viernes, 8 de enero de 2010

Sri Bhakti-rasamrta-sesa 2º Parte


Jagadananda Das

Jagadananda Das


Sri Bhakti-rasamrta-sesa: 1ª Parte | 2ª Parte | 3ª Parte


श्री-भक्ति-रसामृत-शेषः - 2º



8. भ्रान्तिमान्

साम्याद् अतस्मिंस् तद्-बुद्धिर् भ्रान्तिमान् प्रतिभोत्थिता ॥58॥


यथा—


मल्-लक्ष्म्यास् तव जन्म-सिन्धु-मननाद् दैवा नमस्यन्ति यां
त्वत्-कीर्ति-प्रथिमेति सादरतया देव्यः समर्चन्ति च ।
त्वत्-प्राप्ति-प्रथक-स्मित-द्युति-धिया पर्येमि चाहं हरिः
सेयं चन्द्रमसं प्रभा न कुरुते कस्य भ्रमं राधिके ॥


स्वरसोत्थापिता भ्रान्तिर् नायम् अलङ्कारः । यथा—शुक्तिकायां रजतम् इति । न चासादृश्यमूला, यथा—


सङ्गम-विरह-विकल्पे वरम् इह विरहो न सङ्गमः शौरेः ।
सङ्गे स एक एव त्रिभुवनम् अपि तन्-मयं विरहे ॥1

लावण्य-वन्योत्सलिलेऽघ-विद्विषो
राधात्म-मूर्तिं प्रतिबिम्बितां हृदि ।
दृष्ट्वाङ्गनां स्वं प्रतिकुर्वतीं परां
निश्चित्य रोषाद् विमुखी स्म वेप्यते ॥ (गो.ली. 17.14)



—o)0(o—


9. उल्लेख


क्वचिद् भेदाद् गृहीतृणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥59॥

क्रमेण, यथा—

प्रिय इति गोप-वधूभिः
शिशुर् इति वृद्धैर् अधीश इति देवैः ।
पुरुषोत्तम इति भक्तैर्
ब्रह्मेत्य् उपनिषद्भिर् उच्यते कृष्णः ॥ (सा.द.)


अत्रैकस्यापि कृष्णस्य तत्-तद्-गुण-प्रकाशाद् अनेकधोल्लेखे गोप-वध्व्-आदीनां रुच्य्-आदयो यथा-योगं प्रयोजकाः । यद् आहुः—

यथा-रुचि यथार्थित्वं यथा-व्युत्पत्ति भिद्यते ।
अभेदोऽप्य् अर्थ एकस्मिन् न तु सन्धान-साधितः ॥


अत्र कृष्णस्य प्रियत्वादीनां वास्तवत्वेन ग्रहीतृ-भेदेन च न माला-रूपकं, न च भ्रान्तिमान् । न चायं अभेदे भेद इत्य् एवं-रूपातिशयोक्तिः । तथा हि—अन्य-देवाङ्ग-लावण्यम् इत्य् आदौ लावण्यादेर् विषयस्य पृथक्त्वेनाप्य् अध्यवसानात् । न चेह कृष्णे गोप-वधू-प्रभृतिभिः प्रियत्वाद्य् अध्यवसीयते । प्रियत्वादेः कृष्णे तात्त्विकत्वात् ।

केचिद् आहुः—"अयम् अलङ्कारो नियमेनालङ्कारान्तर-विच्छित्ति-मूलः |" उक्तोदाहरणे च शिशुत्वादीनां नियमाभिप्रायात् प्रियत्वादीनां भिन्नत्वाद्य्-अध्यवसाय इत्य् अतिशयोक्तिर् अस्ति । तत्-सद्-भावे च प्रत्येतृ2-भेदेन नानात्व-प्रतीत-रूपो विच्छित्ति-विशेष उल्लेख-भिन्नालङ्कार-प्रयोजकः । श्री-कण्ठ-जन-पद-वर्णने—"वज्र-पञ्जरम् इति शरणागतैः, अम्बर-विवरम् इति वातिकैः" इत्य् आदिश् चातिशयोक्तेर् विविक्तो विषयः । इह च रूपकालङ्कार-योगः ।

वस्तुतस् त्व् अम्बर-विवरम् इत्य् आदौ भ्रान्तिमन्तम् एवेच्छन्ति, न रूपकम् । भेद-प्रतीति पुरः-सरस्यैवारोपस्य गौणी-मूल-रूपकादि-प्रयोजकत्वात् । यद् आहुः शारीरक-मीमांसा-भाष्य-व्याख्यने वाचस्पति-मिश्राः—"अपि च पर-शब्दः परत्र लक्ष्यमाण-गुण-योगेन वर्तते इति यत्र प्रयोक्तृ-प्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेद-प्रत्यय- पुरःसरः" इति । इह तु वातिकानां श्री-कण्ठ-जनपदे भ्रान्ति-कृताम्बरत्वाद्य्-आरोप इति ।

अत्रैव च "तपो-वनम् इति मुनिभिः कामायतनम् इति वेश्याभिः" इत्य् आदौ परिणामालङ्कार-योगः ।

"गाम्भीर्येण समुद्रोऽपि गौरवेणासि पर्वत" [काव्यादर्श 2.85] इत्य् आदौ चानेकत्वोल्लेखे गाम्भीर्यादि-विषय-भेदः प्रयोजकः । अत्र च रूपक-योगः ।

"गुरुर् वचसि पृथुर् उरसि अर्जुनो यशसि" इत्य् आदिकस्य रूपकाद् विविक्तौ विषय इति । अत्र हि श्लेष-मूलातिशयोक्ति-योगः ॥



वदान्येशस् तृष्णा-निचय-चित-चित्तैः करुण-राट्
विपन्नैः कन्दर्पो युवति-निकरैर् मृत्युर् अरिभिः ।
अधीशः सद्-भक्तैः सहज-निज-बन्धुर् व्रज-जनैः
प्रतीतः कृष्णोऽसाव् इति विविध-लोकैर् बहु-विधः ॥ (गो.ली. 17.20)


तौ शुभ्र-द्युति-नीर-द्युति-हराव् इन्द्राश्म-हेम-प्रभा
हृद्-वस्त्रौ सित-कञ्ज-नील-कमल-श्री-चौरि-चार्व्-आननौ ।
चञ्चत्-खञ्जनाक्षि-युगलौ दन्तीन्द्र-जिद्-विक्रमौ
तान् अस्तम्भयतां जनान् यद् अखिलांस् तन् मित्रा चित्रं नहि ॥ (गो.च. 1.2.15)



o)0(o—

10. अपह्नुति

प्रकृतं प्रतिषिध्यान्यस्थापनं स्याद् अपह्नुतिः ॥60॥

इयं च द्विधा—क्वचिद् अपह्नव-पूर्वकारोपः, क्वचिद् आरोप-पूर्वकापह्नव इति । क्रमेण यथा—

नेदं नभो-मण्डलम् अम्बु-राशिर्
नैताश् च ताराः नव-फेन-भङ्गाः ।
नायं शशी कुण्डलितः फणीन्द्रो
नासौ कलङ्कः शयितो मुरारिः ॥ (सा.द.)


राधे पश्य चरमाचल-चूड-चुम्बि
हिण्डीर-पिण्ड-रुचि भाति सुधांशु-बिम्बम् ।
उद्दीपितस्य रजनीं मदनानलस्य
धूमं दधत् प्रकट-लाञ्छन-कैतवेन ॥ (सा.द.)


एवं "विराजति व्योम-वपुः पयोधिस् तारा-मयास् तत्र च फेन-भङ्गाः" इत्य् आद्य्-आकारेण च प्रकृत-निषेधो वाच्यः ।

गोपनीयं कम् अप्य् अर्थं द्योतयित्वा कथञ्चन ।
यदि श्लेषेणान्यथा वान्यथयेत् साप्य् अपह्नुतिः ॥61॥

श्लेषेण, यथा—


मेघागम-समयेऽस्मिन्न् अधिगत-हरिता दृशां सम्पत् ।
हरये स्पृहयसि राधे नहि नहि शाद्वल-विभूतये द्विषति ॥ (गो.च. 1.17.29)


अत्राधिगत-हरित्वम् एव दृशां सम्पद् इत्य् अन्यथा कृतम् । यतः शाद्वल-विभूतय इत्य् उक्तम् ।

अश्लेषेण, यथा—

इह पुरोऽनिल-कम्पित-विग्रहा
मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि कान्त-रतोत्सवं
नहि घनागम-रीतिर् उदाहृता ॥ (सा.द.)


वक्रोक्तौ परोक्तस्यान्यथाकरणम् । इह तु स्वोक्तेर् इति भेदः । गोपन-कृता गोपनीयार्थस्य प्रथमम् अभिहितत्वान् न व्याजोक्तिः ॥


अहह पश्यत कृष्णघनाघनं
प्रसजती चपला खलु खेलति ।
स्मरसि किं नु हरेः स्मरकौतुकं
नहि नहीदम् ऋतोर् गुणवर्णनम् ॥ (गो.च. 1.17.28)


नाभिर् लोमावलिर् उरसिजद्वन्द्वम् आस्यं विभाति
श्रीराधायायाम् इति विधिकृता पश्यतां भ्रान्तिर् एषा ।
सत्यं सान्द्रामृतमयसरस्येकनालोत्थम् अब्ज
द्वन्द्वं शश्वत् करपरिचयैर् मीलयनदीव्यतीन्दुः ॥ (गो.ली. 11.43)


—o)0(o—



11. निश्चयः

अन्यन् निषिध्य प्रकृत-स्थापनं निश्चयः पुनः ॥62॥

निश्चययाख्योऽलङ्कारः । अन्यद् आरोप्यमाणम्, यथा—

हृदि बिस-लता-हारो नायं भुजङ्गम-नायकः
कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।
मलय-जरजो नेदं भस्म प्रिया-रहिते मयि
प्रहर न हर-भ्रान्त्यानङ्ग क्रुधा किं मुधा धावसि ॥ (सा.द.)


न ह्य् अयं निश्चयान्तः सन्देहः । तत्र संशय-निश्चययोर् एकाश्रयत्वेनावस्थानात् । अत्र तु अनङ्गस्य संशयः कृष्णस्य निश्चयः । किं च नानङ्गस्य च संशयः, एक कोट्य्-अनधिके ज्ञाने तथा-चेष्टत्वासम्भवात् । तर्हि भ्रान्तिमान् अस्तु । अस्तु नानानङ्गस्य भ्रान्तिः । न चेह तस्याश् चमत्कार-विधायित्वम् । अपि तु तथाविध-नायकाद्य्-उक्तिर् एवेति सहृदय-संवेद्यम् । किं चाविवक्षितेऽपि अनङ्गस्य धावनादौ भ्रान्तौ वा नायक-चाट्व्-आदि-रूपेणैव सम्भवति तथा-विधोक्तिः ।

न तु रूपक-ध्वनिर् इयं, बिसलतादेर् निर्धारणात् । न चापह्नुतिः, प्रस्तुतानिषेधाद् इति पृथग् एवालङ्कारश् चिरन्तनालङ्कारेभ्यः । शुक्तिकायां रजत-धिया पतति पुरुषे शुक्तिकेयं न रजतम् इति कस्यचिद् उक्तिर् नायम् अलङ्कारः, वैचित्र्याभावात् ।

नासौ मेघः पश्य गोवर्धनाद्रिर्
नायं नव्यस् तस्य भागः स कृष्णः ।
नेयं विद्युल्-लोल-पीतांशुक-श्रीर्
नैतन् मन्दं गर्जितं नर्म-वार्ता ॥ (गो.च. 1.19.7)


ऐरावतोऽयं न तु शुभ्र-मेघः
शर्माश्रु-धारा न तु वृष्टि-वारि ।
शदः स्तुतीनां न तु मन्द-गर्जः
शक्रस् तद् अत्राञ्चति चक्र-पाणिम् ॥ (गो.च. 1.18.4)


—o)0(o—

12. उत्प्रेक्षा

भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।
वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥63॥
वाच्ये वादेः प्रयोगे स्याद् अप्रयोगे परा पुनः ।
जातिर् गुणः क्रिया द्रव्यं यद् उत्प्रेक्ष्यं द्वयोर् अपि ॥64॥
तद् अष्टधापि प्रत्येकं भावाभावाभिमानतः ।
गुण-क्रिया-स्वरूपत्वान् निमित्तस्य पुनश् च ताः ॥
द्वात्रिंशद्-विधतां यान्ति...................................||65||

अत्र वाच्योत्प्रेक्षाया उदाहरण-दिक्—

अभिसारे चल-चेला व्रज-तन्वीनां तती रुरुचे ।
अपि किं विजय-पताका दधिरेऽनङ्गस्य सङ्गतिः ॥ (गो.च. 1.34.45)


अत्र विजय-पताकानां बहुत्वाज् जात्य्-उत्प्रेक्षा । जात्य्-आख्यायाम् एकस्मिन् बहु-वचनम् अन्यतरस्याम् इति न्यायात् ।

ज्ञानेऽनल्प-भाषिता वीर्ये क्षान्तिर् दानेऽप्य् अमानिता ।
एवं श्रीमत्य् उद्धवे किं गुणा गुण-विभूषिताः ॥


अत्र विभूषितत्वं गुणः ।

पाञ्चजन्य-स्वनः कृष्ण-द्विड्-वधू-गर्भ-पातनः ।
प्रायश्चित्तं पृच्छतीव शुद्ध्यै विध-सभां गतः ॥


अत्र पृच्छतीति क्रियाः ।

चकोर-जयिनोः कृष्ण-नेत्रयोर् अपि पोषकः ।
मुख-बिम्बः स राधायाः पूर्णश् चन्द्र इवापरः ॥


अत्र चन्द्र इत्य् एक-व्यक्तत्वाद् द्रव्यम् । एते भावाभिमाने । अभावाभिमाने, यथा—

राधायास् तद्-विधौ भूत्वा कष्टं तौ गण्ड-मण्डलौ ।
अपश्यन्ताव् इवान्योन्यं तारुण्ये पाण्डुतां गतौ ॥


अत्रापश्यन्ताव् इति क्रियाया अभावः । एवम् अन्यत् ।

निमित्तस्य गुण-रूपत्वे, यथा—पञ्चजन्येत्य् आदौ पृच्छतीवेति क्रियायां निमित्तं गर्भ-पातनत्वं गुणः । अपश्यन्ताव् इवेत्य् आदौ पाण्डुता-गमन-रूप-क्रिया-निमित्तम् । एवम् अन्यत् ।

प्रतीयमानोत्प्रेक्षा, यथा—

राधाया नेत्र-युगलं तिर्यग् अञ्चति सर्वदा ।
ईप्सितात् त्वद् इयं रुन्धे स्वम् इत्थं सोढुम् अक्षमम् ॥


अत्र सोढुम् अक्षमम् इवेति प्रतीयते । एवम् अन्यत् ।

ननु ध्वनि-निरूपण-प्रस्तावेऽलङ्काराणां सर्वेषाम् अपि व्यङ्ग्यत्वं भवतीत्य् उक्तम् । अत्र पुनर् विशिष्य कथम् उत्प्रेक्षायाः प्रतीयमानत्वम् ? उच्यते—व्यङ्ग्योत्प्रेक्षायां "महिला सहस्स" इत्य् आदाव् उत्प्रेक्षां विनापि वाक्य-विश्रान्तिः । इह तु नेत्र-युगलस्य विचार-कर्तृत्वाभावात् सोढुम् अक्षमम् इति नोपपद्यते । तस्माद् उत्प्रेक्षात्रावश्यं प्रतिपत्तव्या ।

अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु विशेषम् आह—

..........................................तत्र वाच्याभिदाः पुनः ।
विना द्रव्यं त्रिधा सर्वाः स्वरूप-फल-हेतुगाः ॥66॥

अत्रोक्तेषु वाच्य-प्रतीयमानोत्प्रेक्षा-भेदेषु मध्ये ये वाच्योत्प्रेक्षायाः षोडश-भेदास् तेषु जात्य्-आदीनां त्रयाणां ये द्वादश-भेदास् तेषां प्रत्येकं स्वरूप-फल-हेतु-गतत्वेन द्वादश-भेदतया षट्-त्रिंशद्-भेदाः । द्रव्यस्य स्वरूपोत्प्रेक्षणम् एव na3 सम्भवतीति चत्वार इति मिलित्वा चत्वारिंशद्-भेदाः ।

अत्र स्वरूपोत्प्रेक्षा, यथा पूर्वोदाहरणे "अनङ्गस्य विजय-पताका इव गुणा गुण-विभूषिता" इत्य् आदौ जाति-गुण-स्वरूपगा ।

फलोत्प्रेक्षा, यथा—

रावणस्यापि रामास्तो भित्त्वा हृदयम् आशुगः ।
विवेश भुवम् आख्यातुम् उरगेभ्य इव प्रियम् ॥


अत्राख्यातुम् इवेति [भू-]प्रवेश-फलं क्रिया-रूपम् उत्प्रेक्षितम् ।

हेतूत्प्रेक्षा, यथा—

सैषा स्थली यत्र विचिन्वता त्वां
भ्रष्टं मया नूपुरम् एकम् ऊर्व्याम् ।
अदृश्यत त्वच्-चरणारविन्द-
विश्लेष-दुःखाद् इव बद्ध-मौनम् ॥


अत्र दुःक-रूप-गुणो हेतुत्वेनोत्प्रेक्षितः । एवम् अन्यत् ।

उक्त्य्-अनुक्त्योर् निमित्तस्य द्विधा तत्र स्वरूपगाः ॥67॥

तेषु चत्वारिंशत्-सङ्ख्यकेषु भेदेषु मध्ये ये स्वरूपगायाः षोडश-भेदास् ते उत्प्रेक्षा-निमित्तस्य उपादानानुपादानाभ्यां द्वात्रिंशद्-भेदा इति मिलित्वा षट्पञ्चाशद्-भेदाः वाच्योत्प्रेक्षायास् तत्र निमित्तस्योपादानं, यथा पूर्वोदाहृते "पाञ्चजन्य"4 इत्य् आदौ प्रायश्चित्त प्रश्नादौ निमित्तं गर्भ-पातन-पातकित्वम् उपात्तम् । अनुपादाने, यथा—"कृष्णः काम इवापरः" इत्य् अत्र तथा-विध-सौन्दर्यातिशयो नोपात्तः ।

हेतु-फलयोस् तु नियमेन निमित्तस्योपादानम् एव । तथा हि—"विश्लेष-दुःखाद् इव" इत्य् अत्र यन् निमित्तं बद्ध-मौनत्वम् । "आख्यातुम् इव" इत्य् अत्र च भू-प्रवेशस् तयोर् अनुपादानेऽसङ्गतम् एव वाक्यं स्यात् ।

प्रतीयमानायाः षोडशसु भेदेषु विशेषणम् आह—

प्रतीयमानाभेदाश् च प्रत्येकं फल-हेतुगाः ॥68॥

यथोदाहृते "राधाया नेत्र-युगलम्" इत्य् आदौ सोढुम् अक्षमम् इति हेतुर् उत्प्रेक्षितः । अस्याम् अपि निमित्तानुपादानं न सम्भवति । इवाद्य्-अनुपादाने [निमित्तस्य चाकीर्तने] उत्प्रेक्षणस्य प्रमातुर् निश्चेतुम् अशक्यत्वात् । स्वरूपोत्प्रेक्षाप्य् अत्र न सम्भवति । धर्मान्तर-तादात्म्य-निबन्धनायाम् अस्याम् इवाद्य्-अप्रयोगे विशेषण-योगे सत्-योगे सत्य् अतिशयोक्तेर् अभ्युपगमात् । यथा "अयं राजापरः पाकशासनः" इति । विशेषणाभावे च रूपकस्य, यथा—"राजा पाक-शासनः" इति । तद् एवं द्वात्रिंशत्-प्रकाराः प्रतीयमानोत्प्रेक्षा ।

उक्त्य्-अनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा ॥69॥

ता उत्प्रेक्षाः । उक्तौ यथा—"अभिसारे" इत्य् आदि । अनुक्तौ, यथा—"लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः |" अत्र तमसो लेपनस्य व्यापन-रूपो विषयो नोपात्तः । अञ्जन-वर्षणस्य तमः-सम्पातः । अनयोर् उत्प्रेक्षा-निमित्तं च तमसो बहुलत्वं धारा-रूपोधः-संयोगश् च यथासङ्ख्यम् ।

केचित् तु "[a]लेपन-कर्तृ-भूतम् अपि तमो-लेपन-कर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम् । एवं च नभोऽपि वर्षा-क्रिया-कर्तृत्वेन" इत्य् आहुः ।

अलङ्कारान्तरोत्था सा वैचित्र्यम् अधिकं भजेत् ॥70॥

अत्र सापह्नवोत्प्रेक्षा, यथा—

अश्रु-च्छलेन रुक्मिण्या हुत-पावक-धूम-कलशाक्ष्याः ।
अप्राप्य मानम् अङ्गे विगलति लावण्य-वारि-पुर इव ॥

श्लेष-हेतुकं, यथा—

मुक्तोत्करः सङ्कट-शुक्ति-मध्याद् विनिर्गतः श्री-वृषभानुजायाः ।
जानीमहेऽस्याः कमनीय-कम्बु-ग्रीवाधिवासाद् गुणवत्त्वम् आप ॥


अत्र गुणवत्त्वं श्लेषः । कम्बु-ग्रीवाधिवासाद् इति उत्प्रेक्षा-हेतुः । जानीमहे इत्य् उत्प्रेक्षा-वाचकम् । एवम्—“मन्ये शङ्के ध्रुवं प्रायो नूनम् इत्य् एवम् आदयः |”

क्वचिद् उपमोत्प्रेक्षा, यथा—

पारे-जलं नीर-निधेर् अपश्यन्
मुरारिर् आनील-पलाश-राशीः ।
वनावलीर् उत्कलिका-सहस्र-
प्रतिक्षणोत्कूलित-शैवलाभाः ॥


अत्राभा-शब्दस्य उपमा-वाचकत्वाद् उपक्रमे उपमा । पर्यवसाने तु जलधि-तीरे शैवल-सम्भावनानुपपत्तेः सम्भावनोत्थानम् इत्य् उत्प्रेक्षा ।

एवं विरह-वर्णने “केयूरायितम् आङ्गदैः” इत्य् अत्र “विकाशि-नीलोत्पलति स्म कर्णे श्री-राधिकायाः कुटिलः कटाक्षः” इत्य् आदौ च ज्ञेयम् ।

भ्रान्तिमद्-अलङ्कारे “मल्-लक्ष्म्यास् तव जन्म” इत्य् आदौ भ्रान्तानां देवादीनां विषयस्य चन्द्रप्रभाया ज्ञानम् एव नास्ति । तद्-उपनिबन्धनस्य कविनैव कृतत्वात् । इह तु सम्भावना-कर्तुर् विषयस्यापि ज्ञानम् इति द्वयोर् भेदः ।

सन्देहे तु सम-कक्षतया कोटि-द्वयस्य प्रतीतिः । इह तु सम्भाव्य-भूतैक-कोटेर् उत्कटेति । अतिशयोक्तौ विषयिणः प्रतीतस्य पर्यवसानेऽसत्यता प्रतीयते । इह तु प्रतीति-काल एवेति भेदः ।

रञ्जिता न विविधास् तरु-शैला
नामितं नु गगणं स्थगितं नु ।
पूरिता नु विषयेषु धरित्री
संहृता न ककुभस् तिमिरेण ॥ [ki.a. 9]

इत्य् अत्र यत् तर्व्-आदौ तिमिराक्रान्तता-रञ्जनादि-रूपेण सन्दिह्यते इति सन्देहालङ्कार इति केचित्, तन् न । एक-विषये समान-वलतयानेक-कोटि-स्फुरणस्यैव सन्देहत्वात् । इह तु तर्व्-आदि-व्याप्तेः प्रति सम्बन्धि-भेदः । व्यापनादेर् निगरणेन रञ्जनादेः स्फुरणं च ।

अन्ये तु—अनिर्धारण-रूप-विच्छित्त्य्-आश्रयत्वेनैक-कोट्य्-अधिकेऽप्य् अयं सन्देह-प्रकार इति । तद् अप्य् अयुक्तम् । निर्गीर्ण-स्वरूपस्यान्य-तादात्म्य-प्रतीतिर् हि सम्भावना, तस्याश् चात्र स्फुटतया सम्भवात् । नु-शब्देन चैव-शब्दवत् तस्या द्योतनाद् उत्प्रेक्षैवेयं भवितुं युक्ता, अलम् अदृष्ट-सन्देह-प्रकार-कल्पनया ।

हरे यच् चन्द्रान्तर्-जलद-लव-लीलां वितनुते
तद् आचष्टे लोकः शशक इति नो मां प्रति तथा ।
अहं त्व् इन्दुं मन्ये त्वद्-अरि-विरहाक्रान्त-तरुणी-
कटाक्षोल्कापात-व्रण-किरण-कलङ्काङ्कित-तनुम् ॥


अत्र मन्ये-शब्द-प्रयोगेऽप्य् उक्त-रूपायाः सम्भावनाया अप्रतीतिर् इति वितर्क-मात्रं, न सापह्नवोत्प्रेक्षा ।

नष्टो नष्टः प्रतिकुहु मुहुः पूर्णताम् एति चन्द्रो
राकां राकां प्रति न तु भवेद् अन्य-रूपः कदापि ।
नान्यो हेतुस् तद् इह ललिते वीक्स्य वीक्ष्य त्वद्-आस्यं
नूनं धाता तम् अतिचतुरो निर्मिमीतेऽनुमासम् ॥ (a.kau. 8.33)


उत्कीर्णैर् इव चित्रितैर् इव नवोभिन्नैर् इवोद्य-द्वयः
कुन्दे विभ्रमितैर् इव स्मेरकलाशाणे निशातैर् इव ।
मग्नोन्मग्नतयालसैर् इव भृशं लावण्य-वापी-जले
केयं केलि-कला-निधिः सुबल मे चेतो हरत्य् अङ्गकैः ॥ (a.kau. 2.1)

जृम्भाऽनुबन्ध-विकसद्-वदनोदराणां
चन्द्रः करेण कृपयेव कुमुद्वतीनाम् ।
निर्वाप्य गाढ-विरहानलम् उज्ज्वलन्तम्
अङ्गार-पुञ्जम् इव कर्षति भृङ्ग-सङ्गम् ॥ (a.kau. 8.34)


श्रीवत्सस्य च कौस्तुभस्य च रमादेव्याश् च गर्हाकरो
राधा-पाद-सरोज-यावक-रसो वक्षः-स्थल-स्थो हरेः ।
बालार्कद्युति-मण्डलीव तिमिरेश् छन्देन बन्दीकृता
कालिन्द्याः पयसीव पीब-विकलं रक्तोत्पलं पातु वः ॥ (a.kau. 8.35)


—o)0(o—



13. अतिशयोक्ति5

सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर् निगद्यते ॥71॥

विषय-निगरणेनाभेद-प्रतिपत्तिर् विषयिणोऽध्यवसायः । तस्य चोत्प्रेक्षायां विषयिणोऽनिश्चितत्वेन निर्देशात् साध्यत्वम् । इह तु निश्चितत्वेनैव प्रतीतिर् इति सिद्धत्वम् । विषय-निगरणं चोत्प्रेक्षायां विषयस्याधः करण-मात्रेण । इह च मुखं द्वितीयश् चन्द्र इत्य् आदौ यद् आहुः ।

विषयस्यानुपादानेऽप्य् उपादानेऽपि सूरयः ।
अधः-करण-मात्रेण निगीर्णत्वं प्रचक्षते ॥ इति ।

भेदेऽप्य् अभेदः सम्बन्धेऽसम्बन्धस् तद्-विपर्ययौ ।
पौर्वापर्यात्मकं कार्य-हेत्वोः सा पञ्चधा मतः ॥72॥

तद्-विपर्ययौ अभेदे भेदः । असम्बन्धे सम्बन्धः । साऽतिशयोक्तिः ।

(1) अत्र भेदेऽप्य् अभेदः, यथा—

इन्दुर् नीलाम्बुज-युगम् अपि तिल-पुष्पं स-बन्धूकम् ।
यस्यां कनक-लतायां सेयं कृष्णाङ्गना चित्रम् ॥ (गो.च. 1.2.4)


अत्र श्री-राधिका-मुख-नेत्रादेर् इन्दु-नीलाम्बुजादिभिर् अभेदेनाध्यवसायः ।

यथा वा—
माधव तव राधायां विधुर् उदयी पूर्णतां लभताम् ।
नीलाम्भोरुह-युगलं तस्मिन् फुल्लं तद् एतद् आश्चर्यम् ॥


यथा वा, विश्लेष-दुःखाद् इव बद्ध-मौनम् । अत्र चेतन-गत-मौनत्वम् अन्यद् अचेतन-गतं चान्यद् इति द्वयोर् भेदेऽप्य् अभेदः । एवं सहाधर-दलेनास्या यौवने राग-भाक् प्रियः । अत्राधरस्य रागो लौहित्यं, प्रियस्य प्रेम, द्वयोर् अभेदः ।

(2) अभेदे भेदः, यथा—

अन्यैव सौन्दर्य समृद्धिर् अस्या
भङ्गी तथान्या वपुषो दृशोश् च ।
स्वान्तस्य चोल्लासभरस् तथान्यो
राधैव सान्या प्रियसङ्गमेन ॥ (गो.ली. 11.140)


(3) सम्बन्धेऽप्य् असम्बन्धः, यथा—

अमृतं चकोर-विलसितम् अपि शशिनि क्वापि नान्वभावीति ।
राधा-मुखम् अनुभवता हरिणा तस्मिन् तत् तद् एव मन्येत ॥


अत्र शशिनि तत्-तत्-सम्बन्धेऽप्य् असम्बन्धः ।

(4) असम्बन्धे सम्बन्धः, यथा—

यदि स्यान् मण्डले सक्तम् इन्दोर् इन्दीवर-द्वयम् ।
तदोपमीयते राधा-वदने चारु-लोचनम् ॥


अत्र यद्य्-अर्थ-बलाद् आहृतेन सम्भवेन सम्भावनया सम्बन्धः ।

(5-6) कार्यकारणयोः पौर्वापर्यं च द्विधा भवति । कारणात् प्रथमं कार्यस्य भावे, द्वयोः समान-कालत्वे च । क्रमेण, यथा—

कृष्णाङ्ग-सङ्गाय वराङ्गनानां
वितन्वती भूरि विकार-वृन्दम् ।
पूर्वं मनस्य् उत्सुकताविरासीद्
विवेश पश्चान् मुरली-निनादः ॥


द्वयम् एतत् समं जातं रास-लीलार्थिनो हरेः ।
मुरली-वादनं गोपी-वृन्दस्याकर्षणं पुरः ॥


इह केचिद् आहुः—मुख-नेत्रादि-गतो लौकिकातिशयोऽलौकिकत्वेनाध्यवसीयते । मुख-नेत्रादेर् इन्द्व्-आदिभिर् अध्यवसाये “अन्यैव सौन्दर्ये” इत्य् आदि प्रकारेष्व् अव्याप्तिर् लक्षणस्येति । तन् न, तत्रापि अन्य-सौन्दर्यादिकम् अन्यत्वेनाध्यवसीयते । तथा ह्य् अन्ये वेत्य् अत्र अन्ये वेति इव योगेऽध्यवसायस्यासाध्यत्वम् एवेत्य् उत्प्रेक्षाङ्गीक्रियते । कृष्णाङ्ग-सङ्गाय इत्य् अत्र मुरली-निनादस्य प्रथम-भावितापि पश्चाद् भावित्वेनाध्यवसिता । अत एवात्रापि इव-प्रयोगे उत्प्रेक्षा । एवम् अन्यत् ।

अधिविधु नीलाम्बुज-युगम् अपि तिल-पुष्पं स-बन्धूकम् ।
यस्यां कनक-लतायां सेयं कृष्णाङ्गना चित्रम् ॥ (गो.च. 1.2.4)


उपप्लव-मरुत्-प्लवेऽभजति तत्र पुत्रास्तिताम्
अवीक्ष्य पशुपेश्वरी बत जगाम यां व्यग्रताम् ।
हहा विगत-तर्णकाबुधित-लोक-भाषादिका
यदि स्फुरति नैचिकी क्वचन काचिद् ऊहेत ताम् ॥ (गो.च. 1.7.8)


यदा ते तातेन प्रहितम् अपि जामातुर् उचितं
दुकूलालंकारादिकम् अवहद् आत्माङ्गम् अजितम् ।
तदा भिन्दंस् तस्मिंस् तनुरुह-गणः कञ्चुक-वरं
तथा कम्पः काञ्चीम् अपि मुखरयंश् चित्रम् अजनि ॥ (गो.च. 2.33.22)


पृथुतर-हीरक-चन्द्रे कौस्तुभ-सूर्ये लसत्-तारे ।
उरसि हरेः शुभ-शोभा या स्यात् किं व्योम्नि सापि वीक्ष्येत ॥ (गो.च. 2.34.70)


ग्रैवेयक-हाराणाम् उपमा कृष्णस्य तर्हि स्यात् ।
विद्युद्-बक-पङ्क्तीनाम् आश्रयतां चेद् भजेत नव्याब्दः ॥ (गो.च. 2.34.69)


तस्या वेश-विधाने नेत्र-निधाने समागताः सख्यः ।
चित्रन्ति स्म प्रत्युत तच् चित्र-द्युति-विभूषिताः परितः ॥ (गो.च. 2.34.8)


—o)0(o—



14. तुल्ययोगिता6


पदार्थानां प्रस्तुतानाम् अन्येषां वा यदा भवेत् ।
एक-धर्माभिसम्बन्धः स्यात् तदा तुल्ययोगिता ॥73॥

अन्येषाम् अप्रस्तुतानां धर्मो गुण-क्रिया-रूपः । क्रमेण यथा—

प्रजागर-स्वप्न-सुषुप्तिषु
श्री-गान्धर्विकायां सततं हि नान्या ।
मनो-वपुर्-वाग्-अखिलेन्द्रियाणां
कृष्णैकतानत्वम् ऋतेऽस्ति वृत्तिः ॥ (गो.ली. 11.126)


अत्र मन-आदीनां तद् एकतानवत्वेन वर्तनैक-क्रियाभिसम्बन्धः ।

राधाङ्ग-मार्दवं द्रष्टुः कस्य चित्ते न भासते ।
मालती-शशभृल्-लेखा-कदलीनां कठोरता ॥

अत्र मालत्य्-आदीनाम् अप्रस्तुतानां कठोरता-रूपैक-गुण-सम्बन्धः ।

दानं वित्तादृतं वाचः कीर्ति-धर्मो तथायुधः ।
परोपकरणं कायाद् असारात् सारम् उद्धरेत् ॥ (सा.द. 596)


अत्र दानादीनां कर्म-भूतानां सारता-रूपैक-गुण-सम्बन्धः । एकाहरण-क्रिया सम्बन्धश् च ।

मीनं बृहत्-सेन-कृतं बकीरिपुश्
चिच्छेद यत् तन् मिषम् एव केवलम् ।
किन्तु द्विषां मानम् इति प्रतीयताम्
आकार-भेदान् न च तत्र भिन्नता ॥ (गो.च. 2.17.43)


शफर-मृग-चकोरी-खञ्जनाम्भोज-भृङ्गी
निकर-मदन-बाण-श्रेणी नीलोत्पलानि ।
हरि-धृति-धन-चौरै राधिकायाः प्रवीणैः
सहज-नयन-लीला-नर्तनैर् निर्जितानि ॥ (गो.ली. 11.127)


—o)0(o—



15. दीपक7

अप्रस्तुत-प्रस्तुतयोर् दीपकं तु निगद्यते ।
अथ कारकम् एकं स्याद् अनेकासु क्रियासु चेत् ॥74॥

एक-धर्माभिसम्बन्ध इत्य् अनुवर्तते ।

यथा—
स्वं स्वं पतिंमन्य-जनं व्रजाङ्गना
विहाय कृष्णं पतिम् आशु भेजिरे ।
सती च योषित्-प्रकृतिश् च निश्चला
पुमांसम् अभ्येति भवान्तरेष्व् अपि ॥ (सा.द.)


अत्रोत्तरार्धे अप्रस्तुतायाः प्रकृतेः प्रस्तुतायाः सत्या योषित एकार्थ-गमन-क्रिया-सम्बन्धः ।

यथा वा—
नवं वयो मेऽत्र वसन्त-कालः
प्रेमाविचारी मदनोऽतिरुष्टः ।
हरेर् अलब्धिर् गुरु-गञ्जनं च
षड् एव मर्माण्य् अवसादयन्ति ॥

अत्र प्रस्तुतायाः हरेर् अलब्धेर् अप्रस्तुतानां नव-वय-आदीनां च अवसाद-क्रियाभिसम्बन्धः ।

लज्जते चिन्तयत्य् अन्तर् मुहुर् नन्दति ताम्यति ।
मुह्यति प्रथमं प्राप्य राधा-माधव-दर्शनम् ॥


दाव-त्रस्ता मृग-दुहितरश् चन्द्र-हीनाश् चकोर्यः
स्रस्ता वृक्षान् नव-कलतिका नीर-रिक्ताः शफर्यः ।
ऊर्ज-प्रान्ताद् बहिर् अपगता हन्त नव्याब्ज-नाल्यो
यद्वद् दृष्टा हरि-विरहिता राधिकाद्याश् च तद्वत् ॥ (गो.च. 1.33.110)


तुल्ययोगिता-सहकारेण—

तत् कैशोरं स च गुणचयः सा च गोपाङ्गनालिः
सा वेश-श्रीः स च मधुरिमा सा च कन्दर्प-लीला ।
सा वैदग्धी स च शुचि-रसः सा च चापल्य-लक्ष्मीर्
अङ्गीकाराद् अजनि सफला श्रील-गोपेन्द्र-सूनोः ॥ (गो.ली. 17.8)


—o)0(o—

16. प्रतिवस्तूपमा8

प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः ।
एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥69॥

यथा—
श्री-राधयानन्य-समोर्ध्वया हृतं
मनो हरेर् धावति नापराङ्गनाम् ।
सरोजिनी सन्-मधु-लम्पटः सदा
वल्लीं परः प्राञ्चति किं मधुव्रतः ॥


अत्र धावन-प्राञ्चन-क्रिययोर् एकार्थतैव पौनरुक्त्य-निरासाय भिन्न-वाचकतया निर्दिष्टा । इयं मालयापि दृश्यते, यथा—

विमल एव रविर् विशदः शशी
प्रकृति-शोभन एव हि दर्पणः ।
शिव-गिरिः शिव-हास-सहोदरः
सहज-सुन्दर एव हि नन्दजः ॥

अत्र विमल-विशदादेर् अर्थ एक एव । वैधर्म्येण, यथा—

गोप्य एव हि गोविन्दं नृत्याद्यैस् तोषयन्त्य् अलम् ।
ता विनान्य-जगन्-नार्यो न योग्या रास-कर्मणि ॥


—o)0(o—



17. दृष्टान्तः9

दृष्टान्तस् तु सधर्मस्यापि वस्तुनः प्रतिबिम्बनः ॥76॥

सधर्मस्येति प्रतिवस्तूपमा-व्यवच्छेदः । अयम् अपि साधर्म्य-वैधर्म्याभ्यां द्विधा । क्रमेण यथा—

शोभते गुण-हीनापि गीः कृष्ण-गुण-योगतः ।
शालग्रामादि-संस्पर्शाद् वन्यं स्यात् पाललं जलम् ॥

त्वयि दृष्टे विशाखायाः स्रंसते विरह-व्यथा ।
दृष्टा नोदय-भाजीन्दौ ग्लानिः कुमुद-संहतेः ॥


श्री-राधयेत्य् अत्र मनो-धावनस्य प्राञ्चनस्य चैक-रूपतयैव पर्यवसानात् प्रतिवस्तूपमैव । इह तु शोभा-वन्द्यता-प्राप्ति-क्रियायोः साम्यम् एव, न त्व् ऐकरूप्यम् । अत्र समर्थ्य-समर्थक-वाक्ययोः सामान्य-विशेष-भावोऽर्थान्तर-न्यासः । प्रतिवस्तूपमा-दृष्टान्तयोस् तु न तथेति भेदः ।

स्नेहतः क्वचन रुट् प्रजायते
तस्य वर्धन-करी च दृश्यते ।
मेदुरेऽपि मुदिरे तथा
विद्युद्-अग्निर् असकृद् विवर्तते ॥ (गो.च. 1.8.5)


या या जाता हरि-गुण-लव-स्पर्श-पूता रसज्ञा
सा सा जातु स्पृशति नितरां क्वापि वार्तां तद् अन्याम् ।
माकन्दीय-प्रथम-मुकुलास्वाद-पुष्टान्य् अपुष्ट
श्रेणी या सा रसयति कथं कुट्मलं पैचुमर्दम् ॥ (गो.ली. 17.4)


ज्ञात्वा तं क्रथ-कैशिकालय-गतं श्रीमन्तम् अन्तं निजं
मन्वानाः सह भीष्मकेण यमवद् भीष्मं नृपा मेनिरे ।
चण्ड-ज्योतिर् उपेत्य नित्यम् उदय-क्ष्माभृत्-परस्तात् तटं
तेजः-सङ्घटनां विनापि घटते रात्रिञ्चर-त्रस्तये ॥ (गो.च. 2.14.5)


यदा गदा-घातम् अहन् हरिस् तं
विदूरथस् तर्हि समाजगाम ।
एकत्र कीटे ज्वलितेऽपि चान्यः
कथं ज्वलन्तं ज्वलनं विशेन् न ॥ (गो.च. 2.30.8)


आसीद् आसु हरेः स्फूर्तिर् दर्शन-श्रवणे विना ।
यथान्तःपुर-रुद्धासु कन्यासु मदनोद्गमः ॥ (गो.च. 1.15.18)


अथ द्रवन्तं सुतम् अन्वगात् प्रसूः
प्रसून-वृष्टि-प्रथ-केश-बन्धना ।
क्व यासि रे चोरवरेति जल्पिता
नातिस्फुट-क्रन्दन-हास-सुन्दरम् ॥

तोकं धर्तुं सा समीपेऽपि शीघ्रं
धावन्ती तत् प्राप धावन् न माता ।
प्राग् अञ्चन्तं वायु-वेगात् प्रतीची
स्तोकाम्भोदं यद्वद् अम्भोद-वीथी ॥ (गो.च. 1.8.18 9)


गुणैः स्वैर् हीना मे यदपि कविता नातिमधुरा
सतां स्वाद्याथाप्य् अच्युत-गुण-युतत्वेन भविता ।
अयः-शस्त्री स्पृष्टा मृगयु-गृहगा स्पर्श-मणिना
सुवर्णत्वं प्राप्ता भवति महतां भूषण-कृते ॥ (गो.ली. 16.5)


—o)0(o—



18. निदर्शना10

सम्भवन् वस्तु-सम्बन्धोऽसम्भवन् वापि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत्स् सा निदर्शना ॥77॥

(1) सम्भवद्-वस्तु-सम्बन्धा, यथा—

कोऽत्र कृष्णम् अखिलार्थदं प्रभुं
विद्विषन् सुचिरम् एति सम्पदम् ।
ज्ञापयन्न् इति जनान् स बान्धवः
कंस एष झटिति क्षयं गतः ॥


अत्र कंसस्य ईदृशार्थ-ज्ञापन-क्रियायां कर्तृत्वेनान्वयः सम्भवति । ईदृशार्थ-ज्ञापन-समर्थ-क्षय-प्राप्ति-धर्मवत्त्वात् । स च कंसस्य क्षय-गमनस्य विद्विड्-विपत्-प्राप्तेश् च बिम्बं बोधयति ।

(2) असम्भवद्-वस्तु-सम्बन्ध-निबन्धना11 त्व् एक-वाक्यानेक-वाक्य-गतत्वेन द्विविधा । तत्र एक-वाक्ये, यथा—

कलयति किल ललितायाः कुवलय-ललितं कटाक्ष-विक्षेपः ।
अधरः किसलय-लीलाम् आननम् अस्याः कला-निधि-विलासम् ॥

अत्रान्य-धर्मं कथम् अन्यो वहत्व् इति कटाक्ष-विक्षेपादीनां कुवयल-गत-ललितादीनां कलनम् असम्भवात् । तद्वल् ललितादिकम् अवगमयत् कटाक्ष-विक्षेपादेश् च बिम्ब-प्रतिबिम्बत्वं बोधयति ।

यथा वा,
मथुराम् आगते कृष्णे मुक्ता कंस-मृगीदृशाम् ।
राजहंस-गतिः पद्भ्याम् आननेन शशि-द्युतिः ॥


अत्र पदाभ्याम् असम्बद्ध-राजहंस-गतेस् त्यागोऽनुपपन्न इति तयोस् तत्-सम्बन्धः कल्प्यते । स चासम्भवन् राजहंस-गतिम् इव गतिं बोधयति ।

अनेक-वाक्य-गा, यथा—

उमा निजं याति सुकोमलं वपुस्
तपः-क्षमं साधयितुं समीहते ।
सा नूनम् इन्दीवर-पत्र-धारया
शमी-लतां छेत्तुम् अहो व्यवस्यति ॥

अत्र यत्-तच्-छब्द-निर्दिष्ट-वाक्यार्थयोर् अन्वयोऽनुपपद्यमानस् तादृश-वपुषस् तपः-क्षमत्व-साधनेच्छा इन्दीवर-पत्र-धारया शमी-तरु-च्छेदनेच्छा इवेति बिम्ब-प्रतिबिम्बतायै पर्यवस्यति ।

यथा वा—
कृष्णं हित्वा जन्म नीतं व्यर्थतां विषयेच्छया ।
काच-मूल्येन विक्रीतो हन्त चिन्तामणिर् मया ॥

अत्र कृष्णं हित्वा विषयेच्छया जन्म-वैफल्य-नयनं काच-मूल्येन चिन्तामणि-विक्रय इवेति पर्यवसानम् ।

एवं—

क्वायं वृन्दावनाधीशः क्व च मे चर्मलोचनम् ।
पाणिं प्रातः पुलिन्दस्य महा-मारकतो मणिः ॥

अत्र मन्-नेत्रेण वृन्दावनाधीश-दर्शनं पुलिन्दस्य सद्-रत्नासादनम् इवेति पर्यवसानम् ।

इयं च क्वचिद् उपमेय-वृत्तस्योपमानेऽसम्भवेऽपि सम्भवति., यथा—

योऽनुभूतोऽत्र पद्मायास् तस्या मधुरिमाधरे ।
समास्वादि स मृद्वीका-रसे श्री-हरिणा स्फुटम् ॥

अत्र प्रकृतस्याधरस्य मधुरिम-धर्मस्य द्राक्षा-रसेऽसम्भवात् साम्य एव पर्यवसानम् ।

(4) माला-रूपापि, यथा—

इहानिनीषामि करेण भास्करं
मूर्ध्ना बिभित्सामि सुमेरु-पर्वतम् ।
दोर्भ्यां तितीर्षामि महार्णवो यतो
गुणान् विवक्ष्यामि हरेर् अपत्रपः ॥ (गो.ली. 17.3)


इह बिम्ब-प्रतिबिम्बताक्षेपं विना वाक्यार्थे पर्यवसानम् । दृष्टान्ते तु पर्यवसितेन वाक्यार्थेन सामर्थ्याद् बिम्ब-प्रतिबिम्बता-प्रत्ययनम् । नापीयम् अर्थापत्तिः । तत्र "गोष्ठाधीश सुतस्य" इत्य् आदौ सादृश्य-पर्यवसानाभावात् ।

कविभिर् अनवगाह्यं तं महद्भिर् वराको'
प्य् अहम् अजितगुणाब्धिं जिह्वया लेडुम् ईहे ।
यदपि फलम् अभेद्यं लाङ्गलीयं सुपक्वं
स्पृशति तदपि चञ्च्वा तन् मुहुर् लुब्धकीरः ॥ (गो.ली. 17.2)


क्व कृष्णः स्व-प्रकाशात्मा मल्ल-सङ्घः क्व तामसः ।
युद्धं पश्यानयोश् चित्रं तेजस्-तिमिरयोर् इव ॥
सङ्घर्षेऽपि मिथः स्पृष्टिर् नेक्ष्यते कृष्ण-मल्लयोः ।
आद्यस्य शक्ति-वैशिष्ट्यात् तेजस्-तिमिरयोर् इव ॥ (गो.च. 2.5.32-33)


—o)0(o—



19. व्यतिरेक12

आधिक्यम् उपमेयस्योपमानान् न्यूनताथवा ।
व्यतिरेकः . . . . . . . . . . . . ||78||


स च—
. . . . . एक उक्तेऽनुक्ते हेतौ पुनस् त्रिधा ।
चतुर्विधोऽपि साम्यस्य बोधनाच् छब्दतोऽर्थतः ॥79॥
आक्षेपाच् च द्वादशधा श्लेषेऽपीति त्रिरष्टधा ।
प्रत्येकं स्यान् मिलिताष्ट-चत्वारिंशद्-विधः पुनः ॥80॥

उपमेयस्य उपमानाद् आधिक्ये हेतुर् उपमेय-गतम् उत्कर्ष-कारणम् उपमान-गत-निकर्ष-कारणं च । तयोर् द्वयोर् अप्य् उक्ताव् एकः, प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुर्विधेऽप्य् अस्मिन्न् उपमानोपमेयत्व-निवेदनं शब्देनार्थेनाक्षेपेण चेति द्वादश-प्रकारोऽपि श्लेषे, अपि-शब्दाद् अश्लेषेऽपि भवतीति चतुर्विंशति-प्रकारः । उपमानान् न्यूनतायाम् अप्य् अनयैव भङ्ग्या चतुर्विंशति-प्रकारतेति मिलित्वाष्ट-चत्वारिंशत्-प्रकारो व्यतिरेकः ।

यथा—
राधिकेयं हरे श्लाघ्य-सद्-गुणावलि-मण्डिता ।
न सामान्य-गुणान्य-स्त्री यथैनां तत् प्रसादय ॥

अत्र श्लाघ्य-सद्-गुण-सामान्य-गुणयोर् उक्तिः । तयोर् द्वयोः क्रम-युगपद्-अनुक्तौ क्रमेण चानुक्तौ त्रयो भेदाः इति चत्वारो भेदाः । यथा-शब्देन शाब्दम् औपम्यम् अत्र । अत्रैव श्लोके अन्य-स्त्री-तुल्यैनाम् इति पाठे आर्थम् औपम्यम् । अनुक्त-त्रितयं च पूर्ववत् । इत्य् अष्टौ भेदाः ।

निर्मलं ते मुखं राधे जगदिन्दुं कलङ्किनम् । (सा.द. 606)


सामर्थ्याक्षिप्तम् औपम्यम् अत्रानुक्ति-त्रयं च पूर्ववत् । इति द्वादश-भेदाः ।

चन्द्रो न हत-कलङ्कः क्वचिद् अपि न कलङ्कि वक्त्रं वः ।
चन्द्रो मुहुर् अपि नश्यति, नश्यति नहि वर्ष्म युष्मदीयं तु ॥ (गो.च. 1.15.51)


श्लेषे, यथा—न चन्द्रवत् कलाः क्षीणा हरेऽनन्त-कलस्य ते । अत्रेवार्थे वतिर् इति शाब्दम् औपम्यम् । कला-शब्दः श्लिष्टः । क्षीणतानन्त-कलतालोल्पे पूर्ववद् अनुक्तयः ।

नदीन-देशोऽपि हरे त्वं चाब्धिश् च समं कुतः ।
दोषाकर-प्रियोऽसि त्वम् असौ दोषाकर-प्रियः ॥

अत्र समशब्देणार्थम् औपम्यम् । नदीनदेश-शब्दः श्लिष्टः । अन्त्य-पाद-द्वयस्य क्रमाद् युगपद् वानुक्ति-त्रयम् ।

विभङ्गुर-गुणं पद्मं विधूदय-निमीलितम् ।
जिगायाभङ्गुर-गुणं राधा-वक्त्रं विधु-प्रियम् ॥

अत्र जिगायेत्य् उपमाक्षिप्ता । गुण-विधु-शब्दौ श्लिष्टौ । गुण-विधु-योगाभावेऽनुक्ति-त्रयम् ।

न चन्द्रवत् क्षीण-कलो नेन्द्र-बद्धोऽत्र पक्ष-भित् ।
नार्कवत् तापद-करः सोऽयं कृष्णो विराजते ॥

एवं-प्रकारेण माला-रूपोऽप्य् अयं भवेत् । इत्य् आदीन्य् उपमेयस्याधिक्ये उदाहरणानि । न्यूनत्वे दिङ्-मात्रं, यथा—

क्षीणः क्षीणोऽपि शशी भूयो भूयो वर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनम् अनिवर्ति यातं तु ॥ (सा.द. 607)


अत्रोपमेय-भूत-यौवनास्थैर्याधिक्यम् । तेनात्र “उपमानाद् उपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः” इति केषाञ्चिल् लक्षणे विपर्यये “वेति-पदम् अनर्थकम्” इति यत् केचिद् आहुः, तन् न विचार-सहम् । तथा हि—अत्राधिक-न्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटम् एव । अस्तु वात्रोदाहरणे यथा कथञ्चिद् गतिः । “हनूमद्-आद्यैर् यशसा मया पुनर् द्विषां हसैर् दूत-पथः सितीकृतः” इत्य् आदिषु का गतिर् इति सुष्ठूक्तं “न्यूनताथवा” इति ।

दोषाकरः स दोषाकर एव न चात्र सन्देहः ।
कमलं खलु कमलं राधा-वदनं तु शर्मणां सदनम् ॥ (गो.च. 1.15.56)


उपरि यथोज्ज्वलम् इन्दोर् वलयं पुलिनं तथा भुवि च ।
किन्तु कलङ्कस् तस्मिन् निर्मल-रमणी-कुलान्य् अत्र ॥ (गो.च. 1.26.5)


श्री-गोपाधिप-दुग्ध-सिन्धु-जनितं सत्-कीर्ति-शुभ्रं स्फुरत्
कृष्णाभा-वलितं सुदीर्घ-नयन-ज्योतिर् विधूताम्बुजम् ।
गोपी-नेत्र-चकोर-जीवन-रुचिं काम-प्रचाराकरं
कैशोरामृत-पूर्णम् अव्यय-कलं गोविन्द-चन्द्रं भजे ॥ (गो.च. 2.1.39)


तथा, गोपाल-पूर्व-चम्प्वां i.3.91, 15.96, 18.48, 21.29, 31.16; गोविन्द-लीलामृते 11.52, 58, 77, 93, 16.12.

—o)0(o—



20. सहोक्तिः

सहार्थस्य बलाद् एकं यत्र स्याद् वाचकं द्वयोः ।
सा सहोक्तिर् मूल-भूतातिशयोक्तिर् यदा भवेत् ॥81॥

अतिशयोक्तिर् अप्य् अत्राभेदाध्यवसाय-मूला कार्य-कारण-पौर्वापर्य-विपर्यय-मूला चेति । अभेदाध्यवसाय-मूलापि श्लेष-भित्तकान्यथा च । क्रमेनोदाहरणं, यथा—“सहाधरेण राधाया यौवने रागभाक् प्रियः |” अत्र राग-पदे श्लेषः ।

कृष्णस्य राधा-प्रणयोच्च-सम्पदा
माधुर्य-सम्पत् सह वर्धतेऽनिशम् ।
तयोश् च कुञ्जेषु विलास-सन्ततिः
सार्धं सखीनां सुख-सञ्चयाप्तिभिः ॥ (गो.ली. 17.33)


अत्र माधुर्य-वर्धनादेः सम्बन्धि-भेदाद् एव भेदो, न श्लेषः । कृष्णस्य कुञ्जे विजिहीर्षया समं समागता सा वृषभालिभिः । इदं च मालयापि भवति, यथा—“त्वद्-वाम्येन समं समग्रमम् अधुना तिग्मांशुर् अस्तं गतः” इत्य् आदि । “लक्ष्मणेन समं रामः काननं गहनं ययौ” इत्य् आदौ अतिशय-मूलत्वाभावान् नायम् अलङ्कारः ।

मतिर् अघूर्णत सार्धम् अलि-व्रजैः
धृतिर् अभून् मधुभिः सह विच्युता ।
व्यकसद् उत्कलिका कलिकालिभिः
समम् इह प्रियया वियुतस्य मे ॥ (ल.मा. 4.21)


अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि-पाल-संघैः ।
भीष्मो द्रोणः सूत-पुत्रस् तथासौ
सहास्मदीयैर् अपि योध-मुख्यैः ॥ (गीता 11.26— बलदेवः)


—o)0(o—

21. विनोक्तिः

विनोक्तिर् यद् विनान्येन नासाध्व् अन्यद् असाधु वा ॥82॥

न असाधु अशोभनं न भवति । एवं च यद्यपि शोभन एव पर्यवसानं तथाप्य् अशोभनत्वाभाव-मुखेन शोभनत्व-वचनस्यायम् अभिप्रायः । यत् कस्यचिद् वर्णनीयस्य अशोभनत्वं तत्-पर-सन्निधेर् एव दोषः । तस्य पुनः स्वभावतः शोभनत्वम् एवेति । यथा—

शोभते नितरां राधा कृष्णस्यासङ्गमं विना ।
विना सूर्य-प्रकाशे न द्योतते चन्द्र-दीधितिः ॥


असाध्व्-अशोभनम्, यथा—

विना राधां कृष्ण न सखि सुखदः सा न सुखदा
विना कृष्णं राधा ताभ्याम् अपि सखि विनान्या न रसदाः ।
विना रात्रिं नेन्दुस् तम् अपि न विना सा च रुचि-भाक्
विना ताभ्यां जृम्भां दधति कुमुदिन्योऽपि नितराम् ॥ [a.kau. 8.121]

निरर्थकं जन्म गतं नलिन्या
यया न दृष्टं तुहिनांशु-बिम्बम् ।
उत्पत्तिर् इन्दोर् अपि निष्फलैव
दृष्टा विनिद्रा नलिनी न येन ॥


अत्र परस्पर-विनोक्ति-भङ्ग्या चमत्कारातिशयः । विना-शब्दाभावेऽपि विना-भाव-विवक्षया विनोक्तिर् एवेयम् । एवं सहोक्तिर् अपि सह-शब्द-प्रयोगाभावे सहार्थ-विवक्षया भवतीति बोद्धव्यम् ।

विना कृष्णं राधा व्यथयति समन्तान् मम मनो
विना राधां कृष्णो ‘प्य् अहह सखि मां विक्लवयति ।
जनिः सा मे मा भूत् क्षणम् अपि न यत्र क्षणदुहौ
युगेनाक्ष्णोर् लिह्यां युगपद् अनयोर् वक्त्र-शशिनौ ॥ [u.né. 8.136] (अशोभन-प्रकाशनेन)


—o)0(o—



22. समासोक्तिः

समासोक्तिः समैर् यत्र कार्य-लिङ्ग-विशेषणैः ।
व्यवहार-समारोपः प्रकृतेनास्य वस्तुनः ॥83॥

अत्र कार्येण प्रस्तुतेऽप्रस्तुत-व्यवहार-समारोपः, यथा—

गोपी-गणाद् उत्तम-वंश-जाताद्
वंश्य् एव धन्या लघु-वंशजापि ।
कृष्णाधरं दुर्लभ-गन्धम् आसां
पिबन्त्य् अलं यास्त्य् अनिवारितान्यैः ॥


अत्र वंश्याम् अधर-पान-कार्येण नायिका-व्यवहार-समारोपः ।

लिङ्ग-सामान्येन, यथा—

विलस्य राधया कामं भजतेऽन्यां हरिः स्त्रियम् ।
पद्मिनीं रमयित्वादौ सन्ध्यां मिलति भास्करः ॥


अत्र पुं-स्त्री-लिङ्ग-साम्येन सूर्य-पद्मिन्य्-आदीनां नायक-नायिका-व्यवहारः ।

विशेषण-साम्यं तु श्लिष्टतया साधारण्येनौपम्य-गर्भत्वेन च त्रिधा । आद्या, यथा—

स्पृष्टां करेण रविणा प्रकटातिरागां
राधे विलोकय गलत्-तिमिरावृतिं ताम् ।
ऐन्द्रीं विलोक्य हरितं कलुषान्तरोऽयं
प्राचेतसीं श्रयति हन्त दिशं हिमांशुः ॥


अत्र रागावृति-शब्दयोः श्लिष्टता । अत्रैव तिमिरावृतिम् इत्य् अत्र तिमरांशुकाम् इति पाठे एक-देशस्य रूपणेऽपि समासोक्तिर् एव, न त्व् एक-देश-विवर्ति-रूपकम् । अत्र हि तिमिरांशु-करो रूप्य-रूपक-भावो द्वयोर् आवरकत्वे स्फुट-सादृश्यतया पर-साचिव्यम् अनपेक्ष्यापि स्व-मात्र-विश्रान्त इति न समासोक्तिं व्याहन्तुम् ईशः । यत्र तु रूप्य-रूपकयोः सादृश्यम् अस्फुटं, तत्रैक-देशान्तर-रूपणं विना तद् असङ्गतं स्याद् इत्य् अशाब्दम् अप्य् एक-देश-रूपणार्थम् अपेक्षत एवेति तत्रैक-देश-विवर्ति-रूपकम् एव । यथा—

सङ्ग्रामान्तः-पुरे चक्रं स्व-पादौ कुर्वतो हरेः ।
संमुख्य् अपि हठाज् जाता रिपु-सेना पराङ्मुखी ॥


अत्र सङ्ग्रामान्तःपुरयोः सादृश्यम् अस्फुटम् एव । क्वचिच् च यत्र स्फुट-सादृश्यानाम् अपि बहूनां रूपणं शाब्दम् एक-देशस्य चार्थम् । तत्रैक-देश-विवर्ति-रूपकम् एव । रूपक-प्रतीतेर् व्याप्तितया समासोक्ति-प्रतीति-तिरोधापकत्वात् । नन्व् अस्ति सङ्ग्रामान्तःपुरयोर् अपि सुख-सञ्चारतया स्फुटं सादृश्यम् इति चेत्, सत्यम् उक्तम् । अस्त्य् एव । किन्तु, वाक्यार्थ-पर्यालोचन-सापेक्षं । न खलु निरपेक्षं, मुख-चन्द्रादेर् मनो-हरत्वादिवद् रणान्तःपुरयोः स्वतः सुख-सञ्चारत्वाभावात् ।

साधारण्येन, यथा—

निसर्ग-सौरभोद्भ्रान्त-भृङ्ग-सङ्गीत-शालिनी ।
राधे पश्योदिते सूर्ये स्मेराजनि सरोजिनी ॥


अत्र निसर्गादि-विशेष-साम्यात् सरोजिन्यां नायिका-व्यवहार-प्रतीतौ स्त्री-मात्र-गामिनः स्मेरत्व-धर्मस्य समारोपः कारणम् । तेन विना विशेषण-साम्य-मात्रेण नायिका-व्यवहार-प्रतीतेर् असम्भवात् ।

औपम्य-गर्भत्वं पुनस् त्रिधा सम्भवति । उपमा-रूपक-सङ्कर-गर्भत्वात् । तत्र उपमा-गर्भत्वे, यथा—

दन्त-प्रभा-पुष्प-चिता पाणि-पल्लव-शोभिनी ।
केश-पाशालि-वृन्देन सुवेषा भाति राधिका ॥


अत्र सुवेषत्व-वशात् प्रथमं दन्त-प्रभाः पुष्पाणीवेत्य् उपमा-गर्भत्वेन समासः । अनन्तरं च दन्त-प्रभा-सदृशैः पुष्पैश् चितेत्य् आदि-समासान्तराश्रयेण समान-विशेषण- माहात्म्यं राधिकायां लता-व्यवहार-प्रतीतिः ।

रूपक-गर्भत्वे, यथा—“दन्त-प्रभेत्य् आदौ सुवेशेत्य् अस्य स्थाने परीतेति पाठे । अत्र उपमा-रूपक-साधकाभावात् सङ्कर-समाश्रयेण समासान्तरं पूर्ववत् । समासान्तर-महिम्ना लता-प्रतीतिः । एवम् अन्यत्र रूपके अप्रकृतम् आत्म-रूप-संनिवेशेन प्रकृतम् आच्छादयति । इह तु स्वावस्था-समारोपणावच्छादित-स्वरूपम् एव पूर्वावस्थातो विशेषयति । अत एवात्र व्यवहार-समारोपो, न तु स्वरूप-समारोप इत्य् आहुः । उपमा-ध्वनौ श्लेषे च विशेष्यस्यापि साम्यम् इह तु विशेषण-मात्रस्य । अप्रस्तुत-प्रशंसायाम् अप्रस्तुतस्य साम्यत्वम् इह तु प्रस्तुतस्येति भेदः ।

—o)0(o—



23. परिकरः

उक्तैर् विशेषणैः साभिप्रायैः परिकरो मतः ॥84॥

यथा—
गम्भीरोऽतिस्थिर-मतिर् अतिव्रीडितो निर्विकारी
यः कृष्णस् ते सुबल सवयाः साम्प्रतं पश्य सोऽयम् ।
श्री-राधायाः सम-सवयसः श्री-मुखालोक-जातैर्
भावैर् लोलः स्मर-विवश-धीः सम्भ्रमाद् बम्भ्रमीति ॥ (गो.ली. 17.17)


यथा वा, "अङ्गराज सेनापते द्रोणोपहासिन् कर्ण रक्षैनम् भीमाद् दुःशासनम् |" (वे.सं 3.47ad)


—o)0(o—



24. श्लेषः

शब्दैः स्वभावाद् एकार्थे श्लेषोऽनेकार्थ-वाचनम् ॥85॥

स्वभावाद् एकार्थैर् इति शब्द-श्लेषस्य व्यवच्छेदः । वाचनम् इति ध्वनेः । यथा—

विलोल-सम्फुल्ल-कदम्ब-मालः
समुल्लसन्-मञ्जुल-बर्हि-वर्हः ।
अशेष-सन्ताप-हरो जनानां
कृष्णश् च मेघश् च सहोज्जिहीते ॥ (a.kau. 5.57)


अत्र कदम्बादि-शब्दानां परिवृत्त्यापि न श्लेषत्व-हानिर् इति अर्थ-श्लेष एव ॥


—o)0(o—



25. अप्रस्तुत-प्रशंसा

क्वचिद् विशेषः सामान्यात् सामान्यं वा विशेषतः ।
कार्यान् निमित्तं कार्यं च हेतोर् अथ समात् समम् ॥86॥
अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः ।
अप्रस्तुत-प्रशंसा स्यात् . . . . . . . . . . . . . ||87||

क्रमेण, यथा—

रमणी कमनीयाङ्गी रागिणी च विशेषतः ।
न त्यज्यते विदग्धेन तथ्यं कृष्ण वदामि ते ॥

अथ राधिका त्वया न त्याज्या इति विशेष-प्रस्तुते सामान्यम् अभिहितम् ।

अन्तर्-लता-गृहम् अनल्पतमं तमिस्रम्
आलिङ्ग्य सा तव तनु-भ्रमतो वसन्ती ।
दैवोदितेन्दु-करणैर् विरतेऽथ तस्मिन्
मा गाः प्रिय त्वम् इति सीदति कृष्ण राधा ॥ (a.kau. 5.60)


अत्र त्वद्-आकार-सदृशे सा यत्र कुत्रापि रज्यतीति सामान्ये प्रस्तुते तमिस्रेति विशेषम् अभिहितम् ।

अस्ताचलं चुम्बति भानु-बिम्बे
गृहे गृहे गोकुल-सुन्दरीणाम् ।
दिव्यानुलेपाभरणाम्बराणि
समाह्रियन्ते परितः सखीभिः ॥ (a.kau. 8.58)


अत्र कृष्णागमने कारणे प्रस्तुते कार्यम् उक्तम् ।

मुषित्वा मन्-मनो-रत्नम् उषित्वा मद्-गृहे निशाम् ।
निर्दयोऽसौ नन्द-सूनुर् न जाने स क्व निह्नुतः ॥

अत्र दुःखितासि किम् इतीति कार्ये प्रस्तुते कारणम् उक्तम् ।

यथा वा,
आनीतं घृत-पायसान्नम् अनया कृष्णाय किञ्चित् त्वया
'लस्यं तस्य मया च शीघ्रम् अनयोर् नाम्ना शुक स्वन्यताम् ।
इत्थं प्रातर् अनूद्य नित्यम् अपि तां राधां मुहुः शारिकां
वृन्दारण्य-निवासिनी मधु-पुर-क्ष्मा-नाथ तोतुद्यते ॥ (गो.च. 2.5.76)


अत्र राधिका त्वद्-विरहेण दुःखिन्य् अपि सम्प्रति अतिदुःखितेति कार्ये प्रस्तुते शारिकोक्ति-रूपं कारणम् उक्तम् ।

मध्ये तमालम् अधिरोप्य समं समन्ताज्
जाम्बूनद-द्युति-लताः समयोजयस् त्वम् ।
तर्ह्य् ओष-घोश-कलशेन सुधाभिषेकं
पूर्णेन चात्र कुरु यत् खलु पूर्णिमासि ॥ (गो.च. 2.36.63)


तुल्ये प्रस्तुते तुल्याभिधाने द्विधा । श्लेष-मूला सादृश्य-मूला च । श्लेष-मूलापि समासोक्तिवद् विशेषण-मात्रा श्लेषवद् विशेष्यापीति द्विधा । क्रमेण यथा—

स्व-सौरभामोदित-दिग्-वितानां
कौमल्य-सौन्दर्य-मरन्द-पूर्णाम् ।
पङ्केजनीं त्वां सखि चञ्चरीको
हित्वा कथं धावति केतकीं ताम् ॥ (गो. ल. 11.141)


अत्र विशेषण-मात्र-श्लेष-वशाद् अप्रस्तुतात् चञ्चरीकात् कृष्णस्य राधां हित्वान्यत्र कदाचिद् गमन-दोषोद्गार-प्रतीतिः ।

महेश्वरेण शिरसा धृत्वा संमानितोऽपि सन् ।
दोषाकरः किं कौटिल्यं राधिके क्व मुञ्चति ॥


अत्र सम्माननेन कृष्णः कौटिल्यं न त्यजतीति मानिनीं राधिकां प्रति सख्य्-उक्तिर् दोषाकर-शब्द-श्लेषेण बोध्यति ।

सादृश्य-मात्र-मूला, यथा—

तृष्यत्-पान्थ-जनातिथ्य-
वैमुख्यं दधतोऽम्बुधेः ।
राधिके जल-सम्पत्तिर्
वैफल्यायैव कल्पते ॥

अत्र स्वस्य सद्-गुण-रूप-वैदग्ध्यादिकं कृष्णायासमर्पयतो जनस्य तत् सर्वं विफलम् इति राधिकां प्रति कस्याश्चिद् दूत्या उक्ति-सादृश्या प्रतीयते ।

इयं क्वचिद् वैषम्येनापि भवति, यथा—

धन्यास् ताः कानने मृग्यः पतिभिः सहिताः सदा ।
कृष्णम् इन्दीवर-श्यामं याः पश्यन्त्य् अनिवारिताः ॥ (सा.द.)


अत्र ता धन्याः वयम् अधन्या इति गोपीनां वाक्यं वैधर्म्येण प्रतीयते । वाच्यस्य सम्भवासम्भवोभय-रूपतया त्रिप्रकारेयम् । तत्र सम्भवे उक्तोदाहरणान्य् एव ।

असम्भवे, यथा—

शाल्मालि त्वं बृहत्-पुष्पा क्षुद्र-पुष्पास्मि पाटला ।
सौभाग्य-भाग ते भृङ्गे सुव्यक्तं भवितावयोः ॥

अत्र कृष्णस्य स-गर्व-वचनं प्रस्तुताध्यारोपणं विनासम्भवति ।

उभय-रूपत्वे, यथा—

रत्नाकरे स-गाम्भीर्ये पद्मोत्पत्ति-भुवि स्थिते ।
अस्मिन् नदीशे रे हंस व्यर्थो ते मानसे गतिः ॥


अत्र हंसस्य नदीश-सेवने रत्नाकरत्वं प्रस्तुतस्याध्यारोपणं विना न हेतुः । पद्मोत्पत्ति-स्थानता तु हेतुः ।

अस्याः समासोक्तिवद् व्यवहार-समारोपण-प्रापणत्वात् शब्द-शक्ति-मूलत्वाद् वस्तु-ध्वनेः भेदः । उपमा-ध्वनौ अप्रस्तुतस्य व्यङ्ग्यत्वम् । एवं समासोक्तौ श्लेषेऽपि द्वयोर् अपि वाच्यत्वम् ।

—o)0(o—



26. व्याज-स्तुतिः13

. . . . . . . . . . . . .उक्ता व्याज-स्तुतिः पुनः ।
निन्दा-स्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-निन्दयोः ॥88॥

निन्दया स्तुतेर् गम्यत्वे व्याजेन स्तुतिर् इति व्युत्पत्त्या व्याज-स्तुतिः । स्तुत्या निन्दाया गम्यत्वे तु व्याज-रूपा स्तुतिः । क्रमेण, यथा—

न दोष-लेशोऽपि गुणैर् लसन्त्यां
श्री-राधिकायाम् इति गीर् न सत्या ।
केशेषु कौटिल्यम् उरोज-कुम्भे
काठिन्यम् अक्ष्णोश् च यद् अस्ति लौल्यम् ॥ (गो.ली. 11.132)


पद्मे यूयं पुण्यवत्यः
शरज्-ज्योत्स्नासु याः स्फुटम् ।
निष्प्रत्यूहं हर्म्य-पृष्ठे
लभध्वे स्वापजं सुखम् ॥

श्वेत-पत्रग-संसक्त-गदाभृद्-भीम-तेजसा ।
सर्वेषु बन्धु-वर्गेषु त्वं सुखायस्व मागध ॥ (गो.च. 2.26.29)


—o)0(o—



27. पर्यायोक्तिः14

पर्यायोक्तं यदा भङ्ग्या गम्यम् एवाभिधीयते ॥80॥

यथा—
राधे चकोरावलिचातकाली
सरोजिनीनां हृदि योऽतिगर्वः ।
सदैकतानत्व-भवः स लुप्तः
कृष्णैकतानत्वम् अवेक्ष्य तेऽभूत् ॥ (गो.ली. 11.129)


अत्र राधया तास् तद्-गुणातिशयेन जिता इति कारणं व्यङ्ग्यम् अपि भङ्ग्या गर्वेणोपकार्य-द्वारेणाभिहितम् ।

यथा वा
स्पृष्टास् ता नन्दने शच्याः केश-सम्भोग-लालिताः ।
सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः ॥ (सा.द. 639)


अत्र हयग्रीवेण स्वर्गो जितः इति प्रस्तुतम् एव गम्यं कारण-रूपं वैचित्र्य-विशेष-प्रतिपत्तये सैन्यस्य पारिजात-मञ्जरी-सावज्ञ-स्पर्श-रूप-कार्य-द्वारेणाभिहितम् । न चेदं कार्यात् कारण-प्रतीति-रूपा अप्रस्तुत-प्रशंसा । तत्र कार्यस्याप्रस्तुतत्वात्, इह तु वर्णनीयस्य गुणातिशय-बोधकत्वेन कार्यम् अपि कारणवत् प्रस्तुतम् ॥


चकोर-वापीह सरोजिनीनां
पालिर् नभोऽरण्य-जलानि दीना ।
ह्रियेव भेजे कथम् अत्र हेतुं
कृष्णैक-ताने वद राधिके नः ॥ (गो.ली. 11.128)


ये वा क्रतु-भुजोऽप्य् अत्र जनास् ते स्युर् जनाव् इह ।
सुपर्वाणः सुमनसो निर्जराश् च सुरा इव ॥ (ग्च् 2.18.21)


o)0(o—

28. अर्थान्तरन्यासः15

सामान्यं वा विशेषेण विशेषस् तेन वा यदि ।
कार्यं च कारणेनेदं कार्येण च समर्थ्यते ।
साधर्म्येणेतरेणार्थान्तर-न्यासोऽष्टधा ततः ॥90॥

(1) तत्र साधर्म्यात् सामान्यं विशेषेण, यथा—

त्वां वच्मि सत्यं ललितेऽङ्गनानां
दुःखं हि नान्यत् प्रिय-विप्रयोगात् ।
सा पामरी हन्त सुहृद्-वियोगात्
प्राग् एव यस्या न समाप्तम् आयुः ॥ (a.kau. 593)16

अत्र द्वितीयार्ध-गतेन विशेषार्थेन प्रथमार्ध-गतः सामान्योऽर्थः सोपपत्तिकः क्रियते ।

सैवोत्तमा हन्त सुहृद्-वियोगात्
प्राग् एव यस्या हि समाप्तम् आयुः ॥

इति पाठे वैधर्य्म्येऽप्य् अयम् ।

(3) साधर्म्याद् विशेषः सामान्येन, यथा—

श्री-कृष्ण-नेत्र-कुतुकोचित-वेश-सङ्गं
राधावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष-वेशः ॥ (गो.ली. 2.105)


(4) वैधर्म्याद् विशेषः सामान्येन, यथा—

जगतां पावनं तृष्णा-हरं तापादिनुत्ययः ।
नीच-मार्गं सदा याति महतां तन् न साम्प्रतम् ॥


(5) साधर्म्यात् कार्यं कारणेन, यथा—

प्रबल-शिशिर-भीत्या भानुर् औष्णां स्व-वित्तं
स्तन-युग-गिरि-दुर्गे वल्लवीनां न्यधत्त ।
त्वरितम् इदम् अमूभिः कृष्ण-भोगाय कॢप्तं
प्रभवति नहि गाढ-प्रेम्णि धर्माद्य्-अपेक्षा ॥

अत्र प्रेम्णो धर्माद्य्-अनपेक्षण-कारणेन वल्लवीनां पर-धन-रूपौष्ण्य-समर्पण-रूपं कार्यं, सोपपत्तिकं क्रियते ।

(6) वैधर्म्यात् कार्यं कारणेन, यथा—

श्री-कृष्ण-रति-हीनस्य विफलं मम जीवनम् ।
सफलं जीवनं तेषां येषां कृष्णे दृढा रतिः ॥

(7) साधर्म्यात् कारणं कार्येण, यथा—

सहसा विदधीत न क्रियाम्
अविवेकः परमापदां पदम् ।
वृणुते हि विमृस्य कारिणं
गुण-लुब्धाः स्वयम् एव सम्पदः ॥ (सा.द. 643)


अत्र सम्पद्-वरणं कार्यं सहसा विधानाभावस्य विमृश्य-कारित्व-रूप-कारणस्य समर्थकम् ।

(8) वैधर्म्याद्, यथा—सहसेत्य् अत्रैव सहसा विधानाभावस्यापत्-पदत्वं विरुद्धं कार्यं समर्थकम् ।

श्रीमद्-गोप-नृपेण नूतन-तनूजातस्य वीक्षाकृते
प्राग्र्या एव निमन्त्रिता व्रज-जनाः सर्वे तु तत्राययुः ।
यर्ह्य् अम्भोज-वनाकरः स्व-कुसुम-व्रात-प्रकाश-प्रथा
व्याप्तः स्यात् किम् उ तर्हि षट्पद-गणान् आकारयत्य् आत्मना ॥ (गो.च. 1.5.5)


स्वभ्रातृवीर्यं जनुषा विदन्न् अपि
प्रलम्बकारिर् बकचेष्टितेऽर्दितः ।
भैष्मीकृते तस्य गतौ यथैव स
प्रेमा हि सर्वङ्गिलभावम् ऋच्छति ॥ (गो.च. 1.10.15)


गर्विणः सुष्ठु मे युक्ताप्य् एषाभिभवभावना ।
आत्तगर्वोऽभिभूतः स्याद् इति पर्यायता यतः ॥ (गो.च. 1.18.95)


यस्माद् अभजसि विष्णुं जिष्णो तस्माद् अनेधितासे त्वम् ।
न विना चन्द्रं विन्दति जीवनवृत्तिं वनस्पतिः कोऽपि ॥ (गो.च. 1.19.4)


पूर्णश् चन्द्रोऽयम् ऐन्द्रीं हरितम् अनुगतः प्रेयसीं दूरदेशाद्
अस्या वक्त्रं विलिम्पन् घुसृणशबलितेनेव शश्वत् करेण ।
तद् व्याजान् माम् अमूदृक् कृतिम् उपदिशतीवाद्य सद्यः किशोरं
शुभ्रात्मा यस् तदीयं भवति विरचनं सर्वतो भद्रम् एव ॥ (गो.च. 1.23.15)


यदा च पीठं श्वशुरेण दत्तं
तदेप्सितं प्राप्तम् अमंसत कृष्णः ।
सम्मानमात्राद् अतिथिः स्वभोज्य
प्राप्तिं विनिश्चित्य मुदं प्रयाति ॥ (गो.च. 2.35.28)


o)0(o—

29. काव्यलिङ्गः17

हेतोर् वाक्य-पदार्थत्वे काव्य-लिङ्गो निगद्यते ॥91॥

(1) तत्र वाक्यार्थता, यथा—

मुख-नयन-निभे ये पङ्कजेन्दीवरे ते
सलिलम् अनुनिविष्टे यस् तु मध्योपमस् ते ।
मृग-पतिर् इह राधे काननेऽसौ प्रविष्टस्
तव तनु-सदृशेक्षा-भाग्यम् अप्य् अस्ति नो मे ॥

तत्र प्रथम-पद-त्रय-वाक्य-द्वयं चतुर्थ-पादे हेतुः ।

वनस्य च्छायाभिर् जडित-जल-वृन्दे विकसतः
शुचाव् अप्य् अब्जादेः पवन-विततिर् माधव इव ।
तद् एवार्द्रं कृत्वा कुसुमितम् अकार्षीद् अविरतं
मिथो योग्यानां यद् व्यतिवहति मैत्री-सुख-शतम् ॥ (गो.च. 1.16.3)


(2) पदार्थता, यथा—

अनन्त-गुण-सौन्दर्य-कला-वैदग्ध्य-राजिते ।
राधिकाया मनो मग्नं गोपेश-तनये सखि ॥

अत्र द्वितीयार्धे प्रथमार्धम् एक-पद-हेतुः ।

सा पुष्पितया वेण्या रुरुचे पुष्पेषु-तूं एव ।
अजितं विजितं रचयत् तस्या दृष्टं हि काण्ड-पृष्टत्वम् ॥ (गो.च. 2.34.17)


यस्योपासनयाप्त-शक्ति-लवतश् चिन्तामणित्वं शिलाः
काश्चित् कामगवीत्वम् एत्य धवलाः काश्चिच् च कल्पागताम् ।
केचिद् भूमिरुहा बभूवुर् अखिलाभीष्ट-प्रदाः प्राणिनां
तच् छ्री-कृष्ण-पदारविन्द-युगलं को नाश्रयेत् स्व-प्रदम् ॥ (गो.ली. 16.9)


(3) अनेक-पदम्, यथा—

निखिल-गुण-गभीरे क्ष्माधरोद्धार-धीरे
सकल-सुखद-शीले क्षालिताशेष पीले ।
सुभग-नव-किशोरे विश्व-चित्ताक्षि-चोरे
मुरभिदि युवतीनां हृन्-निमग्नं सतीनाम् ॥ (गो.ली. 17.30)


हस्तौ स्वभाव-मृदुलाव् अपि कर्कशौ तौ
शौरेर् महा-पुरुष-लक्ष्मतयोचुर् एके ।
तन् नामृतं यदि तदा कमठी-कठोर
गोपी-स्तनानिश-विमर्दनम् अत्र हेतुः ॥ (गो.ली. 16.68)


अस्मिन् वने तु विहगा मुनयः प्रदिष्टाः
कृष्णस् तु तद्-गुरुर् इति प्रततं प्रतीमः ।
नैवान्यथा तद् अमुना किम् अपि प्रगीतं
मौन-व्रतेन शृणुयुः परितो निविष्टाः ॥ (गो.च. 1.17.53)


कांश्चिद् विकासि-कुसुमैर् उपहास-भावान्
कांश्चिन् नताग्र-वलनैर् विमुखीकृतास्यान् ।
कांश्चिन् मदालि-विरुतैर् उषितोक्ति-युक्तान्
मत्वा तरूस् तद्-अनुयोग-रसाद् विरेमुः ॥ (गो.च. 1.24.22)


o)0(o—

30. अनुमानम्18

अनुमानं तु विच्छित्या ज्ञानं साध्यस्य साधनात् ॥92॥

यथा—

दृशौ चकोर्यौ सखि राधिकायाः
कृष्णाननेन्दोः स्मित-कौमुदीनाम् ।
पानान् मुखाम्बुरुहं यदास्मिन्
कृष्णाक्षि-भृङ्गौ पततः स-तृष्णौ ॥ (गो.ली. 11.133)


अत्र रूपक-वशाद् विच्छित्तिः । यथा वा

यत्र पतति गोपीनां दृष्टिर् निशिताः पतन्ति तत्र शराः ।
तच् चापरोपित-शरो धावत्य् अस्यां पुरः स्मरो मन्ये ॥ (सा.द. 648)


अत्र कवि-प्रौढोक्ति-वशाद् विच्छित्तिः । उत्प्रेक्षायाम् अनिश्चिततया प्रतीतिर् इह तु निश्चिततयेत्य् अनयोर् भेदः ।

यस्माद् एति परैति पश्यति पुरः पश्चात् तथा पार्श्वतः
स्वात्मानं परितः स्तृणोत्य् अनुपदं संभ्राम्यति भ्राम्यति ।
लोप्त्रा लोप्त्र-सवत्स-वत्सप-गणं सन्दिग्धम् आलोकते
तस्मान् मे प्रतिभात्य् असाव् अनुदिशं वक्त्रं दधत् स्तेनकः ॥ (गो.च. 1.11.28)


मन्ये गोकुल-सम्भवं पितृ-मुखं प्रेमावलम्बं जनं
बिम्बं तत्-प्रतिबिम्बम् एव पुरजं यत्रानुभूतिः प्रमा ।
पूर्वस्मिन्न् अनुभूतताम् अनुगते नान्त्यः क्व च स्मर्यते
पश्चाद्-भाविनि यातवत्य् अनुभवं पूर्वः सरीस्मर्यते ॥ (गो.च. 2.10.13)


—o)0(o—

31. हेतुः

अभेदेनाभिधा-हेतुर् हेतोर् हेतुमता सह ॥93॥

यथा—
तारुण्यस्य विलासः समधिक-लावण्य-सम्पदो हासः ।
धरणि-तलस्याभरणं गिरिधर-मनसो वशीकरणम् ॥


अत्र वशीकरण-हेतुः श्री-राधिका वशीकरणत्वेनोक्ता । विलास-हासयोस् त्व् अध्यवसाय-मूलोऽयम् अलङ्कारः ।

o)0(o—

32. अनुकूलम्

अनुकूलं प्रातिकूल्यम् अनुकूल-विधायि चेत् ॥94॥

यथा—
प्राणापहारं हरि-प्रिय-द्विषां
मखापहारं च बलाच् छची-पतेः ।
स्थानापहारं फणिनश् च कारय
स्तेनैव तेषां विहितं सुमङ्गलम् ॥


अस्य च विच्छित्ति-विशेषस्य सर्वालङ्कार-विलक्षणत्वेन स्फुरणात् पृथग् अलङ्कारत्वम् एव न्याय्यम् ।

o)0(o—

33. आक्षेपः19

वस्तुनो वक्तुम् इष्टस्य विशेष-प्रतिपत्तये ।
निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ॥95॥

अत्र वक्ष्यमानस्य क्वचित् सर्वस्यापि सामान्यतः सूचितस्य निषेधः, क्वचिद् अंशान्तरे निषेध इति द्वौ भेदौ । उक्त-विषाये च क्वचिद् वस्तु-स्वरूपस्य निषेधः, क्वचिद् वस्तु-कथनस्येति द्वौ भेदौ । एवम् आक्षेपस्य चत्वारो भेदाः । क्रमेण, यथा (1)

कृष्ण तिष्ठ क्षणं वच्मि राधाया विरहाधिजाम् ।
तद्-दशाम् अथवा गच्छ नाख्यामि निर्दये त्वयि ॥

अत्र राधाया विरहस्य सामान्यतः सूचितस्य वक्ष्यमाण-विशेषे निषेधः ।

(2)—
सा माधव त्वद्-विरहेण
दूना रसाल-शाखां मुकुलाकुलाग्राम् ।
दृष्ट्वालि-माला-मिलिताम् इदानीम्
आः किं त्वद्-अग्रे हत-जल्पितैस् तैः ॥


अत्रान्तिम-दशां प्रास्यतीत्य् अंशो नोक्तः ।

(3)—
माधव नाहं दूती
प्रियोऽसि तस्या त्वम् इत्य् अपि न वेद्मि ।
सा म्रियते तव कुयशस्
तद् इदं धर्माक्षरं वच्मि ॥


अत्र दूतीत्वस्योक्तस्य वस्तुनो निषेधः ।

(4)—
राधा-गुणानां गणनातिगानां
वाणी-वचः-सम्पद्-अगोचराणाम् ।
न वर्णनीयो महिमेति यूयं
जानीथ तत्-तत्-कथनैर् अलं नः ॥ (गो.ली. 11.145)


अत्र कथनस्योक्तस्यैव निषेधः । अत्र प्रथमोदाहरणे तस्या अवश्यम्भावि मरणम् इति शेषः प्रतीयते । द्वितीयेऽशक्य-वक्तव्यत्वादि । तृतीये दूतीत्वेऽयथा-वादित्वम् । चतुर्थे महिम्नाम् अलौकिकत्वातिशयादि । न चायं विहित-निषेधः । अत्र निषेधस्याभासत्वात् ।

एवं हि कृष्णस्य गुणा अनन्ता
लीलाप्य् अनन्ता महिमाप्य् अनन्तः ।
तत्-तत्-कण-स्पर्शनम् आत्म-वाचां
विशुद्धये तद्-गणनाशयालम् ॥ (गो.ली. 17.48)


—o)0(o—

34. विध्याभासः

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥96॥

तथेति पूर्ववद् विशेष-प्रतिपत्तये । यथा—

गच्छ गच्छसि चेत् कृष्ण पन्थानः सन्तु ते शुभाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥


अत्रानिष्टत्वाद् गमनस्य विधिः प्रस्थान-रूपो निषेधे पर्यवस्यति । विशेषश् च गमनस्यात्यन्त-परिहार्यत्व-रूपः प्रतीयते ॥


o)0(o—

35. विभावना20

विभावना विना हेतुं कार्योत्पत्तिर् यद् उच्यते ।
उक्तानुक्त-निमित्तत्वाद् द्विधा सा परिकीर्तिता ॥97॥

विना कारणम् उपनिबध्यमानोऽपि कार्योदयः किञ्चिद् अन्यत् कारणम् अपेक्ष्यैव भवितुं युक्तः । तच् च कारणम् अनन्तरं क्वचिद् उक्तम्, क्वचिद् अनुक्तं चेति द्विधा । यथा [(1) उक्त-निमित्ता]—

अनायास-कृशं मध्यम-शङ्क-तरले दृशौ ।
श्री-राधाया वयस्य् अङ्गम् अभूषण-मनोहरम् ॥


अत्र वयो-रूप-निमित्तम् उक्तम् ।

न दीक्षास्याः शिक्षा-श्रवण-पठने वा गुरु-मुखात्
तथापीयं राधा त्रिजगद् अबला-विस्मय-भुवाम् ।
कलाम्भोधेः शौरेर् अपि परम-सन्तोषण-कृतां
कलानाम् आचार्या व्रज-मृगदृशाम् अप्य् अजनि सा ॥ (गो.ली. 11.125)


[(2) अनुक्त-निमित्ता]
अत्रैव "अभूषण-मनोहारि राधिकाया वपुर् बभौ" इति पाठेऽनुक्तम् ।

विबभूव विना सत्यं ध्यानं त्रेतां विना मखः ।
विना द्वापरम् अभ्यर्चा हरेर् नाम कलिं विना ॥
विना मधुं सप्तलादि विनोष्णं पाकिमाम्रता ।
विना शरदम् अम्बुश्रीः शालिस् तस्याः परं विना ॥
शिशिरेण विना माघ्यं विनाह्नाम्बुजविस्तृतिः ।
विना ज्योतिषशास्त्रेण ग्रहाणां शुभदा स्थितिः ॥
विना गुरुप्रभावेन सर्वत्र स्फुरणं हरेः ।
विना सूतिप्रतीत्या च प्रसूतोऽसौ यशोदया ॥ (गो.च. 1.3.29)


कृष्ण-भ्रू-युगलं तद् धनुर्-अनुकृद् अपि स्फुरच् चित्रम् ।
यत् खलु विनापि बाणं ताम् अपि राधां स्वयं जयति ॥ (गो.च. 2.34.54)


o)0(o—

36. विशेषोक्तिः

सति हेतौ फलाभावे विशेषोक्तिस् तथा द्विधा ॥98॥

तथेत्य् उक्तानुक्त-निमित्तत्वात् । तत्रोक्त-निमित्ता, यथा—

धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः ।
प्रभवोऽप्य् अप्रमत्तास् ते ये कृष्ण-चरणाश्रिताः ॥


अत्र कृष्ण-चरणाश्रितत्वं निमित्तम् उक्तम् ।

अनुक्तनिमित्ता, यथा—

उदेतीन्दुः पूर्णो वहति पवनश् चन्दन-वनात्
कुहूकण्ठः कण्ठात् कलम-विकलं निर्गमयति ।
प्रियालीनां मूर्ध्नः शपथ-रचना दन्त-तृणता
पदोपान्ते कृष्णस् तद् अपि तव मानो न विरतः ॥ (a.kau. 5.88)


अत्र ग्रहिलत्वं निमित्तं नोक्तम् । अचिन्त्य-निमित्तत्वं चानुक्तम् इत्य् अस्यैव भेद इति पृथङ् नोक्तम् । अत्र यथा—

तृणीकृत-त्यक्त-कुलीन-नारी
धर्मापि दूरोज्झित-भर्तृकापि ।
सती च याभीप्सित-सच्-चरित्रा
राधा विधात्रारचि चित्र-शीला ॥ (गो.ली. 11.125)


अत्र चित्र-शीलत्वम् अचिन्त्यत्वम् । इह च कार्याभावः कार्य-विरुद्ध-सद्-भाव-मुखेनापि निबद्ध्यते । विभावनायाम् अपि कारणाभावः21 कारण-विरुद्ध-सद्-भाव-मुखेन । एवं च "यः कौमार-हरः" इत्य् आदेर् उत्कण्ठा-कारण-विरुद्धस्य निबन्धनाद् विभावना । "यः कौमार-हरः" इत्य् आदेः कारणस्य च कार्य-विरुद्धाया उत्कण्ठाया निबन्धाद् विशेषोक्तिः । एवं चात्र विभावना-विशेषोक्त्योः सङ्करः । शुद्धोदाहरणं तु मृग्यम् ।

—o)0(o—



37. विरोधः22

जातिश् चतुर्भिर् जाताद्यैर् गुणो गुणादिभिस् त्रिभिः ।
क्रिया च क्रियाद्रव्याभ्यां द्रव्यं द्रव्येण वा मिथः ।
विरुद्धम् इव भासेत विरोधोऽसौ दशाकृतिः ॥99॥

क्रमेण, यथा (1) —

हिमकर-किरणासारो घन-सारो गन्ध-सारोऽपि ।
त्वयि मनसोऽन्तर्-वर्तिनि माधव दावानलस् तस्याः ॥ (a.kau. 8.105)


हिमकर-किरणादीनां बहुत्वाज् जातित्वम् । अत्र जातिर् जात्या । विरहे विरोधः वसुतोऽविरोधः ।

(2) राधे त्वद्-अङ्ग-संस्पर्शे नलिन्य् अपि न कोमला ।

अत्र जातिर् गुणेन ।

गुण-रत्न-रोहन-भुवः कृष्ण तवाग्रे स्मरोऽपि बीभत्सः ।
रत्नाकरोऽपि गाढो न रत्न-सानुस् तथोन्नतिमान् ॥ (a.kau. 8.106)


(3) यद् अङ्गम् आसाद्य विधूसराश् च
गोधूलयो भूषणताम् उपेयुः ।
विभूषणानां मणयश् च जग्मुर्
विधूरत्वं स उपैति कृष्णः ॥ (a.kau. 8.107)


अत्र जातिः क्रियया ।

(4) यो विष्णुर् अपि कार्यार्थं सिंहस् तस्मै नमो नमः ॥

अत्र विष्णु-रूप-द्रव्येण सिंहत्व-जातेर् विरोधः ।

गत्वा कलावान् गुरु-गोष्ठ्य्-अलक्षितः
कृष्णोऽपि विप्रोऽजनि भास्कराध्वरे ।
यन्-मात्र-पाठो मधुरोऽप्य् अभूत् कटुस्
तस्याः समुद्यत्-स्मर-संज्वरस्थः ॥ (a.kau. 8.108)


(5-6)
वेणोर् निनादो मधुर-स्वभावात्
मर्म-व्यथायां कटुर् अङ्गनानाम् ।
यः शीतलोपीन्दु-मयूख-वृन्दाद्
दहत्य् अमूषां हृदयं वियोगे ॥

अत्र पूर्वार्धे गुणो गुणेन, उत्तरार्धे गुणः क्रियया ।

शीतलम् अपि मुरली-रुतम् अन्तर् मम सन्ततं दहति ।
तीक्ष्णोऽपि तव कटाक्षः शीतलयति मानसं कृष्णः ॥ (a.kau. 8.109) गुणः क्रियया ।

(7) कठिनः शिलामयत्वाद्
गोवर्धन एव भूभृतां नाथः ।
कृष्ण-करे कुसुम-मयः
कन्दूक इव कोमलो भाति ॥ (a.kau. 8.110)


अत्र गुणो द्रव्येण गोवर्धन-रूपेण ।

(8) जीवयति च मूर्च्छयति च
पीवयति च सूक्ष्मयत्य् अपि च ।
हरि-मुरली-रव-खुरली
नो जाने किं विजानाति ॥ (a.kau. 8.111)


अत्र क्रिया क्रियया ।

(9) अनङ्गो यत् कटाक्षेण साङ्गीभवति तत्-क्षणात् ।
ईक्षण-क्षणदः कृष्णो वीक्षितः क्षणदा-मुखे ॥

अत्र क्रिया अनङ्ग-रूपेण द्रव्येण ।

(10) त्वत्-कीर्त्या सितिमाद्वैते जाते जगति माधव ।
ऐरावतो विलुप्तोऽभूद् यमुनापि च जाह्नवी ॥

अत्र गङ्गा-यमुनयोर् द्रव्ययोर् विरोधः ।

विभावनायां कारणाभावेनोपनिबद्धमानत्वात् कार्यम् एव बाध्यत्वेन प्रतीयते । विशेषोक्तौ कार्याभावेन कारणम् एव । इह त्व् अन्योन्यं द्वयोर् अपि बाध्यत्वम् इति भेदः ।

tvayi nayana-vartma-vartini
सरसयति रतिं य एव रमणीनाम् ।
सति मनओऽन्तर्वर्तिनि
कृष्ण स एव स्मरः कुलिशः ॥ (a.kau. 8.113)


(11) आयाता यमुना-कुञ्जं हारिण्य् अपि विहारिणी ।
नित्यं वलय-युक्तापि राधा नवलयान्विता ॥

एवम् आद्य् उक्ति-वैचित्र्याद् विरोधः श्लेषतो मतः ।

गुणैर् अगुणताम् यातस् त्वम् असौ नन्दनन्दन ।
बिभर्ति वसुधां चित्रं स्थित्वापि वसुधोपरि ॥ (गो.च. 1.33.19)


—o)0(o—



38. असङ्गतिः23

कार्य-कारणयोर् भिन्न-deçatäyâm असङ्गतिः ॥100॥

यथा—
स्पृशति यदि मुकुन्दो राधिकां तत्-सखीनां
भवति वपुषि कम्प-स्वेद-रोमाञ्च-बाष्पम् ।
अधर-मधु मुदास्याश् चेत् पिबत्य् एष यत्नाद्
भवति बत तदासां मत्तता चित्रम् एतत् ॥ (गो.ली. 11.137)


अस्याश् चापवादत्वाद् एक-देशस्थयोर् विरोधे विरोधः ॥24

—o)0(o—

39. विषमम्25

गुणौ क्रिये वा यत् स्यातां विरुद्धे हेतु-कार्ययोः ।
यद् वारब्धस्य वैफल्यम् अनर्थस्य च सम्भवः ।
विरूपयोः संघटना या च तद् विषमं मतम् ॥101॥

क्रमेण, यथा (1)—

कृष्णाधर-पीयूषं पिबसि सदा वंशिकेति मधुरं त्वम् ।
वमसि रुतं गरलात् कटु युवती-गण-विमोहनं किम् इदम् ॥

अत्र कारण-रूप-मधुराधर-पीयूष-पानस्य कारण-गुणाः कार्य-गुणम् आरभन्ते इति विरुद्धं गरल-कटु-रुत-वमनम् ।

(2) त्वद्-ईक्षणेन हे राधे तत् तद्-आनन्द-दायिना ।
जनितोऽयं स्मरो मह्यं दत्ते दाहं कथं प्रिये ॥

अत्र ईक्षण-रूप-कारणस्यानन्द-दान-क्रियया तत्-कार्य-रूप-स्मरस्य दाह-दान-क्रियाया विरोधः ।

(3) दृष्ट्वा राधां निपुण-विधिना सुष्ठु केनापि सृष्टां
धाता ह्रीलः सदृशम् अनया यौवतं निर्मिमत्सुः ।
सारं चिन्वन्न् असृजद् इह तत् स्वस्य सृष्टेः समास्या
नैकाप्य् आसीद् अपि तु समभूत् पूर्व-सृष्टिर् निरर्था ॥ (गो.ली. 11.143)


अत्र राधा समा यौवतेषु कापि न जाता, प्रत्युत पूर्व-सृष्टिर् निःसाराभूत् ।

(4) क्वेमौ नयन-पीयूष-निषेकौ मृदुलाङ्गकौ ।
मल्लाः क्वेमे मदोत्फुल्ला संरब्धा वज्र-विग्रहाः ॥

अत्र कोमल-राम-कृष्णयोः कठिन-मल्लैः सङ्घटना विरुद्धा ।

नायम् एकाश्रयाभावाद् विरोधाभास इष्यते ।

क्व मल्ला वज्रादि-प्रतिम-वपुषः क्वातिमृदुलाव्
इमौ बालौ तस्माद् इह यद् अनुमन्तॄन् धिग् अधिपान् ।
कथं वा ते निन्दा न खलु वयम् अस्मिन् सदसि ये
सतां द्विष्टे दृष्टिं स-कुतुकम् इवामी वितनुमः ॥ (गो.च. 2.5.23)


विक्षेप्तुं व्रजम् ऐच्छद् एष पवनैर् विक्षेपम् आप स्वयं
वर्षैर् धर्षयितुं च धर्षम् अगमद् बाढं विडौजा हृदि ।
vajrais ताडयितुं तथाप शिरसि स्वे वज्र-ताड्यात्मतां
साधूत्पात-करत्वम् अर्जति विपर्यस्ता गतिर् युज्यते ॥ (गो.च. 1.18.97)


विषं स्याद् विषमम् अन्यस्मिन्न् अमृतं तु विषे विषम् ।
पूतना-कृष्ण-संघर्षे दृश्यताम् एतद् एव हि ॥ (गो.च. 1.5.21)


—o)0(o—



40. समम्26

समं स्याद् आनुरूप्येण श्लाघा योग्यस्य वस्तुनः ॥102॥

यथा—
कृष्णो वरीयान् पुरुषेषु सद्-गुणैः
श्री-राधिका स्त्रीषु गुणैः वरीयसी ।
सङ्गं विधातुस् त्व् अनयोः परस्परं
धातुर् नरीनर्ति गुणज्ञता-यशः ॥ (गो.ली. 11.138)


o)0(o—

41. विचित्रम्27

विचित्रं यद् विरुद्धस्य कृतिर् इष्ट-फलाप्तये ॥103॥

यथा—
भोगेप्सवः सकल-कामदम् अर्थ-लुब्धाः
सर्वार्थदं सुख-तृषश् च सुख-स्वरूपम् ।
लोकाधिपत्य-लसिता जगद्-ईश्वरं तत्
कृष्णं द्विषन्ति दनुजाः कुधियो बतैते ॥ (गो.ली. 17.28)


—o)0(o—



42. अधिकम्28

आश्रयाश्रयिनोर् एकस्याधिक्येऽधिकम् उच्यते ॥104॥

(1) आश्रयाधिक्ये, यथा—

किम् अधिकम् अस्य ब्रूमो महिमानं वारिधेर् हरिर् यत्र ।
अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ (सा.द. 664)


बभौ व्रजेशोरसि या मुरारेर्
नीलोत्पलाली-दल-मालिकेव ।
तनौ ममुस् तत्र कथं गुणास् ते
सहस्र-वक्त्रेण सदाप्य् अगण्याः ॥ (गो.ली. 17.12)


(2) आश्रिताधिक्ये, यथा—
युगान्त-काल-प्रतिसंहृतात्मनो
जगन्ति यस्यां स-विकाशम् आसत ।
तनौ ममुस् तत्र न कैटभ-द्विषस्
तपो-धनाभ्यागम-सम्भवा मुदः ॥29

यथा तनोर् अन्तर् अलोकि मात्रा
विश्वं करेऽद्रिः कमलत्व आप ।
श्री-राधिकास्याम्बुज-दर्शनोत्था
मुदो ममुस् ता न हरेर् बतास्याम् ॥ (गो.ली. 17.13)


—o)0(o—



43. अन्योन्यम्30

अन्योन्यम् उभयोर् एक-क्रियायाः कारणं मिथः ॥105॥

यथा—
माधव्याः श्रीर् माधवेनैव रम्या
माधव्यैवोत्फुल्ला या माधव-श्रीः ।
इत्य् अन्योन्य-श्री-समुल्लास-हेतू
एतौ यद्वद् यामिनी-यामिनीशौ ॥ (गो.ली. 11.142)


o)0(o—

44. विशेषः31

यद् आधेयम् अनाधारम् एकं चानेक-गोचरम् ।
किञ्चित् प्रकुर्वतः कार्यम् अशक्यस्येतरस्य वा ।
कार्यस्य करणं दैवाद् विशेषस् त्रिविधस् ततः ॥106॥

क्रमेण, यथा (1)—

बकी-मुखानां हि हरेर् अरीणां
दौर्जन्य-संघा अमुना हतानाम् ।
सहास्य-कारुण्य-मुखैर् गुणौघैस्
तिष्ठन्ति विज्ञैर् इह गीयमानाः ॥ (गो.ली. 17.22)


(2) राधाग्रतश् च पुरतोऽपि च पार्श्वतश् च ।
श्रोत्रे च चक्षुषि च वाचि च मानसे च ।
केनाध्वनैष मदनो हृदि मे प्रविश्य
मां हन्ति हन्त किम् इयं न निराचकार ॥ (a.kau. 8.185)


(3) नयन-युग-विधाने राधिकाया विधात्रा
जगति मधुरसाराः सञ्चिताः सद्गुणा ये ।
भुवि पतिततदंशैस् तेन सृष्टान्यसारैर्
भ्रमरमृगचकोराम्भोजमीनोत्पलानि ॥ (गो.ली. 17.100)


—o)0(o—



45. व्याघातः32

व्याघातः स तु केनापि वस्तु येन यथाकृतम् ।
तेनैव चेद् उपायेन कुरुतेऽन्यस् तद् अन्यथा ॥107॥

यथा—
चन्द्रावली प्रणय-रूप-गुणैः प्रयत्न
व्यक्तीकृतैर् व्यरचयत् स्व-वशं बकारिम् ।
श्री-राधिका तु सहज-प्रकटैर् निजैस् तैर्
व्यस्मारयत् तम् इह ताम् अपि हा कुतोऽन्याः ॥ (गो.ली. 11.131)


सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥108॥

सोऽपि व्याघातः । यथा—

इहैव त्वं तिष्ठ द्रुतम् अहम् अहोभिः कतिपयैः
समागन्ता राधे मृदुर् असि न चायास-सहना ।
मृदुत्वं मे हेतुः सुभग भवता गन्तुम् अधिकं
न मृद्वी सोढा यद् विरह-कृतम् आयासम् असमम् ॥33

अत्र नायकेन नायिकाया मृदुत्वं सह-गमनाभाव-हेतुत्वेनोक्तम् । नायिकया च प्रत्युत सह-गमने ततोऽपि सौकर्येण हेतुतयोपन्यस्तम् ।

—o)0(o—



46. कारण-माला34

परं परं प्रति यदि पूर्व-पूर्वस्य हेतुता ।
तदा कारण-माल स्यात्. . . . . . . . . . . . ||109||

यथा—
वंशी-स्वनैर् गोप-वधू-गणाहृतिः
गोपी-हृते रास-महा-महोत्सवः ।
रासोत्सवाद् व्यञ्जित-पूर्तिर् ईशितुस्
तत्-पूर्तितोऽभूत् सुख-सम्भृतं जगत् ॥ (गो.ली. 17.11)


यत एतासु शुद्धत्वं ध्रुवं तस्मात् कृपा हरेः ।
सा चेत् कः क्षमते धर्म-लोपायासां मनाग् अपि ॥ (गो.च. 2.32.19)


व्रजे जातेर् जाता व्रज-जन-समान-प्रकृतिता
ततः कृष्णे प्रेमा तम् अनु सहसा तं प्रति गतिः ।
ततस् तत्रासङ्गस् तम् अनु विपरीतं किम् अपि तत्
ततो व्यक्तं तच् च प्रथय सखि धिक् किं नु करवै?॥ (गो.च. 1.33.7)


यदाभिजित्-ख्यातिर् अभून् मुहूर्तकस्
तदा बकारेः सुमयोऽप्य् अजायत ।
यदा स जज्ञे स झसं तदाच्छिनद्
यदाच्छिनद् द्यौः कुसुमं तदापतत् ॥ (गो.च. 2.17.46)


—o)0(o—



47. माला-दीपकम्35

. . . . . . . . . . . . तन् माला-दीपकं पुनः ।
धर्मिणाम् एकधर्मेण संबद्धो यद्य् अथोत्तरम् ॥110॥

यथा—
त्वयि कृष्ण-रण-प्राप्ते धनुषासादिताः शराः ।
शरैर् अरि-शिरस् तेन भूस् तया त्वं त्वया यशः ॥ (सा.द. 667)


अत्रासादन-क्रिया धर्मः ।

—o)0(o—



48. एकावली36

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ।
स्थाप्यतेऽपोहते वा चेत् स्यात् तदैकावली द्विधा ॥111॥

क्रमेण, यथा—

(1) गुणा हि गोपी-तति-हारिण्यो हरेः
गोपी-ततिः प्रेम-परिप्लुताशया ।
प्रेमा हरेर् इन्द्रिय-चित्त-हारको
हरिश् च तस्या वशताम् उपागतः ॥ (गो.ली. 17.10)


यथा वा,
सरो विकसिताम्भोजम् अम्भोजं भृङ्ग-सङ्गतम् ।
भृङ्गा यत्र स-संगीताः संगीतं स-स्मरोदयम् ॥ (सा.द. 668)


(2) न तद् वनं यन् न विहार-मङ्गलं
नासौ विहारः शुभ-गीत-भृन् न यः ।
गीतं न तद् यन् नहि वंशिका-कृतं
वंशी न सा कृष्ण-मुखानुगा न या ॥ (गो.च. 1.12.11)


(3) क्वचिद् विशेष्यम् अपि यथोत्तरम् विशेषणत्वे स्थापितम् अपोहितं च, यथा—

कुञ्जं भाति न सन्तप्तं कुञ्जेऽस्मिन् राधिकाऽविशत् ।
राधायां मिलितः कृष्णः कृष्णेऽजनि रति-स्पृहा ॥

एवम् अपोहनेऽपि ।
—o)0(o—



49. सारः37

उत्तरोत्तरम् उत्कर्षो वस्तुनः सार उच्यते ॥112॥

यथा—
गीर् भूर् लीला युवतिषु वरैः सद्-गुणैः सार-भूतास्
ताभ्यः सा श्रीस् तत इह महा-प्रेम-गोपाङ्गनास् ताः ।
ताभ्यश् चन्द्रावलि-मुख-लसद्-यूथ-नाथा अमूभ्यः
श्री-राधास्यां बत हि नितरां सोऽपि कृष्णः स-तृष्णः ॥ (गो.ली. 11.130)


—o)0(o—



50. यथासङ्ख्यम्38

यथासाङ्ख्यम् अनुद्देश उद्दिष्टानां क्रमेण यत् ॥113॥

यथा—
स्त्रीणाम् अरीणां मित्राणां कृष्णस् तैस् तैर् गुणैर् भवन् ।
स्मरो दण्डधरश् चन्द्रस् त्रिधैकोऽपि भवां स्थितः ॥

विक्रान्तिर् लुण्ठतां योग्या यद् वः शाखाग्र-गामिता ।
दीनता लुण्ठितानां स्याद् यन् नः सलिल-गाहिता ॥ (गो.च. 1.21.18)

Also, from VMS go.ca. 1.21.6, 36; 2.9.24, 16.37.

—o)0(o—



51. पर्याय39

क्वचिद् एकम् अनेकस्मिन् एकं चैकशः क्रमात् ।
भवति क्रियते वा चेत् तदा पर्याय इष्यते ॥114॥

यथा—

(1) पक्ष्माणि हित्वा पतिताधरेऽस्मात्
पयोधरेऽतोपि वलि-त्रयेऽस्मात् ।
नाभिं प्रपेदे हरि-सङ्ग-जाता
श्री-राधिकायाः प्रणयाश्रुधारा ॥

कृष्णः पुरः स्फुरति पार्श्व-युगे च पश्चाच्
चित्तस्य वृत्तिषु दृशोर् विषये च शश्वत् ।
श्री-गण्डयोश् च कुचयोस् तरले यतोऽस्याः
श्री-राधिका तद् इह कृष्ण-मयीति सत्यम् ॥ (गो.ली. 11.135)


(2) कौटिल्यम् आसीत् सहजं कुचेषु यत्
तत् साम्प्रतं वाचि विलोकनेऽर्पितम् ।
कठोरता या कुचयोः स्वभावजा
राधेऽर्पिता सापि कुतस् त्वया हृदि ॥

(3) अनेकम् एकत्र भवति, यथा—

एकस्मिंस् तव हृदये व्रजेन्द्र-सूनो
भूयस्यो नलिनदृशः कृत-प्रवेशाः ।
नास्त्य् अस्मिन्न् अवसर एव गाढ-पूर्णे
सख्यो मे गुण-बहुलाः कथं विशन्तु ॥ (a.kau. 624)


(4) क्रियते, यथा—

ययोर् न्यस्तः पुरा हारी हारः श्री-राधया हरे ।
त्वद्-वियोगेऽधुनार्प्यन्ते हा तयोर् अश्रु-बिन्दवः ॥ (सा.द. 10.106)


एषु च क्वचिद् आधारः संहत-रूपोऽसंहत-रूपश् च । आधेयम् अपि , यथा पक्ष्माणीत्य् आदौ पक्ष्मादाव् असंहत-रूप आधारे अश्रु-बिन्दवः क्रमेणाभवन् । एकस्मिंन् इत्य् आदौ आधेय-रूपा नलिन-दृशः संहत-रूपा हृदये क्रमेणाभवत् । एवम् अन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेर् विशेषालङ्काराद् भेदः । विनिमयाभावात् परिवृत्तेश् च ॥


—o)0(o—



52. परिवृत्तिः40

परिवृत्तिर् विनिमयः सम-न्यूनाधिकैर् भवेत् ॥115॥

यथा—

इयं कृष्णाद् अङ्क-स्रजम् उरुम् उपादाय रुचिरां
वदान्यास्मै राधा सपदि मणि-मालाम् इह ददौ ।
निपीयास्याः कृष्णस् त्व् अधर-मधु दन्त-क्षतम् अदाद्
गृहीत्वाभ्यामान्यो दर तद् अवलोकं तनुम् अदुः ॥ (गो.ली. 11.139)


अत्र प्रथमार्धे समेन, तृतीय-चरणे न्यूनेन, चतुर्थ-चरणे अधिकेन परिवृत्तिः ।

—o)0(o—



53. परिसङ्ख्या41

प्रश्नाद् अप्रश्नतो वापि कथिताद् वस्तुनो भवेत् ।
तादृग् अन्य-व्यापोहश् चेच् छाब्द आर्थोऽथवा तदा ॥116॥

क्रमेणोदाहरणानि, यथा (1)—

का कृष्णस्य प्रणय-जनि-भू राधिकैका न चान्या
कास्य प्रेयस्य् अनुपम-गुणा राधिकैका परा न ।
का चक्रे तं स्ववशम् अनिशं राधिका नेतरा तद्
वाञ्छा-पूर्तौ प्रभवति हि का राधिका नापरेह ॥ (गो.ली. 11.122)42

अत्र व्यवच्छेद्यं नान्यादि शाब्दम् ।

(2) किं गेयं कृष्ण-चरितं क्व स्थेयं कृष्ण-कानने ।
किं ध्येयं कृष्ण-पादाब्जं किं मृग्यं कृष्ण-सेवनम् ॥


अत्र व्यवच्छेद्यं नान्यदादि आर्थम् । अनयोः प्रश्न-पूर्वकत्वम् ।

(3) अप्रश्न-पूर्वकत्वे, यथा—

भक्तिः कृष्णे नान्य-देवे वाञ्छास्मिन् विषये नहि ।
दृश्यते कृत-पुण्यानां सङ्गः सत्सु न रागिषु ॥

(4) केशेषु कौटिल्यम् उरोज-युग्मे
काठिन्यम् अक्ष्णोस् तरलत्वम् उच्चैः ।
पाणि-द्वये पाद-युगे' धरोष्ठे
रागः सदा दीव्यति राधिके ते ॥

(5) श्लेष-मूलत्वे वाच्य-वैचित्र्याविशेषः, यथा—

चापेषु गुण-विच्छेदश् चित्रेषु वर्ण-सङ्करः ।
मथुरायां हरौ राजत्य् अपां नीचोऽपसर्पणम् ॥

—o)0(o—



54. उत्तरम्43

उत्तरं प्रश्नस्योत्तराद् उन्नयो यदि ।
यच् चासकृद् असम्भाव्यं सत्य् अपि प्रश्न उत्तरम् ॥117॥

यथा—

(1) वीक्षितुं न क्षमा श्वश्रूः स्वामी गोष्ठान्तरं गतः ।
एकैवाहं निशा याता पाल्यतेऽत्र स्थितिः कुतः? ॥


अनेन पथिक-रूपेण कृष्णस्य वसति-याचनं प्रतीयते ।

(2) प्रश्ने सत्य् अप्य् असकृत्, यथा—

किं दुर्लभं यन् मनसो न गोचरं
किं प्रार्थनीयं क्व च यन् न लभ्यते ।
किं ह्लादकं यत् स्मरणेऽपि न स्यात्
यत् तच् च तत् किं व्रजराज-नन्दनः ॥ (a.kau. 636)


अत्र वाच्य एव विश्रान्तिर् अतोऽन्य-व्यपोहे तात्पर्याभावात् परिसङ्ख्यातो भेदः । न चेद् अनुमानं, साध्य-साधनयोर् द्वयोर् निर्देश एव तद्-अङ्गीकारात् । न च काव्यलिङ्गं, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ॥


—o)0(o—



55. अर्थापत्तिः44

दण्डापूपिकयान्यार्थागमोऽर्थापत्तिर् इष्यते ॥118॥

"मूषिकेण दण्डो भक्षित" इत्य् अनेन तत्-सहचरितं पूप-भक्षणम् आयातं भवतीति नियत-समान-न्यायाद् अर्थान्तरम् आपततीत्य् एष न्यायो दण्डापूपिका । अत्र क्वचित् प्राकरणिकाद् अप्राकरणिकार्थस्य पतनम् । क्वचिद् अप्राकरणिकात् प्राकरणिकस्येति द्वौ भेदौ । क्रमेणोदाहरणम्—

(1) गोष्ठाधीश-सुतस्य सा नव-नव-प्रेष्ठस्य यावद् दृशोः
पन्थानं वृषभानुजा सखि वशीकारौषधिज्ञा ययौ ।
तावत् त्वय्य् अपि रुक्सम् अस्य बलवद् दाक्षिण्यम् एवेक्ष्यते
का चन्द्रावलि देवि दुर्भगतया दूनातनां नः कथा ॥

(2) रसादिकानां धृति-धर्म-बद्धं
मनो हृतं कृष्ण-गुणैः सुदूरात् ।
दशेयम् आसाम् अपि चेत् तदैता
व्रजाङ्गनाः काः प्रणयार्द्र-चित्ताः? ॥ (गो.ली. 17.18)


(3) श्लेष-मूलत्वे वैचित्री-विशेषः, यथा—

मुक्ता अपि प्रजायन्ते यत्र कृष्ण-प्रभावतः ।
देहिनां तत्र जन्मेति न चित्रं कृष्ण-कानने ॥

अत्र मुक्ता शब्दः श्लिष्टः । न चेयम् अनुमानं समान-न्यायस्य सम्बन्धाभावात् ।

अनुमानगता तासाम् अर्थापत्तिः प्रतीयते ।
यतः कृष्णस्य दयितास् ता एव न्याय-पण्डिताः ॥ (गो.च. 1.17.39)


—o)0(o—



56. विकल्पः45

विकल्पस् तुल्य-बलयोर् विरोधश् चान्तरायतः ॥119॥

यथा—
नाद-व्याजात् क्षिपसि कठिने गारलीम् आमृतीं वा
धारां वंशि प्रणय-सखि नो जीवनं वा मृतिं वा ।
ताभ्यां नान्यां वितर विषमां हा दशाम् अत्यसह्यां
गोप्यः कृष्ण-प्रणय-विकला वंशिकाम् इत्थम् आहुः ॥ (गो.ली. 17.27)


अथ श्लिष्टता जीवन-मरणयोश् चैकदा कर्तुम् अशक्यत्वाद् विरोधः । स्वतन्त्रत्वात् तुल्य-बलत्वं च । एवं—"युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः" (सा.द. 10.83) अत्र श्लेषावष्टम्भेन चारुत्वम् । "दीयताम् अर्जितं वित्तं देवाय ब्राह्मणाय वा" इत्य् आदौ चारुत्वाभावान् नायम् अलङ्कारः ।

—o)0(o—



57. समुच्चयः46

समुच्चयोऽयम् एकस्मिन् सति कार्यस्य साधके ।
खलेकपोतिका-न्यायात् तत्-करस् तत्-परोऽपि चेत् ।
गुणौ क्रिये वा युगपत् स्यातां यद् वा गुण-क्रिये ॥120॥

यथा (1)—
प्रेमा प्रमाण-रहितोऽनुपमा गुण-श्रीः
सौन्दर्य-सम्पद् असमा रुचिरं च शीलम् ।
तारुणम् अद्भुततमं सखि राधिकायाः
कृष्णः कथं न भविता वशगो गुणज्ञः ॥ (गो.ली. 11.120)


सोऽयं सद्-योगेऽसद्-योगे सद्-असद्-योगे च । तत्र सद्-योगे उक्तोदाहरणं प्रेमेत्य् आदि ।

(2) असद्-योगे, यथा—
संसार-मार्गो ह्य् अधमः स्वभावात्
कर्माणि तस्मिन् कटु-कण्टकानि ।
गतागताभ्याम् इह खेद एव
तथापि नास्मिन् कुजनो विरज्येत् ॥ (a.kau. 618)


(3) सद्-असद्-योगे, यथा—

नृपो न हरि-सेविता व्ययकृती न हर्य्-अर्पकः
कविर् न हरि-वर्णकः श्रुत-गुरुर् न हर्य्-आत्मकः ।
गुणी न हरि-तत्परः सरस-धीर् न हर्य्-आश्रयः
स न व्रज-रसानुगो मनसि सप्त शल्यानि मे ॥ (गो.च. 1.33.61)


अरुणे राधे नयने तव मलिनं च प्रियस्य मुखम् ।
मुखम् आनतं च सखि ते ज्वलितश् चास्यान्तरे स्मर-ज्वलनः ॥


अत्राद्यार्धे गुणयोर् यौगपद्यं, द्वितीयार्धे क्रिययोः । उभय-यौगपद्ये, यथा—

शोणं च राधे चक्षुस् ते मयि मिथ्यापराधिनि ।
पतन्ति च प्रसूनेषोर् एते खरतराः शराः ॥


"धुनोति चासिं तनुते च कीर्तिम्" इत्य् आदाव् एकाधिकरणेऽप्य् एष दृश्यते । न चात्र दीपकम् । एते हि गुण-क्रिया-यौगपद्ये समुच्चय-प्रकाशाः नियमेन कार्य-कारण-काल-नियम-विपर्यय-रूपातिशयोक्ति-मूलाः । दीपकस्य चातिशयोक्ति-मूलाभावः ।

पातिव्रत्यं क्व नु पर-वधूत्वापवादः क्व चास्याः
प्रेमोद्रेकः क्व च पर-वशत्वादि-विघ्नः क्व चायम् ।
क्वैषोत्कण्ठा क्व नु बकरिपोर् नित्य-सङ्गाद्य्-अलब्धिः
मूलं कृष्ट्वा कषति हृदयं कापि शल्य-त्रयी नः ॥ (गो.ली. 11.121)


—o)0(o—



58. समाधिः47

समाधिः सुकरे कार्ये दैवाद् वस्त्व् अन्तरागमात् ॥121॥ 85

यथा—
राधिकाया मान-शान्त्यै पादयोर् मे पतिष्यतः ।
उपकाराय दिष्ट्येदम् उदीर्णं घन-गर्जितम् ॥ (a.kau. 641)


शारदेन शशिना हरिं प्रति प्रस्थितिः समम् अयोजि सुभ्रुवाम् ।
प्रत्ययोजि किल तेन सा तदा मङ्क्षु तस्य मुरली-कलेन तु ॥ (गो.च. 1.23.24)


—o)0(o—



59. प्रत्यनीकम्48

प्रत्यनीकम् अशक्तेन प्रतीकारे रिपोर् यदि ।
तदीयस्य तिरस्कारस् तस्योत्कर्षस्य साधकः ॥122॥

तस्य रिपोर् एव, यथा—

कृष्णस्य सौन्दर्य-भरैर् विनिर्जितः
कामोऽस्य किञ्चित् प्रतिकर्तुम् अक्षमः ।
राधाम् इह प्रीतिमतीं विनिर्णयंस्
तां बाधतेऽद्धा तद्-अगोचरेऽबलात् ॥ (गो.ली. 11.136)


—o)0(o—



1 sa.u.ka. 929 (धर्मकीर्तेः); पद्या. 239.
2 grahétå (sä.da.)

3 na not in Säh.D.
4 Above 10.65.
5 सादृश्य-गर्भ, अभेद-प्रधान, अध्यवसायमूल
6 सादृश्य-गर्भ, गम्यौपम्याश्रय, पदार्थगत
7 सादृश्य-गर्भ, गम्यौपम्याश्रय, पदार्थगत
8 सादृश्य-गर्भ, गम्यौपम्याश्रय, वाक्यार्थ-गत
9 सादृश्य-गर्भ, गम्यौपम्याश्रय, वाक्यार्थ-गत
10 सादृश्य-गर्भ, गम्यौपम्याश्रय, वाक्यार्थ-गत
11 असम्भवद्-वस्तु-निदर्शना (सा.द.)

12 सादृश्य-गर्भ, गम्यौपम्याश्रय, भेद-प्रधान
13 सादृश्य-गर्भ, गम्यौपम्याश्रय, गम्य-विच्छित्ति-प्रस्तावात्
14 सादृश्य-गर्भ, गम्यौपम्याश्रय, गम्यमान-प्रस्ताव-गता
15 सादृश्य-गर्भ, गम्यौपम्याश्रयः
16 In Alaìkära-kaustubha, the verse reads : संक्षेपतस् त्वां ललिते भणामो दुःखं न चान्यत् प्रिय-विप्रयोगात् । ते पामरा हन्त सुहृद्-वियोगात् प्राग् एव येषां न समस्तम् आयुः ॥
17 तर्क-न्याय-मूल
18 तर्क-न्याय-मूल
19 सादृश्य-गर्भ, गम्यौपम्याश्रय
20 विरोध-गर्भ
21 कारण-भावः (सा.द.)

22 विरोध-गर्भ
23 विरोध-गर्भः ।
24 I haven’t been able to trace this definition or comment: atyanta-भिन्नाधारत्वे युगपद्-भाषणं यदि । धर्मयोर् हेतु-फलयोस् तदा सा स्याद् असङ्गतिः ॥ राधाङ्ग-स्पर्श-तद्-अधर-मधु-पान-रूप-हेतुः तत्-सखीनाम् अङ्ग-रूप-भिन्नाधारे हेतु-जन्यं फलं ययोस् तयोर् धर्मयो राधा-स्पर्शाधर-पान-कम्पादि-मत्तता-रूपयोर् युगपद्-भाषणम् अत्रासङ्गतिः ।
25 virodha-garbha
26 virodha-garbha
27 virodha-garbha
28 virodha-garbha
29 kä.pra. 543, sä.da. 10.104
30 virodha-garbha
31 virodha-garbha
32 virodha-garbha
33 sä.da. 10.75.
34 शृङ्खला-बद्ध-मूला
35 शृङ्खला-बन्ध-मूलम्
36 शृङ्खला-बन्ध-मूला
37 शृङ्खला-बन्ध-मूलः
38 काव्य-न्याय-मूला
39 काव्य-न्याय-मूल
40 काव्य-न्याय-मूला
41 काव्य-न्याय-मूला
42 Reading found in Go.Lé.: kä कृष्णस्य प्रणयजनिभू श्रीमती राधिकैका
कास्य प्रेयस्य् अनुपमगुणा राधिकैका न चान्या ।
जैह्म्यं केशे दृशि तरलता निष्ठुरत्वं कुचेऽस्या ॥

वाञ्छापूर्त्यै प्रभवति सदामुष्य राधैव नान्या ॥

43 लोक-न्याय-मूलम् ।
44 काव्य-न्याय-मूला
45 काव्य-न्याय-मूलः
46 काव्य-न्याय-मूलः
47 काव्य-न्याय-मूलः
48 लोक-न्याय-मूलम्




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog