domingo, 10 de enero de 2010

Kavyadarsa - Dandin

[janmashtami-wall-1024-768-2.jpg]


Jagadananda Das


Jagadananda Das

DANDIN: KAVYADARSA, Pariccheda 1


based on the edition by S.K. Belvalkar, Poona 1924.


Input by Reinhold Gruenendahl

Plain Text version


अथ काव्यादर्शः



चतुर्मुखमुखाम्भोज- वनहंसवधूर् मम ।
मानसे रमतां दीर्घं सर्वशुक्ला सरस्वती ॥ 1.1 ॥

पूर्वशास्त्राणि संहृत्य प्रयोगान् उपलक्ष्य च ।
यथासामर्थ्यम् अस्माभिः क्रियते काव्यलक्षणम् ॥ 1.2 ॥

इह शिष्टानुशिष्टानां शिष्टानाम् अपि सर्वथा ।
वाचाम् एव प्रसादेन लोकयात्रा प्रवर्तते ॥ 1.3 ॥

इदम् अन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिर् आसंसारं न दीप्यते ॥ 1.4 ॥

आदिराजयशोबिम्बम् आदर्शं प्राप्य वाङ्मयम् ।
तेषाम् असंनिधाने ऽपि न स्वयं पश्य नश्यति ॥ 1.5 ॥

गौर् गौः कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः ।
दुष्प्रयुक्ता पुनर् गोत्वं प्रयोक्तुः सैव शंसति ॥ 1.6 ॥

तद् अल्पम् अपि नोपेक्ष्यं काव्ये दुष्टं कथं चन ।
स्याद् वपुः सुन्दरम् अपि श्वित्रेणैकेन दुर्भगम् ॥ 1.7 ॥

गुणदोषान् अशास्त्रज्ञः कथं विभजते नरः ।
किम् अन्धस्याधिकारो ऽस्ति रूपभेदोपलब्धिषु ॥ 1.8 ॥

अतः प्रजानां व्युत्पत्तिम् अभिसंधाय सूरयः ।
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ 1.9 ॥

तैः शरीरं च काव्यानाम् अलंकाराश् च दर्शिताः ।
शरीरं तावदिष्टार्थ- व्यवच्छिन्ना पदावली ॥ 1.10 ॥

पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् ।
पद्यं चतुष्पदी तच् च वृत्तं जातिर् इति द्विधा ॥ 1.11 ॥

छन्दोविचित्यां सकलस् तत्प्रबन्धो निदर्शितः ।
सा विद्या नौस् विविक्षूणां गम्भीरं काव्यसागरम् ॥ 1.12 ॥

मुक्तकं कुलकं कोशः संघात इति तादृशः ।
सर्गबन्धांशरूपत्वाद् अनुक्तः पद्यविस्तरः ॥ 1.13 ॥

सर्गबन्धो महाकाव्यम् उच्यते तस्य लक्षणम् ।
आशीर् नमस्क्रिया वस्तु- निर्देशो वापि तन्मुखम् ॥ 1.14 ॥

इतिहासकथोद्भूतम् इतरद् वा सदाश्रयम् ।
चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् ॥ 1.15 ॥

नगरार्णवशैलर्तु- चन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडा- मधुपानरतोत्सवैः ॥ 1.16 ॥

विप्रलम्भैर् विवाहैश् च कुमारोदयवर्णनैः ।
मन्त्रदूतप्रयाणाजि- नायकाभ्युदयैर् अपि ॥ 1.17 ॥

अलंकृतम् असंक्षिप्तं रसभावनिरन्तरम् ।
सर्गैर् अनतिविस्तीर्णैः श्रव्यवृत्तैः सुसंधिभिः ॥ 1.18 ॥

सर्वत्र भिन्नवृत्तान्तैर् उपेतं लोकरञ्जनम् ।
काव्यं कल्पोत्तरस्थायि जायते सदलंकृति ॥ 1.19 ॥

न्यूनम् अप्य् अत्र यैःकैश्चिद् अङ्गैः काव्यं न दुष्यति ।
यद्य् उपात्तेषु संपत्तिर् आराधयति तद्विदः ॥ 1.20 ॥

गुणतः प्राग् उपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणम् इत्य् एष मार्गः प्रकृतिसुन्दरः ॥ 1.21 ॥

वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोर् अपि ।
तज्जयान् नायकोत्कर्ष- वर्णनं च धिनोति नः ॥ 1.22 ॥

अपादः पदसंतानो गद्यम् आख्यायिका कथा ।
इति तस्य प्रभेदौ द्वौ तयोर् आख्यायिका किल ॥ 1.23 ॥

नायकेनैव वाच्यान्या नायकेनेतरेण वा ।
स्वगुणाविष्क्रिया दोषो नात्र भूतार्थशंसिनः ॥ 1.24 ॥

अपि त्व् अनियमो दृष्टस् तत्राप्य् अन्यैर् उदीरणात् ।
अन्यो वक्ता स्वयं वेति कीदृग् वा भेदलक्षणम् ॥ 1.25 ॥

वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ।
चिह्नम् आख्यायिकायाश् चेत् प्रसङ्गेन कथास्व् अपि ॥ 1.26 ॥

आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः ।
भेदश् च दृष्टो लम्बादिर् उच्छ्वासो वास्तु किं ततः ॥ 1.27 ॥

तत् कथाख्यायिकेत्य् एका जातिः संज्ञाद्वयाङ्किता ।
अत्रैवान्तर्भविष्यन्ति शेषाश् चाख्यानजातयः ॥ 1.28 ॥

कन्याहरणसंग्राम- विप्रलम्भोदयादयः ।
सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥ 1.29 ॥

कविभावकृतं चिह्नम् अन्यत्रापि न दुष्यति ।
मुखम् इष्टार्थसंसिद्ध्यै किं हि न स्यात् कृतात्मनाम् ॥ 1.30 ॥

मिश्राणि नाटकादीनि तेषाम् अन्यत्र विस्तरः ।
गद्यपद्यमयी काचित् चम्पूर् इत्य् अभिधीयते ॥ 1.31 ॥

तद् एतद् वाङ्मयं भूयः संस्कृतं प्राकृतं तथा ।
अपभ्रंशश् च मिश्रं चेत्य् आहुर् आर्याश् चतुर्विधम् ॥ 1.32 ॥

संस्कृतं नाम दैवी वाग् अन्वाख्याता महर्षिभिः ।
तद्भवस् तत्समो देशीत्य् अनेकः प्राकृतक्रमः ॥ 1.33 ॥

महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः ।
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ 1.34 ॥

शौरसेनी च गौडी च लाटी चान्या च तादृशी ।
याति प्राकृतम् इत्य् एवं व्यवहारेषु संनिधिम् ॥ 1.35 ॥

आभीरादिगिरः काव्येष्व् अपभ्रंश इति स्मृताः ।
शास्त्रेषु संस्कृताद् अन्यद् अपभ्रंशतयोदितम् ॥ 1.36 ॥

संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् ।
ओसरादीन्य् अपभ्रंशो नाटकादि तु मिश्रकम् ॥ 1.37 ॥

कथापि सर्वभाषाभिः संस्कृतेन च बध्यते ।
भूतभाषामयीं प्राहुर् अद्भुतार्थां बृहत्कथाम् ॥ 1.38 ॥

लास्यच्छलितशम्यादि प्रेक्षार्थम् इतरत् पुनः ।
श्रव्यम् एवेति सैषापि द्वयी गतिर् उदाहृता ॥ 1.39 ॥

अस्त्य् अनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् ।
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ 1.40 ॥

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिर् उदारत्वं ओजःकान्तिसमाधयः ॥ 1.41 ॥

इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ।
एषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि ॥ 1.42 ॥

[श्लेष व्स्. शिथिल]

श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
शिथिलं मालतीमाला लोलालिकलिला यथा ॥ 1.43 ॥

अनुप्रासधिया गौडैस् तद् इष्टं बन्धगौरवात् ।
वैदर्भैर् मालतीदाम लङ्घितं भ्रमरैर् इति ॥ 1.44 ॥

[प्रसाद व्स्. व्युत्पन्न]

प्रसादवत् प्रसिद्धार्थम् इन्दोर् इन्दीवरद्युति ।
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ॥ 1.45 ॥

व्युत्पन्नम् इति गौडीयैर् नातिरूढम् अपीष्यते ।
यथानत्यर्जुनाब्जन्म- सदृक्षाङ्को बलक्षगुः ॥ 1.46 ॥

[समता व्स्. वैषम्य]

समं बन्धेष्व् अविषमं ते मृदुस्फुटमध्यमाः ।
बन्धा मृदुस्फुटोन्मिश्र- वर्णविन्यासयोनयः ॥ 1.47 ॥

कोकिलालापवाचालो माम् एति मलयानिलः ।
उच्छलच्छीकराच्छाच्छ- निर्झराम्भःकणोक्षितः ॥ 1.48 ॥

चन्दनप्रणयोद्गन्धिर् मन्दो मलयमारुतः ।
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥ 1.49 ॥

इत्य् अनालोच्य वैषम्यम् अर्थालंकारडम्बरौ ।
अपेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ 1.50 ॥

[माधुर्य]

मधुरं रसवद् वाचि वस्तुन्य् अपि रसस्थितिः ।
येन माध्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ 1.51 ॥

[(1.) अनुप्रास (शब्दालंकार) व्स्. वर्णावृत्ति]

यया कयाचिच् छ्रुत्या यत् समानम् अनुभूयते ।
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ॥ 1.52 ॥

एष राजा यदा लक्ष्मीं प्राप्तवान् ब्रह्मणप्रियः ।
ततः प्रभृति धर्मस्य लोके ऽस्मिन्न् उत्सवो ऽभवत् ॥ 1.53 ॥

इतीदं नादृतं गौडैर् अनुप्रासस् तु तत्प्रियः ।
अनुप्रासाद् अपि प्रायो वैदर्भैर् इदम् इष्यते ॥ 1.54 ॥

वर्णावृत्तिर् अनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कार- बोधिनी यद्य् अदूरता ॥ 1.55 ॥

चन्द्रे शरन्निशोत्तंसे कुन्दस्तवकविभ्रमे ।
इन्द्रनीलनिभं लक्ष्म संदधात्य् अनिलः श्रियम् ॥ 1.56 ॥

चारु चन्द्रमसं भीरु बिम्बं पश्यैतद् अम्बरे ।
मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुम् उद्यतम् ॥ 1.57 ॥

इत्य् अनुप्रासम् इच्छन्ति नातिदूरान्तरश्रुतिम् ।
न तु रामामुखाम्भोज- सदृशश् चन्द्रमा इति ॥ 1.58 ॥

स्मरः खरः खलः कान्तः कायः कोपश् च नः कृशः ।
च्युतो मानो ऽधिको रागो मोहो जातो ऽसवो गताः ॥ 1.59 ॥

इत्य् आदि बन्धपारुष्यं शैथिल्यं च निगच्छति ।
अतो नैवम् अनुप्रासं दाक्षिनात्याः प्रयुञ्जते ॥ 1.60 ॥

[(2.) यमक (शब्दालंकार; Vw.)]

आवृत्तिं वर्णसंघात- गोचरां यमकं विदुः ।
तत् तु नैकान्तमधुरम् अतः पश्चाद् विधास्यते ॥ 1.61 ॥

[(3.) अग्राम्यता (अर्थालंकार) व्स्. ग्राम्यता]

कामं सर्वो ऽप्य् अलंकारो रसम् अर्थे निषञ्चति ।
तथाप्य् अग्राम्यतैवैतं भारं वहति भूयसा ॥ 1.62 ॥

कन्ये कामयमानं मां न त्वं कामयसे कथम् ।
इति ग्राम्यो ऽयम् अर्थात्मा वैरस्याय प्रकल्पते ॥ 1.63 ॥

कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि निर्मत्सरो दिष्ट्येत्य् अग्राम्यो ऽर्थो रसावहः ॥ 1.64 ॥

शब्दे ऽपि ग्राम्यतास्त्य् एव सा सभ्येतरकीर्तनात् ।
यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ 1.65 ॥

पदसंधानवृत्त्या वा वाक्यार्थत्वेन वा पुनः ।
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥ 1.66 ॥

खरं प्रहृत्य विश्रान्तः पुरुषो वीर्यवान् इति ।
एवम् आदि न शंसन्ति मार्गयोर् उभयोर् अपि ॥ 1.67 ॥

भगिनीभगवत्यादि सर्वत्रैवानुमन्यते ।
विभक्तम् इति माधुर्यम् उच्यते सुकुमारता ॥ 1.68 ॥

[सुकुमारता व्स्. दीप्त]

अनिष्ठुराक्षरप्रायं सुकुमारम् इहेष्यते ।
बन्धशैथिल्यदोषस् तु दर्शितः सर्वकोमले ॥ 1.69 ॥

मण्डलीकृत्य बर्हाणि कण्ठैर् मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ 1.70 ॥

इत्य् अनूर्जित एवार्थो नालंकारो ऽपि तादृशः ।
सुकुमारतयैवैतद् आरोहति सतां मनः ॥ 1.71 ॥

दीप्तम् इत्य् अपरैर् भूम्ना कृच्छ्रोद्यम् अपि बध्यते ।
न्यक्षेण क्षयितः पक्षः क्षत्रियाणां क्षणाद् इति ॥ 1.72 ॥

[अर्थव्यक्ति व्स्. नेयत्व]

अर्थव्यक्तिर् अनेयत्वम् अर्थस्य हरिणोद्धृता ।
भूः खुरक्षुण्णनागासृग्- लोहिताद् उदधेर् इति ॥ 1.73 ॥

मही महावराहेण लोहिताद् उद्धृतोदधेः ।
इतीयत्य् एव निर्दिष्टे नेयत्वम् उरगासृजः ॥ 1.74 ॥

नेदृशं बहु मन्यते मार्गयोर् उभयोर् अपि ।
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ॥ 1.75 ॥

[उदारत्वम्]

उत्कर्षवान् गुणः कश्चिद् यस्मिन्न् उक्ते प्रतीयते ।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ 1.76 ॥

अर्थिनां कृपणा दृष्टिस् त्वन्मुखे पतिता सकृत् ।
तदवस्था पुनर् देव नान्यस्य मुखम् ईक्षते ॥ 1.77 ॥

इति त्यागस्य वाक्ये ऽस्मिन्न् उत्कर्षः साधु लक्ष्यते ।
अनेनैव पथान्यत्र समानन्यायम् ऊह्यताम् ॥ 1.78 ॥

श्लाघ्यैर् विशेषणैर् युक्तम् उदारं कैश्चिद् इष्यते ।
यथा लीलाम्बुजक्रीडा- सरोहेमाङ्गदादयः ॥ 1.79 ॥

[ओजस्]

ओजः समासभूयस्त्वम् एतद् गद्यस्य जीवितम् ।
पद्ये ऽप्य् अदाक्षिणात्यानाम् इदम् एकं परायणम् ॥ 1.80 ॥

तद् गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः ।
उच्चावचप्रकारं तद् दृश्यम् आख्यायिकादिषु ॥ 1.81 ॥

अस्तमस्तकपर्यस्त- समस्तार्कांशुसंस्तरा ।
पीनस्तनस्थिताताम्र- कम्रवस्त्रेव वारुणी ॥ 1.82 ॥

इति पद्ये ऽपि पौरस्त्या बध्नन्त्य् ओजस्विनीर् गिरः ।
अन्ये त्व् अनाकुलं हृद्यम् इच्छन्त्य् ओजो गिरां यथा ॥ 1.83 ॥

पयोधरतटोत्सङ्ग- लग्नसंध्यातपांशुका ।
कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ 1.84 ॥

[कान्ति व्स्. अत्युक्ति]

कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् ।
तच् च वार्त्ताभिधानेषु वर्णनास्व् अपि दृश्यते ॥ 1.85 ॥

गृहाणि नाम तान्य् एव तपोराशिर् भवादृशः ।
संभावयति यान्य् एव पावनैः पादपांसुभिः ॥ 1.86 ॥

अनयोर् अनवद्याङ्गि स्तनयोर् जृम्भमाणयोः ।
अवकाशो न पर्याप्तस् तव बाहुलतान्तरे ॥ 1.87 ॥

इति संभाव्यम् एवैतद् विशेषाख्यानसंस्कृतम् ।
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ 1.88 ॥

लोकातीत इवात्यर्थम् अध्यारोप्य विवक्षितः ।
यो ऽर्थस् तेनाति तुष्यन्ति विदग्धा नेतरे जनाः ॥ 1.89 ॥

देवधिष्ण्यम् इवाराध्यम् अद्यप्रभृति नो गृहम् ।
युष्मत्पादरजःपात- धौतनिःशेषकिल्बिषम् ॥ 1.90 ॥

अल्पं निर्मितम् आकाशम् अनालोच्यैव वेधसा ।
इदम् एवंविधं भावि भवत्याः स्तनझृम्भणम् ॥ 1.91 ॥

इदम् अत्युक्तिर् इत्य् उक्तम् एतद् गौडोपलालितम् ।
प्रस्थानं प्राक्प्रणीतं तु सारम् अन्यस्य वर्त्मनः ॥ 1.92 ॥

[समाधि]

अन्यधर्मस् ततो ऽन्यत्र लोकसीमानुरोधिना ।
सम्यग् आधीयते यत्र स समाधिः स्मृतो यथा ॥ 1.93 ॥

कुमुदानि निमीलानि कमलान्य् उन्मिषन्ति च ।
इति नेत्रक्रियाध्यासाल् लब्धा तद्वाचिनी श्रुतिः ॥ 1.94 ॥

निःष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरम् अन्यत्र ग्राम्यकक्षां विगाहते ॥ 1.95 ॥

पद्मान्य् अर्कांशुनिःष्ठ्यूताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीव मुखैर् उद्गीर्णारुणरेणुभिः ॥ 1.96 ॥

इति हृद्यम् अहृद्यं तु निःष्ठीवति वधूर् इति ।
युगपन् नैकधर्माणाम् अध्यासश् च स्मृतो यथा ॥ 1.97 ॥

गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः ।
अचलाधित्यकोत्सङ्गम् इमाः समधिशेरते ॥ 1.98 ॥

उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः ।
इतीमे गर्भिणीधर्मा बहवो ऽप्य् अत्र दर्शिताः ॥ 1.99 ॥

तद् एतत् काव्यसर्वस्वं समाधिर् नाम यो गुणः ।
कविसार्थः समग्रो ऽपि तम् एकम् अनुगच्छति ॥ 1.100 ॥

इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् ।
तद्भेदास् तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः ॥ 1.101 ॥

इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तद् आख्यातुं सरस्वत्यापि शक्यते ॥ 1.102 ॥

नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् ।
अमन्दश् चाभियोगो ऽस्याः कारणं काव्यसंपदः ॥ 1.103 ॥

न विद्यते यद्य् अपि पूर्ववासना- गुणानुबन्धि प्रतिभानम् अद्भुतम् ।
श्रुतेन यत्नेन च वाग् उपासिता ध्रुवं करोत्य् एव कमप्य् अनुग्रहम् ॥ 1.104 ॥

तद् अस्ततन्द्रैर् अनिशं सरस्वती श्रमाद् उपास्या खलु कीर्तिम् ईप्सुभिः ।
कृशे कवित्वे ऽपि जनाः कृतश्रमाः विदग्धगोष्ठीषु विहर्तुम् ईशते ॥ 1.105 ॥

// इति काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः ॥

DANDIN: KAVYADARSA, Pariccheda 2 (incomplete!): Verses 2.1-144, 310-368
based on the edition by S.K. Belvalkar, Poona 1924.

Input by Reinhold Gruenendahl

Plain Text version

काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते ।
ते चाद्यापि विकल्प्यन्ते कस् तान् कार्त्स्न्येन वक्ष्यति ॥ 2.1 ॥

किंतु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्सितम् ।
तद् एव प्रतिसंस्कर्तुम् अयम् अस्मत्परिश्रमः ॥ 2.2 ॥

काश्चिन् मार्गविभागार्थम् उक्ताः प्राग् अप्य् अलंक्रियाः ।
साधारणम् अलंकार- जातम् अन्यत् प्रदर्श्यते ॥ 2.3 ॥

स्वभावाख्यानम् उपमा रूपकं दीपकावृत्तिः ।
आक्षेपो ऽर्थान्तरन्यासो व्यतिरेको विभावना ॥ 2.4 ॥

समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः ।
प्रेयो रसवद् ऊर्जस्वि पर्यायोक्तं समाहितम् ॥ 2.5 ॥

उदात्तापह्नुतिश्लेष- विशेषास् तुल्ययोगिता ।
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ 2.6 ॥

सहोक्तिः परिवृत्त्याशिः- संकीर्णम् अथ भाविकम् ।
इति वाचाम् अलंकारा दर्शिताः पूर्वसूरिभिः ॥ 2.7 ॥

[स्वभावोक्ति (= स्वभावाख्यान = जाति)]

नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती ।
स्वभावोक्तिश् च जातिश् चेत्य् आद्या सालंकृतिर् यथा ॥ 2.8 ॥

[स्वभावोक्ति: जाति]

तुण्डैर् आताम्रकुटिलैः पक्षैर् हरितकोमलैः ।
त्रिवर्णराजिभिः कण्ठैर् एते मञ्जुगिरः शुकाः ॥ 2.9 ॥

[- स्वभावोक्ति: क्रिया]

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम् ॥ 2.10 ॥

[- स्वभावोक्ति: गुण]

बध्नन्न् अङ्गेषु रोमाञ्चम् कुर्वन् मनसि निर्वृतिम् ।
नेत्रे चामीलयन्न् एष प्रियास्पर्शः प्रवर्तते ॥ 2.11 ॥

[- स्वभावोक्ति: द्रव्य]

कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिर् आविरासीद् वृषध्वजः ॥ 2.12 ॥

जातिक्रियागुणद्रव्य- स्वभावाख्यानम् ईदृशम् ।
शास्त्रेष्व् अस्यैव साम्राज्यं काव्येष्व् अप्य् एतद् ईप्सितम् ॥ 2.13 ॥

[उपमा]

यथा कथंचिद् सादृश्यं यत्रोद्भूतं प्रतीयते ।
उपमा नाम सा तस्याः प्रपञ्चो ऽयं निदर्श्यते ॥ 2.14 ॥

[- धर्मोपमा]

अम्भोरुहम् इवाताम्रं मुग्धे करतलं तव ।
इति धर्मोपमा साक्षात् तुल्यधर्मप्रदर्शनात् ॥ 2.15 ॥

[- वस्तूपमा]

राजीवम् इव ते वक्त्रं नेत्रे नीलोत्पले इव ।
इयं प्रतीयमानैक- धर्मा वस्तूपमैव सा ॥ 2.16 ॥

[- विपर्यासोपमा]

तवाननम् इवोन्निद्रम् अरविन्दम् अभूद् इति ।
सा प्रसिद्धिविपर्यासाद् विपर्यासोपमेष्यते ॥ 2.17 ॥

[- अन्योऽन्योपमा]

तवाननम् इवाम्भोजम् अम्बोजम् इव ते मुखम् ।
इत्य् अन्योऽन्योपमा सायम् अन्योऽन्योत्कर्षशंसिनी ॥ 2.18 ॥

[- नियमोपमा]

त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् ।
इत्य् अन्यसाम्यव्यावृत्तेर् इयं सा नियमोपमा ॥ 2.19 ॥

[- अनियमोपमा]

पद्मं तावत् तवान्वेति मुखम् अन्यच् च तादृशम् ।
अस्ति चेद् अस्तु तत्कारीत्य् असाव् अनियमोपमा ॥ 2.20 ॥

[- समुच्चयोपमा]

समुच्चयोपमाप्य् अस्ति न कान्त्यैव मुखं तव ।
ह्लादनाख्येन चान्वेति कर्मणेन्दुम् इतीदृशी ॥ 2.21 ॥

[- अतिशयोपमा]

त्वय्य् एव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः ।
इयत्य् एव भिदा नान्येत्य् असाव् अतिशयोपमा ॥ 2.22 ॥

[- उत्प्रेक्षितोपमा]

मय्य् एवास्या मुखश्रीर् इत्य् अलम् इन्दोर् विकत्थनैः ।
पद्मे ऽपि सा यद् अस्त्य् एवेत्य् असाव् उत्प्रेक्षितोपमा ॥ 2.23 ॥

[- अद्भुतोपमा]

यदि किंचिद् भवेत् पद्मं सुभ्रु विभ्रान्तलोचनम् ।
तत् ते मुखश्रियं धत्ताम् इत्य् असाव् अद्भुतोपमा ॥ 2.24 ॥

[- मोहोपमा]

शशीत्य् उत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया ।
इन्दुम् अप्य् अनुधावामीत्य् एषा मोहोपमा स्मृता ॥ 2.25 ॥

[- संशयोपमा]

किं पद्मम् अन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् ।
मम दोलायते चित्तम् इतीयं संशयोपमा ॥ 2.26 ॥

[- निर्णयोपमा]

न पद्मस्येन्दुनिग्राह्यस्य्- एन्दुलज्जाकरी द्युतिः ।
अतस् त्वन्मुखम् एवेदम् इत्य् असौ निर्णयोपमा ॥ 2.27 ॥

[- श्लेषोपमा]

शिशिरांशुप्रतिस्पर्धि श्रीमत् सुरभिगन्धि च ।
अम्भोजम् इव ते वक्त्रम् इति श्लेषोपमा स्मृता ॥ 2.28 ॥

[- समानोपमा]

सरूपशब्दवाच्यत्वात् सा समानोपमा यथा ।
बालेवोद्यानमालेयं सा(1)ल()का(3)ननशोभिनी ॥ 2.29 ॥

[- निन्दोपमा]

पद्मं बहुरजश् चन्द्रः क्षयी ताभ्यां तवाननम् ।
समानम् अपि सोत्सेकम् इति निन्दोपमा स्मृता ॥ 2.30 ॥

[- प्रशंसोपमा]

ब्रह्मणो ऽप्य् उद्भवः पद्मं चन्द्रः शंभुशिरोधृतः ।
तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥ 2.31 ॥

[- आचिख्यासोपमा]

चन्द्रेण त्वन्मुखं तुल्यम् इत्य् आचिख्यासु मे मनः ।
स गुणो वास्तु दोषो वेत्य् आचिख्यासोपमां विदुः ॥ 2.32 ॥

[- विरोधोपमा]

शतपत्त्रं शरच्चन्द्रस् त्वदाननम् इति त्रयम् ।
परस्परविरोधीति सा विरोधोपमा मता ॥ 2.33 ॥

[- प्रतिषेधोपमा]

न जातु शक्तिर् इन्दोस् ते मुखेन प्रतिगर्जितुम् ।
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ 2.34 ॥

[- चटूपमा]

मृगेक्षणाङ्कं ते वक्त्रम् मृगेणैवाङ्कितः शशी ।
तथापि सम एवासौ नोत्कर्षीति चटूपमा ॥ 2.35 ॥

[- तत्त्वाख्यानोपमा]

न पद्मं मुखम् एवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात् तत्त्वाख्यानोपमैव सा ॥ 2.36 ॥

[- असाधारणोपमा]

चन्द्रारविन्दयोः कान्तिम् अतिक्रम्य मुखं तव ।
आत्मनैवाभवत् तुल्यम् इत्य् असाधारणोपमा ॥ 2.37 ॥

[- अभूतोपमा]

सर्वपद्मप्रभासारः समाहृत इव क्वचित् ।
त्वदाननं विभातीति ताम् अभूतोपमां विदुः ॥ 2.38 ॥

[- असंभावितोपमा]

चन्द्रबिम्बाद् इव विषं चन्दनाद् इव पावकः ।
परुषा वाग् इतो वक्त्राद् इत्य् असंभावितोपमा ॥ 2.39 ॥

[- बहूपमा]

चन्दनोदकचन्द्रांशु- चन्द्रकान्तादिशीतलः ।
स्पर्शस् तवेत्य् अतिशयं बोधयन्ती बहूपमा ॥ 2.40 ॥

[- विक्रियोपमा]

चन्द्रबिम्बाद् इवोत्कीर्णं पद्मगर्भाद् इवोद्धृतम् ।
तव तन्वङ्गि वदनम् इत्य् असौ विक्रियोपमा ॥ 2.41 ॥

[- मालोपमा]

पूष्ण्य् आतप इवाह्नीव पूषा व्योम्नीव वासरः ।
विक्रमस् त्वय्य् अधाल् लक्ष्मीम् इति मालोपमा मता ॥ 2.42 ॥

[- väkyärthopamä; zwei Arten]

वाक्यार्थेणैव वाक्यार्थः को ऽपि यद्य् उपमीयते ।
एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा ॥ 2.43 ॥

[- (1.) väkyärthopamä mit einem iva]

त्वदाननम् अधीराक्षम् आविर्दशनदीधिति ।
भ्रमद्भृङ्गम् इवालक्ष्य- केसरं भाति पङ्कजम् ॥ 2.44 ॥

[- (2.) väkyärthopamä mit mehreren iva]

नलिन्या इव तन्वङ्ग्यास् तस्याः पद्मम् इवाननम् ।
मया मधुव्रतेनेव पायं पायम् अरम्यत ॥ 2.45 ॥

[- प्रतिवस्तूपमा]

वस्तु किंचिद् उपन्यस्य न्यसनात् तत्सधर्मणः ।
साम्यप्रतीतिर् अस्तीति प्रतिवस्तूपमा यथा ॥ 2.46 ॥

नैको ऽपि त्वादृशो ऽद्यापि जायमानेषु राजसु ।
ननु द्वितीयो नास्त्य् एव पारिजातस्य पादपः ॥ 2.47 ॥

[- तुल्ययोगोपमा]

अधिकेन समीकृत्य हीनम् एकक्रियाविधौ ।
यद् ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ 2.48 ॥

दिवो जागर्ति रक्षायै पुलोमारिर् भुवो भवान् ।
असुरास् तेन हन्यन्ते सावलेपास् त्वया नृपाः ॥ 2.49 ॥

[- हेतूपमा]

कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् ।
राजन्न् अनुकरोषीति सैषा हेतूपमा मता ॥ 2.50 ॥

न लिङ्गवचने भिन्ने न हीनाधिकतापि वा ।
उपमादूषनायालं यत्रोद्वेगो न धीमताम् ॥ 2.51 ॥

स्त्रीव गच्छति षण्ढो ऽयं वक्त्य् एषा स्त्री पुमान् इव ।
प्राणा इव प्रियो ऽयम् मे विद्या धनम् इवार्जितम् ॥ 2.52 ॥

भवान् इव महीपाल देवराजो विराजते ।
अलम् अंशुमतः कक्षाम् आरोढुं तेजसा नृपः ॥ 2.53 ॥

इत्य् एवम् आदौ सौभाग्यं न जहात्य् एव जातुचित् ।
अस्त्य् एव क्वचिद् उद्वेगः प्रयोगे वाग्विदां यथा ॥ 2.54 ॥

हंसीव धवलश् चन्द्रः सरांसीवामलं नभः ।
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ 2.55 ॥

ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् ।
गुणदोषविचाराय स्वयम् एव मनीषिभिः ॥ 2.56 ॥

इववद्वायथाशब्दाः समाननिभसंनिभाः ।
तुल्यसंकाशनिकाश- प्रकाशप्रतिरूपकाः ॥ 2.57 ॥

प्रतिपक्षप्रतिद्वंद्वि- प्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादि- सजातीयानुवादिनः ॥ 2.58 ॥

प्रतिबिम्बप्रतिच्छन्द- सरूपसमसंमिताः ।
सलक्षणसदृक्षाभ- सपक्षोपमितोपमाः ॥ 2.59 ॥

कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि ।
सवर्णतुलतौ शब्दौ ये चान्यूनार्थवादिनः ॥ 2.60 ॥

समासश् च बहुव्रीहिः शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ 2.61 ॥

आक्रोशत्य् अवजानाति कदर्थयति निन्दति ।
विडम्बयति संधत्ते हसतीर्ष्यत्य् असूयति ॥ 2.62 ॥

तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ।
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ 2.63 ॥

तत्पदव्याम् पदं धत्ते तस्य कक्षां विगाहते ।
तम् अन्वेत्य् अनुबध्नाति तच्छीलं तन्निषेधति ॥ 2.64 ॥

तस्य चानुकरोतीति शब्दाः सादृश्यम् ऊचकाः ।
उपमायाम् इमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ 2.65 ॥

[रूपक]

[- समस्तरूपक]

उपमैव तिरोभूत- भेदा रूपकम् उच्यते ।
यथा बाहुलता पाणि- पद्मं चरणपल्लवः ॥ 2.66 ॥

[- असमस्तरूपक]

अङ्गुल्यः पल्लवान्य् आसन् कुसुमानि नखार्चिषः ।
बाहू लते वसन्तश्रीस् त्वं नः प्रत्यक्षचारिणी ॥ 2.67 ॥

[- समस्तव्यस्तरूपक]

इत्य् एतद् असमस्ताख्यं समस्तं पूर्वरूपकम् ।
स्मितं मुखेन्दोर् ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥ 2.68 ॥

[- सकलरूपक]

ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् ।
ध्रियते मूर्ध्नि भूपालैर् भवच्चरणपङ्कजम् ॥ 2.69 ॥

अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् ।
तद्योग्यस्थानविन्यासाद् एतत् सकलरूपकम् ॥ 2.70 ॥

[- अवयवरूपक]

अकस्माद् एव ते चण्डि स्फुरिताधरपल्लवम् ।
मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ 2.71 ॥

मञ्जरीकृत्य घर्माम्भः पल्लवीकृत्य चाधरम् ।
नान्यथा कृतम् अत्रास्यम् अतो ऽवयवरूपकम् ॥ 2.72 ॥

[- अवयविरूपकम्]

वल्गितभ्रु गलद्घर्म- जलम् आलोहितेक्षणम् ।
विवृणाति (!) मदावस्थाम् इदम् वदनपङ्कजम् ॥ 2.73 ॥

अविकृत्य मुखाङ्गानि मुखम् एवारविन्दताम् ।
आसीद् गमितम् अत्रेदम् अतो ऽवयविरूपकम् ॥ 2.74 ॥

[- एकाङ्गरूपक]

मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते ।
मुखेन मुग्धः सो ऽप्य् एष जनो रागमयः कृतः ॥ 2.75 ॥

एकाङ्गरूपकं चैतद् एवं द्विप्रभृतीन्य् अपि ।
अङ्गानि रूपयन्त्य् अत्र योगायोगौ भिदाकरौ ॥ 2.76 ॥

[- युक्तरूपक]

स्मितपुष्पोज्ज्वलं लोल- नेत्रभृङ्गम् इदं मुखम् ।
इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम् ॥ 2.77 ॥

[- अयुक्तरूपक]

इदम् आर्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् ।
इति ज्योत्स्नोत्पलायोगाद् अयुक्तं नाम रूपकम् ॥ 2.78 ॥

[- विषमरूपक]

रूपणाद् अङ्गिनो ऽङ्गानां रूपणारूपणाश्रयात् ।
रूपकं विषमं नाम ललितं जायते यथा ॥ 2.79 ॥

मदरक्तकपोलेन मन्मथस् त्वन्मुखेन्दुना ।
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥ 2.80 ॥

[- सविशेषणरूपक]

हरिपादः शिरोलग्न- जह्नुकन्याजलांशुकः ।
जयत्य् असुरनिःशङ्क- सुरानन्दोत्सवध्वजः ॥ 2.81 ॥

विशेषणसमग्रस्य रूपं केतोर् यदीदृशम् ।
पादे तदर्पणाद् एतत् सविशेषणरूपकम् ॥ 2.82 ॥

[- विरुद्धरूपक]

न मीलयति पद्मानि न नभो ऽप्य् अवगाहते ।
त्वन्मुखेन्दुर् ममासूनां हरणायैव कल्पते ॥ 2.83 ॥

अक्रिया चन्द्रकार्याणाम् अन्यकार्यस्य च क्रिया ।
अत्र संदर्श्यते यस्माद् विरुद्धं नाम रूपकम् ॥ 2.84 ॥

[- हेतुरूपक]

गाम्भीर्येण समुद्रो ऽसि गौरवेणासि पर्वतः ।
कामदत्वाच् च लोकानाम् असि त्वं कल्पपादपः ॥ 2.85 ॥

गाम्भीर्यप्रमुखैर् अत्र हेतुभिः सागरो गिरिः ।
कल्पद्रुमश् च क्रियते तद् इदं हेतुरूपकम् ॥ 2.86 ॥

[- शिष्टरूपक]

राजहंसोपभोगार्थं भ्रमरप्रार्थ्यसौरभम् ।
सखि वक्त्राम्बुजम् इदं तवेति श्लिष्टरूपकम् ॥ 2.87 ॥

इष्टं साधर्म्यवैधर्म्य- दर्शनाद् गौणमुख्ययोः ।
उपमाव्यतिरेकाख्यं रूपकद्वितयं यथा ॥ 2.88 ॥

[- उपमारूपक]

अयम् आलोहितच्छायो मदने मुखचन्द्रमाः ।
संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ 2.89 ॥

[- व्यतिरेकरूपक]

चन्द्रमाः पीयते देवैर् मया त्वन्मुखचन्द्रमाः ।
असमग्रो ऽप्य् असौ शश्वद् अयम् आपूर्णमण्डलः ॥ 2.90 ॥

[- आक्षेपरूपक]

मुखचन्द्रस्य चन्द्रत्वम् इत्थम् अन्योपतापिनः ।
न ते सुन्दरि संवादीत्य् एतद् आक्षेपरूपकम् ॥ 2.91 ॥

[- समाधानरूपक]

मुखेन्दुर् अपि ते चण्डि मां निर्दहति निर्दयम् ।
भाग्यदोषान् ममैवेति तत् समाधानरूपकम् ॥ 2.92 ॥

[- रूपकरूपक]

मुखपङ्कजरङ्गे ऽस्मिन् भ्रूलतानर्तकी तव ।
लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥ 2.93 ॥

[- आपह्नवरूपक]

नैतन् मुखम् इदं पद्मं न नेत्रे भ्रमराव् इमौ ।
एतानि केसराण्य् एव नैता दन्तार्चिषस् तव ॥ 2.94 ॥

मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात् ।
उद्भावितगुणोत्कर्षं तत् त्व् आपह्नवरूपकम् ॥ 2.95 ॥

न पर्यन्तो विकल्पानां रूपकोपमयोर् अतः ।
दिङ्मात्रं दर्शितं धीरैर् अनुक्तम् अनुमीयताम् ॥ 2.96 ॥

[दीपक]

जातिक्रियागुणद्रव्य- वाचिनैकत्र वर्तिना ।
सर्ववाक्योपकारश् चेत् तद् आहुर् दीपकं यथा ॥ 2.97 ॥

[- आदिदीपक: जाति]

पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधां ।
स एवावनताङ्गीनां मानभङ्गाय कल्पते ॥ 2.98 ॥

[- आदिदीपक: क्रिया]

चरन्ति चतुरम्भोधि- वेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश् च ते ॥ 2.99 ॥

[- आदिदीपक: गुण]

श्यामलाः प्रावृषेण्याभिर् दिशो जीमूतपङ्क्तिभिः ।
भुवश् च सुकुमाराभिर् नवशाद्वलराजिभिः ॥ 2.100 ॥

[- आदिदीपक: द्रव्य]

विष्णुना विक्रमस्थेन दानवानां विभूतयः ।
क्वापि नीताः कुतो ऽप्य् आसन्न् आनीता दैवतर्द्धयः ॥ 2.101 ॥

इत्य् आदिदीपकान्य् उक्तान्य् एवं मध्यान्तयोर् अपि ।
वाक्ययोर् दर्शयिष्यामः कानि चित्तानि तद्यथा ॥ 2.102 ॥

[- मध्यदीपक: जाति]

नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥ 2.103 ॥

[- मध्यदीपक: क्रिया]

मन्दो गन्धवहः क्षारो वह्निर् इन्दुश् च जायते ।
चर्चाचन्दनपातश् च शस्त्रपातः प्रवासिनाम् ॥ 2.104 ॥

[- अन्तदीपक: द्रव्य (कोम्म्.: जाति)]

जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम् ।
चलं च तडितां दाम बलं कुसुमधन्वनः ॥ 2.105 ॥

[- अन्तदीपक: क्रिया]

त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने ।
मयापि मरणे चेतस् त्रयम् एतत् समं कृतम् ॥ 2.106 ॥

[- (आदिदीपक): मालादीपक]

शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः ।
स च रागस्य रागो ऽपि यूनां रत्युत्सवश्रियः ॥ 2.107 ॥

इत्य् आदिदीपकत्वे ऽपि पूर्वपूर्वव्यपेक्षिणी ।
वाक्यमाला प्रयुक्तेति तन् मालादीपकं मतम् ॥ 2.108 ॥

[- विरुद्धार्थदीपक]

अवलेपम् अनङ्गस्य वर्धयन्ति बलाहकाः ।
कर्शयन्ति तु घर्मस्य मारुतोद्धूतशीकराः ॥ 2.109 ॥

अवलेपपदेनात्र बलाहकपदेन च ।
क्रिये विरुद्धे संयुक्ते तद् विरुद्धार्थं दीपकम् ॥ 2.110 ॥

[- एकार्थदीपक]

हरत्य् आभोगम् आशानां गृह्णाति ज्योतिषां गणम् ।
आदत्ते चाद्य मे प्राणान् असौ जलधरावली ॥ 2.111 ॥

अनेकशब्दोपादानात् क्रियैकैवात्र दीप्यते ।
यतो जलधरावल्या तस्माद् एकार्थदीपकम् ॥ 2.112 ॥

[- श्लिष्टार्थदीपक]

हृद्यगन्धवहास् तुङ्गास् तमालश्यामलत्विषः ।
दिवि भ्रमन्ति जीमूता भुवि चैते मतंगजाः ॥ 2.113 ॥

अत्र धर्मैर् अभिन्नानाम् अभ्राणां दन्तिनां तथा ।
भ्रमणेनैव संबन्ध इति श्लिष्टार्थदीपकम् ॥ 2.114 ॥

अनेनैव प्रकारेण शेषाणाम् अपि दीपके ।
विकल्पानाम् अवगतिर् विधातव्या विचक्षणैः ॥ 2.115 ॥

[आवृत्ति]

अर्थावृत्तिः पदावृत्तिर् उभयावृत्तिर् एव च ।
दीपकस्थान एवेष्टम् अलंकारत्रयं यथा ॥ 2.116 ॥

[- अर्थावृत्ति]

विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः ।
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ॥ 2.117 ॥

[- पदावृत्ति]

उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् ।
यूनां चोत्कण्ठयत्य् एव मानसं मकरध्वजः ॥ 2.118 ॥

[- उभयावृत्ति (अर्थ u. पद)]

जित्वा विश्वं भवान् अत्र विहरत्य् अवरोधनैः ।
विहरत्य् अप्सरोभिस् ते रिपुवर्गो दिवं गतः ॥ 2.119 ॥

[आक्षेप]

प्रतिषेधोक्तिर् आक्षेपस् त्रैकाल्यापेक्षया त्रिधा ।
अथास्य पुनर् आक्षेप्य- भेदानन्त्याद् अनन्तता ॥ 2.120 ॥

[- वृत्ताक्षेप]

अनङ्गः पञ्चभिः पुष्पैर् विश्वं व्यजयतेषुभिः ।
इत्य् असंभाव्यम् अथ वा विचित्रा वस्तुशक्तयः ॥ 2.121 ॥

इत्य् अनङ्गजयायोग- बुद्धिर् हेतुबलाद् इह ।
प्रवृत्तैव यद् आक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ 2.122 ॥

[- वर्तमानाक्षेप]

कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किम् अपाङ्गम् अपर्याप्तम् अस्मिन् कर्मणि मन्यसे ॥ 2.123 ॥

स वर्तमानाक्षेपो ऽयं कुर्वत्य् एवासितोत्पल ।
कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ 2.124 ॥

[- भविष्यदाक्षेप]

सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे ।
अन्यचुम्बनसंक्रान्त- लाक्षारक्तेन चक्षुषा ॥ 2.125 ॥

सो ऽयं भविष्यदाक्षेपः प्राग् एवातिमनस्विनी ।
कदाचिद् अपराधो ऽस्य भावीत्य् एवम् अरुन्द्धयत् ॥ 2.126 ॥

[- धर्माक्षेप]

तव तन्वङ्गि मिथ्यैव रूढम् अङ्गेषु मार्दवम् ।
यदि सत्यं मृदून्य् एव किम् अकाण्डे रुजन्ति माम् ॥ 2.127 ॥

धर्माक्षेपो ऽयम् आक्षिप्तम् अङ्गनागात्रमार्दवम् ।
कामुकेन यद् अत्रैवं कर्मणा तद्विरोधिना ॥ 2.128 ॥

[- धर्म्याक्षेप]

सुन्दरी सा भवत्य् एवं विवेकः केन जायते ।
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ 2.129 ॥

धर्म्याक्षेपो ऽयम् आक्षिप्तो धर्मी धर्मं प्रभाह्वयम् ।
अनुज्ञायैव यद् रूपम् अत्याश्चर्यं विवक्षता ॥ 2.130 ॥

[- कारणाक्षेप]

चक्षुषी तव रज्येते स्फुरत्य् अधरपल्लवः ।
भ्रुवौ च भुग्ने न तथाप्य् अदुष्टस्यास्ति मे भयम् ॥ 2.131 ॥

स एष कारणाक्षेपः प्रधानं कारणं भियः ।
स्वापराधो निषिद्धो ऽत्र यत् प्रियेण पटीयसा ॥ 2.132 ॥

[- कार्याक्षेप]

दूरे प्रियतमः सो ऽयम् आगतो जलदागमः ।
दृष्टाश् च फुल्ला निचुला न मृता चास्मि किं न्व् इदम् ॥ 2.133 ॥

कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् ।
तत्कारणम् उपन्यस्य दारुणं जलदागमम् ॥ 2.134 ॥

[- अनुज्ञाक्षेप]

न चिरं मम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यम् अलम् आशङ्कयात्र ते ॥ 2.135 ॥

इत्य् अनुज्ञामुखेनैव कान्तस्याक्षिप्यते गतिः ।
मरणं सूचयन्त्यैव सो ऽनुज्ञाक्षेप उच्यते ॥ 2.136 ॥

[- प्रभुत्वाक्षेप]

धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि ।
न च मे प्राणसंदेहस् तथापि प्रिय मा स्म गाः ॥ 2.137 ॥

इत्य् आचक्षाणया हेतून् प्रिययात्रानुबन्धिनः ।
प्रभुत्वेनैव रुद्धस् तत् प्रभुत्वाक्षेप उच्यते ॥ 2.138 ॥

[- अनादराक्षेप]

जीविताशा बलवती धनाशा दुर्बला मम ।
गच्छ वा तिष्ठ वा कान्त sva1वस्था तु निवेदिता ॥ 2.139 ॥

असाव् अनादराक्षेपो यद् अनादरवद् वचः ।
प्रियप्रणायं रुन्धत्या प्रयुक्तम् इह रक्तया ॥ 2.140 ॥

[- आशीर्वचनाक्षेप]

गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥ 2.141 ॥

इत्य् आशीर्वचनाक्षेपो यद् आशीर्वादवर्त्मना ।
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ 2.142 ॥

[- परुषाक्षेप]

यदि सत्यैव यात्रा ते काप्य् अन्या मृग्यतां त्वया ।
अहम् अद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ॥ 2.143 ॥

इत्य् एष परुषाक्षेपः परुषाक्षरपूर्वकम् ।
कान्तस्याक्षिप्यते यस्मात् प्रस्थानं प्रेमनिघ्नया ॥ 2.144 ॥

[- साचिव्याक्षेप]

// 2.145 // ... // 2.309 // missing

[श्लेष (= श्लिष्ट)]

श्लिष्टम् इष्टम् अनेकार्थम् एकरूपान्वितं वचः ।
तद् अभिन्नपदं भिन्न- पदप्रायम् इति द्विधा ॥ 2.310 ॥

[- अभिन्नपदश्लेष]

असाव् उदयम् आरूढः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ 2.311 ॥

[- भिन्नपदश्लेष]

दोषा(3)करेण संबध्नन्[n / n]a[]क्षत्रपथवर्तिना /
रज्ञा प्रदोषो माम् इत्थम् अप्रियं किं न बाधते ॥ 2.312 ॥

उपमारूपकाक्षेप- व्यतिरेकादिगोचराः ।
प्राग् एव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे ॥ 2.313 ॥

अस्त्य् अभिन्नक्रियः कश्चिद् अविरुद्धक्रियो ऽपरः ।
विरुद्धकर्मा चास्त्य् अन्यः श्लेषो नियमवान् अपि ॥ 2.314 ॥

नियमाक्षेपरूपोक्तिर् अविरोधी विरोध्य् अपि ।
तेषां निदर्शनेष्व् एव रूपम् आविर् भविष्यति ॥ 2.315 ॥

[- अभिन्नक्रियश्लेष]

वक्राः स्वभावमधुराः शंसन्त्यो रागम् उल्बणम् ।
दृशो दूत्यश् च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ 2.316 ॥

[- अविरुद्धक्रियश्लेष]

मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः ।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः ॥ 2.317 ॥

[- विरुद्धकर्मश्लेष]

रागम् आदर्शयन्न् एष वारुणीयोगवर्धितम् ।
तिरोभवति घर्मांशुर् अङ्गजस् तु विजृम्भते ॥ 2.318 ॥

[- नियमवच्छ्लेष]

निस्त्रिंशत्वम् असाव् एव धनुष्य् एवास्य वक्रता ।
शरेष्व् एव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ 2.319 ॥

[- नियमाक्षेपरूपोक्तिश्लेष]

पद्मानाम् एव दण्डेषु कण्टकस् त्वयि रक्षति ।
अथवा दृश्यते रागि- मिथुनालिङ्गनेष्व् अपि ॥ 2.320 ॥

[- अविरोधिश्लेष]

महीभृद् भूरिकटकस् तेजस्वी नियतोदयः ।
दक्षः प्रजापतिश् चासीत् स्वामी शक्तिधरश् च सः ॥ 2.321 ॥

[- विरोधिश्लेष]

अच्युतो ऽप्य् अवृषच्छेदी राजाप्य् अविदितक्षयः ।
देवो ऽप्य् अविबुधो जज्ञे शंकरो ऽप्य् अभुजंगवान् ॥ 2.322 ॥

[विशेषोक्ति]

गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिर् इष्यते ॥ 2.323 ॥

[- विशेषोक्ति: गुण]

न कठोरं न वा तीक्ष्णम् आयुधं पुष्पधन्वनः ।
तथापि जितम् एवासीद् अमुना भुवनत्रयम् ॥ 2.324 ॥

[- विशेषोक्ति: जाति]

न देवकन्यका नापि गन्धर्वकुलसंभवा ।
तथाप्य् एषा तपोभङ्गं विधातुं वेधसो ऽप्य् अलम् ॥ 2.325 ॥

[- विशेषोक्ति: क्रिया]

न बद्धा भ्रुकुटिर् नापि स्फुरितो दशनच्छदः ।
न च रक्ताभवद् दृष्टिर् जितं च द्विषतां बलम् ॥ 2.326 ॥

[- विशेषोक्ति: द्रव्य]

न रथा न च मातंगा न हया न च पत्तयः ।
स्त्रीणाम् अपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ 2.327 ॥

[- विशेषोक्ति: हेतु]

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्य् एव तेजस्वी तथाप्य् अर्को नभस्तलम् ॥ 2.328 ॥

सैषा हेतुविशेषोक्तिस् तेजस्वीति विशेषणात् ।
अयं एव क्रमो ऽन्येषां भेदानाम् अपि कल्पते ॥ 2.329 ॥

[तुल्ययोगिता]

विवक्षितगुणोत्कृष्टैर् यत् समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ 2.330 ॥


यमः कुबेरो वरुणः सहस्राक्षो भवान् अपि ।
बिभृत्य् अनन्यविषयां लोकपाल इति श्रुतिम् ॥ 2.331 ॥

संगतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्य् अपि स्वयम् ॥ 2.332 ॥

[विरोधचक्र]

विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् ।
विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ 2.333 ॥

कूजितं राजहंसानां वर्धते मदमञ्जुलम् ।
क्षीयते च मयूराणां रुतम् उत्क्रान्तसौष्ठवम् ॥ 2.334 ॥

प्रावृषेण्यैर् जलधरैर् अम्बरं दुर्दिनायते ।
रागेण पुनर् आक्रान्तं जायते जगताम् मनः ॥ 2.335 ॥

तनुमध्यं पृथुश्रोणि रक्तौष्ठम् असितेक्षणम् ।
नतनाभि वपुः स्त्रीणां कं न हन्त्य् उन्नतस्तनम् ॥ 2.336 ॥

मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् ।
अपि ते रूपम् अस्माकम् तन्वि तापाय कल्पते ॥ 2.337 ॥

उद्यानमारुतोद्धूताश् चूतचम्पकरेणवः ।
उदश्रयन्ति पान्थानाम् अस्पृशन्तो ऽपि लोचने ॥ 2.338 ॥

कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥ 2.339 ॥

इत्य् अनेकप्रकारो ऽयम् अलंकारः प्रतीयते ।

[अप्रस्तुतप्रशंसा]
अप्रस्तुतप्रशंसा स्याद् अप्रकान्तेषु या स्तुतिः ॥ 2.340 ॥

सुखं जीवन्ति हरिणा वनेष्व् अपरसेविनः ।
अर्थैर् अयत्नसुलभैर् जलदर्भाङ्कुरादिभिः ॥ 2.341 ॥

सेयम् अप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ।
राजानुवर्तनक्लेश- निर्विण्णेन मनस्विना ॥ 2.342 ॥

[व्याजस्तुति]
यदि निन्दन्न् इव स्तौति व्याजस्तुतिर् असौ स्तुता ।
दोषाभासा गुणा एव लभन्ते यत्र संनिधिम् ॥ 2.343 ॥

तापसेनापि रामेण जितेयं भूतधारिणी ।
त्वया राज्ञापि सेवेयं जिता मा भून् मदस् तव ॥ 2.344 ॥

पुंसः पुराणाद् आच्छिद्य श्रीस् त्वया परिभुज्यते ।
राजन्न् इक्ष्वाकुवंशस्य किम् इदं तव युज्यते ॥ 2.345 ॥

भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी ।
अहंकारः परां कोटिम् आरोहति कुतस् तव ॥ 2.346 ॥

इति श्लेषानुविद्धानाम् अन्येषां चोपलक्ष्यतां ।
व्याजस्तुतिप्रकाराणाम् अपर्यन्तः प्रविस्तरः ॥ 2.347 ॥

[निदर्शन]

अर्थान्तरप्रवृत्तेन किंचित् तत्सदृशं फलम् ।
सद् असद् वा निदर्श्येत यदि तत् स्यान् निदर्शनम् ॥ ¡F§H ॥

उदयन्न् एव सविता पद्मेष्व् अर्पयति श्रियम् ।
विभावयितुम् ऋद्धीनां फलं सुहृदनुग्रहम् ॥ 2.349 ॥

याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् ।
सद्यो राजविरुद्धानां सूचयन्ति दुरन्तताम् ॥ 2.350 ॥

[सहोक्ति]

सहोक्तिः सहभावस्य कथनं गुणकर्मणाम् ।
अर्थानां यो विनिमयः परिवृत्तिस् तु सा यथा ॥ 2.351 ॥

सह दीर्घा मम श्वासैर् इमाः संप्रति रात्रयः ।
पाण्डुराश् च ममैवाङ्गैः सह ताश् चन्द्रभूषणाः ॥ 2.352 ॥

वर्धते सग पान्थानां मूर्छया चूतमञ्जरी ।
पतन्ति च समं तेषाम् असुभिर् मलयानिलाः ॥ 2.353 ॥

कोकिलालापसुभगाः सुगन्धिवनवायवः ।
यान्ति सार्धं जनानन्दैर् वृद्धिं सुरभिवासराः ॥ 2.354 ॥

इत्य् उदाहृतयो दत्ताः सहोक्तेर् अत्र काश्चन ।

[परिवृत्ति]

क्रियते परिवृत्तेश् च किंचिद् रूपनिरूपणम् ॥ 2.355 ॥

शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् ।
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ 2.356 ॥

[äçés]
आशीर् नामाभिलषिते वस्तुन्य् आशंसनं यथा ।
पातु वः परमं ज्योतिर् अवाङ्मनसगोचरम् ॥ 2.357 ॥

[संसृष्टि]

अनन्वयससंदेहाव् उपमास्व् एव दर्शितौ ।
उपमारूपकं चापि रूपकेष्व् एव दर्शितम् ॥ 2.358 ॥

उत्प्रेक्षाभेद एवासाव् उत्प्रेक्षावयवो ऽपि च ।
नानालंकारसंसृष्टिः संसृष्टिस् तु निगद्यते ॥ 2.359 ॥

अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्य् अलंकारसंसृष्टेर् लक्षणीया द्वयी गतिः ॥ 2.360 ॥

आक्षिपन्त्य् अरविन्दानि तव मुग्धे मुखश्रियम् ।
कोशदण्डसमग्राणां किम् एषाम् अस्ति दुष्करम् ॥ 2.361 ॥

(लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर् निष्फलतां गता ॥ 2.362 ॥)

श्लेषः सर्वासु पुष्णाति प्रियो वक्रोक्तिषु श्रियम् ।
भिन्नं द्विधा स्वभावोक्तिर् वक्रोक्तिश् चेति वाङ्मयम् ॥ 2.363 ॥


[भाविक]

भाविकत्वम् इति प्राहुः प्रबन्धविषयं गुणम् ।
भावः कवेर् अभिप्रायः काव्येष्व् आसिद्धि यः स्थितः ॥ 2.364 ॥

परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् ।
विशेषणानां व्यर्थानाम् अक्रिया स्थानवर्णना ॥ 2.365 ॥

व्यक्तिर् उक्तिक्रमबलाद् गम्भीरस्यापि वस्तुनः ।
भावायत्तम् इदं सर्वम् इति तद् भाविकं विदुः ॥ 2.366 ॥

यच् च संध्यङ्गवृत्त्यङ्ग- लक्षणाद्यागमान्तरे ।
व्यावर्णितम् इदं चेष्टम् अलंकारतयैव नः ॥ 2.367 ॥

पन्था स एष विवृतः परिमाणवृत्त्या संक्षिप्य विस्तरम् अनन्तम् अलंक्रियाणां ।
वाचाम् अतीत्य विषयं परिवर्तमानान् अभ्यास एव विवरीतुम् अलं विशेषान् ॥ 2.368 ॥

// इत्य् आचार्यदण्डिनः कृतौ काव्यादर्शे ऽर्थालंकारविभागो नाम द्वितीयः परिच्छेदः ॥







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog