domingo, 10 de enero de 2010

Rasarnava-sudhakara 1ª Parte de Simhabhupala

[janmashtami020-1024.jpg]


Jagadananda Das

Jagadananda Das

Rasarnava-sudhakara 1ª Parte de Simhabhupala


Rasarnava-sudhakara - Simhabhupala: 1ª Parte | 2ª Parte | 3ª Parte | 4ª Parte | 5ª Parte


श्री-सिंह-भूपाल-विरचितो


रसार्णव-सुधाकरः



थे रसार्णव-सुधाकर of सिंहभूपाल. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979.



The numbering system has been revised to (1) to rationalize the numbering of the karikas and (2) to integrate karikas and examples. The old numbering of the karikas is given in red.


Abbreviations used in this editon:

अमरु. = अमरु-शतकम्
a.rä. = अनर्घ-राघव
बा.रा. = बाल-रामायण
भ.ना.शा. = भरत नाट्य-शास्त्र
भा.प्र. = भाव-प्रकाशिका (शरदा-तनय)
ह.ना. = हनुमन्-नाटकः
करुणाकन्दल
kä.ä. = काव्यादर्श
ku.ä. = कुवलयावलि (सिंह-भूपाल)
कु.सं. = कुमार-सम्भव (कालिदास)
कृ.क. = कृष्ण-कर्णामृतम् (लीला-शुकः)
गाथा. = गाथा-सत्तसाइ
मा.मा. = मालती-माधव
mä.a.mi. = मालविकाग्निमित्रम्
शि.व. = शिशुपाल-वधः (माघ)
मे.दू. = मेघदूत ओर् मेघ-सन्देश.
नागा. = नागानन्द
ra.ä. = रत्नावली (श्री-हर्षस्य)
र.वं. = रघुवंशः (कालिदास)
स.ka.ä. = सरस्वती-कण्ठाभरणम् (भोज)
शकु. ओर् a.ça. = अभिज्ञान-शकुन्तलम् (कालिदास)
u.rä.च. = उत्तर-राम-चरित
वै.श. = वैराग्य-शतकम् of भर्तृहरिः
vi.u. = विक्रमोर्वशीयः
वि.पु. = विष्णु-पुराणम्
वे.सं. = वेणि-संहारः of नारायण-भट्ट




श्री-सिंह-भूपाल-विरचितो
रसार्णव-सुधाकरः


(1)

प्रथमो विलासः

रञ्जकोल्लासः



शृङ्गार-वीर-सौहार्दं मौग्ध्य-वैयात्य-सौरभम् ।
लास्य-ताण्डव-सौजन्यं दाम्पत्यं तद् भजामहे ॥1॥

वीणाङ्कित-करां वन्दे वानीम् एणीदृशं सदा ।
सदानन्द-मयीं देवीं सरोजासन-वल्लभाम् ॥2॥

अस्ति किञ्चित् परं वस्तु परमानन्द-कन्दलम् ।
कमलाकुच-काठिन्य-कुतूहलि-भुजान्तरम् ॥3॥

तस्य पादाम्बुजाज् जातो वर्णो विगत-कल्मषः ।
यस्य सोदरतां प्राप्तं भगीरथ-तपः-फलम् ॥4॥

तत्र रेचर्लवंशाब्धि-शरद्-राका-सुधाकरः ।
कला-निधिर् उदार-श्रीर् आसीद् दाचय-नायकः ॥5॥

यस्यासि-धारा-मार्गेण दुर्गेणापि रणाङ्गणे ।
पाण्ड्य-राज-गजानीकाज् जय-लक्ष्मीर् उपागता ॥6॥

अङ्ग-नारायणे यस्मिन् भवति श्रीर् अतिस्थिरा ।
भूर् अभूत् करिणी वश्या दुष्ट-राज-गजाङ्कुशे ॥7॥

तस्य भार्या महाभाग्या विष्णोः श्रीर् इव विश्रुता ।
पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥8॥

तयोर् अभूवन् क्षिति-कल्प-वृक्षाः
पुत्रास् त्रयस् त्रासित-वैरि-वीराः ।
सिंह-प्रभुर् वेन्नमनायकश् च
वीराग्रणी रेच-मही-पतिश् च ॥9॥

कलाव् एक-पदो धर्मो यैर् एभिश् चरणैर् इव ।
सम्पूर्ण-पदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥10॥

तत्र सिंह-महीपाले पालयत्य् अखिलां महीम् ।
नमताम् उन्नतिश् चित्रं राज्ञाम् अनमतां नतिः ॥11॥

कृष्णैलेश्वर-संनिधौ कृत-महा-सम्भार-मेलेश्वरे
वीतापायम् अनेकशो विदधता ब्रह्म-प्रतिष्ठापनम् ।
आनृण्य समपादि येन विभुना तत्-तद्-गुणैर् आत्मनो
निर्माणातिशय-प्रयास-गरिम-व्यासङ्गिनि ब्रह्मणि ॥12॥

कृतान्त-जिह्वा-कुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसताम् अरीणाम् ।
स्वेदोदयश् चेतसि संचितानां
मानोष्मणाम् आतनुते प्रशान्तिम् ॥13॥

श्रीमान् रेच-महीपतिः सुचरितो यस्यानुजन्मा स्फुटं
प्राप्तो वीर-गुरु-प्रथां पृथुतरां वीरस्य मुद्राकरीम् ।
लब्ध्वा लब्ध-कठारि-राय-विरुदं राहुत्तरायाङ्कितं
पुत्रं नागयनायकं वसुमती-वीरैक-चूडामणिम् ॥14॥

सोऽयं सिंह-महीपालो वसुदेव इति स्फुटम् ।
अनन्त-माधवौ यस्य तनूजौ लोक-रक्षकौ ॥15॥

तत्रानुजो माधव-नायकेन्द्रो
दिग्-अन्तराल-प्रथित-प्रतापः ।
यस्याभवन् वंश-करा नरेन्द्रास्
तनूभवा वेद-गिरीन्द्र-मुख्याः ॥16॥

तस्याग्रजन्मा भुवि राज-दोषैर्
अप्रोत-भावाद् अनपोत-संज्ञाम् ।
ख्यातां दधाति स्म यथार्थ-भूताम्
अनन्त-सज्ञां च महीधरत्वम् ॥17॥

सोदर्यो बलभद्र-मूर्तिर् अनिशं देवी प्रिया रुक्मिणी
प्रद्युम्नस् तनयोऽप् पौत्र-निवहो यस्यानिरुद्धादयः ।
सोऽयं श्रीपतिर् अन्नपोत-नृपतिः किं चाननाम्भोरुहे
धत्ते चारु-सुदर्शन-श्रियम् असौ सत्वात्म-हस्ताम्बुजे ॥18॥

बहु-सोम-सुतं कृत्वा भूलोकं यत्र रक्षति ।
एक-सोम-सुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥19॥

सोमकुल-परशुरांए
भुज-बल-भीमेऽरिगाय-गोबाले ।
यत्र च जाग्रति शासति
जगतां जागर्ति नित्य-कल्याणम् ॥20॥

हेमाद्रि-दानैर् धरणी-सुराणां
हेमाचलं हस्त-गतं विधाय ।
यश् चारु-सोपान-पथेन चक्रे
श्री-पर्वतं सर्व-जनाङ्घ्रि-गम्यम् ॥21॥

यो नैकवीरोद्दलनोऽप्य् असङ्ख्य-
सङ्ख्योऽप्य् अभग्नात्म-गति-क्रमोऽपि ।
अजाति-साङ्कर्य-भवोऽपि चित्रं
दधाति सोमान्वय-भार्गवाङ्कम् ॥22॥

धावं धावं रिपु-नृपतयो युद्ध-रङ्गापविद्धाः
खड्गे खड्गे फलित-वपुषं यं पुरस्ताद् विलोक्य ।
प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं
संमन्यन्ते स्फुटम् अवितथं खड्ग-नारायणाङ्कम् ॥23॥

अन्नमाम्बेति विख्याता तस्यासीद् धरणी-पतेः ।
देवी शिवा शिवस्येव राजमौलेर् महोज्ज्वला ॥24॥

शत्रुघ्नं श्रुतकीर्तिर् या सुभद्रा यशसार्जुनम् ।
आनन्दयति भर्तारं श्यामा राजानम् उज्ज्वलम् ॥25॥

तयोर् अभूतां पुत्रौ द्वाव् आद्यो वेद-गिरीश्वरः ।
द्वितीयस् त्व् अद्वितीयोऽसौ यशसा सिंह-भूपतिः ॥26॥

अथ श्री-सिंह-भूपालो दीर्घायुर् वसुधाम् इमाम् ।
निजांस-पीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥27॥

अहीनज्याबन्धः कनक-रुचिरं कार्मुक-वरं
बलि-ध्वंसी बाणः पर-पुरम् अनेकं च विषयः ।
इति प्रायो लोकोत्तर-समर-संनाह-विधिना
महेशोऽयं सिंह-क्षितिप इति यं जल्पति जनः ॥28॥

यत्र च रण-संनहिनि
तृण-चरणं निज-पुराच् च निःसरणम् ।
वन-चरणं तच्-चरणक-
परिचरणं वा विरोधिनां शरणम् ॥29॥

सतां प्रीतिं कुर्वन् कुवलय-विकासं विरचयन्
कलाः कान्ताः पुष्णन् दधद् अपि च जैवातृक-कथाम् ।
नितान्तं यो राजा प्रकटयति मित्रोदयम् अहो
तथा चक्रानन्दान् अपि च कमलोल्लास-सुषमाम् ॥30॥

तल्-लब्धानि घनाघनैर् अतितरां वारां पृषन्त्य् अम्बुधौ
स्वात्याम् एव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् ।
यद् दानोदक-विप्रुषस् तु सुधियां हस्ते पतन्त्योऽभवन्
माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥31॥

नयनम् अयं गुणम् अगुणं
पदम् अपदं निजम् अवेत्य रिपु-भूपाः ।
यस्य च नय-गुण-विदुषो
विनमन्ति पदारविन्द-पीठान्तम् ॥32॥

प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास्
त्वत्-सामन्त-मही-भुजः करुणया ते रक्षणीया इति ।
कर्णे वर्णयितुं नितान्त-सुहृदो कर्णान्त-विश्रान्तयोर्
मन्ये यस्य दृग्-अन्तयोः परिसरं सा काम-धेनुः श्रिता ॥33॥

युष्माभिः प्रतिगण्ड-भैरव-रणे प्राणाः कथं रक्षिता
इत्य् अन्तः-पुर-पृच्छया यद् अरिषु प्राप्तेषु लज्जा-वशम् ।
शंसन्त्य् उत्तर-मानन-व्यतिकर-व्यापार-पारङ्गता
गण्डान्दोलित-कर्ण-कुण्डल-हरिन्-माणिक्य-वर्णाङ्कुराः ॥34॥

मन्दार-पारिजातक-
चन्दन-सन्तान-कल्प-मणि-सदृशैः ।
अनपोत-दाच-वल्लभ-
वेद-गिरि-स्वामि-माद-दामय-संज्ञैः ॥35॥

आत्म-भवैर् अतिविभवैर्
अनितर-जन-सुलभ-दान-मुदितैर् भुवि यः ।
रत्नाकर इव राजति
राजकरार-चित-सुकमलोल्लासः ॥36॥

यस्याढ्यः प्रथमः कुमार-तिलकः श्री-अन्नपोतो गुणैर्
एकस्याग्रजम् आत्म-रूप-विभवे चापे द्वयोर् अग्रजम् ।
आरूढे त्रितयाग्रजं विजयते दुर्वार-दोर्-विक्रमे
सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥37॥

युद्धे यस्य कुमार-दाचय-विभोः खड्गाग्र-धारा-जले
मज्जन्ति प्रतिपक्ष-भूमि-पतयः शौर्योष्म-सन्तापिताः ।
चित्रं तत्-प्रमदाः प्रनष्ट-तिलका व्याकीर्ण-नीलालकाः
प्रभ्रश्यत्-कुच-कुङ्कुमाः परिगलन्-नेत्रान्त-कालाञ्जनाः ॥38॥

परिपोषिणि यस्य पुत्र-रत्ने
दयिते वल्लभ-राय-पूर्ण-चन्द्रे ।
समुदेति सतां प्रभाव-शेषः
कमलानाम् अभिवर्धनं तु चित्रम् ॥39॥

एतैर् अन्यैश् च तनयैः सोऽयं सिंह-महीपतिः ।
षड्भिः प्रतिष्ठाम् अयते स्वामीवाङ्गैः सुसङ्गतैः ॥40॥

राजा स राजाचल-नामधेयाम्
अध्यास्त वंश-क्रम-राजधानीम् ।
सतां च रक्षाम् असतां च शिक्षां
न्यायानुरोधाद् अनुसन्दधानज्ञाः ॥41॥

विन्ध्य-श्री-शैल-मध्य-क्ष्मा-मण्डलं पालयन् सुतैः ।
वंश-प्रवर्तकैर् अर्थान् भुङ्क्ते भोग-पुरन्दरः ॥42॥

तस्मिन् शासति सिंह-भूमि-रमणे क्ष्माम् अन्नपोतात्मजे
काठिन्यं कुच-मण्डले तरलता नेत्राञ्चले सुभ्रुवाम् ।
वैषम्यं त्रिवलीषु मन्द-पदता लीलालसायां गतौ
कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥43॥

सोऽहं कल्याण-रूपस्य वर्णोत्कर्षैक-कारणम् ।
विद्वत्-प्रसादना-हेतोर् वक्ष्ये नाट्यस्य लक्षणम् ॥44॥

पुरा पुरन्दराद्यास् ते प्रणम्य चतुराननम् ।
कृताञ्जलि-पुटा भूत्वा पप्रच्छुः सर्व-वेदिनम् ॥45॥

भगवन् श्रोतुम् इच्छामः श्राव्यं दृश्यं मनोहरम् ।
धर्म्यं यशस्यम् अर्थ्यं च सर्व-शिल्प-प्रदर्शनम् ॥46॥

परं पञ्चमम् आम्नायं सर्व-वर्णाधिकारिकम् ।
इति पृष्टः स तैर् ब्रह्मा सर्व-वेदान् अनुस्मरन् ॥47॥

तेभ्यश् च सारम् आदाय नाट्य-वेदम् अथासृजत् ।
अध्याप्य भरताचार्यं प्रजापतिर् अभाषत ॥48॥

सह पुत्रैर् इमं वेदं प्रयोगेण प्रकाशय ।
इति तेन नियुक्तस् तु भरतः सह सूनुभिः ॥49॥

प्रायोजयत् सुधर्मायाम् इन्द्रस्याग्रेऽप्सरो-गणैः ।
सर्व-लोकोपकाराय नाट्य-शास्त्रं च निर्ममे ॥50॥

तथा तद्-अनुसारेण शाण्डिल्यः कोहलोऽपि च ।
दत्तिलश् च मतङ्गश् च ये चान्ये तत्-तनूद्भवाः ॥51॥

ग्रन्थान् नाना-विधांश् चक्रुः प्रख्यातास् ते महीतले ।
तेषाम् अतिगभीरत्वाद् विप्रकीर्ण-क्रमत्वतः ॥52॥

सम्प्रदायस्य विच्छेदात् तद्-विदां विरलत्वतः ।
प्रायो विरल-सञ्चारा नाट्य-पद्धतिर् अस्फुटा ॥53॥

तस्माद् अस्मत्-प्रयत्नोऽयं तत्-प्रकाशन-लक्षणः ।
सारैक-ग्राहिणां चित्तम् आनन्दयति धीमताम् ॥54॥

नेदानीन्तन-दीपिका किम् उ तमः-सङ्हातम् उन्मूलयेज्
ज्योत्स्ना किं न चकोर-पारण-कृते तत्-काल-संशोभिनी ।
बालः किं कमलाकरान् दिन-मणिर् नोल्लासयेद् अञ्जसा
तत् सम्प्रत्य् अपि मादृशाम् अपि वचः स्याद् एव सम्प्रीतये ॥55॥

स्वच्छ-स्वादु-रसाधारो वस्तु-च्छाया-मनोहरः ।
सेव्यः सुवर्ण-निधिवन् नाट्य-मार्गः स-नायकः ॥56॥

सात्त्विकाद्यैर् अभिनयैः प्रेक्षकाणां यतो भवेत् ।
नटे नायक-तादात्म्य-बुद्धिस् तन् नाट्यम् उच्यते ॥57॥

रसोत्कर्षो हि नाट्यस्य प्राणास् तत् स निरूप्यते ।
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥58॥
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ।

अथ विभावाः—

तत्र ज्ञेयो विभावस् तु रस-ज्ञापन-कारणम् ॥59॥

बुधैर् ज्ञेयोऽयम् आलम्ब उद्दीपन इति द्विधा ।
आधार-विषयत्वाभ्यां नायको नायिकापि च ॥60॥

तत्र नायकः--
आलम्बनं मतं तत्र नायको गुणवान् पुमान् ।
तद्-गुणास् तु महा-भाग्यम् औदार्यं स्थैर्य-दक्षते ॥61॥

औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता ।
कृतज्ञत्वं नयज्ञत्वं शुचिता मान-शालिता ॥62॥

तेजस्विता कलावत्त्वं प्रजा-रञ्जकतादयः ।
एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥63॥

तत्र महाभाग्यम्—
सर्वातिशायि-राज्यत्वं महाभाग्यम् उदाहृतम् ॥64॥ 64ab

यथा—

पौत्रः कुशस्यापि कुशेशयाक्षः
ससागरां सागर-धीर-चेताः ।
एकातपत्रां भुवम् एक-वीरः
पुरार्गलादीर्घ-भुजो बुभोज ॥65॥ (र.वं. 18.4)

अथ औदार्यम्—

यद्-विश्राणन-शीलत्वं तद् औदार्यं बुधा विदुः ॥66॥ 64cd

यथा—

जनस्य साकेत-निवासिनस् तौ
द्वाव् अप्य् अभूताम् अभिनन्द्य-सत्त्वौ ।
गुरु-प्रदेयाधिक-निःस्पृहोऽर्थी
नृपोऽर्थि-कामाद् अधिक-प्रदश् च ॥67॥ (र.वं. 5.37)

अथ स्थैर्यम्—

व्यापारं फल-पर्यन्तं स्थैर्य्म् आहुर् मनीषिणः ॥68॥ 65ab

यथा—

न नवः प्रभुर् आफलोदयात्
स्थिर-कर्मा विरराम कर्मणः ।
न च योग-विधेर् नवेतरः
स्थिर-धीरा परमात्म-दर्शनात् ॥69॥ (र.वं. 8.22)

अथ दक्षता—

दुष्करे क्षिप्र-कारित्वं दक्षतां परिचक्षते ॥70॥ 65cd

यथा—

वालधिं त्रातुम् आवृत्य चमरेणार्पिते गले ।
पतन्तम् इषुम् अन्येन स कृपालुर् अखण्डयत् ॥71॥

अथ औज्ज्वल्यम्—

औज्ज्वल्यं नयनानन्द-कारित्वं कथ्यते बुधैः ॥72॥ 66ab

यथा—

ता राघवं चक्षुर्भिर् आपिबन्त्यो
नार्यो न जग्मुर् विषयान्तराणि ।
तथा हि शेषेन्द्रिय-वृत्तिर् आसां
सर्वात्मना चक्षुर् इव प्रविष्टा ॥73॥ (र.वं. 7.12)

अथ धर्मिकत्वम्—

धर्म-प्रवण-चित्तत्वं धार्मिकत्वम् इतीर्यते ॥74॥ 66cd

यथा—

स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ।
अप्य् अर्थ-कामौ तस्यास्तां धर्म एव मनीषिणः ॥75॥ (र.वं. 7.25)

अथ कुलीनत्वम्—

कुले महति सम्भूतिः कुलीनत्वम् उदाहृतम् ॥76॥ 67ab

यथा—

सूर्याचन्द्रमसौ यस्य मातामह-पितामहौ ।
स्वयं वृतः पतिर् द्वाभ्यां उर्वश्या च भुवा च यः ॥77॥ (vi.u. 4.19)

अथ वाग्मिता—

वाग्मिता तु बुधैर् उक्ता समयोचित-भाषिता ॥78॥ 67cd

यथा—

ननु वज्रिण एव वीर्यम् एतद्
विजयन्ते द्विषतो यद् अस्य पक्ष्याः ।
वसुधाधर-कन्दराद् विसर्पी
प्रतिशब्दोऽपि हरेर् भिनत्ति नागान् ॥79॥ (vi.u. 1.18)

अथ कृतज्ञत्वम्—

कृतानाम् उपकाराणाम् अभ्ज्ञत्वं कृतज्ञता ॥80॥ 68ab

यथा—

एकस्यैवोपकारस्य प्राणान् दास्यामि ते कपे ।
प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम् ॥81॥ (ह.ना. 13.35)

अथ नयज्ञत्वम्—

सामाद्य्-उपाय-चातुर्यं नयज्ञत्वम् उदाहृतम् ॥82॥ 68cd

यथा—

अनारतं तेन पदेषु लम्भिता
विभज्य सम्यग् विनियोग-सत्-क्रियाः ।
फलन्त्य् उपायाः परिबृंहितायतीर्
उपेत्य सङ्घर्षम् इवार्थ-सम्पदः ॥83॥ (ki.ä. 1.15)

अथ शुचिता—

अन्तः-करण-शुद्धिर् या शुचिता सा प्रकीर्तिता ॥84॥ 69ab

यथा—

का त्वं शुभे कस्य परिग्रहो वा
किं वा मद्-अभ्यागम-कारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां
मनः पर-स्त्री-विमुख-प्रवृत्ति ॥85॥ (र.वं. 16.8)

अथ मानिता—

अकार्पण्य-सहिष्णुत्वं कथिता मान-शालिता ॥86॥ 69cd

यथा—

सन्तुष्टे तिसृणाम् पुराम् अपि रिपौ कण्डूल-दोर्-मण्डली-
क्रीडा-कृत्त-पुनः-प्ररूढ-शिरसो वीरस्य लिप्सोर् वरम् ।
याच्ञा-दैन्य-पराञ्चि यय्स कलहायन्ते मिथ्यस् त्वं वृणु
त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥87॥
(a.rä. 3.41)

अथ तेजस्विता—

तेजस्वित्वम् अवज्ञादेर् असहिष्णुत्वम् उच्यते ॥88॥ 70ab

यथा—

सोऽयं त्रिः सप्त-वारान् अविकल-विहित-क्षत्र-तन्तु-प्रमारो
वीरः क्रौञ्चस्य भेदी कृत-धरणि-तलापूर्व-हंसावतारः ।
जेता हेरम्ब-भृङ्गि-प्रमुख-गण-चमू-चक्रिणस् तार-कारेस्
त्वां पृच्छन् जामदग्न्यः स्व-गुरु-हर-धनुर् भङ्ग-रोषाद् उपैति ॥89॥
(म.वी.च. 2.17)

अथ कलावत्त्वम्—

कलावत्त्वं निगदितं सर्व-विद्यासु कौशलम् ॥90॥ 70cd

यथा—

गोष्ठीषु विद्वज्-जन-संचितस्य
कला-कलापस्य स तारतम्यम् ।
विवेक-सीमा विगतावलेपो
विवेद हेम्नो निकषाश्मनीव ॥91॥

अथ प्रजा-रञ्जकत्वम्—

रञ्जकत्वं तु सकल-चित्ताह्लादन-कारिता ॥92॥ 71ab

यथा—

अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् ।
उदधेर् इव निम्नगाशतेष्व् अभवन् नास्य विमानना क्वचित् ॥93॥

उक्तैर् गुणैश् च सकलैर् युक्तः स्याद् उत्तमो नेता । 71cd

मध्यः कतिपय-हीनो बहु-गुण-हीनोऽधमो नाम ॥94॥

नेता चतुर्विधोऽसौ धीरोदात्तश् च धीर-ललितश् च । 72
धीर-प्रशान्त-नामा ततश् च धीरोद्धतः ख्यातः ॥95॥

तत्र धीरोदात्तः—

दयावान् अतिगम्भीरो विनीतः सत्त्व-सारवान् । 73
दृढ-व्रतस् तितिक्षावान् आत्मश्लाघापराङ्मुखः ।
निगूढाहङ्कृतिर् धीरैर् धीरोदात्त उदाहृतः ॥96॥ 74

तत्र दयावत्त्वम्—

दयातिशय-शालित्वं दयावत्त्वम् उदाहृतम् ॥97॥ 75ab

यथा—

स-शोणितैस् तेन शिलीमुखाग्रैर्
निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं सम्प्रति राघवेण
न जीवितं वः कृपयेति वर्णाः ॥98॥ (र.वं. 7.65)

अतिगम्भीरता—

गाम्भीर्यम् अविकारः स्यात् सत्य् अपि क्षोभ-कारणे ॥99॥ 75cd

यथा—

दधतो मङ्गल-क्षौमे वसानस्य च बल्कले ।
ददृशुर् विस्मितास् तस्य मुख-रागं समं जनाः ॥100॥ [रघु. 12.8]

विनीतत्वं—

अवलोक एव नृपतेः स्म दूरतो
रभसाद् रथाद् अवतरीतुम् इच्छतः ।
अवतीर्णवान् प्रथमम् आत्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः ॥101॥ (माघ. 13.7)

सत्त्व-सारत्वम्, यथा—

उत्स्मायित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दश-योजनम् ॥102॥ (रामा. 1.1.65)

दृढ-व्रतत्वं, यथा—

तम् अशक्यम् अपाक्रष्टुं निदेशात् स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते ॥103॥ (र.वं. 12.17)

तितिक्षावत्त्वं, यथा—

प्रतिवाचम् अदत्त केशवः
शपमानाय न चेदि-भूभुजे ।
अनुहुङ्कुरुते घन-ध्वनिं
न हि गोमायु-रुतानि केसरी ॥104॥ (माघ. 16.25)

आत्म-श्लाथापराङ्मुखत्वं, यथा—

तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥105॥ (र.वं. 15.27)

निगूढाहङ्कारत्वं, यथा—

भूमात्रं कियद् एतद् अर्णव्मितं तत् साधितं हार्यते
यद् वीरेण भवादृशेन वदता त्रिः सप्त-कृत्वो जयम् ।
डिम्भोऽहं नव-बाहुर् édå;cam इदं घोरं च वीर-व्रतं
तत् क्रोधाद् विरम प्रसीद भगवन् जात्यैव पूज्योऽसि नः ॥106॥
(अनर्घ. 4.35)

अथ धीर-ललितः—

निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः ॥107॥ 76ab

यथा—

सोऽधिकारम् अभिकः कुलोचितं
काश्चन स्वयम् अवर्तयत् समाः ।
संनिवेश्य सचिवेष्व् अतःपरं
स्त्री-विधेय-नव-यौवनोऽभवत् ॥108॥ (र.वं. 19.4)

अथ धीर-शान्तः –

शम-प्रकृतिकः क्लेश-सहिष्णुश् च विवेचकः । 76cd
ललितादि-गुणोपेतो विप्रो वा सचिवो वणिक् ।
धीर-शान्तश् चारुदत्त-माधवादिर् उदाहृतः ॥109॥ 77

यथा—

कुवलय-दल-श्यामोऽप्य् अङ्गं दधत् परिधूसरं
ललित-विकट-न्यासः श्रीमान् मृगाङ्क-निभाननः ।
हरति विनयं वामो यस्य प्रकाशित-साहसः
प्रविगलद्-असृक्-पङ्कः पाणिर् ललन् नर-जाङ्गलः ॥110॥ (मालतीमाधवम् 5.5)

अथ धीरोद्धतः—

मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनो भार्गवादिर् धीरोद्धत उदाहृतः ॥111॥ 78

यथा—

न त्रस्तं यदि नाम भूत-करुणा-सन्तान-शान्तात्मनस्
तेन व्यारुजता धनुर् भगवतो देवाद् भवानी-पतेः ।
तत्-पुत्रस् तु मदान्ध-तारक-वधाद् विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियोऽहम् अथवा शिष्यः कथं विस्मृतः ॥112॥
(महावीर 2.28)

एते च नायकाः सर्व-रस-साधारणाः स्मृताः ।
शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥113॥ 79

पतिश् चोपपतिश् चैव वैशिकश् चेति भेदतः ।
पतिस् तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥114॥ 80

यथा—

स मानसीं मेरु-सखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनाम् अपि माननीयाम्
आत्मानुरूपां विधिनोपयेमे ॥115॥ (कु.सं. 1.18)

चतुर्धा सोऽपि कथितो वृत्त्या काव्य-विचक्षणैः ।
अनुकूलः शठो धृष्टो दक्षिणश् चेति भेदतः ॥116॥ 81

तत्र—

अनुकूलस् त्व् एक-जानिः ॥117॥ 82a

तत्र धीरोदात्तानुकूलो, यथा—

सीतां हित्वा दशमुख-रिपुर् नोपयेमे यद् अन्यां
तस्या एव प्रतिकृति-सखो यत् क्रतूनाजहार ।
वृत्तान्तेन श्रवण-विषय-प्रापिणा तेन भर्तुः
सा दुर्वारं कथम् अपि परित्याग-दुःखं विषेहे ॥118॥ (र.वं. 14.87)

धीर-ललितानुकूलो, यथा—

स कदाचिद् अवेक्षित-प्रजः
सह देव्या विजहार सुप्रजाः ।
नगरोपवने शची-सखो
मरुतां पालयितेव नन्दने ॥119॥ (र.वं. 8.32)

धीरशान्तानुकूलो, यथा—

प्रिय-माधवे किम् असि मय्य् अवत्सला
ननु सोऽहम् एव यम् अनन्दयत् पुरा ।
स्वयम् आगृहीत-कमनीय-कङ्कणस्
तव मूर्तिमान् इव महोत्सवः करः ॥120॥ (मालती-माधवे 9.9)

धीरोद्धतानुकूलो, यथा—

किं कण्ठे शिथिलीकृतो भुज-लता-पाशः प्रमादान् मया
निद्राच्छेद-विवर्तनेष्व् अभिमुखं नाद्यासि सम्भाविता ।
अन्य-स्त्री-जन-सङ्कथा-लघुर् अहं स्वप्नेऽपि नालक्षितो
दोषं पश्यसि कं प्रिये परिजनोपालम्भ-योग्ये मयि ॥121॥ (वेणी 2.9)

अथ शठः—

शठो गूढापराध-कृत् ॥122॥ 82b

यथा—

स्वप्न-कीर्तित-विपक्षम् अङ्गनाः
pratyabhaitsur avadanty eva tam |
प्रच्छदान्त-गलिताश्रु-बिन्दुभिः
क्रोध-भिन्न-वलयिर् विवर्तनैः ॥123॥ (र.वं. 19.22)

अथ धृष्टः—

धृष्टो व्यक्तान्य-युवती-भोग-लक्ष्मापि निर्भयः ॥124॥ 82cd

यथा ममैव—

को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया ॥125॥

अथ दक्षिणः—

नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते ॥126॥ 83ab

यथा—

स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर्
द्यूते रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च ।
इत्य् अन्तः-पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः ॥127॥

अथ उपपतिः—

लङ्घिताचारया यस् तु विनापि विधिना स्त्रिया । 83cd
सङ्केतं नीयते प्रोक्तो बुधैर् उपपतिस् तु सः ॥128॥ 84ab

यथा—

भर्ता निःश्वसितेऽप्य् असूयति मनो-जिघ्रः सपत्नी-जनः
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ऊहालिहो यातरः ।
तद् दूराद् अयम् अञ्जलिः किम् अमुना दृघङ्गि-पातेन ते
वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽयम् अत्र श्रमः ॥129॥

दाक्षिण्यम् आनुकूल्यं च धार्ष्ट्यं चानियतत्वतः । 84cd
नोचितान्यस्य शाठ्यं स्याद् अन्य-चित्तत्व-सम्भवात् ॥130॥ 85ab

शठोपपतिर्, यथा—

मज्झण्णे जण-सुण्णे करिणीए भक्खिदेसु कमलेसु ।
अविसेसण्ण कहं बिअ गदो सि सण-बाड्डिअं दट्ठुं ॥131॥

[मध्याह्ने जन-शून्ये करिण्या भक्षितेषु कमलेषु ।
अविशेषज्ञ कथम् इव गतोऽसि शण-वाटिकां द्रष्टुम् ॥]

अत्र कयाचित् स्वैरिण्यां मयि सङ्केतं गतायां त्वं तु शाण-वाटिकायां कथापि रन्तुं गतोऽसीति व्यङ्ग्यार्थेनान्यासङ्ग-सूचनाद् अयं शठोपपतिः ।

अथ वैशिकः—

रूपवान् शील-सम्पन्नः शास्त्रज्ञः प्रिय-दर्शनः । 85cd
कुलीनो मतिमान् शूरो रम्य-वेष-युतो युवा ॥132॥

अदीनः सुरभिस् त्यागी सहनः प्रिय-भाषणः । 86
शङ्क-विहीनो मानी च देश-काल-विभाग-वित् ॥133॥

दाक्ष्य-चातुर्य-माधुर्य-सौभाग्यादिभिर् अन्वितः । 87
वेश्योपभोग-रसिको यो भवेत् स तु वैशिकः ॥134॥

कलकण्ठादिको लक्ष्यो भाणादाव् एव वैशिकः ॥ 88
स त्रिधा कथ्यते ज्येष्ठ-मध्य-नीच-विभेदतः ॥135॥ 89ab

तेषां लक्षणानि भाव-प्रकाशिकायाम् उक्तानि । यथा—

असङ्गोऽपि स्वभावेन सक्तवच् चेष्टते मुहुः ।
त्यागी स्वभाव-मधुरः सम-दुःख-सुखः शुचिः ॥136॥

काम-तन्त्रेषु निपुणः क्रुद्धानुनय-कोविदः ।
स्फुरिते चाधरे किंचिद् दयिताया विरज्यति ॥137॥

उपचार-परो ह्य् एष उत्तमः कथ्यते बुधैः ।
व्यलीक-मात्रे दृष्टेऽस्या न कुप्यति न रज्यति ॥138॥

ददाति काले काले च भावं गृह्णाति भावतः ।
सर्वार्थैर् अपि मध्य-स्थस् ताम् एवोपचरेत् पुनः ॥139॥

दृष्टे दोषे विरज्येत स भवेन् मध्यमः पुमान् ।
काम-तन्त्रेषु निर्लज्जः कर्कशो रति-केलिषु ॥140॥

अविज्ञात-भयामर्षः कृत्याकृत्य-विमूढ-धीः ।
मूर्खः प्रसक्त-भावश् च विरक्तायाम् अपि स्त्रियाम् ॥141॥

मित्रैर् निवार्यमाणोऽपि पारुष्यं प्रापितोऽपि च ।
अन्य-स्नेह-परावृत्तां संक्रान्त-रमणाम् अपि ।
स्त्रियं कामयते यस् तु सोऽधमः परिकीर्तितः ॥142॥ [भा.प्र. 5.37-44] इति ।

अथ शृङ्गार-नेतॄणां साहाय्य-करणोचिताः । 89cd
निरूप्यन्ते पीठमर्द-विट-चेट-विदूषकाः ॥143॥

तथ पीठमर्दः—

नायकानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः ॥ 90
पीठमर्द इति ख्यातः कुपित-स्त्री-प्रसादकः ॥144॥

काम-तन्त्र-कला-वेदी विट इत्य् अभिधीयते ॥ 91
सन्धान-कुशलश् चेटः कलहंसादिको मतः ।
विकृताङ्ग-वचो-वेषैर् हास्य-कारी विदूषकः ॥145॥ 92

अथ सहाय-गुणाः—

देश-कालज्ञता भाषा-माधुर्यं च विदग्धता ।
प्रोत्साहने कुशलता यथोक्त-कथनं तथा । 93
निगूढ-मन्त्रतेत्य् आद्याः सहायानां गुणा मताः ॥146॥

इति नायक-प्रकरणम्

अथ नायिका निरूप्यन्ते—

नेतृ-साधारण-गुणैर् उपेता नायिका मता । 94
स्वकीया परकीया च सामान्या चेति सा त्रिधा ॥147॥

तत्र स्वकीया—

सम्पत्-काले विपत्-काले या न मुञ्चति वल्लभम् । 95
शीलार्जव-गुणोपेता सा स्वकीया कथिता बुधैः ॥148॥

यथा—

किं तादेण णरिन्द-सेहर-सिहालीढग्गपादेण मे
किं वा मे ससुरेण वासव-महा-सिंहासणद्धासिणा ।
ते देसा गिरिणो अ दे वणमही सच्चेअ मे वल्लहा
kosallätaëaassa जत्थ चलणे वन्दामि णन्दामि अ ॥149॥
(बाल-रामायण 6.79)

[किं तातेन नरेन्द्र-शेखर-शिखालीढाग्र-पादेन मे
किं वा मे श्वशुरेण वासव-महा-सिंहासनाध्यासिना ।
ते देशा गिरयश् च ते वन-मही सा चैव मे वल्लभाः
कौसल्या-तनयस्य यत्र चरणौ वन्दे च नन्दामि च ॥]

सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥150॥ 96

तत्र मुग्धा—

मुग्धा नव-वयः-कामा रतौ वामा मृदुः क्रुधि ।
यतते रत-चेष्टायां गूढं लज्जा-मनोहरम् ॥151॥ 97

कृतापराधे दयिते वीक्षते रुदती सती ।
अप्रियं वा प्रियं वापि न किञ्चिद् अपि भाषते ॥152॥ 98

वयसा मुग्धा, यथा ममैव—
उल्लोलितं हिमकरे निविडान्धकारम्
उत्तेजितं विषम-साधक-बाण-युग्मम् ।
उन्मज्जितं कनक-कोरक-युग्मम्
अस्याम् उल्लासिता च गगने तनु-वीचि-रेखा ॥153॥

नव-कामा, यथा ममैव—
बाला प्रसाधन-विधौ निदधाति चित्तं
दत्तादरा परिणये मणि-पुत्रिकाणाम् ।
आलज्जते निज-सखी-जन-मन्द-हासैर्
आलक्ष्यते तद् इह भाव-नवावतारः ॥154॥

रतौ वामत्वं, यथा ममैव—
आलोक्य हार-मणि-बिम्बितम् आत्म-कान्तम्
आलिङ्गतीति सहसा परिवर्तमाना ।
आलम्बिता करतले परिवेपमाना
सा सम्भ्रमात् सहचरीम् अवलम्बते स्म ॥155॥

मृदु-कोपत्वं, यथा ममैव—

व्यावृत्ति-क्रमणोद्यमेऽपि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽपि तद् ईक्षण-व्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्ध-रसना रुक्षाक्ष्रेऽप्य् उद्यता
सख्यः किं करवाणि मान-समये सङ्घात-भेदो मम ॥156॥

स-व्रीड-सुरत-प्रयतनं, यथा—

औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस् तैर् बन्धु-वधू-जनस्य वचनैर् नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवे सङ्गमे
संरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥157॥ (रत्नावली 1.2)

क्रोधाद् अभाषणा रुदती, यथा ममैव—

कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोज-शशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुम् अपारयन्त्याम्
इन्दीवर-द्वयम् अवाप तुषार-धाराम् ॥158॥

अथ मध्या—

समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी ।
मध्या कामयते कान्तं मोहान्त-सुरत-क्षमा ॥159॥ 99

अथ तुल्य-लज्जा-स्मरत्वं, यथा ममैव—

कान्ते पश्यति सानुरागम् अबला साचीकरोत्य् आननं
तस्मिन् काम-कलाप-कुशले व्यावृत्त-वक्त्रे किल ।
पश्यन्ती मुहुर् अन्तरङ्ग-मदनं दोलायमानेक्षणा
लज्जा-मन्मथ-मध्यगापि नितरां तस्याभवत् प्रीतये ॥160॥

प्रोद्यत्-तारुण्य-शालित्वं, यथा ममैव—

नेत्राञ्चलेन ललिता वलिता च दृष्टिः
सख्यं करोति जघनं पुलिनेन साकम् ।
चक्र-द्वयेन सदृशी कुच-कुड्मलौ च नित्या
विभाति नितरां मदनस्य लक्ष्मीः ॥161॥

मोहान्त-सुरत-क्षमत्वं, यथा ममैव—

आकीर्ण-घर्म-जलम् आकुल-केश-पाशम्
आमीलिताक्षि-युगम् आदृत-पारवश्यम् ।
आनन्द-कन्दलितम् अस्तमितान्य-भावम्
आशास्महे किम् अपि चेष्टितम् आयताक्ष्याः ॥162॥

मध्या त्रिधा मान-वृत्तेर् धीराधीरोभयात्मिका ॥163॥

तत्र धीरा—

धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥164॥ 100

यथा ममैव—

को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया ॥165॥

अथ अधीरा—

अधीरा परुषैर् वाक्यैः खेदयेद् वल्लभं रुषा ॥166॥ 101ab

यथा ममैव—

निःशङ्कम् आगतम् अवेक्ष्य कृतापराधं
काचिन् नितान्त-परुषं विनिवृत्त-वक्त्रा ।
किं प्रार्थनाभिर् अधिकं सुखम् एधि याहि
याहीति खिन्नम् अकरोद् असकृद् ब्रुवाणा ॥167॥

अथ धीराधीरा—

धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियम् ॥168॥ 101cd

यथा ममैव—

आश्लेषोल्लसिताशयेन दयिताप्य् आर्द्रा त्वया चुम्बिता
चित्रोक्ति-श्रवणोत्सुकेन कलिता तस्यां निशानाथता ।
तद् युक्तं दिवसागमेऽत्र जडता कार्श्यं कला-हीनता
राजन्न् इत्य् उदिताश्रु-गद्गद-पदं काचिद् ब्रवीति प्रियम् ॥169॥

अथ प्रगल्भा—

सम्पूर्ण-यौवनोन्मत्ता प्रगल्भा रूढ-मन्मथा ।
दयिताङ्गे विलीनेव यतते रति-केलिषु । 102
रत-प्रारम्भ-मात्रेऽपि गच्छत्य् आनन्द-मूर्च्छताम् ॥170॥ 103ab

सम्पूर्ण-यौवनत्वम्, याथा—

उत्तुङ्गौ कुच-कुम्भौ रम्भा-स्तम्भोपमानम् ऊरु-युगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किम् आहितं सुकृतम् ॥171॥

रूढ-मन्मथा, याथा ममैव—

निःश्वासोल्लसद्-उन्नत-स्तन-तटं निर्दष्ट-बिम्बाधरं
निर्मृष्टाङ्ग-विलेपनैश् च करणैश् चित्रे प्रवृत्ते रते ।
काञ्ची-दाम विभिन्नम् अङ्गद-युगं भग्नं तथापि प्रियं
सम्प्रोत्साहयति स्म सा विदधती हस्तं क्वणत्-कङ्कणम् ॥172॥

मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः ॥173॥ 103cd

तत्र धीर-प्रगल्भा—

उदास्ते सुरते धीरा सावहित्था च सादरा ॥174॥ 104ab

यथा—

न प्रत्युद्गमनं करोति रशना-व्यासञ्जनादि-च्छलान्
नादत्ते नव-मञ्जरीम् अलि-भय-व्याजेन दत्ताम् अपि ।
दत्ते दर्पणम् आदरेण न गिरं रूक्षाक्षरं मानिनी
चातुर्याद् विदधाति मानम् अथवा व्यक्तीकरोति प्रिया ॥175॥

अथ अधीर-प्रगल्भा—

सन्तर्ज्य निष्ठुरं रोषाद् अधीरा ताडयेत् प्रियम् ॥176॥ 104cd

यथा ममैव—

कान्ते सागसि काचिद् अन्तिक-गते निर्भर्त्स्य रोषारुणैर्
भ्रूभङ्गी-कुटिलैर् अपाङ्ग-वलनैर् आलोकमाना मुहुः ।
वध्वा मेखलया सपत्न-रमणी-पादाब्ज-लाक्षाङ्कितं
लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला ॥177॥

अथ धीराधीर-प्रगल्भा—

धीराधीर-गुणोपेता धीराधीरेति कथ्यते ॥178॥ 105ab

यथा, ममैव—

प्रत्यासीदति सागसि प्रियतमे सा सम्भ्रमाद् उत्थिता
वैयात्यात् पुरतः स्थिते सति पुनर् मानावधूताशया ।
रात्रौ क्वासि न चेत् क्वचिन् माणिमयी माला कुतस् ते वदेत्य्
उक्त्वा मेखलया हतेन सहसाश्लिष्टा स-बाष्पं स्थिता ॥179॥

द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥180॥ 105cd

उभे अपि, यथा—

एकत्रासन-सङ्गते प्रियतमे पश्चाद् उपेत्यादराद्
एकस्या नयने निमील्य विहित-क्रीडानुबन्ध-च्छलः ।
ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम्
अन्तर्-हास-लसत्-कपोल-फलकां धूर्तोऽपरां चुम्बति ॥181॥ [अमरु 19]

अत्रेतरस्यां पश्यन्त्याम् अपि सम्भावनार्हतया पिहित-लोचनाया ज्येष्ठत्वम् । तत्र समक्षं सम्भावनानर्हत्वात् चुम्बितायाः कनीयस्त्वम् । एवम् इतरद्-उदाहार्यम् ।

धीराधीरादि-भेदेन मध्या-प्रौढे त्रिधा त्रिधा ।
ज्येष्ठा-कनिष्ट्ःआ-भेदेन ताः प्रत्येकं द्विधा द्विधा । 106
मुग्धा त्व् एक-विधा चैवं सा त्रयोदशधोदिता ॥182॥ 107ab

अथ परकीया—

अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥183॥ 107cd
तत्र कन्या त्व् अनूढा स्यात् स-लज्जा पितृ-पालिता ।
सखी-केलिषु विस्रब्धा प्रायो मुग्धा-गुणान्विता ॥184॥ 108

यथा—

तां नारदः काम-चरः कदाचित्
कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैक-वधूं भवित्रीं
प्रेम्णा शरीरार्ध-हरां हरस्य ॥185॥ [कु.सं. 1.50]

प्रधानम् अप्रधानं वा नाटकादाव् इयं भवेत् ।
मालती-माधवे लक्ष्ये मालती-मदयन्तिके ॥186॥ 109

अथ परोढा—

परोढा तु परेणोढाप्य् अन्य-सम्भोग-लालसा ।
लक्ष्या क्षुद्र-प्रबन्धे सा सप्त-शत्यादिके बुधैः ॥187॥ 110

यथा वा—

भर्ता निश्वसितेऽप्य् असूयति मनो-जिघ्रः सपत्नी-जनः
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः ।
तद् दूराद् अयम् अङ्जलिः किम् अमुना दृभङ्ग-पातेन ते
वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽयम् अत्र श्रमः ॥188॥

अथ सामान्या—

साधारण-स्त्री गणिका कला-प्रागल्भ्य-धार्ष्ट्य-युक् ॥189॥ 111ab

यथा—

गाढालिङ्गन-पीडित-स्तन-तटं स्विद्यत्-कपोल-स्थलं
सन्दष्टाधर-मुक्त-सीत्कृतम् अतिभ्राम्यद्-भ्रु-नृत्यत्-करम् ।
चाटु-प्राय-वचो-विचित्र-भणितैर् यातै रुतैश् चाङ्कितं
वेश्यानां धृति-धाम पुष्प-धनुषः प्राप्नोति धन्यो रतम् ॥190॥
(शृङ्गार-तिलके 1.127)

एषा स्याद् द्विविधा रक्ता विरक्ता चेति भेदतः ॥191॥ 111cd

तत्र रक्ता तु वर्ण्या स्याद् अप्राधान्येन नाटके ।
अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥192॥ 112

प्रधानम् अप्रधानं वा नाटकेतर-रूपके ।
सा चेद् दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥193॥ 113

यथा—

ä दर्शनात् प्रविष्टा सा मे सुर-लोक-सुन्दरी हृदयम् ।
बाणेन मकर-केतोः कृत-मार्गम् अबन्ध्य-पातेन ॥194॥ (विक्रमो. 2.2)

विरक्ता तु प्रहसन-प्रभृतिष्व् एव वर्ण्यते ।
tasyä dhaurya-prabhåtayo guäñ tad-upayoginaù ||195|| 114

छन्न-कामान् रतार्थाज्ञान् बाल-पाषण्ड-षण्डकान् ।
रक्तेव रञ्जयेद् इभ्यान् निःस्वान् मात्रा विवासयेत् ॥196॥ 115

छन्न-कामाः श्रोत्रियादयः । रतार्था रति-सुख-प्रयोजनाः । अज्ञा मूढाः । शेषाः प्रसिद्धाः ।

अत्र केचिद् आहुः—

गणिकाया नानुरागो गुणवत्य् अपि नायके ।
रसाभास-प्रसङ्गः स्याद् अरक्तायाश् च वर्णने ॥197॥

अतश् च नाटकादौ तु वर्ण्या सा न भवेद् इति ॥198॥ 116ab

तथा चाहुः [शृ.ति. 1.62,64}—

सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता ॥199॥
गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥200॥ इति ।

तन्-मतं नानुमनुते धीमान् श्री-सिंह-भूपतिः । 116
भावानुबन्धाभावे च नायिकात्व-पराहतेः ॥201॥

तस्याः प्रकरणादौ च नायिकात्व-विधानतः ॥ 117
अनायिका-वर्णने तु रसाभास-प्रसङ्गतः ॥202॥

तथा प्रकरणादीनाम् अरसाश्रयतागतेः ॥ 118
रसाश्रयं तु दशधेत्य् आदि-शास्त्र-विरोधतः ॥203॥

तस्मात् साधारण-स्त्रीणां गुण-शालिनि नायके । 119
भावानुबन्धः स्याद् एव रुद्रटस्यापि भाषणात् ॥204॥ 120ab

तत्राह रुद्रटः—(शृ.ति. 1.69)

ईर्ष्या कुल-स्त्रीषु न नायकस्य
निःशङ्क-केलिर् न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं
सर्वस्वम् एतास् तद् अहो स्मरस्य ॥205॥ इति ।

उदात्तादि-भिदां केचित् सर्वासाम् अपि मन्वते । 120cd
तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ॥206॥

प्रथमं प्रोषित-पतिका वास्क-सज्जा ततश् च विरहोत्का । 121
अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव ॥207॥

कथिता च विप्रलब्धा स्वाधीन-पतिस् तथा चान्या । 122
शृङ्गार-कृतावस्थाभेदात् ताश् चाष्टधा भिन्नाः ॥208॥

तत्र प्रोषित-पतिका—

दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका । 123
अस्यास् तु जागरः कार्श्यं निमित्तादि-विलोकनम् ॥209॥

मालिन्यम् अनवस्थानं प्रायः शय्या-निवेषणम् । 124
जाड्य-चिन्ता-प्रभृतयो विक्रियाः कथिता बुधैः ॥210॥ 125ab

यथा मम—

दूरे तिष्ठति सोऽधुना प्रियतमः प्राप्तो वसन्तोदयः
कष्टं कोकिल-कूजितानि सहसा जातानि दम्भोलयः ।
अङ्गान्य् अप्य् अवशानि यान्ति तनुतां यातीव मे चेतना
हा कष्टं मम दुष्कृतस्य महिमा चन्द्रोऽपि चण्डायते ॥211॥

अथ वासक-सज्जिका—

भरतादयैर् अभिदधे स्त्रीणाम् वारस् तु वासकः । 125cd
स्ववासक-वशात् कान्ते समेष्यति गृहान्तरम् ॥212॥

सज्जी-करोति चात्मानं या सा वासक-सज्जिका । 126
अस्यास् तु चेष्टाः सम्पर्क-मनोरथ-विचिन्तनम् ॥213॥

सखी-विनोदो हृल्-लेखो मुहुर् दूति-निरीक्षणम् । 127
प्रियाभिगमन-मार्गाभिवीक्षण-प्रमुखा मताः ॥214॥ 128ab

यथ ममैव—

केली-गृहं गमित-शयनं भूषितं चात्म-देहं
दर्शं दर्शं दयित-पदवीं सादरं वीक्षमाणा ।
काम-क्रीडां मनसि विविधां भाविनी कल्पयन्ती
सारङ्गाक्षी रण-रणिकया निःश्वसन्ती समास्ते ॥215॥

अथ विरहोत्कण्ठिता—

अनागसि प्रियतमे चिरयत्य् उत्सुका तु या । 128
विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥216॥

अस्यास् तु चेष्टा हृत्-तापो वेपथुश् चाङ्ग-सादनम् । 129
अरतिर् बाष्प-मोक्षश् च स्वावस्था-कथनादयः ॥217॥ 130ab

यथा ममैव—

चिरयति मनः-कान्ते कान्ता निरागसि सोत्सुका
मधु मलयजं माकन्दं वा निरीक्षितुम् अक्षमा ।
गलित-पलितं नो जानीते कराद् अपि कङ्कणं
परभृत-रुतं श्रुत्वा बाष्पं विमुञ्चति वेपते ॥218॥

अथ खण्डिता—

उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् । 130cd
भोग-लक्ष्माञ्चितः प्रातर् आगच्छेत् सा हि खण्डिता ॥219॥

अस्यास् तु चिन्ता निःश्वासस् तूष्णीं-भावोऽश्रु-मोचनम् । 131
खेद-भ्रान्त्य्-अस्फुटालापा इत्य् आद्या विक्रिया मताः ॥220॥

यथा ममैव—

प्रभाते प्राणेशं नव-मदन-मुद्राङ्कित-तनुं
वधूर् दृष्ट्वा रोषात् किम् अपि कुटिलं जल्पति मुहुः ।
मुहुर् धत्ते चिन्तां मुहुर् अपि परिभ्राम्यति मुहुर्
विधत्ते निःश्वासं मुहुर् अपि च बाष्पं विसृजति ॥221॥

अथ कलहान्तरिता—

या सखीनां पुरः पाद-पतितं वल्लभं रुषा । 132
निरस्य पश्चात् तपति कलहान्तरिता हि सा ॥222॥

अस्यास् तु भ्रान्ति-संलापौ मोहो निःश्वसितं ज्वरः । 133
मुहुः प्रलाप इत्य् आद्या इष्टाश् चेष्टा मनीषिभिः ॥223॥

यथा ममैव—

निःशङ्का नितरां निरस्य दयितं पादानतं प्रेयसी
कोपेनाद्य कृतं मया किम् इदम् इत्य् आर्ता सखीं जल्पति ।
सोद्वेगं भ्रमति क्षिपत्य् अनुदिशं दृष्टिं विलोलाकुलां
रम्यं द्वेष्टि मुहुर् मुहुः प्रलपति श्वासाधिकं मूर्च्छति ॥224॥

अथ अभिसारिका (स्वीया)—

मदनानल-सन्तप्ता याभिसारयति प्रियम् । 134
ज्योत्स्ना-तामस्विनी यान-योग्याम्बर-विभूषणा ॥225॥

स्वयं वाभिसरेद् या तु सा भवेद् अभिसारिका । 135
अस्याः सन्ताप-चिन्ताद्या विक्रियास् तु यथोचितम् ॥226॥

कान्ताभिसरणए स्वीया लज्जानाशादि-शङ्कया । 136
व्याघ्र-हुङ्कार-सन्त्रस्त-मृग-शाव-विलोचना ॥227॥

नील्यादि-रक्त-वसन-रचिताङ्गावगुण्ठना । 137
स्वाङ्गे विलीनावयवा निःशब्दं पाद-चारिणी ॥228॥

सुस्निग्धैक-सखी-मात्र-युक्ता याति समुत्सुका । 138
मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला ॥229॥

गर्वातिरेक-निभृता शीतैः स्रग्-दाम-चन्दनैः । 139
भावज्ञा बोधयत्य् एनं तद्-भावावेक्षणोत्सुका ॥230॥

यथा—

तमः-सवर्णं विदधे विभूषणं
निनाद-दोषेण नुनोद नूपुरम् ।
प्रतीक्षितुं न स्फुट-चन्द्रिका-भयाद्
इयेष दूतीम् अभिसारिका-जनः ॥231॥

यथा वा—

मल्लिका-माल-भारिण्यः
सर्वाङ्गीणार्द्र-चन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते
ज्योत्स्नायाम् अभिसारिका ॥232॥ (काव्यादर्श 2.213)

(अन्याङ्गनाभिसारिका—कन्यका)
स्वीयावत् कन्यका ज्ञेया कान्ताभिसरण-क्रमे ॥233॥ 140

(वेश्याभिसारिका)

वेश्याभिसारिका त्व् एति हृष्टा वैशिक-नायकम् ।
आविर्भूत-स्मित-मुखी मद-घूर्णित-लोचना ॥234॥ 141

अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता ।
स्नेहाङ्कुरित-रोमाञ्च-स्फुटीभूत-मनोभवा ॥235॥ 142

संवेष्टिता परिजनैर् भोगोपकरणान्वितैः ।
रशनाराव-माधुर्य-दीपितानङ्ग-वैभवा ॥236॥ 143

चरणाम्बुज-संलग्न-मणि-मञ्जीर-मञ्जुला ।
एषा च मृदु-संस्पर्शैः केश-कण्डूयनादिभिः । 144
प्रबोधयति तद्-बोधे प्रणयात् कुपितेक्षणा ॥237॥

यथा मम—

मासि मधौ चन्द्रातप-धवलायां निशि सखी-जनालापैः ।
मदनातुराभिसरति प्रणयवती यं स एव खलु धन्यः ॥238॥

अथ प्रेष्याभिसारिका—

बाहु-विक्षेप-लुलित-स्रस्त-धम्मिल्ल-मल्लिका । 145
चलित-भ्रू-विकारादि-विलास-ललितेक्षणा ॥239॥

मैरेयाविरतास्वाद-मद-स्खलित-जल्पिता । 146
प्रेष्याभियाति दयितं चेटीभिः सह गर्विता ॥240॥

प्रियं कङ्कण-निक्वाण-मञ्जु-व्यजन-वीजनैः । 147
विबोध्य निर्भर्त्सयति नासाभङ्ग-पुरःसरम् ॥241॥

यथा—

स्रस्त-स्रक्-कबरी-भरं सललित-भ्रूवल्-लिहालामदा-
व्यक्तालापम् इतस् ततः प्रतिपदं विक्षिप्त-बाहालता ।
सोत्कण्ठं दयिताभिसृत्य शयितं कान्तं क्वणत्-कङ्कण-
क्वाणेन प्रतिबोध्य भर्त्सयति यं धन्यः स एकः पुमान् ॥242॥

अथ विप्रलब्धा—

कृत्वा सङ्केतम् अप्राप्ते दैवाद् व्यथिता तु या । 148
विप्रलब्धेति सा प्रोक्ता बुधैर् अस्यास् तु विक्रिया ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसनादयः ॥243॥ 149

यथा ममैव—

चन्द्र-बिम्बम् उदयाद्रिम् आगतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निज-गृहं नयस्व मां
तत्र वा किम् इति विव्यथे वधूः ॥244॥

अथ स्वाधीन-भर्तृका—

स्वायत्तासन्न-पतिका हृष्टा स्वाधीन-वल्लभा ।
अस्यास् तु चेष्टाः कथिताः स्मर-पूजा-महोत्सवः । 150
वन-केलि-जल-क्रीडा-कुसुमापचयादयः ॥245॥

यथा ममैव—

सलीलं धम्मिल्ले दर-हसित-कह्लार-रचनां
कपोले सोत्कम्पं मृग-मद-मयं पत्र-तिलकम् ।
कुचाभोगे कुर्वन् ललित-मकरीं कुङ्कुम-मयीं
युवा धन्यः सोऽयं मदयति च नित्यं प्रियतमाम् ॥246॥

उत्तमा मध्यमा नीचेत्य् एवं सर्वाः स्त्रियस् त्रिधा ॥247॥ 151

तत्रोत्तमा—

अभिजातैर् भोग-तृप्तैर् गुणिभिर् या च काम्यते ।
गृह्णाति कारणे कोपम् अनुनीता प्रसीदति ॥248॥ 152

विदधत्य् अप्रियं पत्यौ स्वयम् आचरति प्रियम् ।
वल्लभे सापराधेऽपि तूष्णीं तिष्ठति सोत्तमा ॥249॥ 153

अथ मध्यमा—

पुंसः स्वयं कामयते काम्यते या च तैर् वधूः ।
सक्रोधे क्रुध्यति मुहुः सानृतेऽनृत-वादिनी ॥250॥ 154

सापकारेऽपकर्त्री स्यात् स्निग्धे स्निह्यति वल्लभे ।
एवम् आदि-गुणोपेता मध्यमा सा प्रकीर्तिता ॥251॥ 155

अथ नीचा—

अकस्मात् कुप्यति रुषं प्रार्थितापि न मुञ्चति ।
सुरूपं वा कुरूपं वा गुणवन्तम् अथागुणम् ॥252॥ 156

स्थविरं तरुणं वापि या वा कामयते मुहुः ।
ईर्ष्या-कोप-विवादेषु नियता साधमा स्मृता ॥253॥ 157

आसाम् उदाहरणानि लोकत एवावगन्तव्यानि ।

स्वीया त्रयोदश-विधा विविधा च वराङ्गना ।
वैशिकैवं षोडशधा ताश् चावस्थाभिर् अष्टभिः ॥254॥ 158

एकैकम् अष्टधा तासाम् उत्तमादि-प्रभेदतः ।
त्रैविध्यम् एवं स-चतुरशीतिस् त्रिशती भवेत् ॥255॥ 159

अवस्था-त्रयम् एवेति केचिद् आहुः पर-स्त्रियाः ॥256॥

यथा—

try-avasthaiva para-स्त्री स्यात् प्रथमं विरहोन्मनाः ।
ततो ‘भिसारिका भूत्वाभिसरन्ती व्रजेत् स्वयं ॥257॥

सङ्केताच् चेत् परिभ्रष्टा विप्रलब्धा भवेत् पुनः ।
पराधीन-पतित्वेन नान्यावस्थात्र सङ्गता ॥258॥ इति । (भाव-प्रकाश)

अथ नायिका-सहायाः—

आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी । 160

धात्रेयी शिल्पकारी च कुमारी कथिनी तथा ।
कारुर् विप्रश्निका चेति नेतृ-मित्र-गुणान्विताः ॥259॥ 161

लिङ्गिनी पण्डित-कौशिक्यादिः । प्रतिवेशिनी समीप-गृह-वर्तिनी । शिल्प-कारी वीणा-वादनादि-निपुणा । कारू रजक्यादिः । विप्रश्निका दैवज्ञा । शेषाः प्रसिद्धाः । इतर-रसालम्बनानाम् अनति-निरूपणीयतया पृथक्-प्रकरणारम्भस्यानुपयोगात् तत्-तद्-रस-प्रसङ्ग एव निरूपणं करिष्यामः ॥


इति नायिका-प्रकरणम् ॥

अथ शृङ्गारस्योद्दीपन-विभावः—

उद्दीपनं चतुर्धा स्याद् आलम्बन-समाश्रयम् ।
गुण-चेष्टालङ्कृतयस् तटस्थाश् चेति भेदतः ॥260॥ 162

तत्र गुणाः—

यौवनं रूप-लावण्ये सौन्दर्यम् अभिरूपता ।
मार्दवं सौकुमार्यं चेत्य् आलम्बन-गता गुणाः ॥261॥ 163

तत्र यौवनम्—

सर्वासाम् अपि नारीणां यौवनं तु चतुर्विधम् ।
प्रतियौवनम् एतासां चेष्टितानि पृथक् पृथक् ॥262॥ 164

तत्र प्रथम-यौवनम्—

ईषच्-चपल-नेत्रान्तं स्मर-स्मेर-मुखाम्बुजम् ।
स-गर्व-जरजोगण्डम् असमग्रारुणाधरम् ॥263॥ 165

लावण्योद्भेद-रम्याङ्गं विलसद्-भाव-सौरभम् ।
उन्मीलिताङ्कुर-कुचम् अस्फुटाङ्गक-सन्धिकम् ॥264॥ 166

प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा ।
अपेक्षते मृदु-स्पर्शं सहते नोद्धतां रतिम् ॥265॥ 167

सखी-केलि-रता स्वाङ्ग-संस्कार-कलितादरा ।
न कोप-हर्षौ भजते सपत्नी-दर्शनादिषु । 168
नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते ॥266॥

यथा—

विस्तारी स्तन-भार एष गमितो न स्वोचिताम् उन्नतिं
रेखोद्भासि तथा वलि-त्रयम् इदं न स्पष्ट-निम्नोत्तम् ।
मध्येऽस्या ऋजु-रायतार्ध-कपिशा रोमावली दृश्यते
रम्यं यौवन-शैशव-व्यतिकरोन्मिश्रं वयो वर्तते ॥267॥

(दशरूपकावलोकेऽपि उद्धृतम् इदम्)

अस्याश् चेष्टा, यथा ममैव—
आविर्भवत्-प्रथम-दर्शन-साध्वसानि
सावज्ञम् आदृत-सखी-जन-जल्पितानि ।
स-व्याज-कोप-मधुराणि गिरेः सुताया
वः पान्तु नूतन-समागम-चेष्टितानि ॥268॥

अथ द्वितीय-यौवनम्—

स्तनौ पीनौ तनुर् मध्यः पाणिपादस्य रक्तिमा । 169

ऊरू करिकराकाराव् अङ्गं व्यक्ताङ्ग-सन्धिकम् ।
नितम्बो विपुलो नाभिर् गभीरा जघनं घनम् ॥269॥ 170

व्यक्ता रोमावली स्नैग्ध्यम् अङ्ग-केशरदाक्षिषु ।
द्वितीय-यौवने तेन कलिता वाम-लोचना ॥270॥ 171

सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी ।
न प्रसीदत्य् अनुनये सपत्नीष्व् अभ्यसूयिनी ॥271॥ 172

नापराधान् विषहते प्रणयेर्ष्याकषायिता ।
रति-केलिष्व् अनिभृता चेष्टते गर्विता रहः ॥272॥ 173

यथा—

तन्वी श्यामा शिखरी-दशना पक्व-बिम्बाधरौष्ठी
मध्ये क्षामा चकित-हरिणी-प्रेक्षणा निम्न-नाभिः ।
श्रोणी-भाराद् अलस-गमना स्तोक-नम्रा स्तनाभ्यां
या तत्र स्याद् युवती-विषये सृष्टिर् आद्यैव धातुः ॥273॥ [मे.दू. 2.22]

अथ तृतीय-यौवनम्—

अस्निग्धता नयनयोर् गण्डयोर् म्लान-कान्तिता ।
विच्छायता खर-स्पर्शोऽप्य् अङ्गानां श्लथता मनाक् ॥274॥ 174

अधरे मसृणो रागस् तृतीये यौवने भवेत् ।
तत्र स्त्रीणाम् इयं चेष्टा रति-तन्त्र-विदग्धता ॥275॥ 175

वल्लभस्यापरित्यागस् तदाकर्षण-कौशलम् ।
अनादरोऽपराधेषु सपत्नीष्व् अप्य् अमत्सरः ॥276॥ 176

यथा आनन्द-कोश-प्रहसने—

वक्त्रैः प्रयत्न-विकचैर् वलिभैश् च गण्डैर्
मध्यैश् च मांसलतरैः शिथिलैर् उरोजैः ।
घण्टा-पथे रतिपतेर् अपि नूनम् एता
वृन्तश्लथानि कुसुमानि विडम्बयन्ति ॥277॥

अथ चतुर्थ-यौवनम्—

जर्जरत्वं स्तन-श्रोणि-गण्डोरु-जघनादिषु ।
निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥278॥ 177

तत्र चेष्टा रति-विधाव् अनुत्साहोऽसमर्थता ।
सपत्नीष्व् आनुकूल्यं च कान्तेनाविरह-स्थितिः ॥279॥ 178

यथा आनन्द-कोश-प्रहसने—

क्षामैश् च गण्ड-फलकैर् विरलैश् च दन्तैर्
लम्बैः कुचैर् गत-कथा-प्रचुरैः प्रसङ्गैः ।
अङ्गैर् अयत्न-शिथिलैश् च कदाप्य् असेव्या
भर्तुः पणान् अभिलषन्त्य् अहहालसाङ्ग्यः ॥280॥

तत्र शृङ्गार-योग्यत्वं सरसाह्लाद-कारणम् ।
आद्य-द्वितीययोर् एव न तृतीय-चतुर्थयोः ॥281॥ 179

अथ रूपम्—

अङ्गान्य् अभूषितान्य् एव प्रक्षेपाद्यैर् विभूषणैः ।
येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥282॥ 180

यथा—

स्थातुं विमुक्ताभरणा विमाल्या
भूयोऽसहा भूषयितुं शरीरम् ।
अगाद् बहिः काचिद् उदार-रूपा
यां वीक्ष्य लज्जां दधिरे सभूषाः ॥283॥

अथ लावण्यम्—

मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा ।
प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥284॥ 181

यथा—

अङ्गेषु स्फटिकादर्श-दर्शनीयेषु जृम्भते ।
अमला कोमला कान्तिर् ज्योत्स्नेव प्रतिबिम्बिता ॥285॥

अथ सौन्दर्यम्—

अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥286॥ 182

यथा—

दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहू नतावंसयोः
सङ्क्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिम् इतो नितम्बि जघनं पादावरालङ्गुली
छन्दो नर्तयितुर् यथैव मनसि श्लिष्टं तथास्या वपुः ॥287॥

(मालविकाग्नि-मित्रम् 2.3)

अथ अभिरूपता—

यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् ।
सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥288॥ 183

यथा—

एकोऽपि त्रय इव भाति कन्दुकोऽयं
कान्तायाः करतल-राग-रक्त-रक्तः ।
भूमौ तच्-चरण-नखांशु-गौर-गौरः
खस्थः सन् नयन-मरीचि-नील-नीलः ॥289॥ (भोज-चरित्रे 298)

अथ मार्दवम्—

स्पृष्टं यत्राङ्गम् अस्पृष्टम् इव स्यान् मार्दवं हि तत् ॥290॥ 184ab

यथा—

याभ्यां दुकूलान्तर-लक्षिताभ्यां
विस्रंसते स्नैग्ध्य-गुणेन दृष्टिः ।
निर्माण-कालेऽपि ततस् तद्-ऊर्वोः
संस्पर्श-शङ्का न विधेः कराभ्याम् ॥291॥

अत्र अमूर्तापि दृष्टिर् विस्रंसते । मूर्तौ करौ किम् उतेति श्लक्ष्णत्वातिशय-कथनान् मार्दवम् ।

अथ सौकुमार्यम्—

या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः । 184cd
तत् सौकुमार्यं त्रेधा स्यान् मुख्य-मध्याधम-क्रमात् ॥292॥

अथ उत्तम-सौकुमार्यम्—

अङ्गं पुष्पादि-संस्पर्शासहं येन तद् उत्तमम् ॥293॥ 185

यथा—

महार्ह-शय्या-परिवर्तन-च्युतैः
स्वकेश-पुष्पैर् अपि या स्म दूयते ।
अशेत सा बाहु-लतोपधायिनी
निषेदुषी स्थण्डिल एव केवले ॥294॥ [कु.सं. 5.12]

अत्र यद्यप्य् उत्तरार्धे स्थण्डिल-स्पर्श-सहत्वम् उक्तम् । तथापि स्थिराग्रहस्यैव मनसः क्लेश-सहिष्णुत्वं प्रतीयते न पुनः शरीरस्येत्य् अत्रोत्तम-सौकुमार्यम् उपपद्यते ।

अथ मध्यम-सौकुमार्यम्—

न सहेत कर-स्पर्शं येनाङ्गं मध्यमं हि तत् ॥295॥ 186ab

यथा—

लाक्षां विधातुम् अवलम्बित-मात्रम् एव
सख्याः करेण तरुणाम्बुज-कोमलेन ।
कस्याश्चिद् अग्र-पदम् आशु बभूव रक्तं
लाक्षा-रसः पुनर् अभून् न तु भूषणाय ॥296॥

(उत्प्रेक्षा-वल्लभस्येति सूक्ति-मुक्तावलिः)

अथ अधम-सौकुमार्यम्—

येनाङ्गमातपादीनाम् असहं तद् इहाधमम् ॥297॥ 186

यथा—

आमोदम् आमोदनम् आदधानं
निलीन-नीलालक-चञ्चरीकम् ।
क्षणेन पद्मा-मुख-पद्मम् आसीत्
त्विषा रवेः कोमलयापि ताम्रम् ॥298॥

तच्-चेष्टा लीला-विलासादयः । तेऽप्य् अनुभाव-प्रकरणे वक्ष्यन्ते ।

अथ अलङ्कृतिः—

चतुर्धालङ्कृतिर् वासो-भूषा-माल्यानुलेपनैः ॥299॥ 187ab

तत्र वस्त्रालङ्कारो, यथा—

क्षीरोद-वेलेव सफेन-पुञ्जा
पर्याप्त-चन्द्रेव शरत्-त्रियामा ।
नवं नव-क्षौम-निवासिनी सा
भूयो बभौ दर्पणम् आदधाना ॥300॥ [कु.सं. 7.26]

भूषालङ्कारो, यथा—

सा सम्भवद्भिः कुसुमैर् लतेव
ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा ।
सरिद् विहङ्गैर् इव लीयमानैर्
आमुच्यमानाभरणा चकाशे ॥301॥ [कु.सं. 7.27]

माल्यानुलेपनालङ्कारो, यथा—

आलोलैर् अनुमीयते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुभूयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥302॥

अथ तटस्थाः—

तटस्थाश् चन्द्रिका धारा-गृह-चन्द्रोदयाव् अपि । 187

कोकिलालापम् आकन्द-मन्द-मारुत-षट्-पदाः ।
लता-मण्डप-भूगेह-दीर्घिका-जल-दारवाः ॥303॥ 188

प्रासाद-गर्भ-सङ्गीत-क्रीडाद्रि-सरिद्-आदयः ।
एवम् ऊह्या यथा कालम् उपभोगोपयोगिनः ॥304॥ 189

तत्र चन्द्रिकाय उद्दीपनत्वम्, यथा—

दुरासदे चन्द्रिकया सखी-गणइ-
र्लतालि-कुञ्जे ललिता निगूहिता ।
चकोर-चञ्चु-च्युत-कौमुदी-कणं
कुतोऽपि दृष्ट्वा भजति स्म मूर्च्छनाम् ॥305॥

धारा-गृहस्य, यथा—

सा चन्द्रकान्ताम् अपि चन्द्र-कान्त-
वेदीम् अधिष्ठातुम् अपारयन्ती ।
धारा-गृहं प्राप्य तद् अप्य् अनङ्ग-
घोरासिधारा-गृहम् अन्वमंस्त ॥306॥

चन्द्रोदयस्य, यथा—

चन्द्र-बिम्बम् उदयाद्रिम् आगतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निज-गृहं नयस्व मां
तत्र वा किम् इति विव्यथे वधूः ॥307॥

कोकिलालापस्य, यथा—

चूताङ्कुरास्वाद-कषाय-कण्ठः
पुंस्कोकिलो यन् मधुरं चुकूज ।
मनस्विनी-मान-विघात-दक्षं
तद् एव जातं वचनं स्मरस्य ॥308॥ [कु.सं. 3.32]

माकन्दस्य, यथा—

चिर-लालित एष बाल-चूतः
स्वकरावर्जित-कुम्भ-वारि-सेकैः ।
कुसुमायुध-सायकान् प्रसूते
पयसा पन्नग-वर्धन्ं तद् एतत् ॥309॥

माकन्द इत्य् अशोकादीनाम् उपलक्षणम् ।

मन्द-मारुतस्य, यथा—

भृशं निपीतो बुजगाङ्गनाभिर्
विनिर्गतस् तद्-गरलेन साकम् ।
तद् अन्यथा चेत् कथम् अक्षिणोत् ताम्
अदक्षिणो दक्षिण-मातरिश्वा ॥310॥

षट्पद-स्वनस्य, यथा—

मधुव्रतानां मद-मन्थराणां
मन्त्रैर् अपूर्वैर् इव मञ्जुनादैः ।
मधुश्रियो मानवती-जनानां
मान-ग्रहोच्चाटनम् आचरन्ति ॥311॥

लता-मण्डपस्य, यथा—

एषा पूगवनी प्रफुल्ल-कुसुमा पर्यन्त-चूत-द्रुमा
तन्-मध्येऽपि सरोवरं निधुवनान्तानन्द-मन्दानिलम् ।
तत्-तीरे कदली-गृहं विलसितं तस्यान्तरे मल्लिका-
वल्ली-मण्डपम् अत्र सा सुनयना त्वन्-मार्गम् अवेक्षते ॥312॥

भूगेहस्य, यथा—

कालागरूद्गार-सुगन्धि-गन्ध-
धूपाधिवासाश्रय-भू-गृहेषु ।
न तत्रसुर् माघ-समीरणेभ्यः
श्यामाकुचोष्माश्रयिणः पुमांसः ॥313॥

दीर्घिकाया, यथा—

एतस्मिन् मद-कल-मल्लिकाक्ष-पक्ष-
व्याधूत-स्फुरद्-उरु-दण्ड-पुण्डरीकाः ।
बाष्पाम्भः परिपतनोद्गमान्तराले
दृशन्ताम् अविरहित-श्रियो विभागाः ॥314॥ (मालती-माधव 9.14)

जलदारवस्य, यथा—

मनस्विनीनां मनसोऽपि मानस्
तथापनीतो घन-गर्जितेन ।
यथोपगूढाः प्रथितागसोऽपि
क्षणं विदग्धाः कुपिता इवासन् ॥315॥

अत्र जलदारव-ग्रहणं विद्युद्-आदीनाम् अप्य् उपलक्षणम् । विद्युतो, यथा—

वर्षासु तासु क्षण-रुक्-प्रकाशा-
द्गोपाङ्गना माधवम् आलिलिङ्ग ।
विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां
ह्रीणेव तूर्णं जलदं जगाहे ॥316॥

प्रासाद-गर्भस्य, यथा—

गोपानसी-संश्रित-बर्हिणेषु
कपोत-पाली-स्थ-कपोतकेषु ।
प्रासाद-गर्भेषु रसाद्वितीयो
रेमे पयोदानिल-दुर्गमेषु ॥317॥

सङ्गीतस्य, यथा—

माधवो मधुर-माधवी-लता-
मण्डपे पटु-रटन्-मधुव्रते ।
संजगौ श्रवण-चारु गोपिका-
मान-मीन-वडिशेन वेणुना ॥318॥

क्रीडाद्रेर्, यथा—

नीचैर् आख्यं गिरिम् अधिवसेस् तत्र विश्राम-हेतोस्
त्वत्-सम्पर्कात् पुलकितम् इव प्रौढ-पुष्पैः कदम्बैः ।
यः पुण्य-स्त्री-रति-परिमलोद्गारिभिर् नागराणाम्
उद्दामानि प्रथयति शिला-वेश्मभिर् यौवनानि ॥319॥ [मे.दू. 1.26]

सरितो, यथा—

अथोर्मि-मालोन्मद-राज-हंसे
रोधो-लता-पुष्प-वहे सरय्वाः ।
विहर्तुम् इच्छा वनिता-सखस्य
तस्याम्भसि ग्रीष्म-सुखे बभूव ॥320॥ (र.वं. 16.54)

इत्य् आद्य् अन्यद् अप्य् उदाहार्यम् ।

--o)0(o--

अथानुभावाः—

आलम्बन-गताश् चेष्टा अनुभावा विवक्षिताः ।
भावं मनोगतं साक्षात् स्व-हेतुं व्यञ्जयन्ति ये ।
तेऽनुभावा इति ख्याता भ्रू-क्षेप-स्मितादयः ॥321॥ 190

ते चतुर्धा चित्त-गात्र-वाग्-बुद्ध्यारम्भ-सम्भवाः ।
तत्र च भावो हावो हेला शोभा कान्ति-दीप्ती च ॥322॥ 191

प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः ।
निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया ॥323॥ 192

तत्र भावः, तथोक्तं हि प्राक्तनैर् अपि—

चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादि-विकारवत् ॥324॥ इति ।

(from Çäradatanaya’s Bhäva-prakäça)

भावो, यथा ममैव—

बाला प्रसाधन-विधौ निदधाति चित्तं
दत्तादरा परिणये मणि-पुत्रिकाणाम् ।
सा शङ्कते निज-सखी-जन-मन्द-हासैर्
आलक्ष्यते तद् इह भावनवावतारः ॥325॥ (above 1.154)

अत्र पूर्वं शैशवेन रसानभिज्ञस्य चित्तस्य प्रसाधन-विधित्सा-पाञ्चालिका-परिणयादर-सखी-जन-हास-शङ्कादीनां तत्-प्रथमम् एव सम्भूतत्वाद् भावः ।

अथ हावः—

ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विलास-कृत् ।
भाव ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥326॥ 193

यथा—

धात्री-वचोभिर् ध्वनि-मर्म-गर्भैः
क्षणं सरोष-स्मित-मात्त-लज्जा ।
पाञ्चालिका-द्वन्द्वम् अयोजयत् सा
सम्बन्धिनी स्वस्य सखी-जनस्य ॥327॥

अत्र चित्त-विकाराणां रोष-हर्ष-लज्जादीनां
कुटिलेक्षण-स्मित-नताननत्वादिभिर् ईषत्-प्रकाशनाद् अयं हावः ।

अथ हेला—

नाना-विकारैः सुव्यक्तः शृङ्गाराकृति-सूचकैः ।
हाव एव भवेद् धेला ललिताभिनयात्मिका ॥328॥ 194

यथा—

विवृण्वती शैल-सुता भावम् अङ्गैः
स्फुरद् बाल-कदम्ब-कल्पैः ।
साचीकृता चारुतरेण तस्थौ
मुखेन पर्यस्त-विलोचनेन ॥329॥ [कु.सं. 3.68]

अत्र रोमाञ्च-मुख-साचीकरण-पर्यस्त-विलोचनत्वादि-विकारैश्
चित्त-व्यापारस्यातिप्रकाशत्वेन हेला ।

तत्र शोभा—-

सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् ॥330॥ 195ab

यथा—

अशिथिल-परिरम्भाद् अर्ध-शिष्टाङ्ग-रागाम्
अविरत-रत-वेगाद् अंस-लम्बोरु-चूलीम् ।
उषस् इ शयन-गेहाद् उच्चलन्तीं स्खलन्तीं
कर-तल-धृत-नीवीं कातराक्षीं भजामः ॥331॥

अथ कान्तिः--

शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥332॥ 195cd

यथा—

उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासः शिथिलित-कवरी-भारम् अंसे वहन्त्याः ।
भूयस् तत्-काल-कान्ति-द्विगुणित-सुरत-प्रीतिना शौरिणा वः
शय्याम् आलिङ्ग्य नीतं वपुर् अलस-लसद्-बाहु लक्ष्म्याः पुनातु ॥333॥
(वेणी-संहार 1.3)

अत्र पूर्व-रतान्त-जनिताया वपुः-कान्तेर्
उत्तर-रतारम्भ-हेतुत्वान् मन्मथाप्यायकत्वम् ।

अथ दीप्तिः--

कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ।
उद्दीपितातिविस्तारं याता चेद् दीप्तिर् उच्यते ॥334॥ 196

यथा—

यत्र स्त्रीणां प्रियतम-भुजोच्छ्वासितालिङ्गितानाम्
अङ्ग-ग्लानिं सुरत-जनितां तन्तु-जालावलम्बाः ।
त्वत्-संरोधापगम-विशदश् चन्द्र-पादैर् निशीथे
व्यालुम्पन्ति स्फुट-जल-लव-स्यन्दिनश् चन्द्र-कान्ताः ॥335॥ [मेघदूत 2.9]

अत्र प्रियतमालिङ्गन-सौध-ज्योत्स्नादि-गुणैः सुरत-ग्लानि-व्यालोपनाद् उत्तर-सुरतोत्साह-रूपा दीप्तिः प्रतीयते ।

अथ प्रागल्भ्यम्—-

निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते ॥336॥ 197ab

शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवति-नैपुणं तया
यत् तद् एव गुरु-दक्षिणी-कृतम् ॥337॥ [कु.सं. 8.17]

अत्र गुरु-दक्षिणी-कृतम् इत्य् अनेन प्रतिकरण-रूपं प्रागल्भ्यं प्रतीयते ।

अथ माधुर्यम्—-

माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥338॥ 197cd

यथा—

वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटप-सदृशं स्रस्त-मुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं
नृत्ताद् अस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्धम् ॥339॥
(मालविकाग्नि-मित्रम् 2.6)

अत्र पादाङ्गुष्ठेन कुसुम-लोलनादि-क्रियाणां नृत्तान्त-परिश्रान्ताव् अपि चारुत्वान् माधुर्यम् ।

अथ धैर्यम्—

स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति संज्ञितम् ॥340॥ 198ab

यथा—

अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूत्भृतां नाथः प्रमाणीक्रियताम् इति ॥341॥ [कु.सम्. 6.1]

अथ औदार्यम्—

औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥342॥ 198cd

यथा—

कल्याण-बुद्धेर् अथवा तवायं
न काम-चारो मयि शङ्कनीयः ।
ममैव जन्मान्तर-पातकानां
विपाक-विस्फूर्जथुर् अप्रसह्यः ॥343॥ (र.वं. 14.62)

अत्रानपराधेऽपि निष्कासयतो रामस्यानुपालम्भात् सीताया औदार्यं प्रतीयते । सर्वावस्था-समत्वाविदितेङ्गिताकारत्व-रूपयोर् लक्षणयोश् चित्त-धैर्य एवान्तर्भूतत्वात् भोज-राज-लक्षितौ स्थैर्य-गाम्भीर्य-रूपाव् अन्यौ द्वौ चित्तारम्भौ चास्मद्-उक्ते धैर्य एवान्तर्भूताव् इति दशैव चित्तारम्भाः ।

अथ गात्रारम्भाः—

लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । 199
विहृतं चेति विज्ञेया योषितां दश गात्रजाः ॥344॥

तत्र लीला—

प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः । 200
चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते ॥345॥

यथा—

दुष्ट-कालिय तिष्ठाद्य कृष्णोऽहम् इति चापरा ।
बाहुम् आस्फोट्य कृष्णस्य लीला-सर्वस्वम् आददे ॥346॥ [वि.पु. 5.13.27]

अथ विलासः—

प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् । 201
तात्कालिको विशेषो यः स विलास इतीरितः ॥347॥

यथा—

बाला सखी-तनु-लतान्तरिता भवन्तम्
आलोक्य मुग्ध-मधुरैर् अलसैर् अपाङ्गैः ।
सिंह-क्षमा-रमण चित्तज-मोहनास्त्रैर्
लक्ष्मीर् अभित्ति-लिखितेव चिरं समास्ते ॥348॥

अथ विच्छित्तिः—

आकल्प-कल्पनाल्पापि विच्छित्तिर् अतिकान्ति-कृत् ॥349॥ 202

यथा—

आलोलैर् अवगम्यते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुमीयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽपि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः ॥350॥

अथ विभ्रमः—

प्रिया-गमन-वेलायां मदनावेश-सम्भ्रमात् ।
विभ्रमोऽङ्गद-हारादि-भूषा-स्थान-विपर्ययः ॥351॥ 203

यथा—

चकार काचित् सित-चन्दनाङ्के
काञ्ची-कलापं स्तन-भार-युग्मे ।
प्रियं प्रति प्रेषित-दृष्टिर् अन्या
नितम्ब-बिम्बे च बबन्ध हारम् ॥352॥

अथ किलकिञ्चितम्—

शोक-रोषाश्रु-हर्षादेः सङ्करः किल-किञ्चितम् ॥353॥ 204ab

यथा—

दत्तं श्रुतं द्यूत-पणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चित-भ्रूः ।
कण्ठं कराभ्याम् अवलम्ब्य तस्य
मुखं पिधत्ते स्म कपोलकेन ॥354॥

यथा वा—

रति-क्रीडा-द्यूते कथम् अपि समासाद्य समयं
मया लब्धे तस्याः क्वणित-कल-कण्ठार्धम् अधरे ।
कृत-भ्रू-भङ्गासौ प्रकटित-विलक्षार्ध-रुदित-
स्मित-क्रोधोद्भ्रान्तं पुनर् अपि विदध्यान् मयि मुखम् ॥355॥
(dhanikasya avalokaù to da.rü. 2.39)

अथ मोट्टायितम्—

स्वाभिलाष-प्रकटम् मोट्टायितम् इतीरितम् ॥356॥ 204

यथा ममैव—

आकर्ण्य कर्ण-युगलैक-रसायनानि
तन्व्या प्रियस्य गदितानि सखी-कथासु ।
आलोल-कङ्कण-झणत्करणाभिरामम्
आवेल्लिते भुज-लते ललिताङ्ग-भङ्गम् ॥357॥

अथ कुट्टमितम्—

केशाधरादि-ग्रहणे मोदमानेऽपि मानसे ।
दुःखितेव बहिः कुप्येद् यत्र कुट्टमितं हि तत् ॥358॥ 205

यथा--

पाणि-पल्लव-विधूननम् अन्तः-
शीत्कृतानि नयनार्ध-निमेषाः ।
योषितां रहसि गद्गद-वाचाम्
अस्त्रताम् उपययुर् मदनस्य ॥359॥ [किराट 9.50]

अत्र रहसीति सामान्य-सूचितानां केशाधर-ग्रहणादीनां कार्य-भूतैः पाणि-पल्लव-विधूनन-सीत्कृतादिभिर् बहिर् एव कोपस्य प्रतीयमानत्वात् कुट्टमितम् ।

अथ बिब्बोकः—

इष्टेऽप्य् अनादरो गर्वान् मानाद् बिब्बोक ईरितः ॥360॥ 206ab

गर्वाद्, यथा—

पुंसानुनीता शत-साम-वादैर्
गर्वान् निरीहेव चुचुम्ब काचित् ।
अर्थानभीष्टान् अपि वाम-शीलाः
स्त्रियः परार्थान् इव कल्पयन्ति ॥361॥

मानाद्, यथा—

निर्विभुज्य दशन-च्छदं ततो
वाचि भर्तुर् अवधीरणा-परा ।
शैल-राज-तनया समीपगाम्
आललापि विजयाम् अहेतुकम् ॥362॥ [कु.सं. 8.49]

अत्र सन्ध्या-निमित्तं मानाद् अनादरेण बिब्बोकः ।

अथ ललितम्—

विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ॥ 206
सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् ॥363॥

यथा—

चरण-कमल-कान्त्या देहलीम् अर्चयन्ती
कनक-मय-कवाटं पाणिना कम्पयन्ती ।
कुवलय-मयम् अक्ष्णा तोरणं पूरयन्ती
वरतनुर् इयम् आस्ते मन्दिरस्येव लक्ष्मीः ॥364॥

अथ विहृतम्—

ईर्ष्यया मान-लज्जाभ्यां न दत्तं योग्यम् उत्तरम् । 207
क्रियया व्यज्यते यत्र विहृतं तद् उदीरितम् ॥365॥

ईर्ष्यया, यथा—

तथागतायां परिहास-पूर्वं
सख्यां सखी वेत्र-भृद् आबभाषे ।
आर्ये व्रजावोऽन्यत इत्य् अथैनां
वधूर् असूयाकुटिलं ददर्श ॥366॥

अत्र न व्रजाव इत्य् उत्तरम् अदत्त्वा कुटिल-दर्शनेनैव व्यञ्जनाद् विहृतम् ।

मानेन, यथा—

अद्यापि तन्-मनसि सम्परिवर्तते मे
रात्रौ मयि क्षुतवति क्षिति-पाल-पुत्र्या ।
जीवेति मङ्गल-वचः परिहृत्य रोषात्
कर्णेऽर्पितं कनक-पत्रम् अनालपन्त्या ॥367॥
[चौर-पञ्चाशिका 11]

लज्जया, यथा—

अप्य् अवस्तुनि कथा-प्रवृत्तये
प्रश्न-तत्परम् अनङ्ग-शासनम् ।
वीक्षितेन परिगृह्य पार्वती
मूर्ध-कम्पमयम् उत्तरं ददौ ॥368॥ [कु.सं. 8.6]

इत्थं श्री-सिंह-भूपेन सत्त्वालङ्कार-शालिना । 208
कथिताः सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः ॥369॥

सत्त्वाद् दशैव भावाद्या जाता लीलादयस् तु न । 209
अतो हि विंशतिर् भावाः सात्त्विका इति नोचितम् ॥370॥

युज्यते सात्त्विकत्वं च भावादि-सहचारिणः । 210
लीलादि-दशकस्यापि छत्रि-न्याय-बलात् स्फुटम् ॥371॥

भोजेन क्रीडितं केलिर् इत्य् अन्यौ गात्रजौ स्मृतौ । 211
अतो विंशतिर् इत्य् अत्र सङ्ख्येयं नोपपद्यते ॥372॥

तथा हि लक्षितम् अनेनैव च—

क्रीडितं केलिर् इत्य् अन्यौ गात्रारम्भाव् उदाहृतौ ।
बाल्य-यौवन-कौमार-साधारण-विहार-भाक् ।
विशेषः क्रीडितं केलिस् तद् एव दयिताश्रयम् ॥373॥ इति ।

उदाहृतं च । क्रीडितं, यथा—

मन्दाकिनी-सैकत-वेदिकाभिः
सा कन्दुकैः कृत्रिम-पुत्रकैश् च ।
reme muhur madhya-gatä sakhénäà
क्रीडा-रसं निर्विशतीव बाल्ये ॥374॥ [कु.सं. 7.29]

केलिर्, यथा—

व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिद् उन्मनाः
प्रियं जघानोन्नत-पीवर-स्तनी ॥375॥ [किराट 8.19] इति ।

अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा । 212
आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे ॥376॥

कन्या-विनोद-मात्रत्वाद् अनुभावेषु नेष्यते । 213
प्रेम-विस्रम्भ-मात्रत्वान् नान्यस्याप्य् अनुभावता ।
अतो विंशतिर् इत्य् एषा सङ्ख्या सङ्ख्यावतां मता ॥377॥ 214

अथ पौरुष-सात्त्विकाः—

शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यम् एव च ।
ललितौदार्य-तेजांसि सत्त्व-भेदास् तु पौरुषाः ॥378॥ 215

तत्र शोभा—

नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥379॥ 216

नीचे दयाधिके स्पर्धा, यथा—

क्षुद्राः सन्त्रासम् एनं विजहितहरयो भिन्न-शक्रेभ-कुम्भा
युष्मद्-गात्रेषु लज्जां दधति परमम् अमी सायकाः सम्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वम् अपि न हि रुषां नन्व् अहं मेघनादः
किञ्चिद् भ्रू-भङ्ग-लीला-नियमित-जलधिं रामम् अन्वेषयामि ॥380॥
(हनुमन्-नाटके 12.2)

अत्र प्रथमार्धे क्षुद्र-कपि-विषये दया, उत्तरार्धे राम-विषया स्पर्धा चेन्द्रजितः प्रतीयते । शौर्ये सत्त्व-सारः । उत्साहः स्थैर्यम् । दक्षता क्षिप्र-कारित्वम् । एषां नायक-गुण-निरूपणावसर एवोदाहरणानि दर्शितानि ।

अथ विलासः—

वृषभस्येव गम्भीरा गतिर् धीरं च दर्शनम् ।
सस्मितं च वचो यत्र स विलास इतीरितः ॥381॥ 217

गम्भीर-गमनं, यथा—

तान् अर्घ्यान् अर्घ्यम् आदाय दूरं प्रत्युद्ययौ गिरिः ।
नमयन् सार-गुरुभिः पाद-न्यासैर् वसुन्धराम् ॥382॥ [कु.सं. 6.50]

धीर-दृष्टिर्, यथा—

तत् गम्भीरं विनिवर्तितेन
प्रभात-पङ्केरुह-बन्धुरेण ।
अपश्यद् अक्ष्णा मधुमात्मजन्मा
प्रत्याबभाषे स च दैत्य-दूतम् ॥383॥

सस्मितं वचो, यथा—

द्योतितान्तः-सभैः कुन्द-कुड्मलाग्र-दतः स्मितैः ।
स्नपितेवाभवत् तस्य शुद्ध-वर्णा सरस्वती ॥384॥ (माघ. 2.7)

अथ माधुर्यम्—

तन् माधुर्यं यत्र चेष्टा-दृष्ट्य्-आदेः स्पृहणीयता ॥385॥ 218ab

यथा—

ऋजुतां नयतः स्मरामि ते
शरम् उत्सङ्ग-निषण्ण-धन्वनः ।
मधुना सह सस्मितां कथां
नयनोपान्त-विलोकितं च यत् ॥387॥ [कु.सं. 4.23]

धैर्य-गाम्भीर्ये तु नायक-गुण-वर्णनावसर एवोक्ते ।

अथ ललितम्—

शृङ्गार-प्रचुरा चेष्टा यत्र तल् ललितं भवेत् ॥388॥ 218cd

यथा—

कपोले जानक्याः करिकल-भदन्त-द्युति-मुषि
स्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम् ।
मुहुः पश्यन् शृण्वन् रजनिचर-सेना-कलकलं
जटाजूट-ग्रन्थिं द्रढयति रघूणां परिवृढः ॥389॥
(हनुमन्-नाटके 1.19)

औदार्य-तेजसोर् अपि नायक-प्रसङ्ग एव लक्षणोदाहरणे प्रोक्ते ।

अत्र गाम्भीर्य-धैर्ये द्वे चित्तजे गात्रजाः परे ।
एके साधारणान् एतान् मेनिरे चित्त-गात्रयोः ॥390॥ 219

अथ वाग्-आरम्भाः—

आलापश् च विलापश् च संलापश् च प्रलापकः ।
अनुलापापलापौ च सन्देशश् चातिदेशकः ॥391॥ 220

निर्देशश् चोपदेशश् चापदेशो व्यपदेशकः ।
एवं द्वादशधा प्रोक्ता कीर्तिता वाग्-आरम्भा विचक्षणैः ॥392॥ 221

तत्र आलापः—

तत्रालापः प्रियोक्तिः स्यात् ॥393॥ 222a

यथा ममैव—

कस् ते वाक्यामृतं त्यक्त्वा शृणोत्य् अन्य-गिरं बुधः ।
सहकार-रसं त्यक्त्वा निम्बं चुम्बति किं शुकः ॥394॥

यथा वा—

धत्से धातुर् मधुप कमले सौख्यम् अध्यासिकायां
मुग्धाक्षीणां वहसि मृधुना कुन्तलेनोपमानम् ।
चापे किं च व्रजसि गुणतां शम्बरारेः किम् अन्यत्
पूजा-पुष्पं भवति भवतो भुक्त-शेषं सुराणाम् ॥395॥

अथ विलापः—

विलापो दुःखजं वचः ॥396॥ 222b

यथा—

सीतां स्व-हस्तेन वने विमोक्तुं
श्रोतुं च तस्याः परिदेवितानि ।
सुखेन लङ्का-समरे मृतं माम्
अजीवयन् मारुतिर् आत्त-वैरः ॥397॥ [ह.ना. 14.91]

अथ संलापः—

उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्तितम् ॥398॥ 222cd

यथा—

भिक्षां प्रदेहि ललितोत्पल-पत्र-नेत्रे
पुष्पिण्य् अहं खलु सुरासुर-वन्दनीय ।
बाले तथा यदि फलं त्वयि विद्यते मे
वाक्यैर् अलं फल-भुग् ईश परोऽस्ति याहि ॥399॥

अथ प्रलापः--

व्यर्थालापः प्रलापः स्यात् ॥400॥ 223a

यथा—

मुखं तु चन्द्र-प्रतिमं तिमं तिमं
स्तनौ च पीनौ कठिनौ ठिनौ ठिनौ ।
कटिर् विशाला रभसा भसा भसा
अहो विचित्रं तरुणी रुणी रुणी ॥401॥

अथ अनुलापः—

अनुलापो मुहुर् वचः ॥401॥ 223b

यथा—

तमस् तमो नहि नहि मेचकाः कचाः
शशी शशी नहि नहि दृक्-सुखं मुखम् ।
late late nahi nahi sundarau karau
नभो नभो नहि नहि चारु मध्यमम् ॥402॥

अथापलापः—

अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥403॥ 223cd

यथा—

त्वम् रुक्मिणी त्वं खलु सत्यभामा
किम् अत्र गोत्र-स्खलनं ममेति ।
प्रसादयन् व्याज-पदेन राधां
पुनातु देवः पुरुषोत्तमो वः ॥404॥

अत्र नायिका-वाचकयोः रुक्मिणी-सत्यभामा-पदयोः पूर्वोक्तयोः सुवर्णवत्त्व-सत्य-कोपत्व-लक्षणेनार्थेन योजनाद् अपलापः ।

अथ सन्देशः—

सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् ॥405॥ 224ab

यथा—

एतस्मान् मां कुशलिनम् अभिज्ञान-दानाद् विदित्वा
मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः ।
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्
इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशी-भवन्ति ॥406॥ [मे.दू. 2.52]

अथ अतिदेशः—

सोऽतिदेशो मद्-उक्तानि तद्-उक्तानीति यद् वचः ॥407॥ 224cd

यथा—

तनयां तव याचते हरिर्
जगद्-आत्मा पुरुषोत्तमः स्वयम् ।
गिरि-गह्वर-शब्द-संनिभां
गिरम् अस्माकम् अवेहि वारिधे ॥408॥

अथ निर्देशः—

निर्देशस् तु भवेत् सोऽयम् अहम् इत्य् आदि-भाषणम् ॥409॥ 225ab

यथा—

एते वयम् अमी दाराः कन्येयं कुल-जीवितम् ।
ब्रूत येनात्र वः कार्यम् अनास्था बाह्य-वस्तुषु ॥410॥ [कु.सं. 6.63]





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog