viernes, 8 de enero de 2010

Alankara-kaustubhah - Sri Kavi Karnapura Goswami

[janmashtami022-1024.jpg]


Jagadananda Das

Jagadananda Das


Alankara-kaustubha :: 1 - Kavya-samagri
Author: Kavi Karnapura · Language: Sanskrit


श्री-कवि-कर्णपूर-गोस्वामि-कृतः


अलङ्कार-कौस्तुभः


श्री-लोकनाथ-चक्रवर्ती-विरचित-टीका-संयुतः ।


The source of this text is the edition of Dr. Ravi Sankar Nagar published by Parimal Publications in 1993. It also contains variant readings and various notes by Shivprasad Bhattacharya that are not included in this file. The text was transcribed by Robert Gafrik.

प्रथम-किरणः


ग्रन्थारम्भे स्वाभीष्ट-देवता-नाम-गुण-कीर्तनार्थं मङ्गलम् अङ्गी-कुर्वन् ग्रन्थ-कारो ग्रन्थस्य निर्विघ्नां परिसमाप्तिम् आशास्ते ।

स्वानन्द-रस-स-तृष्णः कृष्णश् चैतन्य-विग्रहो जयति ।

आपामरम् अपि कृपया सुधया स्नपयां बभूव भूमौ यः ॥1॥


लोकनाथ-चक्रवर्तिनष् टीका:


श्री-श्री-राधा-कृष्णाभ्यां नमः ।

अद्वैत-प्रकती-कृतो नरहरि-प्रेष्ठः स्वरूप-प्रियो
नित्यानन्द-सखः सनातन-गतिः श्री-रूप-हृत्-केतनः ।
लक्ष्मी-प्राणपतिर् गदाधर-रसोल्लासी जगन्नाथ-भूः
साङ्गोपाङ्ग-स-पर्षादः स दयतां देवः शचीनन्दनः ॥


अत्र सोऽयं कवि-मुकुट-मणिः श्री-कर्णपूर-गोस्वामी स्व-कृत-श्लोकानां स्वयम् एव टीकाम् आह ग्रन्थारम्भ इति । ग्रन्थ-कारः स्वयम् एव सत्-कृत-ग्रन्थस्य समाप्तिर् निर्विघ्ना भवत्व् इच्छतीत्य् अर्थः । चैतन्य-नामा विग्रहश् चैतन्य-विग्रहः । कथम्भूतः । कृष्णः श्री-कृष्णाभिन्नः । स जयति सर्वोत्कर्षेण वर्तते । स्वीयो यो भजनानन्द-रसस् तत्र स्वयम् एव स-तृष्णः । यो भूमौ तिष्ठन् पामर-पर्यन्तं सुधया स्नपयां चकार निमज्जयति स्म ॥1.1॥

स जयति येन प्रभवति दृशि सुद्र्शां व्यञ्जना-वृत्तिः ।

अतिशयित-पद-पदार्थो ध्वनिर् इव मुरली-ध्वनिर् मुरारातेः ॥2॥


जयतिर् अत्राकर्मकः सर्वोत्कर्ष-वचनः, तेन नमस्कारो व्यज्यते, स्वापकर्ष-बोधानुकूल-व्यापार-विशेषो नमस्कार इति न्यायात् । सर्वोत्कर्षं दर्शयति -- पदं वैकुण्ठादि-स्थानं, पदार्थो वस्तु-भूतो ब्रह्मानन्दः, ताभ्याम् अप्य् अतिशयो, तत्र तत्रापि दुर्लभ इत्य् अर्थः । तत्र बीजम् आह येनेत्य् आदि -- येन हेतु-भूतेन सुदृशां गोपाङ्गनानां दृशि नेत्रे व्यञ्जना विगताञ्जना-वृत्तिः प्रभवत्य् आनन्दाश्रु-धीतत्वात् ।


लोकनाथ-चक्रवर्ती: जि अभिभवे इति पराभवार्थक-जि-धातुः स-कर्मकः । अतस् तद्-व्यावृत्त्य्-अर्थम् आह जयतीति । स्व-निष्ठो योऽपकर्ष-बोधस् तद्-अनुकूल-व्यापारो नमस्कार इति नमस्कार-लक्षणम् । अत्र तु स्वापेक्षयोत्कर्ष-बोध-काले तुल्य-वित्ति-वेद्यता-न्यायेन स्वस्मिन्न् अपकर्ष-बोधो जायते, तादृश-बोधानुकूल-व्यापारे जयतीति प्रयोगः । तत्-कर्तुर् ग्रन्थ-कारस्यापि वाचनिक-नमस्कार-सिद्धिर् इति भावः । पदं व्यवसिति-त्राण-स्थान-लक्ष्माङ्घ्रि-वस्तुष्व् इत्य् अभिदानात् पद-शब्दोऽत्र वैकुण्ठादि-स्थान-विशेष-वाचकः । तथा पदार्थ-शब्दोऽपि वास्तव-वस्तुभूत-ब्रह्मानन्द-रूप-पदार्थ-विशेष-वाचकः । ताभ्यां पद-पदार्थाभ्यां सकाशाद् योऽतिशयः उत्कर्षस् तद्-विशिष्टः । तथा च पद-पदार्थाभ्यां सकाशाद् अतिशयित इति, राज-दन्तादित्वात् पूर्व-निपातः । अत्रातिपूर्वकाकर्मक-शी-धातुर् उत्कर्ष-वाचकः । तत्र तत्र वैकुण्ठे ब्रह्मानन्दे च दुर्लभ इति -- ननु तद्-अपेक्षया मुरली-ध्वनौ उत्कर्ष-बोधे सति कथं तत्र मुरली-ध्वनेर् दुर्लभता-प्रतीतिः, यथा मुखाद् अपेक्षया मन्द-हासोऽतिशयित इत्य् उक्ते न च मुखे मन्द-हासस्य दुर्लभता-प्रतीतिः भवतीति चेत् । उच्यते -- अत्रातिशय-पदम् उत्कर्ष-वाचकम् । स चोत्कर्ष-विशेषः वैकुण्ठ-ब्रह्मानन्दाभ्यां वृद्नावनस्य य उत्कर्षस् तस्य हेतु-रूपः । तथा च मुरली-ध्वनौ वृन्दावनोत्कर्ष-हेतु-रूपोत्कर्षस् तदैव सिध्यति यदि वैकुण्ठे ब्रह्मानन्दे च मुरली-ध्वनिर् न तिष्ठतीत्य् आक्षेप-बलाद् एव तत्र तत्र दुर्लभता-प्रतीतिः स्याद् एवेत्य् अभिप्रायः । तत उत्कर्ष-विशेषे हेतुम् आह -- येन मुरली-ध्वनिना गोपाङ्गनानां नेत्रे विगतम् अञ्जनं यत्र, तथाभूता वृत्तिः सत्ता प्रभवति । तथा च वृन्दावन एव सर्व-पुरुषार्थ-शिरोमणि-भूतस्य मुरली-ध्वनि-हेतुक-गोपाङ्गना-प्रेमोदयस्य सम्भवः, न तु वैकुण्ठे । ब्रह्मानन्दे तु प्रेम-सामान्यस्य गन्ध एव नास्तीति भावः ॥1.2॥


ग्रन्थस्याभिधेयम् अप्य् उपमालङ्कारेण दर्शयति -- ध्वनिर् इवेति । ध्वनिर् उत्तम-काव्य-तत्त्वं व्यङ्ग्य-भूतं यत् किं अपि । स कीदृशः । अतिशयितौ पद-पदार्थौ येन, पद-पदार्थातिरिक्त इत्य् अर्थः । सुष्ठु पश्यन्तीति सुदृशः आलङ्कारिकाः, तेषां दृशि ज्ञाने येन व्यञ्जना-वृत्तिः प्रभवति प्रभुर् भवति ।


लोकनाथ-चक्रवर्ती: ग्रन्थस्याभिदेयं प्रतिपाद्यम् उत्तम-काव्यस्य तत्त्वं स्वरूपम् । अतिशयितौ अतिक्रान्तौ पद-पदार्थौ येन पद-पदार्थाभ्याम् अतिरिक्तो भिन्न इत्य् अर्थः । व्यतिक्रमणार्थकोऽतिपूर्वक-शी-धातुः स-कर्मकः । यथैक एव जि-धातुर् उत्कर्षार्थकश् चेद् अकर्मकः पराभवार्थे तु स-कर्मकः , तथात्रापि स्वस्मिन् स्वस्यातिक्रमणासम्भवाद् अतिक्रमण-लिङ्गेनैव पदेऽर्थे च ध्वनेर् भेद-प्रतीतिः स्याद् एवेति भावः । दृशि ज्ञान इति, दृज् ज्ञाने ज्ञातरि त्रिष्व् इत्य् अमरः ।


किं च ध्वनिर् नाद-ब्रह्म । तद् उक्तम् (प्रपञ्च-सार-तन्त्र 3.43) --


मूलाधारात् प्रथमम् उदितो यस् तु भावः पराख्यः
पश्चात् पश्यन्त्य् अथ हृदय-गो बुद्धि-युङ् मध्यमाख्यः ।
वक्त्रे वैखर्य् अथ रुरुदिषारस्य जन्तोः सुषुम्ना
बद्धस् तस्माद् भवति पवन-प्रेरितो वर्ण-सङ्घः ॥



लोकनाथ-चक्रवर्ती: अथ योग-शास्त्र-मते प्रणव-घटकी-भूत-नाद-ब्रह्मत एव सृष्ट्य्-आद्य्-उत्पत्तिः । एवं वर्णात्मकाः सर्वे शब्दा नित्या एव, कण्ठ-ताल्व्-आद्य्-अभिधातेन तेषां प्राकट्यम् एवोत्पत्तिः । तन् मतम् आलम्ब्याह किं चेति । तद् उक्तं योग-शास्त्रे । यस् तु भावो नादो वर्ण-रूपः सन् नाभि-रूप-मूलाधारात् प्रथमम् उदयं प्राप्तश् चेत् परेत्य् आख्या यस्य तथाभूतो भवति । अथानन्तरं स एव हृदयं चित्तं गतश् चेत् पश्यन्तीत्य् आख्यो भवति । बुद्धि-युक्तश् चेद् मध्यमाख्यः । वक्त्रे कण्ठे गतश् चेद् वैखरीत्य् आख्या यस्य तथाभूतः । प्रणव-घटकी-भूत-नादस्य स्वरूपानुभवस् तु रोदन-समये नासिका-द्वारा यथा कथंचिद् भवतीत्य् आह रुरुदिषोर् जान्तोर् नास-स्थित-सुषुम्ना-नाड्या बद्धः, तथा च नास-द्वारैव यथा कथंचिद् नाद-स्वरूपः प्रत्यक्षो भवति । तस्माद् वैखरी-दशापन्नाद् भावात् पवन-प्रेरितो वर्ण-समूहो बहिः सर्वेषां प्रत्यक्ष-विषयो भवतीत्य् अर्थः । परा-पश्यन्ती-दशापन्नः स तु योगिनाम् एव प्रत्यक्षो, न तु सर्वेषाम् इत्य् अपि बोध्यम् ।


तस्यापि सर्वोत्कर्ष-शालित्वं, तत एव वेदादि-सर्व-सिद्धेः । तत्-पक्षे, अतिशयेन सुप्तौ पद-पदार्थौ यस्मिन्, परम्परया वर्ण-पदादीनां सर्वेषां ध्वनिर् एव बीजम् इति भावः । व्यज्यते अनया सर्वम् इति व्यञ्जना माया, तस्याः वृत्तिः प्रपञ्चः येन प्रभवतीति । सुदृशां ज्ञानिनां ज्ञाने, शेषोभय-पक्ष-स्वीकारः काव्योपयोगित्वात् ।


लोकनाथ-चक्रवर्ती: ननु नादस्य सर्वोत्कर्षः कुतस् तत्राह -- तस्यापीति । वेदाद्य्-अखिल-पदार्थ-सिद्धि-हेतुत्वेनैव तस्य सर्वोत्कर्षः । सुप्तौ प्रलये लीनतया स्थितौ सृष्टि-समये ततो निः-सरत इति भावः । व्यञ्जनेति ण्य्-अन्तात् युच्-प्रत्ययेन सिद्धा । तस्या मायाया वृत्तिर् जगद्-रूपः प्रपञ्चः येन नाद-रूपः चैतन्य-संभवेन ज्ञानिनां ज्ञाने प्रभवति ज्ञेयो भवतीत्य् अर्थः । शेषोभय-पक्षः दृष्टान्त-रूपः शब्द-ध्वनि-पक्षो नाद-पक्षश् च । तत्र काव्यस्य प्राण-रूपत्वाद् एव ध्वनेर् उपयोगित्वम्, ओंकाराद्य्-अखिलोत्पादकत्वेन नादस्योपयोगित्वम् इति बोध्यम् ।


प्रकारान्तरेणोक्तम् अर्थं स्तौति --

गोकुल-ललना-मोदी नाना-विध एव स खलु भावानाम् ।

शाबल्य-प्रशमोदय-सन्धि-सुगन्धिश् चमत्कारी ॥3॥


अत्रापि त्रय एवार्थाः । स इति मुरली-ध्वनिः काव्य-ध्वनिर् नादश् च । आद्ये भावानां व्यभिचारि-प्रभृतीनां, द्वितीये तेषाम् एव, तृतीये भूतानाम् । आद्ये गोकुल-ललना गोपाङ्गनाः, द्वितीये गोर् वाचः कुलं वर्णादिस् तस्य ललनम् ईप्सा, तृतीये गोर् वाग्-देवता सैव कुल-ललना । शाबल्यं मिश्री-भावः, प्रशमो नाशः, उदयः सृष्टिः, सन्धिः सन्धानं, पक्ष-त्रयेऽपि तौल्यम् ।


लोकनाथ-चक्रवर्ती: उक्तम् अर्थं ध्वनेर् उत्कर्षम् । अत्रापीति -- मुरली-ध्वनि-शब्द-ध्वनि-नाद-ध्वन्यस् त्रयः पक्षाः स ध्वनिर् नाना-विधो भवति । आद्ये मुरली-ध्वनि-पक्षे भावानां व्यभिचारि-सात्त्विक-प्रभृतीनां शाबल्यादिभिः । तथा च ध्वनिर् भाव-शाबल्य-भाव-शान्ति-भावोदय-भाव-सन्धि-रूप-पुष्पैः सुगन्ध-युक्तः । वृक्षो यथा स्व-कार्यैः पुष्पैः सुगन्ध-युक्तस् तथा ध्वनिर् अपि स्व-कार्य-भूतैर् भाव-शाबल्यादि-पुष्पैः सुगन्धिश् छोभित इत्य् अर्थः । द्वितीये शब्द-ध्वनि-पक्षेऽपि तेषां व्यभिचारि-भावादीनां शाबल्यादिभिः सुगन्धिः । तृतीये नाद-ध्वनि-पक्षे भूतानां शाबल्यादिभिः । मुरली-ध्वनिः पुनः कीदृशः । गोकुल-ललनामोदी गोकुलाङ्गना आमोदयतीत्य् अर्थः । द्वितीये शब्द-ध्वनि-पक्षे तस्य वर्णादेर् ललनं प्राप्तीच्छा यतः, स चासाव् आमोदी चेति । वर्णस्य प्राप्तिर् अत्रोच्चारणम् एव, तथा च चमत्कृत-ध्वनिर् यस्य स्फूर्तौ सत्यां काव्यात्म्क-वर्णानाम् उच्चारणेच्छा जायत इत्य् अर्थः । तृतीये नाद-पक्षे वाग्-देवता सरस्वती सा कुल-ललना, ताम् आमोदयति । तौल्यम् इति पक्ष-त्रयेऽपि शाबल्यादेर् एक एवार्थः ।


अस्मिन् ग्रन्थे शब्दार्थयोः प्राधान्येन तयोश् च वर्ण-मूलत्वेन वर्णानां च ध्वनि-मूलत्वेन ध्वनेर् नाद-ब्रह्मण उद्देशः कृतः ।


लोकनाथ-चक्रवर्ती: नन्व् अत्र ग्रन्थे नादात्मक-ध्वनेर् वर्णने किं प्रयोजनम् इत्य् अत आह -- अस्मिन्न् इति । शब्दार्थ-चमत्कारात्मक-काव्यस्य निरूपण-रूपेऽस्मिन् ग्रन्थे शब्दार्थयोर् प्राधान्यम् । तयोः शब्दार्थयोर् वर्ण-मूलत्वम् । तत्र च शब्दस्य वर्ण-घटितत्वेनार्थस्य तु वर्ण-बोध्यत्वेन वर्ण-मूलत्वं ज्ञेयम् । वर्णानां तु नाद-स्वरूप-ध्वनि-मूलत्वेन नाद-ब्रह्मण उद्देशः कृतः । नाद-ब्रह्मैव सर्वेषां वर्णानां मूल-भूतम् इति पूर्वम् एवोक्तम् ।


|| कारिका 1 ॥



अथ ध्वनेः काव्य-प्राणत्वं दर्शयिष्यन् काव्यस्य शरीरादि-स्वरूपम् आह --


शरीरं शब्दार्थौ ध्वनिर् असव आत्मा किल रसो
गुणा माधुर्याद्या उपमिति-मुखोऽलङ्कृति-गणः ।
सुसंस्थानं रीतिः स किल परमः काव्य-पुरुषो
यद् अस्मिन् दोषः स्याच् छ्रवण-कटुतादिः स न परः ॥


यदि दोषो भवेत् तदा श्रवण-कटुतादिः प्रसिद्धः स्फुट-दोष एव, न तु क्षुद्रः, रसानपकर्षत्वात् । सोऽपि यदि भवति । यतो निर्दोष एवासौ भवितुम् अर्हतीत्य् अर्थः ।


लोकनाथ-चक्रवर्ती: दर्शयिष्यन् दर्शयितुम् । ध्वनिर् असवः प्राणाः । चातुर्य-वैदग्ध्यादयो गुणाः काव्य-निष्ठ-माधुर्याध्या एव । उपमिति-रूपमानं मुखम् आदिर् यस्य तथाभूतोपमाद्य्-अलङ्कार एव काव्य-पुरुषस्यालङ्कृति-गणः कुण्डलाद्य्-अलङ्कार-समूहः । गौडी-प्रभृती रीतिर् एव काव्य-पुरुषस्य सुसंस्थानम् अङ्गादि-सौष्ठवम् । परमः सल्-लक्षण-युक्तः काव्य-पुरुषः । श्रवण-कटुतादिर् एव दोषः, न परः, तस्माद् अन्यः क्षुद्रतर-दोषो दोषो न भवतीत्य् अर्थः । तत्र हेतू रसानपकर्षकत्वाद् इति । समर्थेन कविना क्षुद्र-दोसोऽपि स्व-कृत-काव्ये न प्रवेशनीय इत्य् आह -- सोऽपीति । स क्षुद्र-दोषोऽपि दैवाद्-आदि भवति तदा न दोषः । अतएवासौ काव्य-पुरुषो निर्दोष एव भवितुम् अर्हतीति ।


उद्देशो लक्षणं परीक्षा चेति ग्रन्थस्य त्रयो व्यवहाराः । तत्रादौ शब्दादीनाम् अनेनैव श्लोकेनोद्देशः कृतः । लक्षण-परीक्षे कर्तव्ये ।


लोकनाथ-चक्रवर्ती: ग्रन्थस्येति -- तथा च ग्रन्थ-कारेण उद्देशादयस् त्रय एव कर्तव्या इत्य् अर्थः । आदौ ग्रन्थारम्भ एव । शब्दार्थ-ध्वनि-रस-गुणालङ्कार-रीतिनाम् अनेन काव्य-पुरुषस्य वर्णन-श्लोकेनोद्देशः कृतः । वर्णनीयार्थानां प्रथमतो नाम-मात्रेण कथनम् उद्देशः ।


|| कारिका 2 ॥


अथ किं तावत् काव्यं यस्य पुरुषत्वेन शरीरादीनि कथितानीत्य् अपेक्षायां काव्य-लक्षणम् आह --


कवि-वाङ्-निर्मितिः काव्यम् ॥


वाग् इति उक्ते कवि-वाङ्-मात्रस्यैव काव्यत्वापत्तिः । निर्मितिर् इत्य् उक्ते कवि-कृत-शिल्पान्तरस्यापि । वाङ्-निर्मितिर् इत्य् उक्ते व्याख्यातृ-विशेषस्य यस्य कस्यापि व्याख्या-कौशल्यापि । असाधारण-चमत्कार-कारिणी रचना हि निर्मितिः । तेन रसापकर्षक-दोष-रहितं यथा-सम्भव-गुणालङ्कारं रसात्मकं शब्दार्थ-युगलं काव्यम् इति लक्षणस्य स्वरसः ।


लोकनाथ-चक्रवर्ती: कवि-वाग् इत्य् उक्ते कवि-कृत-वचन-मात्रस्यैव काव्यत्वापत्तिः । कवो-निर्मितिर् इत्य् उक्ते कवि-कृत-चित्रादि-शिल्पस्य काव्यत्वापत्तिः । वाग्-निर्मितिर् इत्य् उक्ते कवि-भिन्न-व्याख्यातृ-विशेषस्य यस्य कस्यापि व्याख्या-कौशल्यस्य काव्यत्वापत्तिः । अतः कवीति-विशेषणं देयं । तेनासाधारण-चमत्कार-कारिणी रचनेति व्याख्यानेन काव्य-प्रकाशोक्तं दोषाभाव-गुण-वैशिष्ठ्य-शब्दार्थोभयत्वाद् अविशेषणं विनैव निर्वाहः कृतः । तत्र तत्र दोष-सहिते गुण-रहिते च काव्याभासेऽसाधारण-चमत्कार-कारि-रचनाभावाद् एव न कवि-वाङ्-निर्मिति-रूप-काव्य-लक्षणस्य समन्वयः । दोष-राहित्यादिकं लक्षणस्य स्वरस एव स्वतः-सिद्धम् एव, न तु तत्-तद्-विशेषणं लक्षणे देयम् इति भावः ।


तेन तद् अदोषैश् छब्दार्थौ स-गुणाव् अनलङ्कृतौ पुनः क्वापीति (काव्य-प्रकाश, उल्लास 1) लक्षणं कुरङ्ग-नयनेत्य् आदाव् अपि पर्याप्तं भवति, स-गुणालङ्कार-निर्दोष-शब्दार्थत्वात् । वाक्यं रसात्मकं काव्यम् इति (साहित्य-दर्पण 1.3) च लक्षणं गोपीभिः सह विहरति हरिर् इत्य् आदव् पर्याप्तं स्यात्, रसात्मक-वाक्यत्वात् । व्यतिरेकेन दोषः, यद् वाक्यं न भवति तत काव्यं न भवतीत्य् आयातेः ।


कूर्म-लोम-पट-च्छन्नः शश-शृङ्ग-धनुर्-धरः ।
एष वन्ध्या-सुतो याति ख-पुष्प-कृत-शेखरः ॥ इत्य् (योगवशिष्ठ-रामायण 4.20)


अस्य वाक्यत्वाभावेऽपि काव्यत्व-दर्शनात् ।


लोकनाथ-चक्रवर्ती: अधुना दोषोद्घाटनार्थं काव्य-प्रकाश-कृतो लक्षणम् उत्थापयति -- तेनेति । दोस-रहितौ स-गुणौ शब्दार्थौ काव्यम् । कथम्भूतौ शब्दार्थौ । कुत्रापि काव्य-विशेषेऽनलङ्कृतो अलङ्काराभाव-विशिष्टौ । तथा च तत्र स्थले लक्षण-समन्वयार्थम् अलङ्कार-वैशिष्ठ्यं न निवेशनीयम् इति भावः । एवं च स्फुट-दोषाभाववत्वे सति तथा स्पष्टास्पष्टालङ्कारान्यतर-विशिष्टत्वे सति गुण-विशिष्ट-शब्दार्थोभयवत्वम् इति काव्य-लक्षणम् । कुरङ्गस्य नयने इव नयने यस्यास् तथाभूता इत्य् आदौ शब्दार्थ-दोषाभाव-गुणालङ्कारादीनां सत्वात् तादृश-लक्षणं पर्याप्तम् अतिव्याप्तं भवति । स्व-मते त्व् असाधारण-चमत्कार-कारि-रचनाभावाद् एव तत्र न दोषः । कस्यचिन् मते वाक्यं रसात्मकं काव्यम् इति लक्षणम् । तद् अपि दुष्टं, यतो गोपीभिः सह विहरति हरिर् इत्य् आदाव् अतिव्याप्तं, शृङ्गार-रसात्मकत्वस्य वाक्यत्वस्य च तत्र सत्त्वात् । कूर्म-लोम-पट-च्छन्न इत्य् आदौ न वाक्यत्वम् अस्ति, परस्परान्वितार्थ-बोधक-पद-स-सुदायवत्त्वं वाक्यत्वम् इति तल्-लक्षणात् । अत्र तु शृङ्गादौ शशादेर् यथाक्रमम् अन्वयाप्रसिद्धेर् एव न वाक्यत्वम् इति भावः ।


यस् तु रीतिर् आत्मा काव्यस्येति (काव्यालङ्कार) पठति, न तद् अपि साधीयः, रीतेर् बाह्य-गुणत्वात् । यत् तु लोकोत्तर-चमत्कार-वर्णना-निपुणः कविः । तस्य तादृग् वचः काव्यम् -- इत्य् अपि न साधु, अन्योन्याश्रय-दोष-प्रसक्तेः । तथा हि लोकोत्तर-चमत्कार-वर्णना-निपुणः कविः, कवेर् लोकोत्तर-चमत्कार-वर्णना-निपुणा वाक् काव्यम् इति परस्पराश्रयम् ।


लोकनआथ-चक्रवर्ती: कस्यचिन् मते रीतिर् एव काव्यस्यात्मा रीतिर् गौडी-प्रभृतिः । तन्-मते रीतिमत्त्वं काव्यत्वम् इति तल्-लक्षणम् । तद् अपि न साधीयः, यतो रीतेर् बाह्य-गुणत्वम् । तथा च स-दोषे गुणालङ्कार-भाव-विशिष्ठे च रीति-मति काव्याभासे दोषः स्याद् इति भावः । यत् त्व् इति -- लोकोत्तर-वर्णनायां निपुणः कविः, तस्य लोकोत्तर-चमत्कार-वर्णना वाक् काव्यम् इति लक्षणम् अन्योन्याश्रय-दोष-दुष्टम् । तथा च काव्य-लक्षण-घटितं कवि-लक्षणं, कवि-लक्षण-घटितं काव्य-लक्षणम् इदम् एवान्योन्याश्रय-रूपम् । तथा सति काव्य-लक्षणे कवि-ज्ञानापेक्षा, कवि-लक्षणे काव्य-ज्ञानापेक्षा । अत उभयोर् एव ज्ञान-सम्भवाद् इदम् अपि लक्षणं न साधीय इत्य् अर्थः ।


तत् साधूक्तं कवि-वाङ्-निर्मितिः काव्यम् इति । कविर् इति पारिभाषिकी संज्ञेति परस्पराश्रय-दोषो निरस्तः ।


लोकनाथ-चक्रव्र्ती: ननु कवि-वाङ्-निर्मितिर् इति लक्षणस्यापि कवि-कृते काव्य-भिन्न-व्याख्या-कौशले दोष-प्रसङ्गः । न च निर्मिति-पदेनासाधारण-चमत्कार-कारि-रचना-रूपोऽर्थः पूर्वम् उक्तः, अतः पिङ्गल-च्छन्दो-मञ्जर्य्-आदि-रूप-च्छन्दः-शास्त्रोक्त-तादृश-रचनायास् तत्र व्याख्या-कौशलेऽभावान् न दोष इति वाच्यं, कवि-पदस्य वाक्-पदस्य च वैयर्यापत्तेः । अन्य-कृत-व्याख्या-कौशले शिल्प-कर्मणि च निर्मिति-पदार्थ-तादृश-रचनाया अभावाद् एव न कुत्रापि दोषावकाश इति । पारिभाषिकीति कवेः पारिभाषिकं लक्षणं स्वयम् एव वक्ष्यति ।


अथवा काव्यत्वं नाम गोत्वादिवज्-जातिर् एव । यथा साम्नाद्य्-अवयवतीषु गो-व्यक्तिषु प्रत्येकम् अयं गौर् अयं गौर् इत्य् अनुगताकारा येनासाधारण-धर्मेणावगतिः स एव जाति-लक्षणः कोऽप्य् असाधारण-धर्मो गोत्वं, तथा शब्दार्थ-सङ्घातस्य सहृदय-हृदयास्वाद्यः कोऽपि काव्यत्व-लक्षणे धर्म-विशेषः काव्यत्वं जातिः ।

निपुणं कवि-कर्म तत् ॥ 2का


लोकनाथ-चक्रवर्ती: लक्षणान्तरम् आह -- अथवेति । अवगतिः प्रतीतिः, येन गोत्व-रूपासाधारण-धर्मेणायं गौर् अयं गौर् इत्य् अनुगताकारा समानाकारा भवति स एव गोत्व-रूपो धर्मो जातिः । तथात्रापि शब्दार्थ-समूहस्य काव्यत्व-लक्षणो धर्म-विशेष एव काव्यत्वं जातिः । ननु गोत्व-जातौ हलिक-लोकादि-सर्वेषाम् अनुगत-प्रतीतिर् एव प्रमाणं, काव्यत्व-जातौ किं प्रमाणम् । तत्राह -- स काव्यत्व-रूपो धर्मः सहृदय-हृदयास्वाद्यः, तथा च सर्वत्र काव्ये सहृदयानां काव्यत्व-रूपेणानुगता प्रतीतिर् एव काव्यत्व-जातौ प्रमाणम् इति भावः । न च प्रत्येक-वर्ण-निष्ठ-कत्व-खत्वादि-जातिभिः काव्यत्व-जातिः सङ्कीर्णा स्यात् । तथा हि कत्वाद्य्-अभाववति केवलैकाक्षर-घटित-चित्र-काव्ये काव्यत्वं वर्तते, काव्यत्वाभाववति च केवल-क-कार-रूपाक्षरे कत्व-जातिर् वर्तते, एकस्मिन्न् एव क-कार-घटित-काव्ये काव्यत्व-जातिः कत्व-जातिश् च वर्तते, अतः परस्परात्यन्ताभाव-समानाधिकरणत्वे सत्य् एकाधिकरण-वृत्तित्व-रूप-साङ्कर्य-दोषेण काव्यत्व-जातिर् दृष्टेति वाच्यम् । यतो यन्-मते साङ्कर्यस्य न जाति-बाधकत्वं तन्-मतम् आलम्ब्यैवोक्तं यतो न दोषः ।


अथ काव्यं कवि-कर्मेति कवि-जिज्ञासायां तत्-स्वरूपम् आह --

स-बीजो हि कविर् ज्ञेयः स सर्वागम-कोविदः ।

स-रसः प्रतिभा-शाली यदि स्याद् उत्तमस् तदा ॥ 3का


एतेन द्वये कवयः सम्भवन्त्य् अरोचकिनः स-तृणाभ्यवहारिणश् चेति वामनः (काव्यालङ्कार-सूत्र), तत्र स-तृणाभ्यवहारिणः कवय एव न भवन्त्य् अनादृतत्वात् । अरोचकिन एव कवयः ।


लोकनाथ-चक्रवर्ती: ननु काव्यत्वस्य जाति-रूपत्वं कवि-घटित-काव्य-लक्षणस्यासम्भवात् कथम् आलङ्कारिकैर् अलङ्कार-शास्त्र उत्तम-मध्यमादि-भेदेन कवेर् लक्षणं क्रियते, तत्राह -- अथेति । काव्यत्वस्य जातित्वेऽपि काव्यम् इति पदं यौगिक-वृत्त्या कवेः कर्म काव्यम् इति व्याकरण-सिद्धं भवति, अतस् तत्र कवि-जिज्ञासायां कवेर् लक्षणं सु-सङ्गतम् एवेति भावः । सर्वागम-कोविदोऽलङ्काराद्य्-अनेक-शास्त्राभिज्ञः । एतेन पारिभाषिक-कवि-लक्षणेन द्वये द्वि-प्रकाराः कवयो भवन्ति । द्वय-शब्दस्य बहु-वचनेऽपि प्रयोगः साधुः, न तु द्वि-शब्द इव नित्य-द्वि-वचनान्तः । अरोचकिन इति -- यथातिसुकुमारा महान्तो जना असंस्कृत-विरस-वस्तुन्य् अरोचकिनो भवन्ति, तथैव केचिद् उत्कृष्ट-कवि-जनाः स-दोषेऽथवा गुणालङ्कार-रहिते चाकव्येऽरोचकिनो भवन्ति । यथा च पशवस् तृण-सहितान्नादि-भोजिनो भवन्ति तथैव निकृष्ट-कवयो दोष-सहित-काव्यास्वादका भवन्तीति द्वि-विधाः कवयो वामन-सम्मता इत्य् अर्थः । अन्यानि सर्वागम-कोविदः स-रसः प्रतिभा-शालीति पदानि विशेषण-बोधकान्य् एव, न तु कवि-लक्षण-घटकानि ।


स-बीज इत्य् एव कवि-लक्षणम्, अन्यानि तु विशेषणानि, स-बीजः कविर् ईद्र्शः स्याद् इत्य् अर्थः । किन्तु तद् बीजं येन स-बीज इति ज्ञेयः कविर् इत्य् आह --

बीजं प्राक्तन-संस्कार-विशेषः काव्य-रोह-भूः ॥ 4का


रोहश् च द्वेधा निऋमातृ-मूलः स्वादक-मूलश् च, यं विना निर्मातुं स्वादयितुं च न शक्यते । तेनोत्पत्त्य्-आस्वादयोर् एवास्य कारणता ।


लोकनाथ-चक्रवर्ती: तथा च स-बीजः कविः कीद्र्शः स्याद् इत्य् आकाङ्क्षायां तादृश-विशेषाणि ज्ञेयानि । काव्योत्पादक-प्राक्तन-संस्कार-विशेषः काव्य-रोह-भूः काव्य-रोह-स्थानम् । रोहश् चेति द्वि-विध उत्पत्ति-रूप आस्वाद-रूपश् च । अस्य संस्कार-विशेषस्य कारणता बोध्या । तथा च काव्योत्पत्ति-काव्यास्वादनोभय-हेतु-भूत-प्राक्तन-संस्कार-विशेषवान् कविर् इति कवेर् लक्षणम् । तेन कवि-भिन्ने काव्यास्वादवति सहृदये आस्वादन-हेतु-भूत-प्राक्तन-संस्कार-विशेषवत्त्व-रूप-लक्षणस्य न समन्वय इति भावः


कासौ प्रतिभेत्य् आह --

प्रज्ञा नव-नवोल्लेख-शालिनी प्रतिभा मता ॥ 5का


लोकनाथ-चक्रवर्ती: नव-नवोल्लेख-शालिनी नव-नवार्थ-रचनायां समर्था बुद्धिः प्रतिभा भवति ।


अथोक्त-लक्षणं काव्यं कियत् प्रकारकं भवतीत्य् आकाङ्क्सायां तद्-भेदान् आह --


उत्तमं ध्वनि-वैशिष्ठ्ये मध्यमे तत्र मध्यमम् ।
अवरं तत्र निष्पन्द इति त्रि-विधम् आदितः ॥ 6का


व्यङ्ग्यम् एव ध्वनिः । यत् त्व् इदम् उत्तमातिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर् बुधैः कथित इति (कव्य-प्रकाश) काव्यस्यैव ध्वनित्वं, तत् तु ध्वनि-सम्बन्धाद् ध्वनिर् इति लक्षणा, किं वा ध्वन्यतेऽनेनेति करण-साधनेन । वस्तुतस् तु ध्वन्यत इदम् इति कर्म-साधनम् एव ।


लोकनाथ-चक्रवर्ती: ध्वनेर् वैशिष्ठ्ये उत्तमत्वे काव्यम् उत्तमं भवति । तत्र ध्वनौ मध्यमे सति काव्यं मध्यमं भवति । ध्वनौ निस्पन्देऽस्पष्टे सहृदय-हृदये शीघ्रम् अप्रकटे सत्य् अवरं निष्कृतण् काव्यम् । ननु कोऽयं ध्वनिर् यस्य त्रैविध्येन काव्यस्यापि त्रैविध्यम् उक्तं, तत्राह -- व्यङ्ग्यं व्यञ्जना-वृत्ति-बोध्यं वस्तु ध्वनिः । काव्य-प्रकाश-कृतोक्तं ध्वनि-लक्षणम् आह -- यत् त्व् इति । अस्मिन् काव्ये वाच्याद् वाच्यार्थापेक्षया व्यङ्ग्यार्थेऽतिशयिन्य् उत्कृष्टे सत्य् इदम् उत्तमं काव्यं बुधैर् ध्वनिः कथित इति काव्यस्यैव यद् ध्वनित्वम् उक्तं तत् त्व् असङ्गतं, प्रामानिकानां काव्ये ध्वनि-व्यवहाराभावात् । अतः काव्ये ध्वनि-पद-प्रयोगो ध्वनि-सम्बन्धाल् लाक्षणिकत्वेन गौण एव, न तु साक्षान्-मुख-प्रयोगः । नन्व् अनेन काव्येनार्थो ध्वन्यते शब्द्यत इति करण-साधनेन काव्येऽपि ध्वनि-पदस्य साक्षात्-प्रयोग, इष्ट एवेत्य् आह किं वेति । ननु काव्ये प्रामाणिकानां न कदापि ध्वनि-पदस्य मुख-प्रयोगः, अतो ध्वनि-पदं न करण-साधनं, किं तु काव्येनेदं वस्तु ध्वन्यत इति कर्म-साधनम् एव । अत एव ध्वनि-पदस्य मुख-प्रयोगो व्यङ्ग्यार्थ एव न तु काव्ये । काव्ये तु ध्वनि-सम्बन्धाल् लाक्षणिक एवेत्य् अथ संक्षेपेणाह -- वस्तुतस् त्व् इति ।


ध्वनेर् ध्वन्य्-अन्तरोद्गारे तद् एव ह्य् उत्तमोतमम् ।
शब्दार्थयोश् च वैचित्र्ये द्वे यातः पूर्व-पूर्वताम् ॥ 7का


यदि ध्वनि-वैशिष्ठ्ये ध्वन्य्-अन्तर-वैशिष्ठ्यं स्याद्, यदि वा शब्दार्थयोर् वैचित्र्यं च भवति, तदा काव्यम् उत्तमोत्तमम् । एवं शब्दार्थ-वैचित्र्ये सति द्वे मध्यमावरे पूर्व-पूर्वतां यातः, मध्यमम् उत्तमं भवत्य्, अवरं मध्यमं भवतीत्य् अर्थः । शब्दार्थयोर् इति काकाक्षि-गोलक-न्यायेनोभयत्र योजनीयम् ।


लोकनाथ-चक्रवर्ती: ध्वनेर् इति -- यस्मिन् काव्ये ध्वन्य्-अर्थस्यापि ध्वन्य्-अर्थः सम्भवति तत् काव्यम् उत्तमोत्तमं भवति । शब्दार्थयोर् वैचित्र्ये सति द्वे काव्ये पूर्व-पूर्ववतां यातः । ध्वनेर् ध्वन्य्-अन्तरोद्गार इत्य् अस्यार्थम् आह -- यदीति । ननु यत्र काव्यं ध्वनि-वैशिष्ठ्य-मात्रं वर्तते, न तु ध्वनेर् ध्वन्य्-अन्तरम् अथश् च शब्दार्थयोर् वैचित्र्यं वर्तते, तद् उत्तमम् अपि काव्यं शब्दार्थ-वैचित्र्याद् हेतोर् उत्तमोत्तमं भवतीत्य् आह -- यदि वेति । एवम् इति -- तथा च यत् काव्यं ध्वनेर् मध्यमत्वान् मध्यमं भवति तत् काव्यस्यापि शब्दार्थस्य च चमत्कारो वर्तते चेत् तदा मध्यमम् अपि काव्यम् उत्तमं भवति । एवं ध्वन्य्-अर्थस्यास्पन्दे सति यत् काव्यम् अवरं भवति तत् काव्यस्यापि शब्दार्थयोश् चमत्कारो वर्तते चेत् तदावरम् अपि काव्यं मध्यमं भवतीत्य् अर्थः । काकाक्षि-गोलक-न्यायेनेति -- शब्दार्थयोर् वैचित्र्य इति पदस्य काकाक्षि-गोलक-न्यायेनोत्तमोत्तमम् इत्य् अत्र द्वे यातः पूर्व-पूर्ववताम् इत्य् अत्र चान्वयो बोध्यः ।


क्रमेणोदाहरणानि --


गौरीम् अर्चयितुं प्रसून् अविचर्य श्वश्रू-निदिष्टा हरेः
क्रीडा-काननम् आगता वयम् अहो मेधागमश् चाभवत् ।
प्रेङ्खोला परितश् च कण्टक-लताः श्यामाच् च सर्वा दिशो ।
नो विद्मः प्रतिवेशवासिनि गुरोः किं भावि सम्भावितम् ॥4॥



अत्र वाच्याद् भावि श्री-कृष्ण-सङ्ग-जन्य-नख-क्षत-स्थगन-रूपस्य व्यङ्ग्यस्य वैशिष्ठ्याद् उत्तमत्वम् ।


लोकनाथ-चक्रवर्ती: तत्र वाच्यार्थापेक्षया ध्वन्य्-अर्थस्योत्कर्षं सत्य् उत्तमं काव्यं भवतीत्य् अत्रोदाहरणम् आह -- गौरीम् इति । श्री-कृष्णेन सह मिलनार्थं वृन्दावन-मध्ये गता काचिद् व्रज-सुन्दरी, श्री-कृष्णेन सह मिलनात् पूर्वम् एवाकस्मात् कार्यान्तरे तत्रैवागतां पडसिनीति प्रसिद्धां काम् अपि प्रतिवेशनीं दृष्ट्वा स्वीयागमनं पुष्प-चयन-निमित्तिम् इति वक्तम्, एवं दैवात् सम्भोगनानन्तरम् अनया सह पुनर् मिलनं चेत् सम्भोग-चिह्न-नख-क्षतादिकं दृष्ट्वा किं स्विद् वदिष्यतीत्य् अधुनैव सम्भोग-चिह्नं कण्ट-क्षतत्वेन वक्तं च तस्याग्रे स्व-खेदम् अभिनयति । श्वश्रू-निदिष्टा सती हरेः क्रीडा-काननं वृन्दावनम् आगता । मेघागमश् चेत्य् अनेन श्यामाश् च सर्वा दिश इत्य् अनेन च शीघ्रं गृहं गन्तुं न शक्नोमीत्य् अतोऽत्र मम विलम्बश् च भविष्यतीत्य् अपि ध्वनितम् । हे प्रतिवेशवासिन्य्, अद्या गुरुजनस्य किं सम्भावितं भावि कीदृशी सम्भावना भविष्यतीति न जाने । तेन गुरुजनोऽपि यदि विलम्बं नख-क्षतं च दृष्ट्वा किंचिद् वदिष्यति तदा त्वाम् एव साक्षित्वेनोपन्यस्य हे प्रतिवेशवासिनि तन्-निकटे तदानीं मया यत् सम्भावितं तद् एव मम ललाटे फलितम् इत्य् अपि वक्स्यामीति स्वाभिप्रायश् च ध्वनितः । प्रेङ्खोलाश् चञ्चलाः कण्टक-युक्त-लता इत्य् अनेन शीघ्रं गृहआगमन-समये मम कण्टक-क्षतं भविष्यतीत्य् अपि विज्ञापितम् । अत्र भावि यः श्री-कृष्ण-सङ्गमस् तस्य स्थगनं सम्वरणम् ।


मध्यमं यथा --


उत्तमस्य पुरुषस्य वनान्तः सत्यमालि कुसुमाय गतासीः ।
आययुर् मधुकरास् तव पश्चाद् दुःशकः परिमलो हि वरीतुम् ॥5॥



अत्र पुन्नागे पुरुषस् तुङ्गः केशर इत्य् आदिनोत्तम-पुरुषस्य प्रकृष्ट-पुन्नागस्य पक्षे पुरुषोत्तनस्य श्री-कृष्णस्येवेति व्यङ्ग्यम् एव स्फुटम् ।


लोकनाथ-चक्रवर्ती: उत्तमस्य श्रेष्ठस्य नाग-केशर इति पुन्नागस्य वन-मध्ये पुष्पार्थं त्वं गतासीः । भ्रमरास् तत्र पश्चाद् आयुयुः । यतो हि निश्चितं पुन्नागस्य परिमल-रत्नया सम्वरीतुं दुःशकः । श्री-कृष्ण-पक्षे त्वद्-अङ्गभ्यः श्री-कृष्णस्य परिमलः सम्वरीतुं दुःशकः । अत्र श्लेष-प्राप्तत्वेन ध्वनेर् मध्यमत्वम् ।


अवरं यथा --


ऊर्जत्-स्फूर्ज-गर्जनैर् वारि-वाहाः प्रोद्यद्-विद्युद्-दाम-विद्योतिनाशाः ।
अद्राव् अद्रौ विद्रुता द्राघयन्ते दन्ति-भ्रान्त्या सिंह-सङ्घ-प्रकोपान् ॥6॥


अत्र केवलं शब्द-वैचित्र्याद् ध्वनेर् निस्पन्द-भावाच् चावरत्वम् ।


लोकनाथ-चक्रवर्ती: अवरम् इति -- ऊर्जन् बलवान् स्फूर्ज आटोपो यत्र तथाभूतैर् गर्जनैः करणेर् वारि-वाहा मेघा अद्राव् अद्रौ प्रति-पर्वते विद्रुता धावन्तः सन्तः दन्ति-भ्रान्त्या श्यामाकारा एते हस्तिनः प्रति-पर्वते भ्रमन्तीति हस्ति-भ्रमेण सिंह-समूहस्य कोपान् द्राघयन्ते दीर्घान् कुर्वन्ति दीर्घ-शब्दस्य द्राघादेशः । कथम्भूताः । प्रकर्षेणोद्यन्ती या विद्युन्-माला तया प्रकाशिता आशा दिग् यैः ।


ध्वनेर् ध्वन्य्-अन्तरोद्गारे उत्तमोत्तमत्वं यथा --


यातासि स्वयम् एव रत्न-पदकस्यान्वेषणार्थं वनाद्
अयातासि चिरेण कोमल-तनुः क्लिष्टासि हा महत्-कृते ।
श्वासो दीर्घतरः स-कण्टक-पदं वक्षो मुखं नीरसं
का ते ह्रीर् असमञ्जसा सखि गतिर् दूरे रहः सुभ्रुवाम् ॥7॥


अत्र त्वं तद्-आनन्यनार्थं न गतास्य्, अपि तूपभोगार्थम् एवेति ध्वनिर् एकः । अन्योऽपि वक्तृ-प्रकृति-प्रकरण-वैशिष्ठ्यात् प्रतिभासते । तथाहि प्रकरणं तावत् प्रिय-सखीनां श्री-कृष्णेन सह सङ्गमयितुं तेनैव सह श्री-राधया प्राग् इव युक्तिः कृता, यद् आसौ मया प्रहीयते तदास्याः सङ्गः करणीयआर्हति । पश्चात् तया समागतायां तस्यां ताम् अपराद्धं कर्तुं तस्याः परीहासावहित्यासूयादि-भाव-शालव्यं, सख्याश् च ह्री-साध्वस-कोपादि-भाव-शावल्यम् इति बहव एव ध्वनेः पल्लवाः । तेन ध्वनेर् ध्वन्य्-अन्तरोद्गारः, अत एवंविध-स्थले उत्तमोत्तमत्वं ज्ञेयम् ।


लोकनाथ-चक्रवर्ती: काचिद् यूथेश्वरी स्व-सखीं श्री-कृष्ण-सम्भुक्तां कर्तुं स्व-कण्ठ-स्थित-पदकानयन-मिषेण कुञ्ज-मध्ये प्रेषितां तत्र स्थितेन श्री-कृष्णेन सह सम्भोगानन्तरं स्व-निकटे आगत्य लज्जयाधोमुखी तां प्रति स-परीहासम् आह -- यातेति । वक्षः स-कण्टक-पदं कण्टक-चिह्नेन सह वर्तमानम् । हे सखि, रह एकान्ते दूरे सुभ्रुवां गतिर् असमञ्जसा भवति । अतस् त्रयादाव् असञ्जसं कृतम् अधुना पश्चात् तापे किं भविष्यति । त्वम् इति तद्-आनयनार्थं पदकानयनार्थं न, किं तु श्री-कृष्णेन सहोपभोगार्थम् । अन्योऽपि ध्वनिः वक्तृ-वैशिष्ठ्यात् प्रकृति-वैशिष्ठ्यात् प्रकरण-वैशिष्ट्ःयात् प्रतिभासते । सख्या सह प्रेमानुबन्ध-प्रकरण-वशात् राधयैव कृष्णेन सह प्राग् युक्तिः कृतेति ध्वनिः । ध्वनेर् ध्वन्य्-अन्तरं यथा समागतायाम् इति । परीहासः स्पष्टः । अवहित्या श्री-कृष्णेन सह संवाद-रूपाकार-गोपनम् । सुभ्रुवां दूरे गतिर् असमञ्जसेत्य् अनेनासूयेत्य्-आदि-भाव-शावल्यं यूथेश्वर्याः । सख्याश् च साध्वसं भयम्, एतादृश-सद्-विडम्बने त्वम् एव हेतुर् इति प्रणय-कोपश् च ।


शब्दार्थ-वैचित्र्येणोत्तमोत्तमत्वं यथा --


नव-जल-धर-धामा कोटि-कामावतारः
प्रणय-रस-यशोरः श्री-यशोदा-किशोरः ।
अरुणद् अरुण-दीर्घापाङ्ग-भङ्ग्या कुरङ्गीर्
इव निखिल-कृशाङ्गी रङ्गिणि त्वं क्व यासि ॥8॥


अत्र शब्दार्थ-वैचित्र्येण वाच्याद् अतिशयिना ध्वनिना चोत्तमओत्तमत्वम् । ध्वनिस् तु -- हे रङ्गिनि, त्वम् अतिप्रसिद्धा गुणवती । क्व यासि । तत्रैव याहि यत्र श्री-यशोदा-किशोरः निखिल-कृशाङ्गीर् अरुणद् रुरोध । कया । अरुण-दीर्घापाङ्ग-भङ्ग्या । कुरङ्गीर् इवेत्य् उपमालङ्कारेणापाङ्ग-भङ्ग्या वागुरात्वेन रूपकालङ्कारो ध्वनितः । वस्तुतस् तु क्व यासीति तत्र किं यासि, मा याहीति लक्ष्योऽर्थः, कोटि-कामावतार इति प्रलोभना-द्वारा तत्रैव याहीति व्यङ्ग्योऽर्थः । अत्राविश्वासं च मा कार्षीः, यतः प्रणय-रस-यशोरः प्रणय-रस-यशः-प्रदः । नव-जल-धर-धामेति स्व-धाम्नैव सर्वतस् तिमिरम् उत्पाद्य निःशङ्कम् अलक्ष्यो भूत्वा विहरति । अतो लोक-भीतिर् अपि न कार्येति बहव एव ध्वनेः पल्लवाः ।


लोकनाथ-चक्रवर्ती: नवीन-मेधस्येव धाम-कान्तिर् यस्य तथा कोटि-कन्दर्पा अवतारा यस्य, सौन्दर्यातिशयत्वेन तेषाम् अवतारीत्य् अर्थः । प्रणय-रस-रूपं यशो राति ददात्य्, एवम्भूतो यशोदा-किशोरोऽरुणापाङ्ग-भङ्ग्या निखिल-कृशाङ्गीर् अरुणद् रुरोध इति -- तत्र दृष्टान्तः कुरङ्गीर् हरिणीर् इव । तस्माद् हे रङ्गिणि, त्वं कुत्र यासि, तत्र मा याहीति लक्ष्यार्थस्य वैचित्र्यम् । शब्द-वैचित्र्यं तु स्पष्टम् एव । एवं वाच्यार्थाद् ध्वन्य्-अर्थस्योत्कर्षेणोत्तमत्वम् । हे रङ्गिणीत्य् अस्य व्याख्या हे कुतुकिनि । अपाङ्ग-भङ्ग्या वागुरात्वं मृग-बन्धणीत्वम् ।


शब्दार्थ-वैचित्र्ये मध्यमस्योत्तमत्वं यथा --


शिक्षितानि सुहृदां न गृहीतान्य् उक्षितासि निज-गर्व-रसेन ।
दीक्षितः कुल-वधू-वध-यागि वीक्षितः सखि स नन्द-कुमारः ॥9॥


अत्र ध्वनेर् मध्यमत्वेऽपि शब्धार्थ-वैचित्र्य-पुष्ट्योत्तमत्वम् एव ।


लोकनाथ-चक्रवर्ती: शिक्षितानीति । हे सखि । नन्द-नन्दनस्य दर्शनं कदापि कुर्व् इति शिक्षितानि न गृहितानि । यतोऽहं कुलाङ्गना, मच्-चित्तस्य चाञ्चल्यं कः कर्तुं शक्नोतीति निज-गर्व-रसेनोदिता सिक्तासि । यः कुलाङ्गना-वधे दीक्षितः स नन्द-कुमारस् त्वयेक्षितः । अत्रास्माकं शत-सहस्र-शिक्षितान्य् अप्य् अनादृत्य अत्योउत्सुक्येन त्वया तस्य दर्शनं कृतं, अधुना तु तेन सह मिलनं विना त्वत्-प्राणा न स्थास्यन्ति । यतः कुलाङ्गना-वधे दीक्षीतः, अतस् त्वत्-प्राण-रक्षार्थम् अस्माभिः सखिभिर् एव तेन सह मिलने यतनीयम् इति यूथेश्वरीं प्रति सखीनाम् अश्वासो ध्वनिः । अस्य ध्वनेर् गूढत्वाभावेन मध्यमत्वम् । यद् वात्र सतीः कुलवतीर् अपि कृष्णो मोहयितुं क्षम इति ध्वनिः । अस्य वाच्याद् अतिशयित्वं नास्तीति मध्यमत्वम् ।


शब्दार्थ-वैचित्र्ये ऽवरस्य मध्यमत्वं यथा --


काननं जयति यत्र सदा सत् का न नन्दति यद् एत्य सुख-श्रीः ।
का न नन्द-तनये प्रणयोत्का काननं धयति वा न हि तस्य ॥10॥


अत्र ध्वनेर् निस्पन्दतायाम् अवरत्वेऽपि मध्यमत्वम् ।


लोकनाथ-चक्रवर्ती: काननम् इति । यत्र सत् काननं वृन्दावनं जयति, यत् काननम् एत्य प्राप्य का सुख-श्रीः सुख-सम्पत्तिर् न नन्दति न समृद्धा भवति । का सुन्दरी श्री-कृष्णेन प्रणयार्थं नोत्का नोत्कण्ठिता । धैर्य-लज्जावती का कुलाङ्गना तस्य कृष्णस्याननं न धयति न पानं करोति । सुख-सम्पत्तिश् च रमणम् एवेति ध्वनिः तस्माद् वाच्यार्थ एव चमत्कारी ।


यशः-प्रभृत्य् एव फलं नास्य केवलम् इष्यते ।
निर्माण-काले श्री-कृष्ण-गुण-लावण्य-केलिषु ॥


चित्तस्याभिनिवेशेन सान्द्रानन्द-लयस् तु यः ।
स एव परमो लाभः स्वादकानां तथैव सः ॥ 8का


काव्यं यशसेऽर्थ-कृत इत्य् आदीन्य् एव केवलं न फलान्य्, अपि तूक्त-प्रकारः श्री-कृष्ण-गुणानुवादादि-कृत आनन्दश् च ।


इत्य् अलङ्कार-कौस्तुभे काव्यादि-सामान्योद्देशो नाम प्रथमः किरणः ॥


लोकनाथ-चक्रवर्ती: काव्यं यशसेऽर्थ-कृत इति वदता काव्य-प्रकाश-कृता काव्य-निर्माणस्य फलं यशोऽर्थ-प्राप्त्य्-अमङ्गल-निवृत्त्य्-आदि-फलम् उक्तं, स्व-मते तु तत्-तत्-फलस्य तुच्छत्वात् तत् तत् न मुख्यं फलम् । मुख्यं फलं तु निर्माण-समये श्री-कृष्ण-गुण-लावण्य-केलिषु चित्तस्याभिनिवेशेन सान्द्रानन्दम् उज्जनम् एवेत्य् आह -- यश इति ।


Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi.



Photo



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog