domingo, 10 de enero de 2010

Rasarnava-sudhakara 5ª Parte de Simhabhupala

[janmashtami020-1024.jpg]


Jagadananda Das



Jagadananda Das


Rasarnava-sudhakara 5ª Parte de Simhabhupala


Rasarnava-sudhakara - Simhabhupala: 1ª Parte | 2ª Parte | 3ª Parte | 4ª Parte

श्री-सिंह-भूपाल-विरचितो


रसार्णव-सुधाकरः



थे रसार्णव-सुधाकर of सिंहभूपाल. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979.



The numbering system has been revised to (1) to rationalize the numbering of the karikas and (2) to integrate karikas and examples. The old numbering of the karikas is given in red.



Abbreviations used in this editon:

अमरु. = अमरु-शतकम्
a.rä. = अनर्घ-राघव
बा.रा. = बाल-रामायण
भ.ना.शा. = भरत नाट्य-शास्त्र
भा.प्र. = भाव-प्रकाशिका (शरदा-तनय)
ह.ना. = हनुमन्-नाटकः
करुणाकन्दल
kä.ä. = काव्यादर्श
ku.ä. = कुवलयावलि (सिंह-भूपाल)
कु.सं. = कुमार-सम्भव (कालिदास)
कृ.क. = कृष्ण-कर्णामृतम् (लीला-शुकः)
गाथा. = गाथा-सत्तसाइ
मा.मा. = मालती-माधव
mä.a.mi. = मालविकाग्निमित्रम्
शि.व. = शिशुपाल-वधः (माघ)
मे.दू. = मेघदूत ओर् मेघ-सन्देश.
नागा. = नागानन्द
ra.ä. = रत्नावली (श्री-हर्षस्य)
र.वं. = रघुवंशः (कालिदास)
स.ka.ä. = सरस्वती-कण्ठाभरणम् (भोज)
शकु. ओर् a.ça. = अभिज्ञान-शकुन्तलम् (कालिदास)
u.rä.च. = उत्तर-राम-चरित
वै.श. = वैराग्य-शतकम् of भर्तृहरिः
vi.u. = विक्रमोर्वशीयः
वि.पु. = विष्णु-पुराणम्
वे.सं. = वेणि-संहारः of नारायण-भट्ट




अथ अनुनयः—

अभ्यर्थना-परं वाक्यं विज्ञेयोऽनुनयो बुधैः ॥273॥ 119a


यथा वेणि-संहारे, धृतराष्ट्रः—सञ्जय ! मद्-वचनाद् ब्रूहि भारद्वाजम् अश्वत्थामानम्—


स्मरति न भवान् पीतं स्तन्यं विभज्य सहामुना

मम च मृदितं क्षौमं बाल्ये त्वद्-अङ्ग-विवर्तनैः ।

अनुज-निधन-स्फीताच् छोकाद् अतिप्रणयाच् च यद्

वचन-विकृतिष्व् अस्य क्रोधो मुधा क्रियते त्वया ॥274॥ [वे.सं. 5.47]


इत्य् अत्र अश्वत्थाम-प्रार्थनम् अनुनयः ।


अथ भ्रंशः—

पतनं प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः ॥275॥ 119b


यथा प्रसन्न-राघवे, रावणः (संवृत्त-निज-रूपः पुरुष-रूपेण प्रविष्टः |)—कथय क्व तावत् कर्णान्त-निवेशनीय-गुणं कन्या-रत्नं कार्मुकं च ।


मञ्जरीकः—इदं तावत् कार्मुकम् । कन्या तु चरमं लोचन-पथम् अवतरिष्यति ।


रावणः (स-संरम्भम्)—धिङ् मूर्ख ! कथं रे राशि-नक्षत्र-पाठकानां गोष्ठीं न दृष्टवान् असि । तेऽपि कन्याम् एव प्रथमं प्रकटयन्ति । चरमं धनुः ।


मञ्जरीकः (स्वगतम्)—कथम् अयं वाचाटताम् एव प्रकटयति । [1.32 पद्याद् अनन्तरम्]


इत्य् अत्र रावणेन [पुरुष-रूपेण प्रविष्टेन] धनुः-कन्ययोः प्रकृतम् अर्थं परित्यज्य राशि-लक्षणस्यार्थस्य प्रसञ्जनाद् अयं भ्रंशः ।


अथ लेशः—

लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः ॥276॥ 120a


यथा मालती-माधवे, कामन्दकी—


असौ विद्याशाभिः शिशुर् अपि विनिर्गत्य भवनाद्

इहायातः सम्प्रत्य् अविकल-शरच्-चन्द्र-वदनः ।

यदालोक-स्थाने भवति पुरम् उन्माद-तरलैः

कटाक्षैर् नारीणां कुवलयित-वातायनम् इव ॥277॥ [मा.मा. 2.11]


इत्य् अत्र कामन्दक्या मालत्य्-अनुराग-ज्ञान-निवेदनस्य उन्माद-तरलैर् इति विशेषणस्य कथनाद् अयं लेशः ।


अत्र क्षोभः—

क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥278॥ 120


यथा रत्नावल्यां, राजा (उपसृत्य उद्बन्धनम् अपनीय)—देवि ! किम् इदं अकार्यं क्रियते ?

मम कण्ठ-गताः प्राणाः पाशे कण्ठ-गते तव ।

अनर्थार्थ-प्रयत्नोऽयं त्यज्यतां साहसं प्रिये ॥279॥ [र. 3.16]


अत्र पाशे वासवदत्ता-कण्ठ-गते तत्-कार्य-भूतस्य प्राणानां कण्ठ-गतत्वस्य वत्स-राजेन स्वस्मिन् कल्पनात् क्षोभः ।


अथ मनोरथः—

मनोरथस् तु व्याजेन विवक्षित-निवेदनम् ॥280॥ 121a


यथा शाकुन्तले, शकुन्तला (पदान्तरं गत्वा परिवृत्य प्रकाशम्)—लदा-ballaa संदाब-häraa आमंतेमि तुमं भूओबि पैर्भोअस्स । [लता-वलय सन्ताप-हारक आमन्त्रये त्वां भूयोऽपि परिभोगाय |] [3.21 पद्याद् अनन्तरम्]


अत्र लता-मण्डप-व्याजेन दुष्यन्तामन्त्रणं मनोरथः ।


अथ अनुक्त-सिद्धिः—

प्रस्तावनैव शेषोऽर्थो यत्रानुक्तोऽपि गृह्यते । 121

अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः1 ॥281॥



अथ सारूप्यं—

दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् । 122

सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते ॥282॥


यथा वेणि-संहारे, (प्रविश्य गदा-पाणिः) भीमः--तिष्ठ तिष्ठ भीरु ! क्वाधुना गम्यते ? (इति केशेषु ग्रहीतुम् इच्छति)


युधिष्ठिरः (बलाद् भीमम् आलिङ्ग्य)—दुरात्मन् ! भीमार्जुन-शत्रो दुर्योधन-हतक !

आशैशवाद् अनुदिनं जनितापराधः

क्षीबो बलेन भुजयोर् हत-राज-पुत्र ।

आसाद्य मेऽन्तरम् इदं भुज-पञ्जरसय

जीवन् प्रयासि न पदात् पदम् अद्य पाप ॥283॥ [वे.सं. 6.38]


भीमः—अये कथम् आर्यः सुयोधन-शङ्कया निर्दयं माम् आलिङ्गति ?


इत्य् अत्र चार्वाक-श्रावित-दुर्योधन-विजय-सङ्कथा-सङ्क्षेपेण युधिष्ठिरादीनां भीमे सुयोधन-बुद्धि-कथनाद् इदं सारूप्यम् ।


अथ माला—

ईप्सितार्थ-प्रसिद्ध्य्-अर्थं कथ्यन्ते यत्र सूरिभिः । 123

प्रयोजनान्य् अनेकानि सा मालेत्य् अभिधीयते ॥284॥


यथा धनञ्जय-विजये—


गो-रक्षणं सम-दशात्रव-मान-भङ्गः

प्रीतिर् विराट-नृपतेर् उपकारिणश् च ।

पर्याप्तम् एकम् अपि मे समर्तोसवाय

सर्वं पुनर् मिलितम् अत्र ममैव भाग्यैः ॥285॥ [ध.वि. 16]


अथ मधुर-भाषणम्—

यत् प्रसन्नेन मनसा पूज्यं पूजयितुर् वचः । 124

स्तुति-प्रकाशनं तत् तु ज्ञेयं मधुर-भाषणम् ॥286॥


यथा अनर्घ-राघवे, दशरथः (सप्रश्रयम्)—भगवन् विश्वामित्र !


कच्चित् कान्तार-भाजां भवति परिभवः कोऽपि शौवापदो वा

प्रत्यूहेन क्रतूनां न खलु मख-भुजो भुञ्जते वा हवींषि ।

कर्तुं वा कच्चिद् अन्तर् वसति वसुमती-दक्षिणः सप्त-तन्तुर्

यत् सम्प्राप्तोऽसि किं वा रघु-कुल-तपसाम् ईदृशोऽयं विवर्तः ॥287॥ [a.rä. 1.25]


विश्वामित्रः (विहस्य)—

जनयति त्वयि वीर दिशां पतीन्

अपि गृहाङ्गण-मात्र-कुटुम्बिनः ।

रिपुर् इति श्रुतिर् एव न वास्तवी

प्रतिभयोन्नतिर् अस्तु कुतस् तु नः ॥288॥ [a.rä. 1.26]


इत्य् आदाव् अन्योन्यं पूजा-वचनं मधुर-भाषणम् ।


अथ पृच्छा—

प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥289॥ 125


यथा—

सर्व-क्षिति-भृतां नाथ दृष्टा सर्वाङ्ग-सुन्दरी ।

रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥290॥ [vi.u. 4.51]


इत्य् अत्र पर्वतानां नाथ मया विरहिता प्रिया त्वया दृष्टेति प्रश्ने राज्ञां नाथ त्वया विरहिता मया दृष्टेत्य् उत्तरस्य प्रतीयमानत्वाद् इयं पृच्छा ।


अथ उपदिष्टम्—

प्रतिगृह्य तु शास्त्रार्थं यद् वाक्यम् अभिधीयते ।

विद्वन्-मनोहरं स्वन्तम् उपदिष्टं तद् उच्यते ॥291॥ 126


यथा शाकुन्तले, शकुन्तला (भयं नाटयन्ती)—पौरव रक्ख abiëaaà । maaëa-संतत्ताबि ण हु अत्तणो पहबामि । [पौरव रक्ष अविनयम् । मदन-सन्तप्तापि न खल्व् आत्मनः प्रभवामि |]


राजा—भीरु अलं गुरु-जनाद् भयेन । न ते विदित-धर्मा हि भगवान् दोषम् अत्र ग्रहीष्यति कुलपतिः । अपि च—

गान्धर्वेण विवाहेन बह्व्यो राजर्षि-कन्यकाः ।

श्रूयन्ते परिणीतास् ताः पितृभिश् चानुमोदिताः ॥292॥ [a.ça. 3.20]


इत्य् अत्र शास्त्रानुरोधेनैव प्रवृत्तत्वाद् इदम् उपदिष्टम् ।


अथ दृष्टम्—

यथादेशं यथा-कालं यथा-रूपं च वर्ण्यते ।

यत् प्रत्यक्षं परोक्षं वा तद् दृष्टम् दृष्टवन् मतम् ॥293॥ 127


यथा मालविकाग्निमित्रे, राजा—अहो सर्वास्व् अवस्थासु चारुता शोभान्तरं पुष्यति । तथा हि—


वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे

कृत्वा श्यामा-विटप-सदृशं स्रस्त-मुक्तं द्वितीयम् ।

पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं

नृत्ताद् अस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्धम् ॥294॥ [mä.a.mi. 2.6]


इत्य् अत्र इतर-समक्षं स्थितायाः संस्थान-जाति-वर्णनाद् इदं प्रत्यक्ष-दृष्टम् ।


अप्रत्यक्ष-दृष्टं, यथा पद्मावत्यां—


व्यत्यस्त-पाद-कमलं वलित-त्रिभङ्गी-

सौभाग्यम् अंस-विरली-कृत-केश-पाशम् ।

पिञ्छावतंसम् उररीकृत-वंश-नालं

व्यामोहनं नवम् उपैमि कृपा-विशेषम् ॥


इत्य् अत्र अप्रत्यक्षस्यैव गोपाल-सुन्दरस्य संस्थान-विशेष-जाति-वर्णनाद् अपि दृष्टवद् आभासनाद् इदम् अप्रत्यक्ष-दृष्टम् ।


श्री-सिंह-भूपेन कवीश्वराणां

विश्राणितानेक-विभूषणेन ।

षट्-त्रिंशद् उक्तानि हि भूषणानि

स-लक्ष्म-लक्ष्याणि मुनेर् मतेन ॥296॥ 128


साक्षद् एवोपदेशेन प्रायो धर्म-समन्वयात् ।

अङ्गाङ्गि-भाव-सम्पन्न-समस्त-रस-संश्रयात् ॥297॥ 129

प्रकृत्य्-अवस्था-सन्ध्यादि-सम्पत्त्य्-उपनिबन्धनात् ।

आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥298॥ 130

अतिदेश-बल-प्रापत-नाटकाङ्गोपजीवनात् ।

अन्यानि रूपकाणि स्युर् विकारा नाटकं प्रति ॥299॥ 131

अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते ।

दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥300॥ 132

शृङ्गार-वीरान्यतर-प्रधान-रस-संश्रयम् ।

ख्यातेति वृत्त-सम्बद्धं सन्धि-पञ्चक-संयुतम् ॥301॥ 133

प्रकृत्य्-अवस्था-सन्ध्य्-अङ्ग-सन्ध्य्-अन्तर-विभूषणैः ।

पताका-स्थानकैर् वृत्ति-तद्-अङ्गैश् च प्रवृत्तिभिः ॥302॥ 134

विष्कम्भकादिभिर् युक्तं नाटकं तत् त्रिवर्गदम् ।

तद् एतन् नाटकारम्भ-प्रकारो वक्ष्यते मया ॥303॥ 135

विधेर् यथैव सङ्कल्पो मुखतां प्रतिपद्यते ।

प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥304॥ 136

अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।

प्रस्तावनायास् तु मुखे नान्दी कार्या शुभावहा ॥305॥ 137

आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमा स्मृता ।

चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ॥306॥ 138

अष्टाभिर् दशभिश् चेष्टा सेयं द्वादशभिः पदैः ।

समैर् वा विषमैर् वापि प्रयोज्येत्य् अपरे जगुः ॥307॥ 139


तत्राशीर्-अन्विता नान्दी यथाभिराम-राघवे—


क्रियासुः कल्याणं भुजग-शयनाद् उत्थितवतः

कटाक्षाः कारुण्य-प्रणय-रस-वेणी-लहरयः ।

हरेर् लक्ष्मी-लीला-कमल-दल-सौभाग्य-सुहृदः

सुधा-सार-स्मेराः सुचरित-विशेषैक-सुलभाः ॥308॥


नमस्क्रियावती नान्दी, यथा उत्तर-राम-चरिते—


इदं कविभ्यः पूर्वेभ्यः नमो-वाकं प्रशास्महे ।

वन्देमहि च तां वाणीम् अमृताम् आत्मनः कलाम् ॥309॥ [u.rä.च. 1.1]


वस्तु-निर्देशवती नान्दी, यथा प्रबोध-चन्द्रोदये—


अन्तर्-नाडी-नियमित-मरुल्-लङ्घित-ब्रह्म-रन्ध्रं

स्वान्ते शान्ति-प्रणयिनि समुन्मीलद्-आनन्द-सान्द्रम् ।

प्रत्यग्-ज्योतिर् जयति यमिनः स्पष्ट-लालाट-नेत्र-

व्याज-व्यक्तीकृतम् इव जगद्-व्यापि चन्द्रार्ध-मौलेः ॥310॥ [प्र.च. 1.2]


अष्टा-पदान्विता, यथा महावीर-चरिते—


अथ स्वस्थाय देवाय नित्याय हत-पाप्मने ।

त्यक्त-क्रम-विभागाय चैतन्य-ज्योतिषे नमः ॥311॥ [म.वी.च. 1.1]


दश-पदान्विता यथा अभिराम-राघवे क्रियासुः कल्याणम् इत्य् आदि । द्वादश-पदान्विता, यथा अनर्घ-राघवे—


निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकी-लक्ष्मणः

कोक-प्रीति-चकोर-पारण-पटू ज्योतिष्मती लोचने ।

याभ्याम् अर्ध-विबोध-मुग्ध-मधुर-श्रीर् अर्ध-निद्रायितो

नाभी-पल्वल-पुण्डरीक-मुकुलः कम्बोः सपत्नी-कृतः ॥312॥ [a.rä. 1.1]


अत्रैव मङ्गलार्थ-पद-प्रायत्वं चन्द्रनामाङ्कितत्वं च द्रष्टव्यम् ।

नान्द्य्-अन्ते तु प्रविष्टेन सूत्रधारेण धीमता ।

प्रसाधनाय रङ्गस्य वृत्तिर् योज्या हि भारती ॥313॥ 140

अङ्गान्य् अस्याश् च चत्वारि भरतेनावभाषिरे ।

प्ररोचनामुखे चैव वीथी-प्रहसने इति ॥314॥ 141

वीथी प्रहसनं स्व-स्व-प्रसङ्गे वक्ष्यते स्फुटम् ।

प्ररोचना तु सा प्रोक्ता प्रकृतार्थ-प्रशंसया ॥315॥ 142

सदस्य-चित्त-वृत्तीनां संमुखीकरणं च यत् ।

प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । 143

अचेतनौ देश-कालौ कालो मधु-शरन्-मुखः ॥316॥


तत्र वसन्त-प्रशंसया प्ररोचना, यथा पद्मावत्यां—


राजत्-कोरक-कण्टका मधुकरी-झङ्कार-हुङ्कारिणीर्

आलोल-स्तवक-स्तनीर् अविरलाधूत-प्रवालाधराः ।

आलिङ्गन्ति लता-वधूर् अतितराम् आसन्न-शाखा-करैर्

अत्यारूढ-रसालसाल-रसिकाः कान्ते वसन्तोदये ॥317॥


शरत्-प्रशंसे, यथा वेणी-संहारे—


सत्-पक्षां मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।

निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे ॥318॥ [वे.सं. 1.6]


[अथ देशः]

देशस् तु देवताराज-तीर्थ-स्थानादिर् उच्यते । 144

तद् अद्य काल-नाथस्य यात्रेत्यादिषु लक्ष्यताम् ॥319॥

चेतनास् तु कथा-नाथ-कवि-सभ्य-नटाः स्मृताः । 145

कथा-नाथास् तु धर्मार्थ-रस-मोक्षोपयोगिनः ॥320॥

धर्मोपयोगिनस् तत्र युधिष्ठिर-नलादयः । 146

अर्थोपयोगिनो रुद्र-नरसिंह-नृपादयः ॥321॥

रसोपयोगिनो विद्याधर-वत्सेश्वरादयः । 147

मोक्षोपयोगिनो राम-वासुदेवादयो मताः ॥322॥

एके त्व् अभेदम् इच्छन्ति धर्म-मोक्षोपयोगिनोः ॥323॥ 148


[चतुर्विधाः कवयः]

कवयस् तु प्रबन्धारस् ते भवेयुश् चतुर्विधाः ।

उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥324॥ 149


तत्र उदात्तः—

अन्तर्-गूढाभिमानोक्तिर् उदात्त इति गीयते ॥325॥ 150a


यथा मालविकाग्निमित्रे—


पुराणम् इत्य् एव न साधु सर्वं

न चापि काव्यं नवम् इत्य् अवद्यम् ।

सन्तः परीक्ष्यान्तरद् भजन्ते

मूढः पर-प्रत्ययनेय-बुद्धिः ॥326॥ [mä.a.mi. 1.2]


अत्र सन्तः परीक्षेत्य् अनेन स्व-कृतेः परीक्षण-क्षमत्व-कल्पितो निज-गर्वः कालि-दासेन विवक्षित इति तस्योदात्तत्वम् ।


अथ उद्धतः—

परापवादात् स्वोत्कर्ष-वादी तूद्धत उच्यते ॥327॥ 150


यथा मालती-माधवे—

ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां

जानन्ति ते किम् अपि तान् प्रति नैष यत्नः ।

उत्पत्स्यतेऽस्ति मम कोऽपि समान-धर्मा

कालो ह्य् अयं निरवधिर् विपुला च पृथ्वी ॥328॥ [मा.मा. 1.8]


अत्र जानन्ति ते किम् अपीति परापवादात् मम तु कोऽपि समान-धर्मेत्य् आत्मोत्कर्ष-कथनाच् च भवभूतेर् उद्धतत्वम् ।


यथा प्रौढः—

यथोचित-निजोत्कर्ष-वादी प्रौढ इतीरितः ॥329॥ 151a


यथा करुणाकन्दले—

कविर् भारद्वाजो जगद्-अवधि-जाग्रन्-निज-यशा

रस-श्रेणी-मर्म-व्यवहरण-हेवाक-रसिकः ।

यदीयानां वाचां रसिक-हृदयोल्लासन-विद्याव्

अमन्दानन्दात्मा परिणमति सन्दर्भ-महिमा ॥330॥


अत्र रस-प्रौढि-सन्दर्भ-प्रसादयोर् नाटक-निर्माणोचितयोर् एव कथनात् निजोत्कर्षं प्रकटयन्न् अयं कविः प्रौढ इत्य् उच्यते ।


युक्त्या निजोत्कर्ष-वादी प्रौढ इत्य् अपरैः स्मृतः ॥331॥ 151


यथा ममैव—नेदानीन्तन-दीपिका किम् उ तमः-सङ्घातम् उन्मूलयेद् इत्य् आदि [रसार्णव-सुधाकरे 1.55] |


अत्र ज्योत्स्नादि-दृष्टान्त-मुखेन माधुर्यौजः-प्रसादाख्यानां गुणानां स्व-साहित्यं रसौचित्येन [सत्तां] प्रतिपादयन्न् अयं कविः प्रौढ इत्य् उच्यते ।


अथ विनीतः—

विनीतो विनयोत्कर्षात् स्वापकर्ष-प्रकाशकः ॥332॥ 152a


यथा रामानन्दे—

गुणो न कश्चिन् मम वाङ्-निबन्धे

लभ्येत यत्नेन गवेषितोऽपि ।

तथाप्य् अमुं राम-कथा-प्रबन्धं

सन्तोऽनुरागेण समाद्रियन्ते ॥333॥


अत्र विनयोत्कर्षाद् अपकर्षम् आत्मन्य् आरोपयन्न् अयं कविर् विनीत इत्य् उच्यते ।


अथ सभ्याः—

सभ्यास् तु विबुधैर् ज्ञेया ये दिदृक्षानिव्ता जनाः । 152

तेऽपि द्विधा प्रार्थनीयाः प्रार्थक् इति च स्फुटम् ॥334॥

इदं प्रयोक्ष्ये युष्माभिर् अनुज्ञा दीयताम् इति । 153

सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः ॥335॥

त्वया प्रयोगः क्रियताम् इत्य् उत्कण्ठित-चेतसः । 154

ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताः ॥336॥


अथ नटाः—

रङ्गोपजीविनः प्रोक्ता नटास् तेऽपि त्रिधा स्मृताः । 155

वादका गायकाश् चैव नर्तकाश् चेति कोविदैः ॥337॥

वीणा-वेणु-मृदङ्गादि-वादका वादकाः स्मृताः । 156

आलापन-ध्रुवागीत-गायका गायका मताः ।

नाना-प्रकाराभिनय-कर्तारो नर्तकाः स्मृताः ॥338॥ 157


तद् एवम्—

विस्तराद् उत सङ्क्षेपात् प्रयुञ्जीत प्ररोचनाम् ॥339॥ 158a


तत्र सङ्क्षिप्ता प्ररोचना, यथा रत्नावल्याम्—


श्रीहर्षो निपुणः कविः परिषद् अप्य् एषा गुण-ग्राहिणी

लोके हारि च वत्स-राज-चरितं नाट्ये च दक्षा वयम् ।

वस्त्व्-एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्

मद्-भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥340॥ [र. 1.6]


अत्र कथा-नायक-कवि-सभ्य-नटानां चतूर्णां सङ्क्षेपेण वर्णनाद् इयं सङ्क्षिप्त-प्ररोचना । विस्तरात् तु बाल-रामायणादिषु द्रष्टव्या ।


एवं प्ररोचयन् सभ्यान् सूत्री कुर्याद् अथामुखम् । 158

सूत्र-धारो नटीं ब्रूते स्व-कार्यं प्रति युक्तितः ॥341॥

प्रस्तुताक्षेप-चित्रोक्त्या यत् तद् आमुखम् ईरितम् । 159

त्रीण्यामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकः ॥342॥

प्रयोगातिशयश् चेति तेषां लक्षणम् उच्यते । 160

सूत्रिणो वाक्यम् अर्थं वा स्वेतिवृत्त-समं यदा ।

स्वीकृत्य प्रविशेत् पात्रं कथोद्घातो द्विधा मतः ॥343॥ 161


तत्र वाक्येन कथोद्घातो, यथा रत्नावल्यां—

द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जल-निधेर् दिशोऽप्य् अन्तात् ।

आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखी-भूतः ॥344॥ [र. 1.7]


इति सूत्रधारस्य प्रिया-समाश्वासन-वाक्यं स्वस्यानुकूलतया पठतो यौगन्धरायणस्य प्रवेशात् कथोद्घातः ।


अर्थेन कथोद्घातो, यथा वेणी-संहारः—


निर्वाण-वैर-दहनाः प्रशमादरीणां

नन्दन्तु पाण्डु-तनयाः सह माधवेन ।

रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च

स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥345॥ [वे.सं. 1.7]


अत्रोत्तरार्धे सूत्रधारेण धार्तराष्ट्राणां स्वर्ग-स्थिति-निरुपद्रव-लक्षणयोर् अर्थयोर् विवक्षितयोः सतोः भीमेन स्वस्था भवन्तु मयि जीवति धार्तराष्ट्रा इति निरुपद्रव-लक्षणस्यैवार्थ-विशेषस्य ग्रहणेन प्रवेशः कृत इति अयम् अर्थेन कथोद्घातः ।


अथ प्रवर्तकः—

आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् ॥346॥ 162a


यथा बाल-रामायणे—

प्रकटित-रामाम्भोजः कौशिकवान् सपदि लक्ष्मणानन्दी ।

शर-चाप-नमन-हेतोर् अयम् अवतीर्णः शरत्-समयः ॥347॥ [बा.रा. 1.16]


अत्र विश्वामित्र-राम-लक्ष्मणानां शरत्-समय-वर्णन-साम्येन प्रवेशः प्रवर्तकः ॥


अथ प्रयोगातिशयः --

एषोऽयम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः । 162

प्रयोग-सूचनं यत्र प्रयोगातिशयो हि सः ॥348॥


यथा मालविकाग्निमित्रे—

शिरसा प्रथम-गृहीताम् आज्ञाम् इच्छामि परिषदः कर्तुम् ।

देव्या इव धारिण्याः सेवा-दक्षः परिजनोऽयम् ॥349॥ [mä.a.mi. 1.3]


अत्रायम् इत्य् upakñepeëâkñiptaù परिजन-प्रवेशः प्रयोगातिशयः ।


तथा च शाकुन्तले—

तवास्मि गीत-रागेण हारिणा प्रसभं हृतः ।

एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥350॥ [a.çä. 1.5]


इत्य् अत्र एष इत्य् उपक्षिप्तो दुष्यन्त-प्रवेशः प्रयोगातिशयः ।


प्रस्तावना-स्थापनेति द्विधा स्याद् इदम् आमुखम् । 163

विदूषक-नटी-पारिपार्श्विकैः सह संलापन् ॥351॥

स्तोक-वीथ्य्-अङ्ग-सहितान्य् आमुखाङ्गानि सूत्र-भृत् । 164

योजयेद् यत्र नाट्य-ज्ञैर् एषा प्रस्तावना स्मृता ॥352॥

सर्वामुखाङ्ग-वीथ्य्-अङ्ग-समेतैर् वाक्य-विस्तरैः । 165

सूत्रधारो यत्र नटी-विदूषक-नटादिभिः ॥353॥

संलपन प्रस्तुतं चार्थम् आक्षिपेत् स्थापना हि सा । 166

शृङ्गार-प्रचुरे नाट्ये योग्यः स्याद् आमुख-क्रमः ॥354॥

रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैर् अयम् । 167

वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता ॥355॥

अनर्घ-राघवाद्येषु प्रायशो वीक्ष्यताम् इयम् । 168

हास्य-बीभत्स-रौद्रादि-प्राये तु स्थापना मता ॥356॥

वीर-भद्र-विजृम्भादौ सा प्रायेण समीक्ष्यताम् । 169

कथितान्य् आमुखाङ्गानि वीथ्य्-अङ्गानि प्रचक्ष्महे ॥357॥

आमुखेऽपि च वीथ्यां च साधारण्येऽपि संमतः । 170

वीथ्य्-अङ्ग-संप्रथा तेषां वीथ्याम् आवश्यकत्वतः ॥358॥

उद्घात्यकावलगित-प्रपञ्च-त्रिगते छलम् । 171

वाक्केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ॥359॥

असत्-प्रलाप-व्याहारौ मृदवं च त्रयोदश । 172

तत्रोद्घात्यकम् अन्योन्यालाप-माला द्विधा हि तत् ।

गूढारथ-पद-पर्याय-क्रमात् प्रश्नोत्तर-क्रमात् ॥360॥ 173


तत्र गूढार्थ-पद-पर्याय-क्रमाद् उद्घात्यकं, यथा वीरभद्र-विजृम्भित-नामनि डिमे—

सखे कोऽयं रौद्रः कथय महितः कोऽपि हि रसो

रसो नामायं कः स्मृति-सुरभिर् आस्वाद-महिमा ।

समास्वादः कोऽयं क्रम-गलित-वेद्यान्तर-मतिर्

मनोऽवस्था ज्ञातं ननु वदसि निद्रान्तरम् इति ॥361॥


अत्र रौद्र-रस-स्वरूप-विवेचनाय रसास्वादावस्था-लक्षणैर् गूढार्थ-पद-पर्यायैर् नट-सूत्रधारयोः संलापाद् इदम् आदिमम् उद्घात्यकम् ।


प्रश्नोत्तर-क्रमाद्, यथा तत्रैव डिमे—


सेव्यं किं परम् उत्तमस्य चरितं लोकोत्तरः कः पुमान्

श्री-सिंहः स तु कीदृशो वद निधिर् धर्मस्य धर्मस् तु कः ।

सत्योक्तिर् वचनं तु किं कवि-नुतं को नाम तादृक् कविर्

विश्वेशः स तु कीदृशो विजयते विश्वेषु विश्वेशवत् ॥362॥


अत्र गूढार्थ-पद-पर्याय-रहित-प्रश्नोत्तर-क्रमेण नट-सूत्रधारयोः संलापात् प्रकृत-कवि-वर्णनोपयुक्तम् इदम् उद्घात्यकम् ।


अथ अवलगितम्—

द्विधावलगितं प्रोक्तम् अर्थावलगनात्मकम् ।

अन्य-प्रसङ्गाद् अन्यस्य संसिद्धिः प्रकृतस्य व ॥363॥ 174


अन्य-प्रसङ्गाद् अन्यस्य सिद्ध्या अवलगितं, यथा अभिराम-राघवे अनपोत-नायकीये—


हन्त सारस्वतं चक्षुः कवीनां क्रान्त-दर्शिनाम् ।

अतिशय्य प्रवर्तेत नियतार्थेषु वस्तुषु ॥364॥


अत्र सूत्रधारेण कवीनां सारस्वतं चक्षुर् इति कवि-सामान्य-वर्णनेन स्वाभिलषित-कवि-विशेषोत्कर्ष-साधन-रूपात् प्रकृताएर्थावलगनाद् अवलगितम् इदम् ।


अन्य-प्रसङ्गेन प्रकृतस्य सिद्धिर्, यथा अनर्घ-राघवे—


सूत्रधारः—मारिष, स्थाने खलु भवतः कुतूहलम् । ईदृशम् एवैतत् ।


तत् तादृग् उज्ज्वलककुत्स्थ-कुल-प्रशस्ति-

सौरभ्य-निर्भर-गभीर-मनोहराणि ।

वाल्मीकि-वाग्-अमृत-कूप-निपान-लक्ष्मीम्

एतानि बिभ्रति मुरारि-कवेर् वचांसि ॥365॥ [a.rä. 1.12]


अत्राप्रकृत-वाल्मीकि-वर्णन-प्रसङ्गेन प्रकृत-मारिष-कुतूहलोत्कर्ष-संसाधन-रूपात् प्रकृत-नाट्यावलगनाद् इदं द्वितीयम् अवलगितम् ।


अथ प्रपञ्चः—

प्रपञ्चस् तु मिथः स्तोत्रम् असद्-भूतं च हास्य-कृत् ॥366॥ 175a


यथा वीरभद्र-विजृम्भणे—

नाट्याचार्यस् त्वम् असि सुहृदां त्वादृशानां प्रसादात्

कोऽयं गीत-श्रम-विधिर् अहो भिन्न-कण्ठोऽद्य जातः ।

ज्ञातं ज्ञातं परिहससि मां भाषितैर् भाव-गर्भैर्

मैवं वाच्यं त्वम् असि हि गुरुस् तत्र चेष्टिः प्रमाणम् ॥367॥


अत्र नट-सूत्रधारयोर् अन्यथार्थस्यान्योन्य-स्तोत्रस्य हास्यायैव प्रवृत्तत्वात् प्रपञ्चः ।


अथ त्रिगतम्—

श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं भवेत् ॥368॥ 175b


यथाभिराम-राघवे, पारिपार्श्विकः—


वाणी-मुरज-क्वणितं श्रुति-सुभगं किं सुधा-मुचः स्तनितम् ।

जलदस्य किम् आ ज्ञातं तव मधुर-गभीर-वाग्-विलासोऽयम् ॥369॥


अत्र सूत्रधार-वाग्-विलासे मुरज-जलद-ध्वनि-वितर्क-सम्भावनात् त्रिगतम् ।


अथ छलम्—

प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर् विलोभनम् ॥370॥ 176a


यथा अभिराम-राघवे—


विद्वान् असौ कलावान् अपि रसिको बहु-विध-प्रयोगज्ञः ।

इति च भवन्तं विद्मो निर्व्यूढं साधु तत् त्वया सर्वम् ॥371॥


अत्र विपरीत-लक्षणया प्रहेलिकार्थम् अजानतः पारिपार्श्विकस्योपालम्भनात् छलम् ।


अथ वाक्केलिः—

साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात् समाप्तितः ॥372॥ 176


यथा महेश्वरानन्दे—


कुल-शोक-हरं कुमारम् एकं

कुहना-भैरव-पारणोन्मुखाभ्याम् ।

उपहूय कृतादरं पितृभ्याम्

उपरि प्रस्तुतम् ओं नमः शिवाय ॥373॥


अत्र वाक्ये साकाङ्क्षे विशेषांशम् अनुक्त्वा नमः शिवायेति समाप्ति-कथनाद् वाक्-केलिः ।


अथ अधिबलम्—

स्पर्धयान्योन्य-सामर्थ्य-व्यक्तिस् त्व् अधिबलं भवेत् ॥374॥ 177a


यथा वीरभद्र-विजृम्भणे—


मा भूच् चिन्ता तवेयं मयि सति कुशले दुष्करः किं प्रयोगो

मानिन् जानासि किं त्वं किम् अपि न विदिता चातुरी मे त्वया किम् ।

आस्तां स्व-स्तोत्र-कन्था कृतम् इह कथैतैर् भूत-पूर्वैः प्रसङ्गैः

पत्न्याहं वश्य-कर्मा सपदि नटविधाव् एष सज्जीभवामि ॥375॥


अत्र नट-सूत्रधारयोः परस्पर-स्पर्धया स्व-स्व-प्रयोग-सामर्थ्य-प्रकाशनाद् अधिबलम् ।


अथ गण्डम्—

गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सहसोदितम् ॥376॥ 177b


यथा वेणी-संहारे—

निर्वाण-वैर-दहनाः प्रशमादरीणां

नन्दन्तु पाण्डु-तनयाः सह माधवेन ।

रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च

स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे.सं. 1.7]


तत्र सूत्रधारेण निरुपद्रव-लक्षणेऽर्थे विवक्षितेऽपि स्वर्ग-स्थिति-लक्षणार्थ-सूचकस्य रक्त-prasädhitaa-भुव इत्य् आदि-श्लिष्ट-वाक्यस्य सहसा प्रस्तुत-सम्बन्धितया भाषितत्वाद् गण्डम् ।


अथ अवस्यन्दितम्—

पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ॥377॥ 178a


यथा वेणी-संहारे, सूत्रधारः—


सत्-पक्षा मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।

निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे ॥378॥ [वे.सं. 1.6]


पारिपार्श्विकः (प्रविश्य सम्भ्रान्तः)—शान्तं पापम् । प्रतिहतम् अमङ्गलम् ।


सूत्रधारः—मा भैषीः । ननु शरत्-समय-वर्णनाशंसया हंसान् धार्तराष्ट्रा इति व्यपदिशामि ।


अत्र पूर्वोक्तस्य सुयोधनादि-निपातस्य हंस-पातत्वेन व्याख्यानाद् इदम् अवस्यन्दितम् ।


अथ नालिका—

प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता । 178

अन्तर्-लापा बहिर्-लापेत्य् एषा द्वेधा समीरिता ॥379॥


तत्र अन्तर्-लापा, यथा प्रसन्न-राघवे—


प्रत्यङ्कम् अङ्कुरित-सर्व-नवावतारन्-

नव्योल्लसत्-कुसुम-राजि-विराजि-बन्धम् ।

घर्मेतरांशुम् इव वक्रतयातिरम्यं

नाट्य-प्रबन्धम् अतिमञ्जुल-संविधानम् ॥380॥ [प्र.रा. 1.7]


अत्र प्रसन्न-राघव-नामेत्य् उत्तरस्य सप्ताक्षराष्ट-पङ्क्ति-क्रमेण लिखितेऽस्मिन्न् एव श्लोके मृग्यत्वाद् अन्तर्-लापो नामेयम् ।


बहिर्-लापा, यथा बाल-रामायणे—

कम-बड्ढन्त-विलासं रसासले कं करेइ कन्दप्पो ।

[क्रम-वर्धमान-विलासं रसातले कं करोति कन्दर्पः |]


सूत्रधारः—अये प्रश्नोत्तरम् । सेयम् अस्मत्-प्रीतिर् इति देवादेशः । तत् स्वयम् एव वाचयामि—


निर्भय-गुरुर् व्यधत्त च वाल्मीकि-कथां किम् अनुसृत्य ॥381॥ [बा.रा. 1.5]


इत्य् अत्र बाल-रामायणम् इत्य् उत्तरस्य बहिर् एव मृग्यत्वाद् बहिर्-लापा नाम नालिकेयम् ।


अथ असत्-प्रलापः—

असम्बद्ध-कथालापोऽसत्-प्रलाप इतीरितः ॥382॥ 179b


यथा वीरभद्र-विजृम्भणे, नटः—

पत्नी परिलम्बि-कुचा तनया मम दन्तुरापि तरुण-वयाः ।

क्रीडा-कपिर् अस्ति गृहे तद् अहं नाट्य-प्रयोग-मर्मज्ञः ॥383॥


अत्र नटेन स्वकीय-नाट्य-प्रयोग-मर्मज्ञत्वे हेतुतया कथितानां क्रीडा-कपि-सद्-भावादीनाम् असम्बद्धत्वाद् अयम् असत्-प्रलापः ।


अथ व्याहारः—

अन्यार्थं वचनं हास्य-करं व्याहार उच्यते ॥384॥ 180a


यथा आनन्द-कोश-नामनि प्रहसने—(प्रविश्य) नटी—अय्य को णिओओ ? [आर्य, को नियोगः ?]


सूत्रधारः—आर्ये गर्गरिके नूनम् आनन्द-कोश-नाभिलाषिणी परिषद् इयम् ।


नटी—ता दंसेदु अय्यो । तदो किं बिलंबेण । [तद् दर्शयतु आर्यः । ततः किं विलम्बेन ?]


सूत्रधारः—अयि गायिके गर्गरिके भवत्या मुख-व्यापारेण बीजोत्थापनानुसन्धायिना भवितव्यम् ।


नटी (स-हर्षम्)—कीरिसो सो मुह-बाबारो । [कीदृशः स मुख्य-व्यापारः ?]


सूत्रधारः—नन्व् अमुम् एव शिशिरम् अधिकृत्य ध्रुवा-गान-रूपः ।


इत्य् अत्र आनन्द-कोश-बीजोत्थापन-मुख-व्यापाराणां रूपक-बीजोत्थापन-ध्रुवा-गानार्थानाम् अपि अन्यार्थ-प्रतीत्या हास्यकरत्वाद् अयं व्याहारः ।


अथ मृदवम्—

दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥385॥ 180b


यथा—

नार्हाः केवल-वेद-पाठ-विधिना कीरा इव छान्दसाः

शास्त्रीयाभ्यसनाच् छुनाम् इव नृणाम् अन्योन्य-कोलाहलः ।

व्यर्थं काव्यम् असत्य-वस्तु-घटनात् स्वप्नेन्द्रजालादिवद्

व्याकीर्ण-व्यवहार-निर्णय-कृते त्व् एकैव कार्या स्मृतिः ॥386॥


अत्र काव्यादिषु गुण-भूतेष्व् अपि दोषत्व-कथनाद् मृदवम् इदम् ।


एवम् आमुखम् आयोज्य सूत्रधारे सहानुगे ।

निष्क्रान्तेऽथत् तद्-आक्षिप्तैः पात्रैर् वस्तु प्रपञ्चयेत् ॥387॥ 181

वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः ।

रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥388॥ 182

यद् वस्तु नीरसं तत् तु सूचयेत् सूचकास् त्व् अमी ।

विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकाः ॥389॥ 183


तत्र विष्कम्भो भूत-भावि-वस्त्व्-अंश-सूचकः ।

अमुख्य-पात्र-रचितः सङ्क्षेपैक-प्रयोजनः ॥390॥ 184

स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः ।

सोऽयं चेटी-नटाचार्य-संलाप-परिकल्पितः ॥391॥ 185

मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् ।

शुद्धः केवल-मध्योऽयम् एकानेक-कृतो द्विधा ॥392॥ 186

रत्नावल्याम् एक-शुद्धः प्राप्त-यौगन्धरायणः ।

अनेक-शुद्धो विष्कम्भः षष्ठाङ्केऽनर्घ-राघवे । 187

निरूप्यतां सम्प्रयुक्तो माल्यवच्छुक-सारणैः ॥393॥


अथ चूलिका—

वन्दि-मागध-सूताद्यैः प्रतिसीरान्तर-स्थितैः । 188

अर्थोपक्षेपणं यत् तु क्रियते सा हि चूलिका ॥394॥

सा द्विधा चूलिका खण्ड-चूलिका चेति भेदतः । 189

पात्रैर् यवनिकान्तःस्थैः केवलं या तु निर्मिता ॥395॥

आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा स्मृता । 190

प्रवेश-निर्गमाभावाद् इयम् अङ्काद् बहिर् गता ॥396॥


अङ्कादौ चूलिका, यथा अनर्घ-राघवे सप्तमाङ्के, नेपथ्ये—


तमिस्रा-मूर्च्छाल-त्रिजगद्-अगद्ङ्कार-किरणे

रघूणां गोत्रस्य प्रसवितरि देवे सवितरि ।

पुरःस्थे दिक्-पालैः सह पर-गृहावास-वचनात्

प्रविष्टो वैदेही दहनम् अथ शुद्धा च निरगात् ॥397॥ [a.rä. 7.1]


इत्य् आदौ नेपथ्य-गतैर् एव पात्रैः सीता-ज्वलन-प्रवेश-निर्गमादीनाम् अर्थानां प्रयोगानुचितानां सूचनाद् इयं चूलिका ।


अङ्क-मध्ये, यथा रत्नावल्यां द्वितीयाङ्के, (नेपथ्ये कलकलः)—


कण्ठे कृत्तावशेषं कनक-मयम् अधः शृङ्खला-दाम कर्षन्
क्रान्त्वा द्वाराणि हेलाचल-चरण-रणत्-किङ्कणी-चक्रवालः ।

दत्तातङ्कोऽङ्गनानाम् अनुसृत-सरणिः सम्भ्रमाद् अश्व-पालैः
प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर् मन्दिरं मन्दुरायाः ॥398॥ [र. 2.2]


अत्र नेपथ्य-गतैः पात्रैः प्रयोगानुचितस्य वानर-विप्लवाद्य्-अर्थस्य सूचनाद् इयं मध्य-चूलिका ।


अथ खण्ड-चूलिका—

रङ्ग-नेपथ-संस्थायि-पात्र-संलाप-विस्तरैः । 191

आदौ केवलम् अङ्कस्य कल्पिता खण्ड-चूलिका ।

प्रवेश-निर्गमाप्राप्तेर् इयम् अङ्काद् बहिर्-गता ॥399॥ 192


यथा बाल-रामायणे सप्तमाङ्कस्यादौ, (ततः प्रविशति वैतालिकः कर्पूर-चण्डः) वैतालिकः—भद्र चन्दन-चण्ड परित्यज निद्रा-मुद्राम् । विमुञ्च निजोटजाभ्यन्तरम् ।


नेपथ्ये—अय्य कप्पुर-चंड एसा मिट्ठा पभाद-णिद्दा । सुविस्सं दाव । [आर्य कर्पूर-चण्ड एषा मिष्टा प्रभात-निद्रा । स्वप्स्यामि तावत् |]


कर्पूर-चण्डः—अहो उत्साह-शक्तिर् भवतः । अमन्त्र-शीलो मही-पतिः अपर-प्रबन्ध-दर्शी कविः अपाठ-रुचिश् च वद्नी न चिरं नन्दति ।


नेपथ्ये—ता एत्थ संत्थर-त्थिदो णिमीलिद-ëaaëo जेब्ब सुप्पभादं पठिस्सं । [तद् अत्र संस्तर-स्थितो निमीलित-नयन एव सुप्रभातं पठिष्यामि |]


कर्पूर-चण्डः—एतद् अपि भवतो भूरि । तद् उपश्लोकयावो रामभद्रम् । (किञ्चिद् उच्चैः)


मार्तण्डैक-कुल-प्रकाण्ड-तिलकस् त्रैलोक्य-रक्षा-मणिर्

विश्वामित्र-महामुनेर् निरुपधिः शिष्यो रघु-ग्रामणीः ।

रामस् ताडित-ताटकः किम् अपरं प्रत्यक्ष-नारायणः

कौसल्या-नयनोत्सवो विजयतां भू-काश्यपस्यात्मजः ॥400॥ [बा.रा. 7.3]


नेपथ्ये—

kandapp-उद्दाम-दप्प-प्पसमण-गुरुणो बह्मणो काल-दण्डे

पाणिं देंतस्स गंगा-तरलिद-ससिणो पब्बई-बल्लहस्स ।

चाबं चंडाहिसिंजारब-हरिद-णहं कर्षणारुद्ध-मज्झं

जं भग्गं तस्स सद्दो णिसुणिति हुअणे बित्थरंतो णमाइ ॥401॥ [बा.रा. 7.4]


[कन्दर्पोद्दाम-दर्प-प्रशमन-गुरोर् ब्रह्मणः काल-दण्डे

पाणिं दातुर् गङ्गा-तरलित-शशिनः पर्वती-वल्लभस्य ।

चापं चण्डाभिशिञ्जा-रव-भरित-नभः कर्षणारुद्ध-मध्यं

यत् भग्नं तस्य शब्दो निःश्रूयते भुवने विस्तरन् न माति ॥ ]


अत्र प्रविष्टेन कर्पूर-चण्डेन यवनिकान्तर्गतेन चन्दन-चण्डेन च पर्याय-प्रवृत्त-वाग्-विलासैस् ताटकावधादि-विभीषणाभय-प्रदानान्तस्य रामभद्र-चरितस्य बाहुल्यात् प्रयोगानुचितस्य सूचनाद् इयं खण्ड-चूलिका ।


एनां विष्कम्भम् एवान्ये प्राहुर् नैतन् मतं मम ।

अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते । 193

तद् विष्कम्भ-शिरस्कत्वान् मतेयं खण्ड-चूलिका ॥402॥


अथ अङ्कास्यम्—

पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः । 194

सूचनं तद्-अविच्छित्यै यत् तद् अङ्कास्यम् ईरितम् ॥403॥

यथा हि वीर-चरिते द्वितीयाङ्कावसानके । 195

प्रविष्टेन सुमन्त्रेण सूचितं राम-विग्रहे ॥404॥

वसिष्ठ-विश्वामित्रादि-समाभाषण-लक्षणम् । 196

वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् ॥405॥


अथाङ्कावतारः—

अङ्कावतारः पात्राणां पूर्व-कार्यानुवर्तिनाम् । 197

अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् ॥406॥

द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् । 198

पात्रेणाङ्क-प्रविष्टेन केवलं सूचितत्वतः ।

भवेद् अङ्काद् अबाह्यत्वम् अङ्कास्याङ्कावतारयोः ॥407॥ 199


अथ प्रवेशकः—

यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् ।

अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥408॥ 200

सोऽयं चेटि-द्वयालाप-संविधानोपकल्पितः ।

मालती-माधवे प्राज्ञैर् द्वितीयाङ्के निरूप्यताम् ॥409॥ 201

असूच्यं तु शुभोदात्त-रस-भाव-निरन्तरम् ।

प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥410॥ 202

रसालङ्कार-वस्तूनाम् उपलालन-काङ्क्षिणाम् ।

जनन्य्-अङ्कवदाधार-भूतत्वाद् अङ्क उच्यते ॥411॥ 203

अङ्कस् तु पञ्चषैर् द्वित्रैर् अङ्गिनोऽङ्गस्य वस्तुनः ।

रसस्य वा समालम्ब-भूतैः पात्रैर् मनोहरः । 204

संविधान-विशेषः स्यात् तत्रासूच्यं प्रपञ्चयेत् ॥412॥


अथ असूच्यविभागः—

असूच्यं तद् द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् । 205

द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ॥413॥

स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् । 206

सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः ॥414॥

सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । 207

द्वितीयं तु स्थितेष्व् अप्य् एष्व् एकस्य श्रवणोचितम् ॥415॥

द्विधा विभाव्यतेऽन्यच् च जनान्तम् अपवारितम् । 208

त्रिपताका-करेणान्यान् अपवार्यान्तरा कथाम् ॥416॥

अन्येनामन्त्रणं यत् स्यात् तज् जनान्तिकम् उच्यते । 209

रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥417॥

इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः । 210|

पात्रैर् निष्क्रमणं कार्यम् अङ्कान्ते समम् एव हि ॥418॥

अङ्क-च्छेदश् च कर्तव्यः कालावस्थानुरोधतः । 211

दिनार्ध-दिनयोर् योग्यम् अङ्के वस्तु प्रवर्तयेत् ॥419॥


अथ गर्भाङ्कः

अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया । 212

रसनायक-वस्तूनां महोत्कर्षाय कोविदैः ॥420॥

अङ्कस्य मध्ये योऽङ्कः स्याद् असौ गर्भाङ्क ईरितः । 213

वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः ॥421॥

अर्थोपक्षेपकैर् हीनश् चूलिका-परिवर्जितैः । 214

अनेष्यद्-वस्तु-विषयः पात्रैश् त्रि-चतुरैर् युतः ॥422॥

नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्ग-शोभितः । 215

प्रस्तुतार्थानुबन्धी च पात्र-निष्क्रमणावधिः ॥423॥

प्रथमाङ्के न कर्तव्यः सोऽयं काव्य-विशारदैः । 216

सोऽयम् उत्तर-रामे तु रसोत्कर्षाय कथ्यताम् ॥424॥

नेतुर् उत्कर्षको ज्ञेयो बाल-रामायणे त्व् अयम् । 217

अमोघ-राघवे सोऽयं वस्तूत्कर्षैक-कारणम् ॥425॥


नाटके अङ्क-नियमः

नाटकेऽङ्का न कर्तव्याः पञ्च-न्यूना दशाधिकाः । 218

तद् ईदृश-गुणोपेतं नाटकं भुक्ति-मुक्तिदम् ॥426॥


तथा च भरतः—

धर्मार्थ-साधनं नाट्यं सर्व-दुःखापनोद-कृत् ।

आसेवध्वं तद् ऋषयस् तस्योत्थानं तु नाटकम् ॥427॥ इति ।


पूर्णादि-नाटक-भेदानङ्गीकारः—

नाटकस्य तु पूर्णादि-भेदाः केचन कल्पिताः । 219

तेषां नातीव रम्यत्वाद् अपरीक्षाक्षमत्वतः ।

मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे ॥428॥ 220


अथ प्रकरणम्—

यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः ।

रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत् ॥429॥ 221

तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा ।

कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम् ॥430॥ 222

गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् ।

कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत् ॥431॥ 223

मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके ।

धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम् ॥432॥ 224


नाटिकायाः न पृथग्-रूपत्वम्—

नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् ।

प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः ॥433॥ 225

बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि ।

विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम् ॥434॥ 226

रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् ।

स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम् ॥435॥ 227

एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः ।

देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते ।

मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः ॥436॥ 228


प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः ।

अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥437॥ 229


अथ उतृष्टिकाङ्कः—

ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः ।

अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः ॥438॥ 230

स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः ।

नाना-सङ्ग्राम-संनाह-प्रहारमरणोत्कटः ॥439॥ 231

मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया ।

उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः ॥440॥ 232

अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः ।

प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः ॥441॥ 233

उज्जीवनाद् अप्य् अधिकं मनोरथ-फलोऽपि वा ।

विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥442॥ 234


अथ व्यायोगः—

खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः ।

युक्तो दशावरैः ख्यातैर् उद्धतैः प्रतिनायकैः ॥443॥ 235

विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः ।

हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः ॥444॥ 236

एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः ।

अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः । 237

विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम् ॥445॥


अथ भाणः—

स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना । 238

शौर्य-सौभाग्य-संस्तुत्या वीर-शृङ्गार-सूचकम् ॥446॥

बुद्धि-कल्पितम् एकाङ्कं मुख-निर्वहणान्वितम् । 239

वर्ण्यते भारती-वृत्त्या यत्र तं भाणम् ईरते ॥447॥

एक-पात्र-प्रयोज्येऽस्मिन् कुर्याद् आकाश-भाषितम् । 240

अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वेव यद् वदेत् ॥448॥

इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् । 241

लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु ॥449॥

गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गन्धिका । 242

प्रच्छेदकस् त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ।

उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च ॥450॥ 243


अथ गेय-पदम्—

वीणादि-वादनेनैव सहितं यत्र भाव्यते ।

ललितं नायिका-गीतं तद् गेय-पदम् उच्यते ॥451॥ 244

चञ्चत्-पुटादिना वाक्याभिनयो नायिका-कृतः ।

भूमि-चारी-प्रचारेण स्थित-पाठ्यं तद् उच्यते ॥452॥ 245

भ्रू-नेत्र-पाणि-चरण-विलासाभिनयान्वितम् ।

योज्यम् आसीनया पाठ्यम् आसीनं तद् उदाहृतम् ॥453॥ 246

नाना-विधेन वाद्येन नाना-ताल-लयान्वितम् ।

लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्प-गन्धिका ॥454॥ 247

अन्यासङ्गम-शङ्किन्या नायकस्यातिरोषया ।

प्रेम-च्छेद-प्रकटनं लास्यं प्रच्छेदकं विदुः ॥455॥ 248

अनिष्ठुर-श्लक्ष्ण-पदं सम-वृत्तैर् अलङ्कृतम् ।

नाट्यं पुरुष-भावाढ्यं त्रिमूढकम् उदाहृतम् ॥456॥ 249

देश-भाषा-विशेषेण चलद्-वलय-शृङ्खलम् ।

लास्यं प्रयुज्यते यत्र तत् सैन्धवम् इति स्मृतम् ॥457॥ 250

चारीभिर् ललिताभिश् च चित्रार्थाभिनयान्वितम् ।

स्पष्ट-भाव-रसोपेतं लास्यं यत् तद् द्विमूढकम् ॥458॥ 251

अपरिज्ञात-पार्श्वस्थं गेय-भाव-विभूषितम् ।

लास्यं सोत्कण्ठ-वाक्यं तद् उत्तमोत्तमकं भवेत् ॥459॥ 252

कोप-प्रसाद-जनितं साधिक्षेप-पदाश्रयम् ।

वाक्यं तद् उक्त-प्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥460॥ 253

शृङ्गार-मञ्जरी-मुख्यम् अस्योदाहरणं मतम् ।

लास्याङ्ग-दशकं तत्र लक्ष्यं लक्ष्य-विचक्षणैः ॥461॥ 254


अथ समवकारः—

प्रख्यातेनेतिवृत्तेन नायकैर् अपि तद्-विधैः ।

पृथक्-प्रयोजनासक्तैर् मिलितैर् देव-दानवैः ॥462॥ 255

युक्तं द्वादशभिर् वीर-प्रधानं कैशिकी-मृदु ।

try-अङ्कं विमर्श-हीनं च कपट-त्रय-संयुतम् ॥463॥ 256

त्रि-विद्रवं त्रि-शृङ्गारं विद्यात् समवकारकम् ।

मोहात्मको भ्रमः प्रोक्तः कपटस् त्रिविधस् त्व् अयम् ॥464॥ 257

सत्त्वजः शत्रुजो दैव-जनितश् चेति सत्त्वजः ।

क्रूर-प्राणि-समुत्पन्नः शत्रुजस् तु रणादिजः ॥465॥ 258

वात्यावर्षादि-सम्भूतो दैवजः कपटः स्मृतः ।

उदाहरणम् एतेषाम् आवेगे लक्ष्यतां बुधैः ॥466॥ 259

जीव-ग्राहोऽपि मोहो वा कपटाद् विद्रवस् ततः ।

कपट-त्रय-सम्भूतेर् अयं च त्रिविधो मतः । 260

धर्मार्थ-काम-सम्बद्धस् त्रिधा शृङ्गार ईरितः ॥467॥


धर्म-शृङ्गारः—

व्रतादि-जनितः कामो धर्म-शृङ्गार ईरितः । 261

पार्वती-शिव-सम्भोगस् तद् उदाहरणं मतम् ॥468॥


अर्थ-शृङ्गारः—

यत्र कामेन सम्बद्धैर् अर्थैर् अर्थानुबन्धिभिः । 262

भुज्यमानैः सुख-प्राप्तिर् अर्थ-शृङ्गार ईरितः ॥469॥

सार्वभौम-फल-प्राप्ति-हेतुना वत्स-भूपतेः । 263

रत्नावल्या समं भोगो विज्ञेया तद् उदाहृतिः ॥470॥


काम-शृङ्गारः—

दुरादर-सुरा-पान-पर-दारादि-केलिजः । 264

तत्-तद्-आस्वाद-ललितः काम-शृङ्गार ईरितः ॥471॥

तद् उदाहरणं प्रायो दृश्यं प्रसनादिषु । 265

शृङ्गार-त्रितयं तत्र नात्र बिन्दु-प्रवेशकौ ॥472॥

मुख-प्रतिमुखे सन्धी वस्तु द्वादश-नाडिकम् । 266

प्रथमे कल्पयेद् अङ्के नाडिका घटिका-द्वयम् ॥473॥

मुखादि-सन्धि-त्रयवांश् चतुर्नाडिक-वस्तुकः । 267

द्वितीयाङ्कस् तृतीयस् तु द्वि-नाडिक-कथाश्रयः ॥474॥

निर्विमर्श-चतुः-सन्धिर् एवम् अङ्कास् त्रयः स्मृताः । 268

वीथी-प्रहसनाङ्गानि कुर्याद् अत्र समासतः ॥475॥

प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्य्-अङ्ग-विस्तरः । 269

दश प्रहसनाङ्गानि तत्-प्रसङ्गे प्रचक्ष्महे ।

उदाहरणम् एतस्य पयोधि-मथनादिकम् ॥476॥ 270


अथ वीथी—

सूच्य-प्रधान-शृङ्गारा मुख-निर्वहणान्विता ।

एक-योज्या द्वियोज्या वा कैशिकी-वृत्ति-निर्मिता ॥477॥ 271

वीथ्य्-अङ्ग-सहितैकाङ्का वीथीति कथिता बुधैः ।

अस्यां प्रायेण लास्याङ्ग-दशकं योजयेन् न वा ॥478॥ 272

सामान्या परकीया वा नायिकात्रानुरागिणी ।

वीथ्य्-अङ्ग-प्राय-वृत्तित्वान् नोचिता कुल-पालिका । 273

लक्ष्यम् अस्यास् तु विज्ञेयं माधवी-वीथिकादिकम् ॥479॥


अथ प्रहसनम्—

वस्तु-सन्ध्य्-अङ्क-लास्याङ्ग-वृत्तयो यत्र भाणवत् । 274

रसो हास्यः प्रधानं स्याद् एतत् प्रहसनं मतम् ॥480॥

विशेषेण दशाङ्गानि कल्पयेद् अत्र तानि तु । 275

अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः ।

भयम् अनृतं विभ्रान्तिर् गद्गद-वाक् च प्रलापश् च ॥481॥ 276


तत्र अवगलितम्—

पूर्वम् आत्म-गृहीतस्य समाचारस्य मोहतः ।

दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥482॥ 277


यथा आनन्द-कोश-नामनि प्रहसने, मिथ्या-तीर्थः—


यानि द्यन्ति गलाद् अधः सुकृतिनो लोम्नां च तेषां स्थितिं

यान्य् ऊर्ध्वं परिपोषयन्ति पुरुषास् तेषां मुहुः खण्डनम् ।

कृत्वा सर्व-जगद्-विरुद्ध-विधिना सञ्चारिणां मादृशां

श्री-गीता च हरीतकी च हरतो हन्तोपभोग्यं वयः ॥483॥


अत्र केनापि यति-भ्रष्टेन स्व-गृहीतस्य यत्य्-आश्रमस्य दूषणाद् इदम् अवगलितम् ।


त्यजनाद्, यथा प्रबोध-चन्द्रोदये, क्षपणकः—


अयि पीण-घणत्थण-सोहणि पलितत्थकुलंग-विलोअणि ।

जै लमसि कावालिणी-भावेहिं साबका किं कलिस्संदि ॥484॥


अहो कावालिणीअदंसणं जेब्ब एक्कं सउक्खमोक्ख-साहणम् । (प्रकाशम्) भो काबालिअ हग्गे तुहके संपदं दासो संबुत्तो । मं पि महाभैरवानुसासणे दिक्खय ।


[अयि पीन-घन-स्तन-शोभने परित्रस्त-कुरङ्ग-विलोचने ।

यदि रमसे कापालिनी-भावैः श्रावकाः किं करिष्यन्ति ।


अहो कापालिनी-दर्शनम् एव एकं सौख्य-मोक्ष-साधनम् । (प्रकाशम्) भो कापालिक अहं तव सम्प्रतं दासः संवृत्तः । माम् अपि महा-भैरवानुशासने दिक्षय |]


इत्य् आदौ क्षपणकस्य स्व-मार्ग-परिभ्रंश अवगलितम् ।


अथ अवस्कन्दः—

अवस्कन्दस् त्व् अनेकेषाम् अयोग्यस्यैक-वस्तुनः ।

सम्बन्धाभास-कथनात् स्व-स्व-योग्यत्व-योजना ॥485॥ 278


यथा प्रहसने (आनन्द-कोश-नामनि)—


यतिः—साक्षाद् भूतं वदति कुचयोर् अन्तरं द्वैत-वादं


बौद्धः—दृष्ट्योर् भेदः क्षणिक-महिमा सौगते दत्त-पादः ।


जैनः—बाह्वोर् मूले नयति शुचिताम् अर्हती कापि दीक्षा


सर्वे—नाभेर् मूलं प्रथयति फलं सर्व-सिद्धान्त-सारम् ॥486॥


अत्र यति-बौद्ध-जैनानां गणिकायां स्व-स्व-सिद्धान्त-धर्म-सम्बन्ध-कथनेन स्व-स्व-पक्ष-परिग्रह-योग्यत्व-योजनाद् अवस्कन्दः ।


अथ व्यवहारः—

व्यवहारस् तु संवादो द्वित्राणां हास्य-कारणम् ॥487॥ 279a


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) बौद्धः (यतिं विलोक्य)—कुतो मण्ड एक-दण्डी ।


मिथ्या-तीर्थः (विलोक्य दृष्टिम् अपकर्षन् आत्म-गतम्)—क्षणिकवादी न सम्भाषणीय एव । तथापि दण्डम् अन्तर्धाय निरुत्तरं करोमि । (प्रकाशम्) अये शून्य-वादिन् ! अदण्डः अमुण्डोऽहम् आगलाद् अस्मि ।


जैनः (आत्म-गतम्)—नूनम् असौ मायावादी । भवतु । अहम् अपि किम् अप्य् अन्तर्धाय प्रस्तुतं पृच्छामि । (प्रकाशम्) अये महा-परिणाम-वादिन् ! बृहद्-बीज लोम्नां समान-जातीयत्वेऽपि केषाञ्चित् सङ्कर्तनम् अन्येषां संरक्षणम् इति व्यवस्थितौ किं प्रमाणम् ?


मिथ्या-तीर्थः—जीवद् अमेध्यं जङ्गम-नरको नर-पिशाचोऽयम् अन्तर्धायापि न सम्भाषणीयः ।


निष्कच्छ-कीर्तिः (सादरम्)—सखे ! आर्हत-मुने वादे त्वया अयम् अप्रतिपत्तिं नाम निग्रह-स्थानम् आरोपितो मायावादी ।


मिथ्या-तीर्थः (आत्म-गतम्)—नूनम् इमाव् अपि मादृशाव् एव लिङ्ग-धारण-मात्रेण कुक्षिम्भरई स्याताम् । (इति पिप्पल-मूल-वेदिकायां निषीदति |)


इत्य् अत्र यति-बौद्ध-जैनानां संवादो व्यवहारः ।


अथ विप्रलम्भः—

विप्रलम्भो वञ्चना स्याद् भूतावेशादि-कैतवात् ॥488॥ 279b


यथा प्रहसने (आनन्द-कोश-नामनि तत्रैव)—


प्रियाम् अहं पूर्व-भृतां नाम्ना स्वच्छन्द-भक्षिणी ।

गृह्णाम्य् एनां यदि त्रातुं कृपा वः श्रूयताम् इदम् ॥489॥

सुराघटानां सप्तत्या विंशत्या दृप्त-गड्डुरैः ।

छागैश् च दशभिः कार्या चिरण्टी-तर्पण-क्रिया ॥490॥

अद्य कर्तुम् अशक्यं चेत् तत्-पर्याप्ततमं धनम् ।

आस्थाप्यम् अस्याः साक्षिण्याः जरठायाः पटाञ्चले ॥491॥


(इति पुनर् अपि व्यात्त-वदनं नृत्यति |)


निष्कच्छ-कीर्तिः—हे व्रतिनौ ! किम् अत्र विधेयम् ?


मिथ्या-तीर्थः—भोः अहिंसा-वादिन् ! म्रियमाणः प्राणी न रक्षणीय इति किं युष्मद्-धर्मः ?


अरूपाम्बरः (साक्षेपम्)—एकेन सुखम् उपादेयम् । अन्येन धनं प्रदेयम् इति किं युष्मद्-धर्मः ?


निष्कच्छ-कीर्तिः सान्तर्हासं स्व-धनं यति-धनं च जरठायाः पटाञ्चले बद्ध्वा सबलात्कारं जैनस्य कटकं तस्याः पाद-मूलेऽर्पयति |)


मधुमल्लिका (साङ्ग-भङ्गं सस्म्रण-भयम् इव)—अम्मो देवदा विलम्बेण कुप्पिस्सदि । ता चिरंटि-आतप्पणं कादुं गच्छेमि । [अम्हो ! देवता विलम्बेन कोपिष्यति । तत् चिरण्टिका-तर्पणं कर्तुं गच्छामि |] (इति कटकम् आदाय निष्क्रान्ता |)


इत्य् आदौ भूतावेश-कैतवेन जैन-बौद्ध-संन्यासिनो विलोभ्य धनं कयापि गणिकया गृहीतम् इत्य् अयं विप्रलम्भः ।


अथ उपपत्तिः—

उपपत्तिस् तु सा प्रोक्ता यत् प्रसिद्धस्य वस्तुनः ।

लोक-प्रसिद्धया युक्त्या साधनं हास्य-हेतुना ॥492॥ 280


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) मिथ्या-तीर्थः (पुरोऽवलोक्य)—अये उपसरित्-तीरे पिप्पल-नामा वनस्पतिः । यश् च गीतासु भगवता निज-विभूतितया निर्दिष्टः । (विचिन्त्य) कथम् अस्य तरोर् इयती महिम-सम्भावना । (विमृश्य) उपपद्यत एव—


तत् पदं तनु-मध्याया येनाश्वत्थ-दलोपमम् ।

तद्-अश्वत्थोऽस्मि वृक्षाणाम् इत्य् ऊचे भगवान् हरिः ॥493॥ इति ।


अत्र लोक-प्रसिद्धेन अश्वत्थ-दलोरु-मूलयोः साम्येन हेतुना लोक-प्रसिद्धस्यैव भगवद्-अश्वत्थयोर् ऐक्यस्य साधनं हास्य-कारणम् उपपत्तिः ।


अथ भयम्—

स्मृतं भयं तु नगर-शोधकादि-कृतो दरः ॥494॥ 281a


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) जैनः—अहो अराजकोऽयं विषयः यत् नगर-परिसराश्रित-तपस्विनां धनं चोर्यते (इत्य् उद्वाहुर् आक्रोशति) |


नगर-रक्षकाः—अये किम् अपहृतं धनम् । कियत् (इति तं परितः प्रविश्य परिसर्पन्ति |)


अरूपाम्बरः—धिक् कष्टम् । नगर-शीघ्रकाः समायान्ति । (इत्य् ऊर्ध्व-बाहुर् ओष्ठ-स्पन्दनं करोति । मिथ्या-तीर्थो गणिकाम् आक्षिप्य समाधिं नाटयति । निष्कच्छ-कीर्तिर् एक-पादेनावतिष्ठमानः कराङ्गुलीर् गणयति) इत्य् आदौ जैनादीनां भय-कथनाद् भयम् ।


अथ अनृतम्—

अनृतं तु भवेद् वाक्यम् असभ्य-स्तुति-गुम्फितम् । 281

तद् एवानृतम् इत्य् आहुर् अपरे स्व-मत-स्तुतेः ॥495॥


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि)—


बालातपेन परिमृष्टम् इवारविन्दं

माञ्जिष्ठ-चेलम् इव मान्मथम् आतपत्रम् ।

सालक्त-लेखम् इव सौख्य-करण्डम् अद्य

यूनां मुदे तरुणि तत् पदम् आर्तवं ते ॥496॥


अत्र आर्तवारुणस्योरु-मूलस्य (असभ्यस्य) वर्णनाद् इदम् अनृतम् ।


अपरं, यथा कर्पूर-मञ्जर्याम्, भैरवानन्दः—


रंडा चंडा दिक्खदा धम्म-दारा

मज्जं मंसं पिज्जए खज्जए अ ।

भिक्खा भोज्जं चम्म-खण्डं च सेज्जा

कोलो धम्मो कस्स णो भादि रम्मो ॥497॥ [क.मं. 1.23]


[रण्डा चण्डा दीक्षिता धर्म-दारा

मद्यं मांसं पीयते खाद्यते च ।

भिक्षा भोज्यं चर्म-खण्डं च शय्या

कौलो धर्मः कस्य नो भाति रम्यः ॥]


अथ विभ्रान्तिः—

वस्तु-साम्य-कृतो मोहो विभ्रान्तिर् इति गीयते ॥498॥ 282b


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) बौद्धः (पुरोऽवलोक्य)—


हेम-कुम्भवती रम्य-तोरणा चारु-दर्पणा ।

कापि गन्धर्व-नगरी दृश्यते भूमि-चारिणी ॥499॥


जैनः—अये क्षण-भङ्ग-वादिन् एतद् उत्पात-फलं प्रथम-दर्शिनो भवत एव परिणमेत् । (इति लोचने निमीलयति |)


बौद्धः (पुनर् निर्वर्ण्य)—हन्त किम् अपदे भ्रान्तोऽस्मि ।


न पुरीयं विशालाक्षी न तोरणम् इमे भ्रुवौ ।

न दर्पणम् इमौ गण्डौ न च कुम्भाव् इमौ स्तनौ ॥500॥


इत्य् अत्र बौद्धस्य मोहो विभ्रान्तिः ।


अथ गद्गद-वाक्—

असत्य-रुदितोन्मिश्रं वाक्यं गद्गद-वाग् भवेत् ॥501॥ 283a


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) (भगिन्यौ परस्परम् आश्लिष्य रुदित इव) गुह्यग्राही (आत्मगतम्)—


अनुपात्त-बाष्प-कणिकं गद्गद-निःश्वास-कलितम् अव्यक्तम् ।

अनयोर् असत्य-रुदितं सुरतान्त-दशां व्यनक्तीव ॥502॥


अत्र गद्गद-वाक्त्वं स्पष्टम् ।


अथ प्रलापः—

प्रलापः स्याद् अयोग्यस्य योग्यत्वेनानुमोदनम् ॥503॥ 283b


यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) राजा (सौदार्योद्रेकम्)—अये विडालाक्ष अस्मदीये नगरे विषये च—


पति-हीना च या नारी जाया-हीनश् च यः पुमान् ।

तौ दम्पती यथा-कामं भवेताम् इति घुष्यताम् ॥504॥


विडालाक्षः—देवः प्रमाणम् । (इति सानुचरो निष्क्रान्तः |)


गुह्य-ग्राही (स-श्लाघा-गौरवम्)—


नष्टाश्व-भग्न-शकट-न्यायेन प्रतिपादितम् ।

उचिता ते महाराज सेयं कारुण्य-घोषणा ॥505॥


अपि च—

मन्वादयो महीपालाः शतशो गाम् अपालयन् ।

न केनापि कृतो मार्ग एवम् आश्चर्य-शौख्यदः ॥506॥


अत्र अयोग्यस्यापि राजादेशस्य धर्माधिकारिणा गुह्य-ग्राहिणा न्याय-परिकल्पनया योग्यत्वेनानुमोदनाद् अयं प्रलापः ।


प्रहसनस्य शुद्धादि-भेदाः—

शुद्धं कीर्णं वैकृतं च तच् च प्रहसनं त्रिधा ।

शुद्धं श्रोत्रिय-शाखादेर् वेष-भाषादि-संयुतम् ॥507॥ 284

चेट-चेटी-जन-व्याप्तं तल् लक्ष्यं तु निरूप्यताम् ।

आनन्द-कोश-प्रमुखं तथा भगवद्-अज्जुकम् ॥508॥ 285

कीर्णं तु सर्वैर् वीथ्य्-अङ्गैः सङ्कीर्णं धूर्त-सङ्कुलम् ।

तस्योदाहरणं ज्ञेयं बृहत्-सौभद्रकादिकम् ॥509॥ 286

यच् चेदं कामुकादीनां वेष-भाषादि-सङ्गतैः ।

षण्डताप-सवृद्धाद्यैर् युतं तद् वैकृतं भवेत् । 287

कलिकेलि-प्रहसन-प्रमुखं तद् उदाहृतम् ॥510॥


अथ डिमः—

ख्यातेतिवृत्तं निर्हास्य-शृङ्गारं रौद्र-मुद्रितम् । 288

सात्त्वती-वृत्ति-विरलं भारत्य्-आरभटी-स्फुटम् ॥511॥

नायकैर् उद्धतैर् देव-यक्ष-राक्षस-पन्नगैः । 289

गन्धर्व-भूत-वेताल-सिद्ध-विद्याधरादिभिः ॥512॥

समन्वितं षोडशभिर् न्याय-मार्गण-नायकम् । 290

चतुर्भिर् आङ्कैर् अन्वीतं निर्विमर्शक-सन्धिभिः ॥513॥

निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् । 291

स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः ।

अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम् ॥514॥ 292


अथ ईहामृगः—

यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् ।

चत्वारोऽङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः ॥515॥ 293

धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्योऽपि नायकः ।

दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः ॥516॥ 294

स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः ।

रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना ॥517॥ 295

स्वल्पस् तस्याः प्रवेशो वा सोऽयम् ईहामृगो मतः ।

व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम् ॥518॥ 296

तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका ।

इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना । 297

सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः ॥519॥


अथ नाटक-परिभाषा—

अथ रूपक-निर्माण-परिज्ञानोपयोगिनी । 298

श्री-सिंह-धरणीशेन परिभाषा निरूप्यते ॥520॥

परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता । 299

सा हि नौर् अतिगम्भीरं विविक्षोर् नाट्य-सागरम् ॥521॥

एषा च भाषा-निर्देश-नामभिस् त्रिविधा मता । 300

तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥522॥

चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तयः । 301

आसां संस्कार-राहित्याद् विनियोगो न कथ्यते ॥523॥

उत्तमादिषु तद्-देश-व्यवहारात् प्रतीयताम् । 302

भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ॥524॥

कौमार-पाणिनीयादि-संस्कृता संस्कृता मता । 303

इयं तु देवतादीनां मुनीनां नायकस्य च ।

लिङ्गिनां च विटादीन्म् अनीचानां प्रयुज्यते ॥525॥ 304


अथ प्राकृती—

प्रकृतेः संस्कृतायास् तु विकृतिः प्राकृती मता । 305

षड्-विधा सा प्राकृतं च शौरसेनी च मागधी ॥526॥

पैशाची चूलिका पैशाच्य् अपभ्रंश इति क्रमात् । 306

अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ॥527॥

क्वचिच् च देवी गणिका मन्त्रिजा चेति योषिताम् । 307

योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि संस्कृतम् ॥528॥

ये नीचाः कर्मणा जात्या तेषां प्राकृतम् उच्यते । 308

छद्म-लिङ्गवतां तद्वज् जैनानाम् इति केचन ॥529॥

अधमे मध्यमे चापि शौरसेनी प्रयुज्यते । 309

धीवराद्य्-अतिनीचेषु मागधी च नियुज्यते ॥530॥

रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् । 310

अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते ॥531॥

नाटकादाव् अपभ्रंश-विन्यासस्यासहिष्णवः । 311

अन्ये चण्डालकादीनां मागध्य्-आदीन् प्रयुञ्जते ॥532॥

सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः । 312

माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा ॥533॥

प्रच्छादनं च विभ्रान्तिं यथालिखित-वाचनम् । 313

कदाचिद् अनुवादं च कारणानि प्रचक्षते ॥534॥


अथ निर्देश-परिभाषा—

साक्षाद् अनाम-ग्राह्याणां जनानां प्रतिसंज्ञया । 314

आह्वान-भङ्गी नाट्यज्ञैर् निर्देश इति गीयते ॥535॥

स त्रिधा पूज्य-सदृश-कनिष्ठ-विषयत्वतः । 315

पूज्यास् तु देवो मुनयो लिङ्गिनस् तत्-समास्त्रियः ॥536॥

बहुश्रुताश् च भगवच्-छब्द-वाच्या भवन्ति हि । 316

आर्येति ब्राह्मणो वाच्यो वृद्धस् तातेति भाष्यते ॥537॥

उपाध्यायेति चाचार्यो गणिका त्व् अज्जुकाख्यया । 317

महाराजेति भूपालो विद्वान् भाव इतीर्यते ॥538॥

छन्दतो नामभिर् वाच्या ब्राह्मणैस् तु नराधिपाः । 318

देवेति नृपतिर् वाच्यो भृत्यैः प्रकृतिभिस् तथा ॥539॥

सार्वभौमः परिजनैर् भट्ट-भट्टारकेति च । 319

वाच्यो राजेति मुनिभिर् अपत्य-प्रत्ययेन वा ॥540॥

विदूषकेण तु प्रायः सखे राजन् नितीच्छया । 320

ब्राह्मणैः सचिवो वाच्यो ह्य् अमात्य सचिवेति च ॥541॥

शैषाइर् आर्येत्य् अथायुष्मन् इति सारथिना रथी । 321

तपस्वि-साधु-शब्दाभ्यां प्रशान्तः परिभाष्यते ॥542॥

स्वामीति युव-राजस् तु कुमारो भर्तृ-दारकः । 322

आवुत्तेति स्वसुर् भर्ता स्यालेति पृतना-पतिः ॥543॥

भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च । 323

परिचारजनैर् वाच्या योषितो राज-वल्लभाः ॥544॥

राज्ञा तु महिषी वाच्या देवीत्य् अन्याः प्रिया इति । 324

सर्वेण पत्नी त्व् आर्येति पितुर् नाम्ना सुतस्य वा ॥545॥

तात-पादा इति पिता माताम्बेति सुतेन तु । 325

ज्येष्ठास् त्व् आर्या इति भ्रात्रा तथा स्युर् मातुलादयः ॥546॥


अथ सदृश-निर्देशः—

सदृशः सदृशो वाच्यो वयस्येत्य् आह्वयेन वा । 326

हलेति सख्या तु सखी कथनीया सखीति वा ॥547॥


अथ कनिष्ठ-निर्देशः—

सुत-शिष्य-कनीयांसो वाच्या गुरु-जनेन हि । 327

वत्स-पुत्रक-दीर्घायुस्-तात-जातेति संज्ञया ॥548॥

अन्यः कनीयान् आर्येण जनेन परिभाष्यते । 328

शिल्पाधिकार-नामभ्यां भद्र भद्र-मुखेति ॥549॥

वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् । 329

भर्त्रा वाच्याः स्व-स्व-नाम्ना भृत्याः शिल्पोचितेन वा ॥550॥

एवम् आदि प्रकारेण योज्या निर्देश-योजना । 330

लोक-शास्त्राविरोधेन विज्ञेया काव्य-कोविदैः ॥551॥


अथ नाम-परिभाषा—

अनुक्त-नाम्नः प्रख्याते कञ्चुकि-प्रभृतेर् अपि । 331

इतिवृत्ते कल्पिते तु नायकादेर् अपि स्फुटम् ॥552॥

रस-वस्तूपयोगीनि कविर् नामानि कल्पयेत् । 332

विनयन्धर-बाभ्रव्य-जयन्धर-जयादिकम् ॥553॥

कार्यं कञ्चुकिनां नाम प्रायो विश्वास-सूचकम् । 333

लतालङ्कार-पुष्पादि-वस्तूनां ललितात्मनाम् ॥554॥

नामभिर् गुण-सिद्धैर् चेटीनां नाम कल्पयेत् । 334

करभः कलहंसश् चेत्य् आदि नामानुजीविनाम् ॥555॥

कर्पूर-चण्ड-काम्पिल्येत्य् आदिकं नाम वन्दिनाम् । 335

सुबुद्धि-वसुभूत्यादि-मन्त्रिणां नाम कल्पयेत् ॥556॥

देवरातः सोमरात इति नाम पुरोधसः । 336

श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्य् अपि ॥557॥

वसन्तकः कापिलेय इत्य् आख्येयो विदूषकः । 337

प्रताप-वीर-विजय-मान-विक्रम-साहसैः ॥558॥

वसन्त-भूषणोत्तंस-शेखराङ्क-पदोत्तरैः । 338

धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः ॥559॥

चन्द्रापीडः कामपाल इत्य् आद्यं ललितात्मनाम् । 339

उग्रवर्मा चण्डसेन इत्य् आद्य्-उद्धत-चेतसाम् ॥550॥

दत्त-सेनान्त-नामानि वैश्यानां कल्पयेत् सुधीः । 340

कर्पूर-मञ्जरी चन्द्रलेखा रागतरङ्गिका ॥551॥

पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका । 341

देव्यस् तु धारिणी-लक्ष्मी-वसुमत्यादि-नामभिः ॥552॥

भोगवती कान्तिमती कमला कामवल्लरी । 342

इरावती हंसपदीत्य् आदि-नाम्ना तु भोगिनी ॥553॥

विप्रक्षत्र-विशः शर्म-वर्म-दत्तान्त-नामभिः । 343

शिखण्डाङ्गद-चूडान्त-नाम्ना विद्याधराधिपाः ॥554॥

कुण्डलानन्द-घण्टान्त-नाम्ना कापालिका जनाः । 344

योगसुन्दरिका वंशप्रभा विकटमुद्रिका ॥555॥

शङ्ख-केयूरिकेत्य् आदि-नाम्ना कापालिक-स्त्रियः । 345

आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला ॥556॥

यशोवती पुत्रवतीत्य् आदि-नाम्ना सुवासिनी । 346

इत्य् आदि सर्वम् आलोच्य लक्षणं कृत-बुद्धिना ॥557॥

कविना कल्पितं काव्यम् आचन्द्रार्कं प्रकाशते । 347

लक्ष्य-लक्षण-निर्माण-विज्ञान-कृत-बुद्धिभिः ॥558॥

परीक्ष्यताम् अयं ग्रन्थो विमत्सर-मनीषया । 348

भरतागम-पारीणः श्रीमान् सिंह-महीपतिः ।

रसिकः कृतवान् एवं रसार्णव-सुधाकरम् ॥559॥ 349


संरम्भाद् अनपोत-सिंह-नृपतेर् धाटी-समाटीकने

निःसाणेषु धणं धणं धणम् इति ध्वानानुसन्धायिषु ।

मोदन्ते हि रणं रणं रणम् इति प्रौढास् तदीया भटा

भ्रान्तिं यान्ति तृणं तृणं तृणम् इति प्रत्यर्थि-पृथ्वी-भुजः ॥560॥ 350


मत्वा धात्रा तुलायां लघुर् इति धरणीं सिंह-भूपाल-चन्द्रे

सृष्टे तत्रातिगुर्व्यां तद्-उपनिधितया स्थाप्यमानैः क्रमेण ।

चिन्तारत्नौघ-कल्प-द्रुम-तति-सुरभी-मण्डलैः पूरितान्ताप्य्

ऊर्ध्वं नीता लघिम्ना तद्-अरि-कुल-शतैः पूर्यतेऽद्यापि सा द्यौः ॥561॥ 351



इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे भावकोल्लासो नाम

तृतीयो विलासः

||3||


—o)0(o—


समाप्तश् चायं रसार्णव-सुधाकरः


श्री-तोय-शैल-वसतिः स तमाल-नीलो

जीयाद् धरिर् मुनि-चकोर-सुशारदेन्दुः ।

लक्ष्मी-स्तनस्तवक-कुङ्कुम-कर्दम-श्री-

संलिप्त-निर्मल-विशाल-भुजान्तरालः ॥


मलय-गिरि-निवासी मारुतो यच्छताङ्गस्

तरुण-शिशिर-रश्मिर् यत् सुहृत्-पुण्य-कीर्तिः ।

चरति चिरम् अनङ्गः क्वापि करि अप्य् अदृश्यः

स जयतु रसिकौघैर् वन्दितः पञ्चबाणः ॥


अशेषाणां द्विजनुषाम् आशीर्वाद-परम्परा ।

तरङ्गयतु कल्याणं कवीनां चायुर् आयतम् ॥


--o)0(o--




1 Näö 16.169 = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog