domingo, 10 de enero de 2010

Rasarnava-sudhakara 3ª Parte de Simhabhupala

[janmashtami020-1024.jpg]


Jagadananda Das



Jagadananda Das


Rasarnava-sudhakara 3ª Parte de Simhabhupala


Rasarnava-sudhakara - Simhabhupala: 1ª Parte | 2ª Parte | 3ª Parte | 4ª Parte | 5ª Parte

श्री-सिंह-भूपाल-विरचितो


रसार्णव-सुधाकरः



थे रसार्णव-सुधाकर of सिंहभूपाल. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979.



The numbering system has been revised to (1) to rationalize the numbering of the karikas and (2) to integrate karikas and examples. The old numbering of the karikas is given in red.


Abbreviations used in this editon:

अमरु. = अमरु-शतकम्
a.rä. = अनर्घ-राघव
बा.रा. = बाल-रामायण
भ.ना.शा. = भरत नाट्य-शास्त्र
भा.प्र. = भाव-प्रकाशिका (शरदा-तनय)
ह.ना. = हनुमन्-नाटकः
करुणाकन्दल
kä.ä. = काव्यादर्श
ku.ä. = कुवलयावलि (सिंह-भूपाल)
कु.सं. = कुमार-सम्भव (कालिदास)
कृ.क. = कृष्ण-कर्णामृतम् (लीला-शुकः)
गाथा. = गाथा-सत्तसाइ
मा.मा. = मालती-माधव
mä.a.mi. = मालविकाग्निमित्रम्
शि.व. = शिशुपाल-वधः (माघ)
मे.दू. = मेघदूत ओर् मेघ-सन्देश.
नागा. = नागानन्द
ra.ä. = रत्नावली (श्री-हर्षस्य)
र.वं. = रघुवंशः (कालिदास)
स.ka.ä. = सरस्वती-कण्ठाभरणम् (भोज)
शकु. ओर् a.ça. = अभिज्ञान-शकुन्तलम् (कालिदास)
u.rä.च. = उत्तर-राम-चरित
वै.श. = वैराग्य-शतकम् of भर्तृहरिः
vi.u. = विक्रमोर्वशीयः
वि.पु. = विष्णु-पुराणम्
वे.सं. = वेणि-संहारः of नारायण-भट्ट


असत्-प्रलापाद्, यथा—

कथम् अपि न निषिद्धो दुःखिना भीरुणा वा
द्रुपद-तनय-पाणिस् तेन पित्रा ममाद्य ।

तव भुज-बल-दर्पाध्यायमानस्य वामः
शिरसि चरण एष न्यस्यते वारयैनम् ॥186॥ (वेणी-संहार 3.40)


अथ (28) अमर्षः

अधिक्षेपावमानाद्यैः क्रोधोऽमर्ष इतीर्यते ।

तत्र स्वेद-शिरः-कम्पाव् आधोमुख्य-विचिन्तने । 85

उपायान्वेषणोत्साह-व्यवसादयः क्रियाः ॥187॥


तत्र अधिक्षेपाद्, यथा—

इति भीष्म-भाषित-वचोऽर्थम्

अधिगतवताम् इव क्षणात् ।

क्षोभम् अगमद् अतिमात्रम्

अथो शिशुपाल-पक्ष-पृथिवी-भृतां गणः ॥188॥ (शि.व. 15.47)


अवमानाद्, यथा—

ध्वंसेन हृदयं सद्यः परिभूतस्य मे परैः ।

यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥189॥ (ki.a. 11.57)


अथ (29) असूया

पर-सौभाग्य-सम्पत्ति-विद्या-शौर्यादि-हेतुभिः । 86

गुणेऽपि दोषारोपः स्याद् असूया तत्र विक्रियाः ।

मुखापवर्तनं गर्हा भ्रू-भेदानादरादयः ॥190॥ 87


पर-सौभाग्येन, यथा—

मा गर्वम् उद्वह कपोल-तले चकास्ति

कान्त-स्वहस्त-लिखिता मम मञ्जरीति ।

अन्यापि किं न सखि भाजनम् ईदृशीनां

वैरी न चेद् भवति वेपथुर् अन्तरायः ॥191॥

(केशटस्येति सुभाषित-रत्न-कोशे)


पर-सम्पत्त्या, यथा—

लोकोपकारिणी लक्ष्मीः सतां विमल-चेतसाम् ।

तथापि तां विलोक्यैव दूयन्ते दुष्ट-चेतसः ॥192॥


पर-विद्यया, यथा—

प्रत्यक्षादि-प्रभा-सिद्ध-विरुद्धार्थाभिधायिनः ।

वेदान्ता यदि शास्त्राणि बौद्धैः किम् अपराद्ध्यते ॥193॥ (प्र.च. 2.4)

यथा वा—

गुणाधारे गौरे यशसि परिपूर्णे विलसति

प्रतापे चामित्रान् दहति तव सिंह-क्षितिपते ।

नवैव द्रवाणीत्य् अकथयद् अहो मूढतम-धीश्

चतुर्धा तेजोऽपि व्यभजत कणादो मुनिर् अपि ॥194॥


अत्र प्रौढ-कवि-समय-प्रसिद्ध-मार्गानुसारिणो वक्तुः परिमित-द्रव्य-वादिनि कणादे महत्य् असूया मूढतम-धीर् इति वाग्-आरम्भेण व्यज्यते ।


पर-शौर्येण, यथा—

स्त्री-मात्रं ननु ताटका भृगु-सुतो रामस् तु विप्रः शुचिर्

मारीचो मृग एव भीति-भवनं वाली पुनर् वानरः ।

भोः काकुत्स्थ विकत्थसे किम् अथ वा वीरो जितः कस् त्वया

dor-darpas tu तथापि ते यदि समं को-दण्डम् आरोपय ॥195॥

(हनुमन्-नाटक 14.21)


अथ (30) चापल्यम्

राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।

चेष्टास् तत्राविचारेण परिरम्भावलम्बने । 88

निष्कासनोक्ति-पारुष्ये ताडनाज्ञापनादयः ॥196॥


रागेण, यथा—

विजनम् इति बलाद् अमुं गृहीत्वा

क्षणम् अथ वीक्ष्य विपक्षम् अन्तिकेऽन्या ।

अभिपतितु-मना लघुत्व-भीतेर्

अभवद् अमुञ्चति वल्लभेऽतिगुर्वी ॥197॥ (शि.व., 7.57)


द्वेषेण, यथा—

पादाघातैः सुरभिर् अभितः सत्वरं ताडनीयो

गाढामोदं मलय-मरुतः शृङ्खलादाम दत्त ।

कारागारे क्षिपत तरसा पञ्चमं राग-राजं

चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्ट-बिम्बम् ॥198॥ (बाल-रामायण 5.49)


अत्र सीता-विरहेण रावणस्य वसन्तादि-विषय-द्वेषेण तत्-तद्-अधिदेवतानां ताडना-ज्ञापनादिभिर् अनुभावैश् चापल्यं द्योत्यते ।


अथ (31) निद्रा

मद-स्वभाव-व्यायाम-निश्चिन्तत्व-श्रमादिभिः । 89

मनो-निमीलनं निद्रा चेष्टास् तत्रास्य-गौरवम् ॥199॥

आघूर्णमान-नेत्रत्वम् अङ्गानां परिमर्दनम् । 90

निःश्वासोच्छ्वासने सन्न-गात्रत्वं नेत्र-मीलनम् ।

शरीरस्य च सङ्कोचो जाड्यं चेत्य् एवम् आदयः ॥200॥ 91


मदाद्, यथा—

यस्मिन् महीं शंसति वाणिनीनां

निद्रां विहारार्ध-पथे गतानाम् ।

वातोऽपि नास्रंसयद् अंशुकानि

को लम्बयेद् आहरणाय हस्तम् ॥201॥ (र.वं. 6.75)


स्वभावाद्, यथा—

उत्तानाम् उपधाय बाहुलतिकाम् एकाम् अपाङ्गाश्रयाम्

अन्याम् अप्य् अलसां निधाय विपुलाभोगे नितम्ब-स्थले ।

नीवीं किञ्चिद् इव श्लथां विदधती निःश्वासम् उन्मुञ्चती

तल्पोत्पीडन-तिर्यग्-उन्नत-कुचा निद्राति शातोदरी ॥202॥


व्यायामाद्, यथा—

अलस-लुलित-मुग्धान्यध्व-सञ्जात-खेदाद्

अशिथिल-परिरम्भैर् दत्त-संवाहनानि ।

परिमृदित-मृणाली-दुर्बलान्य् अङ्गकानि

त्वम् उरसि मम कृत्वा यत्र निद्राम् अवाप्ता ॥203॥ (u.rä.च. 1.24)


नैश्चिन्त्याद्, यथा—

दत्तेन्द्राभय-विभ्रमाद्भुत-भुजासम्भार-गम्भीरया

त्वद्-वृत्त्या शिथिलीकृतस् त्रिभुवन-त्राणाय नारायणः ।

अन्तस् तोष-तुषार-सौरभ-मय-श्वासानिलापूरण-

प्राणोत्तुङ्ग-भुजङ्ग-तल्पम् अधुना भद्रेण निद्रायते ॥204॥ (a.rä. 1.27)


श्रमाद्, यथा—

केवलं प्रियतमा-दयालुना

ज्योतिषाम् अवनतासु पङ्क्तिषु ।

तेन तत्-परिगृहीत-वक्षसा

नेत्र-मीलन-कुतूहलं कृतम् ॥205॥ (कु.सं. 8.84)


अथ (32) सुप्तिः

उद्रेक एव निद्रायाः सुप्तिः स्यात् तत्र विक्रियाः ।

इन्द्रियोपरतिर् नेत्र-मीलनं स्रस्त-गात्रता । 92

उत्स्वप्नायितनैश् चल्य-श्वासोच्छ्वासादयोऽपि च ॥206॥


यथा—

अव्यासुरन्तः-करुणारसार्द्रा

निसर्ग-निर्यन्-निगमान्त-गन्धा ।

श्वासानिलास् त्वां स्वपतो मुरारेः

शय्या-भुजङ्गेन्द्र-निपीत-शेषाः ॥207॥


अथ (33) बोधः

स्वप्न-स्पर्शन-निध्वान-निद्रा-सम्पूर्णतादिभिः । 93

प्रबोधश् चेतनावाप्तिश् चेष्टास् तत्राक्षि-मर्दनम् ॥208॥

शय्याया मोक्षणं बाहु-विक्षेपोऽङ्गुलि-मोटनम् । 94

शिरः-कण्डूयनं चाङ्ग-वलनं चैवम् आदयः ॥209॥


स्वप्नाद्, यथा—

त्रिभाग-शेषासु निशासु च क्षणं

निमील्य नेत्रे सहसा व्यबुध्यत ।

क्व नीलकण्ठ व्रजसीत्य् अलक्ष्य-वाग्

असत्य-कण्ठार्पित-बाहु-बन्धना ॥210॥ (कु.सं. 5.57)


स्पर्शनाद्, यथा—

आघ्राय चाननम् अधिस्तनम् आयताक्ष्याः

सुप्तं तदा त्वरित-केलि-भुवा श्रमेण ।

प्राभातिकः पवन एष सरोज-गन्धी

प्राबोधयन् मणि-गवाक्ष-समागतो माम् ॥211॥


शब्दाद्, यथा—

उषसि स गज-यूथ-कर्ण-तालैः

पटु-पटह-ध्व्नैभिर् विनीत-निद्रः ।

अरमत मधुराणि तत्र शृण्वन्

विहग-विकूजित-वन्दि-मङ्गलानि ॥212॥ (र.वं. 9.71)


निद्रा-सम्पूर्त्या, यथा—

ते च प्रापुर् उदन्वन्तं बुबुधे चादि-पूरुषः ।

अव्याक्षेपो भविष्यन्त्याः कार्य-सिद्धेर् हि लक्षणम् ॥213॥ (र.वं. 10.6)


उत्तमाधम-मध्येषु सात्त्विका व्यभिचारिणः । 95

विभावैर् अनुभावैश् च वर्णनीया यथोचितम् ॥214॥1

उद्वेग-स्नेह-दम्भेर्ष्या-प्रमुखाश् चित्त-वृत्तयः । 96

उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥215॥


तथा हि—पर-प्रतारण-रूप-दम्भस्य जिह्मतावहित्थायाम् अन्तर्-भावः । चित्त-द्रवता-लक्षणस्य स्नेहस्य हर्षेऽन्तर्भावः । स्व-विषय-दान-मानाद्य्-अमर्षण-रूपाया ईर्ष्याया अमर्षेऽन्तर्भावः । पर-विषयायास् त्व् असूयायाम् । उद्वेगस्य तु निर्वेद-विषादादिषु यथोचितम् अन्तर्भाव इत्य् आदि द्रष्टव्यम् । तथा च भाव-प्रकाशिका-कारः—

अन्येऽपि यदि भावाः स्युश् चित्त-वृत्ति-विशेषतः ।

अन्तर्भावस् तु सर्वेषां द्रष्टव्यो व्यभिचारिषु ॥216॥ इति ।


विभावाश् चानुभावाश् च ते भवन्ति परस्परम् । 97

कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः ॥217॥


तथा हि—सन्तापस्य दैन्यं प्रति विभावत्वं ग्लानिं प्रत्यनुभावत्वं च । प्रहारस्य प्रलय-मोहौ प्रति विभावत्वम् औग्र्यं प्रत्यनुभावत्वं च । विषादस्य उत्पातावेगं प्रत्यनुभावत्ं स्तम्भं प्रति विभावत्वम् । व्याधेर् ग्लानि-स्तम्भ-प्रलयादीन् प्रति विभावत्वम् ।


स्वातन्त्र्यात् पारतन्त्र्याच् च ते द्विधा व्यभिचारिणः । 98

पर-पोषकतां प्राप्ताः परतन्त्रा इतीरिताः ।

तद्-अभावे स्वतन्त्राः स्युर् भावा इति च ते स्मृताः ॥218॥ 99


तत्र पारतन्त्र्येण निर्वेदो, यथा—

कुर्युः शस्त्र-कथाम् अमी यदि मनोर् वंशे मनुष्याङ्कुराः

स्याच् चेद् ब्रह्म-गणोऽयम् आकृति-गणस् तत्रेष्यते चेद् भवान् ।

सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं

धिङ् मौर्वी-कुश-कर्षणोल्बण-किण-ग्रन्थिर् ममायं करः ॥219॥ (a.rä. 4.44)


इत्य् अत्र निर्वेदस्य क्रोधाङ्गत्वम् ।


निर्वेदस्य स्वतन्त्रत्वं, यथा—

प्राप्ताः श्रियः सकल-काम-दुधास् ततः किं

न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।

सम्पादिताः प्रणयिनो विभवैस् ततः किं

कल्पं स्थितास् तनुभृतां तनवस् ततः किम् ॥220॥ [वै.श. 67]


इत्यादि । अत्र निर्वेदस्यानन्याङ्गत्वात् स्वतन्त्रत्वम् ।


ननु निर्वेदस्य शान्त-रस-स्थायित्वं कैश्चिद् उक्तम् । तत् कथम् अस्य अन्य-रसोपकरणत्वम् इति चेद्, उच्यते । सति खलु ग्रामे सीमा-सम्भावना । स्थायित्वं नाम संस्कार-पाटवेन भावस्य (वासना-रूपेण स्थितस्य कारण-वशाद् उद्बोधितस्य) मुहुर् मुहुर् नवीभावः । तेन निर्वेद-वासना-वासितं भावक-चेतसि नैष्फल्याभिमतेषु विभावादिषु (भावकानां प्रथमं प्रवृत्तेर् एवासम्भवात्) तत्-सामग्री-फल-भूतस्य निर्वेदस्योत्पत्तिर् एव न सङ्गच्छते । किं पुनः स्थायित्वम् । किं च असति निर्वेद-स्थायिनि शान्त-रूपो भावकानाम् आस्वादश् चित्र-गत-कदली-फल-रसास्वाद-लम्पटानां राज-शुकानां विवेक-सहोदरो भवेद् इति कृतं संरम्भेण ।


विषादस्य परतन्त्रत्वं, यथा—

वारं वारं तिरयति då;cäm उद्गतो बाष्प-पूरस्

तत्-सङ्कल्पोपहित-जडिम-स्तम्भम् अभ्येति गात्रम् ।

सद्यः स्विद्यन्न् अयम् अविरतोत्कम्प-लोलाङ्गुलीकः

पाणिर् लेखा-विधिषु नितरां वर्तते किं करोमि ॥221॥ (मा.मा. 1.38)


अत्र विषादस्य शृङ्गाराङ्गत्वम् । स्वतन्त्रत्वं, यथा—


सञ्चारिणी दीप-शिखेव रात्रौ

यं यं व्यतीयाय पतिंवरा सा ।

नरेन्द्र-मार्गाट्ट इव प्रपेदे

विवर्ण-भावं स स भूमि-पालः ॥222॥ (र.वं. 6.67)


इत्य् अत्र विषादस्यानन्याङ्गत्वम् । एवम् अन्येषाम् अपि स्वतन्त्रत्व-परतन्त्रत्वे तत्र तत्रोहनीये ।


आभासता भवेद् एषाम् अनौचित्य-प्रवर्तिताम् ।

असत्यत्वाद् अयोग्यत्वाद् अनौचित्यं द्विधा भवेत् । 100

असत्यत्व-कृतं तत् स्याद् अचेतन-गतं तु यत् ॥223॥


यथा—

कस् त्वं भोः, कथयामि दैव-हतकं मां विद्धि शाखोटकं
वैराग्याद् इव वक्षि, साधु विदितं, कस्माद् इदं, कथ्यते ।

वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते
न च्छायापि परोपकार-करणे मार्ग-स्थितस्यापि मे ॥224॥


अत्र वृक्ष-विशेषत्वाद् अचेतने शाखोटके चित्त-विकारस्यासम्भवानुचितो निर्वेदोऽयम् आभासत्वम् आपद्यते ।


अयोग्यत्व-कृतं प्रोक्तं नीच-तिर्यङ्-नराश्रयम् ॥225॥ 101


तत्र नीच-तिर्यग्-गतं, यथा—

वेला-तटे प्रसूयेथा मा भूः शङ्कित-मानसा ।

मां जानाति समुद्रोऽयं टिट्टिभं साहस-प्रियम् ॥226॥


अत्र यदि समुद्र-वेलायां प्रसूये तर्हि उद्वेल-कल्लोल-मालाभिर् ममापत्यानि हृतानि भवेयुर् इति शङ्कितायां निज-गृहिण्यां कश्चित् टिट्टिभः पक्षि-विशेषो गर्वायते । तद् अयं गर्वो नीच-तिर्यग्-गतत्वाद् आभासो नातीव स्वदते ।


नीच-नराश्रयो, यथा—

अत्युत्तान-शयालुना कर-युग-प्राप्तोपधान-श्रिया

गन्धूरस्य तरोस् तले घुट-पुट-ध्वानानुसन्धायिभिः ।

दीर्घैः श्वास-भरैः सफूत्कृति-शतैर् आस्फोटितोष्ठ-द्वयं

तत्-पूर्वं कृषि-कर्मणि श्रमवता क्षुद्रेण निद्रायते ॥227॥


उत्पत्ति-सन्धि-शावल्य-शान्तयो व्यभिचारिणाम् ।

दशाश् चतस्रस् तत्र उत्पत्तिर् भाव-सम्भवः ॥228॥ 102


यथा—

एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।

लीला-कमल-पत्राणि गणयामास पार्वती ॥229॥ (कु.सं. 6.84)


अत्र लज्जायाः हर्षस्य वा समुत्पत्तिः ।


सरूपम् असरूपं वा भिन्न-कारण-कल्पितम् ।

भाव-द्वयं मिलति चेत् स सन्धिर् इति गीयते ॥230॥ 103


स्वरूपयोः सन्धिर्, यथा—

अरि-व्रजानाम् अनपोत-सिंह-

खड्ग-प्रहारैर् अवनि गतानाम् ।

प्रिया-जनाङ्क-प्रहिताङ्गकानां

भवन्ति नेत्रान्त-निमीलनानि ॥231॥


अत्र नायक-खड्ग-प्रहार-प्रिया-जनाङ्ग-स्पर्शाभ्यां कल्पितयोः प्रतिनायकेषु मोहयोः सन्धिर् नेत्रान्त-निमीलनेन व्यज्यते ।


असरूपयोः सन्धिर्, यथा—

श्री-सिंह-भूप-प्रतिनायकानां

स्विद्यन्ति गात्रान्य् अतिवेपितानि ।

तत् तूर्य-संवादिषु गर्जितेषु

प्रियाभिर् आलम्बित-कन्धराणाम् ॥232॥


अत्र गर्जितेषु नायक-संनाह-निःसाण-शङ्कयाङ्कुरितस्य प्रतिनायकानां त्रासस्य प्रियालिङ्गन-तरङ्गितस्य च हर्षस्य स्वेद-वेपथु-सादृश्य-कल्पित-संश्लेषः सन्धिः ।


अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते ॥233॥ 104ab


यथा—

शुद्धान्तस्य निवारितोऽप्य् अनुनयैर् निःशङ्कम् अङ्कूरितो

वृद्धामात्य-हितोपदेश-वचनै रुद्धोऽपि वृद्धिं गतः ।

मानोद्रेक-तरुः प्रतिक्षिति-भुजाम् आमूलम् उन्मूल्यते

वाहिन्याम् अनपोत-सिंह-नृपतेर् आलोकितायाम् अपि ॥234॥


अत्र हितोपदेशानादराधिरूढस्य प्रतिनायक-गतस्य गर्वस्य शान्तिर् आमूलम् उन्मूल्यत इति वाग्-आरम्भेण व्यज्यते ।


शवलत्वं तु भावानां संमर्दः स्यात् परस्परम् ॥235॥ 104


यथा—

को वा जेष्यति सोम-वंश-तिलकान् अस्मान् रण-प्राङ्गणे

हन्तास्मासु पराङ्मुखो हत-विधिः किं दुर्गम् अध्यास्महे ।

अस्मत्-पूर्व-नृपान् असौ निहतवान् दीर्घान् धिग् अस्मद्-भुजान्

किं वाक्यैर् अनपोत-सिंह-नृपतेः सेवैव कृत्यं परम् ॥236॥


अत्र गर्व-विषादासूया-चिन्ता-स्मृत्य्-अमर्ष-निर्वेद-मतीनां संमर्दो भाव-शावल्यम् इत्य् उच्यते ।


दिग्-अन्तराल-सञ्चार-कीर्तिना सिंह-भूभुजा ।

एवं सञ्चारिणः सर्वे स-प्रपञ्चं निरूपिताः ॥237॥ 105


इति सञ्चारि-भावाः ।

अथ स्थायिनः—


सजातीयैर् विजातीयैर् भावैर् ये त्व् अतिरस्कृताः ।

क्ष्राब्धिवन् नयन्त्य् अन्यान् स्वात्मत्वं स्थायिनो हि ते ॥238॥ 106

भरतेन च ते कथिता रति-हासोत्साह-विस्मय-क्रोधाः ।

शोकोऽथ जुगुप्सा भयम् इत्य् अष्टौ लक्ष्म वक्ष्यते तेषाम् ॥239॥ 107


तत्र रतिः—

यूनोर् अन्योन्य-विषया स्थायिनीच्छा रतिर् भवेत् ।

निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥240॥ 108

उपमाध्यात्म-विषयैर् एषा स्यात् तत्र विक्रियाः ।

कटाक्ष-पात-भ्रू-क्षेप-प्रिय-वाग्-आदयो मताः ॥241॥ 109


तत्र निसर्गेण रतिर्, यथा—


अलं विवादेन यथा श्रुतस् त्वया

तथाविधस् तावद् अशेषम् अस्तु सः ।

ममात्र भावैक-रसं मनः स्थितं

न काम-वृत्तिर् वचनीयम् ईक्षते ॥242॥ (कु.सं. 5.82)


अत्र रूपादि-दृष्ट-कारण-निरपेक्षा पार्वत्याः रतिर् जन्मान्तर-वासना-रूपा निसर्गाद् एव भवति । अभियोगोऽभिनिवेशः । तद्-एक-परत्वम् इति यावत् ।


तेन, यथा—

तन् मे मनः क्षिपति यत् सरस-प्रहारम्

आलोक्य माम् अगणित-स्खलद्-उत्तरीया ।

त्रस्तैक-हायन-कुरङ्ग-विलोल-दृष्टिः

साश्लिष्टवत्य् अमृत-संवलितैर् इवाङ्गैः ॥243॥ (मा.मा. 4.8)


अत्रोत्तरीय-स्खलनादि-सूचितेन मदयन्तिका-प्रेमाभियोगेन मकरन्दस्य तत्र रतिर् उत्पद्यते ।


संसर्गेण, यथा—

उत्पत्तिर् देव-यजनाद् ब्रह्म-वादी नृपः पिता ।

सुप्रसन्नोज्ज्वला मूर्तिर् अस्यां स्नेहं करोति मे ॥244॥ (म.वी.च. 1.21)


अत्र देव-यजन-जनकादि-सम्बन्ध-गौरवेण सीतायां रामस्य रतिः ।


अथ अभिमाणः । इदम् एव मम प्रियं नान्यद् इत्य् अभिप्रायोऽभिमानः । तेन, यथा—

जगति जयिनस् ते ते भावा नवेन्दु-कलादयः

प्रकृति-मधुराः सन्त्य् एवान्ये मनो मदयन्ति ये ।
मम तु यद् इयं याता लोके विलोचन-चन्द्रिका

नयन-विषयं जन्मन्य् एकः स एव महोत्सवः ॥245॥ (मा.मा. 1.39)


अत्र माधवस्य विल्चन-चन्द्रिका-नयन-महोत्सवाद्य्-अभिमानेन इतर-रमणीय-वस्तु-नैःस्पृह्येण च मालत्यां रतिः ।


उपमया, यथा—

अपि तुरग-समीपाद् उत्पतन्तं मयूरं

न स रुचिर-कलापं बाण-लक्ष्यीचकार ।

सपदि गत-मनस्कश् चित्र-माल्यानुकीर्णे

रति-विगलित-बन्धे केश-पाशे प्रियायाः ॥246॥ (र.वं. 9.67)


अत्र मृगयान्तरितापि दशरथस्य प्रिया-विषया रतिस् तदीय-केश-कलाप-सदृश-केकि-कलाप-दर्शनेनोत्पद्यते ।


अध्यात्मं स्वात्म-प्रामाण्य-मात्रम् । तेन, यथा—

कामं प्रत्यादिष्टां
स्मरामि न परिग्रहं मुनेस् तनयान् ।

बलवत् तु दूयमानं
प्रत्याययतीव मे हृदयम् ॥247॥ (शकु. 5.31)


अत्र दुष्यन्तस्य निज-चित्त-सन्ताप-प्रत्ययेन शाप-विस्मृतायाम् अपि शकुन्तलायां रतिः ।


विषयाः शब्दादयः । तत्र शब्देन, यथा ममैव—

सखि मे नियति-हतायास्

तद्-दर्शनम् अस्तु वा मा वा ।

पुनर् अपि स वेणु-नादो

यदि कर्ण-पथे पतेत् तद् एवालम् ॥248॥


अत्र प्राग्-अदृष्टेऽपि कृष्णे वेणु-नादेन कामवल्ल्या रतिः ।


स्पर्शेन, यथा—

यद् अयं रथ-सङ्क्षोभाद् अंसेनांसो रथाङ्ग-सुश्रोण्याः ।

स्पृष्टः सरोम-विक्रियम् अङ्कुरितं मनोभवेनेव ॥249॥ (vi.u. 1.11)


रूपेण, यथा—

अयं रामो नायं स तु जनक-धर्मं दलितवान्

अयं कामो नायं स तु मधुमदामोदित-मनाः ।

सखि ज्ञातं सोऽयं युवति-नयनोत्पादन-फलं

निदानं भाग्यानां जयति खलु सिंह-क्षितिपतिः ॥250॥


अत्र रामादि-स्मरण-हेतुना नायक-रूपातिशयेन कस्याश्चिद् रतिः ।


रसेन, यथा—

हरस् तु किञ्चित् परिलुप्त-धैर्यश्

चन्द्रोदयारम्भ इवाम्बुराशिः ।

उमा-मुखे बिम्ब-फलाधरोष्ठे

व्यापारयामास विलोचनानि ॥251॥ (कु.सं. 3.67)


अत्र यद्यपि सम्भोगात् प्राग्-अज्ञातस्याधर-रसस्य रसं प्रति विभावता न सङ्गच्छते, तथापि प्रसिद्देह्ः सम्भावितस्य रसस्यैव विभावत्वं बिम्ब-फलाधरोष्ठ इति पदेन व्यज्यते । अथवा समास्वादित-दाक्षायणी-बिम्बाधरस्य परमेश्वरस्य तद्-रसेनैव जननान्तर-सङ्गतायाम् अपि तस्यां रतिः ।


गन्धेन, यथा ममैव—

उन्मीलन्-नव-मालती-परिमल-न्यक्कार-बद्ध-व्रतैर्

आलोलैर् अलि-मण्डलैः प्रतिपदं प्रत्याशम् आसेवितः ।

अङ्गानाम् अभिजात-चम्पक-रुचाम् अस्या मृगाक्ष्या स्फुरन्-

नामोदोऽयम् अदृष्ट-पूर्व-महिमा बध्नाति मे मानसम् ॥252॥


अत्र पराशर-मुनि-प्रसादेन लब्धेन दिव्येन सत्यवती-शरीर-सौरभेण शन्तनोस् तस्यां रतिः ।


भोजस् तु सम्प्रयोगेण रतिम् अन्याम् उदाहरत् ॥253॥ 110a


यथा—

उन्नमय्य सकच-ग्रहम् ओष्ठं

चुम्बति प्रियतमे हठ-वृत्त्या ।

हुं हुं मुञ्च म म मेति च मन्दं

जल्पितं जयति बाल-वधूनाम् ॥254॥ (विज्जिकाया इदम् इति सुभाषितावलिः)


वाकृतं च तेनैव । अत्र तर्जनार्थमोक्षणार्थ-वारणार्थाणां मन्दं मण्दं प्रयोगान् मानवत्याः सम्प्रयोगे रत्य्-उत्पत्तिः प्रतीयत इति ।


सम्प्रयोगस्य शब्दादिष्व् अन्तर्भावान् न तन्-मतम् ॥255॥ 110


तथा हि—उक्तोदाहरणे मानवती-जल्पितस्य शब्द-रूपत्वम् एव । तथा च—


आअरपसारिओट्ठं अघडिअणासं अचुंबिअणिडाकं ।

बण्णघिअलिप्पमुहिए तीए परिचुम्बणं भरिमो ॥256॥ (गाथा 1.22)


[आदर-प्रसारितोष्ठम् अघटित-नासम् अचुम्बित-निटिलम् ।

वर्ण-घृत-लिप्त-मुख्यास् तस्याः परिचुम्बनं स्मरामः ॥]


इत्य् आदिषु चुम्बनादीनाम् अपि स्पर्शेष्व् अन्तर्-भावः ।


[अथ रत्य्-अवस्थाः]

अङ्कुर-पल्लव-कलिका-प्रस्पुनफलभोग-भाग् इयं क्रमशः ।

प्रेमा मानः प्रणयः स्नेहो रागोऽनुरागश् च ॥257॥ 111


अथ प्रेमा—

स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं ॥258॥ 112a


यथा—

रथाङ्ग-नाम्नोर् इव भाव-बन्धनं

बभूव यत् प्रेम परस्पराश्रयम् ।

विभक्तम् अप्य् एक-सुतेन तत् तयोः

परस्परस्योपरि पर्यचीयत ॥259॥ (रघु. 3.24)


अत्र भेद-कारणे सुत-स्नेहे सत्य् अपि सुदक्षिणा-दिलीपयो रतेर् अपरिहाणेन भेद-रहितत्वम् ।


[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते—


चिर-विरहिणोर् उत्कण्ठार्ति-श्लथीकृत-गात्रयोर्

नवम् इव जगज् जातं भूयश् चिराद् अभिनन्दतोः ।

कथम् अपि दिने दीर्घे याते निशाम् अधिरूढयोः

प्रसरति कथा बह्वी यूनोर् यथा न तथा रतिः ॥ (अमरु. 39)]


अथ मानः

यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् । 112

बह्नाति भाव-कौटिल्यं सोऽयं मान इतीर्यते ॥260॥


यथा—

व्यपोहितुं लोचनतो मुखानिलैर्

अपारयन्तं किल पुष्पजं रजः ।

पयोधरेणोरसि काचिद् उन्मनाः

प्रियं जघानोन्नत-पीवर-स्तनी ॥261॥ (किराट 8.19)


अत्रापराध-सम्भावनायाम् अपि प्रेम-कल्पित-स्वातन्त्र्येण अवज्ञा-रूपं चित्त-कौटिल्यम् ।


[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते—


मुञ्च कोपम् अनिमित्त-लोचने

सन्ध्यया प्रणमितोऽस्मि नान्यथा ।

किं न वेत्सि सहधर्म-चारिणं

चक्रवाक-सम-वृत्तिम् आत्मनः ॥ (कु.सं. 8.57)]


अथ प्रणयः—

बाह्यान्तरोपचारैर् यत् प्रेम-मानोपकल्पितैः । 113

बध्नाति भाव-विश्रम्भं सोऽयं प्रणय उच्यते ॥262॥


यथा—

प्रतिश्रुतं द्यूत-पणं सखीभ्यो

विवक्षति प्रेयसि कुञ्चित-भ्रूः ।

कण्ठं कराभ्याम् अवलम्ब्य तस्य

मुखं पिधत्ते स्वकपोलकेन ॥263॥


अत्र भाव-बन्धनापराध-कौटिल्ययोर् अनुवृत्तौ कण्ठालम्बनादिनोपचारेण विस्रम्भः ।


[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते—


काञ्च्या गाढतरावरुद्ध-वसन-प्रान्ता किम्-अर्थं पुनर्

मुग्धाक्षी स्वपितीति तत्-परिजनं स्वैरं प्रिये पृच्छति ।

मातः स्वप्तुम् अपीह वारयति माम् इत्य् आहित-क्रोधया

पर्यस्य स्वपन-च्छलेन शयने दत्तोऽवकाशस् तया ॥ (अमरु. 18)]


अथ स्नेहः—

विश्रम्भे परमां काष्ठाम् आरूढे दर्शनादिभिः । 114

यत्र द्रवत्य् अन्तरङ्गं स स्नेह इति कथ्यते ॥264॥


दर्शनेन, यथा कन्दर्प-सम्भवे—


उभे तदानीम् उभयोस् तु चित्ते

कदुष्ण-निःश्वास-चरिष्णुकेन ।

एकीकरिष्यन्न् अनुराग-शिल्पी

रागोष्मणैव द्रवताम् अनैषीत् ॥265॥


अत्र लक्ष्मी-नारायणयोर् अन्योन्य-दर्शनेनान्तः-करण-द्रवीभावः ।


स्पर्शनेन, यथा—

गाढालिङ्गन-वामनीकृत-कुच-प्रोद्भिन्न-रोमोद्गमा

सान्द्र-स्नेह-रसातिरेक-विगलत्-श्रीमन्-नितम्बाम्बरा ।

मा मा मानद माति माम् अलम् इति क्षामाक्षरोल्लापिनी

सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥266॥ (अमरु 36)


स त्रेधा कथ्यते प्रौढ-मध्य-मन्द-विभेदतः । 115

प्रवासादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने ।

इतर-क्लेश-कारी यः स प्रौढः स्नेह उच्यते ॥267॥ 116


यथा—

एतस्मान् मां कुशलिनम् अभिज्ञान-दानाद् विदित्वा

मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः ।

स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्

इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशी भवन्ति ॥268॥ [मे.दू. 2.52]


अत्र प्रोषिते यक्षे स्नेह-जनितया तद्-अन्यासङ्ग-शङ्कया जनितः प्रिया-क्लेशः मय्य् अविश्वासिनी मा भूर् इति प्रत्याश्वासनेन व्यज्यते ।


अथ मध्यमः

इतरानुभवापेक्षां सहते यः स मध्यमः ॥269॥ 117a


यथा—

किं देव्याः कृत-दीर्घ-रोष-मुषित-स्निग्ध-स्मितं तन्-मुखं

किं वा सागरिकां क्रमोद्धत-रुषा सन्तर्ज्यमानां तथा ।

बद्ध्वा नीतम् इतो वसन्तकम् अहं किं चिन्तयाम्य् अद्य भोः

सर्वाकार-कृत-व्यथः क्षणम् अपि प्राप्नोमि नो निर्वृतिम् ॥270॥ (रत्ना. 3.19)


अत्र सागरिकानुभवापेक्षया राज-स्नेहो वासवदत्तायां मध्यमः ।


अथ मन्दः—

द्वयोर् एकस्य मानादौ तद् अन्यस्य करोति यः । 117

नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते ॥270॥


यथा—

मन्ये प्रियाहृतमनास् तस्याः प्रणिपात-लङ्घनं सेवाम् ।

एवं हि प्रणयवती सा शक्यम् उपेक्षितुं कुपिता ॥271॥ (mä.a.mi. 3.23)


अत्र कुपितायाम् इरावत्याम् उपेक्षापेक्षाभावस्य कथनेन राज्ञः स्नेहस् तद्-विषयो मन्दः । आदि-शब्दाद् अतिपरिचयादयः । यथा—


यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्

ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः

सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ

रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥272॥


अत्र कस्याश्चित् स्वैरिण्या गृहिणीत्व-परिचयेन पति-दशां प्राप्तेऽपि जारे उपेक्षापेक्षयोर् अभाव-कथनान् मन्दः स्नेहः ।


अथ रागः—

दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते । 118

येन स्नेह-प्रकर्षेण स राग इति गीयते ॥273॥

कुसुम्भ-नीली-मञ्जिष्ठ-राग-भेदेन स त्रिधा । 119

कुसुम्भ-रागः स ज्ञेयो यश् चित्ते रज्यति क्षणात् ।

अतिप्रकाशमानोऽपि क्षणाद् एव विनश्यति ॥274॥ 120


यथा—

बहु-बल्लहस्स जा होइ बल्लहा कहबि पञ्जदि अहाइं ।

सा किं छट्ठं मग्गई कत्तो मिट्ठं अ बहुअं अ ॥275॥ (गाथा 1.72)


[बहु-वल्लभस्य या भवति वल्लभा कथम् अपि पञ्च-दिवसानि ।

सा किं षष्ठं मृगयते कुतो मृष्टं च बहुकं च ॥]


नीली-रागस् तु यः सक्तो नापैति न च दीप्यते ॥276॥ 121a


यथा—

यदैव पूर्वे जनने शरीरं

सा दक्ष-रोषात् सुदती ससर्ज ।

तदा-प्रभृत्य् एव विमुक्त-सङ्गः

पतिः पशूनाम् अपरिग्रहोऽभूत् ॥277॥ (कु.सं. 3.53)


अत्र पशुपति-चित्त-रागः सती-सङ्गमाभाव-निश्चयेनापि नापैति । विषयाभावान् न प्रकाशते च ।


अचिरेणैव संसक्तश् चिराद् अपि न नश्यति । 121

अतीव शोभते योऽसौ माञ्जिष्ठो राग उच्यते ॥278॥


यथा—

अद्वैतं सुख-दुःखयोर् अनुगतं सर्वास्व् अवस्थासु यद्

विश्रामो हृदयस्य यत्र जरसा यस्मिन्न् अहार्यो रसः ।

कालेनावरणात्ययात् परिणते यत् स्नेह-सारे स्थितं

भद्रं तस्य सुमानुषस्य कथम् अप्य् एकं हि तत् प्राप्यते ॥279॥ (u.rä.च. 1.38)


राग एव स्वयं वेद्य-दशा-प्राप्त्या प्रकाशितः । 122

यावद्-आश्रय-वृत्तिश् चेद् अनुराग इतीरितः ॥279॥


यथा ममैव—

अश्रान्त-कण्ठकोद्गमम् अनवरत-स्वेदम् अविरतोत्कम्पम् ।

अनिश-मुकुलितापाङ्गं मिथुनं कलयामि तद्-अविनाभूतम् ॥280॥


अत्र पार्वती-परमेश्वरयो रतिः शरीरैक्य-सम्बन्धेन यावद्-आश्रय-वृत्तिः अनुभूत-सर्व-रागोपप्लवतया स्व-संवेद्य-दशा-प्रकाशित-नित्य-भोग-रूपा अश्रान्त-रोमाञ्चादिभिर् अनुभावैर् व्यज्यते ।


अन्ये प्रीतिं रतेर् भेद्म् आमनन्ति न तन्-मतम् । 123

असम्प्रयोग-विषया सेयं हर्षान् न भिद्यते ॥280॥


अथ हासः—

भाषणाकृति-वेषाणं क्रियायाश् च विकारतः । 124

लौल्यादेश् च परस्थानाम् एषाम् अनुकृतेर् अपि ॥281॥

विकारश् चेतसो हासस् तत्र चेष्टाः समीरिताः । 125

दृष्टेर् विकारो नामौष्ठ-कपोल-स्पन्दनादयः ॥282॥


भाषा-विकारो भाषणासम्बद्धत्वादिः । आकृति-विकृतिर् अतिवामन-दन्तुरत्वादिः । वेष-विकारो विरुद्धालङ्कार-कल्पना । क्रिया-विकारो विकट-गतित्वादिः । एषाम् उदाहरणानि कैशिक्यां शुद्ध-हास्यजे नर्मणि निरूपितानि द्रष्टव्यानि ।


लौल्याद्, यथा—

बालेय-तण्डुल-विलोप-कदर्थिताभिर्

एताभिर् अग्नि-शरणेषु सधर्मिणीभिः ।

उत्रासहेतुम् अपि दण्डम् उदस्यमानम्

आघ्रातुम् इच्छति मृगे मुनयो हसन्ति ॥283॥ (a.rä. 2.20)


अत्र मृगाणां सन्त्रासन-यष्टि-समाघ्राण-लौल्येन मुनीनां हासः ।


पुरानुकरणेन, यथा—

पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे

त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ।

इति स्खलित-जल्पितं मद-वशात् कुरङ्गीदृशः

प्रगे हसित-हेतवे सहचरीभिर् अध्यैयत ॥284॥ (स.ka.ä.)


अथ उत्साहः—

शक्तिर् धरिय-सहायाद्यैः फल-श्लाघ्येषु कर्मसु । 126

सत्वरा मानसी वृत्तिर् उत्साहस् तत्र विक्रियाः ॥285॥

कालाद्यवेक्षणं धैर्यं वाग्-आरम्भादयोऽपि च । 127

सहजाहार्य-भेदेन स द्विधा परिभाष्यते ॥286॥


शक्त्या सहजोत्साहो, यथा—

अथो महेन्द्रं गिरिम् आरुरोह

वारां निधिं लङ्घयितुं हनूमान् ।

वामेतराक्षि-स्फुरणेन जान

कर-स्थितां राघव-कार्य-सिद्धिम् ॥287॥


स एव धैर्येण, यथा—

शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे

निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।

मा भैष्तेति निरुन्धतः कपि-भटानस्योर्जितात्म-स्थितेः

सौमित्रेर् अधियुद्ध-भूमि गदिता वाचस् त्वया न श्रुताः ॥288॥


अत्र रावण-शक्ति-प्रहारेण क्षीण-शक्तेर् अपि लक्ष्मणस्य धैर्य-जनितोत्साहः कपि-भटाश्वासनादिभिर् व्यज्यते ।


सहायेन सहजोत्साहो, यथा—

स गुप्त-मूल-प्रयत्नः शुद्ध-पार्ष्णिर् अयान्वितः ।

षड्-विधं बलम् आदाय प्रतस्थे विजिगीषया ॥289॥ (र.वं. 4.26)


शक्त्याहार्योत्साहो, यथा—


हस्तालम्बितम् अक्ष-सूत्र-वलयं कर्णावतंसीकृतं

स्रस्तं भ्रू-युगम् उन्नमय्य रचितं यज्ञोपवीतेन च ।

संनद्धा जघने च वल्कल-पटी पाणिश् च धत्ते धनुर्

दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः ॥290॥ (बा.रा. 1.53)


धैर्य-सहायाभ्याम् आहार्यो, यथा—


तव प्रसादात् कुसुमायुधोऽपि

सहायम् एकं मधुम् एव लब्ध्वा ।

कुर्यां हरस्यापि पिनाक-पाणेर्

धैर्य-च्युतिं के मम धन्विनोऽन्ये ॥291॥ (कु.सं. 3.10)


अत्र स्वभाव-शक्ति-रहितस्य मन्मथस्य इन्द्र-प्रोत्साहन-जनितेन धैर्येण वसन्त-सहायेन चाहृतोत्साहो धैर्य-च्युति-चिकीर्षा-कथनाद् अभिव्यज्यते ।


अथ विस्मयः—

लोकोत्तर-पदार्थानां तत्-पूर्व-लोकनादिभिः । 128

विस्तारश् चेतसो यस् तु विस्मयः स निगद्यते ।

क्रियास् तत्राक्षि-विस्तार-साधूक्ति-पुलकादयः ॥292॥ 129


यथा—

शिला कम्पं धत्ते शिव शिव वियुङ्क्ते कठिनताम्

अहो नारीच्छायाम् अयति वनिताभूयम् अयते ।

वदत्य् एवं रामे विवलित-मुखी बल्कलम् उरः-

स्थले कृत्वा बद्ध्वा कच-भरम् उदस्थाद् ऋषि-वधूः ॥293॥


अथ क्रोधः—

वधावज्ञादिभिश् चित्त-ज्वलनं क्रोध ईरितः ।

एष त्रिधा भवेत् कोर्ध-कोप-रोष-प्रभेदतः ॥294॥ 130

वध-च्छेदादि-पर्यन्तः क्रोधः क्रूर-जनाश्रयः ।

अभ्यर्थनावधिः प्रायः कोपो वीर-जनाश्रयः ॥295॥ 131

शत्रु-भृत्य-सुहृत्-पूज्याश् चत्वारो विषयास् तयोः ।

मुहुर् दष्टोष्ठता भुग्न-भ्रुकुटी-दन्त-घट्टनम् ॥296॥ 132

हस्त-निष्पीडनं गात्र-कम्पः शस्त्र-प्रतीक्षणम् ।

स्व-भुजावेक्षणं कण्ठ-गर्जाद्याः शात्रव-क्रुधि ॥297॥ 133


वधेन शत्रु-विषय-क्रोधो, यथा—

कृतम् अनुमतं दृष्टं वा यैर् इदं गुरु-पातकं

मनुज-पशुभिर् निर्मर्यादैर् भवद्भिर् उदायुधैः ।

नरक-रिपुणा सार्धं तेषां सभीम् अकिरीटिनाम्

अयम् अहम् असृङ्-मेदो-मांसैः करोमि दिशां बलिम् ॥298॥ (वे.सं. 3.24)


अवज्ञया शत्रु-विषय-क्रोधो, यथा—

श्रुति-शिखर-निषद्यावद्य-मान-प्रभावं

पशुपतिम् अवमन्तुं चेष्टते यस्य बुद्धिः ।

प्रलय-शमन-दण्डोच्चण्डम् एतस्य सोऽहं

शिरसि चरणम् एनं पातयामि त्रि-वारम् ॥299॥


अत्र परमेश्वरावज्ञया जनितो दक्ष-विषयो दधीचि-क्रोधः परुष-वाग्-आरम्भेण व्यज्यते ।


भृत्य-क्रोधे तु चेष्टाः स्युस् तर्जनं मूर्ध-धननम् ।

निर्भर्त्सनं च बहुधा मुहुर् निर्वर्णनादयः ॥300॥ 134


यथा वीरानन्दे—

आधूत-मूर्ध-दशकं तरलाङुलीकं

रूक्षेक्षणं परुष-हुङ्कृति-गर्भ-कण्ठम् ।

पश्यन् निशाचर-मुखानि ततोऽवतीर्णः

सौधात् प्लवङ्ग-पति-मुष्टि-हतो दशास्यः ॥301॥


अत्र सुग्रीव-सम्पाते पलायितेषु भृत्येषु रावणस्य क्रोधो मूर्ध-धूननादिभिर् अनुभावैर् व्यज्यते ।


मित्र-क्रोधे विकाराः स्युर् नेत्रान्तः-पतद्-अश्रुता ।

तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर् मुहुः । 135

मौनं विनम्र-मुखता भुग्न-दृष्ट्यादयोऽपि च ॥302॥


यथा ममैव—

सुभद्रायाः श्रुत्वा तद्-अनुमतिमत् तेन हरणं

कृतं कौन्तेयेन क्षुभित-मनसः स्तब्ध-वपुषः ।

नमद्-वक्त्राः स्वान्ते किम् अपि विलिखन्तोऽतिकुटिलैर्

अपश्यन्न् उद्बाष्पैर् यदु-पतिम् अपाङ्गैर् यदु-भटाः ॥303॥


अत्र सुभद्रा-हरणानुमत्या जनितः कृष्ण-विषयो यदूनां क्रोधः कुटिल-वीक्षणादिभिर् व्यज्यते ।


पूज्य-क्रोधे तु चेष्टाः स्युः स्व-निन्दा नम्र-वक्त्रता । 136

अनुत्तर-प्रदानाङ्ग-स्वेद-गद्गदिकादयः ॥304॥


यथा वीरानन्दे—

राम-प्रवास-जननीं जननीं विलोक्य

रूक्षं विवक्षुर् अपि गद्गदिकां दधानः ।

नम्राननः कुटिल-रज्यद्-अपाङ्ग-दृष्टिर्

जज्वाल चेतसि परं भरतो महात्मा ॥305॥


शत्रु-क्रोधे तु चेष्टाः स्युर् भाव-गर्भित-भाषणम् । 137

भ्रूभेद-निटिल-स्वेद-कटाक्षआरुणिमादयः ॥306॥


यथा—

कोपेन प्रविधूत-कुन्तल-भरः सर्वाङ्गजो वेपथुः

किञ्चित् कोकनद-च्छदेन सदृशे नेत्रे स्वयं रज्यतः ।

धत्ते कान्तिम् इदं च वक्त्रम् अनयोर् भङ्गेन भीम-भ्रुवोश्

चन्द्रस्योद्भट-लाञ्छनस्य कमलस्योद्भ्रान्त-भृङ्गस्य च ॥307॥

(u.rä.च. 5.36)


अत्र लवस्य चन्द्रकेतोश् च परस्पर-विषयः कोपो भ्रू-भेदादिभिर् व्यज्यते ।


भृत्यादि-कोप-त्रितये तत्-तत्-क्रोधादिताः क्रियाः ॥308॥ 138


अथ रोषः—

मिथः स्त्री-पुंसयोर् एव रोषः स्त्री-गोचरः पुनः ।

प्रत्ययावधिर् अत्र स्युर् विकाराः कुटिलेक्षणम् । 139

अधर-स्फुरणापाङ्ग-राग-निःश्वसितादयः ॥309॥


यथा वीरानन्दे—

भ्रू-भङ्ग-भिन्नम् उपरञ्जित-लोचनान्तम्

आकम्पिताधरम् अतिश्वसितानुबन्धम् ।

पत्युर् मुखं क्षिति-सुता परिलोकयन्ती

कारा-विमुक्तिर् अपि कष्टतरेति मेने ॥310॥


अत्र रावण-कारागार-शङ्कया जनितः सीता-विषयो रामस्य रोषो भ्रू-भङ्गादिभिर् अनुभावैर् व्यज्यते ।


प्रत्ययावधित्वं, यथा—


दिष्ट्यार्ध-श्रुत-विप्रलम्भ-जनित-क्रोधाद् अहं नो गतो

दिष्ट्या नो परुषं रुषार्ध-कथिते किञ्चिन् मया व्याहृतम् ।

मां प्रत्याययितुं विमूढ-हृदयं दिष्ट्या कथान्तं गता

मिथ्या-दूषित-यानया विरहितं दिष्ट्या न जातं जगत् ॥311॥ (वे.सं. 2.13)


अत्र स्वप्न-वृत्तान्त-श्रवण-भ्रान्ति-जनितस्य भानुमती-विषयकस्य सुयोधन-रोषस्य स्वप्न-शेष-श्रवण-जनित-प्रत्यय-कृता शान्तिः दिष्ट्येत्य्-आदि-वाग्-आरम्भेण व्यज्यते ।


द्वेधा निगदितः स्त्रीणां रोषः पुरुष-गोचरः । 140

सपत्नी-हेतुर् आद्यः स्याद् अन्यः स्याद् अन्य-हेतुकः ॥312॥

सपत्नी-हेतुको रोषो विप्रलम्भे प्रपञ्च्यते । 141

अन्य-हेतु-कृते त्व् अत्र क्रियाः पुरुष-रोषवत् ॥313॥


यथा—

मय्य् एव विस्मरण-दारुण-चित्त-वृत्तौ

वृत्तं रहः-प्रणयम् अप्रतिपद्यमाने ।

भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिताक्ष्या

भग्नं शरासनम् इवातिरुषा स्मरस्य ॥314॥ (शकु. 5.23)


अत्र प्राक्तन-वृत्तान्तापह्नव-जनितो दुष्यन्त-विषयकः शकुन्तला-रोषो भ्रू-भङ्गादिभिर् अनुभावैर् व्यज्यते ।

अथ शोकः—

बन्धु-व्यापत्ति-दौर्गत्य्-अधन-नाशादिभिः कृतः । 142

चित्त-क्लेश-भरः शोकस् तत्र चेष्टा विवर्णता ॥315॥

बाष्पोद्गमो मुखे शोषः स्तम्भ-निःश्वसितादयः । 143

उत्तमानम् अयं प्रौढो विभावैर् अन्य-संश्रितैः ॥316॥

आत्म-स्थैर् अतिरूढोऽपि प्रायः शौर्येण शाम्यति । 144

तत्र चेष्टा गुणाख्यान-निगूढ-रुदितादयः ॥317॥


पर-गत-विभावैर्, यथा—

देवो रक्षतु वः किलानन-परिव्याकीर्ण-चूडा-भरां

भर्तुर् भस्मनि पेतुषीं करतल-व्यामृष्ट-पार्श्व-क्षितिम् ।

हा प्राणेश्वर हा स्मरेति रुदतीं बास्पाकुलाक्षीं रतिं

दृष्ट्वा यस्य ललाट-लोचनम् अपि व्याप्ताश्रु निर्वापितम् ॥318॥


अत्र रति-गत-शोच्य-दशा-विलोकनेन देवस्य शोको बाष्पोद्गमेन व्यज्यते ।


आत्म-गतैर्, यथा—

अयि कर्ण कर्ण-सुभगां प्रयच्छ मे

गिरम् उद्वमन्न् इव मुदं मयि स्थिराम् ।

सततावियुक्तम् अकृताप्रियं कथं

वृषसेन-वत्सल विहाय यासि माम् ॥319॥ (वे.सं. 5.14)


स्याद् एष मृति-पर्यन्तः स्व-परस्थैस् तु मध्यमे । 145

अनतिव्यक्त-रुदित-प्रमुखास् तत्र विक्रियाः ॥320॥


स्वगतैर् मध्यमस्य, यथा करुणा-कन्दले—


न्यायोपाधिर् अयं यद् अश्रु-कणिका मुञ्चन्ति बन्धु-व्यये

रागोपाधिर् अयं त्यजन्ति विषयान् यज् ज्ञातयो दुस्त्यजान् ।

प्राणानां पुनर् उत्क्रमः किम् उपधिस् तत् केन विज्ञायते

देवं चानकदुन्दुभिं दशरथं चेक्ष्वाकु-वंश्यं विना ॥321॥


अत्र वसुदेवस्य बन्धु-विपत्तिजः शोकः प्राणोत्क्रमणेन व्यज्यते ।


पर-गतैर्, यथा—

निर्भिद्यन्त इवाङ्गकान्य-सुहरैर् आक्रन्द-संस्तम्भनैः

कण्ठे गर्व-निरुद्ध-बाष्प-विगमे वाचां गतिर् गद्गदा ।

धावत्य् अन्तर-संस्तुतान् अपि जनान् कण्ठे ग्रहीतुं मनः

काष्ठा तस्य ममेदृशी यदुकुले कुल्यः कथं जीवति ॥322॥2


अत्र यदु-कुल-ध्वंसनेन नारदस्य शोकः ।


हेतुभिः स्वगतैर् एव प्रायः स्त्री-नीचयोर् अयम् । 146

मरण-व्यवसायान्तस् तत्र भू-परिवेष्टनम् ।

उरस्ताडन-निर्भेद-पातोच्चै रोदनादयः ॥323॥ 147


अथ नीच-गतो, यथा करुणा-कन्दले—


कचैर् अर्ध-च्छिन्नैः कर-निहित-रक्तैः कुच-तटैर्

नखोत्कृत्तैर् गण्डैर् उपल-हति-शीर्णैश् च निटिलैः ।

विदीर्णैर् आक्रन्दाद् विकल-गदितैः कण्ठ-विवरैर्

मनस् तक्ष्णोत्यन्तः-पुर-परिजनानां स्थितिर् इयम् ॥324॥


स्त्री-गतो, यथा—

अथ सा पुनर् एव विह्वला

वसुधालिङ्गन-धूसर-स्तनी ।

विललाप विकीर्ण-मूर्धजा

सम-दुःखाम् इव कुर्वती स्थलीम् ॥325॥ [कु.सं. 4.4]


अथ जुगुप्सा—

अहृद्यानां पदार्थानां दर्शन-श्रवणादिभिः ।

सङ्कोचनं यन् मनसः सा जुगुप्सात्र विक्रियाः ॥326॥ 148

नासापिधानं त्वरिता गतिर् आस्य-विकूणनम् ।

सर्वाङ्ग-धूननं कुत्सा मुहुर् निष्ठीवनादयः ॥327॥ 149


अहृद्य-दर्शनाद्, यथा—

निष्टाप-स्विद्यद्-अस्थ्नः क्वथन-परिणमन् मेदसः प्रेतकायान्

आकृष्यासक्त-धूपान् अपि कुणप-भुजो भूयसीभ्यश् चिताभ्यः ।

उत्पक्व-स्रंसि मांस-प्रचलद्-उभयतः सन्धि-निर्मुक्त-माराद्

एते निश्चूष्य जङ्घान् अलकम् उदयिनीर् मज्ज-धाराः पिबन्ति ॥328॥

(मा.मा. 5.17)


अत्र जङ्घा-निश्चूषण-मज्ज-धारा-पानादि-जनिता पिशाच-विषया माधवस्य जुगुप्सा गर्हणेन एते कुणप-भुज इत्य् अनेन व्यज्यते ।


श्रवणाद्, यथा—

मेदो-मज्जा-शोणितैः पिच्छिलेऽन्तस्

त्वक्-प्रच्छन्ने स्नायु-बद्धास्थि-सन्धौ ।

साधुर् देहे कर्म-चण्डाल-गेहे

बध्नात्य् उद्यत्-पूति-गन्धे रतिं कः ॥329॥


अत्र कस्यचिद् वस्तु-तत्त्व-विचारागम-श्रवण-जनिता देहे जुगुप्सा-रूपा निन्दा व्यज्यते ।


घृणा शुद्धा जुगुप्सान्या दश-रूपे निरूपिता ।

सा हेय-श्रवणोत्पन्न-जुगुप्साया न भिद्यते ॥330॥ 150


अथ भयम्—

भयं तु मन्तुना घोर-दर्शन-श्रवणादिभिः ।

चित्तस्यातीव चाञ्चल्यं तत् प्रायो नीच-मध्ययोः ॥331॥ 151

उत्तमस्य तु जायेत कारणैर् अतिलौकिकैः ।

भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्र-कम्पनम् ॥332॥ 152

पलायनं परावृत्य वीक्षणं स्वात्म-गोपनम् ।

आस्य-शोषणम् उत्क्रोश-शरणान्वेषणादयः ॥333॥ 153

मन्तुर् अपराधः । तस्माद्, यथा—

विभूषण-प्रत्युपहार-हस्तम्

उपस्थितं वीक्ष्य विशाम्पतिस् तम् ।

सौपर्णम् अस्त्रं प्रतिसञ्जहार

प्रह्वेष्व् अनिर्बन्ध-रुषो हि सन्तः ॥334॥ (र.वं. 16.80)


घोर-दर्शनाद्, यथा—

पराजितश् चोल-भयेन पाण्ड्यः

पलायमानो दिशि दक्षिणस्याम् ।

समाकुलो वारिनिधिं विगाह्य

सेतु-च्छिदं दाशरथिं निनिन्द ॥335॥


अत्र युद्ध-संरम्भ-भीमस्य चोलस्य दर्शनात् पाण्ड्यस्य भयं पलायनादिभिर् व्यज्यते ।


घोर-श्रवणाद्, यथा—

श्रुत्वा निःसाण-राणं रण-भुवि भवतो माधव-क्ष्माधवेन्द्र

प्राप्य प्रत्यर्थि-वीराः कुल-शिखरि-गुहां गूढ-गाढान्धकाराम् ।

लीना लून-प्रतापा निज-कटक-मणि-श्रेणिकान्ति-प्रकर्ष-

स्रष्टारं नष्ट-धैर्याः कमल-भुवम् अहो हन्त निन्दन्ति मन्दम् ॥336॥


अतिलौकिकात् कारणाद् उत्तमस्य, यथा—


अशक्नुवन् सोढुम् अधीर-लोचनः

सहस्र-रश्मेर् इव यस्य दर्शनम् ।

प्रविश्य हेमाद्रि-गुहा-गृहान्तरं

निनाय बिभ्यद् दिवसानि कौशिकः ॥337॥ [माघ 1.53]


अत्र वर्णनीयतया उत्तम-रावणं प्रति देवेन्द्रस्य (भीतत्व-वर्णनात्) मध्यमत्वं (एवेति तस्य उत्तमत्वं कथम् इति) नाशङ्कनीयम् । यतः प्रकृतिर् एव कारणं पुंसाम् उत्तमत्वे । न तु वर्णना । वर्णनायाः कारणत्वे प्रियेण तस्यानपराध-बाधिताः (माघे 1.61) इत्य् आदिभिः औग्र्यादि-भाव-कथनम् (वर्णनीयतया) उत्तमस्य रावणस्य नोचितं स्यात् । तस्माद् उत्तम-प्रकृतेर् अपि देवेन्द्रस्य लोकातिरिक्त-वर-प्रभाव-भीषणाद् रावणाद् भयम् उपपद्यते ।


उत्तमस्यापि हेतुज-भयानङ्गीकारे—

विद्राणे द्रव्य-नाथे सवितरि तरले जात-शङ्के शशाङ्के

वैकुण्ठे कुण्ठ-गर्वे द्रवति मघवति क्लान्त-कान्तौ कृतान्ते ।

अब्रह्म्ण्यं ब्रुवाणे वियति शत-धृताव् उद्धृतैकाग्र-हस्ते

पायाद् वः काल-कूटं झटिति कवलयन् लीलया नील-कण्ठः ॥338॥


इत्य् अत्र विद्राव-तारल्यादिभिर् उद्घोषितस्य द्रव्य-नाथ-सवित्रादि-गत-भयस्य अपलापः कथम् अभिधेयः । तद्-अपलापे च काल-कूट-भक्षणस्य सुकरत्वात् तत्-कार्य-निर्वहणैक-प्राणस्य नीलकण्ठ-प्रभावोत्कर्षस्य कथं मस्तकोन्नमनं स्यात् ।


हेतुजाद् इतरे प्रोक्ते भये सोढल-सूनुना ।

कृत्रिमं तूत्तम-गतं गुर्व्-आदीन् प्रत्यवास्तवम् ॥339॥ 154

विभीषिकोत्थं बालादेर् वित्रासितकम् इत्य् उभे ।

तत्रान्त्यम् अन्तर्भूतं स्याद् घोर-श्रवणजे भये ॥340॥ 155

भिक्षु-भल्लूक-चोरादि-सूचना-कल्पितत्वतः ।

आद्यं तु युक्ति-काक्ष्यायां भय-कक्ष्यां न गाहते ॥341॥ 156

गुर्व्-आदि-संनिधौ यस्मान् नीचैः स्थित्य्-आदि-सूचितम् ।

भावो विनय एव स्याद् अथ स्यान् नाटके यदि ॥342॥ 157

अवहित्थतया तस्य भयत्वं दूरतो गतम् ।

अतो हेतुजम् एवैकं भयं स्याद् इति निश्चयः ॥343॥ 158


तथा च भारतीये—

एतत् स्वभावजं स्यात्

सत्त्व-समुत्थं तथैव कर्तव्यम् ।

पुनर् एभिर् एव भावैः

कृतकं मृदु-चेष्टितैः कार्यम् ॥344॥ इति । (ना.शा. 6.71)


ननु चात्र स्वभावजं कृतकं चेति द्विविधं भयं प्रतीयते । तस्मात् तद्-विरोध इति चेत्, मैवम् । भरताद्य्-अभिप्रायम् अजानतां पेलवोक्ति-मात्र-तात्पर्येण न शङ्कितव्यम् । तथा हि—यथा लोके मञ्जिष्ठादि-द्रव्यं सहजो रक्तिमा गाढतरं व्याप्नोति । एवं मध्य-नीचयोर् भयं स्वल्प-कारण-मात्रेऽपि सहजवद् दृश्यत इति सहजम् इत्य् उपचर्यते । यथा कृतको लाक्षा-रसः प्रयत्न-सज्जितोऽपि काष्ठादिकम् अन्तर् न व्याप्नोति, एवम् उत्तम-गतं भयम् इति अलौकिक-कारण-प्रकर्षेणापि कृतकवद् एव प्रतीयत इति कृतकम् इत्य् उपचर्यते । अन्यथा (तस्य वास्तवत्वे) स्वाभाविकस्य भयस्य दाम-दर्शनेऽपि समुत्पत्ति-प्रसङ्गात् ।


ननु यदि स्वाभाविकं भयं (उत्तमस्य) न विद्यते (तर्हि)—


द्वारे नियुक्त-पुरुषानुमत-प्रवेशः

सिंहासनान्तिक-चरेण सहोपसर्पन् ।

तेजोभिर् अस्य विनिवारित-दृष्टि-पातैर्

वाक्याद् ऋते पुनर् इव प्रतिवारितोऽस्मि ॥345॥ (mä.a.mi. 1.12)


इत्य् आदिषु कथं भयोत्पत्तिर् इति चेद् उच्यते । भीषणास् त्रिविधाः—आकृति-भीषणाः क्रिया-भीषणाः माहात्म्य-भीषणाश् चेति । तत्राकृति-भीषणाः रक्षः-पिशाचादयः । क्रिया-भीषणाः वीरभद्र-परशुराम-शार्दूल-वृकादयः । माहात्म्य-भीषणा देव-नरदेवादयः । ततोऽत्र माहात्म्य-भीषण-राज-दर्शनाद् भयं नाट्याचार्यस्य (हर-दत्तस्य) जायते । न पुनः स्वभावात् । तद् एतन् निःशंशयं कृतम् अहो दुरासदो राज-महिमा इति पूर्व-वाक्यं ग्रथ्नता तेनैव कालिदासेनेति सर्वं कल्याणम् ।


भोजेनोक्ताः स्थायिनोऽन्ये गर्वः स्नेहो धृतिर् मतिः ।

स्थास्नुर् एवोद्धत-प्रेयः शान्तोदात्त-रसेष्व् अपि । 159

तत्र स्नेहो रतेर् भेदस् त्रिधा चेच्छात्म-तत्-कृतः ॥346॥


तथा हि—इदं खलु तेनैव प्रेयो-रस-वादिना महाराजेनोदाहृतम्—


यद् एव रोचते मह्यं तद् एव कुरुते प्रिया ।

इति वेत्ति न जानाति तत् प्रियं यत् करोति सा ॥347॥ इति ।


तेनैव व्याकृतं च—वत्सल-प्रकृतेर् धीर-ललित-नायकस्य प्रियालम्बन-विभावाद् उत्पन्नः स्नेहः स्थायि-भावो विषय-सौन्दर्यादिभिर् उद्दीपन-विभावैर् उद्दीप्यमानः समुपजायमानैर् मति-धृति-स्मृत्य्-आदिभिर् व्यभिचारि-भावैर् अनुभावैश् च प्रशंसादिभिः संसृज्यमानो निष्पन्नः प्रेयो-रस इति प्रतीयते । रति-प्रीत्योर् अपि चायम् एव मूल-प्रकृतिर् इष्यते ।

न तावद् अस्य स्नेहस्य रतिं प्रति मूल-प्रकृतित्वम् । रत्य्-अङ्कुर-दशायाम् अस्यासम्भवात् । सम्भोगेच्छा-मात्रं हि रतिः । सैव प्रेम-मान-प्रणयाख्याभिस् तिसृभिः पूर्व-दशाभिर् उत्कटीभूता चतुर्थ-दशायां चित्त-द्रवी-भाव-लक्षण-स्नेह-रूपताम् आप्नोति । तथा च भाव-प्रकाशिकायाम्—


इयम् अङ्कुरिता प्रेम्णा मानात् पल्लविता भवेत् ।

सकोरका प्रणयतः स्नेहात् कुसुमिता भवेत् ॥348॥ इति ।


अतोऽस्मिन्न् उदाहरणे स्नेहस्य रति-रूपेणैवास्वाद्यत्वं न पृथक् स्थायित्वेन । एवं च स्नेहस्य रति-भेदत्व-कथनात् प्रेयो-रसस्यापि शृङ्गाराद् अपृथक्त्वम् अर्थ-सिद्धम् ।


अन्ये पोषा-सहिष्णुत्वान् नैव स्थायि-पदोचिताः ॥349॥ 160


तथापि गर्व-स्थायित्वम् उदाहृतम्—


अपकर्ताहम् अस्मीति मा ते मनसि भूद् भयम् ।

विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥350॥

(स.ka.ä., काव्यादर्श 2.293)


व्याकृतं च—अत्र मयापकारः कृत इति यत् ते चेतसि भयं तन् मा भूत् । मम खड्गः पराङ्मुखेषु न कदाचिद् अपि परहर्तुम् उत्सहत इति सर्वथैव रूढोऽहङ्कारः प्रतीयते । सोऽयं गर्व-प्रकृतिर् उद्धतो नाम रसो निष्पद्यते इति ।


न तावद् अत्र गर्वः । किं तु पूर्वम् अपकर्तारं पश्चाद् भीतं द्विषन्तम् अवलोक्य जातया सम-रवि-मुखं न हन्मि मा भैषीर् इति वाक्-सूचितया नीचे दयया कस्यचिद् वीर-सार्वभौमस्य शोभा नाम पौरुष-सात्त्विक-भावः प्रतीयते । यदि वा अभीतम् अपि शत्रुं भीतो यदि तर्हि पलायस्वेत्य् अधिक्षिपतीति गर्व इति चेद् अस्तु वा गर्वः । तथाप्य् असत्यभीतिकल्पना-रूप-चित्ताध्यवसाय-प्रकाशन-द्वारेण शत्रु-गत-क्रोधम् एव पुष्णाति । किं च विमुखाप्रहार-रूपात्म-सम्भावना-रूप-गर्वस्य असत्य-भीति-कल्पनोपबृंहणात् पोषो भावकानां वैरस्याय, न केवलं स्वादाभावायेति नास्मिन्न् उदाहरणे गर्वस्य स्थायित्वम् उपपद्यते ।


धृतेः स्थायित्वम् अपि तेनैवोदाहृतम्, तथा हि—


सर्वाः सम्पत्तयस् तस्य सन्तुष्टं यस्य मानसम् ।

उपानद्-गूढ-पादस्य ननु चर्मास्तृतैव भूः ॥351॥ (स.ka.ä.) इति ।


व्याकृतं च । अत्र कस्यचिद् उपशान्त-प्रकृतेर् धीर-शान्त-नायकस्य अर्थोपगमन-मनोऽनुकूल-दारादि-सम्पत्तेर् आलम्बन-विभाव-भूतायाः समुत्पन्नो धृति-स्थायि-भावो वस्तु-तत्त्वालोचनादिभिर् उद्दीपन-विभावैर् उद्दीप्यमानः समुपजायमान-स्मृति-मत्य्-आदिभिर् व्यभिचारि-भावैर् वाग्-आरम्भादिभिश् चानुभावैर् अनुषज्यमानो निष्पन्नः शान्तो रस इति गीयते । अन्ये पुनर् अस्य शमं प्रकृतिम् आमनन्ति । स तु धृतेर् एव विशेषो भविष्यतीति ।


अत्र तावद् अनुकूल-दार-सिद्धि-जनितायाः धृतेस् तु रति-परतन्त्रत्वम् आबाल-गोपाल-प्रसिद्धम् । ननु, वस्तुतत्त्वालोचनादिभिर् अस्याः स्थायित्वं कल्प्यते इति चेत्, न । नैःस्पृह्य-वासना-वासिते भावक-चित्ते विभावादिष्व् अपि नैःस्व्पृह्योन्मेषाद् धृतेर् मूल-च्छेद-प्रसङ्गात् । अर्थ-सम्पत्ति-जनिता धृतिस् तु अगृध्नु-लक्षण-लोकोत्तरत्व-प्राप्ति-व्यवसाय-रूपम् उत्साहम् अनुसरन्ती वीरोपकरणताम् आप्नोतीति नात्र धृतेः स्थायित्वम् । धृति-स्थायित्व-निराकरण-संरम्भेणैव नष्टस् तद्-विषयः शम-स्थायी कुत्र वा लीनो न ज्ञायते ।


मतेः स्थायित्वं तेनैवोदाहृतम् । तथा हि—


साधारण्यान् निरातङ्कः कन्याम् अन्योऽपि याचते ।

किं पुनर् जगतां जेता प्रपौत्रः परमेष्ठिनः ॥352॥ [म.वी.च. 1.31] इति ।


व्याकृतं च—रामस्य उदात्त-प्रकृतेर् निसर्गत एव तत्त्वाभिनिवेशिनी मतिर् नान्य-विषये प्रवर्तते । न च प्रवृत्ता उपरमति । सा च सीतेयं मम स्वीकार-योग्येत्य् एवं-रूपेण प्रवृत्ता रावण-प्रार्थना-लक्ष्मण-प्रोत्साहनाभ्याम् उद्दीप्यमाना समुपजायमान-चिन्ता-वितर्क-व्रीडावहित्थ-स्मृत्य्-आदिभिः कालोचितोत्तरानु-मीयमानैर् विवेक-चातुर्य-धैर्यौदार्यादिभिः संसृज्यमाना उदात्त-रस-रूपेण निष्पद्यते इति ।


अत्र तावत् सीता-विषया आत्म-स्वीकार-योग्यत्व-निश्चय-रूपा रामस्य मतिस् तु रतेर् उत्पत्ति-मात्र-कारणम् एव । तद्-अनिश्चये रतेर् अनौचित्यात् । अत्र कन्यायाः साधारण्य-निश्चयो मतिः । तस्याः स्थायित्वम् इच्छाम इति चेत्, न । सा हि रावण-विषय-लज्जासूया-दोष-निवारण-द्वारेण कार्य-करणापराङ्मुखीभाव-लक्षण-लोकोत्तर-तत्-प्राप्ति-व्यवसाय-रूपा रामोत्साहं भावकास्वाद-योग्यतया प्रोत्साहयति ।


तद् अष्टाव् एव विज्ञेयाः स्थायिनो मुनि-संमताः ।

स्थायिनोऽष्टौ त्रयस्त्रिंशच् चारिणोऽष्टौ च सात्त्विकाः ॥353॥ 161

एवम् एकोनपञ्चाशद् भावाः स्युर् मिलिता इमे ।

एवं हि स्थायिनो भावान् सिंह-भूपतिर् अभ्यधात् ॥354॥ 162

अथैषां रस-रूपत्वम् उच्यते सिंह-भूभुजा ।

विद्वन्-मानस-हंसेन रस-भाव-विवेकिना ॥355॥ 163

एते च स्थायिनः स्वैः स्वैर् विभावैर् व्यभिचारिभिः ।

सात्त्विकैश् चानुभावैश् च नटाभिनय-योगतः ॥356॥ 164

साक्षात्कारम् इवानीताः प्रापिताः स्वादु-रूपताम् ।

सामाजिकानां मनसि प्रयान्ति रस-रूपताम् ॥357॥ 165

दध्यादि-व्यञ्जन-द्रव्यैश् चिञ्चादिभिर् अथौषधैः ।

गुडादि-मधुर-द्रव्यैर् यथा-योगं समन्वितैः ॥358॥ 166

यद्वत् पाक-विशेषेण षाडवाख्यो रसः परः ।

निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः । 167

सोऽयम् आनन्द-सम्भेदो भावकैर् अनुभूयते ॥359॥


ननु नायक-निष्ठस्य स्थायि-प्रकर्ष-लक्षणस्य रसस्य सामाजिकानुभव-योग्यता नोपपद्यते । अन्य-भवस्य तस्यान्यानुभवायोगात् इति चेत् सत्यम् । को वा नायक-गतं रसम् आचष्टे । तथा हि—स च नायको दृष्टः श्रुतोऽनुकृतो वा रसस्याश्रयताम् आलम्बते । नाद्यः । साक्षाद् दृष्ट-नायक-रत्यादेर् व्रीडा-जुगुप्सादि-प्रतीप-फलत्वेन स्वादाभावात् । न द्वितीय-तृतीयौ । तयोर् अविद्यमानत्वात् । न ह्य् असति आश्रये तद्-आश्रितस्यावस्थानम् उपपद्यते ।


ननु भवतु नामैवम् । तथापि रसस्य नट-गतत्वे न सामाजिकानुभवानुपपत्तिर् इति चेत्, न । नटे रस-सम्भवः किम् अनुभावादि-सद्-भावेन विभावादि-सम्भवेन वा । नाद्यः, अभ्यास-पाटवादिनापि तत्-सिद्धेः । किं च सामाजिकेषु यथोचितम् अनुभाव-सद्भावेऽपि त्वया तेषां रसाश्रयतानङ्गीकारात् । यदि विभावेन तत्रापि किम् अनुकार्य-मालविकादिना (उत) अनुकारिणा स्वकान्तादिना वा । नाद्यः, अनौचित्यात् । नापि द्वितीयः, नटे साक्षाद्-दृष्ट-नायकवद् अश्लीलता-प्रतीतेः ।


ननु, मालाविकादि-विभाव-विशेषस्यानौचित्यात् (स्व-वि-)भावस्यासंनिहितत्वात् (सन्निहितत्वेऽपि साक्षाद्-दृष्ट-नायकवद् अश्लीलता-प्रतीतेः) च सामाजिकानाम् अपि नटवद् एव रसान् आश्रयत्वं प्रसज्यते इति चेत्, अत्र केचन समादधते—


विभावादि-भावानाम् अनपेक्षित-बाह्य-सत्त्वानां शब्दोपधानाद् एवासादित-सद्-भावानाम् अनुकार्यापेक्षया निःसाधारणानाम् अपि काव्ये नाट्ये च अभिधा-पर्यायेण साधारणीकरणात्मना भावना-व्यापारेण स्व-सम्बन्धितया विभावितानां साक्षाद् भावक-चेतसि विपरिवर्तमानानाम् आलम्बनत्वाद्य्-अविरोधाद् अनौचित्यादि-विप्लव-रहितः स्थायी निर्भरानन्द-विश्रान्ति-स्वभावेन भोगेन भावकैर् भुज्यते इति ।


अन्ये त्व् अन्यथा समाधानम् आहुः । लोके प्रमदादि-कारणादिभिः स्थाय्य्-अनुमाने अभ्यास-पाटववतां सहृदयानां काव्ये नाट्ये च विभावादि-पद-व्यपदेश्यैः (ममैवैते शत्रोर् एवैते तटस्थस्यैवैते न ममैवैते न शत्रोर् एवैते न तटस्थस्यैवैते इति सम्बन्ध-विशेष-स्वीकार-परिहार-नियमान् अध्यवसायात्) स्व-सम्बन्धित्वेन अन्य-सम्बन्धित्वेन च साधारण्यात् प्रतीतैर् अभिव्यक्तीभूतो वासनात्मतया स्थितः स्थायी रत्यादिः पानक-रस-न्यायेन चर्व्यमाणो लोकोत्तर-चमत्कार-कारी परमानन्दम् इव कन्दलयन् रस-रूपताम् आप्नोतीति ।


एवं च भुक्ति-व्यक्ति-पक्षयोर् उभयोर् अपि सामाजिकानां रसाश्रयत्वोपपत्तेर् अन्यतर-पक्ष-परिग्रहाग्रहाद् उदास्महे ।


प्रायेण भारतीय-मतानुसारिणां प्रक्रिया तु (इत्थम्)—लोके कारण-कार्य-सहकारिताम् उपगतैः काव्ये नाट्ये वा सरस-सूक्ति-सुधा-माधुरी-धुरीणैर् यथोक्ताभिनय-समेतैर् वा पदार्थत्वेन विभावानुभाव-सञ्चारि-व्यपदेशं प्रापितैः नायिका-नायक-चन्द्र-चन्द्रिका-मलयानिलादि-भ्रू-विक्षेप-कटाक्ष-पात-स्वेद-रोमाञ्चादि-निर्वेद-हर्षादि-रूपैर् वासनात्मकैर् आत्म-सम्बन्धित्वेनाभि-मतैर् भावैः धर्म-कीर्ति-रतानां षड्-अङ्ग-नाट्य-समय-ज्ञानां नाना-देश-वेष-भाषा-विचक्षणानां निखिल-कला-कलाप-कोविदानां सन्त्यक्त-मत्सराणां सकल-सिद्धान्त-वेदिनां रस-भाव-विवेचकानां काव्यार्थ-निहित-चेतसां सामाजिकानां मनसि मुद्रा-मुदित्र-न्यायेन विपरित्वर्तिताः वासिताश् चाभिवर्धिताः स्थायिनो भावाः (वाक्यार्थ-स्थानीयाः) काव्यार्थत्वेनाभिमताः बाह्यार्थावलम्बनात्मकाः सन्तो विकास-विस्तर-क्षोभ-विक्षेपात्मकतया विभिन्नाः तत्-तद्-रूपेण (रत्य्-उत्साहादि-रूपेण सामाजिकैः) आस्वाद्यमानाः परमानन्द-रूपताम् आप्नुवन्तीति सकल-सहृदय-संवेदन-सिद्धस्य रसस्य प्रमाणान्तरेण संसाधन-परिश्रमः श्रोतृ-जन-चित्त-क्षोभाय न केवलं, प्रत्युत नोपयोगायेति प्रकृतम् अनुसरामः ॥


अष्टधा स च शृङ्गार-हास्य-वीराद्भुता अपि । 168

रौद्रः करुण-बीभत्सौ भयानक इतीरितः ॥360॥

एषूत्तरस् तु पूर्वस्मात् सम्भूतो विषमात् समः । 169

बहु-वक्तव्यता-हेतोः सकलाह्लादनाद् अपि ॥361॥

रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् । 170

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥362॥

नीता सदस्य-रस्यत्वं रतिः शृङ्गार उच्यते । 171

स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते ॥363॥

अयुक्तयोस् तरुणयोर् योऽनुरागः परस्परम् । 172

अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते ॥364॥

स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते । 173

पूर्वानुराग-मानौ च प्रवास-करुणाव् इति ॥365॥


अत्रायम् अर्थः—नायिका-नायकयोः प्राग्-असङ्गतयोः सङ्गत-वियुक्तयोर् वा (परस्परम् अनुरक्तयोः) स्वोचित-विभावैर् अनुभाविश् चोपजायमानः परस्परानुरागोऽन्यतरानुरागो वा स्वाभिलषितालिङ्गनादीनाम् अनवाप्तौ सत्याम् उत्पद्यमानैर् व्यभिचारिभिर् अनुभावैश् च प्रकृष्यमाणो विप्रलम्भ-शृङ्गार इत्य् आख्यायते । स च पूर्वानुरागादि-भेदेन चातुर्विध्यम् आपद्यते ।


तत्र पूर्वानुरागः—

यत् प्रेम सङ्गमात् पूर्वं दर्शन-श्रवणादिभिः । 174

पूर्वानुरागः स ज्ञेयः श्रवणं तद्-गुण-श्रुतिः ॥366॥


श्रवणेन पूर्वानुरागो, यथा—

साधु त्वया तर्कितम् एतद् एव

स्वेनानलं यत् किल संश्रयिष्ये ।

विनामुना स्वात्मनि तु प्रहर्तुं

मृषा-गिरं त्वां नृपतौ न कुर्याम् ॥367॥ (नैषधीये 3.77)


अत्र हंस-मुखान् नल-गुण-श्रवणेन दमयन्त्याः पूर्वानुरागः ।


प्रत्यक्ष-चित्र-स्वप्नादौ दर्शनं दर्शनं मतम् ॥367॥ 175


प्रत्यक्ष-दर्शनाद्, यथा—

तं वीक्ष्य सर्वावयवानवद्यं

न्यवर्तनान्योपगमात् कुमारी ।

न हि प्रफुल्लं सहकारम् एत्य

वृक्षान्तरं काङ्क्षति षट्-पदाली ॥368॥ (र.वं. 6.69)


चित्र-दर्शनेन, यथा—

लीलावधूत-कमला कलयन्ती पक्षपातम् अधिकं नः ।

मानसम् उपैति केयं चित्र-गता राजहंसीव ॥369॥ (रत्नावली 2.8)


अत्र चित्रगत-रत्नावली-दर्शनाद् वत्स-राजस्य पूर्वानुरागः ।


स्वप्न-दर्शनेन, यथा—

स्वप्ने दृष्टाकारा तम् अपि समादाय गतवती भवती ।

अन्यम् उपायं न लभे प्रसीद रम्भोरु दासाय ॥370॥


अत्र काम् अपि स्वप्ने दृष्टवतः कस्यचिन् नायकस्य पूर्वानुरागः ।


यतः पूर्वानुरागोऽयं सङ्कल्पात्मा प्रवर्तते ।

सोऽयं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥371॥ 176

पारतन्त्र्याद् अयं द्वेधा दैव-मानुष-कल्पनात् ।

तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥372॥ 177

निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रे प्रबोधता ।

विषादो जडतोन्मादो मोहो मरणम् एव च ॥373॥ 178


तत्र दैव-पारतन्त्र्येण, यथा—

शैलात्मजापि पितुर् उच्छिरसोऽभिलाषं

व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।

सख्योः समक्षम् इति चाधिक-जात-लज्जा

शून्या जगाम भवनाभिमुखी कथंचित् ॥374॥ (कु.सं. 3.75)


अत्र जनकाद्य्-आनुकूल्येऽपि दैव-पारतन्त्र्येण पार्वत्याः पूर्वानुरागः ।


मानुष-पारतन्त्र्येण, यथा—


दुल्लहो पिओ मे तस्मिं भव hiaa णिरासं

अम्मो अपंगो मे परिप्फुरै किं बि वामो ।

एसो सो चिर-दिट्ठो कहं उण दक्खिदब्बो

णाह मं पराहीणं तुइ parigaëaa सतिण्हं ॥375॥ (mä.a.mi. 2.4)


[दुर्लभः प्रियो मे तस्मिन् भव हृदय-निरासं

अम्हो अपाङ्गो मे परिस्फुरति किम् अपि वामः ।

एष स चिर-दृष्टः कथं पुनर् द्रष्टव्यः

नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥]


अत्र (चतुष्पद-वस्तुके गीते) देवयानी-पारतन्त्र्येण शर्मिष्ठायाः ययाति-विषयः पूर्वानुरागः ।


एतस्मिन्न् अभिलाषादि मरणान्तम् अनेकधा ।

तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् दशा भवेत् ॥376॥ 179

तथापि प्राक्तनैर् अस्या दशावस्थाः समासतः ।

प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते ॥377॥ 180

अभिलाषश् चिन्तानुस्मृति-गुण-सङ्कीर्तनोद्वेगाः ।

सविलापा उन्माद-व्याधी जडता मृतिश् च ताः क्रमशः ॥378॥ 181


तत्र अभिलाषः—

सङ्गमोपाय-रचित-प्रारब्ध-व्यवसायतः ।

सङ्कल्पेच्छा-समुद्भूतिर् अभिलाषोऽत्र विक्रियाः ॥379॥ 182

प्रवेश-निर्गमौ तूष्णीं तद्-दृष्टि-पथ-गामिनौ ।

राग-प्रकाशन-पराश् चेष्टाः स्वात्म-प्रसाधनम् । 183

व्याजोक्तयश् च विजने स्थितिर् इत्य् एवम् आदयः ॥380॥


यथा—

अलोलैश् च श्वास-प्रविदलित-लज्जा-परिमलैः

प्रमोदाद् उद्वेलैश् चकित-हरिणी-वीक्षण-सखैः ।

अमन्दैर् औत्सुक्यात् प्रणय-लहरी-मर्म-पिशुनैर्

अपाङ्गैः सिंह-क्ष्मा-रमणम् अबला वीक्षितवती ॥381॥


अत्र राग-प्रकाशन-परैर् दृष्टि-विशेषैर् नायके कस्याश्चिद् अभिलाषो व्यज्यते ।


अथ चिन्ता—

केनोपायेन संसिद्धिः कदा तस्य समागमः । 184

दूती-मुखेन किं वाच्यम् इत्य् आद्य् ऊहस् तु चिन्तनम् ॥382॥

अत्र नीव्यादि-संस्पर्शः शय्यायां परिवर्तनम् । 185

स-बाष्पाकेकरा दृष्टिर् मुद्रिकादि-विवर्तनम् ।

निर्लक्ष्य-वीक्षणं चैवम् आद्या विकृतयो मताः ॥383॥ 186


यथा—

उद्यानं किम् उपागतास्मि सुकृती देवो न किं दर्शितः

श्री-सिंहः स्व-सखी-मुखेन स कथं नेयः स किं वक्ष्यति ।

सिद्ध्येत् तेन कदा समागम इति ध्यानेन सव्याकुला

शय्यायां परिवर्तने श्वसिति च क्षिप्त्वा कपोलं करे ॥384॥


अथ अनुस्मृतिः—

अर्थानाम् अनुभूतानां देश-कालानुवर्तिनाम् ।
सान्तत्येन परामर्शो मानसः स्याद् अनुस्मृतिः ॥385॥
187

तत्रानुभावा निःश्वासो ध्याणं कृत्य-विहस्तता ।

शय्यासनादि-विद्वेष इत्य् आद्याः स्मर-कल्पिताः ॥386॥ 188


यथा—

आरामे रतिराज-पूजन-विधावासन्न-सञ्चारिणो

व्यापाराननपोत-सिंह-नृपते रागानुसन्धायकान् ।

स्मारं स्मारम् अमुं क्षणं शशिमुखी श्वासैर् विवर्णाधरा

नान्यत् काङ्क्षति कर्म कर्तुम् उचितं नास्ते न शेते क्वचित् ॥387॥


अतः गुण-कीर्तनम्—

सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् अत्र तु ।

रोमाञ्चो गद्गदा वाणी भाव-मन्थर-वीक्षणम् । 189

तत्-सङ्ग-चिन्तनं सख्या गण्ड-स्वेदादयोऽपि च ॥388॥


यथा—

किं कामेन किम् इन्दुना सुरभिणा किं वा जयन्तेन किं

मद्-भाग्यआद् अनपोत-सिंह-नृपते रूपं मया वीक्षितम् ।

अन्यास् तत्-परिचर्ययेव सुदृशो हन्तेति रोमाञ्चिता

स्विद्यद्-गण्ड-तलं सगद्गद-पदं साख्याति सख्याः पुरः ॥389॥


अथ उद्वेगः—

मनसः कम्प उद्वेगः कथितस् तत्र विक्रियाः । 190

चिन्ता सन्ताप-निःश्वासौ द्वेषः शय्यासनादिषु ।

स्तम्भ-चिन्ताश्रु-वैवर्ण्य-दीनत्वादय ईरिताः ॥390॥ 191


यथा—

सेवाया अनपोत-सिंह-नृपतेर् यातेषु राजस्व् अथो

तत्-स्त्रीभिश् चिरयत् सुतेषु विलसच्-चेतः-समुद्भ्रान्तिभिः ।

निःश्वास-ग्लपिताधरं परिपतत्-संरुद्ध-बाष्पोदयं

कामं स्निग्ध-सखी-जने विरचिता दीना दृशोर् वृत्तयः ॥391॥


अथ विलापः—

इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च ।

इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा ॥392॥ 192

इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः ।

तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् । 193

क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः ॥393॥


यथा—

अत्राभूद् अनपोत-सिंह-नृपतिस् तत्राहम् अस्मिन् लता-

कुञ्जे सादरम् ईक्षिताहम् इह मम् आनन्दयन् स स्मितैः ।

इत्य् आलापवती विलोकितम् अपि व्यालोकते सम्भ्रमाद्

यातं याति च सत्वरा तरु-तलं लीलात एकाकिनी ॥394॥


अथ उन्मादः—

सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा । 194

अतस्मिंस् तद् इति भ्रान्तिर् उन्मादो विरहोद्भवः ॥395॥

तत्र चेष्टास् तु विज्ञेया द्वेषः स्वेष्टेऽपि वस्तुनि । 195

दीर्घं मुहुश् च निःश्वासो निर्निमेषतया स्थितिः ।

निर्निमित्त-स्मित-ध्यान-गान-मौनादयोऽपि च ॥396॥ 196


औत्सुक्याद् अनपोत-सिंह-नृपतेर् आकारम् आलिख्य सा

निर्वर्ण्यायम् असौ मम प्रिय इति प्रेमाभियोग-भ्रमात् ।

आशूत्थाय ततोऽपसृत्य तरसा किंचिद् विवृत्तानना

सासूयं सदर-स्मितं स-चकितं साकाङ्क्षम् आलोकते ॥397॥


अथ व्याधिः—

अभीष्ट-सङ्गमाभावाद् व्याधिः सन्ताप-लक्षणः ।

अत्र सन्ताप-निःश्वासौ शीत-वस्तु-निषेवणम् ॥398॥ 197

जीवितोपेक्षणं मोहो मुमूर्षा धृति-वर्जनम् ।

यत्र क्वचिच् च पतनं स्रस्ताक्षत्वादयोऽपि च ॥399॥ 198


यथा—

सङ्गत्याम् अनपोत-सिंह-नृपतेर् आसक्त-चेतो-गतैः

कन्दर्पानल-दीपितानि सुतनोर् अङ्गानि पर्याकुलाः ।

व्यालिम्पन् हिम-बालुका-परिचितैः श्री-गन्ध-सार-द्रवैः

सख्यः पाणि-तलानि पत्र-मरुता निर्वापयन्त्यो मुहुः ॥400॥


अथ जडता—

इदम् इष्टम् अनिष्टं तद् इति वेत्ति न किञ्चन ।

नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥401॥ 199

यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता ।

अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता । 200

अकाण्ड-हुङ्कृतिः स्तम्भो निःश्वास-कृशतादयः ॥402॥


यथा—

सङ्कल्पैर् अनपोत-सिंह-नृपतौ संरूढ-मूलाङ्कुरैर्

आक्रान्ता तनुतां गता स्मर-शरैः शातेव शातोदरी ।

अस्मन्-मूलम् इदं तनुत्वम् इति किं लज्जालसे लोचने

प्राप्ते पक्ष्म-पुटावृतिं रतिपतेस् तत्-केतनं जृम्भताम् ॥403॥


अथ मरणं—

तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः । 201

ततः स्यान् मरणोद्योगः कामाग्नेस् तत्र विक्रियाः ॥404॥

लीला-शुक-चकोरादि-न्यासः स्निग्ध-सखी-करे । 202

कल-कण्ठ-कलालाप-श्रुतिर् मन्दानिलादरः ।

ज्योत्स्ना-प्रवेश-माकन्द-मञ्जरी-वीक्षणादयः ॥405॥ 203


यथा—

तन्वी दर्शन-संज्ञयैव लइत्काम् आपृच्छ्य संवर्धितां

न्यासीकृत्य च शारिकां परिजने स्निग्धे समं वीणया ।

ज्योत्स्नाम् आविशती विशारद-सखी-वर्गेण कर्णान्तिके

सिक्तेन ह्य् अनपोत-सिंह-नृपतेर् नाम्ना पुनर् जीविता ॥406॥


अत्र केचिद् अभिलाषात् पूर्वम् इच्छोत्कण्ठा-लक्षणम् अवस्था-द्वयम् अङ्गीकृत्य द्वादशावस्था इति वर्णयन्ति । तत्रेच्छा पुनर् अभिलाषान् न भिद्यते । तत्-प्राप्ति-त्वरालक्षणा उत्कण्ठा तु चिन्तनान् नातिरिच्यते इत्य् उदासितम् ।


अथ मान-विप्रलम्भः—

मुहुः-कृतो मेति नेति प्रतिषेधार्थ-वीप्सया ।

ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥407॥ 204

सोऽयं सहेतु-निर्हेतु-भेदाद् द्वेधात्र हेतुजः ।

ईर्ष्यया सम्भवेद् ईर्ष्या त्व् अन्यासङ्गिनि वल्लभे ॥408॥ 205

असहिष्णुत्वम् एव स्याद् दृष्टेर् अनुमितेः श्रुतेः ।

ईर्ष्या-माने तु निर्वेदावहित्थ-ग्लानि-दीनताः । 206

चिन्ता-चापल्य-जडता-मोहाद्या व्यभिचारिणः ॥409॥


तत्र दर्शनेर्ष्या-मानो, यथा—

paccakkha-maàtu-käraa ja{i} cumbasi maha ime hada-kapole |

ता मज्झ पिअ-सहीए बिसेसओ कीस बिण्णओ ॥410॥


[प्रत्यक्ष-मन्तु-कारक यदि चुम्बसि ममैमौ हत-कपोलौ ।

ततो मम प्रिय-सख्या विशेषकः कस्माद् विज्ञातः ॥]


अत्र नायिका-कपोल-चुम्बन-व्याजेन तत्-प्रतिबिम्बितां सखीं चुम्बति नायके तद्-ईर्ष्यया जनितो नायिका-मानः प्रत्यक्ष-मन्तुकारकेत्य् अनया सम्बुद्ध्या व्यज्यते ।


भोगाङ्क-गोत्र-स्खलनोत्स्वप्नैर् अनुमितिस् त्रिधा ॥411॥ 207


भोगाङ्कानुमिति-जनितेर्ष्यमानो, यथा ममैव—


को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो

धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।

तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया

भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया ॥412॥3


अत्र मणि-मालिकादि-लक्षण-मदन-मुद्रानुमिति-प्रियापराध-जनितेर्ष्या-सम्भूतो मानः तत् साध्व् एव कृतम् इत्य् आदिभिर् विपरीत-लक्षणोक्तिभिर् व्यज्यते ।


गोत्र-स्खलनेन यथा ममैव—

नाम-व्यतिक्रम-निमित्त-रुषारुणेन

नेत्राञ्चलेन मयि ताडनम् आचरन्त्याः ।

मा मा स्पृशेति परुषाक्षर-वाद-रम्यं

मन्ये तद् एव मुख-पङ्कजम् आयताक्ष्याः ॥413॥


उत्स्वप्नेर्ष्यया, यथा—

स्वप्न-कीर्तित-विपक्षम् अङ्गनाः

pratyabhitsur avadantya eva tam |

प्रच्छदान्त-गलिताश्रु-बिन्दुभिः

क्रोध-भिन्न-वलयैर् विवर्तनैः ॥414॥ (र.वं. 19.22)


श्रुतिः प्रियापराधस्य श्रुतिर् आप्त-सखी-मुखात् ॥415॥ 208ab


श्रुति-जनितेर्ष्यया मानो, यथा—


अङ्गुल्य्-अग्र-नखेन बाष्य-सलिलं विक्षिप्य विक्षिप्य

किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।

यस्यास्ते पिशुनोपदेश-वचनैर् मानेऽतिभूमिं गते

निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थताम् एष्यति ॥416॥ (अमरु. 5)


अत्र पिशुन-सखी-जनोपदेश-जनितो मानो बाष्पादिभिर् व्यज्यते ।


कारणाभास-सम्भूतो निर्हेतुः स्याद् द्वयोर् अपि । 208

अवहित्थादयस् तत्र विज्ञेया व्यभिचारिणः ॥417॥


तत्र पुरुषस्य, यथा—

लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राण-दयितो

निराहाराः सख्यः सतत-रुदितोच्छूण-नयनाः ।

परित्यक्तं सर्वं हसित-पठितं पञ्जर-शुकैस्

तवावस्था चेयं विसृज कठिने मानम् अधुना ॥418॥ (अमरु. 7)


यथा वा—

alia-pasuttaa विणिमीलिअच्छ देहि suhaa मज्झ ओआसं ।

गण्ड-परिचुंबणापुलैअङ्ग ण पुणो चिराइस्सं ॥419॥ (गा.स. 1.20)


(अलीक-प्रसुप्त विनिमीलिताक्ष देहि सुभग ममावकाशम् ।

गण्ड-परिचुम्बना-पुलकिताङ्ग न पुनश् चिरयिष्यामि ॥)


अत्रालीक-स्वापाक्षि-निमीलनादि-सूचित-पुरुष-मान-कारणस्य प्रसाधन-गृह-व्यापार-निमित्तं विलम्बनस्याभासत्वम् ।


स्त्रिया, यथा—

मुञ्च कोपम् अनिमित्त-लोचने

सन्ध्यया प्रणमितोऽस्मि नान्यथा ।

किं न वेत्सि सहधर्म-चारिणं

चक्रवाक-सम-वृत्तिम् आत्मनः ॥420॥ (कु.सं. 8.57)


अत्र पार्वती-मान-कारणस्य परमेश्वर-कृत-सन्ध्या-प्रणामस्याभासत्वम् ।


ननु अलिअपसुत्तेत्य् अत्र गण्ड-परिचुम्बनस्य निषेधो नास्ति । एवं मुञ्च कोपम् इत्य् अत्र च निषेधो न श्रूयते । तत् कथम् अस्य निर्हेतुकस्य (मेति वा नेति वा निषेधाभावेऽपि) मानत्वम् इति चेत् । मेति नेति वाचिक-निषेधस्य उपलक्सणत्वात् (अलिअपसुत्तेति) पूर्वस्मिन्न् उदाहरणे अप्रतिक्रियया चुम्बनानङ्गीकार-लक्षणो निषेधो विद्यत एव । अपरत्र (मुञ्च कोपम् इत्य् अत्र) पुनर् अनुत्तर-दानादिना अनङ्गीकार-लक्षणो निषेधो वक्तव्य एव ।


ननु निर्हेतुकस्य मानस्य भाव-कौटिल्य-रूप-मानस्य च को भेद इति चेद् उच्यते । निर्हेतुक-माने तु कोप-व्याजेन चुम्बनादि-विलम्बनात् प्रेम-परीक्षणं फलम् । भाव-कौटिल्य-माने तु चुम्बनाद्य्-अविलम्बः फलम् इति स्पष्ट एव तयोर् भेदः ।


निर्हेतुकः स्वयं शाम्येत् स्वयं ग्राहस्मितादिभिः ॥421॥ 209


यथा—

इदं किम् आर्येण कृतं ममाङ्गे

मुग्धे किम् एतद् रचितं त्वयेति ।

तयोः क्रियान्तेष्व् अनुभोग-चिह्नैः

स्मितोत्तरोऽभूत् कुहनाविरोधः ॥422॥


अत्र लक्ष्मी-नारायणयोर् अन्योन्य-मानस्य परस्पर-कृत-भोग-चिह्न-लक्षण-कारणाभास-जनितस्य स्मितोत्तरतया स्वयं शान्तिर् अवगम्यते ।


हेतुजस् तु शमं याति यथायोग्यं प्रकल्पितैः ।

साम्ना भेदेन दानेन नत्य्-उपेक्षा-रसान्तरैः । 210

तत्र प्रियोक्ति-कथनं यत् तु तत् साम गीयते ॥423॥


तत्र यथा ममैव—

अनन्य-साधारण एष दासः

किम् अन्यथा चेतसि शङ्कयेति ।

प्रिये वदत्य् आदृतया कयाचिन्

नाज्ञायि मानोऽपि सखी-जनोऽपि ॥424॥


अत्र प्रिय-सामोक्ति-जनिता कस्याश्चिद् मान-शान्तिः सखी-जन-मानाद्य्-अज्ञान-सूचितैर् आलिङ्गनादिभिर् व्यज्यते ।


सख्यादिभिर् उपालम्भ-प्रयोगो भेद उच्यते ॥425॥ 211


यथा—

विहायैतन् मान-व्यसनम् अनयोस् तन्वि कुचयोर्

विधेयस् ते प्रेयान् यदि वयम् अनुल्लङ्घ्य-वचसः ।

सखीभ्यः स्निग्धाभ्यो गिरम् इति निशम्यैण-नयना

निवापाम्भो दत्ते नयन-सलिलैर् मान-सुहृदे ॥426॥


व्याजेन भूषणादीनां प्रदानं दानम् उच्यते ॥427॥ 212ab


यथा—

मुहुर् उपहसिताम् इवालि-नादैर्

वितरसि नः कलिकां किम्-अर्थम् एनाम् ।

अधिरजनि गतेन धाम्नि तस्याः

शठः कलिर् एव महांस् त्वयाद्य दत्तः ॥428॥ (शि.व. 7.55)


नतिः पाद-प्रणामः स्यात् ॥429॥ 212c


तया, यथा—

पिशुन-वचन-रोषात् किंचिद् आकुञ्चित-भ्रूः

प्रणमति निज-नाथे पाद-पर्यन्त-पीठम् ।

युवतिर् अलम् अपाङ्ग-स्यन्दिनो बाष्प-बिन्दून्

अनयत कुच-युग्मे निर्गुणां हार-वल्लीम् ॥430॥


तूष्णीं स्थितिर् उपेक्षणम् ॥431॥ 212d


यथा—

चरणोआसणिसण्णस्स तस्स भरिमो अणालबन्तस्स ।

पाअङ्गुट्ठाबेट्ठिअ केस-दिढाअड्ढण-सुहं ॥432॥ (गाथा 2.8)


[चरणावकाश-निषण्णस्य तस्य स्मरामोऽनालपतः ।

पादाङ्गुष्ठावेष्ठित केश-दृढाकर्षण-सुखम् ॥]


अत्र शय्यायां चरणावकाश-स्थिति-मौनादिभिर् उपेक्षा । तया जनिता मानस्य शान्तिश् चरणाङ्गुष्ठ-वेष्टित-केश-दृढाकर्षणेन व्यज्यते ।


आकस्मिक-भयादीनां कल्पना स्यद् रसान्तरम् ।

यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा निगद्यते । 213

अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् ॥433॥


तेन मान-शान्तिर्, यथा—

मानम् अस्या निराकर्तुं पादयोर् मे पतिष्यतः ।

उपकाराय दिष्ट्यैतद् उदीणं घन-गर्जितम् ॥434॥ (kä.ä. 2.290)


अत्र मान-प्रणोदन-घन-गर्जित-सन्त्रासस्य प्रिय-प्रयत्नैर् विना दैव-वशेन सम्भूतत्वाद् यादृच्छिकत्वम् ।


प्रत्युत्पन्न-धिया पुंसा कल्पितं बुद्धि-पूर्वकम् ॥435॥ 214


यथा—

लीला-तामरसाहतोऽन्य-वनिता-निःशङ्क-दष्टाधरः

कश्चित् केसर-दूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।

मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा

भ्रान्त्या धूर्ततयाथ सा नतिम् ऋते तेनानिशं चुम्बिता ॥436॥ (अमरु 72)


अत्र मानापनोदनस्य प्रिय-त्रासस्य नेत्र-व्यावृत्ति-नटन-लक्षणतया नायकस्य प्रत्युत्पन्न-मत्या कल्पितत्वाद् बुद्धि-पूर्वकत्वम् ।


अथ प्रवासः—

पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।

चरण-व्यवधानं यत् स प्रवास इतीर्यते ॥437॥ 215

तज्-जन्यो विप्रलम्भोऽपि प्रवासत्वेन संमतः ।

हर्ष-गर्व-मद-व्रीडा वर्जयित्वा समीरिताः ॥438॥ 216

शृङ्गार-योग्याः सर्वेऽपि प्रवास-व्यभिचारिणः ।

कार्यतः सम्भ्रमाच् छापात् स त्रिधा तत्र कार्यजः ॥439॥ 217

बुद्धि-पूर्वतया यूनोः संविधान-व्यपेक्षया ।

वृत्तो वर्तिष्यमाणश् च वर्तमान इति त्रिधा ॥440॥ 218


धर्मार्थ-सङ्ग्रहाय बुद्धि-पूर्वो व्यापारः कार्यम् । तेन वृत्तो, यथा—


क्रिया-प्रबन्धाद् अयम् अध्वराणाम्

अजस्रम् आहूत-सहस्र-नेत्रः ।

शच्याश् चिरं पाण्डु-कपोल-लम्बान्

मन्दार-शून्यान् अलकांश् चकार ॥441॥ (र.वं. 6.23)


अत्र पुरन्दरस्य पूर्वं शचीम् आमन्त्र्य पश्चाद् अध्वर-प्रदेश-गमनेन तयोः संविधान् अव्यपेक्षया (कार्यतो) विप्रलम्भस्य भूत-पूर्वत्वम् ।


वर्तिष्यमाणो, यथा—


भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां

तनुर् अपि न ते दोषोऽस्माकं विधिस् तु पराङ्मुखः ।

तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां

प्रकृति-चपले का नः पीडा गते हत-जीविते ॥442॥ (अमरु 30)


वर्तमानो, यथा—

यामीति प्रिय-पुष्टायाः प्रियायाः कण्ठ-लग्नयोः ।

वचो-जीवितयोर् आसीत् पुरो निःसरणे रणः ॥443॥


अथ सम्भ्रमात्—

आवेगः सम्भ्रमः सोऽपि नैको दिव्यादिभेदतः ॥444॥ 219a


तत्र दिव्यो, यथा—

तिष्ठेत् कोप-वशात् प्रभाव-पिहिता दीर्घं न सा कुप्यति

स्वर्गायोत्पतिता भवेन् मयि पुनर्-भावार्द्रम् अस्या मनः ।

तां हर्तुं विबुध-द्विषोऽपि न च मे शक्ताः पुरो-वर्तिनीं

सा चात्यन्तम् अगोचरं नयनयोर् यातेति कोऽयं विधिः ॥445॥ (vi.u. 4.9)


अत्र विप्रलम्भस्य कारणान्तर-निरासेन कोऽयं विधिर् इति विधेः कारणत्वाभिप्रायेण दिव्य-सम्भ्रम-जनितत्वं प्रतीयते ।


अथ शापः—

शापो वैरूप्यताद् रूप्य-प्रवृत्तेर् द्विविधो भवेत् । 219

प्रवासः शाप-वैरूप्याद् अहल्या-गौतमादिषु ॥446॥


ताद्रूप्येण, यथा—

कश्चित् कान्ता-विरह-गुरुणा स्वाधिकारात् प्रमत्तः

शापेनास्तंगमित-महिमा वर्ष-भोग्येण भर्तुः ।

यक्षश् चक्रे जनक-तनया-स्नान-पुण्योदकेषु

स्निग्ध-च्छाया-तरुषु वसतिं राम-गिर्य्-आश्रमेषु ॥447॥ [मे.दू. 1.1]


अथ करुण-विप्रलम्भः

द्वयोर् एकस्य मरणे पुनर् उज्जीवनावधौ । 220

विरहः करुणोऽन्यस्य सङ्गमाशानुवर्तनात् ॥448॥

करुण-भ्रम-कारित्वात् सोऽयं करुण उच्यते । 221

सञ्चारिणोऽनुभावाश् च करुणेऽपि प्रवासवत् ॥449॥


यथा—

अथ मदन-वधूर् उपप्लवान्तं

व्यसन-कृशो प्रतिपालयां बभूव ।

शशिन इव दिवातनस्य रेखा

किरण-परिक्षय-धूसरा प्रदोषम् ॥450॥ (कु.सं. 4.46)


अत्राकाश-सरस्वती-प्रत्ययेन रतेर् विप्रलम्भः कृशत्वाद्य्-अनुमितैर् ग्लान्य्-आदिभिः व्यभिचारि-भावैः पोषितः समय-परिपालनादिभिर् अनुभावैर् व्यज्यते ।


अत्र केचिद् आहुः—करुणो नाम विप्रलम्भ-शृङ्गारो नास्ति । उभयालम्बनस्य तस्य एकत्रैवासम्भवात् । यत्र त्व् एकस्यापाये सति तद्-इतर-गताः प्रलापादयो भवन्ति स शोकान् न भिद्यते इति । तद् अयुक्तम् । यत्र पुनर्-उज्जीवनेन सम्भोगो नास्ति, तत्र सत्यं शोक एव । यत्र सोऽस्ति तत्र विप्रलम्भ एव । अन्यथा सम्भोग-शिरस्के अन्यतरापाय-लक्षणे वैरूप्य-शाप-प्रवासेऽपि शोक-रूपत्वापत्तेः ।


नन्व् एवं प्रवास-करुणयोः को भेद इति चेद् उच्यते—शरीरेण देशान्तर-गमने प्रवासः । प्राणैर् देशान्तर-गमने करुण इति ।


अत्र केचिद् अयोग-शब्दस्य पूर्वानुराग-वाचकत्वं विप्रयोग-शब्दस्य मानादि-वाचकत्वं चाभिप्रेत्य अयोगो विप्रयोगश् चेति सम्भोगाद् अन्यस्य शृङ्गारस्य विभागम् आहुः । विप्रलम्भ-पदस्याप्रयोगे च कारणं ब्रुवते—(सङ्केत-स्थानम् आगमिष्यामीति) उक्त्वा सङ्केतम् अप्राप्तौ तद्-व्यतिक्रमे (ततो) नायिकान्तरानुसरणे च विप्रलम्भ-शब्दस्य (मुख्यः) प्रयोगः । वञ्चनार्थत्वात् तस्य । (अयोग-विप्रयोग-विशेषत्वाद् विप्रलम्भस्य तादृश-विशेषाभिधायकस्य विप्रलम्भ-शब्दस्य) तत्-सामान्याभिधायित्वे तु विप्रलम्भ-शब्दस्य उपचरितत्वापत्तेर् इति । तद् अयुक्तम् । चतुर्विधेऽपि विप्रलम्भे वञ्चन-रूपस्यार्थस्य मुख्यत एव सिद्धेः । तथा च श्री-भोजः—


विप्रलम्भस्य यदि वा वञ्चनामात्र-वाचिनः ।

विना समासे चतुराश् चतुरोऽर्थान् नियुञ्जते ॥451॥

पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।

माने विरुद्धं तत् प्राहुः पुनर् ईर्ष्यायितादिभिः ॥452॥

न्याविद्धं दीर्घ-कालत्वात् प्रवासे तत् प्रतीयते ।

विनिषिद्धं तु करुणे करुणत्वेन गीयते ॥453॥ (स.ka.ä. 5.63,65-6)


अथ सम्भोगः—

स्पर्शनालिङ्गनादीनाम् आनुकूल्यान् निषेवणम् । 222

घटते यत्र यूनोर् यत् स सम्भोगश् चतुर्विधः ॥454॥


अत्रायम् अर्थः—प्राग्-असङ्गतयोः सङ्गत-वियुक्तयोर् वा नायिका-नायकयोः परस्पर-समागमे प्राग्-उत्पन्ना तदानीन्तनी वा रतिः प्रेप्सितालिङ्गनादीनां प्राप्तौ सत्यां उपजायमानैर् हर्षादिभिः संसृज्यमाना चन्द्रोदयादिभिर् उद्दीपिता स्मितादिभिर् व्यज्यमाना प्राप्त-प्रकर्षा सम्भोग-शृङ्गार इत्य् आख्यायते । स च वक्ष्यमाण-क्रमेण चतुर्विधः ।


सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमान् इति ते । 223

पूर्वानुराग-मान-प्रवास-करुणानुसम्भवाः क्रमतः ॥455॥


तत्र सङ्क्षिप्तः

युवानौ यत्र संक्षिप्तान् साध्वस-व्रीडितादिभिः । 224

उपचारान् निषेवेते स संक्षिप्त इतीरितः ॥456॥


पुरुष-गत-साध्वसेन सङ्क्षिप्तो, यथा—


लीला-हितुलिअ-सेलो रक्खदु वो राहिआइ त्थण-पट्ठे ।

हरिणो पुढम-समाअम-सद्धस-बस-बेबिलो हत्थो ॥457॥


(लीलाभितुलित-शैलो रक्षतु वो राधिका-स्तन-स्पर्शे ।

हरेः प्रथम-समागम-साध्वस-वश-वेपन-शीलो हस्तः ॥)


स्त्री-साध्वसात् सङ्क्षिप्तो, यथा—

चुम्बनेष्व् अधर-दान-वर्जितं

सन्न-हस्त-मदयोपगूहने ।

क्लिष्ट-मन्मथम् अपि प्रियं प्रभोर्

दुर्लभ-प्रतिकृतं वधूरतम् ॥458॥ (कु.सं. 8.8)


अथ सङ्कीर्णः—

सङ्कीर्णस् तु पराधीन व्यलीक-मरणादिभिः । 225

सङ्कीर्यमाणः सम्भोगः किञ्चित् पुष्पेषु-पेशलः ॥459॥


यथा—

विमर्द-रम्याणि समत्सराणि

विभेजिरे तैर् मिथुनै रतानि ।

वैयात्य-विस्रम्भ-विकल्पितानि

मानावसादाद् विशदीकृतानि ॥460॥


अथ सम्पन्नः—

भय-व्यलीक-स्मरणाद्य्-अभावात् प्राप्त-वैभवः । 226

प्रोषितागतयोर् यूनोर् भोगः सम्पन्न ईरितः ॥461॥


यथा—

daàta-kkhaaà kabole kaaggahubbellio a dhammillo |

parighummiräa दिट्ठी पिआगमं साहै बहूए ॥462॥


(दन्त-क्षतं कपोले कच-ग्रहोद्वेएल्लितश् च धम्मिल्लः ।

परिघूर्णन-शीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥)


अत्र अप्रथम-सम्भोगत्वाद् भयाभावः । दन्त-क्षतादिष्व् अङ्गार्पणानुकूल्येन व्यलीक-स्मरणाद्य्-अभावः । ताभ्याम् उपारूढ-वैभवः सम्पद्यते सम्भोगः ।


अथ समृद्धिमान्—

पुनर् उज्जीवने भोग-समृद्धिः कियती भवेत् । 227

शिवाभ्याम् एव विज्ञेयम् इत्य् अयं हि समृद्धिमान् ॥463॥


यथा—

चन्द्रापीडं सा च जग्राह कण्ठे

कण्ठ-स्थानं जीवितं च प्रपेदे ।
तेनापूर्वा सा समुल्लास-लक्ष्मीम्

इन्दु-स्पृष्टां सिन्धु-लेखेव भेजे ॥464॥

(अभिनन्दस्य कादम्बरी-कथा-सारे, 8.80)


यथा वा—

अकलिअ-परिरम्भ-बिब्भमाइ

अजणिअ-चुम्बण-डम्बराइ दूरं ।

अघडिअ-घण-ताडणाइ णिच्चं

णमह अणंग-रहीण मोहणाइं ॥465॥


(अकलित-परिरम्भ-विभ्रमाणि

अजनित-चुम्बन-डम्बराणि दूरम् ।

अघटित-घन-ताडनानि नित्यं

नमतानङ्ग-रत्योर् मोहनानि ॥)


अत्र पुनर्-ujjévitenaa कामेन सह रत्या रतेर् बाह्योपचारानपेक्षयैव तत्-फल-रूप-सुख-प्राप्ति-कथनात् सम्भोगः समृद्ध्यति ।


अथ हास्यः—

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 228

हासः सदस्य-रस्यत्वं नीतो हास्य इतीर्यते ॥466॥

तत्रालस्य-ग्लानि-निद्रा-व्याध्य्-आद्या व्यभिचारिणः । 229

एष द्वेधा भवेद् आत्म-पर-स्थिति-विभागतः ॥467॥

आत्मस्थस् तु यदा स्वस्य विकारैर् हसति स्वयम् ॥468॥ 230


यथा बाल-रामायणे—भृङ्गिरिटिः (आत्मानं निर्वर्ण्य सोपहासम्)—अहो त्रिभुवनाधिपतेर् अस्य अनुचरस्य महार्ह-वेषता ।


कौपीनाच्छादने वल्कम् अक्ष-सूत्रं जटा-च्छटाः ।

रुद्राङ्कुशस् त्रिपुण्ड्रं च वेषो भृङ्गिरिटेर् अयम् ॥469॥ (बा.रा. 2.2)


अत्र भृङ्गिरिटिः स्व-वेष-वैकृतेनैव स्वयम् आत्मानं हसति ।


परस्थस् तु पर-प्राप्तैर् एतैर् हसति चेत् परम् ॥468॥ 231a


यथा—

त्रस्तः समस्त-जन-हास-करः करेणोस्

तावत् खरः प्रखरम् उल्ललयांचकार ।

यावच् चलासन-विलोल-नितम्ब-बिम्ब-

विस्रस्त-वस्त्रम् अवरोध-वधूः पपात ॥469॥ (शि.व. 5.7)


प्रकृति-वशात् स च षोढा स्मित-हसिते विहसितावहसिते च । 231

अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ॥469॥


तत्र स्मितम् –

स्मितं चालक्ष्य-दशनं दृक्-कपोल-विकाश-कृत् ॥470॥ 232


यथा—

उत्फुल्ल-गण्ड-मण्डलम् उल्लसित-दृग्-अन्त-सूचिताकूतम् ।

नमयन्त्यापि मुखाम्बुजम् उन्नमितं राग-साम्राज्यम् ॥471॥ (ku.ä. 2.15)


अत्र गण्ड-मण्डल-विकास-दृग्-अन्तोल्लासाभ्यां नायिकायाः स्मितं व्यज्यते ।


हसितं, यथा—

तद् एव लक्ष्य-दशन-शिखरं हसितं भवेत् ॥472॥ 233a


स्मयमानम् आयताक्ष्याः

किंचिद् अभिव्यक्त-दशन-शोभि मुखम् ।

असमग्र-लक्ष्य-केसरम्

उच्छ्वसद् इव पङ्कजं दृष्टम् ॥473॥ (mä.a.mi. 2.11)


अत्र किञ्चिद् अभिव्यक्त-दशनत्वाद् इदं हसितम् ।


विहसितं, यथा—

तद् एव कुञ्चितापाङ्ग-गण्डं मधुर-निःस्वनम् । 233

कालोचितं सानुरागम् उक्तं विहसितं भवेत् ॥474॥


यथा—

सविधेऽपि मय्य् अपश्यति शिशुजन-चेष्टा-विलोकन-व्याजात् ।

हसितं स्मरामि तस्याः स-स्वनम् आकुञ्चितापाङ्गम् ॥475॥


अवहसितम्, यथा

फुल्ल-नासा-पुटं यत् स्यान् निकुञ्चित-शिरोऽंसकम् । 234

जिह्मावलोक-नयनं तच् चावहसितं मतम् ॥476॥


यथा—

खर्वाट-धम्मिल्ल-भरं करेण

संस्पृष्ट-मात्रं पतितं विलोक्य ।

निकुञ्चितांसं कुटिलेक्षणान्तं

फुल्लाग्र-नासं हसितं सखीभिः ॥


कम्पिताङ्गं साश्रु-नेत्रं तच् चापहसितं भवेत् ॥477॥ 235


यथा—

समं पुत्र-प्रेम्णा करट-युगलं चुम्बितु-मनो

गजास्ये कृष्टास्ये निविड-मिलद्-अन्योन्य-वदनम् ।

अपायात् पायाद् वः प्रमथ-मिथुनं वीक्ष्य तद् इदं

हसन् क्रीडानृत्त-श्लथ-चलित-तुन्दः स च शिशुः ॥478॥


अतिहसितम्, यथा—

करोपगूढ-पार्श्वं यद् उद्धतायत-निःस्वनम् ।

बाष्पाकुलाक्ष-युगलं तच् चातिहसितं भवेत् ॥479॥ 236


यथा—

इति वाचम् उद्धतम् उदीर्य

सपदि सह वेणु-दारिणा ।

सोढ-रिपु-बल-भरोऽसहनः

स जहास दत्त-कर-तालम् उच्चकैः ॥480॥ (शि.व. 15.39)


अथ वीरः—

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।

नीतः सदस्य-रस्यत्वम् उत्साहो वीर उच्यते ॥481॥ 237

एष त्रिधा समासेन दान-युद्ध-दयोद्भवाः ।

दान-वीरो धृतिर् हर्षो मत्याद्या व्यभिचारिणः ॥482॥ 238

स्मित-पूर्वाभिभाषित्वं स्मित-पूर्वं च वीक्षितम् ।

प्रसादे बहु-दातृत्वं तद्वद् वाचानुमोदितम् । 239

गुणागुण-विचाराद्यास् त्व् अनुभावाः समीरिताः ॥483॥


यथा—

अमुष्मै चौराय प्रतिनिहत-मृत्यु-प्रतिभिये

प्रभुः प्रीतः प्रादाद् उपरितन-पाद-द्वय-कृते ।

सुवर्णानां कोटीर् दश दशन-कोटि-क्षत-गिरीन्

गजेन्द्रानप्य् अष्टौ मद-मुदित-कूजन् मधुलिहः ॥484॥


युद्ध-वीरे हर्ष-गर्वामर्षादया व्यभिचारिणा । 240

असाहाय्येऽपि युद्धेच्छा समराद् अपलायनम् ।

भीताभय-प्रदानाद्या विकारास् तत्र कीर्तिताः ॥485॥ 241


यथा—

रथी निषङ्गी कवची धनुष्मान्

दृप्तः स राजन्यकम् एक-वीरः ।

विलोलयामास महा-वराहः

कल्प-क्षयोद्वृत्तम् इवार्णवाम्भः ॥486॥ (र.वं. 7.56)


दया-वीरे धृति-मति-प्रमुखा व्यभिचारिणः ।

स्वार्थ-प्राण-व्ययेनापि विपन्न-त्राण-शीलता । 242

आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः ॥487॥


यथा—

आर्तं कण्ठ-गत-प्राणं परित्यक्तं स्व-बान्धवैः ।

त्राये नैनं यदि ततः कः शरीरेण मे गुणः ॥488॥ (नागानन्द 4.11)


अथ अद्भुतः—

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 243

नीतः सदस्य-रस्यत्वं विस्मयोऽद्भुततां व्रजेत् ॥489॥

अत्र धृत्यावेग-जाड्य-हर्षाद्या व्यभिचारिणः । 244

चेष्टास् तु नेत्र-विस्तार-स्वेदाश्रु-पुलकादयः ॥490॥


यथा—

सोढाहे नमतेति दूत-मुखतः कार्योपदेशान्तरं

तत् तादृक् समराङ्गणेषु भुजयोर् विक्रान्तम् अव्याहतम् ।

भीतानां परिरक्षणं पुनर् अपि स्वे स्वे पदे स्थापनं

स्मारं स्मारम् अरातयः पुलकिता रेचर्ल-सिंह-प्रभोः ॥491॥


अत्र नायक-गुणातिशय-जनितो विरोधिनां विस्मयः स्मृति-हर्षादिभिः व्यभिचारिभिर् उपचितः पुलकादिभिर् अनुभावैर् व्यज्यमानोऽद्भुतत्वम् आपद्यते ।


अथ रौद्रः

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 245

क्रोधः सदस्य-रस्यत्वं नीतो रौद्र इतीर्यते ॥492॥

आवेग-गर्वउग्र्यामर्ष-मोहाद्या व्यभिचारिणः । 246

प्रस्वेद-भ्रुकुटी-नेत्र-रागाद्यास् तत्र विक्रियाः ॥493॥


यथा करुणाकन्दले—

आत्माक्षेप-क्षोभितैः पीडितोष्ठैः

प्राप्तोद्योगैर् यौगपद्याद् अभेद्यैः ।

भिन्धि-च्छिन्धि-ध्वानिभिर् भिल्ल-वर्गैर्

दर्पाद् अन्धैर् आनिरुद्धिर् निरुद्धः ॥494॥


अत्र वज्र-विषयो भिल्ल-वर्ग-क्रोधः स्वात्माक्षेपादिभिर् उद्दीपिता दर्पान्ध-परुष-वाग्-आरम्भाद्य्-अनुमितैर् गर्वासूयादिभिः परिपोषितः स्वोष्ठ-पीडन-शत्रु-निरोधादिभिर् अनुभावैर् अभिव्यक्तो रौद्रतया निष्पद्यते ।


अथ करुणः—

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 247

नीतः सदस्य-रस्यत्वं शोकः करुण उच्यते ॥495॥

अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः । 248

आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः ॥496॥


यथा करुणाकन्दले—

कुलस्य व्यापत्त्या सपदि शतधोद्दीपित-तनुर्

मुहुर् बाष्पं श्वासान् मलिनम् अपि रागं प्रकटयन् ।

श्लथैर् अङ्गैः शून्यैर् असकृद् उपरुद्धैश् च करणैर्

युतो धत्ते ग्लानिं करुण इव मूर्तो यदुपतिः ॥497॥


अत्र बन्धु-व्यापत्ति-जनितो वसुदेवस्य शोको बन्धु-गुण-स्मरणादिभिर् उद्दीपितो म्लानत्वेन्द्रिय-शून्यत्वादि-सूचितैर् दैन्य-मोह-ग्लान्यादि-सञ्चारिभिः प्रपञ्चितो मुहुर् बाष्प-श्वास-मलिन-मुख-रागादिभिर् अनुभावैर् अभिव्यक्तः करुणत्वम् आपद्यते ।


अथ बीभत्सः—

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 249

जुगुप्सा पोषम् आपन्ना बीभत्सत्वेन रस्यते ॥498॥

अत्र ग्लानि-श्रमोन्माद-मोहापस्मार-दीनताः । 250

विषाद-चापलावेग-जाड्याद्या व्यभिचारिणः ।

स्वेद-रोमाञ्च-नामाग्र-च्छादनाद्याश् च विक्रियाः ॥499॥ 251


यथा—

अंहः-शेषैर् इव परिवृतो मक्षिकामण्डलीभिः

पूय-क्लिन्नं व्रणम् अभिमृशन् वाससः खण्डकेन ।

रथोपान्ते द्रुतम् अपसृतं सङ्कुचन् नेत्र-कोणं

छन्न-घ्राणं रचयति जनं दद्रु-रोगी दरिद्रः ॥500॥


अत्र दर्दु-रोगि-विषया रथ्या-जन-जुगुप्सा मक्षिका-पूयादिभिर् उद्दीपिता त्वरापसरणानुमितैर् विषादादिभिः पोषिता नेत्र-सङ्कोचनादिभिर् अभिव्यक्ता बीभत्सताम् आप्नोति ।


अथ भयानकः—

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।

भयं सदस्य-रस्यत्वं नीतं प्रोक्तं भयानकः ॥501॥ 252

तत्र सन्त्रास-मरण-चापलावेग-दीनताः ।

विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः । 253

विक्रियास् त्व् आस्य-शोषाद्याः सात्त्विकाश् चाश्रु-वर्जिताः ॥502॥


यथा—

श्री-सिंह-क्षिति-नायकस्य रिपवो धाटी-श्रुतेर् आकुलाः

शुष्यत्-तालु-पुटं स्खलत्-पद-तलं व्यालोकयन्तो दिशः ।

धावित्वा कथम् अप्य् उपेत्य तमसा गाढोपगूढां गुहाम्

अन्विष्यन्ति तद्-अन्तरेऽपि कर-संस्पर्शेन गर्तान्तरम् ॥503॥


अत्र नायक-प्रतिभूपतिनां भयं तद्-धाटी-श्रवणादिनोद्दीपितं व्याकुलत्व-तालु-शोष-पद-स्खलनाद्य्-अनुमितैर् आवेग-शङ्कात्रासादिभिर् व्यभिचारिभिर् उपचितं पलायन-गुहा-प्रवेश-गर्तान्तरान्वेषणादिभिर् अनुभावैर् अनुभूयमानं भयानकत्वेन निष्पद्यते ।


केचित् समान-बलयो रसयोः सङ्करं विदुः । 254

न परीक्षाक्षमम् इदं मतं प्रेक्षावतां भवेत् ॥504॥

तुष्यत्वे पूर्व आस्वादः कतरस्येत्य् अनिश्चयात् । 255

स्पर्धापरत्वाद् उभयोर् अनास्वाद-प्रसङ्गतः ॥505॥

तयोर् अन्यतरस्यैव प्रायेणास्वादनाद् अपि । 256

युगपद् रसनीयत्वं नोभयोर् उपपद्यते ।

एषाम् अङ्गाङ्गि-भावेन सङ्करो मम संमतः ॥506॥ 257


तथा च भारतीये—

भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा ।

सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥

स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥507॥ (ना.शा. 7.119) इति ।


तुलाधृतत्वम् अनयोर् न स्यात् प्रकरणादिना ।

कवि-तात्पर्य-विश्रान्तेर् एकत्रैवावलोकनात् ॥508॥ 258


अथ परस्पर-विरुद्ध-रस-प्रतिपादनम्—

उभौ शृङ्गार-बीभत्साव् उभौ वीर-भयानकौ ।

रौद्राद्भुताव् उभौ हास्य-करुणौ प्रकृति-द्विषौ ॥509॥ 259

स्वभाव-वैरिणोर् अङ्गाङ्गि-भावेनापि मिश्रणम् ।

vivekibhyo na svadate gandha-gandhakayor iva ||510|| 260

विरोधिनोऽपि सांनिध्याद् अतिरस्कार-लक्षणम् ।

पोषणं प्रकृतस्येति चेद् अङ्गत्वं न तावता ॥511॥ 261

यत् किञ्चिद् उपकारित्वाद् अङ्गस्याङ्गित्वम् अङ्गिनि ।

न तत्-संनिधि-मात्रेण चर्वणानुपकारतः ॥512॥ 262

अन्यथा पानकाद्येषु शर्करादेर् इवापतेत् ।

अन्तरा पतितस्यापि तृणादेर् उपकारिता । 263

तच् चर्वणाभिमाने स्यात् सतृणाभ्यवहारिता ॥513॥


निसर्ग-वैरिणोर् अङ्गाङ्गि-भावात् स्वादाभावो, यथा—

लाला-जलं स्रवतु वा दशनास्थि-पूर्णम्

अप्य् अस्तु वा रुधिर-बन्धुरिताधरं वा ।

सुस्निग्ध-मांस-कलितोज्ज्वल-लोचनं वा

संसार-सारम् इदम् एव मुखं भवत्याः ॥514॥


अत्र शृङ्गार-रसाङ्गताम् अङ्गीकृतवता बीभत्सेन अङ्गिनोऽपि विच्छेदाय मूले कुठारो व्यापारितः । एवम् अन्येषाम् अपि विरोधिनाम् अङ्गाङ्गि-भावेनास्वादाभावस् तत्र तत्रोदाहरणे द्रष्टव्यः ।


भृत्योर् नायकस्येव निसर्ग-द्वेषिणोर् अपि । 264

अङ्गयोर् अङ्गिनो वृद्धौ भवेद् एकत्र सङ्गतिः ॥515॥


यथा—

कस्तूर्या तत्-कपोल-द्वय-भुवि मकरी-निर्मितौ प्रस्तुतायां

निर्मित्सूनां स्व-वक्षस्य् अतिपरिचयनात् त्वत्-प्रशस्तीर् उपांशु ।

वीर श्री-सिंह-भूप त्वद्-अहित-कुभुजां राज्य-लक्ष्मी-सपत्नीम्

आनव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः ॥516॥


अत्र प्रतिनायक-गतयोः शृङ्गार-बीभत्सयोः नायक-गत-वीर-रसाङ्गत्वाद् एकत्र समावेशो न दोषाय ।


नन्व् अत्र शत्रूणां स्व-वक्षसि नायक-विरुद-विलेखनेन जीवितान्त-निर्मित-स्थानीयेन जनिता निज-जीवित-जुगुप्सा स्वावरोध-सांनिध्यादिभिर् उद्दीपिता लज्जानुमितैर् निर्वेद-दैन्य-विषादादिभिर् उपचिता तद्-अनुमितैर् एव मानसिक-कुत्सादिभिः अभिव्यक्ता सती नायक-गतं शरणागत-रक्षा-लक्षणं वीरं पुष्णातीति प्रतीयते । न पुनः प्रतिनायक-गतस्य शृङ्गारस्य नायक-वीरोपकरणत्वम् (इति चेद्), उच्यते—नायक-कृपा-कटाक्ष-स्थिरीकृत-राज्यानां प्रतिनायकानां तादृशाः (शृङ्गार-) विनोदाः सम्भवेयुः । नान्यथेति तस्य शृङ्गारस्य नायक-वीरोपकरणत्व-विरुद-धारणादि-परिचयेन राज्य-लक्ष्मी-सपत्नी-पद-प्रयोगेण चाभिव्यज्यते ।


अथ रसाभासः—

अङ्गेनाङ्गी रसः स्वेच्छा-वृत्ति-वर्धित-सम्पदा । 265

अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥517॥


तथा च भाव-प्रकाशिकायाम्—

शृङ्गारो हास्य-भूयिष्ठः शृङ्गाराभास ईरितः ।

हास्यो बीभत्स-भूयिष्ठो हास्याभास इतीरितः ॥518॥

वीरो भयानक-प्रायो वीराभास इतीरितः ।

अद्भुतः करुणाश्लेषाद् अद्भुताभास उच्यते ॥519॥

रौद्रः शोक-भयाश्लेषाद् रौद्राभास इतीरितः ।

करुणो हास्य-भूयिष्ठः करुणाभास उच्यते ॥520॥

बीभत्सोऽद्भुत-शृङ्गारी बीभत्साभास उच्यते ।

स स्याद् भयानकाभासो रौद्र-वीरोपसङ्गमात् ॥521॥ इति ।


अत्र शृङ्गार-रसस्य अरागाद् अनेक-रागात् तिर्यग्-रागात् म्लेच्छ-रागाच् चेति चतुर्विधम् आभास-भूयस्त्वम् । तत्र अरागस् त्व् एकत्र रागाभावः । तेन रसस्याभासत्वं, यथा—

स रामो नः स्थाता न युधि पुरतो लक्ष्मण-सखो

भवित्री रम्भोरु त्रिदश-वदन-ग्लानिर् अधुना ।

प्रयास्यत्य् एवोच्चैर् विपदम् अचिराद् वानर-चमूर्

लघिष्ठेदं षष्ठाक्षर-पर-विलोपात् पठ पुनः ॥522॥ (ह.ना. 10.12)


अत्र सीतायां रावण-विषय-रागात्यन्ताभावाद् आभासत्वम् ।


नन्व् एकत्र रागाभावाद् रसस्याभासत्वं न युज्यते । प्रथमम् अजातानुरागे वत्स-राजे जातानुरागायाः रत्नावल्याः—


दुल्लह-जणाणुराओ लज्जा गुरुई परब्बसो अप्पा ।

पिअ-सहि विसमं पेम्मं मरणं सरणं नु वरम् एक्कं ॥523॥ (ra.ä. 2.1)


[दुर्लभ-जनानुरागो लज्जा गुर्वी पर-वश आत्मा ।

प्रिय-सखि विषमं प्रेम मरणं शरणं नु वरम् एकम् ॥]


इत्य् अत्र पूर्वानुरागस्याभासत्व-प्रसङ्ग इति चेद् उच्यते । अभावो हि त्रिविधः प्राग्-अभावोऽत्यन्ताभावः प्रध्वंसाभावश् चेति । तत्र प्राग्-अभावे दर्शनादि-कारणेषु सम्भावितेषु रागोत्पत्ति-सम्भावनया नाभासत्वम् । इतरयोस् तु कारण-सद्-भावेऽपि रागानुत्पत्तेर् आभासत्वम् एव । अन्ये तु स्त्रिया एव रागाभावे रसस्याभासत्वं प्रतिजानते । न तद् उपपद्यते । पुरुषेऽपि रागाभावे रसस्यानास्वादनीयत्वात् । यथा—


गते प्रेमावेशे प्रणय-बहु-मानेऽपि गलिते

निवृत्ते सद्-भावे जन इव जने गच्छति पुरः ।

तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रिय-सखि गतांस् तांश् च दिवसान्

न जाने को हेतुर् दलति शतधा यन् न हृदयम् ॥524॥ (अमरु 43)


अत्र हृदय-दलनाभाव-पूर्व-गत-दिवसोत्प्रेक्षाद्य्-अनुमितैर् निर्वेद-स्मृत्य्-आदिभिर् अभिव्यक्तोऽपि स्त्रिया अनुरागः प्रेमावेश-श्लथनादि-कथितेन पुरुष-गत-राग-ध्वंसनेन चारुतां नाप्नोति ।


पुरुष-रागात्यन्ताभावेन रसाभासत्वं, यथा—


ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं

पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि ।

मिथ्या-कारुणिकोऽसि निर्घूणतरस् त्वत्तः कुतोऽन्यः पुमान्

सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बुद्धो जिनः पातु वः ॥525॥ (नागा. 1.1)


अत्र जिनस्य रागात्यन्ताभावेन रसाभासत्वम् ।


अनेकत्र योषितो रागाभासत्वं, यथा—

परस्परेण क्षतयोः प्रहर्त्रोर्

उत्क्रान्तवाय्वोः समकालम् एव ।

अमर्त्य-भावेऽपि कयोश्चिद् आसीद्

एकाप्सरः-प्रार्थनयोर् विवादः ॥526॥ (र.वं. 7.53)


अत्र कस्याश्चिद् दिव्य-वनिताया वीर-द्वये रणानिवृत्ति-मरण-प्राप्त-देवताभावे अनुरागस्य निरुपमानशूर-गुणोपाधेर् अवैषम्येण प्रतिभासनादाभासत्वम् ।


अनेकत्र पुंसो रागाद्, यथा—


रम्यं गायति मेनका कृत-रुचिर् वीणा-स्वनैर् उर्वशी

चित्रं वक्ति तिलोत्तमा परिचयं नानाङ्ग-हार-क्रमे ।

आसां रूपम् इदं तद् उत्तमम् इति प्रेमानवस्था द्विषा

भेजे श्री-यनपोत-सिंह-नृपते त्वत्-खड्ग-भिन्नात्मना ॥527॥


अत्र नायक-खड्ग-धारा-गलितात्मनः कस्यचित् स्वर्ग-प्रतिनायक-वीरस्य मेनकादि-स्वर्लोक-गणिकासु अवैषम्येण रागाद् आभासत्वम् ।


नन्व् एवं दक्षिणादीनाम् अपि रागस्याभासत्वम् इति चेत्, न । दक्षिणस्य नायकस्य नायिकासु अनेकासु वृत्ति-मात्रेणैव साधारण्यम् । न रागेण । तद् एकस्याम् एव रागस्य प्रौढत्वम् । इतरासु तु मध्यमत्वं मन्दत्वं चेति तद्-अनुरागस्य नाभासता । अत्र तु अवैषम्येण अनेकत्र प्रवृत्तेर् आभासत्वम् उपपद्यते ।


1 Ed. adds: anukta-citta-våtténäm uktäntarbhävaù |

2 करुणा-कन्दलाद् इति भाति ।

3 This verse appeared previously in 1.125.






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog