domingo, 10 de enero de 2010

Rasarnava-sudhakara 4ª Parte de Simhabhupala

[janmashtami020-1024.jpg]


Jagadananda Das



Jagadananda Das


Rasarnava-sudhakara 4ª Parte de Simhabhupala


Rasarnava-sudhakara - Simhabhupala: 1ª Parte | 2ª Parte | 3ª Parte | 4ª Parte | 5ª Parte

श्री-सिंह-भूपाल-विरचितो


रसार्णव-सुधाकरः



थे रसार्णव-सुधाकर of सिंहभूपाल. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979.


The numbering system has been revised to (1) to rationalize the numbering of the karikas and (2) to integrate karikas and examples. The old numbering of the karikas is given in red.



Abbreviations used in this editon:

अमरु. = अमरु-शतकम्
a.rä. = अनर्घ-राघव
बा.रा. = बाल-रामायण
भ.ना.शा. = भरत नाट्य-शास्त्र

भा.प्र. = भाव-प्रकाशिका (शरदा-तनय)
ह.ना. = हनुमन्-नाटकः
करुणाकन्दल
kä.ä. = काव्यादर्श
ku.ä. = कुवलयावलि (सिंह-भूपाल)
कु.सं. = कुमार-सम्भव (कालिदास)
कृ.क. = कृष्ण-कर्णामृतम् (लीला-शुकः)
गाथा. = गाथा-सत्तसाइ
मा.मा. = मालती-माधव
mä.a.mi. = मालविकाग्निमित्रम्
शि.व. = शिशुपाल-वधः (माघ)
मे.दू. = मेघदूत ओर् मेघ-सन्देश.
नागा. = नागानन्द
ra.ä. = रत्नावली (श्री-हर्षस्य)
र.वं. = रघुवंशः (कालिदास)
स.ka.ä. = सरस्वती-कण्ठाभरणम् (भोज)
शकु. ओर् a.ça. = अभिज्ञान-शकुन्तलम् (कालिदास)
u.rä.च. = उत्तर-राम-चरित
वै.श. = वैराग्य-शतकम् of भर्तृहरिः
vi.u. = विक्रमोर्वशीयः
वि.पु. = विष्णु-पुराणम्
वे.सं. = वेणि-संहारः of नारायण-भट्ट



तिर्यग्-रागाद्, यथा—

मधु द्विरेफः कुसुमैक-पात्रे

पपौ प्रियां स्वाम् अनुवर्तमानः ।

शृङ्गेण च स्पर्श-निमीलिताक्षीं

मृगीम् अकण्डूयत कृष्ण-सारः ॥528॥ (कु.सं. 3.36)


म्लेच्छ-रागाद्, यथा—

अज्जं मोहण-सुहिअं मुअत्ति मोत्तू पलाइए हलिए ।

दर-फुडिअ-बेण्ट-भारोणआइ हसिअं ब फलहीए ॥529॥ (गाथा 4.60)


[आर्यां मोहन-सुखितां मृतेति मुक्त्वा पलायिते हलिके ।

दर-स्फुटित-वृन्त-भारावनतया हसितम् इव कार्पास्या ॥]


अत्र सुरत-मोहन-सुप्ति-मरण-दशयोर् विवेकाभावेन हालिकस्य म्लेच्छत्वं गम्यते ।


ननु तिर्यङ्-म्लेच्छ-गतयोर् आभासत्वं न युज्यते । तयोर् विभावादि-सम्भवात् । आस्वाद-योग्यता-प्रतीतेर् इति चेत्, न । भो म्लेच्छ-रस-वादिन् ! उक्तलाधिपतेः शृङ्गार-रसाभिमानिनो नरसिंहदेवस्य चित्तम् अनुवर्तमानेन विद्याधरेण कविना बाढम् अभ्यन्तरी-कृतोऽसि । एवं खलु समर्थितम् एकावल्याम् अनेन—


अपरे तु रसाभासं तिर्यक्षु प्रचक्षते । तन् न परीक्षा-क्षमम् । तेष्व् अपि विभावादि-सम्भवात् । विभावादि-ज्ञान-शून्यास् तिर्यञ्चो न भाजनं भवितुम् अर्हन्ति रसस्येति चेत्, न । मनुष्येष्व् अपि केषुचित् तथा-भूतेषु रस-विषय-भावाभाव-प्रसङ्गात् । विभावादि-सम्भवो हि रसं प्रति प्रयोजकः । न विभावादि-ज्ञानम् । ततश् च तिरश्चाम् अप्य् अस्त्य् एव रसः इति । (एकावल्याम् 106)


न तावत् तिरश्चां विभावतम् उपपद्यते । शृङ्गारे हि समुज्ज्वलस्य शुचिनो दर्शनीयस्यैव वस्तुनो मुनिना विभावत्वेनाम्नातम् । तिरश्चम् उद्वर्तन-मज्जनाकल्प-रचनाद्य्-अभावाद् उज्ज्वल-शुचि-दर्शनीयत्वानाम् असम्भावना प्रसिद्धैव ।


अथ स्व-जाति-योग्यैर् धर्मैः कारिणां करिणीं प्रति (ददौ सरः पङ्कज इत्य् आदि (कु.सं. 3.37) पद्ये इव) विभावत्वम् इति चेन्, न । तस्यां कक्ष्यायां करिणां करिणी-रागं प्रति कारणत्वं न पुनर् विभावत्वम् ।


किं च, जाति-योग्यैर् धर्मैर् वस्तुनो न विभावत्वम् । अपि तु भावक-चित्तोल्लास-हेतुभिः रति-विशिष्टैर् एव ।


किं च, विभावादि-ज्ञानं नाम औचित्य-विवेकः । तेन शून्यास् तिर्यञ्चो न विभावताम् अर्हन्ति ।


तर्हि विभावादि-ज्ञान-रहितेषु मनुष्येषु रसाभास-प्रसङ्ग इति चेत्, नैष दोषः । विवेक-रहित-जनोपलक्षण-म्लेच्छ-गतस्य रसस्याभासत्वे स्वेष्टावाप्तेः ।


किं च विभावादि-सम्भवो हि रसं प्रति प्रयोजको न विभावादि-ज्ञानम् इत्य् एतन् न युज्यते । तथा हि—विभावादेर् विशिष्टस्य वस्तु-मात्रस्य वा सम्भवो रसं प्रति प्रयोजकः । विशिष्ट-प्रयोजकत्वाङ्गीकारे विवेकादि-प्रवेशोऽङ्गीकृत इति अस्मद्-अनुसरणम् एव शरणं गतोऽसि ।


अत्र विवेकं विना तद्-इतर-विशेषवत्त्वं वैशिष्ट्यम् इति चेन्, न । विशेषाणां धर्मिणि परमोत्कर्षानुसन्धान-तत्-पराणाम् अन्योन्य-सहिष्णूनाम् इयत्तया नियमासम्भवात् ।


अथ यदि वस्तु-मात्रस्य तर्हि अन्वासितम् अरुन्धत्या स्वाहयेव हविर् भुजम् (र.वं. 1.56) इत्य् आदाव् अपि स्त्री-पुंस-व्यक्ति-मात्र-विभाव-सद्-भावाद् अन्वासनालक्षणानुभाव-सम्भवाच् च शृङ्गारः स्वदनीयः प्रसज्येत । किं च—


अज्जं मोहण-सुहिअं मुअत्ति मोत्तू पलाइए हलिए ।

दर-फुडिअ-बेण्ट-भारोणआइ हसिअं ब फलहीए ॥1


इत्य् आदिषु स्त्री-पुंस-व्यक्ति-मात्र-विभाव-सद्भावः स्फुट एव । तद्-अविवेक-जनित-हास्य-पङ्क-निर्मग्नं शृङ्गार-गन्ध-गजम् उद्धर्तुं त्वरताम् इत्य् अलं रसाभासापलाप-संरम्भेण ।


ननु सीतादि-विभावैर् वस्तु-मात्रैर् एव योषिन्-मात्र-प्रतीतौ सामाजिकानां रसोदयः । न पुनर् विशिष्टैः । तत् कथम् इति चेद्, उच्यते । अत्र जनक-तनयत्व-राम-परिग्रहत्वादि-विरुद्ध-धर्म-परिहारेण ललितोज्ज्वल-शुचि-दर्शनीयत्वादि-विशिष्ट एव शब्दतः । (प्रतिपद्यमानो) सीतादि-विभावो योषित्-सामान्यं तादृशम् एव ज्ञापयति । न पुनः स्त्री-जाति-मात्रम् इति सकलम् अपि कल्याणम् ।


हरिश्चन्द्रो रक्षाकरण-रुचि-सत्येषु वचसां

विलासे वागीशो महति नियमे नीति-निगमे ।

विजेता गाङ्गेयं जन-भरण-संमोहन-कला-

व्रतेषु श्री-सिंह-क्षितिपतिर् उदारो विहरते ॥530॥ 267


नित्य श्रीयन्नपोत-क्षितिपति-जनुषः सिंह-भूपाल-मौलेः

सौन्दर्यं सुन्दरीणां हरिण-विजयिनां वागुरा लोचनानाम् ।

दानं मन्दार-चिन्तामणि-सुर-सुरभी-गर्व-निर्वापणाङ्कं

विज्ञानं सर्व-विद्या-निधि-बुध-परिषच्-छेमुषी-भाग्य-रेखा ॥531॥ 268


इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रसिकोल्लासो नाम

द्वितीयो विलासः

||2||


—o)0(o—





(3)

तृतीयो विलासः

भावकोल्लास्



स क्षेमदायी कमलानुकूलः

कठोर-पारावत-कण्ठ-नीलः ।

कृपा-निधिर् भव्य-गुणाभिरामः

परः पुमान् रज-महीध्र-वासी ॥1॥ 1


भवत्व् इति सम्बन्धः स्मरणीयः ।


तद् ईदृश-रसाधारं नाट्यं रूपकम् इत्य् अपि ।

नटस्यातिप्रवीणस्य कर्मत्वान् नाट्यम् उच्यते ॥2॥ 2

यथा मुखादौ पद्मादेर् आरोपे रूपक-प्रथा ।

तथैव नायकारोपो नटे रूपकम् उच्यते । 3

तच् च नाट्यं दश-विधं वाक्यार्थाभिनयात्मकम् ॥3॥ 4a


तथा च भारतीये (18.2-3)

नाटकं सप्रकरणम् अङ्को व्यायोग एव च ।

भाणः समवकारश् च वीथी प्रहसनं डिमः ।

ईहामृगश् च विज्ञेयो दशधा नाट्य-लक्षणम् ||।4॥


रसेतिवृत्त-नेतारस् तत्-तद्-रूपक-भेदकाः । 4

लक्षितौ रसनेताराव् इतिवृत्तं तु कथ्यते ॥5॥

इतिवृत्त-कथा-वस्तु-शब्दाः पर्याय-वाचिनः । 5

इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् ॥6॥

ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं राम-कथादिकम् । 6

कवि-बुद्धि-कृतं कल्प्यं मालती-माधवादिकम् ॥7॥

सङ्कीर्णम् उभयायत्तं लव-राघव-चेष्टितम् । 7

लक्ष्येष्व् एतत् तु बहुधा दिव्य-मर्त्यादि-भेदतः ॥8॥

तच् चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् । 8

बीजं बिन्दुः पताका च प्रकरी कार्यम् इत्य् अपि ॥9॥


अथ बीजः—

यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् । 9

कार्यस्य कारणं प्राज्ञैस् तद् बीजम् इति कथ्यते ।

उप्तं बीजं तरोर् यद्वद् अङ्कुरादि-प्रभेदतः ॥10॥ 10

फलाय कल्पते तद्वन् नायकादि-विभेदतः ।

फलायैतद् भवेद् यस्माद् बीजम् इत्य् अभिधीयते ॥11॥ 11


यथा बाल-रामायणे प्रथम-द्वितीयाङ्कयोः कल्पिते मुख-सन्धौ स्वल्पो रामोत्साहो बीजम् इत्य् उच्यते ।


अथ बिन्दुः—

फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।

विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥12॥ 12

जल-बिन्दुर् यथा सिञ्चंस् तरु-मूलं फलाय हि ।

तथैवायम् उपक्षिप्तो बिन्दुर् इत्य् अभिधीयते ॥13॥ 13


यथा तत्रैव [बाल-रामायणे] तृतीय-चतुर्थाङ्कयोः कल्पिते प्रतिमुख-सन्धौ निक्षिप्तो रावण-विरोध-मूलं सीता-परिग्रहो बिन्दुर् उच्यते ।


अथ पताका--

यत् प्रधानोपकरण-प्रसङ्गात् स्वार्थम् ऋच्छति ।

सा स्यात् पताका सुग्रीव-मकरन्दादि-वृत्तवत् ॥14॥ 14


अथ प्रकरी—

यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् ।

प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥15॥ 15


पताका-प्रकरी-व्यपदेशो भाव-प्रकाशिका-कारेणोक्तः, यथा—


यथा पताका कस्यापि शोभाकृच् चिह्न-रूपतः ।

स्वस्योपनायकादीनां वृत्तान्तस् तद्वद् उच्यते ॥16॥

शोभायै वेदिकादीनां यथा पुष्पाक्षतादयः ।

तथ र्तु-वर्णनादिस् तु प्रसङ्गे प्रकरी भवेत् ॥17॥ इति (भाव-प्रकाशे) |


अथ पताका-स्थानकानि—

अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् ।

यद् आगन्तुक-भावेन पताका-स्थानकं हि तत् ॥18॥ 16

एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् ।

तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ॥ 17

एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः ॥19॥ 18a


तथा च भरतः (19.31)

सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।

पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥20॥ इति ।


यथा रत्नावल्याम्—

विदूषकः— भोः ! एसा क्खु अबरा देबी बासबदत्ता । (भोः ! एषा खलु अपरा देवी वासवदत्ता |)


राजा (सशङ्कं रत्नावली-हस्तं विसृजति |)


इत्य् अत्र इयं वासवत्तेत्य् अनेनोपचार-प्रयोगेण भाविनो वासवदत्ता-कोपस्य सूचनात् सहसार्थ-सम्पत्ति-रूपम् इदम् एकं पताका-स्थानकम् ।


तथा च (19.32)

वचः सातिशयं श्लिष्टं काव्य-बन्ध-समाश्रयम् ।

पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥21॥ इति ।


यथा उत्तर-राम-चरिते (1.38)

इयं गेहे लक्ष्मीर् इयम् अमृत-वर्तिर् नयनयोर्

असाव् अस्याः स्पर्शो वपुषि बहलश् चन्दन-रसः ।

अयं कण्ठे बाहुः शिशिर-मसृणो मौक्तिक-सरः

किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः ॥22॥


(प्रविश्य) प्रतीहारी—देव उपस्थितः ।


रामः—अये कः ? इत्य् अत्र भविष्यतः सीता-विरहस्य सूचनाद् इदं श्लिष्टं नाम द्वितीयं पताका-स्थानकम् ।


तथा च (19.33)

अर्थोपक्षेपणं यत्र लीनं स-विनयं भवेत् ।

श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् इष्यते ॥23॥


यथा वेणी-संहारे (2.23), राजा—


लोलांशुकस्य पवनाकुलितांशुकान्तं

त्वद्-दृष्टि-हारि मम लोचन-बान्धवस्य ।

अध्यासितुं तव चिरं जघन-स्थलस्य

पर्याप्तम् एव करभोरु मओरु-युग्मम् ॥24॥


(प्रविश्य सम्भ्रान्तः) कञ्चुकी—देव भग्नम् । देव भग्नम् !


राजा—केन ?


कञ्चुकी—देव भीमेन ।


राजा—आः किं प्रलपसि ?


इत्य् अत्र श्लिष्ट-प्रत्युत्तरेण कञ्चुकि-वाक्येन भाविनो दुर्योधनोरु-भङ्गस्य सूचनेन श्लिष्टोत्तरं नाम तृतीयम् इदं पताका-स्थानकम् ।


तथा च (19.34) —

द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।

उपन्यास-सुयुक्तश् च तच् चतुर्थम् उदाहृतम् ॥25॥ इति ।


यथा—

उद्दामोत्कलिकां विपाण्डुर् अरुचं प्रारब्ध-जृम्भां क्षणाद्

आयासं श्वसनोद्गमैर् अविरलैर् आतन्वतीम् आत्मनः ।

अद्योद्यान-लताम् इमां समदनां नारीम् इवान्यां ध्रुवं

पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम् ॥26॥

(रत्नावल्यां 2.4)


इत्य् अत्र विशेषण-श्लेषेण भाविनो रत्नावली-सन्दर्शनस्य सूचनात् तुल्य-विशेषणं नाम चतुर्थं पताका-स्थानकम् इदम् ।


अथ कार्यम्—

वस्तुनस् तु समस्तस्य धर्म-कामार्थ-लक्षणम् । 18

फलं कार्यम् इति शुद्धं मिश्रं वा कल्पयेत् सुधीः ॥27॥ 19a


शुद्धं, यथा मालती-माधवे (10.23), कामन्दकी—


यत् प्राग् एव मनोरथैर् वृतम् अभूत् कल्याणम् आयुष्मतोस्

तत् पुण्यैर् मद्-उपक्रमैश् च फलितं क्लेशोऽपि मच्-छिष्ययोः ।

निष्णातश् च समागमोऽभिविहितस् त्वत्-प्रेयसः कान्तया

सम्प्रीतौ नृप-नन्दनौ यद् अपरं प्रेयस् तद् अप्य् उच्यताम् ॥28॥


इत्य् अत्र काव्योपसंहार-श्लोकेन तृतीय-पुरुषार्थस्यैव फल-कथनात् शुद्धं कार्यम् इदम् ।


मिश्रं, यथा बाल-रामायणे (10.104)—


रुग्णं चाजगवं न चातिकुपितो भर्गः सुर-ग्रामणीः

सेतुश् च ग्रथितः प्रसन्न-मधुरो दृष्टश् च वारां निधिः ।

पौलस्त्यश् चरम-स्थितश् च भगवान् प्रीतः श्रुतीनां कविः

प्राप्तं यानम् इदं च याचितवते दत्तं कुबेराय च ॥29॥


इत्य् अनेनोपसंहार-श्लोकेन मिश्रस्य त्रिवर्ग-फलस्य कथनान् मिश्रम् इदम् ।


प्रधानम् अङ्गम् इति च तद् वस्तु द्विविधं पुनः । 19

प्रधानं नेतृ-चरितं प्रधान-फल-बन्धि च ॥30॥

काव्ये व्यापि प्रधानं तद् यथा रामादि-चेष्टितम् । 20

नायकार्थ-कृद्-अङ्गं स्यान् नायकेतर-चेष्टितम् ॥31॥

नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् । 21

बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः ॥32॥

तयोः सन्धान् a-हेतुत्वान् मध्ये बिन्दुं प्रकल्पयेत् । 22

यथायोगं पताकायाः प्रकर्याश् च नियोजनम् ॥33॥


अथ कार्यस्य पञ्चावस्थाः—

कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् । 23

आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ।

तत्र मुख्य-फलोद्योग-मात्रम् आरम्भ इष्यते ॥34॥ 24


यथा बाल-रामायणे मुख-सन्धौ रामस्य लोकोत्तरोत्कर्ष-प्राप्तये व्यवसाय-मात्रम् आरम्भः ।


अथ यत्नः—

यत्नस् तु तत्-फल-प्राप्त्याम् औत्सुक्येन तु वर्तनम् ॥35॥ 25a


यथा तत्रैव प्रतिमुख-सन्धौ ताटक-पातन-भूत-पति-धनुर्-दलनादिषु रामस्य यत्नः ।


अथ प्राप्त्य्-आशा—

प्राप्त्य्-आशा तु महार्थस्य सिद्धि-सद्भाव-भावना2 ॥36॥ 25b


यथा तत्रैव गर्भ-सन्धौ मालवन् माया-प्रयोग-वन-प्रवास-सीतापहरणादिभिर् अन्तरितायाः रामस्य परमोत्कर्ष-प्राप्तेर् धनुर्-भङ्गादि-सुग्रीव-सन्धि-सेतु-बन्धनादिभिः सिद्धि-सद्-भाव-भावना-कथनात् प्राप्त्य्-आशा ।


अथ नियताप्तिः—

नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः ॥37॥ 26a


यथा तत्रैव [बाल-रामायणे] विमर्श-सन्धौ निखिल-रक्षः-कुल-निबर्हणाद् अविघ्नेन रामस्य फल-संसिद्धि-निश्चयो नियताप्तिः ।


अथ फलागमः—

समग्रेष्ट-फलावाप्तिर् भवेद् एव फलागमः ॥38॥ 26b


यथा तत्रैव [बाल-रामायणे] निर्वहण-सन्धौ रामस्य ताताज्ञा-निर्बहण-वैर-प्रशमन-राज्योपभोगैर् लोकोत्तर-त्रिवर्ग-फलस्यावाप्तिः फलागमः ।


अथ सन्धिः—

एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।

योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥39॥ 27

पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् ।

पताका-विरहे बीजं बिन्दुं वा कल्पयेत् सुधीः ॥40॥ 28

मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये ।

अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपतः ॥41॥ 29


(तत्र पञ्च-सन्धयो भवन्ति—)

मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः ।

पञ्चैते सन्धयः


(मुख-सन्धिस् तद्-अङ्गानि चेत्थम्—)

तेषु यत्र बीज-समुद्भवः ॥42॥ 30

नाना-विधानाम् अर्थानां रसानाम् अपि कारणम् ।

तन् मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥43॥ 31

उपक्षेपः परिकरः परिन्यासो विलोभनम् ।

युक्तिः प्राप्तिः समाधानं विधानं परिभावना । 32

उद्भेद-भेदौ करणम् इति द्वादश योजयेत् ॥44॥ 33a


तत्रोपक्षेपः

उपक्षेपस् तु बीजस्य सूचना कथ्यते बुधैः ॥45॥ 33b


यथा बाल-रामायणे प्रतिज्ञात-पौलस्त्य-नामनि प्रथएऽङ्के—


(ततः प्रविशति विश्वामित्र-शिष्यः) शुनःशेपः—प्रातःसवन एव यजमानं द्रष्टुम् icchämiity उपक्रम्य… राक्षस-रक्षौषधं रामम् आनेतुं सिद्धाश्रमाद् अयोध्यां गतवता तात-विश्वामित्रेण यज्ञोपनिमन्त्रितस्य परम-सुहृदः श्रोत्रिय-क्षत्रियस्य सीरध्वजस्य स्व-प्रतिनिधिः प्रेषितोऽस्मि इत्य् अन्तेन (1.23 पद्यात् पूर्वम्] रावणादि-दुष्ट-राक्षस-शिक्षा-लक्षण-रामोत्साहोपबृंहक-विश्वामित्रारम्भ-रूपस्य बीजस्य सूचनाद् उपक्षेपः ।


अथ परिकरः

परिक्रिया तु बीजस्य बहुलीकरणं मतम् ॥46॥ 34a


यथा तत्रैव [बाल-रामायणे] (प्रविश्य तापस-च्छमना) राक्षसः—


सम्प्रेषितो माल्यवताम् अहम् अद्य

ज्ञातुं प्रवृत्तिं कुशिकात्मजस्य ।

पुरीं निमीनां मिथिलां च गन्तुं

तां चाप्य् अयोध्यां रघु-राजधानीम् ॥47॥ (1.23)


कुल-पुत्रकेति सप्रसामद् आश्लिष्टोऽस्मि इत्य् उपक्रम्य… स हि नक्तं-चराणां निसर्गामित्रो विश्वामित्रो व्रत-चर्यया, वीर-व्रत-चर्यया समर्थो दशरथोऽपि तथाविध एव एव (1.25 पद्याद् अनन्तरं] इत्य् अन्तेन विश्वामित्रारम्भस्य माल्यवदादि-वितर्क-गोचरत्वेन बहुलीकरणात् परिकरः ।


अथ परिन्यासः—

बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥48॥ 34b


यथा तत्रैव [बाल-रामायणे] राक्षसः (पुरोऽवलोक्य)—कथं तापसः । (प्रत्यभिज्ञाय) तत्रापि विश्वामित्र-धर्म-पुत्रः शुनःशेपः इत्य् उपक्रम्य… सम्प्रत्य् एव राक्षस-भयात् सत्रे दीक्षिष्यमाणः स भगवान् गोप्तारं रामभद्रं वरीतुम् अयोध्यां गतः । राक्षसः (स-त्रासं स्वगतम्)—हन्त कथम् एतद् अपि निष्पन्नम् । (प्रकाशम्) भगवन् मा कोपीः इत्य् आदिना (स्वगतम्) कृतं यत् कर्तव्यम् । सम्प्रति चार-सञ्चारस्यायम् अवसरः (1.27 पद्याद् अनन्तरम्] इत्य् अन्तेन विश्वामित्रानुभाव-कथनात् सराक्षत्रास-कथनाच् च बीज-निष्पत्तेः परिन्यासः ।


अथ विलोभनम्

नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् ॥49॥ 35a


यथा तत्रैव [बाल-रामायणे] रावणः—


यस्यारोपण-कर्मणापि बहवो वीर-व्रतं त्याजिताः ॥50॥


इत्य् उपक्रम्य, रावणः (सप्रत्याशम्)—


निर्माल्यं नयन-श्रियः कुवलयं वक्त्रस्य दासः शशी

कान्तिः प्रावरणं तनोर् मधुमुचो यस्याश् च वाचः किल ।

विंशत्या रचिताञ्जलिः कर-पुटैस् त्वां याचते रावणस्

तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥51॥ (1.40)


इत्य् अन्तेन तद्-गुण-वर्णनाद् विलोभनम् ।


अथ युक्तिः

सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥52॥ 35b


यथा तत्रैव [बाल-रामायणे] परशुराम-रावणीय-नामनि द्वितीयाङ्के—


(ततः प्रविशति) भृङ्गिरिटिः (परिक्रामन्न् आत्मानं निर्वर्ण्य)—अये निरूपतापि क्वचिन् महतेऽभुयदयाय इत्य् उपक्रम्य, भृङ्गिरिटिः—आम्, नारद यथा समर्थयसे । तथा हि—


एकं कैलासम् अद्रिं कर-गतम् अकरोच् चिच्छदे क्रौञ्चम् अन्यो

लङ्काम् एकः कुबेराद् अहृत वसतये कोङ्कणानब्धितोऽन्यः ।

एकः शक्रस्य जेता समिति भगवतः कार्तिकेयस्य चान्यस्

तत् कामं कर्म-साम्यात् किम् अपरम् अनयोर् मध्यगा वीर-लक्ष्मीः ॥53॥ (2.15)


इत्य् अन्तेन राघव-प्रतिनायकयोर् भार्गव-रावणयोः कर्म-साम्य-निर्णय-कथनाद् युक्तिः ।


अथ प्राप्तिः

प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते ॥54॥ 36a


यथा तत्रैव [बाल-रामायणे] नारदः (सहर्षं हस्तम् उद्यम्य)—


चित्रं नेत्र-रसायनं त्रिदशतासिद्धेर् महा-मङ्गलं

मोक्ष-द्वारम् अपावृतं मम मनः-प्रह्लादना-भेषजम् ।

साकं नाक-पुरन्धिर्भिर् नव-पति-प्राप्त्य्-उत्सुकाभिः सुराः

सर्वे पश्यत राम-रावण-रणं वक्त्य् एष वो नारदः ॥55॥ (2.16)


इत्य् अत्र नारदस्य युद्धावलोकन-हर्ष-प्राप्तेः प्राप्तिः ।


अथ समाधानं—

बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥56॥ 36b


यथा तत्रैव [बाल-रामायणे] भृङ्गिरिटिः—युद्ध-रुचे मा निर्भरं संरम्भस्व । इत्य् उपक्रम्य । अयोध्यां गत्वा परं राम-रावणीयं योजयिष्यामि (2.16 पद्याद् अनन्तरम्] इत्य् अन्तेन राघवोत्साह-बीजस्य नारदेन पुनर् आधानात् समाधानम् ।


अथ विधानं—

सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः ॥57॥ 37a


यथा तत्रैव [बाल-रामायणे] प्रथमाङ्के, सीता (स-साध्वसौत्सुक्यम्)—अम्मो रक्खसो त्ति सुणिअ सच्चं सज्झस-कोदहलाणं मज्झे बट्टामि । (अंहो राक्षस इति श्रुत्वा सत्यं साध्वस-कौतूहलयोर् अन्तरे वर्ते |) इत्य् उपक्रम्य सीता—तादसदानंदमिस्साणं अन्तरे उबबिसिस्सं (तात-शतानन्द-मिश्राणाम् अन्तरे उपवेक्ष्यामि) | (1.42 पद्यात् पूर्वम्] इत्य् अन्तेन सीतायाः अदृष्ट-पूर्व-राक्षस-दर्शनेन सुख-दुःख-व्यतिकराख्यानाद् विधानम् ।


अथ परिभावना

श्लाघ्यैश् चित्त-चमत्कारो गुणाद्यैः परिभावना ॥58॥ 37b


यथा तत्रैव [बाल-रामायणे], रावणः (सौत्सुक्यं विलोक्य स्वगतम्)—अहो त्रिभुवनातिशायि मकरध्वज-सञ्जीवनं रामणीयकम् अस्याः । तथा हि—


इन्दुर् लिप्त इवाञ्जनेन जडिता दृष्टिर् मृगीणाम् इव

प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेम-प्रभा ।

पारुष्यं कलया च कोकिल-वधू-कण्ठेष्व् इव प्रस्तुतं

सीतायाः पुरतश् च हन्त शिखिनां बर्हाः सगर्हा इव ॥59॥ (1.42)


इत्य् उपक्रम्य, शतानन्दः (अपवर्य)—अहो लङ्काधिपतेर् अपूर्व-गर्व-गरिमा । यन् ममापि शतानन्दस्य न निश्चिनुते चेतः । किं भविष्यति (1.46 पद्याद् अनन्तरम्] इत्य् अन्तेन रावणस्य सीता-रामणीयक-दर्शनेन शतानन्दस्य रावणोत्साह-दर्शनेन च तयोश् चित्त-चमत्कार-कथनात् परिभावना ।


अथोद्भेदः—

उद्घातनं यद् बीजस्य स उद्भेदः प्रकीर्तितः ॥60॥ 38a


यथा तत्रैव [बाल-रामायणे] द्वितीयाङ्के, रावणः—त्रैयाम्बकः परशुर् एष निसर्ग-चण्ड (2.36) इत्य् आदि पठति । जामदग्न्यः—अपकुर्वतापि भवता परम् उपकृतम् । यद् एष स्मारितोऽस्मीत्य् उपक्रम्य (2.44 पद्यात् पूर्वम्]—


लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां

पुंसां कुलं न हि निमित्तम् उदारतायाः ।

वातापितापन-मुनेः कलशात् प्रसूतिर्

लीलायितं पुनर् अमुष्य समुद्र-पानम् ॥61॥ (2.51)


इत्य् अन्तेन गूढ-शङ्कर-धनुर् अधिक्षेपोद्घाटनाद् वा लोकोत्तर-चरित-सामान्य-वर्णनेन तिरोहित-रामचन्द्रोत्साहोद्घाटनाद् वा उद्भेदः ।


अथ भेदः—

बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥62॥ 38b


यथा तत्रैव [बाल-रामायणे] रावणः (विलोक्य)—अथ याचित-परशुना परशुरामेण किम् अभिहितम् आसीत् ।


मायामयः—त्रैलोक्य-माणिक्य रामोदन्तम् आकर्णयतु स्वामी ।


पौलस्त्यः प्रणयेन याचत इति श्र्तुवा मनो मोदते

देयो नैष हर-प्रसाद-परशुस् तेनाधिकं ताम्यति ।

तद् वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही

तुभ्यं ब्रूहि रसातल-त्रिदिवयोर् निर्जित्य किं दीयताम् ॥63॥ (2.20)


रावणः—कदा नु खलु परशुरामो रसातल-त्रिदिवयोर् जेता दाता च संवृत्तः । रावणः पुनः प्रतिग्रहीता च । ततस् त्वया किम् असौ प्रत्युक्तः । इत्य् उपक्रम्य


मायामयः—देव प्रकृति-रोषणो रेणुकापुत्रः । तत् तम् एवागतम् अहम् उत्प्रेक्षे ।


रावणः—प्रियं नः (2.24 पद्यात् पूर्वम्] इत्य् अन्तेन प्रतिनायक-रूप-भार्गव-रावणयोर् उत्तेजनाद् भेदः ।


अथ करणम्—

प्रस्तुतार्थ-समारम्भं करणं परिचक्षते ॥64॥ 39a


यथा तत्रैव [बाल-रामायणे] (2.25 पद्याद् अनन्तरम्] उभाव् अपि चापारोपणं नाटयतः इत्य् उपक्रम्य आ अङ्क-परिसमाप्तेः जामदग्न्य-रावणयोः प्रस्तुत-युद्धारम्भ-कथनात् करणम् ।


अथ प्रतिमुख-सन्धिः—

बीज-प्रकाशनं यत्र दृश्यादृश्यतया भवेत् । 39

तत् स्यात् प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः ॥65॥

इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः । 40

विलास-परिसर्पौ च विधुतं शम-नर्मणी ॥66॥

नर्म-द्युतिः प्रगमनं निरोधः पर्युपासनम् । 41

पुष्पं वज्रम् उपन्यासो वर्ण-सङ्ग्रहनं तथा ॥67॥


तत्र विलासः—

विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥68॥ 42


यथा तत्रैव [बाल-रामायणे] विलक्ष-लङ्केश्वर-नामनि तृतीयाङ्के (3.21 पद्यात् पूर्वम्] रामः—अये इयम् असौ सा सीता, यस्याः स्वयं वसुमती माता याग-भूर् जन्म-मन्दिरं इन्दु-शेखर-कार्मुकारोपणं च पणः । (स-स्पृहं निर्वर्ण्य) इत्य् आरभ्य, प्रतीहारः—


एतेनोच्चैर् विहसितम् असौ काकली-गर्भ-कण्ठो

लौल्याच् चक्षुः प्रहितम् अमुना साङ्ग-भङ्गः स्थितोऽयम् ।

हारस्याग्रं कलयति करेणैष हर्षाच् च किंचित्

स्त्रैणः पुंसां नव-परिगमः कामम् उन्माद-हेतुः ॥69॥ (3.26)


इत्य् अन्तेन रामादीनां सीतालम्बनाभिलाष-कथनाद् विलासः ।


अथ परिसर्पः—

पूर्व-दृष्टस्य बीजस्य त्व् अङ्क-च्छेदादिना तथा ।

नष्टस्यानुस्मृतिः शश्वत् परिसर्प इति स्मृतः ॥70॥ 43


यथा तत्रैव [बाल-रामायणे] प्रतीहारः (स्वगतम्)—कथम् एते क्षत्रिय-जन-समुचितेऽपि चापारोपण-कर्मणि निखिलाः क्षत्रियाः वितथ-सामर्थ्याः वर्तन्ते । तद् एष परम् अनाकलित-सारो विकर्तन-कुल-कुमार आस्ते । यद् वा, किम् अनेनापि—


यस्य वज्र-मणेर् भेदे भिद्यन्ते लोह-सूचयः ।

करोतु तत्र किं नाम नारी-नख-विडम्बनम् ॥71॥ (3.66)


(विचिन्त्य) भवतु । तथापि सङ्कीर्तयाम्य् एनम् । अनाकलित-सारो हि वीर-प्रकाण्ड-सम्भूतिः इत्य् उपक्रम्य ।


हेमप्रभा—संपण्णं च पिअ-सहीए पाणि-ग्गहणम् (3.79 पद्याद् अनन्तरम्] (सम्पन्नं च प्रिय-सख्या पाणि-ग्रहणम्) इत्य् अन्तेन पूर्वं ताटकादि-वध-दृष्टस्य पश्चान् निखिल-क्षत्रिय-दुरारोप-धूर्जटि-चापारोपण-प्रभाव-वर्णनाद् नष्टस्य रामभद्रोत्साहस्य तद्-धनुर्-भङ्ग-क्रिया-रूपेण स्मरणात् परिसर्पः ।


अथ विधुतम्

नायकादेर् ईप्सितानाम् अर्थानाम् अनवाप्तितः ।

अरतिर् यद् भवेद् तद् धि विद्वद्भिर् विधुतं मतम् । 44

अथवानुनयोत्कर्षं विधुतं स्यान् निराकृतिः ॥72॥ 45a


यथा तत्रैव [बाल-रामायणे] भार्गव-भङ्ग-नामनि चतुर्थेऽङ्के, शतानन्दः—


यस्यास्ते जननी स्वयं क्षितिर् अयं योगीश्वरस् ते पिता ॥73॥ (4.42)


इत्य् आरभ्य, रामः (विचिन्त्य स्वगतम्)—रुदत्य् अपि कमनीया जानकी—इत्य् अन्तेन (4.47 पद्याद् अनन्तरं] सीतायाः बन्धु-विरह-जनितारति-कथनाद् विधुतम् । अथ वा मतान्तरेण तत्रैव, रामः (समुपसृत्य)—भगवन् भार्गव सदयं प्रसीद इत्य् आरभ्य, जामदग्न्यः—नाभिवादन-प्रसाद्यो रेणुका-सूनुः (4.58 पद्यात् पूर्वम्] इत्य् अत्र रामानुनयस्य भार्गवेणास्वीकाराद् विधूतम् ।


अथ शमः—

अरतेः शमनं तज्-ज्ञाः शमम् आहुर् मनीषिणः ॥74॥ 45b


यथा तत्रैव [बाल-रामायणे] (4.57 पद्यात् पूर्वं) हेमप्रभा—जुज्जइ पफुल्ल-कोदूहल-त्तणं । परसुराम-दंसणेण उण ससज्झ-सत्तणं भग्ग-धन-द्दण्ड-चण्ड-चरितस्स पुरदो रामचंदस्स । (युज्यते प्रफुल्ल-कौतूहलत्वं परशुराम-दंशनेन पुनः स-साध्वसत्वं भग्न-धनुर्-दण्ड-चण्ड-चरितस्य पुरतो रामचन्द्रस्य) इत्य् अत्र रामचन्द्र-पराक्रम-कथनात् सीतायाः अरति-शमनात् शमः ।


अथ नर्म—

परिहास-प्रधानं यद् वचनं नर्म तद् विदुः ॥75॥ 46


यथा तत्रैव [बाल-रामायणे] तृतीयेऽङ्के, रामः (सकण्ठ-रोधम्)—


वाचा कार्मुकम् अस्य कौशिक-पतेर् आरोपणायार्पितं

mad-dor-दण्ड-हठाञ्चनेन तद् इदं भग्नं कृत-न्यक्-कृति ।

नो जाने जनकस् तद् अत्र भगवान् व्रीडा-वशाद् उत्तरं

निक्षेप्त्रे नत-कन्धरो भगवते रुद्राय किं दास्यति ॥76॥ (3.71)


इत्य् अत्र जनकाधिपापलापेन हास-प्रधानं नर्म ।


अथ नर्म-द्युतिः—

कोपस्यापह्नवार्थं यद् धास्यं नर्म-द्युतिर् मता ॥77॥ 46


यथा तत्रैव [बाल-रामायणे] चतुर्थाङ्के विश्वामित्रो जामदग्न्यं प्रति—


रामः शिष्यो भृगुभव भवान् भागिनेयी-सुतो मे

वामे बाहाव् उत तद्-इतरे कार्यतः को विशेषः ।

दिव्यास्त्राणां तव पशुपतेर् अस्य लाभस् तु मत्तस्

तत् त्वां याचे विरम कलहाद् आर्यकर्मारभस्व ॥78॥ (4.69)


जामदग्न्यः (विहस्य) : मातुर् मातुल न किंचिद् अन्तरं भवतो भवानीवल्लभस्य च । (इत्य् उपक्रम्य)


रामः (विहस्य) : जामदग्न्य ! एकः पुनर् अयं शस्त्र-ग्रहणाधिकारो यद् गुरुष्व् अपि तिरस्कारः (तत्रैव किञ्चित् परस्तात्) इत्य् अन्तेन भार्गव-राघवयोः पूज्य-विषय-क्रोधापह्नवार्थं हास्य-कथनान् नर्म-द्युतिः ।


अथ प्रगमणम्—

तत् तु प्रगमनं यत् स्याद् उत्तरोत्तर-भाषणम् ॥79॥ 47a


यथा तत्रैव [बाल-रामायणे], रामः


किं पुनर् इमाः सर्वङ्कषा रोष-वाचः ।

सर्वत्यागी परिणत-वयाः सप्तमः पद्म-योनेः ॥80॥ (4.71)


इति श्लोकान्ते जामदग्न्यः: तत् किम् ?


रामः (स-खेदम्) :

यस्याचार्यकम् इन्दु-मौलिर् अकरोत् स-ब्रह्मचारी चिरं

जातो यत्र गुहश् चकार च भुवं यद् गीत-वीर-व्रताम् ।

तत् कोदण्ड-रहस्यम् अद्य भगवन् द्रष्टैष रामः स ते

हेलोज्जृम्भित-जृम्भकेण धनुषा क्षत्रं च नालं वयम् ॥81॥ (4.72)


जामदग्न्यः : साधु रे क्षत्रिय-डिम्भ, साधु । इत्य् अन्तेन भार्गव-राघवयोर् उक्ति-प्रत्युक्ति-कथनात् प्रगमनम् ।


अथ निरोधः—

यत्र व्यसनम् आयाति निरोधः स निगद्यते ॥82॥ 47b


यथा तत्रैव [बाल-रामायणे] जामदग्न्यः—


पक्व-कर्पूर-निष्पेषम् अयं निरपिषत् त्रयम् ।

मम व्रीडां च चण्डीश-चापं च स्वं च जीवितम् ॥83॥ (4.65)


जनकः—कथं सन्न्यस्त-शस्त्रस्यापि पुनर् अस्त्र-ग्रहण-क्षणो वर्तते इत्य् उपक्रम्य,


प्रहिणु तद् इह बाणान् वार्धकं मां दुनोति ॥84॥ (4.67)


दशरथः—भोः सम्बन्धिन् कृतं कार्मुक-परिग्रह-व्यसनेन—इत्य् अन्तेन जनकस्य भार्गव-निमित्तस्य जरा-निमित्तस्य वा व्यसनस्य कथनाद् निरोधः ।


अथ पर्युपासनम्—

रुष्टस्यानुनयो यः स्यात् पर्युपासनम् ईरितम् ॥85॥ 48a


यथा तत्रैव [बाल-रामायणे] विश्वामित्रः (जामदग्न्यं प्रति)—


रामः शिष्यो भृगु-सुत भवान् भागिनेयी-सुतो मे ॥86॥ (4.69)


इत्य् अत्र श्लोके रोषान्धस्य भार्गवस्यानुनयो विश्वामित्रेण कृत इति पर्युपासनम् ।


अथ पुष्पम्—

स-विशेषाभिधानं यत् पुष्पं तद् इति संज्ञितम् ॥87॥ 48b


यथा तत्रैव [बाल-रामायणे] तृतीयाङ्के (प्रविश्य) कोहलः—


कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने ॥88॥ [बा.रा. 3.11] इत्य् उपक्रम्य,


प्रकटित-रामाम्भोजः कौशिकवा सपदि लक्ष्मणानन्दी ।

सुर-चाप-नमन-हेतोर् अयम् अवतीर्णः शरत्-समयः ॥89॥ [बा.रा. 3.16]


इत्य् अन्ते रामचन्द्र-लक्षणार्थ-विशेषाभिधानात् पुष्पम् ।


अथ वज्रम्—

वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम् ॥90॥ 49a


यथा तत्रैव [बाल-रामायणे] चतुर्थाङ्के, जामदग्न्यः—निदर्शित-लाघव राघव तद् आकर्णय यत् ते करोमि—


त्रुटित-निविड-नाडी-चक्रवाल-प्रणाली-

प्रसृत-रुधिर-धारा-चर्चितोच्चण्ड-रुण्डम् ।

मडमडित-मृडानी-कान्त-चापस्य भङ्क्तुः

परशुर् अमर-वन्द्यः खण्डयत्य् अद्य मुण्डम् ॥91॥ [बा.रा. 4.61]


इत्य् उपक्रम्य, यः प्रेत-नाथस्यातिथ्यम् अनुभवितु-काम इत्य् अन्तेन वज्र-निष्ठुर-भाषणाद् वज्रम् ।


अथोपन्यासः—

युक्तिभिः सहितो योऽर्थः उपन्यासः स इष्यते ॥92॥ 49b


यथा तत्रैव [बाल-रामायणे] मातलिः—अयं हि पितृ-भक्त्य्-अतिशयः परशुरामस्य यद् उत रेणुका-शिरश्-छेदः [4.29 पद्याद् अनन्तरम्] इत्य् उपक्रम्य—


यद् वा ते गुरवोऽविचिन्त्य-चरितास् तेभ्योऽयम् अस्त्व् अञ्जलिः ॥93॥ [बा.रा. 4.33]


इत्य् अन्तेन उपपत्तिभिः पितुर् निदेश-करणाद् अपि मातृ-वध-करणस्यैव प्रतिपादनाद् वा गुरूणाम् अविचिन्त्य-चरितत्वोपन्यासेन सर्वोपपन्नत्व-प्रतिपादनाद् वा उपन्यासः ।


अथ वर्ण-संहारः—

सर्व-वर्णोपगमनं वर्ण-संहार उच्यते ॥94॥ 50a


यथा तत्रैव [बाल-रामायणे] जामदग्न्यः (कर्णं दत्त्वा आकाशे)—किं ब्रूथ ? केन न वर्णितं दाशरथेः शङ्कर-कार्मुकारोपणम् ? को न विस्मितस् तद्-भङ्गेन ? (साक्षेपम्) (केन न वर्णितम् इत्य् आदि पठति) शृणुत भोः ।


यः कर्ता हर-चाप-दण्ड-दलने यश् चानुमन्ता ननु

द्रष्टा यश् च परीक्षिता च य इह स्तोता च वक्ता च यः ॥95॥ [बा.रा. 4.56]


इत्य् उपक्रम्य—

रामो राम-मयं स्वयं गुह-सहाध्यायी समन्विष्यति ॥96॥ [बा.रा. 4.57]


इत्य् अन्तेन हर-चाप-दलनस्य निषिद्धया कर्तृतया अनुमन्तृतया स्तोतृतया च राघव-विश्वामित्र-पीरादि-परामर्शेन ब्राह्मण-क्षत्रियादि-वर्णानां सङ्ग्रहणाद् वर्ण-संहारः ।


अथ गर्भ-सन्धिः—

दृष्टादृष्टस्य बीजस्य गर्भस् त्व् अन्वेषणं मुहुः । 50b

अत्राप्य् आचापताकानुरोधाद् अङ्गानि कल्पयेत् ॥97॥

अभूताहरणं मार्गो रूपोदाहरणे क्रमः । 51

सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ।

उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥98॥ 52


तत्राभूताहरणम्

अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम् ॥99॥ 53a


यया तत्रैव [बाल-रामायणे] उन्मत्त-दशानन-नामनि पञ्चमाङ्के माल्यवान् (हसित्वा)—वृद्ध-बुद्धिर् हि प्रथमं पश्यति चरमं कार्यम् । यन् मया धूर्जटि-धनुर्-अधिक्षेपतः प्रभृति मति-चक्षुषा दृष्टम् एव यद् उत दशकन्धरोऽनुसन्धास्यति सीता-हरणम् ।


माया-मयः : ततस् ततः ?


माल्यवान्: ततश् च मया मन्दोदरी-पितुर् माया-गुरोर् मयस्य प्रथम-शिष्यो विशारद-नामा यन्त्र-कारः स-बहुमानं नियुक्तः सीता-प्रतिकृति-करणाय । विरचिता च सा रावणोपच्छन्दनार्थम् । अभिहितं च—


सूत्र-धार-चलद्-दारु-गात्रेयं यन्त्र-जानकी ।

वक्त्रस्थ-शारिकालाप लङ्केन्द्रं वञ्चयिष्यति ॥100॥ [बा.रा. 5.5]


इत्य् उपक्रम्य, रावणः (पुनर् निरूप्य शारिकाधिष्ठित-वक्त्रं सीता-प्रतिकृति-यन्त्रं): अहो मतिमान् मायामयः । छालितोऽसि जनक-राज-पुत्र्याः प्रतिकृति-समर्पणेन (5.20 पद्याद् अनन्तरम्] इत्य् अन्तेन माल्यवत् कपट-वाक्य-संविधानाद् अभूताहरणम् ।


अथ मार्गः—

मार्गस् तत्त्वार्थ-कथनम् ॥101॥ 53b


यथा तत्रैव [बाल-रामायणे] निर्दोष-दशरथ-नामनि षष्ठाङ्के माया-मयः—आर्य किम् अपि द्विषताम् अप्य् आवर्जकम् उदात्त-जन-चरितम् । पश्य—


क्रूर-क्रमा किम् अपि राक्षस-जातिर् एका

तत्रापि कार्य-परतेति मयि प्रकर्षः ।

रामेण तु प्रवसता पितुर् आज्ञयैव

बाष्पाम्भसाम् अहम् अपीह कृतो रसज्ञः ॥102॥ [बा.रा. 6.9]


इत्य् उपक्रम्य, मायामयः—ततश् च वामदेव-प्रभृतिभिर् मन्त्रिभिर् यथा-वृत्तम् अभिधाय सपादोपग्रहं निवारितोऽपि तद् इदम् अभिधाय प्रस्थितः—


मया मूर्ध्नि प्रह्वे पितुर् इति धृतं शासनम् इदं

स यक्षो रक्षो वा भवतु भगवान् वा रघुपतिः ।

निवर्तिष्ये सोऽहं भरत-कृत-रक्षां रघुपुरीं

समाः सम्यङ् नीत्वा वन-भुवि चतस्रश् च दश च ॥103॥ [बा.रा. 6.11]


इत्य् अन्तेन राम-प्रवास-विषयस्य मायमय-दुःखस्य सत्यस्यैव व्यक्तत्वाद् वा मायामयादेः कपटत्व-ज्ञानेऽपि रामचन्द्रेण सत्यतयाङ्गीकाराद् वा मार्गः ।


अथ रूपम्—

रूपं सन्देह-कृद् वचः ॥104॥ 53b


यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के कैकेयी (सोद्वेगम्)—पणमामि bhaavadià सरऊं जा पुब्बं दीसमाणा णयण-पीऊस-गण्डूस-कबलं करेंति असि । सा संपदं हालाहल-कबड-पडिरूबा पडिहाअदि । किं पुण मे अओज्झा-दंसणे बि अकारण-पज्जाउलं hiaaà । [प्रणमामि भगवतीं सरयूं या पूर्वं दृश्यमाना नयण-पीयूष-गण्डूष-कवलं कुर्वती आसीत्, सा सम्प्रतं हालाहल-कवल-प्रतिरूपा प्रतिभाति । किं पुनर् मे अयोध्या-दर्शनेऽपि अकारण-पर्याकुलं हृदयम् |]


इत्य् उपक्रम्य, दशरथः (अकर्णितकेन)—


एतच् छ्रान्त-विचित्र-चत्वर-पथं विश्रान्त-वैतालिक-

श्लाघा-श्लोकम् अगुञ्जि-मञ्जु-मुरजं विध्वस्त-गीत-ध्वनि ।

व्यावृत्ताध्ययनं निवृत्त-सुकवि-क्रीडा-समस्यं नमद्-

विद्वद्वद् वाद-कथं कथं पुरम् इदं मौन-व्रते वर्तते ॥105॥ [बा.रा. 6.12]


इत्य् अन्तेन कैकेयी-दशरथयोर् अयोध्या-विषय-विषाद-वितर्क-विन्यासाद् रूपम् ।


अथोदाहरणम्—

सोत्कर्ष-वचनं यत् तु तद् उदाहरणं मतम् ॥106॥ 54a


यथा तत्रैव [बाल-रामायणे] असम-पराक्रम-नामनि सप्तमाङ्के विभीषणः—सखे सुग्रीव ! अतिशशाङ्क-शेखरम् इदम् आचेष्टितं रामदेवस्य यद् अनेन—


निर्वाणं जल-पान-पीडन-बलैर् यस्मिन् युगान्तानलैर्

यस्याभाति कुकूल-मुर्मुर-मृदुः क्रोडे शिखी बाडवः ।

तस्याप्य् अस्य कृशानु-सङ्क्रम-कृत-ज्योतिः-शिखण्डैः शरैर्

दत्तश् चण्ड-दवाग्नि-अम्बर-विधिर् देवस्य वारां-निधेः ॥107॥ (7.32)


इत्य् उपक्रम्य, समुद्रः—तर्हि बाल-नारायणं रामम् एवोपसर्पामः । न हि राकामृगाङ्कम् अन्तरेण चन्द्र-मणेर् आनन्द-जल-निष्यन्दः (7.36 पद्याद् पूर्वम्] इत्य् अन्तेन समुद्र-क्षोभक-रामचन्द्रोत्साहोत्कर्ष-कथनाद् उदाहरणम् ।


अथ क्रमः—

भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥108॥ 54b


यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के [6.4 पद्याद् अनन्तरम्] माल्यवान् (स्मृति-नाटिकेन)—न जाने किं हि वृत्तं कैकेयी-दशरथयोः ।


(उपसर्पितकेन) मायमयः—जयत्व् आर्यः ।


शूर्पणखा—जेदु जेदु कणिट्ठमादाम् अहो । [जयतु जयतु कनिष्ठ-मातामहः |]


माल्यवान्—अथ किं वृत्तं तत्र ?


मायमयः—यथादिष्टम् आर्येण । इत्य् उपक्रम्य ।


माल्यवान् (सहर्षम्)—तर्हि विस्तरतः कथ्यताम् ।


इत्य् अन्तेन माल्यवच् चिन्ता-समकालम् एव शूर्पणखा-मायामययोर् उपगमनाद् वा माल्यवतो विलम्बासहाभिप्राय-परिज्ञानवता मायामयेन निष्पन्नस्य कार्यस्य सङ्क्षेप-कथनाद् वा क्रमः ।


अथ सङ्ग्रहः—

सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः ॥109॥ 55a


यथा तत्रैव [बाल-रामायणे] सप्तमाङ्के, समुद्रः (साभ्यर्थनम्)—


इन्दुर् लक्ष्मीर् अमृत-मदिरे कौस्तुभः पारिजातः

स्वर्-मातङ्गः सुर-युवतयो देव धन्वन्तरिश् च ।

मन्थाम्रेडैः स्मरसि तद् इदं पूर्वम् एव त्वयात्त

सम्प्रत्य् अब्धिः शृणु जल-धनस् त्वां प्रपन्नः प्रशाधि ॥110॥ [बा.रा. 7.36]


रामः (सगौरवम्)—भगवन् रत्नाकर ! नमस् ते । इत्य् उपक्रम्य,


समुद्रः—यथा सप्तमो वैकुण्ठावतारः [7.44 पद्यात् पूर्वम्] इत्य् अन्तेन समुद्र-रामचन्द्रयोः परस्पर-प्रिय-वचन-सङ्ग्रहणात् सङ्ग्रहः ।


अथ अनुमानम्—

अर्थस्याभ्यूहनं लिङ्गाद् अनुमानं प्रचक्षते ॥111॥ 55b


यथा तत्रैव [बाल-रामायणे, 7.21 पद्यात् पूर्वम्] प्रतीहारी (समन्ताद् अवलोक्य)—कथम् अयम् अन्यादृश इव लक्ष्यतेऽम्बुराशिः ।


वन्दी (यथोपलक्षित-मार्गेण स-चमत्कारं पुरोऽवलोक्य)—पश्य । विलीयमान-जल-मानुष-मिथुनम् अत्यर्थ-कदर्थ्यमान-शङ्खिनी-यूथम् इत्य् उपक्रम्य,


प्रतीहारी—

आं ज्ञातं धाम्नि वारां रघुपतिर्

विशिखाः प्रज्वलन्तः पतन्ति ॥112॥ [बा.रा. 7.30]


इत्य् अन्तेन समुद्र-क्षोभ-लिङ्गानुमित-रामोत्साहार्थ-कथनाद् अनुमानम् ।


अथ तोटकम्

संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् ॥113॥ 56a


यथा तत्रैव [बाल-रामायणे] हनुमान्—यथादिशति स्वामी । (सर्वतोऽवलोक्य)—


दृप्यद्-विक्रम-केलयः कपि-भटाः शृण्वन्तु सुग्रीवजाम्

आज्ञां मौलि-निवेशिताञ्जलि-पुटाः सतोर् इह व्यूहने ।

dor-दण्ड-द्वय-ताडन-श्लथ-धरा-बन्धोद्धृतान् भूधरान्

आनेतुं सकलाः प्रयात ककुभः किं नाम वो दुष्करम् ॥114॥ [बा.रा. 7.46]


इत्य् उपक्रम्याङ्क-परिसमाप्तेः कपि-राक्षसादि-संरम्भ-कथनात् तोटकम् ।


अथ अधिबलम्—

बुधैर् अधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥115॥ 56b


यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के [6.5 पद्यात् पूर्वम्] मायामयः—अथैकदा दयित-स्नेह-मय्या कैकेय्या समम् असुरानीक-विजयाय पूरित-सुहृन्-मनोरथे दशरथे त्गिर्विष्टप-तिलक-भूतं पुरुहूतं प्रभाववति समुपस्थितवति तद्-रूप-धारिणौ कुवलयाभिरामं रामं सपरिच्छदं छलयितुं अयोध्यां शूर्पणखा अहं च प्राप्तवन्तौ । इत्य् उपक्रम्य,


माल्यवान्—किम् असाध्यं वैदग्ध्यस्य [6.5 पद्याद् अनन्तरं] इत्य् अन्तेन मायामय-शूर्पणखाभ्यां कपट-वेष-धारणेन राम-वामदेव-वञ्चनाद् अधिबलम् ।


अथ उद्वेगः—

शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते ॥116॥ 57a


यथा तत्रैव [6.56 पद्यात् पूर्वम्] (ततः प्रविशति गगनार्धावतरण-नाटितकेन रत्न-शिखण्डः)—स्वस्ति महाराज-दशरथाय ।


दशरथः—अपि कुशलं वयस्यस्य जटायोः ।


रत्नशिखण्डः—प्रिय-सुहृद्-उपयोगेन । न पुनः शरीरेण ।


दशरथः—भद्र समुपविश्य कथ्यताम् । व्याकुलोऽस्मि इत्य् उपक्रम्य,


कोसल्या—हा देब्ब तुए किद-विडंबं समत्थिअं बण-गदं राहव-कुटुंबं । [हा देव त्वया कृत-विडम्बं समर्थितं वन-गतं राघव-कुटुम्बम् । ]


सुमित्रा—ण केबलं बण-गदं । भुबण-गदं बि । [न केवलं वन-गतं । भुवन-गतम् अपि |] (6.70 पद्याद् अनन्तरं] इत्य् अन्तेन मातृ-गत-भीतेर् उपन्यासाद् उद्वेगः ।


अथ सम्भ्रमः—

शत्रु-व्याघ्रादि-सम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥117॥ 57b


यथा तत्रैव [बाल-रामायणे] वामदेवः (सास्रं स्वगतम्)—


हे मद्-वाणि निजां विमुञ्च वसति द्राग् देहि यात्रां बहिः

(राजानं प्रति प्रकाशम्)

देव स्तम्भय चेतनां श्रवणयोर् अभ्येति शुष्काशनिः ।

(दम्पती शङ्कां नाटयतः) वामदेवः—

त्वद्-रूपाद् विपिनाय चीवरधरो धन्वी जटी शासनं

रामः प्राप्य गतः कुतश्चन वनं सौमित्रि-सीता-सखः ॥118॥ [बा.रा. 6.13]


उभौ मूर्च्छतः । वामदेवः—देव समाश्वसिहि ।


दशरथः (समाश्वास्य)—केन पुनः कारणेन इत्य् उपक्रम्य,


दशरथः—वत्स रामभद्र मन्ये ममैव मलयाचल-निवासिनः प्रिय-वयस्यस्य जटायोर् अपि शोक-शङ्कुर् अयं सर्वङ्कषो भविष्यति । [6.55 पद्याद् अनन्तरम्] इत्य् अन्तेन कौसल्या-दशरथादीनां रक्षस्-तरक्षु-हर्यक्ष-प्रभृति-सञ्चरण-दारुणारण्यादिषु राम-प्रवास-विषय-शङ्का-त्रासानुवृत्ति-कथनात् सम्भ्रमः ।


अथ आक्षेपः—

गर्भ-बीज-समाक्षेपम् आक्षेपं परिचक्षते ॥119॥ 58a


यथा तत्रैव [बाल-रामायणे] पञ्चमाङ्के [5.74 पद्याद् अनन्तरं] (प्रविश्य अपटीक्षेपेण छिन्न-नामा कृतावगुण्ठना) शूर्पणखा (साक्रन्दं पादयोर् निपत्य)—अज्ज एक्क-मादुअ पेक्ख takkhaa-चूडामणी उप्पाडिदो । बडवाणल-जाला-kaläpaaà घुंतलिदं । दसकण्ठ-कनिट्ठ-बहिणिए अच्चाहिदं । [आर्य एक-मातृक प्रेक्षस्व तक्षक-चूडामणिर् उत्पाटितः । बडवानल-ज्वाला-कलापकं चूर्णितम् । दशकण्ठ-कनिष्ठ-भगिन्या अत्याहितम् |] इत्य् उपक्रम्य,


रावणः (प्रकाशम्)—ततः किं तस्याः ?


शूर्पणखा—सापि लंकेस्सरस्स समुचिदत्ति अबहरंती तेहिं काबालिअ-ब्बद-जोग्गा किदंहि । [सापि लङ्केश्वरस्य समुचितेति व्यवहरन्ती तैः कापालिक-व्रत-योग्या कृतास्मि |]


इत्य् अन्तेन अङ्कान्त-गत-भागेन सकल-देवता-तेजस् तिरस्करण-रावणातिशय-वर्णना-गर्भीकृतस्य रामोत्साहस्य शूर्पणखा-कर्ण-नासा-निकृन्तन-रूपेण समुद्भेदाद् आक्षेपः ।


अथ विमर्श-सन्धिः—

यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते । 58b

बीजार्थो गर्भ-निर्भिन्नः स विमर्श इतीर्यते ॥120॥

प्रकरी-नियताप्त्यानुगुण्याद् अत्राङ्ग-कल्पनम् । 59

अपवादोऽथ सम्फेटो विद्रव-द्रव-शक्तयः ॥121॥

द्युति-प्रसङ्गौ छलन-व्यवसायौ निरोधनम् । 60

प्ररोचना विचलनम् आदानं स्युस् त्रयोदश ॥122॥


अथ अपवादः—

तत्रापवादो दोषाणां प्रख्यापनम् इतीर्यते ॥123॥ 61


यथा तत्रैव [बाल-रामायणे] अष्टमाङ्के वीर-विलास-नामनि [आदौ] (ततः प्रविशतो राक्षसौ) एकः—सखे दुर्मुख किम् अपि महान् सत्त्व-भ्रंशो दशकण्ठस्य यत् कुमार-सिंहनाद-वधम् अप्य् आकर्ण्य न शोकं कृतो नाप्य् अमर्षः । इत्य् उपक्रम्य,


त्रिजटा—कहं देवेण दिण्णो लज्जा-देईए जलांजली । [कथं देवेन दत्तो लज्जा-देव्यै जलाञ्जलिः |] [8.10 पद्याद् अनन्तरम्] इत्य् अन्तेन रावण-गत-दुर्बुद्धि-दोष-प्रख्यापनाद् अपवादः ।


अथ सम्फेटः—

दोष-सङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते ॥124॥ 62a


यथा तत्रैव, सुमुखः (जनान्तिकम्)—सखे दुर्मुख ! किम् अपि शौर्यातिरेको रामानुजस्य यद् अमुना निकुम्भिलां प्रस्थितस्य कुमार-मेघनादस्य सन्दिष्टम्, यद् उत—

यावन् नैव निकुम्भिलाय-जनतः सिद्धे हविर् लेहिनि

प्राप्त-स्यन्दन-बाण-चाप-कवचः स्वं मन्यसे दुर्जयम् ।

वैदेही-विरह-व्यथा-विधुरितेऽप्य् आर्ये विधाय क्रुधो

वन्ध्यास् तावद् अयं स शक्र-विजयिंस् त्वां लक्ष्मणो जेष्यति ॥125॥ [बा.रा. 8.15]


इत्य् उपक्रम्य, नेपथ्ये—


सीता-प्रियं च दलितेश्वर-कार्मुकं च

बालि-द्रुहं च रचिताम्बुधि-बन्धनं च ।

रक्षोहणं च विजिगीषु-विभीषणं च

रामं निहत्य चरणौ तव वन्दिताहे ॥126॥ [बा.रा. 8.47]


इत्य् अन्तेन, लक्ष्मणेन्द्रजित्-कुम्भकर्णानां रोष-वाक्य-ग्रहणात् सम्फेटः ।


अथ विद्रवः—

विरोध-वध-दाहादिर् विद्रवः परिकीर्तितः ॥127॥ 62b


यथा तत्रैव (8.48 पद्याद् अनन्तरं] सुमुखः—देव पदातिलवः सुमुखस् तु मन्यते लक्ष्मण-दिधक्षया कुमार-मेघनादेन पावकीयः शरः संहित इति उपक्रम्य,


(दक्षिणतः) सुमुखः—अयम् अपरः क्षते क्षारावसेकः ।


आकर्णाकृष्ट-चापोन्मुख-विशिख-शिखा-शेखरः शूल-पाणिर्

बिभ्राणो भैरवत्वं बहुल-कलकलाराव-रौद्राट्ट-हासः ।

ध्यातः सौमित्रि-णाथ प्रसरद्-उरुतरोत्ताल-वेताल-मालस्

तद्-वक्त्राद् उत्पतद्भिः समजनि शिखिभिर् भस्मसाद् इन्द्रजिच् च ॥128॥ [8.85]


(रावणो मूर्च्छति सर्वे यथोचितम् उपचरन्ति |) रावणः (मूर्च्छा-विच्छेद-नाटितकेन) इत्य् अन्तेन कपिसेनाविक्षोभ-सुग्रीव-निरोध-कुम्भकर्ण-वधेन्द्रजिद्-भस्मीकरण-रावण-मूर्च्छादि-सङ्कथनाद् विद्रवः ।


अथ द्रवः—

गुरु-व्यतिक्रमं प्राह द्रवं तु भरतो मुनिः ॥129॥ 63a


यथा तत्रैव, करङ्कः—


धिक् शौण्डीर्य-मदोद्धतं भुज-वनं धिक् चन्द्रहासं च ते

धिग् वक्त्राणि निकृत्त-कण्ठ-वलय-प्रीतेन्दु-मौलीनि च ।

निद्रा-लावतिघस्मरे प्रतिदिनं स्वापान् महा-मेदुरे

प्रत्याशा चिर-विस्मृतायुध-विधौ यत् कुम्भकर्णे स्थिता ॥130॥ [बा.रा. 8.74]


इत्य् अत्र स्वामिनोर् दशकण्ठ-कुम्भकर्णयोर् अनुजीविना राक्षसेन निन्दा-करणाद् द्रवः ।


अथ शक्तिः—

उत्पन्नस्य विरोधस्य शमनं शक्तिर् इष्यते ॥131॥ 63


यथा तत्रैव रावण-वध-नामनि नवमाङ्के [9.49 पद्याद् पूर्वम्], पुरन्दरः—यत् कुलाचल-सन्दोह-दहन-कर्मणि भगवान् कालाग्निरुद्रः इत्य् उपक्रम्य,


नेपथ्ये—

बाणैर् लाञ्छित-केतु-यष्टि-शिखरो मूर्च्छा-नमत्-सारथिर्

मासास्वादन-लुब्ध-गृध्र-विहग-श्रेणीभिर् आसेवितः ।

रक्षो-नाथ-महा-कबन्ध-पतन-क्षुण्णाक्ष-दण्डो हयैर्

हेषित्वा स्मृत-मन्दुरास्थिति-हृतैर् लङ्कां रथो नीयत ॥132॥ [बा.रा. 9.56]


इत्य् अन्तेन निरवशेष-प्रतिनायक-भूत-रावण-कण्ठोत्सादन-कथनेन विरोध-शमनात् शक्तिः ।


अथ द्युतिः—

द्युतिर् नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ॥133॥ 64a


यथा तत्रैव अष्टमाङ्के, रावणः (ऊर्ध्वम् अवलोक्य)—किम् अयम् अतिसत्वरः सुर-समाजः ? शङ्के कतिपय-यातुधान-वधान् तापसं प्रति प्रीयते । (स-क्रोध-तर्जनम्)


हर्षोत्कर्षः किम् अयम् अमराः क्षुद्र-रक्षो-वधाद् वस्

तन् मे दोष्णां विजित-जगतां विक्रमं विस्तृताः स्थ ।

किं चाद्यैव प्रिय-रण-रसो बोध्यते कुम्भकर्णस्

तूर्णं जेता स च दिविषदां बोध्यते मेघनादः ॥134॥ [बा.रा. 8.12]


इत्य् उपक्रम्य, नेपथ्ये—बिरएह केलि-आकड्ढण-पाडणिज्जं गोउर-दुवारं, बोढेह बिबिह-प्पहरण-सण्णाह-दह-सहस्साइ । (व्रचयत केलिकाकर्षण-पातनीयं गोपुर-द्वारम् । वहत विविध-प्रहरण-संनाह-दश-सहस्राणि |) इत्य् अन्तेन देवता-तर्जन-लङ्का-पुर-जनोद्वेजन-कथनाद् द्युतिः ।


अथ प्रसङ्गः—

प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः । 64b

प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् ॥135॥


यथा तत्रैव नवमाङ्के [आदौ] (प्रविश्य) यम-पुरुषः—तत्र-भवतो लुलाय-लक्षणः सकल-प्राणिभृतां विहित-नाशस्य कीनाशस्य किम् अपि विश्वातिशायिनी प्रभविष्णुता इत्य् उपक्रम्य,


दशरथः—भगवन् गीर्वाण-नाथ स-प्रसादम् इतो निधीयन्तां दृष्टयः । [9.18 पद्यात् पूर्वम्] इत्य् अन्तेन यम-पुरन्दरादि-पूज्य-सङ्कीर्तनाद् वा प्रस्तुत-राक्षस-वध-रूपस्यार्थस्य प्रपञ्चनाद् वा प्रसङ्गः ।


अथ छलनम्3

अवमानादि-करणं कार्यार्थे छलनं विदुः ॥136॥ 65


यथा तत्रैव [बाल-रामायणे] चारणः (कर्णं दत्त्वा आकाशे)—किम् आह रामभद्रः । रे रे राक्षस-पुत्र—

यद् गौरी-चरणाब्जयोः प्रथमतस् त्यक्त-प्रणाम-क्रियं

प्रेमार्द्रेण स-विभ्रमेण च पुरा येनेक्षिता जानकी ।

लूनं ते तद् इदंच राक्षस-शिरो जातं च शान्तं मनः

शेष-च्छेद-विधिस् तु सम्प्रति परं स्वर्-वन्दिन्-मोक्षाय मे ॥137॥ [बा.रा. 9.10]


किम् आह रावणः ? रे रे क्षत्रिया-पुत्र सुलभ-विभ्रम-चर्म-चक्षुर् असि इत्य् उपक्रम्य,


रामः—तद् इत्थम् अभिधानम् अपवित्रं ते वक्त्रम् । इतो निर्विशतु वध-शुद्धिम् [9.46 पद्याद् अनन्तरम्] इत्य् अन्तेन राम-रावणाभ्यां परस्परावमानन-करणात् छलनम् ।


अथ व्यवसायः—

व्यवसायः स्व-सामर्थ्य-प्रख्यापनम् इतीर्यते ॥138॥ 66a


यथा तत्रैव [बाल-रामायणे]—


भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते

कोऽयं ते मति-विभ्रमः स्मर नयं नाद्यापि किंचिद् गतम् ।

नैवं चेत् खर-दूषण-त्रिशिरसां कण्ठासृजा पङ्किलः

पत्री नैष सहिष्यते मम धनुर् ज्या-बन्ध-बन्धूकृतः ॥139॥ [बा.रा. 9.19]


इत्य् उपक्रम्य—किम् आह रावणः ? रे रे मानुषी-पुत्र ! अयम् असौ अक्षत्रियो रावणः । क्षत्रियो रामः । तद् अत्र दृश्यताम् । कतरो विनेयः । कतरो विनेता इति । किम् आह रामभद्रः ? हंहो अमानुषी-पुत्र ! क्षत्रियो रामः । अयम् असौ अक्षत्रियो रावणः । तद् अत्र दृश्यतां कतरो विनेयः, कतरो विनेता [9.26 पद्याद् अनन्तरं] इत्य् अन्तेन राम-रावणाभ्यां स्व-सामर्थ्य-प्रख्यापनाद् व्यवसायः ।


अथ विरोधनम्—

विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥140॥ 66

यथा तत्रैव [बाल-रामायणे तस्मिन्न् एव स्थाने] चारणः—कथम् अमर्षिताभ्यां राम-रावणाभ्यां प्रत्युपक्रान्तम् इषु-वर्षाद्वैतम् इत्य् उपक्रम्य, चारणः—नन्व् अयम् ओंकारो रावण-शिरो-मण्डल-च्छेदन-विद्यायाः [9.39 पद्याद् अनन्तरम्] इत्य् अन्तेन संरब्धयो राम-रावणयोः दिव्यास्त्र-प्रयोग-रूप-परस्पर-संरोध-करणाद् विरोधनम् ।


अथ प्ररोचना—

सिद्धवद् भाविनोऽर्थस्य सूचना स्यात् प्ररोचना ॥141॥ 67a


यथा तत्रैव अष्टमाङ्के [8.16 पद्याद् अनन्तरम्], करङ्कः (जनान्तिकम्)—सखे कञ्काल देवः कुम्भकर्णं प्रबोधयति । न पुनर् आत्मानम् । किं च प्रयत्नेन बोधितोऽप्य् असौ रामेण पुनः शायितव्य एव ।


कङ्कालः—मण्णे बिभीसणं बज्जिअ सब्बस्स बि एसा गई । [मन्ये विभीषणं वर्जयित्वा सर्वस्याप्य् एषा गतिः |]


करङ्कः—तथैव । इत्य् अत्र भविष्यतः कुम्भकर्णादि-राक्षस-नाशस्य कङ्काल-करङ्काभ्यां सिद्धवत् निश्चित्य सूचनात् प्ररोचना ।


अथ विचलनम्—

आत्म-श्लाघा विचलनम् ॥142॥ 67c


यथा तत्रैव, करङ्कः—किम् आह कुम्भकर्णः—


आस्तां धनुः किम् असिना परतो भुसुण्डी-

चक्रैर् अलं भवतु पट्टिशम् उद्गराद्यैः ।

धावत्-प्लवङ्ग-पृतना-कबल-क्रमेण

यास्याम्य् अहं सुहिततां च रिपु-क्षयं च ॥143॥ [बा.रा. 8.37]


(पुनः पृच्छति रावणः) साधु वत्स, साधु । सत्यं मद्-अनुजोऽसि, इत्य् उपक्रम्य—


अनेन लङ्का यद् अकारि मत्-पुरी

हनूमतो गात्र-गतेन भस्मसात् ।

निजापराध-प्रशमाय तद् ध्रुवं

निषेवितुं माम् उपयाति पावकः ॥144॥ [बा.रा. 8.48]


इत्य् अन्तेन रावण-कुम्भकर्णाभ्याम् आत्म-श्लाघा कृतेति विचलनम् ।


अथ आदानं—

आदानं कार्य-सङ्ग्रहः ॥145॥ 67d


यथा तत्रैव [बाल-रामायणे] नवमाङ्के पुरन्दरः—सखे दशरथ कथम् अयम् अनन्य-सदृशाकारो रामभद्र-पुरुषकारः । अतश् च—


निर्दग्ध-त्रिपुरेन्धनोऽस्तु गिरिशः क्रौञ्चाचल-च्छेदने

पाण्डित्यं विदितं गुहस्य किम् उ ताव् अज्ञात-युद्धोत्सवौ ।

लूत्वा पङ्क-जलावमानन-वनं वीरस्य लङ्का-पतेर्

वीराणां चरिताद्भुतस्य परमे रामः स्थितः सीमनि ॥146॥ [बा.रा. 9.57]


इत्य् उपक्रम्य—

रण-रसिक-सुर-स्त्री-मुक्त-मन्दार-दामा

स्वयम् अयम् अवतीर्णो लक्ष्मण-न्यस्त-हस्तः ।

विरचित-जय-शब्दो वन्दिभिः स्यन्दनाङ्गाद्

दिनकर-कुल-लक्ष्मी-वल्लभो रामभद्रः ॥147॥ [बा.रा. 9.59]


इत्य् अन्तेन निखिल-भुवन-बाधा-शमन-रूप-रावण-वध-सम्पादित-धर्मादि-लक्षण-कार्य-विशेष-सङ्ग्रहणाद् आदानम् ।


अथ निर्वहण-सन्धिः—

मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः ।

महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥148॥ 68

सन्धि-विरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश् च ।

आनन्द-समय-कृतयो भाषोपगूहने तद्वत् ॥149॥ 69

अथ पूर्व-भाव-सयुजाव् उपसंहार-प्रशस्ती च ।

इति निर्वहणस्याङ्गान्य् आहुर् अमीषां तु लक्षणं वक्ष्ये ॥150॥ 70


तत्र सन्धिः—

बीजोपगमनं सन्धिः ॥151॥ 71a


यथा तत्रैव [बाल-रामायणे] राघवानन्द-नामनि दशमाङ्के [आदौ] (ततः प्रविशति सशोका) लङ्का—हा दुद्धर-तब-विसेस-परितोसिदारबिन्दासण तिहुबणेक्कमल्ल दस-कण्ठ हा हेला-बन्दीकिद-महिन्द मेहनाद हा समर-संरंभ-सुप्पसण्ण कुंभ-कण्ण कहिंसि देहि मे paòibaaëaà । [हा दुर्धर-तपो-विशेष-परितोषितारविन्दासन त्रिभुवनैक-मल्ल दशकण्ठ ! हा हेला-बन्दीकृत-महेन्द्र मेघनाद ! हा समर-संरम्भ-सुप्रसन्न ! कुम्भकर्ण क्वासि देहि मे प्रतिवचनम् |] इत्य् उपक्रम्य,


(प्रविश्य सत्वरा) अलका—सखि धर्म-जेतरि विभीषणेऽपि नेतरि तत्रभवती स-शोक-शङ्कुर् इव ।


लङ्का—जं तिणेत्त-मित्तस्स ëaaré भणदी । [यत् त्रिनेत्र-मित्रस्य नगरी भणति |] [10.2 पद्यात् पूर्वम्] इत्य् अन्तेन दुष्ट-राक्षस-शिक्षा-रूप-रामोत्साह-बीजोपगमनात् सन्धिः ।


अथ विरोधः—

कार्यान्वेषणं विरोधः स्यात् ॥152॥ 71b


यथा तत्रैव, नेपथ्ये—

रुद्राणि लक्ष्मि वरुणानि सरस्वति द्यौः

सावित्रि धात्रि सकलाः कुल-देवताश् च ।

शुद्ध्य्-अर्थिनी विशति शुष्मणि राम-कान्ता

तत् संनिधत्त सहसा सह लोक-पालैः ॥153॥ [बा.रा. 10.2]


इत्य् उपक्रम्य, लङ्का—अहो देवदाणं बि सीदापक्ख-बादो । अधवा सब्बो गुणेसु रज्जदि । ण सरीरेसु । [अहो देवतानाम् अपि सीता-पक्षपातः । अथवा सर्वो गुणेषु रज्यति । न शरीरेषु |] [10.8 पद्याद् अनन्तरम्] इत्य् अन्तेन सीता-शुद्धि-रूप-कार्यान्वेषणाद् विरोधः ।


अथ ग्रथनम्—

ग्रथनं तद्-उपेक्षेपः ॥154॥ 71c


यथा तत्रैव [बाल-रामायणे]—

बद्धः सेतुर् लवण-जलधो क्रोध-वह्नेः समित्त्वं

नीतं रक्षः-कुलम् अधिगताः शुद्धिमन्तश् च दाराः ।

तेनेदानीं विपिन-वसतावेष पूर्ण-प्रतिज्ञो

दिष्ट्यायोध्यां व्रजति दयिता-प्रीतये पुष्पकेण ॥155॥ [बा.रा. 10.15]


तद् भोः सकल-प्लवङ्ग-यूथ-पतयः इत्य् आरभ्य,


सम्प्रेषितश् च हनुमान् भरतस्य पार्श्वं

लङ्काङ्गनाचकित-नेत्र-निरीक्षित-श्रीः ।

यात्य् एष वारिनिधि-लङ्घन-दृष्ट-सारो

राज्याभिषेक-समयोचित-कार्य-सिद्धेः ॥156॥ [बा.रा. 10.16]


इत्य् अन्तेन रामाभिषेक-रूप-परम-कारोपेक्षाद् ग्रथनम् ।


अथ निर्णयः—

स्याद् अनुभूतस्य निर्णयः कथनम् ॥157॥ 71d


यथा तत्रैव [बाल-रामायणे] रामः (अपवार्य)—


अय्यस्मद्-अग्र-कर-यन्त्र-निपीडितानां

धाराम्भसां स्मरसि मज्जन-केलि-काले ।

सुभ्रु त्वया निज-कुचाभरणैक-योग्यम्

अत्राब्ज-वल्लि-दलम् आवरणाय दत्तम् ॥158॥ [बा.रा. 10.76]


किं च—

तद् इह कलह-केली सैकते नर्मदायाः

स्मरसि सुतनु किंचिन् नौ पराधीन-सुप्तम् ।

उषसि जल-समीर-प्रेङ्खणाचार्य-कार्यं

तद् अनु मदन-मुद्रां तच् च गाढोपगूढम् ॥159॥ [बा.रा. 10.77]


इत्य् अत्र रामेण स्वानुभूतार्थ-कथनान् निर्णयः ।


अथ परिभाषा—

परिभाषा त्व् अन्योन्यं जल्पनम् अथवा परिवादः ॥160॥ 72a


यथा तत्रैव [10.92 पद्याद् अनन्तरम्] सीता—अज्ज-उत्त दसकण्ठ-णिसूअण वाराणसी-संकित्तणेण सुमराबिदम्हि अक्खिआणद्दं जणणी-भूदं मिहिलां महा-णाअरीं । [आर्य-पुत्र दशकण्ठ-निसूदन वाराणसी-सङ्कीर्तनेन स्मारितास्मि अक्ष्य्-आनन्दं जननी-भूतं मिथिलां महा-नागरीम् |] इत्य् उपक्रम्य,


विभीषणः—इह हि खलु क्षत्रियान्तकरस्य भङ्गो भार्गव-मुनेर् दत्तः ।


सुग्रीवः—

अपां फेनेन तृप्तोऽसौ स्नातश् चन्द्रिकया च सः ।

यद् अप्रसूत-कौशल्यं क्षत्रं क्षपितवान् मुनिः ॥161॥ [बा.रा. 10.94]


इत्य् अन्तेन सीता-राम-विभीषण-सुग्रीवाणाम् अन्योन्य-संजल्पनेन वा सुग्रीवेण भार्गव-परीवाद-सूचनाद् वा परिभाषणम् ।


अथ प्रसादः

शुश्रूषादि-प्राप्तं प्रसादम् आहुः प्रसन्नत्वम् ॥162॥ 72b


यथा तत्रैव, रामः (हस्तम् उद्यम्य)—


हंहो पुष्पक-वायु-वेग-मुनिना धूमः पुरः पीयते

छायां मा कुरु कोऽप्य् अयं दिन-मणाव् एकाग्र-दृष्टिः स्थितः ।

दूराद् अत्र भव प्रदक्षिण-गतिः स्थाणोर् इदं मन्दिरं

किञ्चित् तिष्ठ तपस्विनस् तव पुरो यावत् पर्यान्त्य् अध्वनः ॥163॥ [बा.रा. 10.59]


इत्य् उपक्रम्य, अगस्त्यः


का दीयतां तव रघूद्वह सम्यग्-आशीर्

निष्कण्टकानि विहितानि जगन्ति येन ।

आशास्महे ननु तथापि सह स्व-वीरैर्

भू-काश्यपोपम-सुत-द्वितया वधूः स्यात् ॥164॥ [बा.रा. 10.64]


रामःपरम् अनुगृहीतं रघु-कुलम् इत्य् अन्तेन अगस्त्य-दत्ताशीर्वाद-रूप-प्रसाद-कथनात् प्रसादः ।


अथ आनन्दः

अभिलषितार्थ-समागमम् आनन्दं प्राहुर् आचार्याः ॥165॥ 73a


यथा तत्रैव, रामः—हंहो विमान-राज विमुच्य वसुधा-सविध-वर्तिनी गतिं किञ्चिद् उच्चैर् भव । कुतूहलिनी जानकी दिव्य-लोक-दर्शन-व्यतिकरस्य । (ऊर्ध्व-गति-नाटिकेन)


यथा यथारोहति बद्ध-वेगं

व्योम्नः शिखां पुष्पकम् आनताङ्गि ।

महाम्बुधीनां वलयैर् विशालैस्

तथा तथा सङ्कुचितेव पृथ्वी ॥166॥ [बा.रा. 10.22]


सुर-चारण-किंनर-विद्याधर-कुल-सङ्कुलं गगन-गर्भम् ईक्षस्व । (प्रविश्य) विद्याधरः : अतः परम-गम्या अस्मादृशां भुवः । स च ब्रह्म-लोक इति श्रूयते ।


इत्य् अन्तेन सीतादीनाम् अभिलषित-दिव्य-लोक-दर्शन-रूपार्थ-सिद्धेर् आनन्दः ।


अथ समयः—

समयो दुःख-सङ्क्षयः ॥167॥ 73b


यथा तत्रैव, भरतः : आर्य ! रावण-विद्रावण भरतोऽहम् अभिवादये । इत्य् उपक्रम्य (भरत-सुग्रीव-विभीषणाः परस्परं परिष्वजन्ते |) इत्य् अन्तेन बन्धूनाम् अन्योन्यावलोकन-परिष्वङ्गादिभिर् दुःखापगम-कथनात् समयः ।


अथ कृतिः—

कृतिर् अपि लब्धार्थ-सुस्थिरीकरणम् ॥168॥ 73c


यथा तत्रैव, (प्रविश्य) हनुमान्—देव मत्तः श्रुत-वृत्तान्तो वसिष्ठः समं भरत-शतुर्घ्नाभ्याम् अन्याभिश् च प्रकृतिभिर् भवद्-अभिषेक-सज्जस् तिष्ठति । इत्य् उपक्रम्य, वसिष्ठः : का दीयतां त्व रघूद्वह सम्यग् आशीर् इत्य् आदि पठति ।


रामः: आर्षं हि वचनं विभिन्न-वक्तृकम् अपि न विसंवदति यद् अगस्त्य-वाचा वसिष्ठोऽपि ब्रूते [10.69 पद्याद् अनन्तरम्] इत्य् अन्तेन अगस्त्य-लब्धाशीर्वादस्य वसिष्ठ-वचन-संवादेन स्थिरीकरणात् कृतिः ।


अथ भाषणम्

मानाद्याप्तिश् च भाषणम् ॥169॥ 73d


यथा तत्रैव, वसिष्ठः—


रामो दान्त-दशाननः किम् अपरं सीता सतीष्व् अग्रणीः

सौमित्रिः सदृशोऽस्तु कस्य समरे येनेद्रजिन् निर्जितः ।

किं ब्रूमो भरतं च राम-विरहे तत्-पादुकाराधकं

शत्रुघ्नः कथितोऽग्रजस्य च गुणैर् वन्द्यं कुटुम्बं रघोः ॥170॥ [बा.रा. 10.102]


इत्य् अत्र वसिष्ठेन रघु-कुटुम्बस्य रामचन्द्रादि-सत्-पुरुषोत्पत्ति-स्थानतया तल्लक्षण-बहु-मान-प्राप्ति-कथनाद् भाषणम् ।


अथ उपगूहनम्

उपगूहनम् अद्भुत-प्राप्तिः ॥170॥ 74a


यथ तत्रैव, अलकाअहो नु खलु भोः पति-व्रता-मयं ज्योतिः अनभिभवनीयं ज्योतिर्-अन्तरैः । यतः,

प्रविशन्त्या चिताचक्रं जानक्या परिशुद्धये ।

न भेदः कोऽपि निर्णीतः पयसः पावकस्य च ॥171॥ [बा.रा. 10.9]


(vicintya) ity upakramya, nepathye—

योगीन्द्रश् च नरेन्द्रश् च यस्याः स जनकः पिता ।

विशुद्धा राम-गृहिणी बभौ दशरथ-स्नुषा ॥172॥ [बा.रा. 10.14]


इत्य् अन्तेन सीतायाः निःशङ्क-ज्वलन-प्रवेश-निरपाय-निर्गमन-रूपाश्चर्य-कथनाद् उपगूहनम् ।


अथ पूर्व-भावः—

दृष्ट-क्रम-कार्यस्य स्याद् दृष्टिः पूर्व-भावस् तु ॥173॥ 74b


यथा तत्रैव [10.102 पद्याद् अनन्तरम्]—वत्स रामभद्र प्रशस्तो मुहूर्तो वर्तते । तद् अध्यास्स्व पित्र्यं सिंहासनम् इत्य् उपक्रम्य, वसिष्ठः—रामभद्र धन्योऽसि । यस्य ते भगवान् कुबेरोऽर्थी इत्य् अन्तेन वसिष्ठेन रामभद्रस्याभिषेकाङ्गीकरण-कुबेर-विमान-प्रत्यर्पण-रूपयोर् अर्थयोर् दर्शनात् पूर्व-भावः ।


अथ उपसंहारः

धर्मार्थाद्य्-उपगमनाद् उपसंहारः कृतार्थता-कथनम् ॥174॥ 75a


यथा तत्रैव, वसिष्ठःवत्स रामभद्र किं ते भूयः प्रियम् उपकरोमि ।


रामः—किम् अतः प्रियम् अस्ति ।


रुग्णं चाजगवं न चापि कुपितो भर्गः सुर-ग्रामणीः

सेतुश् च ग्रथितः प्रसन्न-मधुरो दृष्टश् च वारां निधिः ।

पौलस्त्यश् चरमः स्थितश् च भगवान् प्रीतः श्रुतीनां कविः

प्राप्तं यानम् इदं च याचितवते दत्तं कुबेराय च ॥175॥ [बा.रा. 10.104]


इत्य् अत्र रुग्णं चाजगवं इत्य् अनेन भूत-पति-धनुर् दलनेन सीताधिगम-रूपकाम् अप्राप्तेः पौलस्य्तश् चरमः स्थितः इत्य् अनेन शरणागत-रक्षणेन धर्म-प्राप्तेः प्राप्तं यानम् इदं चेत्य् अत्र विमान-रत्न-लाभेनार्थ-प्राप्तेश् च न चापि कुपितो भर्गः सुर-ग्रामिणीर् इत्य् आदिभिः पादान्त-वाक्यैः रामचन्द्रेण स्व-कृतार्थता-कथनाद् उपसंहारः ।


किं च, रुग्णं चाजगवं सेतुश् च ग्रथित इत्य् आदिभ्यां युद्धोत्साह-सिद्धेः पौलस्त्यश् चरमः स्थितः इत्य् अत्र विभीषणस्य पालनेन दया-वीर-सिद्धेः याचितवते दत्तं कुबेराय चेत्य् अनेन दानवीर-सिद्धेश् च रामभद्रेण स्वकृतार्थता-कथनाद् वा उपसंहारः ।


अथ प्रशस्तिः—

भरतैश् चराचराणाम् आशीर् आशंसनं प्रशस्तिः स्यात् ॥176॥ 75b


यथा तत्रैव, तथा चेदम् अस्तु भरत-वाक्यम्—


सम्यक् संस्कार्र-विद्या-विशदम् उपनिषद्-भूतम् अर्थाद्भुतानां

ग्रथ्नन्तु ग्रन्थ-बन्धं वचनम् अनुपतत्-सूक्ति-मुद्राः कवीन्द्राः ।

सन्तः सन्तर्पितान्तः-करणम् अनुगुणं ब्रह्मणः काव्य-मूर्तेस्

तत् तत्त्वं सात्त्विकैश् च प्रथम-पिशुनितं भावयन्तोऽर्चयन्तु ॥177॥ [बा.रा. 10.105]


इत्य् अत्र कवीन्द्राणां निर्दोष-सूक्ति-ग्रथनाशंसनेन भावकानां च तद्-ग्रन्थ-भावनाशंसनेन च सकल-व्यवहार-प्रवर्तक-वाङ्मय-रूप-जगन्-मङ्गल-कथनात् प्रशस्तिर् इति सर्वं प्रशस्तम् ।


रस-भावानुरोधेन प्रयोजनम् अपेक्ष्य च ।

साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥178॥ 76

केषांचिद् एषाम् अङ्गानां विकल्पं केचिद् ऊचिरे ।

मुखादि-सन्धिष्व् अङ्गानां क्रमोऽयं न विवक्षितः ॥179॥ 77

क्रमस्यानादृतत्वेन भरतादिभिर् आदिमैः ।

लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥180॥ 78

चतुः-षष्ठि-कला-मर्म-वेदिना सिंह-भूभुजा ।

लक्षिता च चतुःषष्ठिर् बाल-रामायणे स्फुटम् ॥181॥ 79


अथ सन्ध्य्-अन्तराणि—

मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्य-प्रतीतये ।

सन्ध्य्-अन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥182॥ 80

आचार्यान्तर-संमत्या चमत्कारोदयाद् अपि ।

वक्ष्ये लक्षणम् एतेषाम् उदाहृतिम् अपि स्फुटम् ॥183॥ 81

साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः ।

गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥184॥ 82

माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् ।

स्वप्न-लेखौ मदश् चित्रम् इत्य् एतान्य् एकविंशतिः ॥185॥ 83


तत्र साम—

तत्र साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् ॥186॥ 84a


यथा मालविकाग्निमित्रे, राजा—अये न भेतव्यम् ।


मालविका (सावष्टम्भम्)—जो ण भाअदि सो मए भट्टिणी-दंसणे दिट्ठ-सामत्थो भट्टा । [यो न बिभेति स मया भट्टिनी-दर्शने दृष्ट-सामर्थ्यो भर्ता |]


राजा—

दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुल-व्रतम् ।

तन् मे दीर्घाक्षि ये प्राणास् ते त्वद्-आशा-निबन्धनाः ॥187॥ [mä.a.mi. 4.14]


इत्य् अत्र राज्ञो वचनं नाम ।


अथ दानं—

दानम् आत्म-प्रतिनिधिर् भूषणादि-समर्पणम् ॥188॥ 84b


यथा मालती-माधवे, मालती—पिअ-सहि सब्बदा सुमरिदब्बह्मि । एसा बि माहब-सहत्थणिम्माणमणोहरा बौल-माला मालदी-णिब्बिसेसं पिअ-सहीए दट्टब्बा । सब्बदा हिअएण अ धारणिज्जा इति । [प्रिय-सखि ! सर्वदा स्मर्तव्यास्मि । एषा च माधव-स्व-हस्त-निर्माण-मनोहरा बकुल-माला मालती-निर्विशेषं प्रिय-सख्या द्रष्टव्या । सर्वदा हृदयेन च धारणिया इति |] (इति स्वकण्ठाद् उन्मुच्य माधवस्य कण्ठे विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति |) [6.11 पद्याद् अनन्तरम्] |


अत्र मालत्या मर्तुकामायाः प्रतिनिधितया लवङ्गिकायां बकुलमाला-समर्पणं दानम् ।


अथ भेदः—

भेदस् तु कपटालापैः सुहृदां भेद-कल्पनम् ॥189॥ 85a


यथा मालती-माधवे, कामन्दकी—


राज्ञः प्रियाय सुहृदे सचिवाय कार्याद्

दत्त्वात्मजां भवतु निर्वृतिमानमात्यः ।

दुर्दर्शनेन घटतामियम् अप्य् अनेन

धूम-ग्रहेण विमला शशिनः कलेव ॥190॥ [मा.मा. 2.8]


मालती (स्वगतम्)—हा ताद तुमं बि णाम मम एब्बं ति सब्बहा जिदं भोअतिह्णाए । [हा तात त्वम् अपि नाम ममैवम् इति सर्वथा जितं भोग-तृष्णया |] इत्य् अत्र कामन्दक्या मालती-तज्-जनकयोर् भेद-कल्पनं भेदः ।


अथ दण्डः—

दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥191॥ 85b


दृष्ट्या, यथा मालती-माधवे, माधवः—रे रे पाप !


प्रणयि-सखी-सलील-परिहास-रसाधिगतैर्

ललित-शिरीष-पुष्प-हननैर् अपि ताम्यति यत् ।

वपुषि वधाय तत्र तव शस्त्रम् उपक्षिपतः

पततु शिरस्य् अकाण्डयम् अदण्ड इवैष भुजः ॥192॥ [मा.मा. 5.31]


अत्राघोर-घण्टस्याविनय-दर्शनेन माधव-कृत-तर्जनं दण्डः ।


श्रुत्या, यथा शाकुन्तले, राजा (सहसोपसृत्य)—


कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।

अयम् आचरत्य् अविनयं मुग्धासु तस्पस्वि-कन्यासु ॥193॥ [a.ça. 1.21]


अत्राविनय-श्रुत्या दुष्यन्तेन कृतं तर्जनं दण्डः ।


अथ प्रत्युत्पन्न-मतिः—

तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् स्मृता ॥194॥ 86a


यथा मालविकाग्निमित्रे, राजा—न खलु मुद्राम् अधिकृत्य ब्रवीमि । एतयोर् बद्धयोः [मालविका-बकुलावलिकयोः] किं-निमित्तो मोक्षः । किं देव्याः परिजनम् अतिक्रम्य भवान् सन्दिष्टः इत्य् एवम् अनया [माधविकया] प्रष्टव्यम् ।


विदूषकः—णं पुच्छिदो ह्मि । पुणो मन्दस्स बि मे तस्मिं पञ्चुप्पण्णा मदी आसि । [ननु पृष्टोऽस्मि । पुनर् मन्दस्स्यापि मे तस्मिन् प्रत्युत्पन्ना मतिर् आसीत् |]


राजा—कथ्यताम् ।


विदूषकः—भणिदं मए, देब्बचिंतएहिं विण्णाविदो राआ । सोबसग्गं बो णक्खत्तं ता अवस्सं सब्ब-बन्ध-मोक्खो करीअदुत्ति । [भणितं मया, दैव-चिन्तकैर् विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । तद् अवश्यं सर्व-बन्ध-मोक्षः क्रियताम् इति |]


राजा (सहर्षं)—ततस् ततः ?


विदूषकः—तं सुणिअ देवीए इरावदी-चित्तं रक्खंतीए राआ किल मोएदि त्ति अहं संदिट्ठो त्ति तदो जुज्जदि त्ति ताए इब्बं संपादिदो अत्थो । [तत् श्रुत्वा देव्या इरावती-चित्तं रक्षन्त्या राजा किल मोचयतीत्य् अहं सन्दिष्ट इति । ततो युज्यते इति तयैव सम्पादितोऽर्थः |]


राजा (विदूषकं परिष्वज्य)—सखे ! प्रियोऽहं खलु तव । [4.5 पद्याद् अनन्तरं]


इत्य् अत्र विदूषकस्य समुचितोत्तर-प्रतिभा प्रत्युत्पन्न-मतिः ।


अथ वधः—

वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥195॥ 86b


यथा वेणी-संहारे [6.44 पद्याद् अनन्तरम्], कृष्णः—अहं पुनश् चार्वाकेण रक्षसा व्याकुलीकृतं भवन्तम् उपलभ्यार्जुनेन सह त्वरिततरम् आयातः ।


युधिष्ठिरः—किं नाम चार्वाकेण रक्षसा वयम् एवं विप्रलब्धाः ?


भीमः (स-रोषम्)—भगवन् क्वासौ धार्तराष्ट्र-सखो राक्षसश् चार्वाको येनार्यस्य महांश् चित्त-विभ्रमः कृतः ।


कृष्णःनिगृहीतः स दुरात्मा नकुलेन ।


युधिष्ठिरः—प्रियं नः, प्रियं नः । इत्य् अत्र चार्वाक-निग्रहो वधः ।


अथ गोत्र-स्खलितम्—

तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम् ॥196॥ 87a


यथा विक्रमोर्वशीये [तृतीयाङ्के आदौ] (ततः प्रविशतो भरत-शिष्यौ) प्रथमः—अये सदोषावकाश इव ते वाक्य-शेषः ।


द्वितीयः—आम् । तर्हि उब्बसीए baaëaà पमाद-क्खलिदं आसि । [आं, तत्र उर्वस्या वचनं प्रमाद-स्खलितम् आसीत् |]


प्रथमः—कथम् इव ?


द्वितीयः—लच्छी-भूमिआए बट्टमाणा उब्बसी वारुणी-भूमिआए बट्टमाणाए मेणआए पुच्छिदा । सहि समाअदा एदे तेल्लोक्क-पुरिसा सकेसवा लोअ-बाला । कदमस्सिं दे भावाहिणिबेसोत्ति [लक्ष्मी-भूमिकायां वर्तमाना उर्वशी वारुणी-भूमिकायां वर्तमानया मेनकया पृष्टा । सखि समागता एते त्रैलोक्य-पुरुषाः स-केशवा लोक-पालाः । katamasmiiàs ते भावाभिनिबेशः ? इति |]


प्रथमः--ततस् ततः ?


द्वितीयः—तदो ताए पुरिसोत्तमे त्ति भणिदब्बे पुरूरवसि त्ति णिग्गदा बाणी । [ततस् तस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता बाणी |] इत्य् अत्र नाम-व्यतिक्रमः स्फुट एव ।


अथ औजः—

ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥197॥ 87b


यथा उत्तर-राम-चरिते, कुशः—सखे दण्डायन !


आयुष्मतः किल लवस्य नरेन्द्र-सैन्यैर्

आयोधनं ननु किम् आत्थ सखे तथेति ।

अद्यास्तम् एतु भुवनेषु स राज-शब्दः

क्षत्त्रस्य शस्त्र-शिखिनः शमम् अद्य यान्तु ॥198॥ [u.rä.च. 6.16]


इत्य् अत्र ओजः स्पष्टम् एव ।


अथ धीः—

इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते ॥199॥ 88a


यथा मालविकाग्निमित्रे चतुर्थाङ्के [4.2 पद्याद् अनन्तरम्] राजा (निश्वस्य सपरामर्शम्)—सखे किम् अत्र कर्तव्यम् ?


विदूषकः (विचिन्त्य)—अत्थि एत्थ उबाओ । [अस्त्य् अत्रोपायः |]


राज—किम् इव ?


विदूषकः (स-दृष्टि-क्षेपम्)—को बि अदिट्ठो सुणिस्सद् । कण्णे दे कहेमि (इत्य् उपश्लिष्य कर्णे) एवं बिअ । [कोऽप्य् अदृष्टः श्रोष्यति । कर्णे ते कथयामि । एवम् इव । ] इत्य् आवेदयति ।


राजा सहर्षं—सुष्ठु प्रयुज्यतां सिद्धये । इत्य् अत्र विदूषकेण धारिणी-हस्त-मणि-मुद्रिकाकर्षाण-हेतु-भूतस्य भुजग-विष-वेग-कपटस्य चिन्तनं धीः ।


अथ क्रोधः

क्रोधस् तु चेतसो दीप्तिर् अपराधादि-दर्शनात् ॥200॥ 88b


यथा रत्नावल्यां तृतीयाङ्के [अन्ते 3.19 पद्यात् पूर्वम्], वासवदत्ता—हञ्जे कंचणमाले एदेण एब्ब लदापासेण बन्धिअ गेहण एणं बह्मणं । एणं दुट्ठ-कण्णआं अ अग्गदो करेहि । [हञ्जे कञ्चनमाले एतेनैव लता-पाशेन बद्ध्वा गृहाणैनं ब्राह्मणम् । इमां दुष्ट-कन्यकां चाग्रतः कुरु |] इत्य् अत्र वासवदत्तायाः रोषः क्रोधः ।


अथ साहसम्

स्व-जीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् ॥201॥ 89a


यथा मालती-माधवे—


अशस्त्र-पातम् अव्याज-पुरुषाङ्गोपकल्पितम् |4

विक्रीयते महा-मांसं गृह्यतां गृह्यताम् इदम् ॥202॥ [मा.मा. 5.12]


अत्र माधवस्य महा-मांस-विक्रय-व्यापारः साहसम् ।


अथ भयम्

भयं त्व् आकस्मिक-त्रासः ॥203॥ 89b


यथा अभिराम-राघवे द्वितीयाङ्के, (प्रविश्यापटी-क्षेपेण सम्भ्रान्तः) बटुः—अय्य परित्ताअहि परित्ताअहि । अच्चहिदे पडिदो ह्मि । [आर्य परित्राहि परित्राहि । अत्याहिते पतितोऽस्मि |] (इत्य् अभिद्रवति) इत्य् आदौ बटु-त्रासो भयम् ।


अथ माया—

माया कैतव-कल्पना ॥204॥ 89c


यथा रत्नावल्यां, राजा (आसनाद् अवतीर्य)—देवि पश्य—


एष ब्रह्मा सरोजे रजनिकर-कला-शेखरः शङ्करोऽयं
दोर्भिर् दैत्यान्तकोऽसौ स-धनुर्-असि-गदा-चक्र-चिह्नैश् चतुर्भिः ।

एषोऽप्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये
नृत्यन्ति व्योम्नि चैताश् चल-चरण-रणन्-नूपुरा दिव्य-नार्यः ॥205॥ [र. 4.11]


इत्य् अत्र ऐन्द्रजालिक-कल्पितं कैतवं माया ।


अत्र संवृत्तिः—

संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत् ॥206॥ 90a


यथा शाकुन्तले, राजा (स्वगतम्)—अतिचपलोऽयं बटुः । कदाचिद् इमां कथाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एव वक्ष्ये—


क्व वयं क्व परोक्ष-मन्मथो

मृगशावैः समम् एधितो जनः ।

परिहास-विजल्पितं सखे

परमार्थेन न गृह्यतां वचः ॥207॥ [a.ça. 2.18]


अत्र दुष्यन्तेन स्वयम् उक्तस्य शकुन्तला-प्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।


अथ भ्रान्तिः—

भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥208॥ 90b


यथा वेणी-संहारे द्वितीयाङ्के [2.10 पद्याद् अनन्तरं], भानुमती—तदो अहं तस्स अदिसैददिब्ब-रूबिणो णउलस्स दंसणेण उच्छुआ जादा हिद-हिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदा-मण्डपं पबिसिदुं आरद्धा । [ततोऽहं तस्यातिशयित-दिव्य-रूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृत-हृदया च । तत उज्झित्वा तदासन-स्थानं लता-मण्डपं प्रवेष्टुम् आरब्धा |]


राजा (सवैलक्ष्यम्)—किं नामातिशयित-दिव्य-रूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृत-हृदया च । तत् कथम् अनया पापया माद्री-सुतानुरक्तया वयम् एवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटा-विप्रलभ्यमानम् आत्मानं बहु मन्यमानोऽधुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे.सं. 2.9] इत्य् आदि पठित्वा दिशोऽवलोक्य) अहो एतद् अर्थम् एवास्याः प्रातर् एव विविक्त-स्थानाभिलाषः सखी-जन-सङ्कथासु च पक्ष-पातः । दुर्योधनस् तु मोहाद् अविज्ञात-बन्धकी-हृदय-सारः क्वापि परिभ्रान्तः । इत्य् अत्र देवी-स्वप्नस्य अनिश्चयाद् दुर्योधनस्य विपरीत-ज्ञानं भ्रान्तिः ।


अथ माया—

माया कैतव-कल्पना ॥209॥ 89c


यथा रत्नावल्यां, राजा (आसनाद् अवतीर्य)—देवि पश्य—


एष ब्रह्मा सरोजे रजनिकर-कला-शेखरः शङ्करोऽयं
दोर्भिर् दैत्यान्तकोऽसौ स-धनुर्-असि-गदा-चक्र-चिह्नैश् चतुर्भिः ।

एषोऽप्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये
नृत्यन्ति व्योम्नि चैताश् चल-चरण-रणन्-नूपुरा दिव्य-नार्यः ॥210॥ [र. 4.11]


इत्य् अत्र ऐन्द्रजालिक-कल्पितं कैतवं माया ।


अत्र संवृत्तिः—

संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत् ॥211॥ 90a


यथा शाकुन्तले, राजा (स्वगतम्)—अतिचपलोऽयं बटुः । कदाचिद् इमां कथाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एव वक्ष्ये—


क्व वयं क्व परोक्ष-मन्मथो

मृगशावैः समम् एधितो जनः ।

परिहास-विजल्पितं सखे

परमार्थेन न गृह्यतां वचः ॥212॥ [a.ça. 2.18]


अत्र दुष्यन्तेन स्वयम् उक्तस्य शकुन्तला-प्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।


अथ भ्रान्तिः—

भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥213॥ 90b


यथा वेणी-संहारे द्वितीयाङ्के [2.10 पद्याद् अनन्तरं], भानुमती—तदो अहं तस्स अदिसैददिब्ब-रूबिणो णउलस्स दंसणेण उच्छुआ जादा हिद-हिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदा-मण्डपं पबिसिदुं आरद्धा । [ततोऽहं तस्यातिशयित-दिव्य-रूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृत-हृदया च । तत उज्झित्वा तदासन-स्थानं लता-मण्डपं प्रवेष्टुम् आरब्धा |]


राजा (सवैलक्ष्यम्)—किं नामातिशयित-दिव्य-रूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृत-हृदया च । तत् कथम् अनया पापया माद्री-सुतानुरक्तया वयम् एवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटा-विप्रलभ्यमानम् आत्मानं बहु मन्यमानोऽधुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे.सं. 2.9] इत्य् आदि पठित्वा दिशोऽवलोक्य) अहो एतद् अर्थम् एवास्याः प्रातर् एव विविक्त-स्थानाभिलाषः सखी-जन-सङ्कथासु च पक्ष-पातः । दुर्योधनस् तु मोहाद् अविज्ञात-बन्धकी-हृदय-सारः क्वापि परिभ्रान्तः । इत्य् अत्र देवी-स्वप्नस्य अनिश्चयाद् दुर्योधनस्य विपरीत-ज्ञानं भ्रान्तिः ।


अथ दूत्यम्—

दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि ॥214॥ 91a


यथा मालविकाग्निमित्रे [तृतीयाङ्के] विदूषकः—अलं भवदो धीरदं उज्झिअ परिदेबिदेण । दिट्ठा क्खु मए तत्तहोदीए मालबिआए पिअसही बौलाबलिआ । सुणाबिदाअ मह जं भवदा संदिट्ठं । [अलं भवतो धीरतां उज्झित्वा परिदेवितेन । दृष्टा खलु मया तत्र-भवत्या मालविकायाः प्रिय-सखी बकुलावलिका । श्राविता च मया यद् भवता सन्दिष्टम्] [3.1 पद्याद् अनन्तरम्] राजा—ततः किम् उक्तवती ।


विदूषकः—विज्ञापय भट्टारकम्… तथापि घटयिष्यामि इति । अत्र च बकुलावलिकया मालविकाग्निमित्रयोर् घटने सहकारित्वम् अङ्गीकृतम् इति दूत्यम् ।


अथ हेत्व्-अवधारणम्—

निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥215॥ 91b


यथा शाकुन्तले, राजा—


स्त्रीणाम् अशिक्षित-पटुत्वम् अमानुषीषु

सन्दृश्यते किम् उत याः प्रतिबोधवत्यः ।

प्राग् अन्तरिक्ष-गमनात् स्वम् अपत्य-जातम्

अन्यैर् द्विजैः पर-भृताः खलु पोषयन्ति ॥216॥ [a.ça. 5.22]


अत्र पर-भृतानिदर्शनोपबृंहितेन स्त्रीत्व-हेतुना मृषा-भाषण-लक्षणस्यार्थस्य निश्चयो हेत्व्-अवधारणम् ।


अथ स्वप्नः—

स्वप्नो निद्रान्तरे मन्त्र-भेद-कृद् वचनं मतम् ॥217॥ 92a


यथा मालविकाग्निमित्रे [4.15 पद्याद् अनन्तरम्] विदूषकः (उत्स्वप्नायते)—भोदि मालबिए ! [भवति मालिके !]


निपुणिका—सुदं भट्टिणीए । कस्स एसो अत्तणिओअ-संपादण् विस्ससणिज्जो हदासो । सब्ब-कालं इदो एब्ब सोत्थिबाअण-मोदएहिं कुच्छिं पूरिअ संपदं मालबिअं उस्सिबिणाबेदि । [श्रुतं भट्टन्या । कस्यैव आत्म-नियोग-सम्पादने विश्वसनीयो हताशः । सर्व-कालम् इत एव स्वस्ति-वाचन-मोदकैः कुक्षिं पूरयित्वा साम्प्रतं मालविकाम् उत्स्वप्नायते |]


विदूषकः—इरावदिं अदिक्कमंती होहि । [इरावतीम् अतिक्रामन्ती भव |]


इत्य् अत्र विदूषकस्योत्स्वप्नायितं स्वप्नः ।


अथ लेखः—

विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥218॥ 92b


यथा विक्रमोर्वशीये [2.11 पद्याद् अनन्तरम्] राजा (विभाव्य)—सखे ! भूर्ज-पत्र-गतोऽयम् अक्षर-विन्यासः । इत्य् आरभ्य,


राजा—वयस्य अङ्गुलि-स्वेदेन दूष्येरन्न् अक्षराणि । धार्यताम् अयं प्रियायाः स्व-हस्त-लेखः । इत्य् अत्र उर्वशी-प्रहित-पत्रिकार्थो लेखः ।


अथ मदः—

मदस् तु मद्यजः ॥219॥ 93a


यथा मालविकाग्निमित्रे [3.12 पद्याद् अनन्तरम्] (ततः प्रविशति युक्त-मदा इरावती चेटी च) इत्य् अत्रेरावती-मदः ।


अथ चित्रम्—

चित्रं चाकार्स्य विलेखनम् ॥220॥ 93b


यथा शाकुन्तले [6.13, पद्याद् अनन्तरम्] राजा : अकारण-परित्यागानुशय-तप्त-हृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर् दर्शनेन । इत्य् आरभ्य, राजा—


दर्शन-मुखम् अनुभवतः साक्षाद् इव तन्-मयेन हृदयेन ।

स्मृति-कारिणा त्वया मे पुनर् अपि चित्रीकृता कान्ता ॥221॥


इत्य् अन्तेन चित्रं स्फुटम् इति कल्याणम् ।


भाग-कल्पनयाङ्गानां मुख-प्रमुख-सन्धिषु । 93c

प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना ॥222॥

सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः । 94

तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु ॥223॥

तद् एषाम् अविचारेण कथितो दशरूपके । 95

सन्ध्य्-अन्तराणाम् अङ्गेषु नान्तर्भावो मतो मम ॥224॥

सामाद्य्-उपाय-दक्षेण सन्ध्यादि-गुण-शोभिता । 96

निर्व्यूढं सिंह-भूपेन सन्ध्य्-अन्तर-निरूपणम् ॥225॥


अथ षट्-त्रिंशद् भूषणानि—

एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः । 97

शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम् ॥226॥

भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः । 98

शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् ॥227॥

सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विशेषणम् । 99

पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः ॥228॥

गुणातिपातोऽतिशयो निरुक्तं गुण-कीर्तनम् । 100

गर्हणानुनयो भ्रंशो लेश-क्षोभौ मनोरथः ॥229॥

अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् । 101

पृच्छोपदिष्ट-दृष्टानि षट्-त्रिंशद्-भूषणानि हि ॥230॥


तत्र भूषणम्—

गुणालङ्कार-बहुलं भाषणं भूषणं मतम् ॥231॥ 102


यथा रामानन्दे—

खं वस्ते कलबिङ्क-कण्ठ-मलिनं कादम्बिनी कम्बल-

चर्चां पारयतीव दर्दुर-कुलं कोलाहलैर् उन्मदम् ।

गन्धं मुञ्चति सिक्त-लाज-सुरभिर् वर्षेण सिक्ता स्थली

दुर्लक्षोऽपि विभाव्यते कमलिनी-हासेन भासां पतिः ॥232॥


अत्र श्लेष-प्रसाद-समाधि-समतादीनां गुणानां उपमा-रूपकोत्प्रेक्ष-हेतूनाम् अलङ्काराणां च सम्भवाद् इदं भूषणम् ।


अथ अक्षर-सङ्घातः—

वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-वर्णकम् ॥233॥


यथा शाकुन्तले [7.20 पद्याद् अनन्तरम्] राजा (स्वगतम्) : इयं खलु कथा माम् एव लक्ष्यीकरोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथवा अन्याय्यः पर-दार-व्यवहारः । इत्य् उपक्रम्य,


(प्रविश्य मृन्-मयूर-हस्ता) तापसी—सब्ब-दमण ! सौंदलाबण्णं पेक्ख [सर्व-दमन ! शकुन्त-लावण्यं प्रेक्षस्व |]


बालः (सदृष्टि-क्षेपम्)—कहिं वा मे अज्जू । [कुत्र वा मम माता |]


उभे—णाम-सारिस्सेण बंचिदो माउबच्छलो । [नाम-सादृश्येन वञ्चितो मातृ-वत्सलः |]


द्वितीया—बच्छ, इमस्स मित्तिआ-मोरस्स रंमत्तणं देक्ख त्ति भणिदोऽसि । [वत्स, अस्य मृत्तिका-मयूरस्य रम्यत्वं पश्येति भणितोऽसि |]


राजा (आत्म-गतम्)—किं वा शकुन्तलेत्य् अस्य मातुर् आख्या । इत्य् अन्तम् । अत्र शकुन्त-लावण्यम् इत्य् अत्र शकुन्तला-नामाक्षराणां प्रतिभानाद् अयम् अक्षर-सङ्घातः ।


अथ हेतुः—

स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकः ॥234॥ 103


यथा रत्नावल्यां, राजा (तथा कृत्वा श्रुत्वा च)—


स्पष्टाक्षरम् इदं यत्नान् मधुरं स्त्री-स्वभावतः ।

अल्पाङ्गत्वाद् अनिर्ह्रादि मन्ये वदति शारिका ॥235॥


अत्र शारिकालाप-साधनाय यत्न-स्पष्टाक्षरत्वादि-हेतूनां कथनाद् अयं हेतुः ।


अथ प्राप्तिः—

एक-देश-परिज्ञानात् प्राप्तिः शेषाभियोजनम् ॥236॥


यथा विक्रमोर्वशीये, राजा (चर्चरिकयापसृत्य अञ्जलिं बद्ध्वा) :


हंस प्रयच्छ मे कान्तां गतिर् अस्यास् त्वया हता ।

विभावितैकदेशेन देयं यद् अभियुज्यते ॥237॥


अत्र हंसे प्रिया-गमन-मात्र-विभाव्य-प्रिया-हरणाभियोगः प्राप्तिः ।


अथ उदाहरणम्—

वाक्यं यद् गूढ-तुल्यार्थं तद् उदाहरणं मतम् ॥238॥


यथा शाकुन्तले, राजा (स्वगतम्)—कथम् आत्मापहारं करोमि ? भवतु, एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहम् अविघ्न-क्रियोपलम्भाय धर्मारण्यम् इदम् आयातः । इत्य् आरभ्य,


शकुन्तला—तुम्हे अवेध । किं बि हिअए करिअ मतेध । ण बो baaëaà सुणिस्सं । [युवाम् अपेतम् । किम् अपि हृदये कृत्वा मन्त्रयेथे । न युवयोर् वचनं श्रोष्यामि |] इत्य् अन्तम् [1.21 पद्याद् अनन्तरम्] | अत्र साभिप्राय-गूढार्थतया तद् इदम् उदाहरणम् ।


अथ शोभा—

शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते ॥239॥


यथा रत्नावल्यां, सागरिका (राजानं दृष्ट्वा सहर्षं स-साध्वसं स-कम्पं च स्वगतम्)—एणं पेक्खिअ अदिसद्धसेण ण सक्कणोमि पदादो पदं बि गन्तुं । ता किं वा एत्थ करिस्सं ? [एनं प्रेक्ष्य अतिसाध्वसेन न शक्नोमि पदात् पदम् अपि गन्तुम् । तत् किं वा अत्र करिष्यामि ?]


विदूषकः (सागरिकां दृष्ट्वा)—अहो अच्चरिअं । ईरिसं kaëëäraaëaà माणुसलोए ण दीसदि । भो baassa तह तक्केमि पआवइणोबि एदं णिम्माबिअ पुणो पुणो बिह्मओ संबुत्तो त्ति । [अहो आश्चर्यम् । ईदृशं कन्या-रत्नं मानुस-लोके न दृश्यते । भो वयस्य तस्मात् तर्कयामि प्रजापतेर् अपि इदं निर्माय पुनः पुनर् विस्मयः संवृत्त इति |]


राजा—सखे ममाप्य् एतद् एव मनसि वर्तते [2.15 पद्यात् पूर्वम्] इत्य् आदिना सागरिका-वत्सराजयोर् अन्योन्य-निर्वर्णनेन रूपातिशय-प्रकटनं शोभा ।


अथ संशयः—

अनिश्चयान्तं यद् वाक्यं संशयः स निगद्यते ॥240॥ 105


यथा मालती-माधवे, मकरन्दः—


याता भवेद् भगवती-भवनं सखी नो

जीवन्त्य् अथैष्यति न वेत्य् अभिशङ्कितोऽस्मि ।

प्रायेण बान्धव-सुहृत्-प्रिय-सङ्गमादि

सौदामिनी-स्फुरण्-चञ्चलम् एव सौख्यम् ॥241॥


इत्य् अत्र मालती कामन्धक्याः गृहं गता वा जीवति वा न वेति संशयेन वाक्य-समाप्तेर् अयं संशयः ।


अथ दृष्टान्तः

स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये ॥242॥ 106a


यथा शाकुन्तले, राजा—


शम-प्रधानेषु तपोधनेषु

गूढं हि दाहात्मकम् अस्ति तेजः ।

स्पर्शानुकूला इव सूर्य-कान्तास्

तद् अन्य-तेजोऽभिभवाद् वमन्ति ॥243॥ [a.ça. 2.7]


इत्य् अत्र तपोधनेषु गूढ-दाहात्मक-तेजः-सद्भावे साध्ये तत्-साधकस्य अन्य-तेजस् तिरस्कार-जनित-तेजः-समुद्गार-रूपस्य हेतोः सूर्य-कान्तेषु दर्शितत्वाद् दृष्टान्तः ।


अथ अभिप्रायः

अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः । 106b

अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि ॥244॥


यथा रत्नावल्यां, राजा—


किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं

वृद्धिं वा झषकेतनस्य कुरुते नालोक-मात्रेण किम् ।

वक्त्रेन्दौ तव सत्य् अयं यद् अपरः शीतांशुर् उज्जृम्भते

दर्पः स्याद् अमृतेन चेद् इह तद् अप्य् अस्त्य् एव बिम्बाधरे ॥245॥ [र. 3.13]


इत्य् अत्र चन्द्र-साम्येन मुखे अमृत-कल्पनाद् अयम् अभिप्रायः । अथवा तत्रैवातिहृद्य-बिम्बाधरे राज्ञो ममत्वम् अभिप्रायः ।


अथ निदर्शनं—

यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । 107

परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते ॥246॥


यथा शाकुन्तले, राजा—उपपद्यते—


मानुषीषु कथं वा स्याद् अस्य रूपस्य सम्भवः ।

न प्रभा-तरल-ज्योतिर् उदेति वसुधा-तलात् ॥247॥ [a.ça. 1.22]


अत्र प्रति-वस्तु-न्यायेन सदृश-वस्तु-कीर्तनं निदर्शनम् ।


अथ सिद्धिः—

अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ॥248॥ 108


यथा मालविकाग्निमित्रे, विदूषकः (दृष्ट्वा)—ही ही baassa एदं खु सीहुपाणु-बेज्जिदस्स मच्छआडिआ उबणदा । [आश्चर्यं आश्चर्यं वयस्य एतत् खलु सीधुपानोद्वेजितस्य मत्स्यण्डिका उपनता |]


राजा—अये किम् एतत् ?


विदूषकः—एसा णादिपरिक्खिदबेसा üsuabaaëä एआइणी मालबिआ अदूरे बट्टदि । [एषा नादिपरिष्कृत-वेषा उत्सुक-वदना एकाकिनी मालविका अदूरे वर्तते |]


राजा (सहर्षं)—कथं मालविका ।


विदूषकः—अह इं । [अथ किम् |]


राजा—शक्यम् इदानीं जीवितम् अवलम्बितम् [3.5 पद्याद् अनन्तरम्] इत्य् अत्र इरावती-सङ्केतं गच्छतो राज्ञः मालविका-दर्शन-सिद्धिर् अचिन्तिता सिद्धिः ।


अथ प्रसिद्धिः—

प्रसिद्धिर् लोक-विख्यातैर् वाक्यैर् अर्थ-प्रसाधनम् ॥249॥ 109a


यथा शाकुन्तले, राजा—


सरसिजम् अनुविद्धं शवलेनापि रम्यं

मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति ।

इत्यम् अधिक-मनोज्ञा बल्कलेनापि तन्वी

किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ॥250॥


अत्र शवलाद्य्-अनुवेधेऽपि रमणीयतया प्रसिद्धानां सरसिजादीनां कथनेन शकुन्तला-मनोज्ञता-साधनं प्रसिद्धिः ।


अथ दाक्सिण्यम्—

चित्तानुवर्तनं यत्र तद् दाक्षिण्यम् इतीरितम् ॥251॥ 109b


यथा शाकुन्तले, सेनापतिः—जयतु स्वामी ।


राजा—भद्र सेनापते मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन ।


सेनापतिः (विदूषकं प्रति, जनान्तिकम्)—सखे स्थिर-प्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्त-वृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् ।


मेदश् छेद-कृशोदरं लघु भवत्य् उत्थान-योग्यं वपुः

सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भय-क्रोधयोः ।

उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले

मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः ॥252॥ [a.ça. 2.5]


इत्य् अत्र सेनापतेः राज-चित्तानुवर्तनं दाक्षिण्यम् ।


अथ अर्थापत्तिः—

उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते ।

वाक्य-माधुर्य-संयुक्ता सार्थापत्तिर् उदाहृता ॥253॥ 110


यथा रत्नावल्यां, विदूषकः—भोः एसा क्खु तुए अपुब्बा सिरी समासादिदा । [भो एषा खलु त्वया अपूर्वा श्रीः समासादिता |]


राजा—वयस्य, सत्यम् ।


श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः ।

कुतोऽन्यथा स्रवत्य् एष स्वेद-च्छद्मामृत-द्रवः ॥254॥ [र. 2.17]


अत्र स्वेद-च्छद्मामृत-द्रवोत्पत्तेर् अन्यथानुपपत्त्या पाणेः पारिजातत्व-कल्पनाद् इयम् अर्थापत्तिः ।


अथ विशेषणम्—

सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते ।

विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥255॥ 111


यथा मालती-माधवे, माधवः (अभिलिख्य प्रदर्शयति)


मकरन्दः (स-कौतुकम्)—कथम् अचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति)


जगति जयिनस् ते ते भावा नवेन्दु-कलादयः

प्रकृति-मधुराः सन्त्य् एवान्ये मनो मदयन्ति ये ।

मम तु यद् इयं याता लोके विलोचन-चन्द्रिका

नयन-विषयं जन्मन्य् एकः स एव महोत्सवः ॥256॥ [मा.मा. 1.39]


इत्य् अत्र इन्दुकलादीन् मनो-मद-हेतुतया प्रसिद्धान् उक्त्वा तत्-समान-माधुर्यायाम् अपि मालत्यां विशेष-कथनाद् इदं विशेषणम् ।


अथ पदोच्चयः—

बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।

उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥257॥ 112


यथा कर्पूर-मञ्जर्याम्, राजा (वाचयति)—


सह दिवस-णिसाहिं दीहरा सास-दंडा

सह मणि-बलएहिं बाह-धारा गलंति ।

तुह suhaa बिओए तीअ उब्बेअणीए

sahaa तणु-लदाए दुब्बला जीविदासा ॥258॥ [क.म. 2.9]


[सह दिवस-निशाभ्यां दीर्घाः श्वास-दण्डाः

सह मणि-वलयैर् बाष्प-धारा गलन्ति ।

तव सुभग वियोगे तस्या उद्वेगिन्याः

सह च तनु-लतया दुर्बला जीविताशा ॥]


इत्य् अत्र श्वास-दण्डादीनां दीर्घ-भावादि-क्रियासु दिवस-निशादिभिः सह समावेशाद् अयं पदोच्चयः ।


अथ तुल्यार्थकः—

रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः ।
अप्रत्यक्षार्थ-संस्पर्शस् तुल्य-तर्क इतीरितः ॥259॥
113


यथा मालती-माधवे, माधवः (सहर्षम्)—दिष्ट्या लवङ्गिका-द्वितीया मालत्य् अपि (परागता)—

आश्चर्यम् उत्पल-दृशो वदनामलेन्दु-
सांनिध्यतो मम मुहुर् जदिमानम् एत्य ।

जात्येन चन्द्रमणिनेव मही-धरस्य
सन्धार्यते द्रव-मयो मनसा विकारः ॥260॥ [मा.मा. 3.5]


इत्य् अत्र इन्दु-चन्द्रकान्ताद्य्-उपमया परत्यक्षस्य स्नेह-रूप-विकारस्य कथनात् तुल्य-तर्कः ॥


अथ विचारः—

विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् ॥261॥ 114a


यथा मालती-माधवे, मकरन्दः—वयस्य माधव सर्वथा समाश्वसिहि—


या कौमुदी नयनयोर् भवतः सुजन्मा

तस्या भवान् अपि मनोरथ-लब्ध-बन्धुः ।

तत् सङ्गमं प्रति सखे न हि संशयोऽस्ति

यस्मिन् विधिश् च मदनश् च कृताभियोगः ॥262॥ [मा.मा. 1.37]


अत्र सङ्गम-रूप-साध्यार्थ-सिद्धये परस्परानुराग-सिद्धि-मदन-रूपाणाम् उपायानां सद्-भाव-कथनाद् विचारः ।


अथ तद्-विपर्ययः—

विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥263॥ 114


यथा रामानन्दे—

व्यर्थं यत्र कपीन्द्र-सख्यम् अपि मे वीर्यं कपीनाम् अपि

प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोर् अपि ।

मार्गं यत्र न विश्वकर्म-तनयः कर्तुं नलोऽपि क्षमः

सौमित्रेर् अपि पत्रिणाम् अविषयस् तत्र प्रिया क्वापि मे ॥264॥


अत्र बहूपाय-सामर्थ्याभाव-कथनाद् विचार-विपर्ययः स्पष्ट एव ।


अथ गुणातिपातः—

गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतम् ॥265॥ 115a


यथा वेणी-संहारे, (ततः प्रविशतो भीमार्जुनौ) भीमः—भो भो अलम् अलम् आशङ्कया ।

कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सोऽतिमानी
कृष्णाकेशोत्तरीय-व्यपनयन-मरुत् पाण्डवा यस्य दासाः ।

राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं
क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः ॥266॥ [वे.सं. 5.26]


अत्र अधिक्षेप-वाक्यत्वाद् व्यत्यस्त-गुणाख्यानं स्पष्टम् एव ।


अथ अतिशयः—

बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् । 115

विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ॥267॥


यथा विक्रमोर्वशीये, राजा (स-हर्षम् आकर्ण्य)—अनेन प्रियोपलब्धि-शंसिना मन्द्र-कण्ठ-गर्जितेन समाश्वासितोऽस्मि । साधर्म्याच् च भूयसी मे त्वयि प्रीतिः ।


माम् आहुः पृथिवी-भृताम् अधिपतिं नागाधिराजो भवान्

अव्युच्छिन्न-पृथु-प्रवृत्ति भवतो दानं ममाप्य् अर्थिषु ।

स्त्री-रत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा

सर्वं माम् अनु ते प्रिया-विरहजां त्वं तु व्यथां मानुभूः ॥268॥ [vi.u. 4.47]


इत्य् अत्र समान-धर्मणि गजाधिराजे पुरूरवसा प्रिया-विरहाभाव-कथनाद् अतिशयः ।


अथ निरुक्तिः5

निरुक्तिर् निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥269॥ 116


यथा शाकुन्तले, प्रियंवदा—हला सौंदले ! एत्थ एब्ब दाव muhuttaaà चिट्ठ । जाब तुए उबगदाए लदा-सणाहो बिअ aaà केसर-रुक्खओ पडिभादि । [हला शकुन्तले, अत्रैव तावन् मुहूर्तं तिष्ठ । यावत् त्वयोपगतया लता-सनाथ इवायं केसर-वृक्षकः प्रतिभाति |]


शकुन्तला—अदो खु पिअंबदासि तुमं । [अतः खलु प्रियंवदासि त्वम् |] [1.18 पद्यात् पूर्वम्] | अत्र प्रियंवदायाः प्रिय-भाषणाद् इदं नाम-धेयम् इत्य् उक्तिर् निरुक्तिः ।


अथ गुण-कीर्तनम्—

लोके गुणातिरिकानां बहूनां यत्र नामभिः ।

एकोऽपि शब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥270॥ 117


यथा उत्तर-राम-चरिते, वासन्ती—


त्वं जीवितं त्वम् असि मे हृदयं द्वितीयं

त्वं कौमुदी नयनयोर् अमृतं त्वम् अङ्गे ।

इत्य् आदिभिः प्रिय-शतैर् अनुरुध्य मुग्धां

ताम् एव शान्तम् अथवा किम् इहोत्तरेण ॥271॥ [u.rä.च. 3.26]


इत्य् अत्र अमृत-कौमुदी-प्रभृतिनामभिः सीता-शंसनं गुण-कीर्तनम् ।


अथ गर्हणम्—

यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् ।
गुणान् वा कीर्तयन् दोषान् दर्शयेद् गर्हणं तु तत् ॥272॥
118


यथा मालती-माधवे, लवङ्गिका—bhaabadi किसण-चउद्दसी-raaëi-महा-मसाण-संचार-णिब्बडिअ-बिसम-ब्बबसाओ णिट्ठाबिद-चण्ड-पासण्ड्-उद्दण्ड-भुअ-दण्ड-साहसो साहसिओ क्खु एसो । अदो क्खु मे पिअ-सही उक्कंपिदा । [भगवति कृष्ण-चतुर्दशी-रजनि-महा-श्मशान-सञ्चार-पृथग्-भूत-विषम-व्यवसायो निष्ठापित-चण्ड-पाषण्डोद्दण्ड-भुज-दण्ड-साहसः साहसिकः खलु एषः । अतः खलु मे प्रिय-सखी उत्कम्पिता |]


मकरन्दः (स्वगतम्)—साधु लवङ्गिके साधु । स्थाने खल्व् अनुरागोपकारयोर् गरीयसोर् उपन्यासः । [6.15 पद्याद् अनन्तरम्]


इत्य् अत्र महा-मांस-विक्रय-साहसस्य दोष-रूपेण कथेनेऽपि माधवानुरागोत्पादन-गुणतया पर्यवसितम् इदं प्रमुख-गर्हणत्वाद् गर्हणम् ।


गुण-कीर्तने दोष-पर्यवसानम्, यथा मालती-माधवे, मदयन्तिका (तथा कृत्वा)—दुम्मणाअदि वा इअं वामसीला । [दुर्मनायते वा इयं वाम-शीला |]


लवङ्गिका—कहं णाम णव-वहू-vissaàbhaëobäajäëaaà लडहं बिअड्ढ-महुर-भासणं अरोसणं अकादरं दे भादरं भत्तारं समासादिअ दुम्मणाइस्सदि मे पिअसही । [कथं नाम नव-वधू-विस्रम्भनोपाय-ज्ञं लटहं विदग्ध-मधुर-भाषणम् अरोषणम् अकातरं ते भ्रातरं भर्तारं समासाद्य दुर्मणायिष्यते मे प्रिय-सखी |]


मदयन्तिका—पेक्ख बुद्ध-रक्खिदे ! बिप्पदीबं उबालभीआमो । [पश्य बुद्ध-रक्षिते ! विप्रतीपम् उपालभ्यामहे |] [सप्तमाङ्के उपक्रमे]


इत्य् अत्र मुखतो गुण-कीर्तनम् अप्य् अन्ततो दोषायेति गर्हणम् इदम् ।


1 529 सङ्ख्यक-पद्यं द्रष्टव्यम् ।

2 सिद्ध-सद्-भावना मता.

3 नात्य-शास्त्रे अत्र छादन इति संज्ञा प्राप्यते ।

4 स्व-शस्त्र-पूत-निर्व्याज-पुरुषाङ्गोपकल्पितम् इति मुद्रित-मालती-माधव-पाठः ।

5 niruktam in the printed edition.







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog