यत्वाद् असंलक्ष्य-क्रम-व्यङ्ग्य-ध्वनिर् नाम काव्यम् एक-भेदम् एवोक्तम् । तथा ह्य् एकस्यैव हि शृङ्गारस्यैकोऽपि सम्भोग-रूपो भेदः परस्परालिङ्गनाधर-चुम्बनादि-भेदात् प्रत्येकं च विभावादि-वैचित्र्यात् सङ्ख्यातुम् अशक्यः । का गणना सर्वेषाम् ?

शब्दार्थोभय-शक्त्य्-उत्थे व्यङ्ग्योऽनुस्वान-सन्निभे ।
ध्वनिर् लक्ष्य-क्रम-व्यङ्ग्यस् त्रिविधः कथितो बुधैः ॥6॥



क्रम-लक्ष्यत्वाद् एवानुरणन-रूपो यो व्यङ्ग्यस् तस्य शब्द-शक्त्य्-उद्भवत्वेन अर्थ-शक्त्य्-उद्भवत्वेन, उभय-शक्त्य्-उद्भवत्वेन च त्रैविध्यात् संलक्ष्य-क्रम-व्यङ्ग्य-नाम्नो ध्वनेः काव्यस्यापि त्रैविध्यम् । तत्र—



वस्त्व् अलङ्कार-रूपत्वाच् छब्द-शक्त्य्-उद्भवो द्विधा ॥7॥

अलङ्कार-शब्दस्य पृथग्-उपादानाद् अलङ्कार-व्यतिरिक्तं वस्तु-मात्रं गृह्यते । तत्र वस्तु-रूप-शब्द-शक्त्य-उद्भवो व्यङ्ग्यो, यथा—कदाचित् पथिक-वेशं केशवम् आगतम् उपलभ्य काचिद् व्रज-सुभ्रुवो दूती स-हासम् आह—



पहिअ ण एत्थ सत्थरम् अत्थि मणं पत्थर-त्थले गामे ।
uëëaa पओहरं पेक्खिअ ऊण जै बससि ता बससु ॥

[पथिक नात्र स्रस्तरम् अस्ति मनाक् प्रस्तर-स्थले ग्रामे ।
उन्नत-पयोधरं प्रेक्ष्य यदि वससि तद् वस ॥]

अत्र सत्थरादि-शब्द-शक्त्या यद्य् उपभोग-क्षमोऽसि, तदा वसस्वेति व्यज्यते ।

अलङ्कार-रूपो, यथा—



अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।
कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥ [भ.र.सि. 1.1.1]

अत्रानभीष्टस्य चन्द्रस्य वर्णनम् असम्बन्धं, मा प्रशाङ्क्षीद् इति श्री-कृष्णस्य अभीष्टस्य उपमात्वेन चन्द्रो व्यङ्ग्यः । यथा वा,

अमितः समितः प्राप्तैर् उत्कर्षैर् हर्षद प्रभो ।
अहितः सहितः साधु-यशोभिर् असताम् असि ॥

समितो युद्धात् प्राप्तैर् उत्कर्षैर् अमितस् त्वम् । तत एव असताम् अहितस् त्वं यशोभिः सहितोऽसीत्य् अर्थः । अत्रामित इत्य् आदिष्व् अपि शब्दाभावाद् विरोधो व्यङ्ग्यः । व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मण-श्रमण-न्यायेनालङ्कारतोपचर्यते ।

वस्तु वालङ्कृतिर् वेति द्विधार्थः सम्भवी स्वतः ।
कवेः प्रौढोक्ति-सिक्तो वा तन् निबद्धस्य वेति षट् ॥8॥
षड्भिस् तैर् व्यज्यमानस् तु वस्त्व् अलङ्कार-रूपकः ।
अर्थ-शक्त्य्-उद्भवो व्यङ्ग्यो याति द्वादश-भेदतः ॥9॥

स्वतः सम्भवी बहिर् अप्य् औचित्यात् सम्भाव्यमानः । प्रौढोक्त्या सिद्धो न त्व् औचित्येन ।

तत्र क्रमेण, यथा—« निःशेष » ity17 आदि । अनेन स्वतः-सम्भविना वस्तु-मात्रेण एतत्-प्रतिपादिकाया वृन्दया कस्याश्चिद् गोप्या जात-कृष्णोपभोगज-निःशेष-च्युत-चन्दनत्वादि-स्वरूपं वस्तु-मात्रं व्यज्यते ।

दिशि मन्दायते तेजो दक्षिणस्यां रवेर् अपि ।
तस्याम् एव हरेर् याम्याः प्रतापं न विषेहिरे ॥

अनेन स्वतः-सम्भविना वस्तुना रवि-तेजसो गुरु-पुत्राहरणे हरेः प्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।

आपतन्तम् अमुं दूराद् उरीकृत-पराक्रमः ।
बलोऽवलोकयामास मातङ्गम् इव केशरी ॥

अत्रोपमालङ्कार-रूपेण स्वतः-सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणु-दारिणोऽसुर-विशेषस्य क्षयं करिष्यतीति वस्तु व्यज्यते ।

गाढ-कान्त-दशन-क्षत-व्यथा-
सङ्कटाद् अरि-वधू-जनस्य यः ।
ओष्ठ-विद्रुम-दलान्य् अमोचयन्
निर्दशन् युधि रुषा निजाधरम् ॥

अत्र स्वतः-सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः । शत्रवो व्यापादिताश् चेति समुच्चयालङ्कारो व्यङ्ग्यः ।

यदि न भवति गोप-सुन्दरीणाम्
अयम् अथ मेलयितेति सम्प्रतीतिः ।
कुसुम-शर-शर-प्रणेतुर् अस्य
स्फुटम् अनयत्वम् ऋतोः सहते को वा? ॥ [गो.च. 1.21.51]

अत्र वसन्तः शरकारः, कामो धन्वी, स्वयं वक्ता श्री-कृष्णो लक्ष्यम् । पुष्पाणि शरा इति कवेः प्रौढोक्ति-सिद्धं वस्तु प्रकाशी-भवन् मदन-विजृम्भण-रूपं वस्तु व्यनक्ति ।

रजनीषु विमल-भानोः,
कर-जालेन प्रकाशितः कृष्णः18 |
धवलयति भुवन-मण्डलम्,
अखिलं तव कीर्ति-सन्ततिः सततम् ॥

अत्र कवि-प्रौढोक्ति-सिद्धेन वस्तुना कीर्ति-सन्ततेश् चन्द्रकर-जालाद् अधिक-प्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्ग्यः ।

दशानन-किरीटेभ्यस् तत्-क्षणं राक्षस-श्रियः ।
मणि-व्याजेन पर्यस्ताः पृथिव्याम् अश्रु-बिन्दवः ॥

अत्र कवि-प्रौढोक्ति-सिद्धेनापह्नुत्य्-अलङ्कारेण भविष्यद्-राक्षस-श्री-विनाश-रूपं वस्तु व्यज्यते ।

धम्मिल्ल-नव-मल्लिका-समुदयो हस्ते सिताम्भोरुहं
हारः कण्ठ-तटे पयोधर-युगे श्रीखण्ड-लेपो घनः ।
एकोऽपि क्षितिपाल पाण्डु-तनय त्वत्-कीर्ति-राशिर् ययौ
नाना-मण्डनतां पुरन्दर-पुरी-वाम-भ्रुवां विग्रहे ॥

अत्र कवि-प्रौढोक्ति-सिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्ग-स्थानाम् उपकारं करोषीति विभावनालङ्कारो व्यज्यते ।

अयि तडित् त्वम् असौ क्व नु किं तपः
कियद् अहो कृतवत्य् असि तद् वद ।
यद् इमम् अम्बु-धरं हरि-वक्षसस्
तुलितम् आलि गता रमसे सदा ॥ [गो.च. 1.17.27]

अत्रानेन कवि-निबद्धायाः कस्याश्चित् प्रौढोक्ति-रूपेण वस्तुना हरि-वक्षः पुण्यातिशयेन लभ्यम् इति वस्तु प्रतीयते ।

राधिके कोटि-सङ्ख्यत्वम् उपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद् वियोगिनाम् ॥

अत्र कवि-निबद्ध-प्रौढोक्ति-सिद्धेन काम-शराणां कोटि-सङ्ख्यत्व-प्राप्त्या निखिल-वियोगि-मरणेन च वस्तुना शराणां पञ्चता शरान् विमोच्य वियोगिन आश्रितेवेत्य् उक्त्प्रेक्षा व्यज्यते ।

मल्लिका-कुसुमे राधे भाति गुञ्जन्-मधुव्रतः ।
प्रयाणे पञ्च-बाणस्य शङ्खम् आपूरयन्न् इव ॥

अत्र कवि-निबद्ध-प्रौढोक्ति-सिद्धेन उत्प्रेक्षालङ्कारेण कामस्यायम् उन्मादकः कालः प्राप्तः । तत् कथं मानं न मुञ्चसीति वस्तु व्यज्यते ।

महिला सहस्स भरिए तुह हिअए कह्न सा अमाअन्ती ।
अनुदिनम् aëaëëaamma अङ्गं तनुअं पि तनु एइ ॥

[महिला-सहस्र-भरिते तव हृदये कृष्ण सा अमान्ती ।
अनुदिनम् अनन्य-कर्माङ्गं तन्व् अपि तनयति ॥]

अत्रामाअन्तीति कवि-निबद्ध-वक्तृ-प्रौढोक्ति-सिद्धेन काव्यालिङ्गालङ्कारेण तनोस् तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्त्य्-अलङ्कारो व्यज्यते ।

न खलु कवेः कवि-निबद्धस्येव वाग्-अन्याविष्ट19 | अतः कवि-निबद्ध-वक्तृ-प्रौढोक्तिः कवि-प्रौढोक्तेर् अधिकं सहृदय-चमत्कार-कारिणीति पृथक् प्रतिपादिता ।

20एवं वाच्यार्थस्य व्यञ्जकत्वेन समुदाहृतम् ।

लक्ष्यार्थस्य, यथा—निःशेषाच्युतेत्य् आदि ।

व्यङ्ग्यार्थस्य, यथा—आलि पश्येत्य् आदि । अनयोः स्वतः-सम्भावनौ लक्ष्य-व्यङ्ग्यार्थौ व्यञ्जकौ । एवम् अन्येष्व् अप्य् एकादशसु भेदेषूदाहार्यम् |9 एषु चालङ्कृति-व्यञ्जन-स्थले रूपणोत्प्रेक्षण-व्यतिरेचनादि-मात्रस्य प्राधान्यं सहृदय-संवेद्यं, न तु रूपादीनाम् इत्य् अलङ्कृतेर् एव प्राधान्यम् ।

एकः शब्दार्थ-शक्त्य्-उत्थे . . . . . . . . . . .||10||

उभय-शक्त्य्-उद्भवे व्यङ्ग्ये एको ध्वनेर् भेदः । यथा (माघ 13.38)—



हिम-मुक्त-चन्द्र-रुचिरः सपद्मको
मदयन् द्विजान् जनित-मीनकेतनः ।
अभवत् प्रसादित-सुरो महोत्सवः
प्रमदा-जनस्य स चिराय माधवः ॥

पद्मया सह वर्तमानो पद्मेन वा । अत्र माधवः कृष्णो माधवो वसन्त इवेत्य् उपमालङ्कारो व्यङ्ग्यः । एवं च व्यङ्ग्य-भेदाद् एव व्यञ्जकानां काव्यानां भेदः ।

. . . . . . . . . . .तद् अष्टदशधा ध्वनिः ॥11॥



अविवक्षित-वाच्योऽर्थान्तर-सङ्क्रमित-वाच्योऽत्यन्त-तिरस्कृत-वाच्यश् चेति द्विविधः । विवक्षितान्य-पर-वाच्यस् तु असंलक्ष्य-क्रम-व्यङ्ग्यत्वेनैकः । संलक्ष्य-क्रम-व्यङ्ग्यत्वेन च शब्दार्थोभय-शक्ति-मूला पञ्चदशेति अष्टादश-भेदो ध्वनिः । एषु च—



वाक्ये शब्दार्थ-शक्त्य्-उत्थस् तद् अन्ये पद-वाक्ययोः ॥12॥

तत्रार्थान्तर-सङ्क्रमित-वाच्य-ध्वनिः पद-गतो, यथा—



सा किल कुलजा कुलजा नयने तस्याः परं नयने ।
वेणु-विनोदी मदनः स भवति यस्याः स्वयं मदनः ॥ [गो.च. 1.17.43]

अत्र द्वितीयाः कुलजादिब्दाः प्रशंसा-विशेष-विशिष्ट-कुलजादि-पराः ।

वाक्य-गतो, यथा—



मानिनि वच्मि त्वाम् अहम् इह सुहृदां तव शृणोतु वृन्दं च ।
सहजा या निज-वृत्तिर् गोविन्दे स्वयम् उपास्व ताम् एव ॥
[गो.च. 1.29.25]

वाक्य-गता, यथा—उपकृतम् इत्य् आदि । अन्येषां वाक्य-गतत्वे उदाहृतम् । अत्र बोधयितव्यायास् तस्याः सम्मुखीनत्वाद् एव लाभेऽपि त्वाम् इति पुनर् वचनम् अन्य-व्यावृत्ति-विशिष्टं त्वद्-अर्थं लक्षयति । एवं वच्मीत्य् अनेनैवाहम् इति कर्तरि लब्धेऽप्य् अहम् इति पुनर् वचनं तथा सुहृदां वृन्दम् इति वचनेनैव कर्तुः प्रतिपादने सिद्धेर् वच्मीति वचनम् उपदिशामीति वचन-रूपम् अर्थं लक्षयति । एतानि च लक्षितानि स्वातिशयं व्यञ्जयन्ति । एतेन मम वचनं भवतु नाम तव सुहृदाम् अनभीष्टं तव त्व् अभीष्टतमम् एवेति तद् अवश्यं कर्तव्यम् इत्य् अभिप्रायः । तद् एवम् अयं वाक्य-गतोऽर्थान्तर-सङ्क्रमित-वाच्यो ध्वनिः ।


अत्यन्त-तिरस्कृत-वाच्यः पद-गतो, यथा « निःश्वासान्ध » इत्य् आदि ।
अत्यन्त-तिरस्कृत-वाच्यः पद-गतो, यथा—



तासां कृष्ण-वियोगेत्य् आदौ बाष्पैर् अन्ध इवादर्श इति ।

वाक्य-गतो, यथा—उपकृतम् इत्य् आदि । अन्येषां वाक्य-गतत्वे उदाहृतम् ।

पद-गतत्वे, यथा कर्णामृते (55)—



तत् कैशोरं तच् च वक्त्रारविन्दं
तत् कारुण्यं ते च लीला-कटाक्षाः ।
तत् सौन्दर्यं सा च सान्द्र-स्मित-श्रीः
सत्यं सत्यं दुर्लभं दैवतेऽपि ॥

अत्र कैशोरादीनां तादृग्-अनुभवैक-गोचरता-व्यञ्जकानां तद्-आदि-पादानाम् एव प्राधान्यं, अन्येषां तत्-तद्-उपकारित्वम् एवेति तन्-मूल-ध्वनि-व्यपदेशः । तद् उक्तं ध्वनि-कृता—



एकावयव-संस्थेन भूषणेनेव कामिनी ।
पद-द्योत्येन सुकवेर् ध्वनिना भाति भारती ॥

एवं भावादिष्व् अप्य् ऊह्यम् ।

भुक्तिं मुक्तिं च तनुते न परं भवद्-आगमः ।
भक्तिं व्यनक्ति च व्यक्तं सुहृत्सु परमेश्वर ॥
[गो.च. 1.29.23]

अत्र विप्रलब्धायाः सखीयं स्वयम् एवासां श्री-कृष्णं परमेश्वरेति सम्बोध्य तेन भवदीयं शास्त्रं यथा सुहृत्सु भुक्त्य्-आदि-शब्द-वाच्यान् भुक्ति-मुक्ति-भक्ति-लक्षणान् पुरुषार्थांस् तनुते, तथा भवत्-समागमोऽपीत्य् उपमालङ्कारं यद्यपि ध्वनयति, तेन च स्तुतिं गमयति, तथापि प्रकरण-प्राप्तत्वात् तद् अनपेक्ष्य भवत्-समागमस् तत्-तच्-छब्द-वाच्यान्तर-लब्धं सम्भोगं तद्-अन्तं तत्रत्य-भङ्ग-लक्षणं च वस्तु व्यञ्जयतीति तद् एतद् उदाहृतम् ।

वन-रुचि रुचिरः श्रीमान् [गो.च. 1.29.59] इति । अत्र माधवः कृष्णो माधवो वसन्त इवेत्य् उपमा-ध्वनिः । अनयोः शब्द-शक्ति-मूलौ संलक्ष्य-क्रम-भेदौ ।

सन्ध्यायां क्व नु यासि लोल-नयनाप्य् अग्रायनैकाग्रहा
तत्राप्य् अग्रतमं स्थलं किम् अपि तच् चेतस्य् अलम् बिभ्रती ।
सा चैषा न हि बुध्यते तव गतिर् दृष्ट्वा तमालं मुहुर्
विष्टब्धा धृत-भङ्गि-सङ्गि-सवयो-मध्ये मुहुर् लीयसे ॥ [गो.च. 1.29.15]

अत्र स्वतः-सम्भविना वस्तुना निज-प्रिय-विशेषार्थं गच्छन्त्य् असीति व्यज्यते । तच् च सा चैषेत्य् आदौ दृष्ट्वा तमालम् इत्य् अत्र तमालम् इति पदस्यैव पदान्तरापेक्षया वैशिष्ट्यम् ।

तद्-अप्राप्ति महा-दुःख-लीनान्याशेष-सङ्क्रमाः
तच् चिन्ता-विपुलाह्लाद-क्षीणान्य-21सुख-भ्रमिकाः ॥
स्मारं स्मारं परं कृष्णं पर-ब्रह्मेति शब्दितम् ।
त्यक्त-प्राणा जगत्-प्राणं तं गताः काश्चिद् अङ्गनाः ॥

अत्रान्य-पद-प्रभावात् क्रम-भोक्तव्य-तद्-विरह-संयोग-स्फुरण-मय-दुःख-सुखात्यय-कारि-युगपद्-उदित-तत्-तन्-महा-दुःख-पूर्वक-सुख-परम-काष्ठा-प्राप्ति-प्रत्यायनम् इत्य् अतिशयोक्ति-द्वयं लभ्यते । किन्तु, सा च वचसां सम्मत्या व्यञ्जकस्य प्रौढोक्तिम् अन्तरेणापि सम्भवात् स्वतः सम्भविता ।

पश्यन्त्य् असङ्ख्य-पथगां त्वद्-दानामृत-वाहिनीम् ।
नन्द त्रिपथगात्मानं गोपयत्य् उग्र-मूर्धनि ॥

अत्र पश्यन्तीति कवि-प्रौढोक्ति-सिद्धेन काव्यलिङ्गालङ्कारेण न केऽप्य् अन्ये दातारस् तव सदृशा इति व्यतिरेकालङ्कारोऽसङ्ख्य-पद-द्योत्यः । एवम् अन्येष्व् अप्य् अर्थ-शक्ति-मूल-संलक्ष्य-क्रम-भेदेष्व् उदाहार्यम् ।

तद् एवं ध्वनेः पूर्वोक्तेष्व् अष्टादशसु मध्ये शब्दार्थ-शक्त्य्-उत्थो व्यङ्ग्यो वाक्य-मात्रे भवन्न् एकः । अन्ये पुनः सप्तदश-वाक्ये पदे चेति चतुस्त्रिंशद् इति पञ्चत्रिंशद्-भेदाः ।

प्रबन्धेऽपि मतो धीरैर् अर्थ-शक्त्य्-उद्भवो ध्वनिः ॥13॥



प्रबन्धे महा-वाक्ये । अनन्तरोक्त-द्वादश-भेदोऽर्थ-शक्त्य्-उत्थः । यथा महाभारते गृध्र-गोमायु-संवादे—

अलं स्थित्वा श्मशाने ऽस्मिन् गृध्र-गोमायु-सङ्कुले ।
कङ्काल बहुले घोरे सर्व-प्राणि-भयङ्करे ॥ [म.भा. 12.149.8]

इति दिवा शक्तस्य गृध्रस्य श्मशाने मृतं बालम् उपादाय तिष्ठतो दिवसे तं परित्यज्य गमनम् इष्टम् ।

आदित्यो ऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहु-विघ्नो मुहूर्तोऽयं जीवेद् अपि कथञ्चन ॥ [म.भा. 12.149.15]
अमुं कनक-वर्णाभं बालम् अप्राप्त-यौवनम् ।
गृध्र-वाक्यात् कथं मूढास् त्यजध्वं अविशङ्किताः ॥ [म.भा. 12.149.60]

इति निशि समर्थस्य गोमायोर् दिवसे परित्यागोऽनभिलषित इति वाक्य-समूहेन द्योत्यते । अत्र स्वतः-स्वम्भवी व्यञ्जकः । एवम् अन्येष्व् एकादश-भेदेषूदाहार्यम् ।

पदांश-वर्ण-रचना-प्रबन्धेष्व् अस्फुट-क्रमः ॥14॥



असंलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिस् तत्र पदांश-प्रकृति-प्रत्ययोपसर्ग-निपातादि-भेदाद् अनेकधा भेदः । यथा च—



चलापाङ्गां दृष्टिं स्पृशसि नव-गोप-सुदृशां
रहस्य् आख्यायीव स्वनसि मृदु कर्णान्तिक-चरः ।
करं धुन्वानानां पिबति रति-सर्वस्वम् अधरं
वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥ [शकु. 1.20]

अत्र “हताः” इति न “पुनर् दुःखं प्राप्तवन्तः” इति हन्-प्रकृतेः ।

मुहुर् अङ्गुलि-सम्भृताधरौष्ठं
प्रतिषेधाक्षर-विक्लवाभिधानम् ।
मुखम् अंसाव् अवर्ति राधिकायाः
कथम् इत्य् उल्लसितं चुम्बितं तु ॥

अत्र तु इति निपातस्यानुताप-व्यञ्जकत्वम् ।

एषा—


न्यक्कृतिर् अस्ति मे यद् अहितस् तत्राप्य् असौ तापसः
सोऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवाम्य् अहो रावणः ।
धिक् धिक् शत्रु-जितं प्रबुध्य जयिना किं कुम्भकर्णेन वा
स्वर्ग-ग्रामटिका विलुण्ठन-वृथोच्छूनैः किम् एभिर् भुजैः ॥22

अत्राःइत इत्य् एक-वचनस्य तापस इति प्रकृतेर् अत्रैवेति सर्वनाम्नः निहन्तीति जीवन्तीति तिङ् । अहो इत्य् अव्ययस्य ग्रामटिकेति करूप-तद्धितस्य विलुण्ठनेति व्युपसर्गस्य, भुजैर् इति बहु-वचनस्य व्यञ्जकत्वम् ।

आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा
नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः ।
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते
राधे तद् वद योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥ [पद्यावली 238]

अत्राहार इति विषय-सप्तम्याः समन्तेति परेति च विशेषण-द्वयस्य । मौनुं चेदम् इति च प्रत्यक्ष-परामर्शिनः सर्व-नाम्नः आभातीत्य् उपसर्गस्य राधे तद्वद् एति परिचय-विशेषस्य असि भो इति सोपहासोत्प्रासस्य । किं वेत्य् उत्तर-दार्ढ्य-सूचकस्य वा शब्दस्य असीति वर्त्मानोपदेशस्य तत्-तद्-विशेष-व्यञ्जकत्वं सहृदय-संवेद्यम् ।

वर्ण-रचनयोर् उदाहरिष्यते—प्रबन्धे, यथा महाभारते शान्तः । रामायणे करुणः । विदग्ध-माधवादौ शृङ्गारः । एवम् अन्यत्र ।

तद् एवम् एक-पञ्चाशद् भेदास् तस्य ध्वनेर् मताः ।
सङ्करेण त्रि-रूपेण संसृष्ट्या वाप्य् अनेकधा ।
वेदखाब्धि-शराः शुद्धैर् इषु-बाणाग्नि-शायकाः ॥12॥



शुद्धैः शुद्ध-भेदैर् एक-पञ्चाशता योजन इत्य् अर्थः । दिङ्-मात्रम् उदाह्रियते ।

gopy unnata-stana-yugä capaläyatäkñé
द्वारि स्थिता हरि-कृताग-महोत्सवाय ।
सा पूर्ण-कुम्भ-नव-नीरज-तोरण-स्रक्-
सम्भार-मङ्गल-मयत्व-कृतं विधत्ते ॥

अत्र स्तनाव् एव पूर्ण-कुम्भौ । दृष्टय एव नव-नीरज-तोरण-स्रज इति रूपक-ध्वनि-रस-ध्वन्योर् एकाश्रयार्थ-प्रवेशः सङ्करः ।

राधादि-चन्द्र-वदनारविन्द-
सौरभ्य-सौहृद-सगर्व-समीरणानि ।
धिन्वन्त्य् अमूनि मद-मूर्च्छद्-अलि-ध्वनीनि
तत्-तृष्ण-कृष्ण-रसनानि मधोर् दिनानि ॥

अत्र राधेत्य् आदिना लक्षणा-मूल-ध्वनीनां संसृष्टिः ।

अथ गुणी-भूत-व्यङ्ग्यम्



अपरं तु गुणी-भूत-व्यङ्ग्यं वाच्याद् अनुत्तमे व्यङ्ग्ये ॥16॥

अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति ।

तत्र स्याद् इतराङ्गं काक्वाक्षिप्तं च वाच्य-सिद्ध-व्यङ्ग्यम् ।
सन्दिग्ध-प्राधान्यं तुल्य-प्राधान्यम् अस्फुटम् अगूढम् ।
व्यङ्ग्यम् असुन्दरम् एवं भेदास् तस्योदिता अष्टौ ॥17॥



(1) इतरस्य रसादेर् अङ्गं रसादि-व्यङ्ग्यं, यथा—



कृष्णस्य वक्षसि च्छाया तव सेयं सखीक्ष्यताम् ।
सपत्नीव करोत्य् एषा तद्-विलास-विडम्बनम् ॥23

अत्र हास्यं शृङ्गारस्याङ्गं24



मानोन्नतां प्रणयिनीम् अनुनेतु-कामस्
त्वत्-सैन्य-सागर-रवोद्धत-कर्ण-तापः ।
हा हा कथं तव हरे रिपु-राजधानी-
प्रासाद-सन्ततिषु तिष्ठति कामि-लोकः ॥

अत्रौत्सुक्य-त्रास-सन्धि-संस्कृतस्य करुणस्य हरि-विषय-रताव् अङ्ग-भावः ।

आनङ्गार्चिर् भिन्ना त्वद्-अतिशुभगाङ्गावृत-मना
मुरल्यां राग-श्री-परिमल-कुलं सम्भृतवती ।
सदा श्यामां कान्तिं दिशी विदिशि चाभावयमतो
मयाप्तं कृष्णत्वं तद् अपि न हि कृष्ण त्वम् अभितः ॥ [गो.च. 1.23.8]

अनङ्गार्चिर् भिन्नेत्य् आदौ कृष्णत्वं प्राप्तं मयेत्य् अवचनेऽपि शब्द-शक्तेर् एव कृष्ण-सादृश्यम् अवगम्यते ।

वचनेन तु सादृश्य-हेतुक-तादात्म्यारोपणम् आविष्कुर्वता तद्-गोपनम् अपाकृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्गतां नीतम् ।

(2) काक्वाक्षिप्तम्, यथा—



मथ्नामि कौरव-शतं समरे न कोपाद्
दुःशासनस्य रुधिरं न पिबाम्य् उरस्तः ।
संचूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ॥

अथ मथ्नाम्य् एवेत्य् आदि व्यङ्ग्यं, वाच्यस्य निषेधस्य सह-भावेनावस्थितम् ।

(3) वाच्य-सिद्ध्य्-अङ्गं, यथा—



दीपयन् रोदसी-रन्ध्रम् एष ज्वलति सर्वतः ।
प्रतापस् तव गोविन्द वैरि-वंश-दवानलः ॥

अत्रान्वयस्य वेणुत्वारोपो व्यङ्ग्यः । प्रतापस्य दावानलत्वारोप-सिद्ध्य्-अङ्गः ।

(4) सन्दिग्ध-प्राधान्यम्, यथा [कु.सं]—



हरस् तु किञ्चित् परिवृत्त-धैर्यश्
चन्द्रोदयारम्भ इवाम्बु-राशिः ।
उमा-मुखे बिम्ब-फलाधरौष्ठे
व्यापारयामास विलोचनानि ॥

अत्र विलोचन-व्यापार-चुम्बनाभिलाषयोः प्राधान्ये सन्देहः ।

(5) तुल्य-प्राधान्याम्, यथा—



ब्राह्मणातिक्रम-त्यागो भवताम् एव भूतये ।
जामदग्न्यश् च वो मित्रम् अन्यथा दुर्मनायते ॥

अत्र जामदग्न्यः सर्वेषां क्षत्रियाणाम् इव रक्षसात् क्षणात् क्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।

(6) अस्फुटम्, यथा—



भावनीयो न शस्त्रेण लोभनीयो धनेन न ।
तस्माद् वशयितुं शक्यस् तेन तेन च नाजितः ॥25

अत्र सोऽयं भक्तिम् अन्तरेण न वशयितुं विचारणीय इति व्यङ्ग्यम् । व्युत्पन्नानाम् अपि झटित्य् अस्फुटम् ।

(7) गोष्ठ-धर्म-परित्रातुः पुत्रेणानेन तादृशा ।
अहं वृतवती वृन्दे वाच्यं न किम् अतः परम् ॥

अत्र तेन बलाद् इव स्वस्य भोगो वाक्य-शेषे प्रतीयमानोऽपि वाच्यायमान इत्य् अगूढम् ।

(8) बाणीर-कुडुङ्गुड्डीण- स(u)नि कोलाहलं सुणन्तीए ।
घर-कम्म बाब्बडाए सीअ(i) aaà बिसाहाए ॥

[वनीर-कुञ्जोड्डीन- शकुनि-कोलाहलं शृण्वन्त्याः ।
गृह-कर्म-व्यापृताया सीदत्य् अङ्गं विशाखायाः ॥]

इत्य् आदौ दत्त-सङ्केतः श्री-कृष्णस् तत्र कुञ्जे प्रविष्ट इत्य् एतद् विशाखा नाम्नी तत्-प्रिया व्रजाङ्गना जानीते स्मेति व्यङ्ग्यात् तस्या हृदयं सीदतीति वाच्यस्य चमत्कारः सहृदय-संवेद्य इत्य् असुन्दरं तद् व्यङ्ग्यम् ।

किं च, यो दीपक-तुल्ययोगितादिषु उपमाद्य्-अलङ्कारो व्यङ्ग्यः, स गुणीभूत-व्यङ्ग्य एव । काव्यस्य दीपकादि-मुखेनैव चमत्कारात् । तद् उक्तं ध्वनि-कृता (2.27)—



अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्-परत्वं न काव्यस्य नासौ मार्गो ध्वनेर् मतः ॥

यत्र च शब्दान्तरादिना गोपन-कृत-चारुत्वस्य विपर्यासः ।

दृष्ट्या केशव गोप-राग-हृतया किञ्चिन् न दृष्टं मया
तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर्
गोप्यैवं गदितः सलेशम् अवताद् गोष्ठे हरिर् वश् चिरम् ॥ [ध्व. 2.21]26

अत्र गोप-रागादि-शब्दानां हे केशव गोपेत्य् आदि-व्यङ्ग्यानां सलेश-पदेन स्फुटतयावभासः । सलेश-पद-परित्यागे पुनर् ध्वनिर् एव ।

किं च—यत्र यत्र वस्त्व्-अलङ्कार-रसादि-रूप-व्यङ्ग्यानां रसान्तरे गुणीभावः, तत्र रसे प्रधान-कृत एव काव्य-व्यवहारः । तद् उक्तं तेनैव (3.34)



प्रकारोऽपि गुणीभूत व्यङ्ग्योऽपि ध्वनि-रूपताम् ।
धत्ते रसादि-तात्पर्य-पर्यालोचनया पुनः ॥

यत्र तु—


कृष्णारुचां कुल-विसारिणीनां
तमाल-मालाभिर् उरीकृतानाम् ।
अन्तः-स्थिता रात्रि-धिया रमण्यः
श्रीकान्तम् आराद् अभिसारयन्ति ॥

इत्य् आदौ रसादीनां कृष्णाकुलादिर् वस्तु-मात्रेऽङ्गत्वम् । तत्र तेषाम् अतात्पर्य-विषयत्वेऽपि तैर् एव गुणीभूतैः काव्य-व्यवहारः । यद् उक्तं चण्डि-दास-पण्डितेन—काव्यार्थस्याखण्ड-बुद्धि-वेद्यस्य तन्-मयी भावनास्वाद-दशायां गुण-प्रधान-भावाभासस् तावन् नानुभूयते, पश्चात् प्रकरणादि-पर्यालोचनया भवन्न् अप्य् असौ न काव्य-व्यपदेशं व्याहन्तुम् ईशस् तस्यास्वाद-मात्रायत्तत्वात् ।

केचिच् चित्राख्यं तृतीयं काव्य-भेदम् इच्छन्ति । तद् आहुः—



शब्द-चित्रं वाच्य-चित्रम् अव्यङ्ग्यं त्व् अवरं स्मृतम् ॥ इति ॥

इति रसामृत-शेषे तृतीयः प्रकाशः
||3||

—o)0(o—




(4)

चतुर्थः प्रकाशः

अलङ्कार-निर्णयः


अथावसर-प्राप्तान् अलङ्कारान् आह—



शब्दार्थयोर् अस्थिरा ये धर्माः शोभातिशायिनः ।
रसादीन् उपकुर्वन्तोऽलङ्कारास् तेऽङ्गदादिवत् ॥1॥



यथाङ्गदादयः शरीर-शोभातिशायिनः शरीरिणम् उपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थ-शोभातिशायिनो रसादेर् उपकारकाः । अलङ्कारा अस्थिरा इति नैषां गुणवद्-आवश्यक-स्थितिः ।

[शब्दालङ्काराः]

शब्दार्थयोः प्रथमं शब्दस्य बुद्धि-विषयत्वात् शब्दालङ्कारेषु वाच्येषु शब्दार्थालङ्कारस्यापि पुनर्-उक्तवद्-आभासस्य शब्दालङ्कार-मध्ये लक्षितत्वात् प्रथमं तम् एवाह—



आपाततो यद् अर्थस्य पौनरुक्त्येन भाषणम् |27
पुनर् उक्तवद् आभासः स भिन्नाकार-शब्दगः ॥2॥



यथा—


भुजङ्ग-कुण्डली-व्यक्त-शशि-शुभ्रांशु-शीतगुः ।
जगन्त्य् अपि सदा पायाद् अव्याच् चेतो-हरः शिवः ॥

अत्र भुजङ्ग-कुण्डल्य्-आदि-शब्दानाम् आपात-मात्रेण सर्पाद्य्-अर्थतया पौनरुक्त्य-प्रतिभासनम् । पर्यवसाने तु भुजङ्ग-रूपं कुण्डलं विद्यते यस्येत्य्-आद्य्-अन्यार्थत्वम् । "पायाद् अव्याद्" इत्य् अत्र क्रिया-गतोऽयम् अलङ्कारः । "पायाद्" इत्य् अस्यापायाद् इति पर्यवसानात् । "भुजङ्ग-कुण्डलि" इति शब्दयोः प्रथम-शब्दस्यैव परिवृत्ति-सहत्वम् । "हरः शिवः" इति द्वितीयस्यैव । "शशि-शुभ्रांशु" इति द्वयोर् अपि । "भाति सदा न त्यागः" इति न द्वयोर् अपि । इति शब्द-परिवृत्ति-सहत्वासहत्वाभ्याम् अस्योभ्यालङ्कारत्वम् ।

अनुप्रासः शब्द-साम्यं वैषम्येऽपि स्वरस्य यत् ॥3॥



स्वर-मात्र-सदृश्यं तु वैचित्र्याभावान् न गणितम् । रसाद्य्-अनुगतत्वेन प्रकृष्टो न्यासोऽनुप्रासः ।

छेको व्यञ्जन-सङ्घस्य सकृत् साम्यम् अनेकधा ॥4॥



छेकश् छेकानुप्रासः । 28अनेकधेति रसः सर इत्य् आदेः क्रम-भेदेन सादृश्यं नास्यालङ्कारस्य विषयः । यथा—



सञ्चिन्वन् हरि-गन्धान्धान् कुर्वन् पदे पदे भ्रमरान् ।
विहरति विरह-म्लापित-गोपाली-पालि-पावनः पवनः ॥

अत्र गन्धान्धान् इति संयुक्तयोः गोपाली-पालीत्य् अस्यसंयुक्तयोः, पावनः पवन इति बहूनां व्यञ्जनानां सकृद् आवृत्तिः । छेको विदग्धस् तत्-प्रयोज्यत्वाच् छेकानुप्रासः ।

अनेकस्यैकधा साम्यम् असकृद् वाप्य् अनेकधा ।
एकस्य सकृद् अप्य् एष वृत्त्य्-अनुप्रास इष्यते ॥5॥



एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधा स्वरूपतः, क्रमतः । सकृद् अपीत्य् अपि-शब्दाद् असकृद् अपि । यथा—



उन्मीलन्-मधु-गन्ध-लुब्ध-मधुप-व्याधूतेत्य् आदि । अत्र रसोल्लासैर् अमी इति रसयोर् एकधैव साम्यम् । न तु तेनैव क्रमेणापि । द्वितीये चरणे कलयोर् असकृत् तेनैव क्रमेण । प्रथमे एकस्य म-कारस्य सकृद् ह-कारस्यासकृत् । रसवती29 वर्ण-रचना वृत्तिः । तद्-अनुगतत्वेन प्रकर्षेण न्यसनाद् वृत्त्य्-अनुप्रासः ।

उच्चार्यत्वाद् यद् एकत्र स्थाने तालूरदादिके ।
सादृश्यं व्यञ्जनस्यैतच् छ्रुत्य्-अनुप्रास इष्यते ॥6॥



यथा—


दृशा दग्धं मनसिजं दृशा जीवयद् अत्र यः ।
तं विरूपाक्ष-जयिनं जीयासुः किं व्रजाबलाः ॥

अत्र "जीवयज्" "जयिनं" "जीयासुर्" इत्य् अत्र ज-य-कारयोर् एक-स्थाने तालाव् उच्चार्यत्वात् सादृश्यम् । एवं दन्त्य-कण्ठ्यादीनाम् अप्य् उदाहार्यम् । एष च सहृदायानाम् अतीव श्रुति-सुखावहत्वात् श्रुत्य्-अनुप्रासः ।

व्यञ्जनं चेद् यथावस्थं सहायेन स्वरेण तु ।
आवर्त्यतेऽन्त्य-योज्यत्वाद् अन्त्यानुप्रास एव तत् ॥7॥



यथावस्थम् इति यथा-सम्भवम् अनुस्वार-विसर्ग-स्वर-संयुक्ताक्षर-विशिष्टम् । एष च प्रायेण पादस्य पदस्य वान्ते प्रयोज्यः । पादान्तगो, यथा—



केशः काश-स्तवक-विकासः
कायः प्रकटित-करभ-विलासः ।
चक्षुर् दग्ध-वराटक-कल्पं
ध्यायति तद् अपि च न हि हरिम् अल्पम् ॥

पदान्तगो, यथा—



मन्दं हसन्तः पुलकं वहन्तः
कृष्ण-प्रधानाः समितिं दधानाः ।
सर्वांस् त्रिलोकान् कृत-ताद्विलोकान्
संमोद-पुष्टान् विदधुः सुतुष्टान् ॥

शब्दार्थयोः पौनरुक्त्यं भवेत् तात्पर्य-मात्रतः ।
लाटानुप्रास इत्य् उक्तः . . . . . . . . . . . . ||8||



यथा—


स्मेर-राजीव-नयने नयने किं निमीलतः ।
पश्य निर्जित-कन्दर्पः कन्दर्पं बिभ्रतं हरिम् ॥

अत्र विभक्त्य्-अर्थस्यापौनरुक्त्येऽपि प्रातिपादिकांश-द्योत्य्-अधर्मि-रूपस्य भिन्नार्थत्वाल् लाटानुप्रासत्वम् एव । "तस्य तु नयने नयने" इत्य् अत्र द्वितीय-नयन-शब्दो भाग्यवत्त्वादि-गुणावशिष्ट-रूप-तात्पर्य-मात्रेण भिन्नार्थः । अथवा—



यस्याः स-विधे स हरिर्
दव-दहनस् तुहिन-दीधितिस् तस्याः ।
यस्याः सविधे न हरिर्
दव-दहनः स्तुहिन-दीधितिस् तस्याः ॥

अत्रानेक-पदानां पौनरुक्त्यम् । एष प्रायेण लाट-जन-प्रियत्वात् लाटानुप्रासः ।

. . . . . . . . . . . .अनुप्रासः पञ्चधा मतः ॥9॥



स्पष्टम् ।

सत्य् अर्थे पृथग्-अर्थायाः स्वर-व्यञ्जन-सन्ततेः ।
क्रमेण तेनैवावृत्तिर् यमकं विनिगद्यते ॥10॥



अत्र द्वयोर् अपि पदयोः क्वचित् सार्थकत्वं, क्वचिद् एकस्य पदस्य निरर्थकत्वम् । क्वचिद् द्वयोर् अपि पदयोर् निरर्थकत्वं—इत्य् अत उक्तं सत्य् अर्थ इति । तेनैव क्रमेणेति दमो मोद इत्य् आदिर् इत्य् उक्त30-विषयत्वं सूचितम् । एतच् च पद-पदार्ध-वृत्तित्वेन पदाद्य्-आवृत्तेश् चानेक-विधतया प्रभूततम-भेदम् । किन्तु दिङ्-मात्रं उदाह्रियते ।

नव-पलाश-पलाश-वनं हरिः
स्फुट-पराग-परागत-पङ्कजम् ।
मृदुलतान्त-लतान्तम् अलोकयत्
स-सुरभिं सुरभिं सुमनो-भरैः ॥

अत्र पदावृत्तिः—पलाश-पलाशेति सुरभिं सुरभिम् इत्य् अत्र च द्वयोः सार्थकत्वम् । लतान्तलतान्तेत्य् अत्र प्रथमस्य निरर्थकत्वम् । पराग-परागेति द्वितीयस्य । एवम् अन्यत्राप्य् उदाहार्यम् । यमकादौ भवेद् ऐक्यं òa-lor ba-vor la-ros तथा इत्य् उक्त-नयात् "भुज-लतां जडतां अबला-जनः" इत्य् अत्र न यमकत्व-हानिः ।

अथ श्री-रसामृत-सिन्धु-कर्तृ-कृतानि द्व्यक्षराणि



रसासारसुसारोरुरसुरारिः ससार सः ।
संसारासिरसौ रासे सुरिरंसुः ससारसः ॥31
चर्चोरुरोचिरुच्चोरा रुचिरोऽरं चराचरे ।
चौराचारोऽचिराच्चीरं रुचा चारुरचूचुरत् ॥32
धरे धराधरधरं धाराधरधुरारुधम् ।
धीरधीरारराधाधिरोधं राधा धुरन्धरम् ॥33

एकाक्षरम्


निनुन्नानेनोननं नूनं नानूनोन्नानननोऽनुनीः ।
नानेनानां निनुन्नेनं नानौन्नानाननो ननु ॥34

अन्यस्यान्यार्थकं वाक्यम् अन्यथा योजयेद् यदि ।
अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस् ततो द्विधा ॥11॥



द्विधा—श्लेष-वक्रोक्तिः, काकु-वक्रोक्तिर् इति । क्रमेण, यथा—



इयं का स्त्री स्त्रीत्वं भवति कथम् ईषत्-पदम् इदं
किम् अस्थाने सिद्धं तव वचनम् अस्थानकम् इदम् ।
न काकोर् उद्भूतं भवति तद् अहो काकूर् इह का
तद् एवं दूती-वाग् जयति हरिणाक्ष्या हरिम् अनु ॥ [गो.च. 1.31.35]

अत्र किम् अस्थाने इति वैकल्पिक-विसर्ग-लोपात् किं-शब्दस्य स्थान इत्य् अत्र किम् इत्य् अस्थान इति च स-भङ्गोऽपि निर्देशो ज्ञेयः ।

काले कोकिल-वाचाले सहकार-मनोहरे ।
अप्य् आगसि हरेस् त्यागस् तस्याश् चेतो न दूयते ॥

अत्रैकया सख्या निषेधार्थे घटितो नञ् अन्यया काक्वा दूयत एवेति विध्य्-अर्थे घटितः ।

शब्दैर् एक-विधैर् एव भाषासु विविधास्व् अपि ।
वाक्यं यत्र भवेत् सोऽयं भाषा-सम इतीष्यते ॥12॥



यथा श्री-राधां प्रति सख्या वचनम्—



मञ्जुल-मणि-मञ्जीरे, कल-गम्भीरे विहार-सरसी-तीरे ।
विरसासि केलि-कीरे किम् आलि धीरे च गन्ध-सार-समीरे ॥

एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्ती-नागरापभ्रंशेष्व् एवं-विध एव ।

श्लिष्टैः पदैर् अनेकार्थाभिधाने श्लेष उच्यते ।
वर्ण-प्रत्यय-लिङ्गानां प्रकृत्योः पदयोर् अपि ।
श्लेषाद् विभक्ति-वचन-भाषाणाम् अष्टधा च सः ॥13॥



क्रमेण, यथा—तत्र श्री-राधां प्रति सखी-वचनम्—



अनुकूले विधौ व्रज्या सद्य एव प्रपद्यताम् ।
प्रतिकूले विधाव् उद्यत्य् आति सा ते विनङ्क्ष्यति ॥

अत्र "विधौ" इति विधि-विधु-शब्दयोर् i-कार-u-कारयोर् औ-कार-रूपत्वाच् छ्लेषः ।

किरणा हरिणाङ्कस्य दक्षिणश् च समीरणः ।
रामाणां श्लिष्ट-कृष्णानां सर्व एव सुधा-किरः ॥

अत्र "सुधा-किरः" इति क्विप्-क-प्रत्ययोः । किं वा बहु-वचनैक-वचनयोर् ऐक्य-रूपाद् वचन-श्लेषोऽपि ।

विकसन्-नेत्र-नीलाब्जे तथा तस्याः स्तन-द्वयी ।
हारिणीः गोपिका-कान्त तुभ्यं दत्तं सदा मुदम् ॥

अत्रापि वचन-श्लेषः ।

अयं शस्त्राणि भुजया शास्त्राणि तु रसज्ञया ।
नन्दनस् तव हे नन्द वक्ष्यति स्म कपालकः ॥

अत्र वक्ष्यतीति वहि-वचिभ्यां श्लेषः ।

यथा वा—


हरि-दिक् पराङ्मुखतयाचलतः
पतनं भवेद् अखिलम् अप्य् अलम् ।
स्खलनं सदा जल-निधौ सवितुः
स्थिति-कृन् न पाद-दश-शत्य् अपि सा ॥

अत्र हरि-पाद-शब्दाभ्यां35 श्लेषः ।

रमयन् माधव-रसं कृष्ण-कर्मा सुरादृतः ।
भक्त-सर्वजनः कर्णभवान् परम वैष्णवः ॥36

अत्र पद-भङ्गि-प्रकृति समासयोर् अपि वैलक्षण्यात् पद-श्लेषो, न तु प्रकृति-श्लेषः ।

एवं च—


खगेन हरि-चक्रेण व्याकुलीभावम् ईयुषाम् ।
दैत्य-शैवल-जातीनां ददृशे ततिर् आहवे ॥

अत्र खग-चक्र-शब्दयोः श्लिष्टत्वेऽपि विभक्तेर् अभेदात् प्रकृति-श्लेषः । अन्यथा सर्वत्र पद-श्लेष-प्रसङ्गः स्यात् ।

हर सर्वस्य दुःखानि भव सर्वस्य सौख्यदः ।
यतस् त्वं शिवतां यातः स्वर्धुनी-जल-सेवया ॥

तद् इदं कञ्चिद् भङ्गाभङ्गम् अप्य् उदितं श्लेषेण श्री-शिवं प्रति सङ्गम् अयितुं शक्यते । अत्र हरेति पक्षे शिव-सम्बोधनम् इति सुपः पक्षे हृ-धातोस् तिङ् इति विभक्तेः । एवं भवेत्य् आदौ । अस्य भेदस्य प्रत्यय-श्लेषेणापि गतार्थत्वे प्रत्ययाप्रत्ययासाध्य-नुब्-अन्त-तिण्-अन्त-गतत्वेन विच्छित्ति-विशेषाश्रयात् पृथग्-उक्तिः ॥

न उप उमरा अप्य् अमुहं र अलं कामे इगोइ मे hiaaà ।
किन्तु सदाहीर-वरं वञ्च इहारन्तरे कादुं ॥

अत्र संस्कृत-प्रकृतयोः ।

पुनस् त्रिधा सभङ्गोऽभङ्गस् तद् उभयात्मकः ॥14॥



एतद् भेद-त्रयं चोक्त-भेदाष्टके यथायथं ज्ञेयम् । यथा व—



येन ध्वस्त-मनोभवेन बलिजित्-कायः पुरा स्त्री-कृतो
योऽप्य् उद्वृत्त-भुजङ्ग-हार-वलयो गङ्गां च योऽधारयत् ।
यस्याहुः शशिमच्-छिरो हर इति स्तुत्यं च नामामराः
पायात् स स्वयम् अन्धकक्षयकरस् त्वां सर्वदो माधवः ॥

माधव-पक्षे सर्व-दाता स त्वां पायात् । तत्र ध्वस्तेति सौन्दर्यम् उक्तं, स्त्रीकृत इति मोहिनी-रूपेण । उद्वृत्त-भुजङ्गः कालियः । रवेण वंशी-कलेन लीनाति द्रवीकरोतीति तथा । अधारयत् अवास्थापयत् । शशिमथो राहोः शिरो-हरः । अन्धकेषु वंशेषु वास-करः । उमाधर-पक्षे बलिजित्-कायो विष्णु-काय एव त्रिपुर-नाशनायास्त्री-कृतः । यस्य शिरः शशिमद् आहुः । हर इति स्तुत्यं नामाहुः । सुगमम् अन्यत् । अत्र येनेत्य् आदौ अभङ्गः । अन्धकेत्य् आदाव् अभङ्गः । अनयोश् चैकत्र सम्भवात् । अभङ्गाभङ्गात्मकः । ग्रन्थ-गौरव-भयात् पृथङ् नोक्तः ॥

पद्याद्याकार-हेतुत्वे वर्णनां चित्रम् उच्यते ॥15॥



अत्र तथाविध-लिपि-संनिवेशे चमत्कारविधायितम् अपि वर्णानां तथाविध-श्रोत्राकाश-समवाय-विशेष-वशेन चमत्कार-विधायिभिर् वर्णैर् अभेदेनोपचाराच् छब्दालङ्कारत्वम् । एते च बन्धाः श्री-रसामृत-सिन्धु-कारिभिर् निर्मित-वर्ण एव उदाहरिष्यन्ते ।

तत्र पद्म-बन्धो, यथा



कल-वाक्य सदालोक कलोदार मिलावक ।
कवलाद्याद्भुतानूक कनूताभीर-बालक ॥

महा-पद्म-बन्धः


तार-प्रस्फार-तालं सरभस-रसलं भासुरास्यं सुभालं
पापघ्नं गोप-पालं करण-हर-कलं नीरभृद्-वार-नीलम् ।
चारुग्रीवं रुचालं रत-मद-तरलं चेतसा पीत-चेलं
शीत-प्रस्फीत-शीलं वरय वर-बलं वासुदेवं सुबालम् ॥


चक्र-बन्धः


गन्धाकृष्ट-गुरून्मदालिनि वने हार-प्रभाति-प्लुतं
सम्पुष्णन्तम् उपस्कृताध्वनि यमी-वीचि-श्रियो रञ्जकम् ।
सद्यस् तुङ्गित-विभ्रमं सुनिभृते शीतानिलैः सौख्यदे
देवं नाग-भुजं सदा रसमयं तं नौमि कञ्चिन् मुदे ॥

सर्प-बन्धः


रासे सारङ्ग-सङ्घा-चित-नव-नलिन-प्राय-वक्षः-स्थ-दामा
बर्हालङ्कार-हार-स्फुरद्-अमल-महा-राग-चित्रे जयाय ।
गोपालो दास-वीथी-ललित-हित-रव-स्फार-हासः स्थिरात्मा
नव्योऽजस्रं क्षणोपाश्रित-वितत-बलो वीक्ष्य रङ्गं बभाषे ॥

मुरज-बन्धः


शुभासार-ससार-श्रीः प्रभासान्द्रम-सारभा ।
भारसा महसावित्त तरसा रस-सारिताम् ॥

गोमूत्रिका-बन्धः


सा मल्ल-रङ्गे रमया फुल्ल-सारा मुदेर्धिता ।
श्रम-नीर-धरा तुष्टा वल्लवी-रास-देवता ॥

प्रतिलोम्यानुलोम्य-समम्—
तायिसारधराधारातिभाषातमदारिहा ।
हारिदामतया भाति राधाराधर-सायिता ॥

सर्वतोभद्रः


रासावहा हावसारा सा ललास सलालसा ।
बलारमा मारलावहासम् आददमासहा ॥

अत्र पद्म-बन्धा दिग्-दलेषु निर्गम-परेशाभ्यां शिष्ट-वर्णाः विदिग्-दलेष्व् अन्यथा । कर्णिकाक्षरं तु श्लिष्टम् एव । एवं बन्धान्तराण्य् अप्य् ऊह्यानि ।

काव्यान्तर्-गडु-भूता या सा तु नेह प्रपञ्च्यते |37
रसस्य परिपन्थित्वान् नालङ्कारऊ प्रहेलिका ।
उक्ति-वैचित्र्य-मात्रं सा च्युत-दत्ताक्षरादिका ॥17॥



च्युताक्षरा दत्ताक्षरा च्युत-दत्ताक्षरा च । किन्तु श्री-कृष्ण-राधादि-गोष्ठ्यां सुष्ठु रसं वहेत् । यथा—



कूजन्ति कोकिलाः साले निर्जने फुल्लम् अम्बुजम् ।
किं करोतु कुरङ्गाक्षी नृ-पालेन निपीडिता ॥

अत्र "रसाले" वक्तव्ये "साल" इत्य् अत्र वर्णश् च्युतः । "जन" इति "निर्" इति दत्तं । गोपालेनेति वक्तव्ये "गो"-वर्णश् च्युतो "नृ"-वर्णो दत्तः ।

अत्र "आदि"-शब्दात् क्रिया-कारक-गुप्त्य्-आदयः । तत्र क्रिया-गुप्तिर् यथा—



पाण्डवानां सभा-मध्ये दुर्योधन उपागतः |38
तस्मै गां च सुवर्णं च सर्वाण्य् आभरणानि च ॥

अदुर् इति क्रिया-गुप्तिः । एवम् अन्यत्रापि । पाण्डवानां सभा-मध्ये यः खल्व् अधन उपागतः, तस्मै गवादिकम् अदुर् इत्य् अन्वयः । अर्थ-वशात् पाण्डवा एव कर्तारो, ब्राह्मण एवासौ सत्-प्रदाणाम् इति लभ्यते । एवम् अन्यत्र ।

[अर्थालङ्काराः]


1. उपमा

अथावसर-प्राप्तेष्व् अर्थालङ्कारेषु प्राधान्यात् सादृश्य-मूलेषु लक्षितव्येषु तेषाम् उपजीव्यत्वाद् उपमाम् आह—



साम्यं वाच्यम् अवैधर्म्ये वाक्यैक्ये उपमा द्वयोः ॥18॥



वक्ष्यमाणेषु रूपादिषु साम्यस्य व्यङ्ग्यत्वम् । व्यतिरेके च वैधर्म्यस्याप्य् उक्तिः । उपमेयोपमायां वाक्य-द्वयं । अनन्वये चैकस्यैव साम्योक्तिर् इति तेभ्योऽस्या भेदो ज्ञापयिष्यते ।

सा पूर्णा यदि सामान्य-धर्म औपम्य-वाचि च ।
उपमानं चोपमेयं भवेद् वाच्यं ... ॥19॥



सा उपमा । सामान्य-धर्मो द्वयोः सादृश्य-हेतुर् मनोज्ञत्वादिः । औपम्य-वाचकम् इवादि । उपमानं चन्द्रादि । उपमेयं मुखादि ।

... इयं पुनः ।
श्रौती यथेवावा-शब्दा इवार्थो वा वतिर् यदि ।
आर्थी तुल्य-समानाद्यास् तुल्यार्थो यत्र वा वतिः ॥20॥



यथेव वा-शब्दा उपमानान्तर-प्रयुक्त-तुल्यादि-पद-साधारणा अपि श्रुति-गत-मात्रेण उपमानोपमेय-गतं सादृश्य-लक्षणं सम्बन्धं बोधयन्तीति तत्-सद्-भावे श्रौत्य् उपमा । एवं तत्र “तस्येवेत्य् अनेन” इवार्थे विहितस्य वतेर् उपादाने, तुल्यादयस् तु “कमलेन तुल्यं मुखम्” इत्य् आदौ उपमेय एव । "कमलं हरि-मुखस्य तुल्यम्" इत्य् आदाव् उपमान एव । कमलं हरि-मुखं च तुल्यम् इत्य् आदाव् उभयत्रापि विश्राम्यन्तीत्य् अर्थानुसन्धानाद् एव साम्यं प्रतिपादयन्तीति तत्-सद्भावे आर्थी । एवं "तेन तुल्यम्" इत्य् अनेन तुल्यार्थे विहितस्य वतेर् उपादाने ।


द्वे तद्-धिते समासेऽथ वाक्ये... ॥21॥



द्वे श्रौती आर्थी च, यथा यथा श्री-कृष्ण-वाक्यम्—



सौरभम् अम्भोरुहवन्
मुखस्य कम्भाव् इव स्तनौ पीनौ ।
हृदयं मदयति वदनं
तव शरद्-इन्दुर् यथा राधे ॥

अत्र क्रमेण त्रिविधा श्रौती |39

मधुरः सुधावद् अधरः
पल्लव-तुल्योऽतिकोमलः पाणिः ।
माधव-मृग-नेत्राभ्यां
सदृशी चपले च लोचने तस्याः ॥

अत्र क्रमेण त्रिविधार्थी |40

. . . . . . . . . . पूर्णा षड् एव तत् ॥22॥41

स्पष्टम् ।

लुप्ता सामान्य-धर्मादाव् एकस्य यदि वा द्वयोः ।
त्रयाणां वानुपादाने श्रौत्य् आर्थी सापि पूर्ववत् ॥23॥



सा लुप्ता । तद्-भेदम् आह—



पूर्णावद् धर्म-लोपे सा विना श्रौतीं तु तद्-धिते ॥24॥



सा लुप्तोपमा धर्मस्य साधारण-गुण-क्रिया-रूपस्य लोपे पूर्णावद् इति पूर्वोक्त-रीत्या षट्-प्रकाराः । किन्त्व् अत्र तद्धिते श्रौत्य्-असम्भवात् पञ्च-प्रकाराः । यथा—



मुखम् इन्दुर् यथा राधे पल्लवेन समः करः ।
वाणी सुधेव बिम्बाभम् ओष्ठं धिग् वज्रवन् मनः ॥42

आधार-कर्म-विहिते द्विविधे च क्यचि क्यङि ।
कर्म-कर्त्रोर् णमुलि च स्याद् एवं पञ्चधा पुनः ॥25॥



"धर्म-लोपे लुप्ता" इत्य् अनुषज्यते । क्यच्-क्यङ्-णमुलः कलाप-मते इन् आयि णमः43 | क्रमेण, यथा—



अन्तःपुरीयसि वने तनुजीयसि त्वं
पाल्यं जनं गिरि-सुताप्य् अनुजायते ते ।
दृष्टः प्रजाभिर् अमृत-द्युति-दर्शम् इन्द्र
सञ्चारम् अत्र भुवि सञ्चरति व्रजेन्दो ॥44

अन्तःपुरीयसीत्य् अत्र सुख-विहारास्पदत्वस्य । तनुजीयसीत्य् अत्र स्नेह-निर्भरत्वस्य च साधारण-धर्मस्य लोपः । एवम् अन्यत्र । इह च यथादि-तुल्यादि-विरहाच् छ्रौत्य्-आदि-चिन्ता नास्ति । तद् एवं धर्म-लोपे दश-प्रकारा लुप्ताः ।

उपमान-लुप्तोपमा

उपमानानुपादाने द्विधा वाक्य-समासयोः ॥26॥



यथा—लक्ष्म्या मुखेन तुल्यं रम्यं नास्ते न वा नयन-सदृशम् ।

अत्र मुख-नयन-प्रतिनिधि-वस्त्व्-अन्तरयोर् गम्यमानत्वाद् उपमान-लोपः । अत्रैव "मुखेन तुल्यम्" इत्य् अत्र "मुखं" "यथेदं" "नयन-सदृशं" इत्य् अत्र "दृग् इव" इति पाठे श्रौत्य् अपि सम्भवतीति । अनयोर् भेदयोः प्रत्येकं श्रौत्यार्थी-भेदेन चतुर्विधत्व-सम्भवेऽपि प्राचीन-रीत्या द्वि-प्रकारत्वम् एवोक्तम् ।

वाचक-लुप्तोपमा

औपम्य-वाचिनो लोपे समासे क्विपि च द्विधा ॥27॥



क्रमेण यथा—



राधया मुख-बिम्बं राका-पीयूष-रश्मिर् विद्योति |45
कोकिलति श्रुति-मधुरं गायत् पञ्चम-विशेषम् एकान्ते ॥

अत्र कोकिलतीत्य् अत्र औपम्य-वाचिनः क्विपो लोपः । न चेहोपमेयस्यापि लोपः, "गायत्" इत्य् अनेनैव निर्देशात् ।

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ॥28॥



यथा—लक्ष्म्या मुखेन तुल्यं रम्यं नास्ते न वा नयन-सदृशम् ।

क्विप्-समास-गता द्वेधा धर्मेवादिवि-लोपने ॥29॥



यथा—विधवति मुखं रमायाः । अत्र विधवतीति मनोरमत्व-क्विपोर् लोपः । मुखाब्जम् अस्या इति पाठे समासगा ।

उपमेयस्य लोपे तु स्याद् एका प्रत्यये क्यचि ॥30॥



यथा—


दैतेय विक्रमालोक-विकस्वर-विलोचनः ।
चक्रेणोद्दण्ड-दोर्-दण्डः स सहस्रायुढीयति ॥

अत्र सहस्रायुधम् इवात्मानम् अचरतीति वाक्ये उपमेयस्यात्मनो लोपः ।

धर्मोपमेय-लोपेऽन्या . . . . . . . . . . . . .||31||



यथा—"यशसि प्रसरति कृष्णात् क्षीरोदीयन्ति सिन्धवः सर्वे |"

अत्र क्षीरोदम् इवात्मानम् आचरन्तीत्य् उपमेय आत्मा साधारण-धर्मः शुक्लता लुप्तौ ।

. . . . . . . . . . . . . त्रिलोपे च समास-गा ॥32॥



यथा—"सा राधा मृग-लोचना" | अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमा तत्-प्रतिपादक-साधारण-धर्मोपमेयानां46 लोपः ।

तेनोपमाया भेदाः स्युः सप्तविंशति-सङ्ख्यकाः ॥33॥



पूर्णा षड्विधा । लुप्ता चैकविंशति-विधेति । मिलित्वा सप्तविंशति-प्रकारा उपमा । एषु चोपमा-भेदेषु मध्ये त्व् अलुप्त-साधारण-धर्मेषु विशेषः प्रतिपाद्यते ।

एक-रूपः क्वचित् क्वापि भिन्नः साधारणो गुणः ।
भिन्ने बिम्बानुबिम्बत्वं शब्द-मात्रेण वा भिदा ॥34॥



एक-रूपो, यथा—"मधुरं सुधावद् अधरं वेत्ति वंशी परं तव" इत्य् आदि ।

बिम्ब-प्रतिबिम्बत्वेन, यथा—



श्मश्रू-युक्तैश् चित्तैः काल-यवनीय-शिरोगणैः ।
स्तृता भूः सरघाव्याप्तैः सा क्षौद्र-पटलैर् इव ॥

अत्र "श्मश्रु-युक्तैः" इत्य् अस्य "सरघा-व्याप्तैः" इति दृष्टान्तवत् प्रतिबिम्बनम् ।

शब्द-मात्रेण भिन्नत्वे, यथा—



स्मेरं विधाय नयनं विकसितम् इव नीलम् उत्पलं हरये ।
कथयामास कृशाङ्गी मनोगतं निखिलम् आकूतम् ॥

अत्र स्मेरत्व-विकसितत्वे वक्ष्यमाण-प्रतिवस्तूपमालङ्कारवत् शब्द-भेदेन निर्दिष्टे ।

एक-देश-विवर्तिन्य् उपमा वाच्यत्व-गम्यते ।
भवेतां यत्र साम्यस्य. . . . . . . . . . . . ||35||



यथा—


नेत्रैर् इवोत्पलैः वक्त्रैर् इव पद्मैर् पदे पदे ।
यमुना भाति पश्येयं चक्रवाकैः स्तनैर् इव ॥

अत्रोत्पलादीनां नेत्रादि-सादृश्यं वाच्यम् । यमुनायास् त्व् अङ्गना-सादृश्यं गम्यम् । [श्री-कृष्णस्य श्री-राधायै वाक्यम् इदम् |]

रसनोपमा

यथोर्ध्वम् उपमेयस्य यदि स्याद् उपमानता ।

यथा—


चन्द्रायते शुभ्र-रुचापि हंसो
हंसायते चारु गतेन राधा ।
राधायते स्पर्श-सुखेन वारि
वारीयते स्वच्छतया विहायः ॥


मालोपमा

मालोपमा यद् एकस्मिन् उपमानं भवेद् बहु ॥



यथा [पौर्णमासीं प्रति वृन्दा-वचनं]—



वारिजेणेव सरसी शशिनेव निशीथिनी ।
मधुनेव वन-श्रेणी कृष्ण-सङ्गेन सा बभौ ॥

क्वचिद् उपमानोपमेययोर् द्वयोर् अपि प्रकृतत्वं दृश्यते । यथा [श्री-कृष्ण-पार्श्वं नेतुं राधां प्रति वृन्दा-वचनं]—



हंसश् चन्द्र इवाभाति जलं व्योमतलं यथा ।
कुमुदालीव47 तारालिः स्वच्छा शरदि राधिके ॥

धृतराष्ट्रं प्रति श्री-नारद-वाक्यम्—



पाण्डु-सूनोर् गृहे तर्हि भूपानीता बभुः श्रियः ।
पुरन्दरस्य भवने कल्प-वृक्ष-भवा इव ॥

अत्रोपमेय-भूत-विभूतिभिः "कल्प-वृक्ष-भवा इव" इत्य् अत्र विभूतय आक्षिप्यन्ते इत्य् आक्षेपोपमा । अत्रैव "गृहे" इत्य् अस्य "भवने" इत्य् अनेन प्रतिनिर्देशात् प्रतिनिर्देशोपमा इत्य् आदयश् च लक्षिताः । एवं-विध-वैचित्र्यस्य सहस्रधा दर्शनात् ।

2. अनन्वय

उपमानोपमेयत्वम् एकस्यैव त्व् अनन्वयः ॥



अर्थाद् एक-वाक्ये । यथा [दन्तवक्र-वधानन्तरं पुनर् गोकुलम् आगतस्य कृष्णस्य विवाह-समये कृष्ण-राधायास् तादृशत्वं वीक्ष्य पौर्णमासीं प्रति वृन्दायाः सानन्द-वचनम्]—



कृष्णः कृष्ण इवादीपि राधा राधेव तत्र48 चेत् ।
तदा तयोर् लक्षणं वा केन49 कुर्याद् विलक्षणम् ॥ ...

तत्र कृष्ण-राधयोर् अनन्य-सदृश्यत्व-प्रतिपादनायोपमेयोपमान-भावो विवक्षितः । कृष्णो गोविन्दवद् भातीत्य् उक्तौ लाटानुप्रासाद् विविक्तत्वं स्यात् । किन्त्व् अत्रौचित्याद् एक एव शब्दः प्रयोक्तुं योग्यः । यद् उक्तं—



अनन्वये च शब्दैक्यम् औचित्याद् आनुषङ्गिकम् ।
अस्मिंस् तु लाटानुप्रासे साक्षाद् एव प्रयोजकम् ॥ इति ।

अत्रैते श्लोका अपि उदाहरणीयाः—



कृष्णेन्द्रियाह्लादि-गुणैर् उदारा
श्री-राधिका राजति राधिकेव ।
सर्वोपमानावलि-मर्दि-शीलान्य्
अङ्गानि वाङ्गानि च भान्त्य् अमुष्याः ॥ (गो.ली. 11.118)

ज्योत्स्नी सा दिद्युते सेव स रङ्गः स्व-तुला-धृतः ।
सुदृशोऽमूर् अमूदृश्यः कृष्णः स्वोपम एव सः ॥ (गो.च.पू. 31.54)

एतत् प्रकारम् अपि नार्हसि वक्तुम् ईश
प्राहुर् भवान् इव भवान् इति तत् प्रसीद ।
सत्यं कुरुष्व करवाम् किम् एवम् अङ्गी
कारं निजाङ्घ्रि-परिवार-दशां दिशस्व ॥ (गो.च.पू. 22.31)

इन्द्र-नील-मुख-नील-गणानाम्
इन्द्र एष वर-रूप-वरेशः ।
तद्-विवाह-विधये स्नपिताङ्गः
कान्तिभिः स्वम् अपि सुष्ठु जिगाय ॥ (गो.ca.u..34.49)

—o)0(o—



3. उपमेयोपमा


पर्यायेण द्वयोर् एतद् उपमेयोपमा मता ॥39॥



पर्यायेण व्यत्ययेन । एतद् उपमानोपमेयत्वं । अर्थाद् वाक्य-द्वये । यथा [श्री-राधिकायाः सौन्दर्यादि-वर्णनं शुश्रूषुषु श्री-कृष्णादि-सखी-वर्गेषु साधिका-वचनम्]—



श्री-राधिकानन्य-समान-सत्य् असौ
माधुर्य-सम्पत्तिर् इवाघ-विद्विषः ।
माधुर्य-सम्पत्तिर् अपीयम् उच्चकैः
श्री-राधिकेवानुपमा विराजते ॥ [गो.ली. 11.119]

अत्र राधिकाघ-विद्विष माधुर्य-सम्पदयोः सदृशं वस्त्व्-अन्तरं नास्तीति गम्यते ।

एताव् अपि उदाहार्यौ—



क्वचित् कुञ्जाः सद्म-भ्रकर-रुचस् तैर् अवयवैः
क्वचिच् चित्रैः सद्मान्य् अपि तुलित-कुञ्जानि शतशः ।
जलानि क्वाप्य् उद्यत्-कमल-वलितानि प्रतिपदं
स्थलान्य् अप्य् एवं क्वाप्य् अथ किम् इव किं निर्णय-पदम् ॥ (गो.च. 1.1.42)

सौन्दर्यम् इव साद्गुण्यं सर्वोर्ध्वं यत्र दीव्यति ।
साद्गुण्यम् इव सौन्दर्यं राधिका साखिलाधिका ॥ (गो.च. 1.31.55)

—o)0(o—



4. स्मरण

सदृशानुभवाद् वस्तु-स्मृतिः स्मरणम् उच्यते ॥40॥



यथा—
नीलारविन्दम् उद्वीक्ष्य खेलत्-खञ्जनम् अञ्जसा ।
स्मरामि वदनं शौरेश् चारु चञ्चल-लोचनम् ॥

स्मरामि करुणां वर्षद्-अरुणं हरि-लोचनम् इत्य् अत्र तु स्मृतेः सादृश्यानुभवं विनोत्थितापितत्वान् नायम् अलङ्कारः । राघवानन्द-महापात्रास् तु वैसादृश्य-स्मृतिम् अपि स्मरणालङ्कारम् इच्छन्ति, यथा—



शिरीष-मृद्वी गिरिषु प्रपेदे यदा यदा दुःख-शतानि सीता ।
तदा तदास्याः सदनेषु सौख्य-लक्षाणि दध्यौ गलद्-अश्रु रामः ॥

गोपाल-पूर्व-चम्प्वाम् अपि—



राधाऋक्षे क्वचन गणके नान्तिकाद् वर्ण्यमाने
दृष्ट्वा राधां घटयति जने सञ्जनं स्वस्य दूरात् ।
राधा-गेहान् मृदुल-पवने वाति नास्मारि तत् तत्
कृष्णेनास्मिन् पुनर् अलम् असौ सस्मरे सैव राधा ॥ (गो.च. 1.15.24)

अयि तडित्त्वम् असौ क्व नु किं तपः
कियद् अहो कृतवत्य् असि तद् वद ।
यद् इदम् अम्बु-धरं हरि-वक्षसस्
तुलित-मालि गता रमसे सदा ॥ (गो.च. 1.17.27)

—o)0(o—



5. रूपक

रूपकं रूपितारोपाद् विषये निरपह्नवे ॥41॥



रूपितेति परिणामाद् व्यवच्छेदः । एतच् च तत्-प्रस्तावे विचारयिष्यामः । निरपह्नव इत्य् अपह्नुति-व्यवच्छेदाय ।

तत् परम्परितं साङ्गं निरङ्गम् इति च त्रिधा ॥42॥

तत् रूपकम् । तत्र—



यत्र कस्यचिद् आरोपः परारोपण-कारणम् ।
तत् परम्परितं प्राहुः श्लिष्टाश्लिष्ट-निबन्धनम् ।
प्रत्येकं केवलं माला-रूपकं चेति चतुर्विधम् ॥43॥



अत्र श्लिष्ट-शब्द-निबन्धनं केवलं परम्परितं, यथा—



आहवे जगद्-उद्दण्ड राज-मण्डल-राहवे ।
श्री-नृसिंह-महीपाल स्वस्त्य् अस्तु तव बाहवे ॥

अत्र तादृश-राज-मण्डलो दैत्य-नृप-समूह एव चन्द्र-बिम्बम् इत्य् आरोपः । पुण्य-कालाविर्भावि श्री-नृसिंह-बाहौ राहुत्वारोपे निमित्तम् । राज-शब्देन हि चन्द्रोऽप्य् उच्यते ।

माला, यथा—



पद्मोदय-दिनाधीशः सदा-गति समीरणः ।
क्रूर-भू-भृद्-वर्ग-वर्जं श्री-कृष्ण त्वं विराजसे ॥

अत्र पद्माया उदय एव पद्मानाम् उदयः । सताम् आगतिर् एव सर्वदागमनं हिंसक-भूभृद्-वर्ग एव कठिन-पर्वत-वृन्दं इत्य् आद्यारोपः श्री-कृष्णस्य सूर्यत्वाद्यारोपे निमित्तम् ।

अश्लिष्ट-निबन्धनं केवलं, यथा—



पान्तु वो जलद-श्यामाः शार्ङ्ग-ज्याहति-कर्कशाः ।
त्रैलोक्य-मण्डप-स्तम्भाश् चत्वारः कृष्ण-बाहवः ॥

अत्र त्रैलोक्ये मण्डपत्वारोपः कृष्ण-बाहूनां स्तम्भत्वारोपे निमित्तम् ।

माला, यथा—



मनोज-राजस्य सितातपत्रं
श्रीखण्ड-चित्रं हरिद्-अङ्गनायाः ।
विराजति व्योम-सरः-सरोजं
राधे सिताभ्र-प्रभम् इन्दु-बिम्बम् ॥

अत्र मनोजादे राजत्वाद्य्-आरोपश् चन्द्र-बिम्बस्य सितातपत्रत्वाद्य्-आरोपे निमित्तम् । अत्र च नृसिंह-भुजादीनां राहुत्वाद्य्-आरोपो हिंसक-नृप-समूहादीनां चन्द्र-बिम्बत्वाद्य्-आरोपे निमित्तम् इति केचित् ।

अङ्गिनो यदि साङ्गस्य रूपणं साङ्गम् एव तत् ।
समस्त-वस्तु-विषयम् एक-देश-विवर्ति च ॥44॥



तत्र—


आरोप्याणाम् अशेषाणां शाब्दत्वे प्रथमं मतम् ॥45॥



यथा—



रावणावग्रह-क्लान्तम् इति वाग्-अमृतेन सः ।
अभिवृष्य मरुत्-सस्यं कृष्ण-मेघस् तिरोदधे ॥

अत्र कृष्णस्य मेघत्वारोपे वाग्-आदीनाम् अमृतत्वादिकम् आरोपितम् ।

यत्र कस्यचिद् आर्थत्वम् एक-देश-विवर्ति तत् ॥46॥



कस्यचिद् आरोप्यमाणस्य, यथा—



लावण्य-मधुभिः पूर्णं कृष्णस्यास्यं विकस्वरम् ।
लोक-लोचन-रोलम्ब-कदम्बैः कैर् न पीयते ॥

अत्र लावण्यादीनां मधुत्वाद्य्-आरोपः शाब्दः । मुखस्य पद्मत्वारोपस् त्व् आर्थः । न चेयम् एक-देश-विवर्तिन्य् उपमा । विकस्वरत्वस्यारोप्ये पद्मे मुख्यतया वर्णनात् । मुखे तूपचारित्वात् ।

निरङ्गं केवलस्यैव रूपणं तद् अपि द्विधा । 32
माला-केवल-रूपत्वात् . . . . . . . . . .||47|| 33a

तत्र माला-रूपं, यथा—



निर्माण-कौशलं धातुर् मङ्गलं लोक-चक्षुषाम् ।
मनः क्रीडा-गृहं शौरेः सेयम् इन्दीवरेक्षणा ॥

केशाः पाशाश् चल-नयन-युगं बाण-युग्मं नमद्-भ्रूश्
चापः कर्णावरिपरिदहतौ नासिका दिव्य-शस्त्री ।
दन्ता वज्राण्य् अपर-तद्-अपरं तर्क्यम् एवं तद् एतच्
छस्त्रै राधा स्वयम् उदयवती को बलीयान् अतोऽन्यः ॥ (गो.च. 1.30.15)

हरिर् मेघश् चापं त्रिदश-पति-चापं शर-ततिर्
महा-विद्युद् यस्मिन् भवति नहि तत्राद्भुतम् इदम् ।
दिशां रक्त-स्रावाः सरिद्-उपचया मानवहय
द्विपाद्या मत्स्यानां विविध-तनु-रूपा यद् अभवन् ॥ (गो.च. 2.13.12 ओम्)

केवलं, यथा—



यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीम् अटसि तद् व्यथते न किं स्वित्
कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ [भा.पु. 10.31.19]

. . . . . . . . . तेनाष्टौ रूपक-भेदाः ॥48॥

चिरन्तनैर् उक्ता इति शेषः ।

क्वचित् परम्परितम् अप्य् एक-देश-विवर्ति, यथा—"खड्गः क्ष्मा-सौविदल्लः समिति विजयते मालवाखण्डलस्य ॥"50 अत्रार्थः—क्ष्मायाः महिषीत्वारोपः, खड्गस्य सौविदल्लारोपे हेतुः । अस्य पूर्ववन् मालारोपत्वेऽप्य् उदाहरणं मृग्यम् ।

दृश्यन्ते क्वचिद् आरोप्याः श्लिष्टाः सङ्गेऽपि रूपके ॥49॥



तत्रैक-देश-विवर्ति श्लिष्टम्, यथा—



करम् उदय-गिरि-स्तनेऽद्य राधे
गलित-तमः-पटलांशुके निवेश्य ।
vikasita-kumudekñaëaà vicumbaty
अयम् अमरेश-दिशो मुखं सुधांशुः ॥

समस्त-वस्तु-विषयं यथा—अत्रैव "विचुम्बति " इत्य् आदौ, "चुचुम्बे हरिद्-अबला-मुखम् इन्दु-नायकेन" इति पदम् ।

न चाश्लिष्ट-परम्परितम् ? तत्र क्रूर-भूभृद्-वर्ग-वज्रम् इत्य् आदौ क्रूर-भूभृद्-आदौ वज्रत्वाद्य्-आरोपं विना वर्णनीयस्य श्री-कृष्णादेः सर्वथैव सादृश्याभावाद् असङ्गतम् । तर्हि "पद्मोदय-दिनाधीशः" इत्य् आदौ परम्परितम् ? राजादेः सूर्यादिना सादृश्यस्य तेजस्वितादि-हेतुकस्य सम्भवाद् इति न वाच्यम् । तथा हि—राजादेस् तेजस्वितादि-हेतुकं सुव्यक्तं सादृश्यम् । न तु प्रकृते तद् विवक्षितम् । पद्मोदयादेर् एव द्वयोः साधारण-धर्मतया विवक्षितत्वात् । इह तु महीधरादेः स्तनादिना सादृश्यं पीनोत्तुङ्गत्वादिना सुव्यक्तम् एवेति न श्लिष्ट-परम्परितम् ।

क्वचित् समासा-सद्भावेऽपि रूपकं दृश्यते—"मुखं तव कुरङ्गाक्षि सरोजम् इति नान्यथा |"

क्वचिद् वैयाधिकरण्येऽपि—"विदधे मधुप-श्रेणीम् इह भ्रू-लतया विधिः |"

क्वचिद् वैधर्म्येऽपि, यथा—

सौजन्याम्बु मरु-स्थली सुचरितालेख्य-द्यु-भित्तिर् गुण
ज्योत्स्ना कृष्ण-चतुर्दशी सरलता योग-श्व-पुच्छ-च्छटा ।
यैर् एषापि दुराशया कलि-युगे राजावली सेविता
तेषां शार्ङ्गिणि भक्ति-मात्र-सुलभे सेवा कियत् कौशलम् ॥

अत्र केषाञ्चिद् रूपकाणां शब्द-श्लेष-मूलत्वेऽपि रूपक-विशेषत्वाद् अर्थालाङ्कार-मध्ये गणनम् । एवं वक्ष्यमाणैवंविधालङ्कारेषु बोध्यम् ।

अधिकारूढ-वैशिष्ट्यं रूपकं यत् तद् एव तत् ॥55॥



तद् एवाधिकारूढ-वैशिष्ट्य-संज्ञकं, यथा—



इदं वक्त्रं राधे तव हत-कलङ्कः शशधरः
सुधाधाराधारश् चिर-परिणतं बिम्बम् अधरः ।
इमे नेत्रे रात्रिन्दिवम् अधिक-शोभे कुवलये
तनुर् लावण्यानां जलधिर् अवगाहे सुखतरः ॥

अत्र कलङ्क-राहित्यादिनाधिकं वैशिष्ट्यम् ॥

—o)0(o—



6. परिणाम


विषयार्थतयारोप्ये प्रकृतार्थोपयोगिनि ।
परिणामो भवेत् तुल्या तुल्याधिकरणो द्विधा ॥56॥



आरोप्यमाणस्यारोप-विषयतया परिणामात् परिणामः ।

स्मितेनोपायनं कृष्णस्यागतस्य कृतं तया ।
स्तनोपपीडम् आश्लेषं द्यूते चक्रे यया पणः ॥

अत्रोपायन-पणौ वसनाभरणादि-भावेनोपयुज्यते । अत्र तु कृष्ण-सम्भाषण-द्यूतयोः स्मिताश्लेष-रूपतया प्रथमे वैयधिकरण्येन प्रयोगः । द्वितीये सामानाधिकरण्येन चेति । रूपके मुख-चन्द्रं हरेः पश्य इत्य् आदौ आरोप्यमाणस्य च चन्द्रादेर् उपरञ्जकत्व-मात्रम् । न तु प्रकृते दर्शनादाव् उपयोगः । इह तूपायनादेर् विषयेण तादात्म्यम् । प्रकृते च कृष्ण-सम्भाषणादौ उपयोगः । अतएव रूपके आरोप्यस्यावच्छेदक-मात्रेणान्वयः । अत्र तु तादात्म्येन । यत् ते सुजात इत्य् आदौ रूपकम् एव, न परिणामः । अतिस्नेहेनातिकर्कशत्वानां स्तनानां पाद-व्यथनताया अप्रस्तुतत्वाद् असौ तद्-आगमन-घटनार्थम् अनुसन्धीयते । अयम् अपि रूपकवद् अधिकारूढ-विशिष्टो दृश्यते । यथा—



उद्यत्-तमसि च वृन्दावन-देशे क्वापि चित्रम् आभाति ।
काश्चन दिव्यौषधयः स्फुरन्ति दीपा विनापि तैलादि ॥

अत्र दीपानाम् ओषध्य्-आत्मतया प्रकृते श्री-कृष्ण-लीलोपयोगिन्य्-अन्धकार-नाश उपयोगः । अत्र तैलादि विनाभावेनाधिकारूढं वैशिष्ट्यम् ।

प्रस्वेदोत्पुलकादरोक्त्य्-अमृत-सत्-सौरभ्य-मन्द-स्मितैः
पाद्यार्घ्याचमनीय-गन्ध-कुसुमान्य् आजह्रुर् आराधने ।
कृष्णस्य व्रज-सुभ्रुवस् त्व् इह परीरम्भादि-लीलामृतं
नैवेद्यं च तदा सुधाधर-रसस् ताम्बूलम् आसाम् अभूत् ॥ (गो.ली. 17.19)


—o)0(o—



7. सन्देह


सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ।
शुद्धो निश्चय-गर्भासौ निश्चयान्त इति त्रिधा ॥57॥



(1) यत्र संशय एव पर्यवसानं तत्र शुद्धः, यथा—



एषा चम्पक-मालिकात्र पतिता किं चन्द्रलेखाथवा
कान्तीनाम् अधिदेवता भवति वा वृन्दावन-श्रीर् उत ।
हा कष्टं नहि चेष्टते किम् इयम् इत्य् उद्विग्न-धी-वृत्तयस्
ताम् आवव्रुर् अमूश् चमूरु-नयना भृङ्गी-निभाः पद्मिनीम् ॥ (गो.च. 1.24.51)

नव्येन्दीवरमाल्यम् अस्ति किम् इदं किं शक्रनीलं महत्
किं वैदूर्यम् अहो तद् एतद् अतुलं ज्ञातुं न यच् छक्यते ।
पश्यामः किल बालस्य तु तनुं सर्वेन्द्रियाणां कृतिं
रुन्धाना खलु या तनोति नयनद्वन्द्वस्य निर्द्वन्द्वताम् ॥ (गो.च. 1.3.46)

पीतश्यामा किं प्रभा किं तडित्वान्
किं वा धातुद्योतिभूभृद् भाति ।
सुष्ठु तिष्ठन् किं स्विद् एतद् बकीजिन्
मूर्तिव्यूहः स्फूर्तिम् अत्रातनोति ॥ (गो.च. 1.18.30)

श्यामस्निग्धसभङ्गः सद्भावस्वच्छरत्नसंवीतः ।
शुशुभे केशवकेशः किं वा राधामनःसारः ॥ (गो.च. 2.34.51)

(2) यत्रादाव् अन्ते च संशय एव, मध्ये निश्चयः स निश्चयमध्या, यथा—



एकं प्रावृषिजं परं शरदिजं मेघं तदा मन्महे
यद्य् एतौ तिमिआपहौ न हरितां स्यातां कुमारप्रभौ
सूर्याचन्द्रमसाव् इमाव् इति मनाग् उत्प्रेक्षितुं शक्नुमः
किं त्व् एकोऽसितकान्तिर् एष तदपाकृत्यात्र विभ्राजते ॥ (गो.च. 8.21)

अत्र कुमार-प्रभाव् इत्य् अत्र संशयानुट्टङ्ग्कनात् तत्-तुल्यत्व-भङ्ग्या तौ श्री-कृष्ण-रामाख्यौ कुमाराव् एव मध्ये निश्चितौ ।

(3) यत्रादौ संशयोऽन्ते तु निश्चयः स निश्चयान्तः, यथा—



किं तावत् सरसि सरोजम् एतद् आराद्
आहो स्विन् मुखम् अवभासते तरुण्याः ।
संशय्य क्षणम् इति निश्चिकाय शौरिर्
बिब्बोकैर् बकसहवासिनां परोक्षैः ॥ (सा.द.)

अप्रतिभोत्थापिते तु स्थाणुर् वा पुरुषो वेत्य् आदि संशये नायम् अलङ्कारः ।

मध्यं तव सरोजाक्षि पयोधर-भरार्दितम् ।
अस्ति नास्तीति कृष्णस् त्वां मद्-द्वारा सखि पृच्छति ॥ (सा.द.)

यथा च गो.च. 1.23.13, गो.च. 2.19.7, इत्य् आदि.

सुधा-सरस्यां कनकाब्जि-नीदलं
भृङ्गालि-फुल्लाब्ज-विराजद्-अन्तरम् ।
किम् एतद् आभाति न किन्तु राधिका
तुन्दं सरोमावलि-नाभि-भूषितम् ॥ (गो.ली. 11.64)


यथा च गो.ली. 11.105 इत्य् आदि.


—o)0(o—



1 वास
2 निर्वर्ण्य पत्युर्
3 परिचुम्ब्य
4 प्रियेण हसता
5 ऊहापोहाभ्यां अन्वय-व्यतिरेकाभ्याम् इत्य् अर्थः ।
6 Left out: dravya-शब्दा एक-व्यक्ति-वाचिनो हरिहर-डित्थ-डवित्थादयः । कश्चित् प्रत्येकम् एका ।
7 सद्-उक्ति-कर्णामृत 978.
8 Srk 837; Skm 1036 (credited to Suvibhoka), Sk 4.236, SD under 2.23, Smv 48.2. The Sähitya-darpaëa reads as follows for the last two lines: मिथ्या-वादिनि दूति बान्धव-जनस्याज्ञात-पीडागमे, वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ||
9 तस्य वृत्तेर् अर्थश् च ।
10 गाम् आनयेत्य् आदि रीत्या ।
11 पूर्वं त्व् अन्विताभिध्वान-वादिनां मतम् इति भावः ।
12 Gäthä 2.75, Cited, Kävya-prakäça 138.
13 लक्षणा-मूला व्यञ्जना ।
14 व्यञ्जनात्मिकासिद्धेत्य् अर्थः ।
15 अर्थान्तर-सञ्क्रमित-वाच्यात्यन्त-तिरस्कृत-वाच्ययोर् भेदम् आह ।
16 अभिधा-मूल-रूपः ।
17 Ch. 2 above.
18 वीरः (सा.द.)
19 रागाद्य्-आविष्टता (Säh.D.)
20 The passage from bhedeñüdähäryam to prädhänyam appears in Sähitya-darpaëa just before kärikä 11 (padäàça, etc.)
21 From here Säh.D. reads: क्षीन-पुण्य-चया तथा । चिन्तय्नती जणत्-सूतिं पर-ब्रह्म-स्वरूपिनाम् । निरुच्छ्वासया मुक्तिं गतान्या गोप-कन्यका ॥
22 Anonymous. Quoted in Dhvany-äloka 3.15, SähD under 1.2.
23 Source.
24 The Sähitya-darpaëa gives the same example as çåìgäraù karuëasyäìgaù, and the comment after the verse seems to confirm that this is an error.
25 Unknown source.
26 ध्वन्य्-आलोक 2.21, वक्रोक्ति-जीविता, सूक्ति-मुक्तावलि 2.93, पद्या 258.
27 भासनम्.
28 Preceded by "anekadheti स्वरूपतः क्रमतश् च |" (Säh.D)
29 रस-विषय-व्यापारवती (Säh.D)
30 इत्य् आदेर् विविक्त-
35 श्लेषेण हरेर् इन्द्रस्य । पादः किरण-वाची च ।
36 माधवो वसन्तः । श्लेषेण मधु-दैत्यस्यापत्यं माधवः । कृष्ण-कर्मा श्लेषेण मलिन-कर्मा । सुरा देवा श्लेषेण मदिरा । परम-वैष्णवः श्लेषेण परम् अवैष्णवः ।
37 The Sähitya-darpaëa edition does not treat this as a kärikä.
38 madhye’dur yo’dhana
39 अम्भोरुहवत् तद्धितगा श्रौती पूर्णा । कुम्भाव् इव समासगा श्रौती पूर्णा । शरद्-इन्दुर् यथा वाक्यगा श्रौती पूर्णा ।
40 सुधावत् तद्धित-गा आर्थी पूर्णा । पल्लव-तुल्यः समासगार्थी पूर्णा । मृग-नेत्राभ्यां सदृशी वाक्यगार्थी पूर्णा ।
41 थे शेष हस् पूर्णा षोढा प्रकीर्तिता, which does not fit the meter nor make sense.
42 indur यथा—वाक्यगा श्रौती लुप्ता । पल्लवेन समः । वाक्यगा आर्थी लुप्ता । सुधेव समासगा श्रौती लुप्ता । बिम्बाभं समासगा आर्थी लुप्ता । वज्रवत् तद्धितगार्थी लुप्ता ।
43 यिन् नायि नमः ।
44 अन्तःपुरीयसि आधारे क्यचि । तनुजीयसि कर्मणि क्यचि । अनुजायते क्यङि । ते अमृत-द्युति-दर्शम् कर्तरि णमुलि । The following verse from Gopäla-campü 1.33.9 seems to be directly inspired by this verse:


अन्तःपुरीयसि वनेषु सखीयसि त्वं
वन्यान् मृगान् निज-तनूयसि गोप-रामाः ।
दृष्टश् चकोर-नयनाभिर् अमूभिर् इन्दु-
दर्शं कथं वहसि कृष्ण परत्र तृष्णाम् ॥


45 उपमानानि सामान्य-वचनैर् इत्य् अनेन समासः । मेघश्याम इतिवत् ।
46 धर्मोपमानानां (Säh.D.)
48 विवाह-समये ।
49 वस्त्व्-अन्तरेण ।
50 sa.u.ka. 1516






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos |El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog