viernes, 12 de febrero de 2010

Srii-kRSNa-caitanya-candrasya-sahasra-naama-stotram - 1000 names of Sri Chaitanya mahaprabhu

Sri Kavi Karnapura

Srii-kRSNa-caitanya-candrasya-sahasra-naama-stotram - 1000 names of Sri Chaitanya mahaprabhu

1

namas tasmai bhagavate
caytanyaaya mahaatmane
kali-kalmaSa-naaSaaya
bhavaabdhi taaraNaya ca

2

brahmaNaa hari-daasana
Sri-ruupaaya prakaaSitam
tat sarvaM kathayiSami
savadhaanaM niSaamaya

3

SrutvaivaM vaiSNavaah sarve
prahRSTaah prema-vihvalaaH
saadaram paripapracchuh
prema-gadgadayaa giraa

4

vaiSNavaanaaM hi kRpayaa
smRtva vaakyaM pitus tadaa
saNointya bhagavad-ruupaM
naamaani kathayami vai

oM asya Srii-kRSNa-caitanya
sahasra-naama-stotrasya
naaraayaNaH RSir anuSTup chandaH
Sriimad-bhagavad-bhaktir devataa
Srii-raadhaa-kRSNa-pritaye
Srii-kRSNa-caitanya-
naama-sahasra-paathe viniyogaH
oM namaH prema-samuccayaaya
gopiijana-vallabhaaya mahaatmane

5*

oM viSvambaraH sadaanando
viSva-jid viSva-bhaavanah
mahaanubhaavo viSvaatmaa
gauraaNgo gaura-bhaavanaH

6

hema-prabho diirgha-baahur
diirgha-griivaH Sucir vasuH
caitanyaS cetanaS cetaS
citta-ruupi prabhuH svayam

7

raadhaangi raadhikaa-bhaavo
raadhaanveSi priyaMvadaH
niiti-jNaH sarva-dharma-jNo
bhaktimaan puruSottamah

8

anubhaavii mahaa-dhairyaH
Saastra-jNo nitya-nuutanaH
prabhaavi bhagavaan kRSNaS
caitanyo rasa-vigrahaH

9

anaadi-nidhano dhaataa
dharanii-mandanaH Sucih
varaangaS caNcalo dakSaH
prataapii saadhu-saNgataH

10

unmaadii unmado viiro
dhiira-graanii rasa-priyaH
raktaambaro daNDa-dharaH
sannyaasii yati-bhuuSaNaH

11

daNDii chatrii cakra-paaniH
kRpaaluh sarva-darSanaH
niraayudha sarva-Saastaa
kali-dosa-pranaaSanaH

12

guru-varyaH kRpaa-sindhur
vikramii ca janaardanaH
mleccha-graahi kuniiti-ghno
duSTa-haarii kRpaakulaH

13

brahmacaarii yati-varo
brahmaNyo braahmaNaH sudhiih
dvija-raajas cakravartii
kaviH kRpaNa-vatsalaH

14

niriihah paavako 'rtha-jNo
nirdhuumaH paavakopamaH
naara-vandyo haraakaaro
bhaviSNur nara-naayakaH

15

daana-viiro yuddha-viiro
dayaa-viiro vRkodaraH
jNaana-viiro mahaa-viiraH
Saanti-viiraH prataapanaH

16

Srii-jiSNur bhramiko jiSNuH
sahiSNuS caaru-darSanaH
naro variiyaan durdarSo
navadviipa-sudhaakaraH

17

candra-haasyaS candra-nakho
balimad udaro balii
suuryah-prabhaH suuryakaaMSuH
suuryaango maNi-bhuuSaNaH

18

kambhu-kaNThaH kapola-Sriir
nimna-naabhiH sulocanaH
jaganaatha-suto vipro
ratnaaNgo ratna-bhuuSaNaH

19

tiirthaarthii tiirtha-das tiirthas
tiirthaangas tiirtha-saadhakah
tiirthaaspadas tiirtha-vaasas
tiirtha-sevii niraaSrayaH

20

tiirthaalaadii tiirtha-prado
braahmako brahmaNo bhramii
Sriivaasa-paNDitaanando
raamaananda-priyaNkaraH

21

gadaadhara-priyo daasa-
vikramii SaNkara-priyaH
yogii yoga-prado yogo
yoga-kaarii tri-yoga-kRt

22

sarvaH sarva-svado bhuumaa
sarvaangaH sarva-sambhavaH
vaanir baanaayudho vaadii
vaacaspatir ayoni-jaH

23

buddhih satyaM balaM tejo
dhRtimaan jaNgamakRtih
muraarir varddhano dhaataa
nRharih maana-varddhanaH

24

niskarmaa karma-do naathaH
karma-jNah karma-naaSakaH
anarghaH kaarakaH karma-
kriyaarhaH karma-baadhakaH

25

nirguno gunavaan iiSo
vidhaataa saama-go 'jitah
jita-Svaaso jita-praano
jitaanaNgo jitendriyaH

26

kRSNa-bhaavii kRSNa-naami
kRSNaatmaa kRSNa-naayakaH
advaito dvaita-saahityo
dvi-bhaavah paalako vaSi

27

SriivaasaH Sriidharaahavyo
hala-naayaka-saara-vit
viSvaruupaanujaScandro
variiyaan maadhavo 'cyutah

28

ruupaasaktaH sadaacaaro
guNa-jNo bahu-bhaavakaH
guNa-hiino guNaatiito
guNa-graahii guNaarNavaH

29

brahmaanando nityaanandah
premanando 'ti-nandakaH
nindya-haari nindya-varjii
nindya-ghnaH paritoSakaH

30

yajNa-baahur viniitaatmaa
naama-yajNa-pracaarakaH
kali-varyaH sucinaaMSuH
paryaaMsuH paavakopamaH

31

hiraNya-garbhaH suuksmaatmaa
vairaajyo virajaa-patiH
vilaasi prabhaavi svaamSi
paraavasthaH siromanih

32

maayaa-ghno maayiko maayi
maayaavaadi vicakSaNaH
kRSNaacchaadii kRSNa-jalpii
visaya-ghno niiraakRtiH

33

saNkalpa-Suunyo maayiiSo
maayaadveSii vraja-priyaH
vrajaadhiiSo vraja-patir
gopa-gokula-nandanaH

34

vraja-vaasii vraja-bhaavo
vraja-naayaka-sattamaH
gupta-priyo gupta-bhaavo
vaaNcitaH satkulaaSrayaH

35

raagaanugo raaga-sindhuu
raagaatmaa raaga-varddhanaH
raagodgataH prema-saaksii
bhaTTa-naathaH sanaatanaH

36

gopaala-bhaTTa-gaH priito
lokanaatha-priyaH paTuh
dvi-bhujaH Sad-bhujo ruupi
raaja-darpa-vinaaSanaH

37

kaaSi-miSra-priyo vandyo
vandaniiyaH Saci-prasuuH
miSra-purandaraadhiso
raghunatha-priyo rayaH

38

saarvabhauma-darpa-haari
amoghaarir vasu-priyaH
sahajah sahajaadhiiSaha
SaSvataH praNayaaturaH

39

kila-kiNcid-abhaavaarttah
paaNdu-gaNDaH SucaaturaH
pralaapi bahu-vaak SuddhaH
Rjur vakra-gatiH Siivah

40

ghattaayito 'ravindaakSaH
prema-vaicittya-lakSakaH
priyaabhimaanii caturaH
priyaavartii priyonmukhaH

41

lomaaNcitaH kampa-dharaH
aSru-mukho viSoka-haa
haasya-priyo haasya-kaari
haasya-yug haasya-naagarah

42

haasya-graami haasya-karas
tri-bhaNgii nartanaakulaH
uurdhva-lomaa uurdhva-hasta
uurdhva-raavi vikaaravaan

43

bhavollaasi dhiira-Saanto
dhiiraNgo dhiira-naayakaH
devaaspado deva-dhaamaa
deva-devo manobhavaH

44

hemadrir hema-laavaNyaH
sumerur brahma-saadanaH
airaavata-svarNa-kaantiH
Sara-ghno vaaNchita-pradaH

45

karobhoruuh sudiirghaakSaH
kampa-bhruu-cakSu-naasikaH
naama-granthii naama-saNkhyaa
bhaava-baddhas tRSaa-haraH

46

paapaakarSii paapa-haarii
paapa-ghnaH paapa-SodhakaH
darpa-haa dhana-do 'ri-ghno
maana-haa ripu-haa madhuH

47

ruupa-haa veSa-haa divyo
diina-bandhuH kRpaamayaH
sudhaksaraH sudhaasvaadii
sudhaamaa kamaniiyakaH

48

nirmukto mukti-do mukto
muktaakhyo mukti-baadhakaH
nihSaNko nirahaNkaaro
nirvairo vipadaapahaH

49

vidagdho nava-laavanyo
navadviipa-dvija prabhuH
niraNkuSo deva-vandyaH
suraacaaryaH suraari-haa

50

sura-varyo nindya-haarii
vaada-ghnaH paritoSakaH
suprakaaSo bRhad-baahur
mitra-jNah kavi-bhuuSaNaH

51

vara-prado varapaNgo
vara-yug vara-nayakaH
puSpa-haasa padma-gandhiH
padma-raagah prajaagaraH

52

uurdhva-gaH satpathaacaarii
praana-da uurdhva-gaayakaH
jana-priyo janaahlaado
janaakaRSi jana-spRhaH

53

ajanmaa janma-nilayo
janaanado janaardra-dhiH
jagan-naatho jagad-bandhur
jagad-devo jagat-patiH

54

janakaari janaamodo
janakaananda-saagrahaH
kali-priyah kali-SlaaghyaH
kali-maana-vivardhanaH

55

kali-varyah sadaanandah
kali-kRt kali-dhanyamaan
varddhaamanah Sruti-dharaH
varddhano vRddhi-daayakaH

56

sampadaH SaaraNo dakSo
ghRNaangii kali-rakSakaH
kali-dhanyaH samaya-jNah
kali-puNya-prakaaSakaH

57

niScinto dhiira-lalito
dhiira-vaak preyasii-priyaH
vaamaasparSii vaama-bhaavo
vaama-ruupo manoharaH

58

atiindriyaH suraadyakSo
lokaadhyakSaH kRtakRtaH
yugaadi-kRd yuga-karo
yuga-jNo yuga-naayakaH

59

yugaavarto yugaasiimaH
kaalavaan kaala-Sakti-dhRk
praNayaH SaaSvato hRSTo
viSva-jid buddhi-mohanaH

60

sandhyaataa dhyaana-kRd dhyaani
dhyaana-maNgala-sandhimaan
visrutaatmaa hRdi sthira-
graamaniya-praghraahakaH

61

svara-muurcchi svaraalaapii
svara-muurti-vibhuuSaNaH
gaana-graahi gaana-lubdho
gaayako gaana-varddhanaH

62

gaana-maanyo hy aprameyaH
satkartaa viSva-dhRk sahaH
ksiirabdhi-kamathaakaarah
prema-garbha-jhaSaakRtiH

63

biibhatsur bhaava-hRdayaH
adRSyo barhi-darSakaH
jNaana-ruddho dhiira-buddhir
akhilaatma-priyaH sudhiH

64

ameyaH sarva-vid bhaanur
babhruur bahu-Siro ruciH
uru-Sravaah mahaa-diirgho
vRSa-karmaa vRSaakRtiH

65

Sruti-smRti-dharo vedaH
Sruti-jNaH Sruti-baadhakaH
hRdi spRSa aasa aatmaa
Sruti-saaro vicakSaNaH

66

kalaapii niranugraahii
vaidya-vidyaa-pracaarakaH
miimaaMsakaarir vedaaNga
vedaartha-prabhavo gatiH

67

paraavara-jNo duSpaaro
virahaaNgii sataaM gatiH
asaNkhyeyo 'prameyaatmaa
siddhi-daH siddhi-saadhanaH

68

dharmo-setur dharma-paro
dharmaatmaa dharma-bhaavanaH
udiirNa-saMSaya-cchinno
vibhuutih SaaSvataH sthiraH

69

Suddhaatmaa SobhanotkaNTho
'nirdeSyaH saadhana-priyaH
grantha-priyo granthamayah
Sastra-yonir mahaasayaH

70

avarNo varNa-nilayo
naaSramii catur-aaSramaH
avipra vipra-kRt stutyo
raajanyo raajya-naaSakaH

71

avaSyo vaSyataadhiinaH
Srii-bhakti-vyavasayakaH
manojavaH purayitaa
bhakti-kirtir anaamayaH

72

nidhi-varjii bhakti-nidhir
durlabho durga-bhaava-kRt
karta niih kiirtir atulaH
amRto muraja-priyaH

73

SRNgaraH paNcamo bhaavo
bhaavo-yonir anantaraH
bhakti-jit prema-bhoji ca
nava-bhakti-pracaarakaH

74

tri-gartas tri-gunaamodas
tri-vaaNchi priiti-varddhanaH
niyantaa Srama-go 'tiitaH
poSaNo vigata-jivaraH

75

prema-jivaro vimaanaarhaH
artha-haa svapna-naaSanaH
uttaarano naama-puNyaH
paapa-puNya-vivarjitaH

76

aparaadha-haraH paalyah
svasti-dah svasti-bhuuSaNaH
puutaatmaa puuta-gaH puutaH
puuta-bhaavo mahaa-svanaH

77

kSetra-jNah kSetra-vijaayii
kSetra-vaaso jagat-prasuuH
bhaya-haa bhaya-do bhaasvaan
gauNa-bhaava-samanvitaH

78

maNDito maNDala-karo
vaijayantii-pavitrakaH
citrangaS citritaS citro
bhakta-citta-prakaaSakaH

79

buddhi-go buddhi-do buddhir
buddhi-dhRg buddhi-varddhanaH
premadri-dhRk prema-vaho
rati-voDha rati-spRsaH

80

prema-cakSuH prema-ganhaH
prema-hRt prema-puurakaH
gambhiira-go bahir vaaso
bhaavaanuSTHita-go patiH

81

naika-ruupo naika-bhaavo
naikaatmaa naika-ruupa-dhRk
Slatha-sandhiH kSiiNa-dharmas
tyakta-paapa uru-SravaaH

82

uru-gaaya uru-griiva
uru-bhaava uru-kramaH
nirdhuuto nirmalo bhaavo
niriho niranugrahaH

83

nirdhuumo 'gniH suprataapas
tiivra-taapo hutaaSanah
eko mahad-bhuuta-vyaapii
pRthag-bhuutaH anekasaH

84

nirNayii niranujNaato
duSTa-graama-nivartakaH
vipra-bandhuH priyo rucyo
rocakaaNgo naraadhipaH

85

lokaadhyakSaH suvarNaabhaH
kanakaabjah SikhaamaNiH
hema-kumbho dharmo-setur
loka-naatho jagad-guruH

86

lohitaakso naama-karmaa
bhaava-stho hRd-guhaasayaH
rasa-praano rati-jyeSTho
rasaabdhi-ratir aakulaH

87

bhaava-sindhur bhakti-megho
rasa-varsii janaakulaH
piitaabjo niila-piitaabho
rati-bhoktaa rasaayanaH

88

avyaktaH svarNa-raajiivo
vivarNii saadhu-darsanaH
amRtyuH mRtyu-do 'ruddhaH
saNdhaataa mRtyu-vaNcakaH

89

premonmattaH kiirtanarttaH
saNkiirtana-pitaa surah
bhakti-graamaH susiddaarthaH
siddhi-daH siddhi-saadanaH

90

premodaraH prema-vaahuu
loka-bharta diSaampatiH
antaH kRSNo bahir gauro
darSako rati-vistaraH

91

saNkalpa-siddho vaaNchaatmaa
atula sac-chariira-bhRt
RDdhaarthaH karuNaapaango
nada-kRd bhakta-vatsalaH

92

amatsaraH paraanandah
kaupiinii bhakti-poSakaH
akaitavo naama-maali
vegavaan puurNa-lakSaNaH

93

mitaaSano vivartaakso
vyavasaayaa vyavasthitah
rati-sthaano rati-vanaH
paScaat tuSTaH SamaakulaH

94

kSobhaNo virabho maargo
maarga dhRg vartma-darSakaH
nicaasrami nica maanii
vistaaro biijam avyayaH

95

mohaa-kaayaH suukSma-gatir
mahejyaH sattra-varddhanaH
sumukhaH svaapano 'naadih
sukRt paapa-vidaaraNaH

96

Sriinivaaso gabhiiraatmaa
Sriingaara-kanakaadRtaH
gabhiro gahano vedhaa
saangopaango vRSa-priyaH

97

udiirna-raago vaicitrii
Srikarah stavanaarhakaH
aSru-cakSur jalaabyaNga
puurito rati-puurakaH

98

stotraayaNaH stavaadhyakSaH
stavaniyaH stavaakulaH
uurdva-retaah sannivaasaH
prema-muurtiH SatanalaH

99

bhakta-bandhur loka-bandhuH
prema-bandhuH SataakulaH
satya-medhaa Sruti-dharaH
sarva-Sastra-bhRtaaMvaraH

100

bhakti-dvaaro bhakti-gRhaH
premaagaaro nirodha-haa
udghuurNo ghuurNita-manaa
aaghuurnita-kalevaraH

101

bhaava-bhraanti-ja-sandehaH
prema-raaSiH SucaapahaH
kRpaacaaryaH prema-saNgo
vayunaH sthira-yauvanaH

102

sindhu-gah prema-saNgaahaH
prema-vaSyo viciksaNaH
padma-kiNjalka-saNkaasaH
premaadaaro niyaamakaH

103

virakto vigataaraatir
naapekSo naaradadRtaH
nata-stho daksinah ksaamah
SaTha-jiiva-prataarakaH

104

naama-pravartako 'nartho
dharmo-gurv-aadi-puruSah
nyag-rodho janako jaato
vainatyo bhakti-paada-pah

105

aatma-mohah prema-liidhaH
aatma-bhaavaanugo viraat
maadhurya-vit svaatma-rato
gaurakhyo vipra-ruupa-dhRk

106

raadhaa ruupii mahaa-bhaavii
raadhyo raadhana-tatparaH
gopiinathatmako 'dRSyah
svaadhikaara-prasaadhakaH

107

nityaaspado nitya ruupi
nitya-bhaava-prakaaSakaH
sustha-bhaavaS capala-dhiH
svaccha-go bhakti-poSakaH

108*

sarvatra-gas tiirtha-bhuuto
hRdi-sthaH kamalaasanaH
sarva-bhaavaanugaadhiiSah
sarva-maNgala-kaarakaH

109

ity etat kathitaM nityaM
saahasraM naama-sundaram
goloka-vaasino viSNor
gaura-ruupasya SaarnginaH

110

idaM gaura-sahasraakhyam
aamaya-ghnaM Sucaapaham
prema-bhakti-pradaM nRNaam
govindaakarSakaM param

111

praataH-kaale ca madhyaahne
sandhyaayaaM madhya-raatrike
yah paThet prayato bhaktyaa
caitanye labhate ratim

112

naamaatmako gaura-devo
yasya cetasi vartate
sa sarvaM viSayaM tyaktvaa
bhaavaanando bhaved dhruvam

113

yasmai kasmai na datavyam
daane tu bhakti-haa bhavet
viniitaaya praSaantaaya
gaura-bhaktaaya dhiimate
tasmai deyam tato graahyam
iti vaiSNava-Saasanam

iti sri-kavi-karNapuu-ra-viracitam
Srii-kRSNa-caitanya-candrasya
sahasra-naama-stotraM sampuurNam

Transliteración 2003


1

नमस् तस्मै भगवते
चय्तन्याय महात्मने
कलि-कल्मष-नाषाय
भवाब्धि तारणय च
namas tasmai bhagavate
caytanyāya mahātmane
kali-kalmaṣa-nāṣāya
bhavābdhi tāraṇaya ca


2

ब्रह्मणा हरि-दासन
ष्रि-रूपाय प्रकाषितम्
तत् सर्वं कथयिषमि
सवधानं निषामय
brahmaṇā hari-dāsana
ṣri-rūpāya prakāṣitam
tat sarvaṁ kathayiṣami
savadhānaṁ niṣāmaya


3

ष्रुत्वैवं वैष्णवाह् सर्वे
प्रह्ऱ्ष्टाह् प्रेम-विह्वलाः
सादरम् परिपप्रच्चुह्
प्रेम-गद्गदया गिरा
ṣrutvaivaṁ vaiṣṇavāh sarve
prahṛṣṭāh prema-vihvalāḥ
sādaram paripapraccuh
prema-gadgadayā girā


4

वैष्णवानां हि क्ऱ्पया
स्म्ऱ्त्व वाक्यं पितुस् तदा
सणोन्त्य भगवद्-रूपं
नामानि कथयमि वै
vaiṣṇavānāṁ hi kṛpayā
smṛtva vākyaṁ pitus tadā
saṇointya bhagavad-rūpaṁ
nāmāni kathayami vai

ओं अस्य ष्री-क्ऱ्ष्ण-चैतन्य
सहस्र-नाम-स्तोत्रस्य
नारायणः ऱ्षिर् अनुष्टुप् चन्दः
ष्रीमद्-भगवद्-भक्तिर् देवता
ष्री-राधा-क्ऱ्ष्ण-प्रितये
ष्री-क्ऱ्ष्ण-चैतन्य-
नाम-सहस्र-पाथे विनियोगः
ओं नमः प्रेम-समुच्चयाय
गोपीजन-वल्लभाय महात्मने
oṁ asya ṣrī-kṛṣṇa-caitanya
sahasra-nāma-stotrasya
nārāyaṇaḥ ṛṣir anuṣṭup candaḥ
ṣrīmad-bhagavad-bhaktir devatā
ṣrī-rādhā-kṛṣṇa-pritaye
ṣrī-kṛṣṇa-caitanya-
nāma-sahasra-pāthe viniyogaḥ
oṁ namaḥ prema-samuccayāya
gopījana-vallabhāya mahātmane


5

ओं विष्वम्बरः सदानन्दो
विष्व-जिद् विष्व-भावनह्
महानुभावो विष्वात्मा
गौराण्गो गौर-भावनः
oṁ viṣvambaraḥ sadānando
viṣva-jid viṣva-bhāvanah
mahānubhāvo viṣvātmā
gaurāṇgo gaura-bhāvanaḥ


6

हेम-प्रभो दीर्घ-बाहुर्
दीर्घ-ग्रीवः षुचिर् वसुः
चैतन्यष् चेतनष् चेतष्
चित्त-रूपि प्रभुः स्वयम्
hema-prabho dīrgha-bāhur
dīrgha-grīvaḥ ṣucir vasuḥ
caitanyaṣ cetanaṣ cetaṣ
citta-rūpi prabhuḥ svayam


7

राधान्गि राधिका-भावो
राधान्वेषि प्रियंवदः
नीति-ज्णः सर्व-धर्म-ज्णो
भक्तिमान् पुरुषोत्तमह्
rādhāngi rādhikā-bhāvo
rādhānveṣi priyaṁvadaḥ
nīti-jṇaḥ sarva-dharma-jṇo
bhaktimān puruṣottamah


8

अनुभावी महा-धैर्यः
षास्त्र-ज्णो नित्य-नूतनः
प्रभावि भगवान् क्ऱ्ष्णष्
चैतन्यो रस-विग्रहः
anubhāvī mahā-dhairyaḥ
ṣāstra-jṇo nitya-nūtanaḥ
prabhāvi bhagavān kṛṣṇaṣ
caitanyo rasa-vigrahaḥ


9

अनादि-निधनो धाता
धरनी-मन्दनः षुचिह्
वरान्गष् चण्चलो दक्षः
प्रतापी साधु-सण्गतः
anādi-nidhano dhātā
dharanī-mandanaḥ ṣucih
varāngaṣ caṇcalo dakṣaḥ
pratāpī sādhu-saṇgataḥ

१०
10

उन्मादी उन्मदो वीरो
धीर-ग्रानी रस-प्रियः
रक्ताम्बरो दण्ड-धरः
सन्न्यासी यति-भूषणः
unmādī unmado vīro
dhīra-grānī rasa-priyaḥ
raktāmbaro daṇḍa-dharaḥ
sannyāsī yati-bhūṣaṇaḥ

११
11

दण्डी चत्री चक्र-पानिः
क्ऱ्पालुह् सर्व-दर्षनः
निरायुध सर्व-षास्ता
कलि-दोस-प्रनाषनः
daṇḍī catrī cakra-pāniḥ
kṛpāluh sarva-darṣanaḥ
nirāyudha sarva-ṣāstā
kali-dosa-pranāṣanaḥ

१२
12

गुरु-वर्यः क्ऱ्पा-सिन्धुर्
विक्रमी च जनार्दनः
म्लेच्च-ग्राहि कुनीति-घ्नो
दुष्ट-हारी क्ऱ्पाकुलः
guru-varyaḥ kṛpā-sindhur
vikramī ca janārdanaḥ
mlecca-grāhi kunīti-ghno
duṣṭa-hārī kṛpākulaḥ

१३
13

ब्रह्मचारी यति-वरो
ब्रह्मण्यो ब्राह्मणः सुधीह्
द्विज-राजस् चक्रवर्ती
कविः क्ऱ्पण-वत्सलः
brahmacārī yati-varo
brahmaṇyo brāhmaṇaḥ sudhīh
dvija-rājas cakravartī
kaviḥ kṛpaṇa-vatsalaḥ

१४
14

निरीहह् पावको र्थ-ज्णो
निर्धूमः पावकोपमः
नार-वन्द्यो हराकारो
भविष्णुर् नर-नायकः
nirīhah pāvako rtha-jṇo
nirdhūmaḥ pāvakopamaḥ
nāra-vandyo harākāro
bhaviṣṇur nara-nāyakaḥ

१५
15

दान-वीरो युद्ध-वीरो
दया-वीरो व्ऱ्कोदरः
ज्णान-वीरो महा-वीरः
षान्ति-वीरः प्रतापनः
dāna-vīro yuddha-vīro
dayā-vīro vṛkodaraḥ
jṇāna-vīro mahā-vīraḥ
ṣānti-vīraḥ pratāpanaḥ

१६
16

ष्री-जिष्णुर् भ्रमिको जिष्णुः
सहिष्णुष् चारु-दर्षनः
नरो वरीयान् दुर्दर्षो
नवद्वीप-सुधाकरः
ṣrī-jiṣṇur bhramiko jiṣṇuḥ
sahiṣṇuṣ cāru-darṣanaḥ
naro varīyān durdarṣo
navadvīpa-sudhākaraḥ

१७
17

चन्द्र-हास्यष् चन्द्र-नखो
बलिमद् उदरो बली
सूर्यह्-प्रभः सूर्यकांषुः
सूर्यान्गो मणि-भूषणः
candra-hāsyaṣ candra-nakho
balimad udaro balī
sūryah-prabhaḥ sūryakāṁṣuḥ
sūryāngo maṇi-bhūṣaṇaḥ

१८
18

कम्भु-कण्ठः कपोल-ष्रीर्
निम्न-नाभिः सुलोचनः
जगनाथ-सुतो विप्रो
रत्नाण्गो रत्न-भूषणः
kambhu-kaṇṭhaḥ kapola-ṣrīr
nimna-nābhiḥ sulocanaḥ
jaganātha-suto vipro
ratnāṇgo ratna-bhūṣaṇaḥ

१९
19

तीर्थार्थी तीर्थ-दस् तीर्थस्
तीर्थान्गस् तीर्थ-साधकह्
तीर्थास्पदस् तीर्थ-वासस्
तीर्थ-सेवी निराष्रयः
tīrthārthī tīrtha-das tīrthas
tīrthāngas tīrtha-sādhakah
tīrthāspadas tīrtha-vāsas
tīrtha-sevī nirāṣrayaḥ

२०
20

तीर्थालादी तीर्थ-प्रदो
ब्राह्मको ब्रह्मणो भ्रमी
ष्रीवास-पण्डितानन्दो
रामानन्द-प्रियण्करः
tīrthālādī tīrtha-prado
brāhmako brahmaṇo bhramī
ṣrīvāsa-paṇḍitānando
rāmānanda-priyaṇkaraḥ

२१
21

गदाधर-प्रियो दास-
विक्रमी षण्कर-प्रियः
योगी योग-प्रदो योगो
योग-कारी त्रि-योग-क्ऱ्त्
gadādhara-priyo dāsa-
vikramī ṣaṇkara-priyaḥ
yogī yoga-prado yogo
yoga-kārī tri-yoga-kṛt

२२
22

सर्वः सर्व-स्वदो भूमा
सर्वान्गः सर्व-सम्भवः
वानिर् बानायुधो वादी
वाचस्पतिर् अयोनि-जः
sarvaḥ sarva-svado bhūmā
sarvāngaḥ sarva-sambhavaḥ
vānir bānāyudho vādī
vācaspatir ayoni-jaḥ

२३
23

बुद्धिह् सत्यं बलं तेजो
ध्ऱ्तिमान् जण्गमक्ऱ्तिह्
मुरारिर् वर्द्धनो धाता
न्ऱ्हरिह् मान-वर्द्धनः
buddhih satyaṁ balaṁ tejo
dhṛtimān jaṇgamakṛtih
murārir varddhano dhātā
nṛharih māna-varddhanaḥ

२४
24

निस्कर्मा कर्म-दो नाथः
कर्म-ज्णह् कर्म-नाषकः
अनर्घः कारकः कर्म-
क्रियार्हः कर्म-बाधकः
niskarmā karma-do nāthaḥ
karma-jṇah karma-nāṣakaḥ
anarghaḥ kārakaḥ karma-
kriyārhaḥ karma-bādhakaḥ

२५
25

निर्गुनो गुनवान् ईषो
विधाता साम-गो जितह्
जित-ष्वासो जित-प्रानो
जितानण्गो जितेन्द्रियः
nirguno gunavān īṣo
vidhātā sāma-go jitah
jita-ṣvāso jita-prāno
jitānaṇgo jitendriyaḥ

२६
26

क्ऱ्ष्ण-भावी क्ऱ्ष्ण-नामि
क्ऱ्ष्णात्मा क्ऱ्ष्ण-नायकः
अद्वैतो द्वैत-साहित्यो
द्वि-भावह् पालको वषि
kṛṣṇa-bhāvī kṛṣṇa-nāmi
kṛṣṇātmā kṛṣṇa-nāyakaḥ
advaito dvaita-sāhityo
dvi-bhāvah pālako vaṣi

२७
27

ष्रीवासः ष्रीधराहव्यो
हल-नायक-सार-वित्
विष्वरूपानुजष्चन्द्रो
वरीयान् माधवो च्युतह्
ṣrīvāsaḥ ṣrīdharāhavyo
hala-nāyaka-sāra-vit
viṣvarūpānujaṣcandro
varīyān mādhavo cyutah

२८
28

रूपासक्तः सदाचारो
गुण-ज्णो बहु-भावकः
गुण-हीनो गुणातीतो
गुण-ग्राही गुणार्णवः
rūpāsaktaḥ sadācāro
guṇa-jṇo bahu-bhāvakaḥ
guṇa-hīno guṇātīto
guṇa-grāhī guṇārṇavaḥ

२९
29

ब्रह्मानन्दो नित्यानन्दह्
प्रेमनन्दो ति-नन्दकः
निन्द्य-हारि निन्द्य-वर्जी
निन्द्य-घ्नः परितोषकः
brahmānando nityānandah
premanando ti-nandakaḥ
nindya-hāri nindya-varjī
nindya-ghnaḥ paritoṣakaḥ

३०
30

यज्ण-बाहुर् विनीतात्मा
नाम-यज्ण-प्रचारकः
कलि-वर्यः सुचिनांषुः
पर्यांसुः पावकोपमः
yajṇa-bāhur vinītātmā
nāma-yajṇa-pracārakaḥ
kali-varyaḥ sucināṁṣuḥ
paryāṁsuḥ pāvakopamaḥ

३१
31

हिरण्य-गर्भः सूक्स्मात्मा
वैराज्यो विरजा-पतिः
विलासि प्रभावि स्वाम्षि
परावस्थः सिरोमनिह्
hiraṇya-garbhaḥ sūksmātmā
vairājyo virajā-patiḥ
vilāsi prabhāvi svāmṣi
parāvasthaḥ siromanih

३२
32

माया-घ्नो मायिको मायि
मायावादि विचक्षणः
क्ऱ्ष्णाच्चादी क्ऱ्ष्ण-जल्पी
विसय-घ्नो नीराक्ऱ्तिः
māyā-ghno māyiko māyi
māyāvādi vicakṣaṇaḥ
kṛṣṇāccādī kṛṣṇa-jalpī
visaya-ghno nīrākṛtiḥ

३३
33

सण्कल्प-षून्यो मायीषो
मायाद्वेषी व्रज-प्रियः
व्रजाधीषो व्रज-पतिर्
गोप-गोकुल-नन्दनः
saṇkalpa-ṣūnyo māyīṣo
māyādveṣī vraja-priyaḥ
vrajādhīṣo vraja-patir
gopa-gokula-nandanaḥ

३४
34

व्रज-वासी व्रज-भावो
व्रज-नायक-सत्तमः
गुप्त-प्रियो गुप्त-भावो
वाण्चितः सत्कुलाष्रयः
vraja-vāsī vraja-bhāvo
vraja-nāyaka-sattamaḥ
gupta-priyo gupta-bhāvo
vāṇcitaḥ satkulāṣrayaḥ

३५
35

रागानुगो राग-सिन्धू
रागात्मा राग-वर्द्धनः
रागोद्गतः प्रेम-साक्सी
भट्ट-नाथः सनातनः
rāgānugo rāga-sindhū
rāgātmā rāga-varddhanaḥ
rāgodgataḥ prema-sāksī
bhaṭṭa-nāthaḥ sanātanaḥ

३६
36

गोपाल-भट्ट-गः प्रीतो
लोकनाथ-प्रियः पटुह्
द्वि-भुजः षद्-भुजो रूपि
राज-दर्प-विनाषनः
gopāla-bhaṭṭa-gaḥ prīto
lokanātha-priyaḥ paṭuh
dvi-bhujaḥ ṣad-bhujo rūpi
rāja-darpa-vināṣanaḥ

३७
37

काषि-मिष्र-प्रियो वन्द्यो
वन्दनीयः षचि-प्रसूः
मिष्र-पुरन्दराधिसो
रघुनथ-प्रियो रयः
kāṣi-miṣra-priyo vandyo
vandanīyaḥ ṣaci-prasūḥ
miṣra-purandarādhiso
raghunatha-priyo rayaḥ

३८
38

सार्वभौम-दर्प-हारि
अमोघारिर् वसु-प्रियः
सहजह् सहजाधीषह
षष्वतः प्रणयातुरः
sārvabhauma-darpa-hāri
amoghārir vasu-priyaḥ
sahajah sahajādhīṣaha
ṣaṣvataḥ praṇayāturaḥ

३९
39

किल-किण्चिद्-अभावार्त्तह्
पाण्दु-गण्डः षुचातुरः
प्रलापि बहु-वाक् षुद्धः
ऱ्जुर् वक्र-गतिः षीवह्
kila-kiṇcid-abhāvārttah
pāṇdu-gaṇḍaḥ ṣucāturaḥ
pralāpi bahu-vāk ṣuddhaḥ
ṛjur vakra-gatiḥ ṣīvah

४०
40

घत्तायितो रविन्दाक्षः
प्रेम-वैचित्त्य-लक्षकः
प्रियाभिमानी चतुरः
प्रियावर्ती प्रियोन्मुखः
ghattāyito ravindākṣaḥ
prema-vaicittya-lakṣakaḥ
priyābhimānī caturaḥ
priyāvartī priyonmukhaḥ

४१
41

लोमाण्चितः कम्प-धरः
अष्रु-मुखो विषोक-हा
हास्य-प्रियो हास्य-कारि
हास्य-युग् हास्य-नागरह्
lomāṇcitaḥ kampa-dharaḥ
aṣru-mukho viṣoka-hā
hāsya-priyo hāsya-kāri
hāsya-yug hāsya-nāgarah

४२
42

हास्य-ग्रामि हास्य-करस्
त्रि-भण्गी नर्तनाकुलः
ऊर्ध्व-लोमा ऊर्ध्व-हस्त
ऊर्ध्व-रावि विकारवान्
hāsya-grāmi hāsya-karas
tri-bhaṇgī nartanākulaḥ
ūrdhva-lomā ūrdhva-hasta
ūrdhva-rāvi vikāravān

४३
43

भवोल्लासि धीर-षान्तो
धीरण्गो धीर-नायकः
देवास्पदो देव-धामा
देव-देवो मनोभवः
bhavollāsi dhīra-ṣānto
dhīraṇgo dhīra-nāyakaḥ
devāspado deva-dhāmā
deva-devo manobhavaḥ

४४
44

हेमद्रिर् हेम-लावण्यः
सुमेरुर् ब्रह्म-सादनः
ऐरावत-स्वर्ण-कान्तिः
षर-घ्नो वाण्चित-प्रदः
hemadrir hema-lāvaṇyaḥ
sumerur brahma-sādanaḥ
airāvata-svarṇa-kāntiḥ
ṣara-ghno vāṇcita-pradaḥ

४५
45

करोभोरूह् सुदीर्घाक्षः
कम्प-भ्रू-चक्षु-नासिकः
नाम-ग्रन्थी नाम-सण्ख्या
भाव-बद्धस् त्ऱ्षा-हरः
karobhorūh sudīrghākṣaḥ
kampa-bhrū-cakṣu-nāsikaḥ
nāma-granthī nāma-saṇkhyā
bhāva-baddhas tṛṣā-haraḥ

४६
46

पापाकर्षी पाप-हारी
पाप-घ्नः पाप-षोधकः
दर्प-हा धन-दो रि-घ्नो
मान-हा रिपु-हा मधुः
pāpākarṣī pāpa-hārī
pāpa-ghnaḥ pāpa-ṣodhakaḥ
darpa-hā dhana-do ri-ghno
māna-hā ripu-hā madhuḥ

४७
47

रूप-हा वेष-हा दिव्यो
दीन-बन्धुः क्ऱ्पामयः
सुधक्सरः सुधास्वादी
सुधामा कमनीयकः
rūpa-hā veṣa-hā divyo
dīna-bandhuḥ kṛpāmayaḥ
sudhaksaraḥ sudhāsvādī
sudhāmā kamanīyakaḥ

४८
48

निर्मुक्तो मुक्ति-दो मुक्तो
मुक्ताख्यो मुक्ति-बाधकः
निह्षण्को निरहण्कारो
निर्वैरो विपदापहः
nirmukto mukti-do mukto
muktākhyo mukti-bādhakaḥ
nihṣaṇko nirahaṇkāro
nirvairo vipadāpahaḥ

४९
49

विदग्धो नव-लावन्यो
नवद्वीप-द्विज प्रभुः
निरण्कुषो देव-वन्द्यः
सुराचार्यः सुरारि-हा
vidagdho nava-lāvanyo
navadvīpa-dvija prabhuḥ
niraṇkuṣo deva-vandyaḥ
surācāryaḥ surāri-hā

५०
50

सुर-वर्यो निन्द्य-हारी
वाद-घ्नः परितोषकः
सुप्रकाषो ब्ऱ्हद्-बाहुर्
मित्र-ज्णह् कवि-भूषणः
sura-varyo nindya-hārī
vāda-ghnaḥ paritoṣakaḥ
suprakāṣo bṛhad-bāhur
mitra-jṇah kavi-bhūṣaṇaḥ

५१
51

वर-प्रदो वरपण्गो
वर-युग् वर-नयकः
पुष्प-हास पद्म-गन्धिः
पद्म-रागह् प्रजागरः
vara-prado varapaṇgo
vara-yug vara-nayakaḥ
puṣpa-hāsa padma-gandhiḥ
padma-rāgah prajāgaraḥ

५२
52

ऊर्ध्व-गः सत्पथाचारी
प्रान-द ऊर्ध्व-गायकः
जन-प्रियो जनाह्लादो
जनाकऱ्षि जन-स्प्ऱ्हः
ūrdhva-gaḥ satpathācārī
prāna-da ūrdhva-gāyakaḥ
jana-priyo janāhlādo
janākaṛṣi jana-spṛhaḥ

५३
53

अजन्मा जन्म-निलयो
जनानदो जनार्द्र-धिः
जगन्-नाथो जगद्-बन्धुर्
जगद्-देवो जगत्-पतिः
ajanmā janma-nilayo
janānado janārdra-dhiḥ
jagan-nātho jagad-bandhur
jagad-devo jagat-patiḥ

५४
54

जनकारि जनामोदो
जनकानन्द-साग्रहः
कलि-प्रियह् कलि-ष्लाघ्यः
कलि-मान-विवर्धनः
janakāri janāmodo
janakānanda-sāgrahaḥ
kali-priyah kali-ṣlāghyaḥ
kali-māna-vivardhanaḥ

५५
55

कलि-वर्यह् सदानन्दह्
कलि-क्ऱ्त् कलि-धन्यमान्
वर्द्धामनह् ष्रुति-धरः
वर्द्धनो व्ऱ्द्धि-दायकः
kali-varyah sadānandah
kali-kṛt kali-dhanyamān
varddhāmanah ṣruti-dharaḥ
varddhano vṛddhi-dāyakaḥ

५६
56

सम्पदः षारणो दक्षो
घ्ऱ्णान्गी कलि-रक्षकः
कलि-धन्यः समय-ज्णह्
कलि-पुण्य-प्रकाषकः
sampadaḥ ṣāraṇo dakṣo
ghṛṇāngī kali-rakṣakaḥ
kali-dhanyaḥ samaya-jṇah
kali-puṇya-prakāṣakaḥ

५७
57

निष्चिन्तो धीर-ललितो
धीर-वाक् प्रेयसी-प्रियः
वामास्पर्षी वाम-भावो
वाम-रूपो मनोहरः
niṣcinto dhīra-lalito
dhīra-vāk preyasī-priyaḥ
vāmāsparṣī vāma-bhāvo
vāma-rūpo manoharaḥ

५८
58

अतीन्द्रियः सुराद्यक्षो
लोकाध्यक्षः क्ऱ्तक्ऱ्तः
युगादि-क्ऱ्द् युग-करो
युग-ज्णो युग-नायकः
atīndriyaḥ surādyakṣo
lokādhyakṣaḥ kṛtakṛtaḥ
yugādi-kṛd yuga-karo
yuga-jṇo yuga-nāyakaḥ

५९
59

युगावर्तो युगासीमः
कालवान् काल-षक्ति-ध्ऱ्क्
प्रणयः षाष्वतो ह्ऱ्ष्टो
विष्व-जिद् बुद्धि-मोहनः
yugāvarto yugāsīmaḥ
kālavān kāla-ṣakti-dhṛk
praṇayaḥ ṣāṣvato hṛṣṭo
viṣva-jid buddhi-mohanaḥ

६०
60

सन्ध्याता ध्यान-क्ऱ्द् ध्यानि
ध्यान-मण्गल-सन्धिमान्
विस्रुतात्मा ह्ऱ्दि स्थिर-
ग्रामनिय-प्रघ्राहकः
sandhyātā dhyāna-kṛd dhyāni
dhyāna-maṇgala-sandhimān
visrutātmā hṛdi sthira-
grāmaniya-praghrāhakaḥ

६१
61

स्वर-मूर्च्चि स्वरालापी
स्वर-मूर्ति-विभूषणः
गान-ग्राहि गान-लुब्धो
गायको गान-वर्द्धनः
svara-mūrcci svarālāpī
svara-mūrti-vibhūṣaṇaḥ
gāna-grāhi gāna-lubdho
gāyako gāna-varddhanaḥ

६२
62

गान-मान्यो ह्य् अप्रमेयः
सत्कर्ता विष्व-ध्ऱ्क् सहः
क्सीरब्धि-कमथाकारह्
प्रेम-गर्भ-झषाक्ऱ्तिः
gāna-mānyo hy aprameyaḥ
satkartā viṣva-dhṛk sahaḥ
ksīrabdhi-kamathākārah
prema-garbha-jhaṣākṛtiḥ

६३
63

बीभत्सुर् भाव-ह्ऱ्दयः
अद्ऱ्ष्यो बर्हि-दर्षकः
ज्णान-रुद्धो धीर-बुद्धिर्
अखिलात्म-प्रियः सुधिः
bībhatsur bhāva-hṛdayaḥ
adṛṣyo barhi-darṣakaḥ
jṇāna-ruddho dhīra-buddhir
akhilātma-priyaḥ sudhiḥ

६४
64

अमेयः सर्व-विद् भानुर्
बभ्रूर् बहु-षिरो रुचिः
उरु-ष्रवाह् महा-दीर्घो
व्ऱ्ष-कर्मा व्ऱ्षाक्ऱ्तिः
ameyaḥ sarva-vid bhānur
babhrūr bahu-ṣiro ruciḥ
uru-ṣravāh mahā-dīrgho
vṛṣa-karmā vṛṣākṛtiḥ

६५
65

ष्रुति-स्म्ऱ्ति-धरो वेदः
ष्रुति-ज्णः ष्रुति-बाधकः
ह्ऱ्दि स्प्ऱ्ष आस आत्मा
ष्रुति-सारो विचक्षणः
ṣruti-smṛti-dharo vedaḥ
ṣruti-jṇaḥ ṣruti-bādhakaḥ
hṛdi spṛṣa āsa ātmā
ṣruti-sāro vicakṣaṇaḥ

६६
66

कलापी निरनुग्राही
वैद्य-विद्या-प्रचारकः
मीमांसकारिर् वेदाण्ग
वेदार्थ-प्रभवो गतिः
kalāpī niranugrāhī
vaidya-vidyā-pracārakaḥ
mīmāṁsakārir vedāṇga
vedārtha-prabhavo gatiḥ

६७
67

परावर-ज्णो दुष्पारो
विरहाण्गी सतां गतिः
असण्ख्येयो प्रमेयात्मा
सिद्धि-दः सिद्धि-साधनः
parāvara-jṇo duṣpāro
virahāṇgī satāṁ gatiḥ
asaṇkhyeyo prameyātmā
siddhi-daḥ siddhi-sādhanaḥ

६८
68

धर्मो-सेतुर् धर्म-परो
धर्मात्मा धर्म-भावनः
उदीर्ण-संषय-च्चिन्नो
विभूतिह् षाष्वतः स्थिरः
dharmo-setur dharma-paro
dharmātmā dharma-bhāvanaḥ
udīrṇa-saṁṣaya-ccinno
vibhūtih ṣāṣvataḥ sthiraḥ

६९
69

षुद्धात्मा षोभनोत्कण्ठो
निर्देष्यः साधन-प्रियः
ग्रन्थ-प्रियो ग्रन्थमयह्
षस्त्र-योनिर् महासयः
ṣuddhātmā ṣobhanotkaṇṭho
nirdeṣyaḥ sādhana-priyaḥ
grantha-priyo granthamayah
ṣastra-yonir mahāsayaḥ

७०
70

अवर्णो वर्ण-निलयो
नाष्रमी चतुर्-आष्रमः
अविप्र विप्र-क्ऱ्त् स्तुत्यो
राजन्यो राज्य-नाषकः
avarṇo varṇa-nilayo
nāṣramī catur-āṣramaḥ
avipra vipra-kṛt stutyo
rājanyo rājya-nāṣakaḥ

७१
71

अवष्यो वष्यताधीनः
ष्री-भक्ति-व्यवसयकः
मनोजवः पुरयिता
भक्ति-किर्तिर् अनामयः
avaṣyo vaṣyatādhīnaḥ
ṣrī-bhakti-vyavasayakaḥ
manojavaḥ purayitā
bhakti-kirtir anāmayaḥ

७२
72

निधि-वर्जी भक्ति-निधिर्
दुर्लभो दुर्ग-भाव-क्ऱ्त्
कर्त नीह् कीर्तिर् अतुलः
अम्ऱ्तो मुरज-प्रियः
nidhi-varjī bhakti-nidhir
durlabho durga-bhāva-kṛt
karta nīh kīrtir atulaḥ
amṛto muraja-priyaḥ

७३
73

ष्ऱ्ण्गरः पण्चमो भावो
भावो-योनिर् अनन्तरः
भक्ति-जित् प्रेम-भोजि च
नव-भक्ति-प्रचारकः
ṣṛṇgaraḥ paṇcamo bhāvo
bhāvo-yonir anantaraḥ
bhakti-jit prema-bhoji ca
nava-bhakti-pracārakaḥ

७४
74

त्रि-गर्तस् त्रि-गुनामोदस्
त्रि-वाण्चि प्रीति-वर्द्धनः
नियन्ता ष्रम-गो तीतः
पोषणो विगत-जिवरः
tri-gartas tri-gunāmodas
tri-vāṇci prīti-varddhanaḥ
niyantā ṣrama-go tītaḥ
poṣaṇo vigata-jivaraḥ

७५
75

प्रेम-जिवरो विमानार्हः
अर्थ-हा स्वप्न-नाषनः
उत्तारनो नाम-पुण्यः
पाप-पुण्य-विवर्जितः
prema-jivaro vimānārhaḥ
artha-hā svapna-nāṣanaḥ
uttārano nāma-puṇyaḥ
pāpa-puṇya-vivarjitaḥ

७६
76

अपराध-हरः पाल्यह्
स्वस्ति-दह् स्वस्ति-भूषणः
पूतात्मा पूत-गः पूतः
पूत-भावो महा-स्वनः
aparādha-haraḥ pālyah
svasti-dah svasti-bhūṣaṇaḥ
pūtātmā pūta-gaḥ pūtaḥ
pūta-bhāvo mahā-svanaḥ

७७
77

क्षेत्र-ज्णह् क्षेत्र-विजायी
क्षेत्र-वासो जगत्-प्रसूः
भय-हा भय-दो भास्वान्
गौण-भाव-समन्वितः
kṣetra-jṇah kṣetra-vijāyī
kṣetra-vāso jagat-prasūḥ
bhaya-hā bhaya-do bhāsvān
gauṇa-bhāva-samanvitaḥ

७८
78

मण्डितो मण्डल-करो
वैजयन्ती-पवित्रकः
चित्रन्गष् चित्रितष् चित्रो
भक्त-चित्त-प्रकाषकः
maṇḍito maṇḍala-karo
vaijayantī-pavitrakaḥ
citrangaṣ citritaṣ citro
bhakta-citta-prakāṣakaḥ

७९
79

बुद्धि-गो बुद्धि-दो बुद्धिर्
बुद्धि-ध्ऱ्ग् बुद्धि-वर्द्धनः
प्रेमद्रि-ध्ऱ्क् प्रेम-वहो
रति-वोढ रति-स्प्ऱ्सः
buddhi-go buddhi-do buddhir
buddhi-dhṛg buddhi-varddhanaḥ
premadri-dhṛk prema-vaho
rati-voḍha rati-spṛsaḥ

८०
80

प्रेम-चक्षुः प्रेम-गन्हः
प्रेम-ह्ऱ्त् प्रेम-पूरकः
गम्भीर-गो बहिर् वासो
भावानुष्ट्ःइत-गो पतिः
prema-cakṣuḥ prema-ganhaḥ
prema-hṛt prema-pūrakaḥ
gambhīra-go bahir vāso
bhāvānuṣṭḥita-go patiḥ

८१
81

नैक-रूपो नैक-भावो
नैकात्मा नैक-रूप-ध्ऱ्क्
ष्लथ-सन्धिः क्षीण-धर्मस्
त्यक्त-पाप उरु-ष्रवाः
naika-rūpo naika-bhāvo
naikātmā naika-rūpa-dhṛk
ṣlatha-sandhiḥ kṣīṇa-dharmas
tyakta-pāpa uru-ṣravāḥ

८२
82

उरु-गाय उरु-ग्रीव
उरु-भाव उरु-क्रमः
निर्धूतो निर्मलो भावो
निरिहो निरनुग्रहः
uru-gāya uru-grīva
uru-bhāva uru-kramaḥ
nirdhūto nirmalo bhāvo
niriho niranugrahaḥ

८३
83

निर्धूमो ग्निः सुप्रतापस्
तीव्र-तापो हुताषनह्
एको महद्-भूत-व्यापी
प्ऱ्थग्-भूतः अनेकसः
nirdhūmo gniḥ supratāpas
tīvra-tāpo hutāṣanah
eko mahad-bhūta-vyāpī
pṛthag-bhūtaḥ anekasaḥ

८४
84

निर्णयी निरनुज्णातो
दुष्ट-ग्राम-निवर्तकः
विप्र-बन्धुः प्रियो रुच्यो
रोचकाण्गो नराधिपः
nirṇayī niranujṇāto
duṣṭa-grāma-nivartakaḥ
vipra-bandhuḥ priyo rucyo
rocakāṇgo narādhipaḥ

८५
85

लोकाध्यक्षः सुवर्णाभः
कनकाब्जह् षिखामणिः
हेम-कुम्भो धर्मो-सेतुर्
लोक-नाथो जगद्-गुरुः
lokādhyakṣaḥ suvarṇābhaḥ
kanakābjah ṣikhāmaṇiḥ
hema-kumbho dharmo-setur
loka-nātho jagad-guruḥ

८६
86

लोहिताक्सो नाम-कर्मा
भाव-स्थो ह्ऱ्द्-गुहासयः
रस-प्रानो रति-ज्येष्ठो
रसाब्धि-रतिर् आकुलः
lohitākso nāma-karmā
bhāva-stho hṛd-guhāsayaḥ
rasa-prāno rati-jyeṣṭho
rasābdhi-ratir ākulaḥ

८७
87

भाव-सिन्धुर् भक्ति-मेघो
रस-वर्सी जनाकुलः
पीताब्जो नील-पीताभो
रति-भोक्ता रसायनः
bhāva-sindhur bhakti-megho
rasa-varsī janākulaḥ
pītābjo nīla-pītābho
rati-bhoktā rasāyanaḥ

८८
88

अव्यक्तः स्वर्ण-राजीवो
विवर्णी साधु-दर्सनः
अम्ऱ्त्युः म्ऱ्त्यु-दो रुद्धः
सण्धाता म्ऱ्त्यु-वण्चकः
avyaktaḥ svarṇa-rājīvo
vivarṇī sādhu-darsanaḥ
amṛtyuḥ mṛtyu-do ruddhaḥ
saṇdhātā mṛtyu-vaṇcakaḥ

८९
89

प्रेमोन्मत्तः कीर्तनर्त्तः
सण्कीर्तन-पिता सुरह्
भक्ति-ग्रामः सुसिद्दार्थः
सिद्धि-दः सिद्धि-सादनः
premonmattaḥ kīrtanarttaḥ
saṇkīrtana-pitā surah
bhakti-grāmaḥ susiddārthaḥ
siddhi-daḥ siddhi-sādanaḥ

९०
90

प्रेमोदरः प्रेम-वाहू
लोक-भर्त दिषाम्पतिः
अन्तः क्ऱ्ष्णो बहिर् गौरो
दर्षको रति-विस्तरः
premodaraḥ prema-vāhū
loka-bharta diṣāmpatiḥ
antaḥ kṛṣṇo bahir gauro
darṣako rati-vistaraḥ

९१
91

सण्कल्प-सिद्धो वाण्चात्मा
अतुल सच्-चरीर-भ्ऱ्त्
ऱ्ड्धार्थः करुणापान्गो
नद-क्ऱ्द् भक्त-वत्सलः
saṇkalpa-siddho vāṇcātmā
atula sac-carīra-bhṛt
ṛḍdhārthaḥ karuṇāpāngo
nada-kṛd bhakta-vatsalaḥ

९२
92

अमत्सरः परानन्दह्
कौपीनी भक्ति-पोषकः
अकैतवो नाम-मालि
वेगवान् पूर्ण-लक्षणः
amatsaraḥ parānandah
kaupīnī bhakti-poṣakaḥ
akaitavo nāma-māli
vegavān pūrṇa-lakṣaṇaḥ

९३
93

मिताषनो विवर्ताक्सो
व्यवसाया व्यवस्थितह्
रति-स्थानो रति-वनः
पष्चात् तुष्टः षमाकुलः
mitāṣano vivartākso
vyavasāyā vyavasthitah
rati-sthāno rati-vanaḥ
paṣcāt tuṣṭaḥ ṣamākulaḥ

९४
94

क्षोभणो विरभो मार्गो
मार्ग ध्ऱ्ग् वर्त्म-दर्षकः
निचास्रमि निच मानी
विस्तारो बीजम् अव्ययः
kṣobhaṇo virabho mārgo
mārga dhṛg vartma-darṣakaḥ
nicāsrami nica mānī
vistāro bījam avyayaḥ

९५
95

मोहा-कायः सूक्ष्म-गतिर्
महेज्यः सत्त्र-वर्द्धनः
सुमुखः स्वापनो नादिह्
सुक्ऱ्त् पाप-विदारणः
mohā-kāyaḥ sūkṣma-gatir
mahejyaḥ sattra-varddhanaḥ
sumukhaḥ svāpano nādih
sukṛt pāpa-vidāraṇaḥ

९६
96

ष्रीनिवासो गभीरात्मा
ष्रीन्गार-कनकाद्ऱ्तः
गभिरो गहनो वेधा
सान्गोपान्गो व्ऱ्ष-प्रियः
ṣrīnivāso gabhīrātmā
ṣrīngāra-kanakādṛtaḥ
gabhiro gahano vedhā
sāngopāngo vṛṣa-priyaḥ

९७
97

उदीर्न-रागो वैचित्री
ष्रिकरह् स्तवनार्हकः
अष्रु-चक्षुर् जलाब्यण्ग
पूरितो रति-पूरकः
udīrna-rāgo vaicitrī
ṣrikarah stavanārhakaḥ
aṣru-cakṣur jalābyaṇga
pūrito rati-pūrakaḥ

९८
98

स्तोत्रायणः स्तवाध्यक्षः
स्तवनियः स्तवाकुलः
ऊर्द्व-रेताह् सन्निवासः
प्रेम-मूर्तिः षतनलः
stotrāyaṇaḥ stavādhyakṣaḥ
stavaniyaḥ stavākulaḥ
ūrdva-retāh sannivāsaḥ
prema-mūrtiḥ ṣatanalaḥ

९९
99

भक्त-बन्धुर् लोक-बन्धुः
प्रेम-बन्धुः षताकुलः
सत्य-मेधा ष्रुति-धरः
सर्व-षस्त्र-भ्ऱ्तांवरः
bhakta-bandhur loka-bandhuḥ
prema-bandhuḥ ṣatākulaḥ
satya-medhā ṣruti-dharaḥ
sarva-ṣastra-bhṛtāṁvaraḥ

१००
100

भक्ति-द्वारो भक्ति-ग्ऱ्हः
प्रेमागारो निरोध-हा
उद्घूर्णो घूर्णित-मना
आघूर्नित-कलेवरः
bhakti-dvāro bhakti-gṛhaḥ
premāgāro nirodha-hā
udghūrṇo ghūrṇita-manā
āghūrnita-kalevaraḥ

१०१
101

भाव-भ्रान्ति-ज-सन्देहः
प्रेम-राषिः षुचापहः
क्ऱ्पाचार्यः प्रेम-सण्गो
वयुनः स्थिर-यौवनः
bhāva-bhrānti-ja-sandehaḥ
prema-rāṣiḥ ṣucāpahaḥ
kṛpācāryaḥ prema-saṇgo
vayunaḥ sthira-yauvanaḥ

१०२
102

सिन्धु-गह् प्रेम-सण्गाहः
प्रेम-वष्यो विचिक्सणः
पद्म-किण्जल्क-सण्कासः
प्रेमादारो नियामकः
sindhu-gah prema-saṇgāhaḥ
prema-vaṣyo viciksaṇaḥ
padma-kiṇjalka-saṇkāsaḥ
premādāro niyāmakaḥ

१०३
103

विरक्तो विगतारातिर्
नापेक्षो नारदद्ऱ्तः
नत-स्थो दक्सिनह् क्सामह्
षठ-जीव-प्रतारकः
virakto vigatārātir
nāpekṣo nāradadṛtaḥ
nata-stho daksinah ksāmah
ṣaṭha-jīva-pratārakaḥ

१०४
104

नाम-प्रवर्तको नर्थो
धर्मो-गुर्व्-आदि-पुरुषह्
न्यग्-रोधो जनको जातो
वैनत्यो भक्ति-पाद-पह्
nāma-pravartako nartho
dharmo-gurv-ādi-puruṣah
nyag-rodho janako jāto
vainatyo bhakti-pāda-pah

१०५
105

आत्म-मोहह् प्रेम-लीधः
आत्म-भावानुगो विरात्
माधुर्य-वित् स्वात्म-रतो
गौरख्यो विप्र-रूप-ध्ऱ्क्
ātma-mohah prema-līdhaḥ
ātma-bhāvānugo virāt
mādhurya-vit svātma-rato
gaurakhyo vipra-rūpa-dhṛk

१०६
106

राधा रूपी महा-भावी
राध्यो राधन-तत्परः
गोपीनथत्मको द्ऱ्ष्यह्
स्वाधिकार-प्रसाधकः
rādhā rūpī mahā-bhāvī
rādhyo rādhana-tatparaḥ
gopīnathatmako dṛṣyah
svādhikāra-prasādhakaḥ

१०७
107

नित्यास्पदो नित्य रूपि
नित्य-भाव-प्रकाषकः
सुस्थ-भावष् चपल-धिः
स्वच्च-गो भक्ति-पोषकः
nityāspado nitya rūpi
nitya-bhāva-prakāṣakaḥ
sustha-bhāvaṣ capala-dhiḥ
svacca-go bhakti-poṣakaḥ

१०८
108

सर्वत्र-गस् तीर्थ-भूतो
ह्ऱ्दि-स्थः कमलासनः
सर्व-भावानुगाधीषह्
सर्व-मण्गल-कारकः
sarvatra-gas tīrtha-bhūto
hṛdi-sthaḥ kamalāsanaḥ
sarva-bhāvānugādhīṣah
sarva-maṇgala-kārakaḥ

१०९
109

इत्य् एतत् कथितं नित्यं
साहस्रं नाम-सुन्दरम्
गोलोक-वासिनो विष्णोर्
गौर-रूपस्य षार्न्गिनः
ity etat kathitaṁ nityaṁ
sāhasraṁ nāma-sundaram
goloka-vāsino viṣṇor
gaura-rūpasya ṣārnginaḥ

११०
110

इदं गौर-सहस्राख्यम्
आमय-घ्नं षुचापहम्
प्रेम-भक्ति-प्रदं न्ऱ्णाम्
गोविन्दाकर्षकं परम्
idaṁ gaura-sahasrākhyam
āmaya-ghnaṁ ṣucāpaham
prema-bhakti-pradaṁ nṛṇām
govindākarṣakaṁ param

१११
111

प्रातः-काले च मध्याह्ने
सन्ध्यायां मध्य-रात्रिके
यह् पठेत् प्रयतो भक्त्या
चैतन्ये लभते रतिम्
prātaḥ-kāle ca madhyāhne
sandhyāyāṁ madhya-rātrike
yah paṭhet prayato bhaktyā
caitanye labhate ratim

११२
112

नामात्मको गौर-देवो
यस्य चेतसि वर्तते
स सर्वं विषयं त्यक्त्वा
भावानन्दो भवेद् ध्रुवम्
nāmātmako gaura-devo
yasya cetasi vartate
sa sarvaṁ viṣayaṁ tyaktvā
bhāvānando bhaved dhruvam

११३
113

यस्मै कस्मै न दतव्यम्
दाने तु भक्ति-हा भवेत्
विनीताय प्रषान्ताय
गौर-भक्ताय धीमते
तस्मै देयम् ततो ग्राह्यम्
इति वैष्णव-षासनम्
yasmai kasmai na datavyam
dāne tu bhakti-hā bhavet
vinītāya praṣāntāya
gaura-bhaktāya dhīmate
tasmai deyam tato grāhyam
iti vaiṣṇava-ṣāsanam

इति स्रि-कवि-कर्णपू-र-विरचितम्
ष्री-क्ऱ्ष्ण-चैतन्य-चन्द्रस्य
सहस्र-नाम-स्तोत्रं सम्पूर्णम्
iti sri-kavi-karṇapū-ra-viracitam
ṣrī-kṛṣṇa-caitanya-candrasya
sahasra-nāma-stotraṁ sampūrṇam




 = ṛ Es una letra que no la admite al pasar del translator 2003 al blogger, y queda solo dicha letra y hay que ir cambiándola por la r con el punto abajo.

Las Fuentes que utilizo es URW Palladio ITU en la r con el punto abajo y las demás con las que te trae el translator 2003 que son: Sanskrit 2003 y URW Palladio ITU la anteriormente mencionada.







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita



Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog