viernes, 8 de enero de 2010

Nataka Candrika - Srila Rupa Goswami

[Janmashtami1527.jpg]
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh8HeZrFPqSFbGvKPeruqGQjGA_7butZ29AHYOVsyfOZEBUKqhY5_zywfnz2kzQ6cn8T9rqb9FvLKk1BgxtLjqwj7k46zKfp7UV_wdU149s2Onkbxyc24A0T0B2J0fcdoUndNNUapo43A/s1600-h/Janmashtami1527.jpg


Jagadananda Das

Jagadananda Das


श्री-श्री-राधानाथः शरणम्

नाटक-चन्द्रिका


श्री-श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।



वीक्ष्य भरत-मुनि-शास्त्रं रसपूर्वसुधाकरं च रमणीयम् ।
लक्षणम् अति-संक्षेपाद् विलिख्यते नाटकस्येदम् ॥1॥



नातीव-सङ्गतत्वाद् भरत-मुनेर् मत-विरोधाच् च ।
साहित्य-दर्पणीया न गृहीता प्रक्रिया प्रायः ॥2॥


दिव्येन दिव्यादिव्येन तथाऽदिव्येन वा युतम् ।
धीरेणाढ्यम् उदात्तेन कृष्णश् च ललितेन च ॥3॥


शृङ्गार-वीरान्यतर-मुख्यं रम्येऽनिवृत्तयुक् ।
प्रस्तावनान्त-सम्बन्धं सन्धि-सन्ध्य्-अङ्ग-सङ्गतम् ॥4॥


सन्ध्यन्तरैकविंशत्या षट्-त्रिंशद्-भूषणैर् युतम् ।
पताका-स्थानकैर् युक्तम् अथोपेक्षेपकैस् तथा ॥5॥


भाषाविधान-संयुक्तं सत्काव्य-गुण-गर्भितम् ।
नाटकं दोष-रहितं सर्वामन्द-प्रदायकम् ॥6॥



तत्र नायकः --

स्वयं प्रकटितैश्वर्यो दिव्यः कृष्णादिर् ईरितः ।
दिव्योऽपि नर-चेष्टत्वाद् दिव्यादिव्यो रघूद्वहः ॥7॥


अदिव्यो धर्म-पुत्रादिर् एषु कृष्णो गुणाधिकः ।
नायकानां गुणाः सर्वे यत्र सर्व-विधाः स्मृताः ॥8॥


लालित्यौदत्त्ययोर् अत्र व्यक्ता शोभाभरोऽधिकः ।
तेनैष नायको युक्तः शृङ्गारोत्तर-नाटके ॥9॥


यत्-परोढोपपत्योस् तु गौणत्वं कथितं बुधैः ।
तत् तु कृष्णं च गोपीश् च विनेति प्रतिपादितम् ॥10॥



तथा चोक्तम् रस-विलासे (सुदेव-कृते) --

नेष्टा यद् अङ्गिनि रसे कविभिः परोढा
तद् गोकुलाम्बुज-दृशां कुलम् अन्तरेण ।
आशंसया रस-विधेर् अवतारिकाणां
कंसारिणा रसिक-मण्डल-शेखरेण ॥11॥

अथ रसाः --

रसाः शृङ्गार-वीराद्या ज्ञेया रस-सुधार्णवे ।
अन्ये हास्यादयः कार्या अस्मिन्न् अङ्गतया बुधैः ॥12॥



अथेतिवृत्तम् --

इतिवृत्तं भवेत् ख्यातं कॢप्तं मिश्रम् इति त्रिधा ।
शास्त्र-प्रसिद्धं ख्यातं स्यात् कॢप्तं कवि-विनिर्मितम् ।
तयोः सङ्कुलता मिश्रं कॢप्तं रम्यं तु नाटके ॥13॥


नाटकं ख्यात-वृत्तं स्यात् कॢप्त-वृत्ता तु नाटिका ।
ईहामृगो मिश्र-वृत्त इति नाट्याङ्ग-भाषितम् ॥14॥



अथ प्रस्तावना --
अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।
प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा ॥


आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमान्विता ॥15॥


अष्टाभिर् दशभिर् युक्ता किं वा द्वादशभिः पदैः ॥


चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ।
मङ्गलं चक्र-कमल-चक्रोर-कुमुदादिकम् ॥16॥



तत्राशीर्-अन्विता, यथा ललित-माधवे (1.1) --

सुररिपु-सुदृशांम् उरोज-कोकान्
मुख-कमलानि च खेदयन् नखण्डः ।
चिरम् अखिल-सुहृत् चकोरनन्दी
दिशतु मुकुन्द-यशः-शशी मुदं वः ॥

नमस्क्रियान्विता, यथा तत्रैव (1.2)

अष्टौ प्रोक्ष्य दिग्-अङ्गना घन-रसैः पत्राङ्कुराणां श्रिया
कुर्वन्-मञ्जुलता-भरस्य च सदा रामावली-मण्डनम् ।
यः पीने हृदि भानुजाम् अतुलभां चन्द्राकृतिं चोज्ज्वलां
रुन्धानः क्रमते तम् अत्र मुदिरं कृष्णं नमस्कुर्महे ॥

वस्तु-निर्देशान्विता चात्रैव अष्टौ प्रोक्ष्य दिगङ्गना इत्यादिर् एव ।

अष्टपद-युक्ता यथा वीर-चरिते प्रथमाङ्के (प्रस्तावनायाः प्रथमः श्लोकः)—
अन्तः-स्वच्छाय नित्याय देवाय हृत-पाप्मने ।
त्यक्त-क्रम-विभागाय चैतन्य-ज्योतिषे नमः ॥

कश्चिद् अष्ट-पदां पादैर् अष्टभिः पद्ययोर् जगौ ॥17॥



दशपदान्विता यथा अभिराम-राघवे --

क्रियासु कल्याणं भुजग-शयनाद् उत्थितवतः ।
कटाक्षाः कारुण्य-प्रसर-रस-वेणी-लहरयः ।
हरेर् लक्ष्मी-लीला-कमल-दल-सौभाग्य-सुहृदः
सुधासार-स्मेराः सुचरित-विशेषैक-सुलभाः ॥

द्वादश-पदान्विता यथा सुर-रिपु-सुदृशाम् उरोज-कोकान् इत्यादि (LalM 1.1) |

अत्रैव चन्द्र-नामाङ्किता मङ्गलार्थता चास्ति ।
भारत्य् अत्रोचिता वृत्तिर् एषा तु चतुरङ्गिका ।
प्ररोचना मुखे चैव वीथी-प्रहसने तथा ॥18॥



तत्र प्ररोचना --

देश-काल-कथा-नाथ-सभ्यादीनां प्रशंसया ।
श्रोतॄणाम् उन्मुखीकारः कथितेयं प्ररोचना ॥19॥



यथा ललित-माधवे (1.7) --

सूत्रधारः । किम् इत्य् एवम् उच्यते । पश्य पश्य --
चकास्ति शरद्-उत्सवः स्फुरति वैष्णवानां सभा
चिरस्य गिरिर् उत्द्गिरत्य् अमल-कीर्तिधारां हरेः ।
किम् अन्यद् इह माधवो मधुर-मूर्तिर् उद्भासते
तद् एष परओदयस् तव विशुद्ध-पुण्य-श्रियः ॥

अथ आमुखम् --

सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः ।
प्रस्तुताक्षेपि चित्रोक्त्या यत् तद् आमुखम् ईरितम् ॥20॥


यद् आमुखम् इति प्रोक्तं सैव प्रत्सावनोच्यते ।
पञ्चामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकम् ॥21॥


प्रयोगातिशयश् चेति तथा वीथ्य्-अङ्ग-युग्मकम् ।
उद्घात्यकावलगित-सङ्गकं मुनिनोदितम् ॥22॥



तत्र कथोद्घातः --

सूत्रि-वाक्यं तद्-अर्थं वा स्वेतिवृत्त-समं यदा ।
स्वीकृत्य प्रविशेत् पात्रं कथोद्घातः स कीर्तितः ॥23॥



यथा हरिविलासे --

निरुपम-महिम-धुराणां जगती-दुर्बोध-भावानाम् ।
लोकोत्तर-चरितानां हृदयं को ज्ञातुम् ईशति ॥

(नेपथ्ये) हन्त भोः सत्यम् आत्थ लोकोत्तर-चरितानां हृदयं को ज्ञातुम् ईशतीति ॥

अथ प्रवर्तकम् --

आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् ॥24॥



यथा केशव-चरिते --

उल्लासयन् सुमनसां परितः कलापं
संवर्धयन् सपदि वैभवम् उद्धवस्य ।
धीरं नुमेर् अपि मनो मदयन् समन्ताद्
आनन्दनो मिलति सुन्दरि माधवोऽयम् ॥

इति निष्क्रान्तौ ततः प्रविशति माधवः ।

यथा वा विदग्ध-माधवे (1.10) --

सोऽयं वसन्त-समयः समियाय यस्मिन्
पूर्णं तम् ईश्वरम् उपोढ-नवानुगागम् ।
गूढ-ग्रहा रुचिरया सह राधयासौ
रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥

अथ प्रयोगातिशयः --

एषोऽयम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः ।
प्रवेश-सूचनं यत्र प्रयोगातिशयो हि सः ॥25॥



यथा ललित-माधवे (4.16) गर्भाङ्के --

वृद्धया शश्वद्-आरब्ध-निरोधाम् अपि राधिकाम् ।
निराबाधं सदा साधु रमयत्य् एष माधवः ॥

अथोद्घात्यकम् --

पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।
योजयन्ति पदैर् अन्यैस् तद् उद्घात्यकम् उच्यते ॥26॥



यथा ललित-माधवे (1.11) --

नटता किरात-राजं निहत्य रङ्ग-स्थले कलानिधिना ।
समये तेन विधेयं गुणवति तारा-कर-ग्रहणम् ॥

(नेपथ्ये) हन्त राधा-माधवयोः पाणिबन्धं कंस-भूपतेर् भयाद् अभिव्यक्तम् उदाहर्तुम् असमर्थो नटता किरात-राजम् इत्य् उपदेशेन बोधयन् धन्यः कोऽयं चिन्ता-विक्लवां माम् आश्वासयतीति तत्र पौर्णमासी-प्रवेशः ॥

अथ अवलगितम्—
यत्रैकस्मिन् समावेश्य कार्यम् अन्यत् प्रसाध्यते ।
पुरानुरोधात् तज् ज्ञेयं नाम्नावगलितं बुधैः ॥27॥



यथा कंस-वधे --

नटराज-पुरुषोत्तम कथं विलम्बसे ।

(नेपथ्ये) भोः कस् त्वम् असि यद् अत्र मां त्वरयसि ।

सूत्रधारः -- कथम् अयं गोपाल-वेशो भगवान् उपस्थित एव पश्य पश्य इत्यादि ॥

शृङ्गार-प्रचुरे नाट्ये युक्तम् आमुखम् एव हि ।
वीथी प्रहसनं चेति द्विविधे नात्र लक्षिते ॥28॥


अत एवामुखं तत्र भवेल् ललित-माधवे ।
प्रस्तावना-स्थापने द्वे आमुखस्यापरे भिदे ।
इत्य् आख्याय स्फुटं केचित् तयोः कुर्वन्ति लक्षणम् ॥29॥



यथा –
नटी-विदूषक-नट-सूत्र-संलाप-सङ्गतम् ।
स्तोक-वीथ्यादि-सहितं भवेत् प्रस्तावनामुखम् ॥


सर्व-वीथ्यादि-सहितं तद् एव स्थापनोच्यते ।
वीराद्भुतादि प्रायेषु भवेत् प्रस्तावनोचिता ॥


हास्य-बीभत्स-रौद्रादौ प्रायेण स्थापना मतेति ।
वीथी-प्रहसने द्वे तु रूपकाणां भिदे स्मृते ॥



अथ सन्धिः --

एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।
योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥30॥



तत्र प्रकृतिः --

पाञ्चविध्यात् कथायास् तु प्रकृतिः पञ्चधा स्मृता ।
बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च ॥31॥



तत्र बीजम् --

यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् ।
कार्यस्य कारणं धीरैस् तद् बीजम् इति कथ्यते ॥32॥



यथा ललित-माधवे प्रथम-द्वितीययोर् अङ्कयोः कल्पिते मुख-सन्धौ निरूढो राधा-माधवयोर् अनुरागो बीजम् उच्यते ।

अथ बिन्दुः --

फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।
विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥33॥



यथा तत्रैवे तृतीय-चतुर्थयोः कल्पित प्रतिमुख-सन्धौ कृष्ण-पुर-गमनादिना मुख्य-फले विच्छिन्ने तेनैव समाशासनं एतास् तूर्णं नयत कियतीः इत्य् आदि सूर्य-वाक्य-श्रवण-जनित-कृष्ण-प्रत्याशां नीरे मङ्क्षु-मिमङ्क्षुम् (4.10) इत्याद्युक्त्या गर्भाङ्कश् च बिन्दुः ।

अथ पताका --

यत् प्रधानोपकरणं प्रसङ्गात् स्वार्थम् ऋच्छति ।
सा पताका बुधैः प्रोक्ता यादवामात्य-वृत्तवत् ॥34॥



यथा तत्रैव पञ्चम-षष्ठ्योः कल्पिते गर्भ-सन्धौ पौर्णमास्य्-उद्धव-वृत्तं पताका ।

अथ प्रकरी --

यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् ।
प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥35॥



यथा तत्रैव सप्तमाष्टयोः कल्पिते विमर्ष-सन्धौ यथा नव-वृन्दादि-कुलादि-वृत्तं प्रकरी ॥

अथ कार्यं --

वस्तुनस् तु समस्तस्य साध्यं कार्यम् इति स्मृतम् ।
राधा-माधवयोः सङ्गो यथा ललित-माधवे ॥36॥



यथात्र नवम-दशमयोः कल्पिते निर्वहःअण-सन्धौ राधा-माधवयोः पुनः सङ्गम-पुरःसर-क्रीडादि ॥

प्रधानम् अङ्गम् इति च तत् तु स्याद् द्विविधं पुनः ।
प्रधानं नेतृ-चरितं व्यापि कृष्णस्य चेष्टितम् ॥37॥


नायकार्थं कृदङ्गं स्यात् नायकेतर-चेष्टितम् ।
नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥38॥


बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः ।
तयोः सन्धान-हेतुत्वान् मध्ये बिन्दुं मुहुः क्षिपेत् ॥39॥


यथायोगं पताकायाः प्रकर्याश् च निवेशनम् ॥40॥



अत एव बिन्दुर्, यथा पञ्चमे (LalM 5.23) --

स्फुरन्-मणि-सराधिकं नवतमाल-नीलं हरेर्
उदूढ-नव-कुङ्कुमं जयति हारि बक्षः-स्थलम् ।
उडु-स्तवकितं सदा तडिद्-उदीर्ण-लक्ष्मी-भरं
यद् अभ्रम् इव लीलया स्फुणम् अदभ्रम् उद्भ्राजते ॥

एवं षष्ठ-सप्तमादिष्व् अपि बिन्दुर् द्रष्टव्यः ॥

अथावस्था --

कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् ।
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ॥41॥



तत्रारम्भः --

बुधैर् मुख्य-फलोद्योग आरम्भ इति कथ्यते ।

यथा ललित-माधवे मुख-सन्धौ राधा-माधवयोर् अन्योन्य-सङ्गमाय व्यवसाय आरम्भः ।

अथ यत्नः --

यत्नस् तु तत्-फल-प्राप्ताव् औत्सुक्येन तु वर्तनम् ॥42॥



यथा तत्रैव प्रतिमुख-सन्धौ राधया कृष्णस्यान्वेषणे कृष्णेन च गन्धर्व-कृत-नृत्यादौ राधावलोकायोद्यमो यत्नः ।

अथ प्राप्त्य्-आशा

प्राप्त्य्-आशा तु निजार्थस्य सिद्धि-सम्भावना मता1 ॥



तथा च मुनिनाप्य् (19.11) उक्तम् --

ईषत् प्राप्तिर् यदा काचित् फलस्य परिकल्प्यते ।
भाव-मात्रेण तं प्राहुर् विधिज्ञाः प्राप्ति-सम्भवम् ॥

यथा, तत्रैव गर्भ-सन्धौ राधायाः सत्राजिति समर्पण् कृष्णस्य च ललिता-शङ्खचूड-रत्नादि-लाभादिना सम्भावनायोग्यत्वात् प्राप्त्याशा ।

अथ नियताप्तिः --

नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः ।

यथा, तत्रैव विमर्श-सन्धौ राधा-दर्शनाद् अविघ्नेन फल-संसिद्धि-निशयान् नियताप्तिः ।

अथ फलागमः --

निजाभीष्ट-फलावाप्तिर् भवेद् एव फलागमः ॥43॥



यथा तत्रैव निर्वहण-सन्धौ व्रज-बन्धु-समागम-राधा-लाभ-रत्नाभिषेकादिः फलागमः ।

पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् ।
पताकया विहीने तु बीज-बिन्दू निवेशयेत् ॥44॥



अथ सन्ध्य्-अङ्गानि --

मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये ।
अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपकः ॥45॥


मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः ।
पञ्चैते सन्धयस् तेषु मुख-लक्षणम् उच्यते ॥46॥



अथ मुखम् --

मुखं बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा ।
अत्र तु द्वादशाङ्गानि बीजारम्भानुरोधतः ॥47॥


राधा-माधवयोर् अत्र प्रेम-बीज-समुद्भवः ।
सूचितः सौष्टवात् तत्र यथा ललित-माधवे ॥48॥


उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥49॥


उद्भेद-भेद-करणान्य् एषां लक्षणम् उच्यते ।

तत्रोपक्षेपः --
उपक्षेपस् तु बीजस्य सूचनं कथ्यते बुधैः ॥50॥



यथा ललित-माधवे प्रथमेऽङ्के (1.14)

पौर्णमासी -- (हन्त राधा-माधवयोर् इति पठित्वा) वत्से गार्गि श्रूयताम् ।

कृष्णापाङ्ग-तरङ्गित-द्युमणिजासम्भेद-वेणीकृते
राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् ।
अन्तस् तोष-तुषार-सम्प्रवलव-व्यालीढतापोच्चयाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे ॥

अत्र राधा-माधवयोर् अनुराग-बीजस्य सूचनम् उपक्षेपः ।

अथ परिकरः --

बीजस्य बहुलीकारो ज्ञेयः परिकरो बुधैः ।

यथा तत्रैव (1.24) --

गार्गी (संस्कृतेन)

ह्रियम् अवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा ।
सा जयति निसृष्टार्थी वर-वंशज-काकली दूती ॥

अत्र वनाकर्षणादिना अनुराग-बीजस्य बहुलीकरणात् परिकरः ॥

अथ परिन्यासः --

बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥52॥



यथा तत्रैव प्रथमेऽङ्के --

राधा (सरोमाञ्चम्): ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ अदिधीहोन्तेण उम्मतीकिज्जह्मि ॥ [ललिते, कः खलु कृष्ण इति श्रूयते? येन केवलं कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहम् |]

अत्र उन्मत्तीकरणेन बीज-निष्पत्तिकथनात् परिन्यासः ।

अथ विलोभनम् --

नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् ।

यथा तत्रैव प्रथमेऽङ्के --

तत्र कृष्णः (सन्निधाय)

समीक्ष्य तव राधिके वदन-बिम्बम् उद्भास्वरं
त्रपा-भर-परीत-धीः श्रयितुम् अस्य तुल्य-श्रियम् ।
शशी किल कृसीभवन् सुरधुनी-तरङ्गोक्षितां
तपस्यति कपर्दिनः स्फुट-जटाटवीम् आस्थितः ॥

तत्र राधा-सौन्दर्य-गुण-वर्णनाद् विलोभनम् ।

अथ युक्तिः --

सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥54॥



यथा तत्रैव (पर 1.111-2)--

यशोदा -- bhaadi चन्दाअली णोमालिआ राहा माहरिअ सब्बाओ मह आसाओ गुणासोहर-पूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्त-भिङ्गं सोन्दर-मरन्देण आणन्देइ ॥ [भगवति चन्द्रावली नव-मालिका राधा माधवी च सर्वथा मम आशा गुण-सौरभ-पूरेण पूरयति । तत्रापि वत्स इव वत्सा लघ्वी नेत्र-भृङ्गं सौन्दर्य-मकरन्देन आनन्दयति । ]

भगवती: गोकुलेश्वरि । सर्वेषां गोकुल-वासिनां ईदृग् एव समुदाचार इति ।

अत्र राधायां सर्वतोऽधिकानां गुणोत्कर्षाणां निर्णयो युक्तिः ।

अथ प्राप्तिः --

प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते ॥55॥



यथा तत्रैव (1.51) --

तत्र कृष्णः (पुनर् उत्कर्णो भवन् सपुलकम्)

मधुरिम-लहरीभिः स्तम्भयत्य् अम्बरे या
स्मर-मद-सरसानां सारसानां रुतानि ।
इयम् उदयति राधा-किङ्किनी-झङ्कृतिर् मे
हृदि परिणमयन्ती विक्रियाडम्बराणि ॥

अत्र राधा-झङ्कृति-श्रवणात् कृष्णस्य सुख-सम्प्राप्तिः प्राप्तिः ।

अथ समाधानं --

बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥56॥



यथा तत्रैव --

राधा (सास्रं): कुन्दलइए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम तस्यैकस्यापि हत-नेत्रस्य मार्गं क्षणम् अपि आरोहिष्यति स मे धन्यस्य कर्णस्यातिथिः |]

अत्र स्वयं राधया पुनर् अनुराग-बीजस्याधानात् समाधानम् ।

अथ विधानं --

सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः ॥57॥



यथा तत्रैव द्वितीयाङ्के --

राधिका – (दूरतः कृष्णम् ईषद् अवलोक्य, जनान्तिकं संस्कृतेन)

सहचरि निरातङ्कः कोऽयं युवा मुदिर-द्युतिर्
व्रज-भुवि कुतः प्राप्तो माद्यन्-मतङ्गज-विभ्रमः ।
अहह चटुलैर् उत्सर्पद्भिर् दृग-अङ्चल-तस्करैर्
मम धृतिर्-धनं चेतः-कोषाद् विलुण्ठयतीह यः ॥ (2.11)

(पुनर् अवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हआरिणं दट्ठूण विक्खुहिदं मह hadahiaam । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब पराअचित्तम् । [ह धिक् हा धिक् प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हत-हृदयम् । तद् एतस्य महा-पापस्य अग्नि-प्रवेश एव प्रायश्चित्तम् |]

ललिता : हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं कथयसि, तन् नूनं सवर्णत्वं भ्रमयति |]

राधिका : (पुनर् निभाल्य, संस्कृतेन) –

सहचरि हरिर् एष ब्रह्म-वेशं प्रपन्नः
किम् अयम् इतरथा मे विद्रवत्य् अन्तरात्मा ।
शशधर-मणि-वेदी स्वेद-धारां प्रसूते
न किल कुमुद-बन्धोः कौमुदीम् अन्तरेण ॥ (2.12)

अत्र राधायाः कृष्ण-बुद्ध्या विप्रबुद्ध्या च सुख-दुःख-कथनाद् विधानम् ।

अथ परिभावना

श्लाघ्यैश् चित्त-चमत्कारो गुणौघैः परिभावना ॥58॥



यथा तत्रैव प्रथमेऽङ्के --

राधा (सचमत्कारं संस्कृतेन) –

कुल-वरतनु-धर्म-ग्राव-वृन्दानि भिन्दन्
सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः
युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा
मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥ 52 ॥

ललिता: हला, सो एसो दे पराण-नाधो । [हला, स एष ते प्राणनाथः |]

राधा: (सोन्मादं पुनः संस्कृतेन)

स एष किम् उ गोपिका-कुमुदिनी-सुधा-दीधितिः
स एष किम् उ गोकुल-स्फुरित-यौवराज्योत्सवः ।
स एष किम् उ मन्-मनः-पिक-विनोद-पुष्पाकरः
कृशोदरि दृशोर् द्वईम् अमृत-वीचिभिः सिञ्चति ॥ (1.53)

अत्र कृष्णस्य वैदग्ध-सौन्दर्यादि-गुण-निदर्शनेन च राधा-चमत्कार-कथनात् परिभावना ।

अथोद्भेदः –

बीजस्य तु य उद्घातः स उद्भेद इति स्मृतः ॥59॥



यथा तत्रैव द्वितीयाङ्के –

राधिका (अपवार्य, संस्कृतेन)

चलाक्षि-गुरु-लोकतः स्फुरति तावद् अन्तर्भयं
कुल-स्थितिर् अलं तु मे मनसि तावद् उन्मीलति ।
चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं
न यावद् अपरोक्षताम् इदम् अपैति वक्त्राम्बुजम् ॥ (2.26)

अत्रादौ संवृत्तस्यानुराग-बीजस्य स्वमुखेनैवोध्घातनाद् उद्भेदः ।

अथ भेदः

बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥60॥



यथा तत्रैव –

कुन्दलता – राहे, अक्खलिदं तुम्ह सदीब्बदं, ता अलं saaà विक्खाबिदेण । [राधे, जाने सस्खलितं तव सती-व्रतं, तद् अलं स्वयं विख्यापितेन । ]

विशाखा – (स-प्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए तिण्णि-सञ्झं आअड्ढीअदि ? [राधे, का खल्व् अपरा त्वाम् इव वंश्या त्रिसन्ध्यम् आकृष्यते |]

कुन्दलता (सनर्म-स्मितं, संस्कृतेन) –

ददामि सदयं सदा विशद-बुद्धि-राशीः-शतं
भवादृशि पतिव्रता-व्रतम् अखण्डितं तिष्ठतु ।
श्रुतैर् निखिल-माधुरी-परिणतेऽपि वेणु-ध्वनौ
मनः सखि मनाग् अपि त्यजति वो न धैर्यं यथा ॥ (2.20)

अत्र कुन्दलतया राधादि-प्रेमस्योत्तेजनाद् भेदनाच् चात्मनस् ताभ्यो भेदः ।

अथ करणम् –

प्रस्तुतार्थ-समारम्भं करणं परिचक्षते ॥61॥



यथा, तत्रैव –

कुन्दलता –(संस्कृतेन)

त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला-
न्य् अनङ्ग-समराङ्गणे परम-सांयुगीना भव ।
विवस्वद्-उदये भवद्-विजय-कीर्ति-गाथावली
पुरः स्कहि मुरद्विषः सहचरीभिर् उद्गीयताम् ॥ 2.24 ॥

अत्र प्रस्तुतस्य क्रीडारूपस्यार्थस्य समारम्भ-कथनात् करणम् ।

अथ प्रतिमुख-सन्धिः

भवेत् प्रतिमुखं दृश्यं बीज-प्रकाशनम् ।
बिन्दु-प्रयत्नोपगमाद् अङ्गान्य् अस्य त्रयोदश ॥62॥


विषमात्यन्त-विश्लेषाद् राधामाधवयोर् इह ।
दृश्यादृश्यं प्रेम-बीजं यथा ललित-माधवे ॥63॥


विलासः परिसर्पश् च विधुतं शम-नर्मणी ।
नर्म-द्युतिः प्रगमनं विरोधः पर्युपासनम् ।
पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ॥64॥



तत्र विलासः –

विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥65॥



यथा तत्रैव चतुर्थाङ्के –

माधवः – (अधरे वेणुं विन्यस्य) –

अक्ष्णोर् बन्धुं हरि-हय-हरिन्-नागरि-प्राग्-अरिक्तां
रोगेणाविष्कुरु गुरु-रुचं भानवीयां नवीनाम् ।
चक्राभिख्यः किम् अपि विरहाद् आकुलः काकू-लक्षं
कुर्वन् मुख्यस् त्वयि स वयसाम् अर्थिभावं तनोति ॥4.22॥

अत्र माधवस्य सङ्गमार्थ-व्यापार-कथनाद् विलासः ।

अथ परिसर्पः –

स्मृतिर् नष्टस्य बीजस्य परिसर्प इति स्मृतः ॥66॥



यथा तत्रैव –

कृष्णः – सखे सत्यम् आशयैव कदर्थ्यमानोऽस्मि । यतः –

नीरे मङ्क्षु-मिमङ्क्षुम् आर्त-मुखराम् उद्दिश्य चण्ड-द्युतेर्
दूरान् मण्डलतः कृपातुरतया यत् प्रादुरासीत् तदा ।
हा धिग् वाग्-अमृतेन तेन जनितस् तस्याः पुनः सङ्गम-
प्रत्याशाङ्कुर उच्चकैर् मम सखे स्वान्तं हठाद् विध्यति ॥10॥

अत्र राधा-तिरोधानान् नष्टस्यानुराग-बीजस्य पुनः सूर्य-वचनेनानुस्मरणात् परिसर्पः ।

अथ विधुतम्

विधुतं कथितं दुःखम् अभीष्टार्थान् अवाप्तितः ।
अथवानुनयादीनां विधुतं स्यान् निराकृतिः ॥67॥



यथा तत्रैव तृतीयाङ्के –

राधा (साक्रन्दम्) –

निपीता न स्वैरं श्रुति-पुटिकया नर्म-भणितिर्
न दृष्टा निःशङ्कं सुमुखि मुख-पङ्केरुह-रुचः ।
हरेर् वक्षः-पीठं न किल घनम् आलिङ्गितम् अभूद्
इति ध्यायं ध्यायं स्फुटति लुठद् अन्तर् मम मनः ॥ (3.26)

अत्र प्रकटम् एव दुःखं विधुतम् । यथा वा तत्रैव –

पौर्णमासी: समाकर्णय वर-वर्णिनी-वर्णितम् (नेपथ्ये) –

नाश्वासनं विरचय त्वम् इदं हताशो
शुष्यन्-मुखी मम गुणं परिकीर्तयन्ती ।
दूराद् अमार्दव-भृतोऽपि मुहुः क्षमायाः
कुक्षिं विदारयति पश्य रथाङ्ग-नेमिः ॥ (3.17)

अत्र विशाखा-कृतानुनयस्य राधया ग्रहणाद् विधुतम् ।

अथ शमः –

अरतेः शमनं धीरैः शम इत्य् अभिधीयते ॥68॥



यथा तत्रैव चतुर्थेऽङ्के –

वृन्दा – नागरेन्द्र! मुञ्च वैमनस्यम् । साम्प्रतं भवद्-अभीष्ट-सिद्धये शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि ।

अत्र जटिलया राधायां नीतायां वृन्दया माधवस्यारति-शमनाच् छमः ।

अपठित्वा शमं कश्चित् स पठत्य् अत्र तापनम् ।

तथा हि (साहित्य-दर्पणम् 6.91),

उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ॥ इति ।

यथा तृतीयेऽङ्के –

वृन्दा – हा धिक्, हा हा धिक् । पश्य –

न वक्तुं नावक्तुं पुर-गमन-वार्तां मुरभिदः
क्षमन्ते राधायै कथम् अपि विशाखा-प्रभृतयः ।
समन्ताद् आक्रान्ता निविड-जडिम-श्रेणिभिर् इमाः
परं कर्णाकर्णि-व्यवसितिम् अधीरो विदधति ॥ (3.12)

अत्रोपाय-दर्शनं प्रकटम् एव ।

अथ नर्म –

परिहास-प्रधानं यद् वचनं नर्म तद् विदुः ॥69॥



यथा तत्रैव चतुर्थेऽङ्के –

जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे बालिआ-भुजङ्ग! कं डंसिदुं एत्थ भम्मसि । [अरे बालिका-भुजङ्ग! कां डंशितुम् अत्र भ्राम्यसि |]

माधवः – लम्बोष्ठि! भवतीम् एव गोष्ठ-पिशाचीम् ।

अत्र प्रकटम् एव नर्म ।

अथ नर्म-द्युतिः –

नर्म-जाता रुचिः प्राज्ञैः नर्म-द्युतिर् उदाहृता ॥70॥



यथा तत्रैव –

ललिता (स्मित्वा) अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए पच्चक्खीकिदा सिविण-संगिणाअर-कुंजर बिब्भमासि । ता फुडं कधेहि, तइअजणसंगजोग्गे तस्मिं ओसरे दीहसुत्ता नीवी-sahaaré झत्ति णिक्कन्ता ण वेत्ति । [अयि सरले! तव हृदये कस्तूरिकापत्र-भङ्गं लिखन्त्या मया प्रत्यक्षीकृता स्वप्न-सङ्गिनागर-कुञ्जर-विभ्रमासि । तत् स्फुटं कथय । तृतीय-जन-संयोग्ये तस्मिन्न् अवसरे दीर्घ-सूत्रा नीवी-सहचरी झटिति निष्क्रान्ता न वेति ]

राधिका (स्वगतम्) कधं तक्किदं अक्खिधुत्ताए । (प्रकाशम्, स-भ्रू-भङ्गम्) वामे, कित्ति अलिअं आसंकसि? [कथं तर्कितम् अतिधूर्तया? वामे, किम् इत्य् अलीकम् आशङ्कसे?] (Act 4, paras. 92-93)
अत्र ललिता-नर्म-जातया राधाया रुच्या धृत्या वा नर्म-द्युतिः ।

अथ प्रगमणम् –

उत्तरोत्तर-वाक्यं तु भवेत् प्रगमनं पुनः ॥71॥



यथा तत्रैव –

राधा
baa-णरवई-णन्दणं सबन्धुं,
raha-pabarobari pekkhia phphurantam |
[व्रज-नृपति-नन्दनं सबन्धुं
रथ-प्रवरोपरि प्रेक्ष्य स्फुरन्तम्]
स्खलति मम वपुः कथं धरित्री
भ्रमति कुतः किम् अमी नटन्ति नीपाः ॥ (3.14)

ललिता – सहि राहे, मा विसीद । पब्बद-परिक्कमोबक्कमो एसो । [सखि राधे, मा विषीद, पर्वत-परिक्रमोपक्रम एषः |]

राधिका –

सहचरि, परिज्ञातं सद्य समस्तम् इदं मया
पटिम-पञलैस् त्वं निह्नोतुं कियत् प्रभविष्यसि ।
विरम कृपणे भावी नायं हरेर् विरह-क्लमो
मम किम् अभवन् कण्ठे प्राणा मुहुर् निरपत्रपाः ॥ (3.15)

इत्य् अत्र राधा-ललितयोर् उत्तरोत्तरं प्रगमनम् ।

अथ विरोधः2

यत्र व्यसनम् आयाति विरोधः स निगद्यते ॥72॥



यथा तत्रैव –

राधिका

चेतः खिन्न-जने हरेः परिणतं कारुण्य-वीची-भरैर्
इत्य् आभीर-नत-भ्रुवां त्वै भवद् आलोक-सम्भावना ।
मर्म-ग्रन्थ-विकृन्तन-व्यसनिनी तं तादृशं वैरिणी
क्रूरेयं विरह-व्यथा न सहते मद्-भाग-धेयोत्सवम् ॥ (3.27)

अत्र स्पष्ट एव राधागमनेन विरोधः ।

अथ पर्युपासनम्—

रुष्टस्यानुनयो धीरैः पर्युपासनम् ईरितम् ॥73॥



यथा तत्रैव चतुर्थे –

जटिला – ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि, ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसार-मार्गोपाध्यायिनि ललिते! इदानीं पुत्रको मेऽभिमन्युर् विदूरे गतोऽस्ति । तत् शून्यं गृहं मुक्त्वा कस्मात् त्वया नीतात्र वधूटी ?]

ललिता (सशङ्कम् आत्म-गतम्) हद्धी, डाइनीए अडाहिण-पैदीए ड्दहिठम्मि बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदं अज्ज माहबीपुप्फेहिं पूइदो सूरो सुरहिकोड्प्पदो होदुत्ति माहबी-मण्डबं लंहिखदा मए राहिआ, ता प्पसीद प्पसीद । [हा धिक्! डाकिन्या दक्षिण-प्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या भणितम्, अद्य माधवी-पुष्पैः पूजितः सूर्यः सुरभि-कोटि-प्रदो भवति । इति माधवी-मण्डपं लम्भिता मया राधिका । तत् प्रसीद प्रसीद ।

अत्र रुष्टाया जटिलाया ललितयाप्य् अनुनयात् पर्युपासनम् ।

अथ पुष्पम् –

परिशेषो विधानं यत् पुष्पं तद् इति संज्ञितम् ॥74॥



यथा तत्रैव तृतीये –

विदूरे कंसारिर् मुकुटित-शिखण्डावलिर् असौ
पुरे गौराङ्गीभिः कलित-परिरम्भो विलसति ।

(इति साभ्यसूयं पुनर् निरूप्य, सखेदम्)

न कान्तोऽयं शङ्के सुरपतिधनुर् धाम-मधुरस्
तडिल्-लेखाहारी गिरिम् अवललम्बे जलधरः ॥ (3.40)

अत्र पुनर् जलधरतया विशेष-ज्ञानात् पुष्पम् ।

अथ वज्रम् --

वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम् ॥75॥



यथा तत्रैव चतुर्थे –

जटिला (पृष्ठतः परिक्रम्य पुत्रस्य हस्तम् आकर्षन्ती साक्षेपम्) रे गोउल-किसोरी-लंपडओ, अरे परघर-लण्ठनओ । कहं तुमं बि अप्पणो पुत्तं मण्णिस्सदि जडिला ? [रे गोकुल-किशोरी-लम्पट, अरे परगृह-लुण्ठक । कथं त्वाम् अप्य् आत्मनः पुत्रं मंस्यति जटिला |]

अत्र जटिलायाः पुत्रं प्रति निष्ठुर-भाषणं वज्रम् ।

अथोपन्यासः

युक्तिभिः सहितो योऽर्थः उपन्यासः स उच्यते ॥76॥



यथा तत्रैव तृतीये –

(नेपथ्ये)

अद्य प्राण-परार्धतोऽपि दयिते दूरं प्रयाते हरौ
हा धिग् दुःसह-शोक-शङ्कुभिर् अभूद् विद्धान्तरा राधिका ।
तेनास्याः प्रतिषेधम् अर्थ-चरिते त्वं मा कृथा मा कृथाः
क्षीणेयं क्षणम् अत्र सुष्ठु विलुठत्य् आर्त-स्वरं रोदितुम् ॥ (3.29)

अत्र युक्ति-सहितार्थता प्रकटैव । केचित् उपन्यासः प्रसादनम् इति (SähD 6.93) वदन्ति । तत्रोदाहरणं चतुर्थे –

जटिला – कुलपुत्ति, सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मे शापितासि |]

अत्र जटिलायाः राधा-प्रसादनम् ।

अथ वर्ण-संहारः –

सवर्णोपगमनं वर्ण-संहार इष्यते ॥77॥

यथा तत्रैव, चतुर्थे –

दैत्याचार्यस् तद्-आस्ये विकृतिम् अरुणतां मल्ल-वर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयम् ऋषि-गणा ध्यान-मुञ्चास्रम् अम्बा ।
रोमाञ्चं सांयुगीनाः कम् अपि नव-चमत्कारम् अन्तः सुरेन्द्राः
लास्यं दासाः कटाक्षं ययुर् असित-दृशां प्रेक्ष्य रङ्गे मुकुन्दम् ॥ (4.4)

अत्र दैत्याचार्य-नारदादयः ब्राह्मणाः क्षितीश-सांयुगीनादयः क्षत्रियाः, मल्ला दासादयो वैश्याः शूद्रादयश् च इति वर्ण-संहारः ।

अथ गर्भ-सन्धिः –

दृष्टादृष्टस्य बीजस्य गर्भो ह्रास-गवेषणात् ।
द्वादशाङ्गो भवेद् एष पताकांशानुसारतः ॥78॥


राजेन्द्रता प्रसङ्गेन हासो वन्दि-जनोक्तितः ।
पुनर् अन्वेषणं जातं प्रसेनान्वेषणात् ॥79॥


ह्रासोद्भूः पुनर् अन्वेष्टिर् ललिता-दर्शनाद् अभूत् ।
हरेः प्रणय-बीजस्य यथा ललित-माधवे ॥80॥


अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ॥81॥


उद्वेगः सम्भ्रमाक्सेपाव् एषां लक्षणम् उच्यते ।

तत्राभूताहरणम्
अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम् ॥82॥



यथा तत्रैव पञ्चमेऽङ्के –

विरचयन् जनईम् अतिविस्मितां
भुज-चतुस्टयवान् अजनिष्ट यः ।
स भगिनीं तव शूरसुतात्मजो
यदु-वरः परिणेष्यति रुक्मिणीम् ॥ (5.9)

अथ कपट-वाक्यम् इदम् अभूताहरणम् ।

अथ मार्गः –
मार्गस् तत्त्वार्थ-कथनम्...

यथा तत्रैव –

कृष्णः3 (पत्रिकां वाचयित्वा)

निखिला शिखिनि नयन्न् अपि सुखानि जात्यासितापाङ्गी ।
रमयति कृष्णः सुघनो वृन्दावन-गन्धिनीर् एव ॥ (5.10)

अत्र हरिणा हृदयत्व-प्रकटनान् मार्गः ।

अथ रूपम् –
... रूपं वाक्यं वितर्कवत् ॥83॥



यथा तत्रैव –

कृष्णः (सानन्दम्)4 – सखे, कथम् अनुभूत-पूर्वेव कापि शिञ्जित-सरणी प्रसह्य माम् आद्रीकरोति ।

अत्र चन्द्रावली-नूपुरादि-शिङ्जित-श्रवणात् कृष्णस्य वितर्को रूपम् ।

अथ उदाहरणम् –
सोत्कर्षं वचनं यत् तु तद् उदाहरणं मतम् ॥84॥



यथा तत्रैव –

सुपर्णाः (निर्वर्ण्य सविस्मयम्) –

सौन्दर्याम्बु-निधेर् विधाय मथनं दम्भेन दुग्धाम्बुधेर्
गीर्वाणैर् उदहारि हारि परितो या सार-सम्पन्-मयी ।
सा लक्ष्मीर् अपि चक्षुषां चिर-चमत्कार-क्रिया-चातुरीं
धत्ते हन्त तथा न कान्तिभिर् इयं राज्ञः कुमारी यथा ॥ (5.30)

अत्र चन्द्रावली-रूपोत्कर्ष-कथनम् उदाहरणम् ।

अथ क्रमः –
भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥85॥



यथा षष्ठे –

नववृन्दा (स्वगतम्) –

जनित-कमल-लक्ष्मी-विभ्रमे नेत्रवीथीं
गतवति चिर-कालाद् अंशुके कंस-हन्तुः ।
अलघुभिर् अपि यत्नैर् दुस्तरां संवरीतुं
विकृतिम् अतुल-बाधां हन्त राधा दधाति ॥ (6.25)

अत्र नव-वृन्दाया राधाया भाव-ज्ञानात् चित्न्यमान-हरि-चिह्नस्य राधया दर्शनाद् वा क्रमः ।

अथ सङ्ग्रहः –
सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः ॥86॥



यथा तत्रैव पञ्चमे –

भीष्मः (सानन्दम्)5

अविदितस् तनयाम् अनयान् नयन्न्
उपकृतिं कृतवान् मम जाम्बवान् ।
मुनि-मनः-प्रणिधेय-पदाम्बुजस्
त्वम् असि येन वरो दुहितुर् वरः ॥ (5.37)

अत्र सामनिमित्तकन्यासम् अर्पणादिना सङ्ग्रहः ।

अथ अनुमानम्

लिङ्गाद् ऊहोऽनुमानता...

यथा तत्रैव षष्ठे –

चन्द्रावली (संस्कृतेन) –

साधर्म्यं मधुरिपु-विप्रयोग-भाजां
तन्वङ्गी मुहुर् इयम् अङ्गकैस् तनोति ।
आकृत्या श्रियम् अपि माधवीं किम् एनां
दैन्येऽपि प्रथयितुम् आर्तयः क्षमन्ते ॥ (6.23)

अत्र दैन्येऽपि माधुरी-दर्शनेन लिङ्गेन कृष्ण-विप्रयोग-भाक्त्वस्याभ्यूहोऽनुमानम् ।

अथ तोटकम्

... वचः संरम्भि तोटकम् ॥87॥



यथा तत्रैव षष्ठे –

नारदः --

मणीन्द्रं पारीन्द्र-प्रवरम् अहरन् निघ्न-तनयं
विनिघ्नन्ते तं च प्रबलम् अथ भल्लूक-नृपतिः ।
पराभूय स्वैरी तम् अपि मुर-वैरी तव धनं
तद्-आहर्ता पाप त्वम् असि पतितस् ताप-जलधौ ॥ (6.15)

अत्र संरम्भेन तोटकं प्रकटम् एव ।

अथाधिबलम् –

बुधैर् अधिबलं प्रोक्तं कपटेनाधिवञ्चनम् ॥88॥



यथा तत्रैव पञ्चमे –

श्री-कृष्णः

पर्यशीलि पशुबाल-घटायां
केलि-रङ्ग-घटनाय मया यः ।
सुष्ठु सोऽयम् अकओर्त् पर-दुर्गे
वैशयन् सचिवतां नट-वेषः ॥ (5.27)

अत्र नट-वेष-कपटेन पर-वञ्चनम् अधिबलम् ।

अथोद्वेगः –

शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते ॥89॥



यथा तत्रैव षष्ठे –

चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्ज-उत्तस्स सच्च-संकप्पिदा सेइबिमद्दणो सच्चभामाए सोन्देर-पूरो धीरं बि मं आन्दोलेदि । [सखि माधवि, पश्य । एष आर्यपुत्रस्य सत्य-सङ्कल्पिता सेतु-विमर्दनः सत्यभामायाः सौन्दर्य-पूरो धीराम् अपि माम् आन्दोलयति |]

अत्राविर्भूत-सपत्नी-दर्शनाच् चन्द्रावल्या उद्वेगः ।

अथ सम्भ्रमः –

शत्रु-व्याघ्रादि-सम्भूता शङ्का स्याद् इह सम्भ्रमः ॥90॥



यथा तत्रैव पञ्चमे –

(नेपथ्ये)

सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस् तूणो धनुर् उत धनुर् भोः कृपाणी कृपाणी ।
का भीः का भीर् अयम् अयम् अहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृत-हृता कामिना वल्लवेन ॥(5.30)

अत्र स्पष्ट एव सम्भ्रमः ।

अथाक्षेपः –

गर्भ-बीज-समुत्क्षेपम् आक्षेपं परिचक्षते ॥91॥



यथा तत्रैव षष्ठे –

कृष्णः (सवैक्लव्यम्) –

निखिल-सुहृदाम् अर्थारम्भे विलम्बित-चेतसा
मसृणित-शिखो यः प्राप्तोद्भूद् मनाग् इव मार्दवम् ।
स खलु ललितासान्द्रस्रेहप्रसङ्ग-घनीभवन्
पुनर् अपि बलाद् इन्धे राधा-वियोग-मयः शिखी ॥ (6.43)

अस्य सुहृदर्थ-सम्पादने गर्भितस्य पुनः ललिता-दर्शनेनोत्क्षेपाद् आक्षेपः ।

अथ विमर्श-सन्धिः –

यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते ।
बीजवान् गर्भ-निर्भिन्नः स विमर्श इतीर्यते ॥92॥


प्रकरी-नियताप्तानुगुण्याद् अत्राङ्ग-कल्पनम् ।
बकुला-नव-वृन्दादि-प्रलोभन-वशाद् यथा ॥93॥


देवी शङ्कादितश् चात्र प्रेम-बीज-विमर्शनम् ।
राधा-माधवयोः प्रोक्तं स्फुटं ललित-माधवे ॥94॥


अववादोऽयं सम्फेटो विद्रव-द्रव-शक्तयः ।
द्युति-प्रसङ्गश् छलनं व्यवसायो विरोधनम् ।
प्ररोचना विचलनम्6 आदानं स्युस् त्रयोदश ॥95॥



अथाववादः –

दोष-प्रख्याववादः स्यात्...

यथा तत्रैव सप्तमे –

राधिका – (सव्यथम्)

चिराद् अद्य स्वप्ने मम विविध-यत्नाद् उपगते
प्रपेदे गोविन्दः सखि नयनयोर् अक्षणभुवम् ।
गृहीत्वा हा हन्त त्वरितम् अथ तस्मिन्न् अपि रथं
कथं प्रत्यासन्नः स खलु पुरुषो राज-पुरुषः ॥ (7.22)

अत्रातुरस्य क्रौर्य-कीर्तनाद् अववादः ।

अथ सम्फेटः –

सम्फेटो रोष-भाषणम् ।

यथा तत्रैव –

राधिका (संस्कृतेन)

शास्तु द्वारवती-पतिंस् त्रिजगतीं सौन्दर्य-पर्याचितः
किं नस् तेन विरम्यतां कथम् असौ शोकाग्निर् उज्ज्वाल्यते ।
युष्माभिः स्फुटयुक्ति-कोटि-गरिम-व्याहारिणीभिर् बलाद्
आकर्ष्टुं व्रज-राज-नन्दन-पदाम्भोजान् न शक्या वयम् ॥ 7.2 ॥

अत्र बकुलां प्रति गूढ-दोषोक्त्या सम्फेटः ।

अथ विद्रवः –

विद्रवो वध-बन्धादिः...

यथा तत्रैवाष्टमे –

कृष्णः – प्रिये, युष्माकम् अद्भुतम् आकर्ण्यतां साम्प्रतम् अहं सूर-सौगन्धिकम् आहरिष्यन् पाण्डवेन सह खाण्डवाडवीं प्राविशम् । तत्र मृगान् आहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोर् एकः प्राहेत्य् आदि ।

अत्र पक्षि-निग्रहादिना विद्रवः ।

अथ द्रवः –

...द्रवो गुरु-तिरिस्क्रिया ॥96॥


यथा तत्रैव –

माधवी – भट्टो-दारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि । [भर्तृ-दारिके कासारे प्रसारित-निज-व्रतां बकीं स्मृत्वा हसामि |]

अत्र स्वामिन्या राधाया उपहासेन द्रवः ।

अथ शक्तिः –

विरोध-शमनं शक्तिः...

यथा तत्रैव

नव-वृन्दा (लतान्तरे स्थित्वा) हन्त कथम् अङ्गीकृत-राधा-प्रसाधना देवीयम् उपलब्धा । तद् एष माधवो यावद् एनां राधिकां प्रतीत्य न प्रमादम् आदधाति तावद् अहं पद्यम् एकं हारीतेन हारयामीति ।

अत्र राधात्वेन चन्द्रावली-ज्ञानाद् उत्पन्नस्य विरोधस्य शमनात् शक्तिः ।

अथ द्युतिः –

...तर्जनोद्वेजने द्युतिः ॥97॥



यथा तत्रैव –

राधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीला-कमलेण ताडेमि तुमं धिठ्ठं । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीला-कमलेन ताडयामि त्वां धृष्टम् |]

इत्य् अत्र भ्रमराद्य्-उद्वेगेन भ्रमरं प्रति तर्जनेन च द्युतिः ।

अथ प्रसङ्गः –

प्रस्तुतार्थस्य शमनं प्रसङ्गः परिकीर्तितः ।
प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् ॥98॥



तत्राद्यं, यथा तत्रैवाष्टमे –

चर्चां सिञ्चति शोषयत्य् अपि मिथो विस्पर्धते वासकृत्
नेत्र-द्वन्द्वम् उरश् च यद्-विरहतो बाष्पायमाणं मम ।
हन्त स्वप्न-शतेऽपि दुर्लभतर-प्रेक्ष्योत्सवा प्रेयसी
प्राप्योत्सङ्गम् अतर्कितं मम कथं सा राधिका वर्तते ॥ 8.3 ॥

अत्र प्रस्तुतस्य विरह-दुःखस्य शमात् प्रसङ्गः ।

द्वितीयं यथा सप्तमे –

राधा (संस्कृतेन) –

खेलन्-मञ्जुल-वेणु-मण्डित-मुखी साचि-भ्रमंल् लोचना
मुग्धे मूर्ध्नि शिखण्डिनी धृत-वपुर् भङ्गी-त्रयाङ्गी-कृतिः ।
कैशोरे कृत-सङ्गतिः सुरमुनेर् आराध्यते शासनाद्
अस्माभिः पितुर् आलये जलधर-श्याम-च्छविर् देवता ॥ 7.24 ॥

अत्रेष्ट-देव-नारदयोः पितुश् च कीर्तनाद् गुरु-कीर्तनम् ।

अथ छलनम् –

अपमानादि-करणं छलनं परिकीर्तितम् ॥99॥



यथाष्टमे –

कृष्णः – हन्त कलि-कण्डूल-तुण्ड-मात्र-सर्वस्वे तमोमयि माधविके! विरम्यताम् । द्वयोः परं जेतुम् अशक्येयं चन्द्रावली ।

अत्र माधवी-भर्त्सनापमानाच् छलनम् ।

अथ व्यवसायः –

व्यवसायस् तु सामर्थ्यस्याख्यापनम् उदीर्यते ॥100॥



यथा सप्तमे –

राधिका (सन्निवृत्य सलज्जं संस्कृतेन) –

कंसारेर् अवलोक-मङ्गल-विनाभावाद् अधन्येधुना
बिभ्राणा हत-जीविते प्रणयितां नाहं सखि प्राणिमि ।
क्रूरेयं न विरोधिनी यदि भवेद् आशामयी शृङ्खला
प्राणानां ध्रुवम् अर्बुदान्य् अपि तस्य त्यक्तुं सुखेनोत्सहे ॥ 7.13 ॥

अत्र प्राणार्बुद-त्यागार्थ-सामान्य-कथनाद् व्यवसायः ।

कश्चित् तु, व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ॥ इत्य् आह (SähD 6.103) |

यथा तत्रैव सप्तमे –

यस्योत्तंसः स्फुरति चिकुरे केकि-पत्र-प्रणीतो
हारः कण्ठे विलुठति कृतः स्थूल-गुञ्जावलीभिः ।
वेणुर् वक्त्रे रचयति रुचिं हन्त चेतस् ततो मे
रूपं विश्वोत्तरम् अपि हरेर् नान्यद् अङ्गीकरोति ॥ (7.6)

अथ विरोधनम् –

विरोधनं विरोधोक्तिः संरब्धानां परस्परम् ॥ 101 ॥

यथाष्टमे –

चन्द्रावली (सोल्लुण्ठ-स्मितम्) ऐ लोलुहे आलि, कीस मं अनापेक्खिअ तं णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदम् । [अयि लोलुपे आलि, कस्मान् माम् अनापृच्छ्य तन् निज-महा-व्रतं त्वया सुष्ठु प्रतिष्ठितम् |]

राधिका – देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणं ईसरीणां क्खु जुत्तं एदं । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि परिहससि । नूनं ईश्वरीणां खलु युक्तम् एतत् |]

अत्र निगूढ-संरम्भयोश् चन्द्रावलीराधयोः विरोधोक्त्या विरोधनम् ।

अथ प्ररोचना –
सिद्धवद् भाविनोऽर्थस्य सूचना स्यात् प्ररोचना ॥ 102 ॥



यथा तत्रैव सप्तमे –

नव-वृन्दा –

अलं विलापैः समय-क्रमस्य
दुरूह-रूपा गतयो भवनित् ।
शरन्-मुखे पश्य सरस्-तटीषु
खेलन्त्य् अकस्मात् खलु खञ्जरीटाः ॥ 7.5 ॥

इत्य् अत्र कञ्जरीट-दृष्टान्तेन भावि-कृष्ण-सङ्गमस्य सूचनात् प्ररोचना ।

यद् वा तत्रैव –

राधा (संस्कृतेन) –

अजनि सफलः सौख्यं भूयान् कलेवर-धारणे
सहचरि परिक्लेशो योऽभून् मया किल सेवितः ।
अहह यद् इमाः श्याम-श्यामा पुरो मम वल्लवी-
कुल-कुमुदिनी-बन्धोस् तास् ताः स्फुरन्ति मरीचयः ॥ 7.27 ॥

अत्र प्रतिमा-सन्दर्शनानन्देन भावि-कृष्ण-सङ्गमनस्य सिद्धवत् सूचनात् प्ररोचना ।

अथ विवलनम् –

आत्म-श्लाघा विवलनम् ।

यथा तत्रैवाष्टमे –

कृष्णः (सविस्मयम्) कोऽयं माधुर्येण ममापि मनो हरन् मणि-कुड्यम् अवष्टम्ब्य पुरो विराजते । (पुनर् निभाल्य) हन्त कथम् अत्राहम् एव प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्)

अपरिकलित-पूर्वः कश् चमत्कार-कारी
स्फुरति मम गरीयान् एष माधुर्य-पूरः ।
अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः
सरभसम् उपभोक्तुं कामये राधिकेव ॥8.34|

अत्र विस्मयेन निज-रूप-श्लाघनं विवलनम् ।

अथादानं –

आदानं कार्य-सङ्ग्रहः ॥ 103 ॥



यथा तत्रैवाष्टमे –

नववृन्दा (राधाम् अवेक्ष्य) हन्त हन्त!

आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे
नाश्लेषे किल शक्तिभाग् अतिपृथु-स्तम्भा भुजा-वल्लरी ।
वाणी गद्गद-कुण्ठितोत्तर-विधौ नालं चिरोपस्थिते
वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गी-दृशः ॥ 8.11 ॥

अत्र कृष्ण-दर्शनादि-रूप-कार्य-सङ्ग्रहाद् आदानम् ।

कश्चित् तु विद्रव-विवलन-छलनाद्य् अत्र न पठित्वा खेद-प्रतिषेध-छादनानि पठन्ति लक्षयन्ति च ।

तत्र खेदः –

मनश्-चेष्टा-समुत्पन्नः श्रमः खेद इतीर्यते ॥104॥



यथा तत्रैव सप्तमे –

राधिका (संस्कृतेन) –

ममायासीद् दूरे दिग् अपि हरि-सङ्ग-प्रणयिनी
प्रपेदे खेदेन त्रुटिर् अपि महा-कल्प-पदवीम् ।
dahaty äçä-sarpir viracita-pada-präëa-dahano
बलान् मां दुर्लीलः कम् इव करवै हन्त शरणम् ॥ 7.1 ॥

अथ प्रतिषेधः –

ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीर्यते ॥105॥



यथा तत्रैव –

राधा (समीक्ष्य सखेदम् आत्मगतम्) – कहं इंदीअरेण रहंगीए संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता ।

अत्र देव्यागमनात् कृष्ण-सङ्ग-प्रतीघातः ।

अथ छादनम् –

कार्यार्थम् अपमानादेः सहनं छादनं मतम् ।

यथा सप्तमे नव-वृन्दा (प्रविश्य) सखि, मा विषादं कृथाः पश्य –

पादे निपत्य बदरीम् अवलम्बमाना
कान्तं रसालम् अनुविन्दति माधवीयम् ।
प्राणेश-सङ्गम-विधौ विनिविष्ट-चित्ता
नो पारवश्यकदनं मनुते हि साध्वी ॥ (7.3)

स्पष्टम् एव छादनम् ।

अथ निर्वहण-सन्धिः –

मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः ।
महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥107॥


अत्राङ्ग-कल्पनाकार्य-फलागम-समागमात् ।
राधादीनां तु सर्वासां कुमारीणाम् अवाप्तितः ॥108॥


उद्वाहाद्य्-उत्सवः प्रोक्तो यथा ललित-माधवे ।
सन्धिर् विरोधो ग्रथनं निर्णयः परिभाषणम् ॥109॥


प्रसादानन्द-समयाः कृतिर् भाषोपगूहने ।
पूर्व-भावोपसंहारौ प्रशस्तिश् च मनीषिभिः ॥110॥


इति निर्वहणस्याङ्गान्य् उक्तान्य् अस्य चतुर्दश ।

तत्र सन्धिः –

बीजोपगमनं सन्धिः...

यथा तत्रैव नवमेऽङ्के –

निह्नूतामृत-माधुरी-परिमलः कल्याणि बिम्बाधरौ
वक्त्रं पङ्कज-सौरभं कुहरित-श्लाघाभिदस् ते गिरः ।
अङ्कश् चन्दन-शीतलस् तनुर् इयं सौन्दर्य-सर्वस्व-भाक्
त्वाम् आसाद्य ममेदम् इन्द्रिय-कुलं राधे मुहुर् मोदते ॥ (9.9)

अत्रानुराग-बीजोपगमनात् सन्धिः ।

अथ विरोधः –

... विरोधः कार्य-मार्गणम् ॥111॥



यथा तत्रैव नवमाङ्के नव-वृन्दा --

माधवी-विरहितां मधुवीरः
कुण्डिनेश्वर-सुतां निशमय्य ।
नन्दयन् स्फुरद्-अमन्द-विलासैर्
हासकन्दल-लसन्-मुखम् आह ॥ (9.7)

सत्याख्यस्य विलोकाय लोकस्यात्म-भुवार्थितः ।
प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥ (9.8)

अत्र राधा-सङ्गम-कार्यस्य मारणाद् विरोधः ।

अथ ग्रथनम् –

ग्रथनं सद्-उपेक्षेपः...

यथा तत्रैव राधिका (कृष्णं पश्यन्ती)
अंजलिम् एत्तं सलिलं सभरीए अहिलसंतीए ।
ओबरि saaà ëaajaladä धारावरिसी समुल्लसई ॥ 9.19

[अञ्जलि-मात्रं सलिलं शफर्या अहिलषन्त्या ।
उपरि स्वयं नवजलदो धारावर्षी समुल्लसति ॥]

अत्र पुनः सहसा कृष्ण-दर्शन-रूपस्य सद्-अर्थस्योपक्षेपाद् ग्रथनम् ।

अथ निर्णयः –

निर्णयस् त्व् अनुभूतोक्तिः ॥112॥



यथा तत्रैव कृष्णः –

नव-मदन-विनोदैः केलि-कुञ्जेषु राधे
निमिषवद् उपरामं काम आसेदुषीणाम् ।
उपचित-परितोष-प्रोषितापत्रपाणां
स्मरसि किम् इव तासां शारदीनां क्षपाणाम् ॥ (9.47)

अत्र स्पष्ट एव निर्णयः ।

अथ परिभाषणम् –

परिभाषा मिथो जल्पः परिवादोऽथवा भवेत् ॥113॥



तत्राद्यं यथा तत्रैव –

मधुमङ्गलः –भोदि किं ति आअदासि? [भवति किम् इत्य् आगतासि?]

सुकण्ठी – इमस्स पण्होत्तरस्स सदिक्खं अण्णं बि महुरं सुणिदुम् । [अस्य प्रश्नोत्तरस्य सदृक्षम् अन्यद् अपि मधुरं श्रोतुम् |]

मधुमङ्गलः –भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरम् अपि त्वया श्रुतम्]

सुकण्ठी – ण केअणं इदं ज्जेब । [न केवलम् इदम् एव |]

मधुमङ्गलः –अबरं किं? [अपरं किम् ?]

सुकण्ठी – जा किं पि दिठ्ठं तं गदुअ देइए णिवेदिस्सं । [यत् किम् अपि दृष्टं तद् गत्वा देव्यै निवेदयिष्यामि |]

अत्र विदूषक-सुकण्ठ्योर् मिथो जल्पः । द्वितीयो यथा तत्रैव –

मधुमङ्गलः –(संस्कृतेन)

असि विषकण्ठी-कठिने किम् इति सुकण्ठीति भण्यते चेटि ।
अथवा का मम शस्ता भद्रेत्य् अभिधीयते विष्टिः ॥ 9.21

अत्र सुकण्ठ्याः दोष-दर्शनात् परीवादः ।

अथ प्रसादः –

शुश्रूषाद्य्-उपसम्पन्ना यत् प्रसादः प्रसन्नता ॥ 114 ॥



यथा नवमे –

कृष्णः (सहर्षम्) सुकण्ठिके! बाढम् अस्मिन्न् अर्थे दुष्करस् ते मया निष्क्रयः ।

अत्र श्री-कृष्णस्य प्रसादः स्पष्ट एव ।

अथानन्दः –

आनन्दोऽभीष्ट-सम्प्राप्तिः...

यथा तत्रैव दशमे –

नयनयोः स्तनयोर् अपि युग्मतः
परिपतद्भिर् असौ पयसाञ्झिरैः ।
अहह वल्लव-राज-गृहेश्वरी
स्वतनयं प्रणयाद् अभिषिञ्चति ॥(10.14)॥

अत्र यशोदाया आनन्दः ।

यथा वा तत्रैव –

कृष्णः (सानन्दम्) चिरेणाद्य गोकुल-वासिनाम् इवात्मानम् अभिमन्यमानः प्रमोद-मुग्धोऽस्मि ।

अत्र कृष्णस्यानन्दः ।

अथ समयः –

समयो दुःख-सङ्क्षयः ॥ 115॥



यथा तत्रैव दशमे –

राधिका (मुखाद् अञ्चलम् अपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा । हा कधं बच्चला bhaavadé । हा कधं अज्जिआ मुहरा । [हा हा कथं प्रियसखी मे ललिता । हा कथं वत्सहा भगवती । हा कथं आर्या मुखरा |] (इत्य् आनन्देन घूर्णन्ती भूमौ स्खलति |)

अत्र सुहृद्-दर्शनाद् राधाया दुःख-सङ्क्षयः ।

अथ कृतिः
लब्धार्थस्य कृतिः स्थैर्यम् ...

यथा तत्रैव चन्द्रावली (जनान्तिकम्) –

bhaavadi बहिणीए करं गेण्हिदुं मह baaëeëa अब्भत्थीअदु... अज्ज-उत्तो । [भगवति भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यताम् आर्यपुत्रः |]

अत्र यशोदादि-समागमाल् लब्ध्यस्य राधिका-रूपार्थस्य चन्द्रावली-प्रार्थनेन स्थैर्य-कृतिः ।

अथ भाषणम् –

मानाद्याप्तिश् च भाषणम् ॥116॥



यथा तत्रैव –

(भगिन्यौ पौर्णमासीम् अन्तराकृत्य गोपेन्द्रं प्रणमतः)

नन्दः – वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासम् ।

अत्र नन्द-कृताशीर्वादादिमान-प्राप्त्या भाषणम् ।

अथोपगूहनम् –

अद्भुतार्थ-परिप्राप्तिर् उपगूहनम् उच्यते ॥117॥



यथ तत्रैव –

राधा (सर्वासां पादान् अभिवाद्य सोत्कण्ठम्) -- कुसलिणी किं मे बहिणी चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली |]

चन्द्रावली (गाढं परिष्वज्य) – बहिणी एसाम्हि दुज्जणी-हत-चन्दाअलिआ । [भगिनी, एषास्मि दुर्जनी हत-चन्द्रावलिका |] (इति रोदिति)

राधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि हद-देब्बेण । [हा धिक्! हा धिक्!, विडम्बितास्मि हत-दैवेन |]

अत्रादृष्ट-पूर्व-भगिन्योः परस्परालिङ्गनाद्य्-अद्भुतार्थ-परिप्राप्तिर् उपगूहनम् ।

अथ पूर्व-भावः –

मुख्य-कार्यस्य संसर्गः पूर्व-भावः प्रकीर्तितः ॥117॥



यथा तत्रैव –

पौर्णमासी – यशोदा-मातः, उपस्थितोऽयं सर्वोऽभिषेक-सम्भारः । तद् अलङ्क्रियतां प्रथमं राधया सह पर्व-वेदी ततः क्रमेण कुमारीभिश् च ।

अत्र मुख्य-कार्यस्य राधा-माधवयोः परिणय-महोत्सवस्य संसर्गात् पूर्व-भावः । केचित् पूर्व-वाक्यं केचित् पूर्व-भाषाम् इति पठन्तो लक्षयन्ति (SähD 6.113) – पूर्व-वाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनम् । यथा तत्रैव (नेपथ्ये) –

विनीते राधायाः परिणय-विधानानुमतिभिः
स्वयं देव्या तस्मिन् पितुर् इह निबन्धे मुदितया ।
कुमारीणां तासाम् अयम् उपनयन् षोडश कृती
सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः ॥ (10.31)

अत्र पूर्वं कृष्णेन तृतीयाङ्के यद् उक्तं एतास् तूर्णं नयत कियतीर् इत्य् आदिना पुनः स्वयं गमनं तस्यैवोपदर्शनम् ।

अथोपसंहारः –

कृतार्थतोपसंहारः सर्वाभीष्टोपलक्सितः ॥119॥



यथा तत्रैव दशमे –

कृष्णः (सर्वम् अभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किम् अतः परं ते प्रियं करवाणि । (इत्य् आरभ्य)

राधिका (सानन्दम् संस्कृतेन) –

सख्यस् ता मिलिता निसर्ग-मधुर-प्रेमाभिरामीकृता
यामी मे समगंस् तु संस्तववती श्वश्रूश् च गोष्ठेश्वरी ।
वृन्दारण्य-निकुञ्ज-धाम्नि भवता सङ्गोऽयं रङ्गवान्
संवृत्तः किम् अतः परं प्रियतरं कर्तव्यम् अत्रास्मि मे ॥ (10.36) ॥

अत्र प्रकटम् एवोपसंहारः ।

अथ प्रशस्तिः –

मङ्गलाशंसनं सम्यक् प्रशस्तिर् अभिधीयते ॥120॥



यथा तत्रैव –

तथापीदम् अस्तु –

चिराद् आशा-मात्रं त्वयि विरचयन्तु स्थिर-धियो
विदध्युर् ये वासं मधुरिम-गभीरे मधुपुरे ।
दधानः कैशोरे वयसि सखितां गोकुल-पतेः
प्रपद्येथास् तेषां परिचयम् अवश्यं नयनयोः ॥ 10.37 ॥

अत्र माथुर-मञ्जुल-निबद्ध-वासानां नेत्र-पथे कृष्णावाप्ति-रूप-मङ्गलाशंसनात् प्रशस्तिः ।

पञ्चानाम् एव सन्धीनां चतुषष्टिः क्रमाद् इह ।
कीर्तिरानि मयाङ्गानि सम्यग् ललित-माधवे ॥121॥


रस-भावानुबोधेन प्रयोजनम् अवेक्ष्य च ।
साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥122॥


केषांचिद् एषाम् अङ्गानां वैफल्यं केचिद् ऊचिरे ।
दशरूपक-काराद्यास् तत् सर्वेषां न सम्मतम् ॥123॥


मुखादि-सन्धिष्व् अङ्गानां क्रमोऽयं न विवक्षितः ।
क्रमस्यानादरादाद्यैः लक्ष्येषु व्युत्क्रमाद् अपि ॥124॥


अङ्गान् निष्पादयेद् एतान् नायका प्रतिनायका ।
तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरः ॥125॥



अथ सन्ध्य्-अन्तराणि –

मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्याय सर्वदा ।
सन्ध्य्-अन्तराणि योज्यानि तच् च तत्रैकविंशतिः ॥126॥


साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः ।
गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥127॥


माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् ।
स्वप्न-लेखौ मदश् चित्रम् एषां लक्षणम् उच्यते ॥128॥



तत्र साम –

भवेत् साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् ॥129॥



यथा ललित-माधवे दशमेऽङ्के –

कृष्णः – प्रिये मैवं ब्रवीः –

सन्तु भ्राम्यद्-अपाड्ग-भङ्गि-खुरली-खेलाभुवः सुभ्रुवः
स्वस्ति स्यान् मदिरेक्षणे क्षणम् अपि त्वाम् अन्तरा मे कुतः ।
ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया
नाकाशे वृषभानुजां श्रियम् ऋते निष्पद्यते स्वश्-छटा ॥ (10.10)

अथ दानं –

दानं तु कथितं धीरैः प्रिय-वस्तु-समर्पणम् ॥130॥



यथा तत्रैव अष्टमे –

माधवी – भट्टि-दारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअ-माला । [भर्तृ-दारिके, स्वहस्तेन त्वया ग्रथितैषा सूर-सौगन्धिक-माला |] 21

चन्द्रावली (मालाम् आदाय) अज्ज-उत्त, एसा कौत्थुहस्स सहबासिणी होदु । [आर्य-पुत्र, एषा कौस्तुभस्य सह-वासिनी भवतु |] (इति वक्षसि विन्यस्यति |) 22

अथ भेदः –

भेदस् तु कपटालापैः सुहृदां भेद-कल्पना ॥131॥



यथा चतुर्थे –

जटिला – (अपवार्य, सालीक-स्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि । [अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो वधूटिकालीकम् एव त्वां दूषयति । तत् किम् इति लाघवं सहसे? |] 105

अत्र जटिलया कपटेन ललिताया भेदः कृतः ।

अथ दण्डः –

दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्या च तर्जनम् ॥ 132 ॥



यथा द्वितीये –

कृष्णः (साटोपम्) रे रे दुष्ट!

राधापराधिनि मुहुस् त्वयि यन् न शस्तं
शक्ष्यामि कर्तुम् अखिलां गुरुर् एष खेदः ।
सर्वाङ्गिलेयम् अभिधावति लुप्त-धर्मा
त्वां मुक्ति-काल-रजनी बत किं करिष्ये ॥ 2.28 ॥

अत्र शङ्ख-चूड-तर्जनं दण्डः ।

अथ प्रत्युत्पन्न-मतिः –

तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् मता ॥ 133 ॥



यथा तत्रैव द्वितीये –

ललिता – कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जइ । [कुन्दलते, अश्रुत-पूर्वैषा कीदृशी ऋग् बडुकेन पठ्यते |]

मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ जाणासि । amhaa वेदस्स तुमं कासि । ता सुणाहि कोसुम् एस्वईए साहाए तइअ वग्गस्स lalaëäsuhaaré रिचा एसा । [वृद्धे, आभीरी-मुग्धिका त्वम्, री री गीतम् एव जानासि । अस्मद्-वेदस्य त्वं कासि । तत् शृणु कौसुमेषव्याः शाखायास् तृतीय-वर्गस्य ललनाशुभकरी ऋग् एषा |]

अत्र मधुमङ्गलस्य प्रतिभा ।

अथ वधः –

वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥134॥



यथा द्वितीये – (नेपथ्ये)

मुष्टिना झटिति पुणजनोऽयं
हन्त पाप-विनिवेशित-चेताः ।
पुण्डरीक-नयनेन सखेलं
दण्डितः सकल-जीवित-वित्तम् ॥ (2.30)

अथ गोत्र-स्खलितम् –

तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम् ॥135॥



यथा सप्तमे –

चन्द्रावली – कण्ह (इत्य् अर्धोक्ते सलज्जम्) अज्जउत्त!

कृष्णः (सानन्द-स्मितम्) प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तद् अलम् आर्यपुत्रेति कूपाम्बुना ।

अत्र चन्द्रावल्याः समयोल्लङ्घनाद् गोत्र-स्खलितम् ।

अथौजः –

ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥136॥



यथा पञ्चमे –

सुपर्णः – देव बाढम् आतपत्र-फणापटलील-धीयसः किङ्करस्यास्य गरुत्मतः सकृत्-पक्ष-विक्षेप-केलयेऽपि न पर्याप्तिम् एष्यति, दूरे विश्राम्यतु सखा मे सुदर्शनः कल्पान्त-कुशलः ।

अत्र गरुडेन स्व-शक्ति-प्रकाशनाद् ओजः ।

अथ धीः –

इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते ॥137॥



यथा द्वितीये --

राधिका – कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण पीदा । ता जेब्ब पुण्णवन्तं अप्पणो वामलोअणंचलं एत्थ खिण्णे मन्द-भाइणि जणे खणं अप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला कौमुदी येन पीता । तम् एव पुण्यवन्तम् आत्मनो वामलोचनाञ्चलम् एतस्मिन् खिन्ने मन्द-भागिनि जने क्षणम् अर्पय |] 38

कुन्दलता – (सासूयम् इवालोक्य) अलं पर-पुरिसे गिञ्चन्तीहिं तुम्हेहिं संभासणेण (इति धावन्ती जटिलाम् उपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं पर-पुरुषे गृध्यन्तीभिर् युष्माभिः सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं पूजापयिष्यति |] 39

जटिला – बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणम् । [वत्से, सत्यं कथयसि । तस्मात् प्रसीद । आनयैकं विचक्षणं ब्राह्मणम् |] 40

अत्र राधिकोत्कण्ठातिशय-दर्शनेन जटिला-समक्सम् एव विप्रवेशेन कृष्ण-प्रवेश-चिन्तनं कुन्दलतायाः धीः ।

अथ क्रोधः –

क्रोधस् तु मनसो दीप्तिर् अपराधादि-दर्शनात् ॥138॥



यथा द्वितीये (नेपथ्ये) –

फुल्लत्य् आरान् नव-विचकिले केलि-कुञ्जेषु फुल्ला
शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला ।
मीलत्य् उच्चैः कुवलय-वने मीलिताक्षी किलासीत्
वाच्यं किं वा परम् उपहसीर् मा प्रणाम-च्छलेन ॥ (2.7)

अत्र पद्मा-सखीनां हरये रोषः ।

अथ साहसम् –

स्वजीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् ॥139॥



यथा दशमे –

राधिका (सखेदम् आत्मगतम्) साहु रे कीर साहु । बाट्ठं अणुग्गहिदम्हि, ता दाणिं दुल्लहा-हिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं सप्पाणं तुरिअं उबहिरस्सम् । [साधु रे कीर साधु । बाढं अनुगृहीतास्मि, तद् इदानीं दुर्लभाभीष्ठ-दान-दक्षिणं तीर्थ-वरं कालिय-ह्रदं प्रविश्य आत्मानं सर्पेभ्यस् त्वरितम् उपहरिष्यामि |] 98

अत्र राधायाः कालिय-ह्रद-प्रवेशः साहसम् ।

अथ भयम् –

भयं त्व् आकस्मिक-त्रासः...

यथा नवमे चित्र-दर्शने –

मधुमङ्गलः – एसो संखऊडो । [एष शङ्खचूडः |]

राधा (सभयम्) – परित्ताहि परित्ताहि (इति कृष्णम् आलिङ्गति) |

अत्र शङ्खचूड-प्रसङ्गेन राधा-त्रासो भयम् ।

अथ माया –

... माया कैतव-कल्पना ॥140॥



यथा चतुर्थे –

वृन्दा (सानन्दम्) किं नाम राधा-सखीनां धियाम् अक्षुण्णं पश्य पश्य ।

मन्दा सान्ध्य-पयोद-सोदर-रुचिः सैवाभिमन्योस् तनुर्
वक्त्रं हन्त तद् एव खर्वट-घटी-घोणं विगाढेक्षणम् ।
व्यस्ता सैव गतिः करीर-कुसुम-च्छायं तद् एवाम्बरं
मुद्रा कापि तथाप्य् असौ पिशुनयत्य् अस्य स्वरूप-च्छटाम् ॥ (4.33)

अत्र संवृत्तिः –

संवृत्तिः स्वयम् उक्तस्य स्वयम् आच्छादना भवेत् ॥141॥



यथा नवमे –

कृष्णः (वृन्दाम् अवलोक्य) सत्यभामा, मयि कथम् (इत्य् अर्धोक्तेः । नववृन्दा दृशं कूणयति |)

चन्द्रावली (सखेदं नीचैः) विण्णादं पेम्म-गोरवम् । [विज्ञातं प्रेम-गौरवम् |]

कृष्णः (विभाव्य, स्वगतम्) हन्त, कथम् असौ देवी ? भवतु संवरीतुं प्रयतिष्ये । (प्रकाशम्)

सती कथम् असौ भामा देवी नाद्य प्रसीदति ।
निदानम् अविदं सद्यः खिद्यते हृदयं मम ॥ (9.59)

अत्र स्वयम् उक्तस्य सत्यभामेत्य् अस्य शब्दस्य सती कथम् अभामा इत्य् अर्थान्तरेण संवरणात् संवृत्तिः ।

अथ भ्रान्तिः –

भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्यापि निश्चयात् ।142॥



यथा नवमे कृष्णः –

अत्र भावि निरातङ्क-मारो मे रमणं मम ।
दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूर् इयम् ॥ (9.58)

चन्द्रावली – माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि । [माधवि नूनं दृष्टास्मि, यद् विदर्भआङ्ग-भूर् इति व्याह्रियते |]

अत्र विदर्भाङ्गभूर् इत्य् अस्य विगत-दर्भ-भूमित्वाज्ञानं देव्याः भ्रान्तिः ।

भ्रान्तिस् तु केचिद् इच्छन्ति भृङ्ग-बाधा-विचेष्टितम् ।

अथ दूत्यम् –

दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि ॥143॥



यथा प्रथमे, कुन्दलता

तिह्णाउला चऊरी पञ्जरिआ-सञ्जदा चिरं जलै ।
पाअं बंजुल-कुञ्जे ताराही सप्पधारेहि ॥ (1.58)

[तृष्णाकुला चकोरी पञ्जरिका-संयता चिरं ज्वलति ।
पादं बञ्जुल-कुञ्जे ताराधीश प्रसारय ॥]

अत्र जटिला-प्रातिकूल्येन कुन्दलताया दुर्घटे राधा-सङ्गम-कार्ये सहकारित्वं दूत्यम् ।

अथ हेत्व्-अवधारणम् –

निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥144॥



यथा द्वितीये, वृन्दा – स्थाने खल्व् इयं तव चिन्ता । तथ्यम् एषा दुष्टेनाक्रान्ता त्रिलोकीम् एव सन्तापयेत् । यतः –

विद्योतन्ते गुण-परिमलैर् याः समस्तोपरिष्टात्
ताः कस्यार्तं दधति न खल्-स्पर्श-दग्धास् तरुण्यः ।
भूयो भूयः स्वयम् अनुपमां क्लान्तिम् आसादयन्ती
मन्दाक्रान्ता भवति जगतः क्लेश-दात्री हि चिन्ता ॥ (2.9)

अत्र चित्र-निदर्शनोपबृंहितेन सर्व-गुणोत्तम-स्त्री-दुःख-रूपेण हेतुना सर्व-जन-दुःखस्य निश्चयाद् धेत्व्-अवधारणम् ।

अथ स्वप्नः –

स्वप्नो निद्रान्तरे किञ्चिज् जल्पितं परिचक्षते ॥145॥



यथा सप्तमे, नव-वृन्दा

श्वाफल्केः सफलीबभूव ललिते हृल्-लालसा-वल्लरी
हा धिक् पश्य मुरान्तकोऽयम् उररीचक्रे रथारोहणम् ।
इत्थं ते करुण-स्वर-स्तवकितं स्वप्नायितं शृण्वती
मन्ये तन्वि पतत् तुषार-कपटाच् चक्रन्द यामिन्य् अपि ॥ (7.10)

अत्र राधायाः स्वप्नायितम् ।

अथ लेखः –

विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥146॥



यथा पञ्चमे, पौर्णमासी

अचिरं निरस्य रसितैः प्रतिपक्षं राजहंस-निकुरम्बम् ।
कृष्ण-घनस् त्वाम् अमृतैस् तृषितां चन्द्रकवतीं सिञ्च ॥ (5.7)

इत्य् असौ चन्द्रावली-पत्रिका-लेखः ।

अथ मदः –

मदस् तु मद्यजः...

यथा पञ्चमे –

भीष्मः (पुनर् अवधाय, सस्मितम्) –

बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः पीडिताः
पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति ।
शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न्
उदेति मद्-अडम्बर-स्खलित-चूडम् अग्रे हली ॥(5.41)॥

अत्र बलदेवस्य मदः ।

अथ चित्रम् –

चित्रं त्व् आकाराणां विलोकनम् ॥147॥



यथा नवमे –

नव-वृन्दा (प्रविश्य) समीक्ष्यतां विचित्रम् इदं चित्रम् ।

अत्र माथुर-चरित्रं चित्र-लिखितम् ।

सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः ।
तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु ॥148॥



अथ विभूषणानि –

एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः ।
शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम् ॥149॥


भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः ।
शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् ॥150॥


सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विभूषणम् ।
पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः ॥151॥


गुणातिपातोऽतिशयो निरुक्तं गुण-कीर्तनम् ।
गर्हणानुनयो भ्रंशो लेशः क्षोभो मनोरथः ॥152॥


अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् ।
पृच्छोपदिष्ट-दृष्टानि षड्-त्रिंशद्-भूषणानि हि ॥153॥



तत्र भूषणम् –

गुणालङ्कार-बहुलं भाषणं भूषणं स्मृतम् ॥154॥



यथा नवमे –

कृष्णः (समन्ताद् अवलोक्य)

लक्ष्मीः कैरव-काननेषु परितः शुद्धेषु विद्योतते
सन्-मार्ग-द्रुहि सर्व-शार्वर-कुले प्रोन्मीलति क्षीणता ।
नक्षत्रेषु किलोद्भवत्य् अपचितिः क्षुद्रात्मसु प्रायिकी
शङ्के शङ्कर-मौलिर् अभ्युदयते राजा पुरस्ताद् दिशि ॥9.10॥

अत्र प्रसाद-माधुर्यादि-गुणानाम् अनुप्रास-श्लेषानुमानाद्य्-अलङ्काराणां च सत्तया भूषणम् ।

अथ अक्षर-सङ्घातः –

वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-शब्दकम् ॥155॥



यथा पञ्चमे –

सुपर्णः – देव! पश्य पश्य –

वक्त्राणि भान्ति परितो हरिणेक्षणानाम्
आरुढ-हर्म्य-शिरसां भवद्-ईक्षणाय ।
यैर् निर्मितानि तरसा सरसीरुहाक्ष
चन्द्रावली-परिचितानि नभस्-तलानि ॥ (5.32)

अत्र चन्द्राणाम् आवल्या परिचितानीत्य् अत्र चन्द्रावली नाम प्रतिभानाद् अक्षर-सङ्घातः ।

अथ हेतुः –

स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकम् ॥ 156 ॥



यथा सप्तमे –

मधुमङ्गलः (निरीक्ष्य) – piabaassa! पेक्ख काए बि अणुराइणीए सेवा किदत्थि । [प्रिय-वयस्य, पश्य कयाप्य् अनुरागिण्या सेवा कृतास्ति |]

कृष्णः – सखे! साधु लक्षितम् ।

असौ व्यस्तन्यासा विशदयति माला विवशतां
विभक्तेयं चर्चा नयन-जल-वृष्टिं कथयति ।
करोत्कम्पं तस्या वदति तिलकं कुञ्चितम् इदं
कृशाङ्ग्याः प्रेमाणं वरिवसितम् एव प्रथयति ॥ (7.32)

अत्रानुराग-साधनाय विवशत्वादि-हेतूनां कथनाद् अयं हेतुः ।

अथ प्राप्तिः –

एक-देश-विलोकेन प्राप्तिः शेषाभियोजनम् ॥157॥



यथा नवमे –

कृष्णः (परिक्रम्य)

लब्धा कुरङ्गि नव-जङ्गम-हेम-वल्ली
रम्या स्फुटं विपिनसीमनि राधिकात्र ।
अस्यास् त्वया सखि गुरोर् यद् इयं गृहीता
माधुर्य-वल्लित-विलोचन-केलि-दीक्षा ॥ 9.17 ॥

अत्र लोचन-सौन्दर्य-दीक्षा-लालसस्य एक-देशस्य त्वयि विलोकनेन सालं त्वया लब्धेति विशेषार्थस्य योजनात् प्राप्तिः ।

अथ उदाहरणम् –

वाक्यं यद् गूढ-तुल्यार्थं तद् उदाहरणं मतम् ॥158॥

यथा द्वितीये –

कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे अब्भत्थिदं मए णिब्बाहिदम् । [राधे, देहि मे पारितोषिकम् । यत् सुष्ठु दुर्लभं तेऽभ्यर्थितं मया निर्वाहितम् |] 80

राधिका (वक्रम् अवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं मेऽभ्यर्थितम्?] 81

कुन्दलता – अई, कीस भुअं भंगुरेसि, jaa सूराराहणं भणामि । [अयि, कस्माद् भ्रुवं भङ्गुरयसि, यत् सूर्याराधनं भणामि |] 82

अत्र कुन्दलता भणितस्य साभिप्राय-गूढार्थतया उदाहरणम् ।

यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यतेऽभिमतश् चार्थस् तद्-उदाहरणं मतम् ॥ इति (SähD 6.117)

तद् यथा, षष्ठे –

नारदः – ततस् तेनोक्तम् –

ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायम् ।
भगवति कृतागसो मे भगवान् एवाधुना शरणम् ॥ (6.17)

अथ शोभा –

शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते ।

यथा चतुर्थे –

राधिका (माधवम् अवलोक्य, सानन्दम् आत्मगतम्) भो bhaavaà, आणन्द-पज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहं इमस्स मुहचन्दस्स जोण्हम् । [भो भगवन्, आनन्द-पर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे दृष्ट्-चकोरी । क्षणं पिबत्व् एषा दुर्लभाम् अस्य मुख-चन्द्रस्य ज्योत्स्नम् |] 99

कृष्णः (राधाम् अवेक्ष्य, सहर्षम्) –

धावत्य् आक्रमितुं मुहुः श्रवणयोः सीमानम् अक्ष्णोर् द्वयी
पौष्कल्यं हरतः कुचौ बलि-गुणैर् आरब्धमानं ततः ।
मुष्णीतश् चलतां भ्रुवौ चरणयोर् उद्यद्-धनुर् बिभ्रमे
राधायाः तनु-पत्तने नरपतौ बाल्याभिधे शीर्यति ॥ (4.27) 101

अत्र परस्पर-भाव-प्राकट्याच् छोभा । कैश्चित् तु –

सिद्धैर् अर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ।
श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ॥ इत्य् आह । (SähD 6.176)

यथा नवमे –

नववृन्दा – (पुरोऽवलोक्य, सहर्षम्)

निर्मित-भुवन-विशुद्धिर् विधुर् मधुरालोक-साधने निपुणा ।
उल्लसित-परमहंसा भक्तिर् इवेयं शरन् मिलिअति ॥ 9.1 ॥

अथ संशयः –

अनिश्चयात् तु यद् वाक्यं सन्देहस्य निगद्यते ॥159॥



यथा द्वितीये (नेपथ्ये) –

स्थूलस् ताल-भुजोन्नतिर् गिरि-तटी-वक्षाः क्व यक्षाधमः
क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः ।
नास्त्य् अन्यः सहकारिता-पटुर् इह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति ॥ (2.29)

अत्र संशयेनैव वाक्य-समाप्तेर् अयं संशयः ।

अथ दृष्टान्तः –

स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये ॥ 160 ॥



यथा नवमे –

कृष्णः (विमृश्य) अथवा –

धीरः प्रकृत्यापि जनः कदाचिद्
धत्ते विकारं समयानुरोधात् ।
क्षान्तिं हि मुक्त्वा बलवच् चलन्ती
सर्वंसहा भूर् अपि भूरि दृष्टा ॥ (9.20)

अत्र धीरेऽपि जने विकार-सद्-भावे साध्ये तत्-साधकस्य चलन-रूप-विकारस्य हेतोः सर्वंसहायां भुवि दर्शितत्वाद् दृष्टान्तः ।

अथ अभिप्रायः –

अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः ।
अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि ॥161॥



यथा चतुर्थे –

कृष्णः (सोत्सुकं रोमाञ्चम् उन्मील्य)

उद्गीर्णाद्भुत-माधुरी-परिमलस्याभीर-लीलस्य मे
द्वैतं हन्त समक्षयन् मुहुर् असौ चित्रीयते चारणः ।
चेतः केलि-कुतूहलोत्तरलितां सद्यः सखे मामकं
यस्य प्रेक्ष्य सुरूपतां व्रज-वधू-सारूप्यम् अन्विष्यति ॥ (4.19)

अत्राभूतार्थ-रूपस्य भगवद्-द्वितीयत्वस्य नटे कल्पनम् अभिप्रायः । हृद्य-वस्तुनि स्व-सौन्दर्ये भोगेच्छया ममता वा ।

अथ निदर्शनं—

यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते ॥162॥



यथा चतुर्थे –

गार्गी (संस्कृतेन) –

कामं सर्वाभीष्ट-कन्दं मुकुन्दं
या निर्बन्धात् प्राहिणोद् इन्धनाय ।
आचार्यानी सा करोति स्म पण्यं
पिण्याकार्थं हन्त चिन्तामणीन्द्रम् ॥ (4.6)
अत्र बिम्बानुबिम्ब-वस्तु-बोधनात् निदर्शनम् ।

अथ सिद्धिः –

अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ।

यथा षष्ठे –

कृष्णः (यथा कृत्वा सगद्गदम्)

उपतरु ललितां तां प्रत्यभिक्षाय सद्यः
प्रकृति-मधुर-रूपां वीक्ष्य राधाकृतिं च ।
मणिम् अपि परिचिन्वन् शङ्ख-चूडावतंसं
मुहुर् अहम् उद्घूर्णं भूरिणा सम्भ्रमेण ॥ (6.40)

अत्र इष्टस्य ललिता-दर्शनस्यातर्कितोपपन्नत्वात् सिद्धिः । कश्चित् तु बहूनां कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये इत्य् (SähD 6.186) आह । तद् यथा दशमे --

कृष्णः – प्रिये त्वद्-आस्यं पश्यतो मे नोपमान-वस्तूनि हृदयम् आरोहन्ति नः । यतः –

धत्ते न स्थिति-योग्यतां चरणयोर् अङ्केऽपि पङ्केरुहं
नाप्य् अङ्गुष्ठ-नखस्य रत्न-मुकुरः कक्षासु दक्षायते ।
चण्डि त्वन्-मुख-मण्डलस्य परितो निर्मञ्छनेऽप्य् अञ्जसा
नौचित्यं भजने समुज्ज्वल-कला सान्द्रापि चन्द्रावली ॥ (10.11)

अत्र स्पष्टं गुण-कीर्तनम् ।

अथ प्रसिद्धिः –

प्रसिद्धिर् लोक-विख्यातैर् अर्थैः स्वार्थ-प्रसाधनम् ॥163॥



यथा षष्ठे –

नव-वृन्दा (स्वगतम्)

वसन्ती शुद्धान्ते मधुरिम-परीता मधुरिपोर्
इयं तन्वी सद्यः स्वयम् इह भवित्री करगता ।
वृताङ्गीम् उत्तुङ्गैर् अविकलमधूली-परिमलैः
प्रफुल्लां रोलम्बे नव-कमलिनीं कः कथयति ॥ (6.28)

अत्र लोक-विख्यातस्य प्रफुल्ल-कमलिनी-रोलम्ब-सङ्गमस्य कथनेन स्वार्थस्य राधा-माधवयोः सङ्गमस्य साधनं प्रसिद्धिः ।

अथ दाक्सिण्यम् –

दाक्षिण्यं तु भवेद् वाचा पर-चित्तानुवर्तनम् ॥164॥



यथा द्वितीये --

ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिमं अह्म विडम्बणं करेदि । [आर्ये, पश्य । एष कृष्णः बलाद् अस्मद्-विडम्बनं करोति |] 117

अत्र ललितया मुखरायाः चित्तानुवृत्तिर् दाक्षिण्यम् ।

अथार्थापत्तिः –

उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते ।
वाक्यान् माधुर्य-संयुक्तात् सार्थापत्तिर् उदाहृता ॥ 165॥



यथा नवमे –

नववृन्दा –

कुन्ददन्ति दृशोर् द्वन्द्वं चन्द्रकान्तमयं तव ।
उदेति हरि-वक्त्रेन्दौ स्यन्दते कथम् अन्यथा ॥ 9.13

अत्र स्यन्दनान्यथानुपपत्त्या नेत्रस्य candrakäntamayatvaa-कल्पनाद् इयम् अर्थापत्तिः । यथा वा दशमे –

चन्द्रावली - देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृत-महापराधास्मि । तत् कारुण्येन आज्ञापय यथा गोष्ठपतेर् गोष्ठं गत्वा वसन्ती त्वां सुखिनं करोमि । 102

अत्र गोष्ठ-गमनार्थस्यानुपपत्त्या सत्या-सङ्गम-निषेधः प्रकल्प्यते ।

अथ विशेषणम्—

सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुञ्जते ।
विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥166॥



यथा चतुर्थे, कृष्णः –

लक्ष्मीवान् इह दक्षिणानिल-सखः साक्षान् मधुर् मोदते
माद्यद् भृङ्ग-विहङ्ग-हारि-विहसत्य् अत्रापि वृन्दावनम् ।
राधा यद्य् अभिसारम् अत्र कुरुते सोऽयं महान् एव मे
सान्द्रानन्द-विलास-सिन्धु-लहरी-हिन्दोल-कोलाहलः ॥ (4.17)

अत्र प्रसिद्धार्थान् मधु-वृन्दावनादीन् उक्त्वा राधाभिसारस्य वैशिष्य-कथनाद् विशेषणम् । कश्चित् तु लेखिष्यमाणं नव-नव-सुधा-सम्बन्धोऽपि (1.33)7 इत्य् आदि-पद्यम् अत्रोदाहरति ।

अथ पदोच्चयः –

बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥167॥



यथा चतुर्थे, कृष्णः –

मतिर् अघूर्णत सार्धम् अलि-व्रजैः
धृतिर् अभून् मधुभिः सह विच्युता ।
व्यकसद् उत्कलिका कलिकालिभिः
समम् इह प्रियया वियुतस्य मे ॥ (4.21)

अत्र मत्यादीनां घूर्णादि-क्रियासु अलिव्रजादिभिः समावेशाद् अयं पदोच्चयः । कश्चित् तु uc8चयोऽर्थानुरूपो यः पदानां स पदोच्चयः इत्य् (SähD 6.180) आह । यथा दशमे –

सुतनु किञ्चिद् उदञ्चय लोचने
चल-चकोर-चमत्कृति-चुम्बिनी ।
स्मित-सुधां च सुधाकर-माधवी
विधुरतो विधयेऽत्र धुरन्धराम् ॥10.8॥

अथ तुल्यार्थकः –

रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः ।
अप्रत्यक्षार्थ-संस्पर्शः तुल्य-तर्क इतीरितः ॥168॥



यथा तत्रैव नवमे, कृष्णः –

कदर्थनाद् अप्य् उरुबाल्य-चापलैर्
उत्सर्पतो स्नेह-भरेण विक्लवाम् ।
विलोकमानस्य ममाद्य मातरं
हविर् विलायं हृदयं विलीयते ॥ (9.26)

अत्र हविर् विलायम् इति लुप्तोपमयाऽप्रत्यक्षस्य चित्त-द्रवस्य कथनं तुल्य-तर्कः । कश्चित् तु तुल्यतर्को यद् अर्थेन तर्कः प्रकृत-गामिना इत्य् (SähD 6.180) आह । यथा चतुर्थे –

जटिला – णूणं नूउरसहेन आहडिट्टा एदे हंसा हंसणंदि-णीजलादो वणे धाअन्ति । ता बहूडिआ णादिदूरे हबिस्सदि । [नूनं नूपुर-शब्देन आकर्षिता एते हंसा हंस-नन्दिनी-जलात् वने धावन्ति । तद् वधूटिका नातिदूरे भविष्यति |]

अथ विचारः –

विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् ।

यथा प्रथमे, कृष्णः --

सखे, मधुमङ्गल, पश्य –

अतनु-तृण-कदम्बास्व्>अद-शैथिल्य-भाजाम्
अविरलतर-हंभारम्भताम्यन्मुखीयम् ।
चटुलित-नयन-श्रीर् अवली नैचिकीनां
पथि सुवलित-कण्ठी गोकुलोत्कण्ठिताभूत् ॥ (1.28)

atrotkaëöhitasyaa साध्यस्य साधनानि तृणास्वाद-शैथिल्यादीनि । यद् वा अग्रे लेख्यं शरणम् इह यो भ्रातुः (5.25) इत्य् आदि पद्यम् अत्रोदाहरणं ज्ञेयम् । कश्चित् तु विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम् इत्य् (SähD 6.182) आह । अत्रोक्तम् उदाहरणम् अपि सङ्गच्छते ।

अथ तद्-विपर्ययः –

विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥169॥



यथा षष्ठे –

राधा (सव्यथम् आकाशे संस्कृतम् आश्रित्य) –

विचित्रायां क्षौण्याम् अजनिषत कन्याः कति न वा
कठोराङ्गी नान्या निवसति मया कापि सदृशी ।
मुकुन्दं यन् मुक्त्वा समयम् अहम् अद्यापि गमये
धिग् अस्तु प्रत्याशाम् अहह धिग् असून् धिङ् मम धियम् ॥ (6.21)

अत्रोद्वेगातिशयेन प्रत्याशाधिकरणाद् विपर्ययः ।

अथ गुणातिपातः –

गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतः ॥170॥



यथा चतुर्थे –

जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन)

व्रजेश्वर-सुतस्य कः परवधूविनोद-क्रिया-
प्रशस्ति-भर-भूषितं गुणम् अवैति नास्य क्षितौ ।
यद् एष रति-तस्करः पथि निरुध्य साध्वीर् बलात्
तदीय-कुच-कुट्मले करजम् ओं नमो विष्णवे ॥ (4.31)

अत्र प्रकटश् च गुणातिपातः । कश्चित् तु गुणातिपातः कार्ये यद् विपरीतं गुणान् प्रति इत्य् आह (SähD 6.184), यथा पञ्चमे चन्द्रावली (संस्कृतेन) –

शरणम् इह यो भ्रातुस् तस्य प्रतीप-विधायिना
हित-कृद् अपि ता देव्यास् तस्याः समग्रम् उपेक्षणम् ।
गतिर् अविकलो यो मे तस्य प्रियस्य च विस्मृतिर्
बत हतविधो वामे सर्वं प्रयाति विपर्ययम् ॥ (5.25)

अथ अतिशयः –

बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रितान् ।
विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ॥ 171 ॥



यथा प्रथमे कृष्णः –

नव-नव-सुधा-सम्बन्धोऽपि प्रियोऽपि दृशां सदा
सरसिज-वनीं म्लानां कुर्वन्न् अपि प्रभया स्वया ।
विधुर् अपि कला-पूर्णोऽप्य् उच्चैः कुरङ्ग-धरः शशी
व्रज-मृग-दृशां वक्त्रैर् एभिः सुरङ्ग-धरैर् जितः ॥ 1.33

अत्र चन्द्र-मुखयोः सुधा-सम्बन्धत्वादि-सामान्य-गुण-कीर्तनानन्तरं मुखेषु सुरङ्गत्व-कीर्तनं विशेषः ।

अथ निरुक्तम् –

निरुक्तं निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥172॥



यथा प्रथमे कृष्णः (चन्द्रावलीम् आसाद्य सानन्दम्) –

नीतस् तन्वि मुखेन ते परिभवं भ्रू-क्षेपैविक्रीडया
बिभ्यद् विष्णु-पदं जगाम शरणं तत्राप्य् अधैर्यं गतः ।
आसाद्य द्विज-राजितां विजयिनः सेवार्थम् अस्योज्ज्वलच्-
चन्द्रोऽयं द्विज-राज-तापदम् अगात् तेनासि चन्द्रावली ॥ (1.40)

अत्र चन्द्रावली नाम निरुक्तम् ।

अथ गुण-कीर्तनम् –

लोके गुणातिरिकानां बहूनां यत्र नामभिः ।
एकः संशब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥ 173 ॥



यथा द्वितीये, कृष्णः (पुरो राधां पश्यन्न् अपवार्य) –

विहार सुरदीर्घिका मम मनः-करीन्द्रस्य या
विलोचन-चकोरयोः शरद्-अमन्द-चन्द्र-प्रभा ।
उरोम्बर-तटस्य चाभरण-चारु-तारावली
मयोन्नत-मनोरथैर् इयम् अलम्बि सा राधिका ॥ 2.10 ॥

अत्र सुर-दीर्घिका-शब्दैः राधा-संशब्दनं गुण-कीर्तनम् ।

अथ गर्हणम् –

यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् ।
गुणान् वा कीर्तयन् दोषं दर्शयेद् गर्हणं हि तत् ॥ 174 ॥



त्र्त्राद्यं यथा सप्तमे,

माधवी – देअ, कटोरप्पा एसा भट्टि-दारिआ सुट्ठु ताबं सोढुं पारेदि जं तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलन-कुंडं जल-केलि-कुण्डं बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति तत् तव प्रत्यक्षम् एव चन्द्रभागा-मन्दिरे ज्वलन्तं ज्वलन्त-कुण्डं जल-केलि-कुण्डं विज्ञातवती |] 149

कृष्णः (स्वगतम्) – माधवि, साधु साधु यद् अत्र स्नेहातिरेकं सूचयन्ती समये सख्य-सेवां वितनोषि । 150

अत्र कठोरादि-रूपस्य दोषस्य कथनम् अपि कृष्ण-विषयानुराग-गुण-कीर्तनतया पर्यवसितम् । द्वितीयं यथा चतुर्थे –

कुन्दलता – बीराहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी सिणिद्धा तुम्ह मादा सुस्सू लद्धा । [वीराभिमन्यो! पुण्यवती मे सखी राधा, यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर् लब्धा |] 133

अत्र गुणकीर्तनम् अप्य् अर्थतो दोष इति गर्हणम् ।

अथानुनयः –

अभ्यर्थना-परं वाक्यं विज्ञेयोऽनुनयो बुधैः ।

यथा पञ्चमे, कृष्णः सास्रम् –

अयं कण्ठे लग्नः शशिमुखि जनस् ते प्रणयवान्
यद्-अप्राप्त्या धन्यां तनुम् अतनु-रूपां तृणयसि ।
प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्न् अनुगते
कृथाः पत्यावत्याहितम् इदम् उरो मे विदलति ॥ 5.35 ॥

अत्र कृष्णेन चन्द्रावली-प्रार्थनम् अनुनयः ।

अथ भ्रंशः –

पतनात् प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः ॥175॥



यथा नवमे, माधवी –

देअ, इमाणं पेम्म-कोमलाणं अक्खराणं मा क्खु णं अहिरूबं जाणाहि । जं एसा ण होदि । [देव, एषा प्रेम-कोमलानाम् अक्षराणां मा खल्व् एताम् अभिरूपां जानीहि । यद् एषा सत्या न भवति |] 194

कृष्णः – साधु माधविके! साधु । मदीय-हृदयाशङ्का त्वया निरस्ता । तद् इन्द्र-जालाभिज्ञया नव-वृन्दयैव निर्मितेयं मायिकी देवी रसालमूल-वर्तिनी खलु सत्या ।

अत्र सत्या-शब्दस्य प्रकृतार्थं सत्यभामा-रूपं परित्यज्य तथार्थ-लक्षणस्य कथनाद् भ्रंशः । कश्चित् तु कथयन्ति बुधाः भ्रंशं वाच्याद् अन्यतरद्-वचः9 इत्य् आह । यथा प्रथमे, कृष्णः –

सरोजाक्षि परोक्षं ते कदापि हृदयं मम ।
न स्प्रष्टुम् अप्य् अलं बाधा राधा त्वाक्रम्य गाहते ॥ 1.42

अत्र वाच्याद् राधाया अस्पर्शाद् अन्यद् बाधाक्रमणं भ्रंशः ।

अथ लेशः –

लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः ॥



यथा पञ्चमे, भीष्मकः –

अयम् इह किल कन्या-बान्धवानां निबन्धः
समुचित इति लक्ष्मी-कान्त विज्ञापयामि ।
मम दुहितुर् अनुज्ञोल्लङ्घनाद् अङ्गनायाः
कथम् अपि न परस्याः पाणिसङ्गो विधेयः ॥ 5.38॥

(इत्य् आद्य् उक्तौ श्री-कृष्णः पौर्णमासी-मुखम् ईक्षते)

पौर्णमासी – मुकुन्द! गोकुल-कुमारी-कुलानि चन्द्रावली-मात्रावशेषाणि दुर्विदग्धेन विधिना कृतानि । तद् अत्र का क्षतिः?

अत्र चन्द्रावली-मात्रावशेषाणीति विशेषणवद् वचः कृष्णेङ्गित-ज्ञापकतया संवृत्तम् इति लेशः ।

अत्र क्षोभः

क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥ 176 ॥

यथा सप्तमे, कृष्णः –

त्वद्-अङ्ग-सङ्गतैर् एभिस् तप्तोऽस्मि मिहिरातपैः ।
विन्दन्ती वन्दन-च्छायां मां देवि शिशिरीकुरु ॥ 7.37 ॥

अत्र सूर्यातपेषु चन्द्रावल्य्-अङ्ग-सङ्गतेषु तत्-कार्य-भूतस्य तापस्य कृष्णेन स्वस्मिन् कल्पनात् क्षोभः । कश्चित् तु क्षोभ-स्थाने सङ्क्षेपं पञ्हन् लक्षयन्ति – सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थे प्रयुज्यते । (SähD 6.192) यथाष्टमे –

कृष्णः – देवि, त्रिलोक-कक्षासु किं तवाभीष्टं? तद् अभिव्यज्य निज-निदेश-भाजनम् अन्यतयैव पर्याप्त-समस्त-निश्रेयसे प्रेयसि विधेहि प्रसाद-माधुरीम् ।

अथ मनोरथः –

मनोरथस् तु व्याजेन विवक्षित-निवेदनम् ॥177॥



यथा चतुर्थे --

राधिका – (सौत्सुक्यं पुरो दृष्ट्वा) हला ललिदे, पेक्ख पेख धण्णा एसा तरंग-लेहा जा खु सेवाल-बल्ली णिबद्ध-पाअं णं हंसिअं मोआबेदि । ता फुडं भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या एषा तरङ्ग-लेखा या खलु शैवाल-वल्ली-निबद्ध-पादाम् एनां हंसिकां मोचयति । तत् स्फुटं बिसिनी-पत्रान्तरितेन कलहंसेन संघट्टिष्यति |] 71

अत्र हंसी-व्याजेन राधायाः कृष्ण-सङ्गमाभिलाष-कथनं मनोरथः ।

अथानुक्त-सिद्धिः –

प्रस्तावनैव शेषार्थो यत्रानुक्तोऽपि बुद्ध्यते ।
अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः10 ॥ 178॥



यथा चतुर्थे – राधा

हला लबंग-कुडुङ्गे आहरन्ती तुमं बुंदाअण-बासिणा मत्त-कलहिन्देण आअदुअ हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण ओट्ठ-pallaaà डंसन्तेण तिना बामे tthabaasmi फुरन्ततिक्खकामङ्कुसं कर-पुक्खरं । [हला लवङ्ग-कुञ्जे आहरन्ती त्वं वृन्दावन-वासिना मत्त-कलभेन्द्रेण आगत्य हस्तेन गृहीत-हस्तासि संवृत्ता । ततः सम्भ्रमेन घूर्णन्त्यस् तव हठेण ओष्ठ-पल्लवं दंशता तेन वामे स्तवके स्फुरत्-तीक्ष्ण-कामाङ्कुशं कर-पुष्करम् |] 91

अत्रानुक्तस्यापि स्तने नखरार्पणस्य बोधाद् अनुक्त-सिद्धिः ।

अथ सारूप्यं –

दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् ।
सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते ॥179॥



यथा चतुर्थे –

जटिला – अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक” कस्मान् मुखम् आच्छादयसि? यत् ते विद्या न विक्रीता |] (इति प्रसह्य सम्मुखयति) 126

अभिमन्युः – (स्वगतम्) हद्धी हद्धी बाउलिअआए अम्माए लज्जापज्जाउलो किदम्हि । ता इदो अबक्कमिस्सम् । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जा-पर्याकुलः कृतोऽस्मि । तद् इतोऽपक्रमिष्यामि |] 127

अत्र सारिका-मुख-श्रुत-कृष्ण-प्रवेश-सङ्क्षोभाज् जटिलायाः स्व-पुत्रे कृष्ण-बुद्धि-कथनात् सारूप्यम् ।

अथ माला –

बहूनि कारणान्य् एव सा मालेत्य् अभिधीयते ॥180॥



यथा द्वितीये –

राधा – ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद सुष्ठु शङ्काकुलास्मि |] (पुनः संस्कृतेन)

गत-प्रायं सायं चरित-परिशङ्की गुरुजनः
परीवादस् तुङ्गो जगति सरलाहं कुलवती ।
वयस्यस् ते लोलः सकल-पशुपाली-सुहृद् असौ
तदा नम्रं याचे सखि रहसि सङ्चारय न माम् ॥ 2.19

अत्र सायं गमनादि-बहु-कारणानां स्वेष्ट-सञ्चारणाभावाय कथितत्वात् माला ।

अथ मधुर-भाषणम् –
यत् प्रसन्नेन मनसा पूज्यं पूजयितुर् वचः ।
स्तुति-प्रकाशनं तत् तु ज्ञेयं मधुर-भाषणम् ॥181॥



यथा पञ्चमे –

नृपौ (सप्रश्रयम्) –

एकस्मिन्न् इह रोम-कूप-कुहरे ब्रह्माण्ड-भाण्डावली
यस्य प्रेक्षयते गवाक्ष-पदवी-घूर्णत्-पराणूपमा ।
केयं तस्य समृद्धये तव विभो राजेन्द्रता-ग्रामटी
शौटीर्येण चमत्कृतिं तद् अपि नः काम् अप्य् असौ पुष्यति ॥(5.17)

अत्र प्रकटम् एव मधुर-भाषणम् ।

अथ पृच्छा –

प्रश्न एवोत्तरे यत्र सा पृच्छा परिकीर्तिता ॥



यथा नवमे –

कृष्णः (पुरो दाडिमीम् उपेत्य)

कान्तिं पीतांशुक-स्फीतां बिभ्रती विक्षिता वने ।
मयाद्य मृग्यमाणा सा त्वया मृग-विलोचना ॥ (9.18)

अत्र हे शुक, पीतां कान्तिं बिभ्रती मया मृग्यमाणा सा दृष्टेति प्रश्च्ने, हे पीतांशुक, त्वया मृग्यमाणा सा मया दृष्टेत्य् उत्तरेण पृच्छा ।

अथोपदिष्टम् –

शास्त्रानुसारि यद् वाक्यम् उपदिष्टं तद् उच्यते ॥182॥



यथा षष्ठे – नारदः –

प्रेयस्यः पशुपालिका विहरतो यास् तत्र वृन्दावने
लक्ष्मी-दुर्लभ-चित्र-केलि-कलिका कान्तस्य कंस-द्विषः ।
राधा तत्र वरीयसीति नगरीं ताम् आश्रितायां क्षितौ
सेवां देवि समस्त-मङ्गल-करी यस्यास् त्वम् अङ्गीकुरु ॥ (6.19)

अत्र हरि-प्रिय-जन-सेवा समस्त-मङ्गल-करीति शास्त्रानुसारित्वम् ।

अथ दृष्टम् –

जात्यादि-वर्णनं धीरैर् दृष्टम् इत्य् अभिधीयते ॥ 183 ॥



यथा द्वितीये –

वृन्दा (पुरो दृष्टिं क्षिपन्ती) –

करोति दधि-मन्थनं स्फुट-विसर्पि-फेन-च्छटा
विचित्रित-गृहाङ्गणं गहन-गर्गरी-गर्जितम् ।
मुहुर् गुण-विकर्षण-प्रवणता-क्रमाकुञ्चित-
प्रसारित-कर-द्वयी-क्वणित-कङ्कणं मालती ॥ (2.3)

अत्र दधि-मथन-क्रिया-स्वभाव-वर्णनं दृष्टम् ॥

सन्ध्य्-अन्तराण्य् अनुक्त्वैव भूषणं लक्षणाख्यया ।
प्रोच्यतेऽन्यत् त्रयस्त्रिंशत् सङ्ख्या कश्चिद् विभूषणम् ॥184॥


मुनेर् असम्मत्तत्वेन तत् तु सर्वम् उपेक्षितम् ।
केषाञ्चिद् अत्र सन्ध्य्-अङ्ग-गुणालङ्कार-लक्ष्मणाम् ॥ 185 |
अन्तर्भावेऽपि यत्नेन कर्तव्यत्वाय कीर्तितम् ।

अथ पताका-स्थानानि –

अर्थस्य तु प्रधानस्य भाव्य्-अवस्थस्य सूचकम् ॥ 186 ॥


यद्-आगन्तुक-भावेन पताका-स्थानकं हि तत् ।
एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् ॥187॥


तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ।
एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः ॥188॥



तत्राद्यम् –

सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥189॥ [ना.शा. 19.31]

यथा ललित-माधवे सप्तमे –

राधिका (परिक्रम्य पीतोत्तरीयाञ्चलं गृह्णन्ती सकम्पम्) –

दग्धं हन्त दधानया वपुर् इदं यस्यावलोकाशया
सोढा मर्म-विपाटने पटुर् इयं पीडातिवृष्टिर् मया ।
कालिन्दीय-तटी-कुटीर-कुहर-क्रीडाभिसार-व्रती
सोऽयं जीवित-बन्धुर् इन्दु-वदने भूयः समालिङ्गितः ॥ 7.18 ॥

अत्र प्रतिबिम्बे सोऽयं जीवित-बन्धुर् इत्य् उपचार-प्रयोगेण भाविनः कृष्णस्य सूचनात् सहसार्थ-सम्पत्ति-रूपम् इदं पताका-स्थानकम् ।

अथ द्वितीयम् –
वचः-सातिशय-श्लिष्टं काव्य-वस्तु-साश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥190॥ [ना.शा. 19.32]

यथा द्वितीयेऽङ्के – कृष्णः –

स्मर-रोधनानुबन्धी क्रम-विस्तारित-कला-विलास-भवः ।
क्षणदा-पतिर् इव दृष्टः क्षण-दायी राधिका-सङ्गः ॥ (2.17)

(नेपथ्ये) दुर्लभः पुण्डरीकाक्ष वृत्तस् ते विप्रकर्षतः । 90

कृष्णः – (सव्यथम् उच्चैः) भोः कोऽयं दुर्लभः? 91

(पुनर् नेपथ्ये)
यत्नाद् अन्विष्यमाणोऽपि वल्लवैः पशु-मण्डलः ॥ (2.18) 92

अत्र भविष्यतो राधा-सङ्गम-दुर्लभत्वस्य सूचनाद् इदं श्लिष्टं नाम द्वितीयं पताका-स्थानकम् ।

अथ तृतीयम् –
अर्थोपक्षेपणं यत् तु लीनं सविनयं भवेत् ।
श्लिष्टोत्तर-युतं नाम तृतीयं परिकल्पितम् ॥191॥ [ना.शा. 19.33]

यथा सप्तमे, कृष्णः –

(सर्वतः प्रेक्ष्य) प्रिय-वयस्य! कियद् दूरे सा वृन्दाटवी ?

मधुमङ्गलः (संस्कृतेन) –

स्फुटच्-चटुल-चम्पक-प्रकर-रोचिर् उल्लासिनी
मदोत्तरल-कोकिलावलि-कल-स्वरालापिनी ।
मराल-गति-शालिनी कलय कृष्ण-साराधिका
(इत्य् अर्धोक्ते)

कृष्णः (ससम्भ्रमौत्सुक्यम्) वत्स क्वासौ ?

मधुमङ्गलः (अङ्गुल्या दर्शयन्)

पुरः स्फुरति वल्लभा तव –

कृष्णः (सव्यग्रम्) वयस्य! नाहं पश्यामि । तद् आशु दर्शय । क्व सा मे राधिका ?

मधुमङ्गलः -- ... मुकुन्द वृन्दाटवी ॥ (7.17)

अत्र सज्जल्पितेन मधु-मङ्गल-वाक्येन भाविनो राधा-दर्शनस्य सूचनाच्छ्लिष्टोत्तरं नाम तृतीयं पताका-स्थानम् ।

अथ दर्शनम् –
द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
उपन्यासेन युक्तस् तु चतुर्थं परिकीर्तितम् ॥192॥ [ना.शा. 19.34]

यथा पञ्चमे सुपर्णः –

नभसि रभसवद्भिः श्लाघमाना मुनीन्द्रैर्
महित-कुवलयाक्षी कीर्ति-शुभ्रांशु-वक्त्रा ।
नृपकुलम् इह हित्वा चेदि-राज-प्रधानं
मुरदमन गमिष्यत्य् उत्सुकां त्वां जय-श्रीः ॥ (5.28)

अत्र सुपर्णस्य द्व्यर्थ-वचनेन चन्द्रावली-प्राप्ति-सूचनात् तुल्य-विशेषणम् ।

अथ अर्थोपक्षेपकाः –
वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः ।
रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥193॥


अदर्शनीयम् अङ्के तद् अवश्यं वाच्यम् एव चेत् ।
अर्थोपक्षेपकैर् एतत् सूचयेत् सुष्ठु पण्डितः ॥194॥


विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकैः ।

अथ विष्कम्भः –
भवेद् विष्कम्भको भूत-भावि-वस्त्व्-अंश-सूचकः ॥195॥


अमुख्य-पात्रैः सङ्क्षेपाद् आदाव् अङ्कस्य दर्शितः ।
स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः ॥196॥


विदग्ध-माधवे यद्वद् द्वितीयाङ्क-मुखे कृतः ।
मुखरा-युक्तया नान्दीमुख्यासौ मिश्र-संज्ञकः ॥197॥


शुद्धः केवल-मध्येऽयम् ekâneka-कृतो भवेत् ।
विनिर्मितो बहुत्रायं तस्मिन् ललित-माधवे ॥198॥



अथ चूलिका –
प्राज्ञैर् यवनिकान्तःस्थैर् अदृश्यैर् या तु निर्मिताः ।
आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा भवेत् ॥199॥



स्पष्टं बहुत्रोदाहरणम् ।

अथाङ्कास्यम् –

यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला ।
तद्-अङ्कास्यम् इति प्राहुर् बीजार्थ-ख्यापकं च यत् ॥200॥


गार्गी-संयुक्तया पौर्णमास्या ललित-माधवे ।
प्रथमाङ्के यथा सुष्ठु सुहितं निखिलं स्फुटम् ॥201॥



केचित् तु –
पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः ।
सूचनं तद् अविच्छेद्यैर् यत् तद् अङ्कास्यम् ईरितम् ॥202॥11
इति लक्षयन्ति ।

एतद्-अङ्कावतारेण गतार्थत्वात् तु केचन ।
प्रथमोक्तार्थम् एवेदं वदन्त्य् अङ्क-मुखं बुधाः ॥ 203॥



अथ अङ्कावतारः –
अङ्कावतारः पात्राणां पूर्वाङ्कार्थानुवर्तिनाम् ।
अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् ॥204॥


स्पष्टम् उदाहरणम् ।

अथ प्रवेशकः –
यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् ।
अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥205॥


यदा स्यान् नीरसं सूच्यम् आमुखानन्तरं तदा ।
विष्कम्भोऽङ्कास्यकं वा स्याद् आमुखाक्षिप्त-पात्रकम् ॥206॥


यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते ।
आदाव् एव तदाङ्कः स्याद् आमुखाक्षेप-संश्रयः ॥207॥


असूच्यं तु शोभोदार-रस-भाव-निरन्तरम् ।
प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥208॥


असूच्यं तु द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् ।
द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥209॥


स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् ।
सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः ॥210॥


सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ।
द्विधा विभज्यते तच् च जनान्तम् अपवारितम् ॥211॥


त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् ।
या मिथः क्रियते द्वाभ्यां तज् जनान्तिकम् उच्यते ॥212॥


रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ।

अथ अङ्क-स्वरूपम् –
प्रत्यक्षनेतृ-चरितः क्षुद्र-चूर्णक-संयुतः ॥213॥


नातीवगूढ-शब्दार्थो नातिप्रचुर-पद्यवान् ।
अयुतो बहुभिः कार्यैर् बीज-संहरणेन च ॥214॥


अनेक-दिन-निर्वर्त्यकथया च विवर्जितः ।
दिनार्ध-दिनयोर् योग्य-वस्तुना परिकल्पितः ॥215॥


वधेन दूराह्वानेन युद्ध-राज्यादि-विप्लवैः ।
शापोत्सर्ग-विहाराभ्यां रत-भोजन-मृत्युभिः ॥216॥


स्नानानुलेप-निद्राद्यैश् चुम्बनालिङ्गनादिभिः ।
व्रीडा-हेतुर्भिर् अन्यैश् च बीभतैश् च विना कृतः ॥217॥


अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः ।

अथ गर्भाङ्कः
अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया ॥218॥


अङ्कस्य मध्ये योऽङ्कः स्याद् असौ गर्भाङ्क ईरितः ।
वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः ॥219॥


अर्थोपक्षेपकैर् हीनो युतः पात्रैस् तु पञ्चषैः ।
अन्वेष्य-वस्तु-विषयः स्वाधाराङ्कान्त-शोभितः ॥220॥


नातिप्रपञ्चेतिवृत्तः प्रस्तुतार्थानुबन्धकः।
प्रथमाङ्के न कर्तव्यः सोऽयं काव्य-विशारदैः ॥221॥


चतुर्थेऽङ्के तु गर्भाङ्को यथा ललित-माधवे ।

अथ सामान्य-निर्णयः –
नाटकेऽङ्का न कर्तव्या पञ्च-न्यूना दशाधिकाः ॥222॥


विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः ।
अन्योन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ॥223॥


यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत् ॥224॥


अविरुद्धं च यद् वृत्तं रसाभिव्यक्तयेऽधिकम् ।
तद् अप्य् अन्यथयेद् dhémân न वदेद् वा कदाचन ॥225॥


लास्याङ्गानि दश तथा वीथ्य्-अङ्गानि त्रयोदश ।
अङ्केष्व् अपि निबध्यानि केचिद् एवं प्रचक्सते ॥226॥


प्रायस् तान्य् अपि सन्त्य् एव तस्मिन् ललित-माधवे ।
क्वचिद् अत्र विनिष्पाद्यं धीरैर् आकाश-भाषितम् ॥227॥


अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वैव यद् वदेत् ।
इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् ॥228॥



अथ भाषा-विधानम् –
नाटके तत्र पात्राणां भाषा-रूपं निरूप्यते ।
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥229॥


चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तिभिः ।
आसां संस्कार-राहित्याद् विनियोगो न गद्यते ॥230॥


भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ।

तत्र संस्कृता –
संस्कृता देवतादीनां मुनीनां नायकस्य च ॥231॥


लिङ्गि-विप्र-वणिक्-क्षत्र-मन्त्रिकञ्चुकिनाम् अपि ।
अरण्य-देवी-गणिका-मन्त्रिजाधीतियोषिताम् ॥232॥


योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि कीर्तिता ।

तत्र प्राकृती –
षोढान्तिमा प्राकृती स्याच् छौरसेनी च मागधी ॥233॥


पैशाची चूलिका-पैशाच्य्-अपभ्रंश इति क्रमात् ।
अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥234॥


ऐश्वर्येण प्रमत्तानां दारिद्र्योपहतात्मनाम् ।
ये नीचाः कर्मणा जात्या तेषां च प्राकृतं स्मृतम् ॥235॥


तत्रापि नायिकादीनां शौरसेनी प्रकीर्तिता ।
आसाम् एव तु गाथासु महाराष्ट्री स्मृता बुधैः ॥236॥


अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् ।
तथा विदूषकादीनां चेटानाम् अपि कीर्तिता ॥237॥
रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् ।
अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते ॥238॥


सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः ।
माहात्म्यस्य परिभ्रंशान् मदस्यातिशयात् तथा ॥239॥


प्रच्छादनं च विभ्रान्तिर् यथालिखित-वाचनम् ।
कदाचिद् अनुवादं च कारणानि प्रचक्षते ॥240॥


नायिकानां सखी-वेश्या-कितवाप्सरसां तथा ।
वैदग्ध्यार्थं प्रयोक्तव्यं संस्कृतं चान्तरान्तरा ॥241॥


स्पष्टान्य् एषाम् उदाहरणानि ।

अथ वृत्तयः –
अथोच्यन्ते स्वभावेन वृत्तयः परमाद्भुताः ।
जाता नारायणाद् एता मधु-कैटभयोर् वधे ॥242॥


नेतृ-व्यापार-रूपास् तु रसावस्थान-सूचिकाः ।
चतस्रो वृत्तयो धीरैः प्रोक्ता नाट्यस्य मातरः ॥243॥


भारत्य् आरभटी चैव सात्वती कैशिकी तथा ।

तत्र भारती –
एषा वाणी-प्रधानत्वाद् भारतीति निगद्यते ॥244॥


प्रस्तावनोपयोगित्वात् तत्रैव परिकीर्तिता ।
स्त्री-हीना पुरुष-श्रेष्ठ-प्रयोज्या वाक्-प्रधानिका ॥245॥


भारती संस्कृतैर् युक्ता वृत्तिः स्याच् चतुरङ्गिका ।

अथारभटी –
मायेन्द्र-जाल-प्रचुर-चित्र-युद्ध-क्रिया-मया ॥246॥


आटोप-च्छेद्य-भेदाढ्या वृत्तिर् आरभटी मता ।
अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् ॥247॥


वस्तूत्थापन-सम्फेटाव् इत्य् आह भरतो मुनिः ।

तत्र सङ्क्षिप्तिः –
सङ्क्षिप्तिर् उक्ता सङ्क्षिप्त-वस्तु-सृष्टिर् महाद्भुता ॥248॥



यथा—
विधिना हते शिशु-कुले तादृशम् अपरं हरिस् तथा व्यतनोत् ।
विरमतु परस्य वार्तां स्वयम् एव विसिस्मये स यथा ॥

अथावपातनम् –
विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः ।

यथा –
निघ्नन् विघ्नम् इवाग्रतः कुवलयापीडं मृदु-क्रीडया
तुङ्गां रङ्ग-भुवं प्रविश्य तरसा प्रत्यर्थिनां त्रासनः ।
दृप्यन्-मल्ल-दवाम्बुदश् चल-दृशा क्षुद्रान् अपि द्रावयन्
पश्याराद् गरुडायते सरुडयं कंसोरगे केशवः ॥

अथ वस्तूत्थापनम् –
तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम् ॥249॥



यथा –
दौर्जन्यानि हृदि स्फुटानि कपट-स्नेहेन संवृण्वती
माया-कल्पित-सुन्दरी मधुरिमा लेभे व्रजं पूतना ।
तस्याः सुष्ठु तथा पयोधर-रसः प्रीतः शिशु-क्रीडया
वैकुण्ठेन हठाद् यथा न स पुनः मातुस् tathâ पास्यते ॥

अथ सम्फेटः –
सम्फेटः स्यात् समाघातः क्रुद्ध-सङ्क्रुद्धयोजितः ॥250॥



यथा –
चाणूर-मल्लेन यथा मुरारेर्
अन्योन्यम् आसीद् गुरु-सम्प्रहारः ।
कंसस्य येनानकदुन्दुभेश् च
सन्ताप-चिन्ताभिर् उरः पफाल ॥

अथ सात्वती –
सात्त्विकेन गुणेनापि त्याग-çauryâdinä युता ।
हर्ष-प्रधाना निःशोका सात्वती परिकीर्तिता ॥251॥


अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि ।
सङ्घात्य-परिवर्तौ चेत्य् एषां लक्षणम् उच्यते ॥252॥



अथ संलापः –
ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः ।
परस्परं गभीरोक्तिः संलाप इति कीर्त्यते ॥253॥



यथा –
वयं बालास् तुल्यैः सह रचयितुं युद्धम् उचितं
पुरो यूयं मल्लाः प्रकटित-करालाचल-रुचः ।
मदेनोन्मत्तानां मृदुल-तनुभिः कः कलभकैः
करीन्द्राणां धीरः परिणमन-रङ्गं रचयति ॥

अवितथम् असि बालः काल-रूपं विभिन्दन्
द्विरद-पतिम् उदग्रं बाल-विक्रीडयैव ।
इह किल भुज-युद्ध-प्रस्तुतेर् उच्चलेयं
तव तनु-कृत-सख्या साक्षिणी बाल-राजिः ॥

अथोत्थापकः –
प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः ।

यथा –
लुञ्छन्न् अस्मि पुरस् त्रिविष्टप-पुरी-सौभाग्य-सार-श्र्यं
गीर्वाण्श्वर-पारिजातम् अमरीकन्दर्प-सन्दर्पदम् ।
पौलोमी-कुच-कुम्भकेलि-मकरी-व्यापार-वैज्ञानिकः
पाणिस् तेन हि दक्षिणः कथम् असुअ दम्भोलिम् उद्यच्-छते ॥

अथ सङ्घात्यः –
प्रभाव-मन्त्र-देवाद्यैः सङ्घात्यः सङ्घ-भेदनम् ॥254॥



तत्र प्रभावेन, यथा –

दुकूलं धुन्वाना जय-जय-जयेत्य् उच्च-भणितिः
स्थिता रङ्गाभ्यर्णे प्रणय-गरिमोद्दामित-मुखी ।
प्रभावं पश्यन्ती कम् अपि कमनीयाद्भुत-रसं
हरेः कंसोपेक्षां वधित बत साक्षान् मधुपुरी ॥

मन्त्रेण, यथा –

निशम्य युक्तिं दनुजार्दनस्य
गोवर्धनाराधन-बद्ध-रागाम् ।
आभीर-गोष्ठी रभसेन सर्वा
गीर्वाण-राजस्य मखाद् व्यरंसीत् ॥

अथ परिवर्तकः –
प्रारब्ध-कार्याद् अन्यस्य करणं परिवर्तकः ।

यथा –
व्रजभुवि गुरु-गर्वात् कुर्वतस् तीव्र-वृष्टिं
हृदि भवद्-अनुभावाद् अद्य-भीतिर् ममासीत् ।
त्वम् असि किल कृपालुर् दोग्धु-कामोऽपि कामं
तद् इह मयि शरण्ये गोकुलेन्द्र प्रसीद ॥

अथ कैशिकी –
नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः ।
समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा ॥255॥


हरेः केशाभिसम्बन्धात् कैशिकीति प्रथां गता ।
अङ्गान्य् अस्यास् तु चत्वारि नर्म-तत्-पूर्वका इमे ॥256॥


स्फञ्जः स्फोटश् च गर्भश् चेत्य् एषां लक्षणम् उच्यते ।

तत्र नर्म –
शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः ॥257॥


अग्राम्यः परिहासः स्यान् नर्म तत् तु त्रिधा मतम् ।
शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् ॥258॥


शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् ।
सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् ॥259॥


तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।
सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः ॥260॥



तत्र वाचा, यथा पद्यावल्याम् (207)

गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते
किं त्व् एवं विजन-स्थयोर् हत-जनः सम्भावयत्य् अन्यथा ।
इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदासलाम्
आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः ॥

वेशेन यथा रसार्णव-सुधाकरे (1.273) –

अभ्युद्यते शशिनि पेशल-कान्त-दूती
सन्ताप-संवलितमानस-लोचनाभिः ।
अग्रा हि मण्डन-विधिर् विपरीत-भूषा
विन्यास-हासित-सखीजनम् अङ्गनाभिः ॥

चेष्टया, यथा –

श्यामे याम् अनुरोधसि प्रिय-सखी-वर्गान्तर-स्थायिनी
सव्यां स्मेरमुखी दृशं मधुभिदः स्मेरे मुखाम्भोरुहे ।
भृङ्गोद्भासिनि दक्षिणां तु किरती क्रीडा-निकुञ्जे मुहुः
सूर्ये रज्यति सच्छलं विचिनुते तपाय पुष्पावलिम् ॥

अनुराग-प्रकाशोऽपि भोगेच्छा-नर्मवत् त्रिधा ।

तत्र वाचा, यथा –

देहि कुन्दम् इति देवि वक्ष्यती
यन् मुकुन्दम् अविलम्बम् अब्रवीः ।
तावकीन-कुल-पालिका-व्रतं
तेन साम्प्रतम् अभूद् विकर-स्वरम् ॥

वेशेन, यथा –
यद् उपहससि मां सदाभिसारोत्-
सुक-हृदयाम् अभितस् तद् अत्र युक्तम् ।
वपुषि हरि-कथा-प्रसङ्ग-मात्रे
तव च कथं पुलकालिर् उन्मिमील ॥

चेस्टया, यथा –
सखि कुर्वती विविक्ते वनमाला-गुम्फनाभ्यासम् ।
विदितासि त्वम् अखण्डित-पातिव्रत्ये कृतं भणितैः ॥

तत्र वाचा, यथा –
व्रज-राज-कुमार मा कृथाः
स्तुति-मुद्राभिर् अनल्प-चातुरीम् ।
अनिमित्त-विशङ्कितेन ते
वचसाहं गुरुणास्मि बोधिता ॥

वेशेन, यथा ललित-माधवे

चन्द्रावली (सोत्प्रास-स्मितम्) –

कज्जल-सामल-मज्झं pallaa-साणुज्जलं muuàdassa ।
गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि ॥

[कज्जल-श्यामल-मध्यं पल्लव-शोणोज्ज्वलं मुकुन्दस्य ।
गुञ्जा-फलं इवाधरं सखि पश्यन्ती प्रमोदे ॥] 9.54

चेष्टया, यथा रस-सुधाकरे (1.273) –

लोल-भ्रू-लतया विपक्ष-दिग्-उपन्यासे विधूतं शिरस्
तद् वृन्दस्य निशामनेऽकृत नमस्कारं विलक्ष-स्मितम् ।
रोषात् तामरकपोल-कान्तिनि मुखे दृष्ट्या नतं पादयोर्
उत्सृष्टो गुरु-सन्निधाव् अपि विधिर् द्वाभ्यां न कालोचितः ॥

अथ शुद्ध-हास्यजम् –
शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः ॥262॥



तत्र वाचा, यथा –
वृद्धे चन्द्र इति प्रतारय न माम् अज्ञासिषं मद्-भयान्
निक्षिप्तं नवनीत-पिण्डम् उपरि स्थानेऽद्य राधाम्बया ।
गूढं पातयितास्मि दीर्घतरया यष्ट्येति वाचं हरेर्
इन्दु-न्यस्त-दृशो निशम्य मुखरा क्षेमं हसन्ती क्रियात् ॥

वेश-चेष्टाभ्यां, यथा –
कम्बल-कृत-वृष-वेषं भृङ्गाभृङ्गी प्रणीत-संरम्भम् ।
प्रेक्ष्य हरिं विधिर् अहसीन् मुदिर-च्छन्नो गभीरोऽपि ॥

अथ भय-हास्यजम् –
हास्याद् भयेन जनितं कथितं भय-हास्यजम् ।
तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा ॥263॥



मुख्यं वाचा, यथा –

शैलेन्द्रोद्धृति-लीलया किल परित्राते गवां मण्डले
तत्र स्तोत्र-विधित्सयाभ्युपगतं दृष्ट्वा सहस्रेक्षणम् ।
प्रत्यासीदति पश्य राक्षस-पतिः साक्षाद् अयं पाहि मां
इत्य् उत्क्रोशति मुग्ध-वल्लव-शिशौ स्मेरो हरिः पातु वः ॥

एवं वेश-चेष्टाभ्याम् अप्य् उदाहार्यम् ।

अथान्याङ्गम् । तत्र वाचा, यथा –

यद्य् उल्लङ्घ्य गिरं विसर्पति ततः स्वाङ्गे व्रणं पाणिजैः
कुर्वन्न् एव कृतं त्वयेति जरती-लक्साय वक्ष्याम्य् अहम् ।
इत्य् उक्ते स्वरम् आकुलाम् इव भयाद् आलोक्य राधां पुनः
स्तब्धीभूत-गतिं हरिः स्मित-मुखः श्लिष्यन् मुदं वः क्रियात् ॥

वेषेण, यथा –

राधा-पुरः स्फुरति संविहिताभिमन्यु-
वेषे मुरद्विषि मनाग् उपलब्ध-भीतिः ।
नैसर्गिकीं प्रणयतः स्व-मनः-प्रवृत्तिं
तत्रावधार्य चतुरा स्मितम् आततान ॥

चेष्टया, यथा रस-सुधाकरे (1.275)

प्रह्लाद-वत्सल वयं बिभिमो विहाराद्
अस्माद् इति ध्वनित-नर्मसु गोपिकासु ।
लीला-मृदु स्तन-तटेषु नखाङ्कुराणि
व्यापारयन्न् अवतु वः शिखि-पिच्छ-मौलिः ॥

नर्मेदम् अष्टादशधा विस्पष्टम् अभिदर्शितम् ।

अथ नर्म-स्फञ्जः –
नर्म-स्फञ्जः सुखोद्योगो भयार्तो नव-सङ्गमः ॥264॥



यथा –
साशङ्कं क्षिपतोर् दृशं प्रतिदिशं व्रीडा-जड-स्वान्तयोर्
याता क्वासि निशीति तीव्र-जरती-वाचाधिक-त्रस्तयोः ।
गोष्ठ-द्वारि निवेशितस्य कुहरे गो-ग्रन्थि-राशेस् तदा
राधा-माधवयोर् अभूत् क्वणिकरस् तस्मिन् नवः सङ्गमः ॥

अथ नर्म-स्फोटः –
नर्म-स्फोटो भाव-लेशैः सूचितोऽल्प-रसो मतः ॥265॥



यथा विदग्ध-माधवे –

मधुमङ्गलः (कृष्णं पश्यन् स्वगतम्) –

फुल्ल-pras¨na-पटलैस् तपनीय-वर्णम्
आलोक्य चम्पक-लता किल कम्पतेऽसौ ।
शङ्के निरङ्क-नव-कुङ्कुम-पङ्क-गौरी
राधास्य चित्त-फलके तिलकी-बभूव ॥ (2.25)

अथ नर्म-गर्भः –
नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये ।
प्रच्छादन-परो यस् तु नर्म-गर्भः स उच्यते ॥266॥



यथा, रस-सुधाकरे (1.279) –

श्रियो मान-ग्लानेर् अनुशय-विकल्पैः स्मित-मुखे
सखी-वर्गे गूढं कृतवसतिर् उत्थाय सहसा ।
समनेष्ये धूर्तं तम् अहम् इति जल्पन् नत-मुखीं
प्रियान्ताम् आलिङ्गन् हरिर् अरति-खेदं हरतु वः ॥

तिस्रोऽर्थ-वृत्तयः प्रोक्ता शब्द-वृत्तिस् तु भारती ।
अथैतासां चतसॄणांरसनैयत्यम् उच्यते ॥267॥


शान्त-वीराद्भुत-प्रीत-वत्सलेषु तु सात्वती ।
प्रेयः शृङ्गार-हास्येषु प्रोक्ता वृत्तिस् तु कैशिकी ॥268॥


बीभत्से करुणे चारभटी वीरे भयानके ।
प्रायो रसेषु सर्वत्र भारती करुणादिषु ॥269॥



इति ध्वनि-प्रस्थापन-परमाचार्य-श्रीमद्-रूप-गोस्वामि-प्रभुपाद-प्रणीता श्री-नाटक-चन्द्रिका समाप्ता ॥


1 सिद्ध-सद्-भावना मता. or as in RASK siddha-sad-bhäva-bhäva.
2 RASK has exactly same definition, but nirodhaù. Some MSS (minority) of RASK also have virodhaù.
3 नारदः
4 साशङ्कम्
5 भीष्मकः (सादरम्)
6 The NätC edition has vivalanam throughout, but in every treatment of the subject, vicalanam is given as the term here designated. Vivalanam must be taken as incorrect. See Rask. 3.67, Daç. 1.48, etc.
7 Full verse given below, at 171 (atiçayaù).
8 सं-
9 SähD 6.187 हस् दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद् वचः ।
10 First reference to Bharata, whom he has not been following very closely. Näö 16.169 = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥
11 Rasärnäva 3.194. (Strange to see him disagreeing.)




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos |
El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog