domingo, 10 de enero de 2010

Rasarnava-sudhakara-karika - Simhabhupala

[janmashtami020-1024.jpg]


Jagadananda Das



Jagadananda Das



Rasarnava-sudhakara-karika - Simhabhupala

रसार्णव-सुधाकरः


थे रसार्णव-सुधाकर of सिंहभूपाल. Critically edited with introduction and notes by T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979.



श्री-सिंह-भूपाल-विरचितो

रसार्णव-सुधाकरः


(1)

प्रथमो विलासः


रञ्जकोल्लासः


शृङ्गार-वीर-सौहार्दं मौग्ध्य-वैयात्य-सौरभम् ।

लास्य-ताण्डव-सौजन्यं दाम्पत्यं तद् भजामहे ॥1॥

वीणाङ्कित-करां वन्दे वानीम् एणीदृशं सदा ।

सदानन्द-मयीं देवीं सरोजासन-वल्लभाम् ॥2॥

अस्ति किञ्चित् परं वस्तु परमानन्द-कन्दलम् ।

कमलाकुच-काठिन्य-कुतूहलि-भुजान्तरम् ॥3॥

तस्य पादाम्बुजाज् जातो वर्णो विगत-कल्मषः ।

यस्य सोदरतां प्राप्तं भगीरथ-तपः-फलम् ॥4॥

तत्र रेचर्लवंशाब्धि-शरद्-राका-सुधाकरः ।

कला-निधिर् उदार-श्रीर् आसीद् दाचय-नायकः ॥5॥

यस्यासि-धारा-मार्गेण दुर्गेणापि रणाङ्गणे ।

पाण्ड्य-राज-गजानीकाज् जय-लक्ष्मीर् उपागता ॥6॥

अङ्ग-नारायणे यस्मिन् भवति श्रीर् अतिस्थिरा ।

भूर् अभूत् करिणी वश्या दुष्ट-राज-गजाङ्कुशे ॥7॥

तस्य भार्या महाभाग्या विष्णोः श्रीर् इव विश्रुता ।

पोचमाम्बा गुणोदारा जाता तामरसान्वयात् ॥8॥


तयोर् अभूवन् क्षिति-कल्प-वृक्षाः

पुत्रास् त्रयस् त्रासित-वैरि-वीराः ।

सिंह-प्रभुर् वेन्नमनायकश् च

वीराग्रणी रेच-मही-पतिश् च ॥9॥


कलाव् एक-पदो धर्मो यैर् एभिश् चरणैर् इव ।

सम्पूर्ण-पदतां प्राप्य नाकाङ्क्षति कृतं युगम् ॥10॥

तत्र सिंह-महीपाले पालयत्य् अखिलां महीम् ।

नमताम् उन्नतिश् चित्रं राज्ञाम् अनमतां नतिः ॥11॥


कृष्णैलेश्वर-संनिधौ कृत-महा-सम्भार-मेलेश्वरे

वीतापायम् अनेकशो विदधता ब्रह्म-प्रतिष्ठापनम् ।

आनृण्य समपादि येन विभुना तत्-तद्-गुणैर् आत्मनो

निर्माणातिशय-प्रयास-गरिम-व्यासङ्गिनि ब्रह्मणि ॥12॥


कृतान्त-जिह्वाकुटिलां कृपाणीं

दृष्ट्वा यदीयां त्रसताम् अरीणाम् ।

स्वेदोदयश् चेतसि संचितानां

मानोष्मणाम् आतनुते प्रशान्तिम् ॥13॥


श्रीमान् रेच-महीपतिः सुचरितो यस्यानुजन्मा स्फुटं

प्राप्तो वीर-गुरु-प्रथां पृथुतरां वीरस्य मुद्राकरीम् ।

लब्ध्वा लब्ध-कठारि-राय-विरुदं राहुत्तरायाङ्कितं

पुत्रं नागयनायकं वसुमती-वीरैक-चूडामणिम् ॥14॥


सोऽयं सिंह-महीपालो वसुदेव इति स्फुटम् ।

अनन्त-माधवौ यस्य तनूजौ लोक-रक्षकौ ॥15॥


तत्रानुजो माधव-नायकेन्द्रो

दिग्-अन्तराल-प्रथित-प्रतापः ।

यस्याभवन् वंश-करा नरेन्द्रास्

तनूभवा वेद-गिरीन्द्र-मुख्याः ॥16॥

तस्याग्रजन्मा भुवि राज-दोषैर्

अप्रोत-भावाद् अनपोत-संज्ञाम् ।

ख्यातां दधाति स्म यथार्थ-भूताम्

अनन्त-सज्ञां च महीधरत्वम् ॥17॥


सोदर्यो बलभद्र-मूर्तिर् अनिशं देवी प्रिया रुक्मिणी

प्रद्युम्नस् तनयोऽप् पौत्र-निवहो यस्यानिरुद्धादयः ।

सोऽयं श्रीपतिर् अन्नपोत-नृपतिः किं चाननाम्भोरुहे

धत्ते चारु-सुदर्शन-श्रियम् असौ सत्वात्म-हस्ताम्बुजे ॥18॥


बहु-सोम-सुतं कृत्वा भूलोकं यत्र रक्षति ।

एक-सोम-सुतं रक्षन् स्वर्लोकं लज्जते हरिः ॥19॥


सोमकुल-परशुरांए

भुज-बल-भीमेऽरिगाय-गोबाले ।

यत्र च जाग्रति शासति

जगतां जागर्ति नित्य-कल्याणम् ॥20॥


हेमाद्रि-दानैर् धरणी-सुराणां

हेमाचलं हस्त-गतं विधाय ।

यश् चारु-सोपान-पथेन चक्रे

श्री-पर्वतं सर्व-जनाङ्घ्रि-गम्यम् ॥21॥


यो नैकवीरोद्दलनोऽप्य् असङ्ख्य-

सङ्ख्योऽप्य् अभग्नात्म-गति-क्रमोऽपि ।

अजाति-साङ्कर्य-भवोऽपि चित्रं

दधाति सोमान्वय-भार्गवाङ्कम् ॥22॥


धावं धावं रिपु-नृपतयो युद्ध-रङ्गापविद्धाः

खड्गे खड्गे फलित-वपुषं यं पुरस्ताद् विलोक्य ।

प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं

संमन्यन्ते स्फुटम् अवितथं खड्ग-नारायणाङ्कम् ॥23॥


अन्नमाम्बेति विख्याता तस्यासीद् धरणी-पतेः ।

देवी शिवा शिवस्येव राजमौलेर् महोज्ज्वला ॥24॥

शत्रुघ्नं श्रुतकीर्तिर् या सुभद्रा यशसार्जुनम् ।

आनन्दयति भर्तारं श्यामा राजानम् उज्ज्वलम् ॥25॥

तयोर् अभूतां पुत्रौ द्वाव् आद्यो वेद-गिरीश्वरः ।

द्वितीयस् त्व् अद्वितीयोऽसौ यशसा सिंह-भूपतिः ॥26॥

अथ श्री-सिंह-भूपालो दीर्घायुर् वसुधाम् इमाम् ।

निजांस-पीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम् ॥27॥


अहीनज्याबन्धः कनक-रुचिरं कार्मुक-वरं

बलि-ध्वंसी बाणः पर-पुरम् अनेकं च विषयः ।

इति प्रायो लोकोत्तर-समर-संनाह-विधिना

महेशोऽयं सिंह-क्षितिप इति यं जल्पति जनः ॥28॥


यत्र च रण-संनहिनि

तृण-चरणं निज-पुराच् च निःसरणम् ।

वन-चरणं तच्-चरणक-

परिचरणं वा विरोधिनां शरणम् ॥29॥


सतां प्रीतिं कुर्वन् कुवलय-विकासं विरचयन्

कलाः कान्ताः पुष्णन् दधद् अपि च जैवातृक-कथाम् ।

नितान्तं यो राजा प्रकटयति मित्रोदयम् अहो

तथा चक्रानन्दान् अपि च कमलोल्लास-सुषमाम् ॥30॥


तल्-लब्धानि घनाघनैर् अतितरां वारां पृषन्त्य् अम्बुधौ

स्वात्याम् एव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् ।

यद् दानोदक-विप्रुषस् तु सुधियां हस्ते पतन्त्योऽभवन्

माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च ॥31॥


नयनम् अयं गुणम् अगुणं

पदम् अपदं निजम् अवेत्य रिपु-भूपाः ।

यस्य च नय-गुण-विदुषो

विनमन्ति पदारविन्द-पीठान्तम् ॥32॥


प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास्

त्वत्-सामन्त-मही-भुजः करुणया ते रक्षणीया इति ।

कर्णे वर्णयितुं नितान्त-सुहृदो कर्णान्त-विश्रान्तयोर्

मन्ये यस्य दृग्-अन्तयोः परिसरं सा काम-धेनुः श्रिता ॥33॥


युष्माभिः प्रतिगण्ड-भैरव-रणे प्राणाः कथं रक्षिता

इत्य् अन्तः-पुर-पृच्छया यद् अरिषु प्राप्तेषु लज्जा-वशम् ।

शंसन्त्य् उत्तर-मानन-व्यतिकर-व्यापार-पारङ्गता

गण्डान्दोलित-कर्ण-कुण्डल-हरिन्-माणिक्य-वर्णाङ्कुराः ॥34॥


मन्दार-पारिजातक-

चन्दन-सन्तान-कल्प-मणि-सदृशैः ।

अनपोत-दाच-वल्लभ-

वेद-गिरि-स्वामि-माद-दामय-संज्ञैः ॥35॥


आत्म-भवैर् अतिविभवैर्

अनितर-जन-सुलभ-दान-मुदितैर् भुवि यः ।

रत्नाकर इव राजति

राजकरार-चित-सुकमलोल्लासः ॥36॥


यस्याढ्यः प्रथमः कुमार-तिलकः श्री-अन्नपोतो गुणैर्

एकस्याग्रजम् आत्म-रूप-विभवे चापे द्वयोर् अग्रजम् ।

आरूढे त्रितयाग्रजं विजयते दुर्वार-दोर्-विक्रमे

सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम् ॥37॥


युद्धे यस्य कुमार-दाचय-विभोः खड्गाग्र-धारा-जले

मज्जन्ति प्रतिपक्ष-भूमि-पतयः शौर्योष्म-सन्तापिताः ।

चित्रं तत्-प्रमदाः प्रनष्ट-तिलका व्याकीर्ण-नीलालकाः

प्रभ्रश्यत्-कुच-कुङ्कुमाः परिगलन्-नेत्रान्त-कालाञ्जनाः ॥38॥


परिपोषिणि यस्य पुत्र-रत्ने

दयिते वल्लभ-राय-पूर्ण-चन्द्रे ।

समुदेति सतां प्रभाव-शेषः

कमलानाम् अभिवर्धनं तु चित्रम् ॥39॥


एतैर् अन्यैश् च तनयैः सोऽयं सिंह-महीपतिः ।

षड्भिः प्रतिष्ठाम् अयते स्वामीवाङ्गैः सुसङ्गतैः ॥40॥


राजा स राजाचल-नामधेयाम्

अध्यास्त वंश-क्रम-राजधानीम् ।

सतां च रक्षाम् असतां च शिक्षां

न्यायानुरोधाद् अनुसन्दधानज्ञाः ॥41॥


विन्ध्य-श्री-शैल-मध्य-क्ष्मा-मण्डलं पालयन् सुतैः ।

वंश-प्रवर्तकैर् अर्थान् भुङ्क्ते भोग-पुरन्दरः ॥42॥


तस्मिन् शासति सिंह-भूमि-रमणे क्ष्माम् अन्नपोतात्मजे

काठिन्यं कुच-मण्डले तरलता नेत्राञ्चले सुभ्रुवाम् ।

वैषम्यं त्रिवलीषु मन्द-पदता लीलालसायां गतौ

कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते ॥43॥


सोऽहं कल्याण-रूपस्य वर्णोत्कर्षैक-कारणम् ।

विद्वत्-प्रसादना-हेतोर् वक्ष्ये नाट्यस्य लक्षणम् ॥44॥

पुरा पुरन्दराद्यास् ते प्रणम्य चतुराननम् ।

कृताञ्जलि-पुटा भूत्वा पप्रच्छुः सर्व-वेदिनम् ॥45॥

भगवन् श्रोतुम् इच्छामः श्राव्यं दृश्यं मनोहरम् ।

धर्म्यं यशस्यम् अर्थ्यं च सर्व-शिल्प-प्रदर्शनम् ॥46॥

परं पञ्चमम् आम्नायं सर्व-वर्णाधिकारिकम् ।

इति पृष्टः स तैर् ब्रह्मा सर्व-वेदान् अनुस्मरन् ॥47॥

तेभ्यश् च सारम् आदाय नाट्य-वेदम् अथासृजत् ।

अध्याप्य भरताचार्यं प्रजापतिर् अभाषत ॥48॥

सह पुत्रैर् इमं वेदं प्रयोगेण प्रकाशय ।

इति तेन नियुक्तस् तु भरतः सह सूनुभिः ॥49॥

प्रायोजयत् सुधर्मायाम् इन्द्रस्याग्रेऽप्सरो-गणैः ।

सर्व-लोकोपकाराय नाट्य-शास्त्रं च निर्ममे ॥50॥

तथा तद्-अनुसारेण शाण्डिल्यः कोहलोऽपि च ।

दत्तिलश् च मतङ्गश् च ये चान्ये तत्-तनूद्भवाः ॥51॥

ग्रन्थान् नाना-विधांश् चक्रुः प्रख्यातास् ते महीतले ।

तेषाम् अतिगभीरत्वाद् विप्रकीर्ण-क्रमत्वतः ॥52॥

सम्प्रदायस्य विच्छेदात् तद्-विदां विरलत्वतः ।

प्रायो विरल-सञ्चारा नाट्य-पद्धतिर् अस्फुटा ॥53॥

तस्माद् अस्मत्-प्रयत्नोऽयं तत्-प्रकाशन-लक्षणः ।

सारैक-ग्राहिणां चित्तम् आनन्दयति धीमताम् ॥54॥


नेदानीन्तन-दीपिका किम् उ तमः-सङ्हातम् उन्मूलयेज्

ज्योत्स्ना किं न चकोर-पारण-कृते तत्-काल-संशोभिनी ।

बालः किं कमलाकरान् दिन-मणिर् नोल्लासयेद् अञ्जसा

तत् सम्प्रत्य् अपि मादृशाम् अपि वचः स्याद् एव सम्प्रीतये ॥55॥


स्वच्छ-स्वादु-रसाधारो वस्तु-च्छाया-मनोहरः ।

सेव्यः सुवर्ण-निधिवन् नाट्य-मार्गः स-नायकः ॥56॥

सात्त्विकाद्यैर् अभिनयैः प्रेक्षकाणां यतो भवेत् ।

नटे नायक-तादात्म्य-बुद्धिस् तन् नाट्यम् उच्यते ॥57॥

रसोत्कर्षो हि नाट्यस्य प्राणास् तत् स निरूप्यते ।

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥58॥

आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ।

तत्र ज्ञेयो विभावस् तु रस-ज्ञापन-कारणम् ॥59॥

बुधैर् ज्ञेयोऽयम् आलम्ब उद्दीपन इति द्विधा ।

आधार-विषयत्वाभ्यां नायको नायिकापि च ॥60॥

आलम्बनं मतं तत्र नायको गुणवान् पुमान् ।

तद्-गुणास् तु महा-भाग्यम् औदार्यं स्थैर्य-दक्षते ॥61॥

औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता ।

कृतज्ञत्वं नयज्ञत्वं शुचिता मान-शालिता ॥62॥

तेजस्विता कलावत्त्वं प्रजा-रञ्जकतादयः ।

एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः ॥63॥

सर्वातिशायि-राज्यत्वं महाभाग्यम् उदाहृतम् ।

यद्-विश्राणन-शीलत्वं तद् औदार्यं बुधा विदुः ॥64॥

व्यापारं फल-पर्यन्तं स्थैर्य्म् आहुर् मनीषिणः ।

दुष्करे क्षिप्र-कारित्वं दक्षतां परिचक्षते ॥65॥



औज्ज्वल्यं नयनानन्द-कारित्वं कथ्यते बुधैः ।

धर्म-प्रवण-चित्तत्वं धार्मिकत्वम् इतीर्यते ॥66॥




कुले महति सम्भूतिः कुलीनत्वम् उदाहृतम् ।

वाग्मिता तु बुधैर् उक्ता समयोचित-भाषिता ॥67॥

कृतानाम् उपकाराणाम् अभ्ज्ञत्वं कृतज्ञता ।

सामाद्य्-उपाय-चातुर्यं नयज्ञत्वम् उदाहृतम् ॥68॥

अन्तः-करण-शुद्धिर् या शुचिता सा प्रकीर्तिता ।

अकार्पण्य-सहिष्णुत्वं कथिता मान-शालिता ॥69॥

तेजस्वित्वम् अवज्ञादेर् असहिष्णुत्वम् उच्यते ।

कलावत्त्वं निगदितं सर्व-विद्यासु कौशलम् ॥70॥

रञ्जकत्वं तु सकल-चित्ताह्लादन-कारिता ।

उक्तैर् गुणैश् च सकलैर् युक्तः स्याद् उत्तमो नेता ॥71॥

मध्यः कतिपय-हीनो बहु-गुण-हीनोऽधमो नाम ।

नेता चतुर्विधोऽसौ धीरोदात्तश् च धीर-ललितश् च ॥72॥

धीर-प्रशान्त-नामा ततश् च धीरोद्धतः ख्यातः ।

दयावान् अतिगम्भीरो विनीतः सत्त्व-सारवान् ॥73॥

दृढ-व्रतस् तितिक्षावान् आत्मश्लाघापराङ्मुखः ।

निगूढाहङ्कृतिर् धीरैर् धीरोदात्त उदाहृतः ॥74॥

दयातिशय-शालित्वं दयावत्त्वम् उदाहृतम् ।

गाम्भीर्यम् अविकारः स्यात् सत्य् अपि क्षोभ-कारणे ॥75॥

निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः ।

शम-प्रकृतिकः क्लेश-सहिष्णुश् च विवेचकः ॥76॥

ललितादि-गुणोपेतो विप्रो वा सचिवो वणिक् ।

धीर-शान्तश् चारुदत्त-माधवादिर् उदाहृतः ॥77॥

मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।

विकत्थनो भार्गवादिर् धीरोद्धत उदाहृतः ॥78॥

एते च नायकाः सर्व-रस-साधारणाः स्मृताः ।

शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः ॥79॥

पतिश् चोपपतिश् चैव वैशिकश् चेति भेदतः ।

पतिस् तु विधिना पाणिग्राहकः कथ्यते बुधैः ॥80॥

चतुर्धा सोऽपि कथितो वृत्त्या काव्य-विचक्षणैः ।

अनुकूलः शठो धृष्टो दक्षिणश् चेति भेदतः ॥81॥

अनुकूलस् त्व् एक-जानिः शठो गूढापराधकृत् ।

धृष्टो व्यक्तान्य-युवती-भोग-लक्ष्मापि निर्भयः ॥82॥

नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते ।

लङ्घिताचारया यस् तु विनापि विधिना स्त्रिया ॥83॥

सङ्केतं नीयते प्रोक्तो बुधैर् उपपतिस् तु सः ।

दाक्षिण्यम् आनुकूल्यं च धार्ष्ट्यं चानियतत्वतः ॥84॥

नोचितान्यस्य शाठ्यं स्याद् अन्य-चित्तत्व-सम्भवात् ।

रूपवान् शील-सम्पन्नः शास्त्रज्ञः प्रिय-दर्शनः ॥85॥

कुलीनो मतिमान् शूरो रम्य-वेष-युतो युवा ।

अदीनः सुरभिस् त्यागी सहनः प्रिय-भाषणः ॥86॥

शङ्क-विहीनो मानी च देश-काल-विभाग-वित् ।

दाक्ष्य-चातुर्य-माधुर्य-सौभाग्यादिभिर् अन्वितः ॥87॥

वेश्योपभोग-रसिको यो भवेत् स तु वैशिकः ।

कलकण्ठादिको लक्ष्यो भाणादाव् एव वैशिकः ॥88॥

स त्रिधा कथ्यते ज्येष्ठ-मध्य-नीच-विभेदतः ।

अथ शृङ्गार-नेतॄणां साहाय्य-करणोचिताः ॥89॥

निरूप्यन्ते पीठमर्द-विट-चेट-विदूषकाः ।

नायकानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः ॥90॥

पीठमर्द इति ख्यातः कुपित-स्त्री-प्रसादकः ।

काम-तन्त्र-कला-वेदी विट इत्य् अभिधीयते ॥91॥

सन्धान-कुशलश् चेटः कलहंसादिको मतः ।

विकृताङ्ग-वचो-वेषैर् हास्य-कारी विदूषकः ॥92॥

देश-कालज्ञता भाषा-माधुर्यं च विदग्धता ।

प्रोत्साहने कुशलता यथोक्त-कथनं तथा ॥93॥

निगूढ-मन्त्रतेत्य् आद्याः सहायानां गुणा मताः ।

नेतृ-साधारण-गुणैर् उपेता नायिका मता ॥94॥

स्वकीया परकीया च सामान्या चेति सा त्रिधा ।

सम्पत्-काले विपत्-काले या न मुञ्चति वल्लभम् ॥95॥

शीलार्जव-गुणोपेता सा स्वकीया कथिता बुधैः ।

सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते ॥96॥

मुग्धा नव-वयः-कामा रतौ वामा मृदुः क्रुधि ।

यतते रत-चेष्टायां गूढं लज्जा-मनोहरम् ॥97॥

कृतापराधे दयिते वीक्षते रुदती सती ।

अप्रियं वा प्रियं वापि न किञ्चिद् अपि भाषते ॥98॥

समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी ।

मध्या कामयते कान्तं मोहान्त-सुरत-क्षमा ॥99॥

मध्या त्रिधा मान-वृत्तेर् धीराधीरोभयात्मिका ।

धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम् ॥100॥

अधीरा परुषैर् वाक्यैः खेदयेद् वल्लभं रुषा ।

धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियम् ॥101॥

सम्पूर्ण-यौवनोन्मत्ता प्रगल्भा रूढ-मन्मथा ।

दयिताङ्गे विलीनेव यतते रति-केलिषु ॥102॥

रत-प्रारम्भ-मात्रेऽपि गच्छत्य् आनन्द-मूर्च्छताम् ।

मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः ॥103॥

उदास्ते सुरते धीरा सावहित्था च सादरा ।

सन्तर्ज्य निष्ठुरं रोषाद् अधीरा ताडयेत् प्रियम् ॥104॥

धीराधीर-गुणोपेता धीराधीरेति कथ्यते ।

द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी ॥105॥

धीराधीरादि-भेदेन मध्या-प्रौढे त्रिधा त्रिधा ।

ज्येष्ठा-कनिष्ट्ःआ-भेदेन ताः प्रत्येकं द्विधा द्विधा ॥106॥

मुग्धा त्व् एक-विधा चैवं सा त्रयोदशधोदिता ।

अन्यापि द्विविधा कन्या परोढा चेति भेदतः ॥107॥

तत्र कन्या त्व् अनूढा स्यात् स-लज्जा पितृ-पालिता ।

सखी-केलिषु विस्रब्धा प्रायो मुग्धा-गुणान्विता ॥108॥

प्रधानम् अप्रधानं वा नाटकादाव् इयं भवेत् ।

मालती-माधवे लक्ष्ये मालती-मदयन्तिके ॥109॥

परोढा तु परेणोढाप्य् अन्य-सम्भोग-लालसा ।

लक्ष्या क्षुद्र-प्रबन्धे सा सप्त-शत्यादिके बुधैः ॥110॥

साधारण-स्त्री गणिका कला-प्रागल्भ्य-धार्ष्ट्य-युक् ।

एषा स्याद् द्विविधा रक्ता विरक्ता चेति भेदतः ॥111॥

तत्र रक्ता तु वर्ण्या स्याद् अप्राधान्येन नाटके ।

अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती ॥112॥

प्रधानम् अप्रधानं वा नाटकेतर-रूपके ।

सा चेद् दिव्या नाटके तु प्राधान्येनैव वर्ण्यते ॥113॥

विरक्ता तु प्रहसन-प्रभृतिष्व् एव वर्ण्यते ।

tasyä dhaurya-prabhåtayo guäñ tad-upayoginaù ||114||

छन्न-कामान् रतार्थाज्ञान् बाल-पाषण्ड-षण्डकान् ।

रक्तेव रञ्जयेद् इभ्यान् निःस्वान् मात्रा विवासयेत् ॥115॥

अत्र केचिद् आहुः—

गणिकाया नानुरागो गुणवत्य् अपि नायके ।

रसाभास-प्रसङ्गः स्याद् अरक्तायाश् च वर्णने ॥


अतश् च नाटकादौ तु वर्ण्या सा न भवेद् इति ।


तथा चाहुः [शृ.ति. 1.62,64}—

सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता ।

गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि ।

शृङ्गाराभास एतासु न शृङ्गारः कदाचन ॥ इति ।


तन्-मतं नानुमनुते धीमान् श्री-सिंह-भूपतिः ॥116॥

भावानुबन्धाभावे च नायिकात्व-पराहतेः ।

तस्याः प्रकरणादौ च नायिकात्व-विधानतः ॥117॥

अनायिका-वर्णने तु रसाभास-प्रसङ्गतः ।

तथा प्रकरणादीनाम् अरसाश्रयतागतेः ॥118॥

रसाश्रयं तु दशधेत्य् आदि-शास्त्र-विरोधतः ।

तस्मात् साधारण-स्त्रीणां गुण-शालिनि नायके ॥119॥

भावानुबन्धः स्याद् एव रुद्रटस्यापि भाषणात् ।

उदात्तादि-भिदां केचित् सर्वासाम् अपि मन्वते ॥120॥

तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः ।

प्रथमं प्रोषित-पतिका वास्क-सज्जा ततश् च विरहोत्का ॥121॥

अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव ।

कथिता च विप्रलब्धा स्वाधीन-पतिस् तथा चान्या ॥122॥

शृङ्गार-कृतावस्थाभेदात् ताश् चाष्टधा भिन्नाः ।

दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ॥123॥

अस्यास् तु जागरः कार्श्यं निमित्तादि-विलोकनम् ।

मालिन्यम् अनवस्थानं प्रायः शय्या-निवेषणम् ॥124॥

जाड्य-चिन्ता-प्रभृतयो विक्रियाः कथिता बुधैः ।

भरतादयैर् अभिदधे स्त्रीणाम् वारस् तु वासकः ॥125॥

स्ववासक-वशात् कान्ते समेष्यति गृहान्तरम् ।

सज्जी-करोति चात्मानं या सा वासक-सज्जिका ॥126॥

अस्यास् तु चेष्टाः सम्पर्क-मनोरथ-विचिन्तनम् ।

सखी-विनोदो हृल्-लेखो मुहुर् दूति-निरीक्षणम् ॥127॥

प्रियाभिगमन-मार्गाभिवीक्षण-प्रमुखा मताः ।

अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ॥128॥

विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ।

अस्यास् तु चेष्टा हृत्-तापो वेपथुश् चाङ्ग-सादनम् ॥129॥

अरतिर् बाष्प-मोक्षश् च स्वावस्था-कथनादयः ।

उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ॥130॥

भोग-लक्ष्माञ्चितः प्रातर् आगच्छेत् सा हि खण्डिता ।

अस्यास् तु चिन्ता निःश्वासस् तूष्णीं-भावोऽश्रु-मोचनम् ॥131॥

खेद-भ्रान्त्य्-अस्फुटालापा इत्य् आद्या विक्रिया मताः ।

या सखीनां पुरः पाद-पतितं वल्लभं रुषा ॥132॥

निरस्य पश्चात् तपति कलहान्तरिता हि सा ।

अस्यास् तु भ्रान्ति-संलापौ मोहो निःश्वसितं ज्वरः ॥133॥

मुहुः प्रलाप इत्य् आद्या इष्टाश् चेष्टा मनीषिभिः ।

मदनानल-सन्तप्ता याभिसारयति प्रियम् ॥134॥

ज्योत्स्ना-तामस्विनी यान-योग्याम्बर-विभूषणा ।

स्वयं वाभिसरेद् या तु सा भवेद् अभिसारिका ॥135॥

अस्याः सन्ताप-चिन्ताद्या विक्रियास् तु यथोचितम् ।

कान्ताभिसरणए स्वीया लज्जानाशादि-शङ्कया ॥136॥

व्याघ्र-हुङ्कार-सन्त्रस्त-मृग-शाव-विलोचना ।

नील्यादि-रक्त-वसन-रचिताङ्गावगुण्ठना ॥137॥

स्वाङ्गे विलीनावयवा निःशब्दं पाद-चारिणी ।

सुस्निग्धैक-सखी-मात्र-युक्ता याति समुत्सुका ॥138॥

मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला ।

गर्वातिरेक-निभृता शीतैः स्रग्-दाम-चन्दनैः ॥139॥

भावज्ञा बोधयत्य् एनं तद्-भावावेक्षणोत्सुका ।

स्वीयावत् कन्यका ज्ञेया कान्ताभिसरण-क्रमे ॥140॥

वेश्याभिसारिका त्व् एति हृष्टा वैशिक-नायकम् ।

आविर्भूत-स्मित-मुखी मद-घूर्णित-लोचना ॥141॥

अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता ।

स्नेहाङ्कुरित-रोमाञ्च-स्फुटीभूत-मनोभवा ॥142॥

संवेष्टिता परिजनैर् भोगोपकरणान्वितैः ।

रशनाराव-माधुर्य-दीपितानङ्ग-वैभवा ॥143॥

चरणाम्बुज-संलग्न-मणि-मञ्जीर-मञ्जुला ।

एषा च मृदु-संस्पर्शैः केश-कण्डूयनादिभिः ॥144॥

प्रबोधयति तद्-बोधे प्रणयात् कुपितेक्षणा ।

बाहु-विक्षेप-लुलित-स्रस्त-धम्मिल्ल-मल्लिका ॥145॥
चलित-भ्रू-विकारादि-विलास-ललितेक्षणा ।

मैरेयाविरतास्वाद-मद-स्खलित-जल्पिता ॥146॥

प्रेष्याभियाति दयितं चेटीभिः सह गर्विता ।

प्रियं कङ्कण-निक्वाण-मञ्जु-व्यजन-वीजनैः ॥147॥

विबोध्य निर्भर्त्सयति नासाभङ्ग-पुरःसरम् ।

कृत्वा सङ्केतम् अप्राप्ते दैवाद् व्यथिता तु या ॥148॥

विप्रलब्धेति सा प्रोक्ता बुधैर् अस्यास् तु विक्रिया ।

निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसनादयः ॥149॥

स्वायत्तासन्न-पतिका हृष्टा स्वाधीन-वल्लभा ।

अस्यास् तु चेष्टाः कथिताः स्मर-पूजा-महोत्सवः ॥150॥

वन-केलि-जल-क्रीडा-कुसुमापचयादयः ।

उत्तमा मध्यमा नीचेत्य् एवं सर्वाः स्त्रियस् त्रिधा ॥151॥

अभिजातैर् भोग-तृप्तैर् गुणिभिर् या च काम्यते ।

गृह्णाति कारणे कोपम् अनुनीता प्रसीदति ॥152॥

विदधत्य् अप्रियं पत्यौ स्वयम् आचरति प्रियम् ।

वल्लभे सापराधेऽपि तूष्णीं तिष्ठति सोत्तमा ॥153॥

पुंसः स्वयं कामयते काम्यते या च तैर् वधूः ।

सक्रोधे क्रुध्यति मुहुः सानृतेऽनृत-वादिनी ॥154॥

सापकारेऽपकर्त्री स्यात् स्निग्धे स्निह्यति वल्लभे ।

एवम् आदि-गुणोपेता मध्यमा सा प्रकीर्तिता ॥155॥

अकस्मात् कुप्यति रुषं प्रार्थितापि न मुञ्चति ।

सुरूपं वा कुरूपं वा गुणवन्तम् अथागुणम् ॥156॥

स्थविरं तरुणं वापि या वा कामयते मुहुः ।

ईर्ष्या-कोप-विवादेषु नियता साधमा स्मृता ॥157॥

स्वीया त्रयोदश-विधा विविधा च वराङ्गना ।

वैशिकैवं षोडशधा ताश् चावस्थाभिर् अष्टभिः ॥158॥

एकैकम् अष्टधा तासाम् उत्तमादि-प्रभेदतः ।

त्रैविध्यम् एवं स-चतुरशीतिस् त्रिशती भवेत् ॥159॥

अवस्था-त्रयम् एवेति केचिद् आहुः पर-स्त्रियाः ।

आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी ॥160॥

धात्रेयी शिल्पकारी च कुमारी कथिनी तथा ।

कारुर् विप्रश्निका चेति नेतृ-मित्र-गुणान्विताः ॥161॥

उद्दीपनं चतुर्धा स्याद् आलम्बन-समाश्रयम् ।

गुण-चेष्टालङ्कृतयस् तटस्थाश् चेति भेदतः ॥162॥

यौवनं रूप-लावण्ये सौन्दर्यम् अभिरूपता ।

मार्दवं सौकुमार्यं चेत्य् आलम्बन-गता गुणाः ॥163॥

सर्वासाम् अपि नारीणां यौवनं तु चतुर्विधम् ।

प्रतियौवनम् एतासां चेष्टितानि पृथक् पृथक् ॥164॥

ईषच्-चपल-नेत्रान्तं स्मर-स्मेर-मुखाम्बुजम् ।

स-गर्व-जरजोगण्डम् असमग्रारुणाधरम् ॥165॥

लावण्योद्भेद-रम्याङ्गं विलसद्-भाव-सौरभम् ।

उन्मीलिताङ्कुर-कुचम् अस्फुटाङ्गक-सन्धिकम् ॥166॥

प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा ।

अपेक्षते मृदु-स्पर्शं सहते नोद्धतां रतिम् ॥167॥

सखी-केलि-रता स्वाङ्ग-संस्कार-कलितादरा ।

न कोप-हर्षौ भजते सपत्नी-दर्शनादिषु ॥168॥

नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते ।

स्तनौ पीनौ तनुर् मध्यः पाणिपादस्य रक्तिमा ॥169॥

ऊरू करिकराकाराव् अङ्गं व्यक्ताङ्ग-सन्धिकम् ।

नितम्बो विपुलो नाभिर् गभीरा जघनं घनम् ॥170॥

व्यक्ता रोमावली स्नैग्ध्यम् अङ्ग-केशरदाक्षिषु ।

द्वितीय-यौवने तेन कलिता वाम-लोचना ॥171॥

सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी ।

न प्रसीदत्य् अनुनये सपत्नीष्व् अभ्यसूयिनी ॥172॥

नापराधान् विषहते प्रणयेर्ष्याकषायिता ।

रति-केलिष्व् अनिभृता चेष्टते गर्विता रहः ॥173॥

अस्निग्धता नयनयोर् गण्डयोर् म्लान-कान्तिता ।

विच्छायता खर-स्पर्शोऽप्य् अङ्गानां श्लथता मनाक् ॥174॥

अधरे मसृणो रागस् तृतीये यौवने भवेत् ।

तत्र स्त्रीणाम् इयं चेष्टा रति-तन्त्र-विदग्धता ॥175॥

वल्लभस्यापरित्यागस् तदाकर्षण-कौशलम् ।

अनादरोऽपराधेषु सपत्नीष्व् अप्य् अमत्सरः ॥176॥

जर्जरत्वं स्तन-श्रोणि-गण्डोरु-जघनादिषु ।

निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः ॥177॥

तत्र चेष्टा रति-विधाव् अनुत्साहोऽसमर्थता ।

सपत्नीष्व् आनुकूल्यं च कान्तेनाविरह-स्थितिः ॥178॥

तत्र शृङ्गार-योग्यत्वं सरसाह्लाद-कारणम् ।

आद्य-द्वितीययोर् एव न तृतीय-चतुर्थयोः ॥179॥

अङ्गान्य् अभूषितान्य् एव प्रक्षेपाद्यैर् विभूषणैः ।

येन भूषितवद् भाति तद् रूपम् इति कथ्यते ॥180॥

मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा ।

प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते ॥181॥

अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।

सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते ॥182॥

यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् ।

सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते ॥183॥

स्पृष्टं यत्राङ्गम् अस्पृष्टम् इव स्यान् मार्दवं हि तत् ।

या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः ॥184॥

तत् सौकुमार्यं त्रेधा स्यान् मुख्य-मध्याधम-क्रमात् ।

अङ्गं पुष्पादि-संस्पर्शासहं येन तद् उत्तमम् ॥185॥

न सहेत कर-स्पर्शं येनाङ्गं मध्यमं हि तत् ।

येनाङ्गमातपादीनाम् असहं तद् इहाधमम् ॥186॥

चतुर्धालङ्कृतिर् वासो-भूषा-माल्यानुलेपनैः ।

तटस्थाश् चन्द्रिका धारा-गृह-चन्द्रोदयाव् अपि ॥187॥

कोकिलालापम् आकन्द-मन्द-मारुत-षट्-पदाः ।

लता-मण्डप-भूगेह-दीर्घिका-जल-दारवाः ॥188॥

प्रासाद-गर्भ-सङ्गीत-क्रीडाद्रि-सरिद्-आदयः ।

एवम् ऊह्या यथा कालम् उपभोगोपयोगिनः ॥189॥

[आलम्बन-गताश् चेष्टा अनुभावा विवक्षिताः |]

भावं मनोगतं साक्षात् स्व-हेतुं व्यञ्जयन्ति ये ।

तेऽनुभावा इति ख्याता भ्रू-क्षेप-स्मितादयः ॥190॥

ते चतुर्धा चित्त-गात्र-वाग्-बुद्ध्यारम्भ-सम्भवाः ।

तत्र च भावो हावो हेला शोभा कान्ति-दीप्ती च ॥191॥

प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः ।

निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया ॥192॥

ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विलास-कृत् ।

भाव ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥193॥

नाना-विकारैः सुव्यक्तः शृङ्गाराकृति-सूचकैः ।

हाव एव भवेद् धेला ललिताभिनयात्मिका ॥194॥

सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम् ।

शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥195॥

कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ॥

उद्दीपितातिविस्तारं याता चेद् दीप्तिर् उच्यते ॥196॥

निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते ।

माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम् ॥197॥

स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति संज्ञितम् ।

औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः ॥198॥

लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।

मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥199॥

विहृतं चेति विज्ञेया योषितां दश गात्रजाः ।

प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः ॥200॥

चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते ।

प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् ॥201॥

तात्कालिको विशेषो यः स विलास इतीरितः ।

आकल्प-कल्पनाल्पापि विच्छित्तिर् अतिकान्ति-कृत् ॥202॥

प्रिया-गमन-वेलायां मदनावेश-सम्भ्रमात् ।

विभ्रमोऽङ्गद-हारादि-भूषा-स्थान-विपर्ययः ॥203॥

शोक-रोषाश्रु-हर्षादेः सङ्करः किल-किञ्चितम् ।

स्वाभिलाष-प्रकटम् मोट्टायितम् इतीरितम् ॥204॥

केशाधरादि-ग्रहणे मोदमानेऽपि मानसे ।

दुःखितेव बहिः कुप्येद् यत्र कुट्टमितं हि तत् ॥205॥

इष्टेऽप्य् अनादरो गर्वान् मानाद् बिब्बोक ईरितः ।

विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ॥206॥

सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् ।

ईर्ष्यया मान-लज्जाभ्यां न दत्तं योग्यम् उत्तरम् ॥207॥

क्रियया व्यज्यते यत्र विहृतं तद् उदीरितम् ।

इत्थं श्री-सिंह-भूपेन सत्त्वालङ्कार-शालिना ॥208॥

कथिताः सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः ।

सत्त्वाद् दशैव भावाद्या जाता लीलादयस् तु न ॥209॥

अतो हि विंशतिर् भावाः सात्त्विका इति नोचितम् ।

युज्यते सात्त्विकत्वं च भावादि-सहचारिणः ॥210॥

लीलादि-दशकस्यापि छत्रि-न्याय-बलात् स्फुटम् ।

भोजेन क्रीडितं केलिर् इत्य् अन्यौ गात्रजौ स्मृतौ ॥211॥

अतो विंशतिर् इत्य् अत्र सङ्ख्येयं नोपपद्यते ।

अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा ॥212॥

आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे ।

कन्या-विनोद-मात्रत्वाद् अनुभावेषु नेष्यते ॥213॥

प्रेम-विस्रम्भ-मात्रत्वान् नान्यस्याप्य् अनुभावता ।

अतो विंशतिर् इत्य् एषा सङ्ख्या सङ्ख्यावतां मता ॥214॥

शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यम् एव च ।

ललितौदार्य-तेजांसि सत्त्व-भेदास् तु पौरुषाः ॥215॥

नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।

यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता ॥216॥

वृषभस्येव गम्भीरा गतिर् धीरं च दर्शनम् ।

सस्मितं च वचो यत्र स विलास इतीरितः ॥217॥

तन् माधुर्यं यत्र चेष्टा-दृष्ट्य्-आदेः स्पृहणीयता ।

शृङ्गार-प्रचुरा चेष्टा यत्र तल् ललितं भवेत् ॥218॥

अत्र गाम्भीर्य-धैर्ये द्वे चित्तजे गात्रजाः परे ।

एके साधारणान् एतान् मेनिरे चित्त-गात्रयोः ॥219॥

आलापश् च विलापश् च संलापश् च प्रलापकः ।

अनुलापापलापौ च सन्देशश् चातिदेशकः ॥220॥

निर्देशश् चोपदेशश् चापदेशो व्यपदेशकः ।

एवं द्वादशधा प्रोक्ता कीर्तिता वाग्-आरम्भा विचक्षणैः ॥221॥

तत्रालापः प्रियोक्तिः स्याद् विलापो दुःखजं वचः ।

उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्तितम् ॥222॥

व्यर्थालापः प्रलापः स्याद् अनुलापो मुहुर् वचः ।

अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत् ॥223॥

सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् ।

सोऽतिदेशो मद्-उक्तानि तद्-उक्तानीति यद् वचः ॥224॥

निर्देशस् तु भवेत् सोऽयम् अहम् इत्य् आदि-भाषणम् ।

यत्र शिक्षार्थ-वचनम् उपदेशः स उच्यते ॥225॥

अन्यार्थ-कथनं यत्र सोऽपदेश इतीरितः ।

व्याजेनात्माभिलाषोक्तिर् यत्रायं व्यपदेशकः ॥226॥

बुद्ध्य्-आरम्भास् तथा प्रोक्ता रीति-वृत्ति-प्रवृत्तयः ।

रीतिः स्यात् पद-विन्यास-भङ्गी सा तु त्रिधा मता ॥227॥

कोमला कठिना मिश्रा चेति स्यात् तत्र कोमला ।

द्वितीय-तुर्य-वर्णैर् या स्वल्पैर् वर्गेषु निर्मिता ॥228॥

अल्प-प्राणाक्षर-प्राया दश-प्राण-समन्विता ।

समास-रहिता स्वल्पैः समासैर् वा विभूषिता ॥229॥

विदर्भ-जन-हृद्यत्वात् सा वैदर्भीति कथ्यते ।

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ॥230॥

अर्थ-व्यक्तिर् उदारत्वम् ओजः कान्ति-समाधयः ।

एते वैदर्भ-मार्गस्य प्राणा दश गुणाः स्मृताः ॥231॥

केवलाल्प-प्राण-वर्ण-पद-सन्दर्भ-लक्षणम् ।

शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः ॥232॥

प्रसिद्धार्थ-पदत्वं यत् स प्रसादो निगद्यते ।

बन्ध-वैषम्य-राहित्यं समता पद-गुम्फने ॥233॥

बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते ।

तन् माधुर्यं भवेद् यत्र शब्देऽर्थे च स्फुटो रसः ॥234॥

यद् अनिष्ठुर-वर्णत्वं सौकुमार्यं तद् उच्यते ।

श्रूयमाणस्य वाक्यस्य विना शब्दान्तर-स्पृहाम् ॥235॥

अर्थावगमकत्वं यद् अर्थ-व्यक्तिर् इयं मता ।

उक्ते वाक्ये गुणोत्कर्ष-प्रतिभानम् उदारता ॥236॥

समास-बहुलत्वं यत् तद् ओजः इति गीयते ।

लोक-स्थितिम् अनुल्लङ्घ्य हृद्यार्थ-प्रतिपादनम् ॥237॥

कान्तिः स्याद् द्विविधा ख्याता वार्तायां वर्णनासु च ।

समाधिः सोऽन्य-धर्माणां यद् अन्यत्राधिरोपणम् ॥238॥

अतिदीर्घ-समास-युता बहुलैर् वर्णैर् युता महा-प्राणैः ।

कठिना सा गौडीयेत्य् उक्ता तद्-देश-बुध-मनोज्ञत्वात् ॥239॥

यत्रोभय-गुण-ग्राम-संनिवेशस् तुलाधृतः ।

सा मिश्रा सैव पाञ्चालीत्य् उक्ता तद्-देशज-प्रिया ॥240॥

आन्ध्री लाटी च सौराष्ट्रीत्य् आदयो मिश्र-रीतयः ।

सन्ति तत्-तद्-देश-विद्वत्-प्रिय-मिश्रण-भेदतः ॥241॥

त एव पद-सङ्घातास् ता एवार्थ-विभूतयः ।

तथापि नव्यं भवति काव्यं ग्रथन-कौशलात् ॥242॥

तासां ग्रन्थ-गडुत्वेन लक्षणं नोच्यते मया ।

भोजादि-ग्रन्थ-बन्धेषु तद्-आकाङ्क्षिभिर् ईक्ष्यताम् ॥243॥

भारती सात्वती चैव कैशिक्य् आरभटीति च ।

चतस्रो वृत्तयस् तासाम् उत्पत्तिर् वक्ष्यते स्फुटम् ॥244॥

जगत्य् एकार्णवे जाते भगवान् अव्ययः पुमान् ।

भोगि-भोगम् अधिष्ठाय योग-निद्रा-परोऽभवत् ॥245॥

तदा वीर्य-मदोन्मत्तौ दैत्येन्द्रौ मधु-कैटभौ ।

तरसा देवदेवेशम् आगतौ रण-काङ्क्षिणौ ॥246॥

विविधैः परुषैर् वाक्यैर् अधिक्षेप-विधायिनौ ।

मुष्टि-जानु-प्रहारैश् च योधयामासतुर् हरिम् ॥247॥

तन्-नाभि-कमलोत्पन्नः प्रजापतिर् अभाषत ।

किम् एतद् भारती-वृत्तिर् अधुनापि प्रवर्तते ॥248॥

तद् इमौ नय दुर्धर्षौ निधनं त्वरया विभो ।

इति तस्य वचः श्रुत्वा निजगाद जनार्दनः ॥249॥

इदं काव्य-क्रिया-हेतोर् भारती निर्मिता ध्रुवम् ।

भाषणाद् वाक्य-बाहुल्याद् भारतीयं भविष्यति ॥250॥

अधुनैव निहन्म्य् एताव् इत्य् आभाष्य वचो हरिः ।

निर्मलैर् निर्विकारैश् च साङ्ग-हारैर् मनोहरैः ॥251॥

अङ्गैस् तौ योधयामास दैत्येन्द्रौ युद्ध-शालिनौ ।

भूमि-स्थानक-संयोगैः पद-क्षेपैस् तथा हरेः ॥252॥

भूमेस् तदाभवद् भारस् तद्-वशाद् अपि भारती ।

वल्गितैः शार्ङ्गिणस् तत्र दीप्तैः सम्भ्रम-वर्जितैः ॥253॥

सत्त्वाधिकैर् बाहु-दण्डैः सात्वत्वी वृत्तिर् उद्गता ।

विचित्रैर् अङ्ग-हारैश् च हेलया स तदा हरिः ॥254॥

यत् तौ बबन्ध केशेषु जाता सा कैशिकी ततः ।

स-संरम्भैः सवेगैश् च चित्र-चारी-समुत्थितैः ॥255॥

नियुद्ध-करणैर् जाता चित्रैर् आरभटी ततः ।

यस्माच् चित्रैर् अङ्गहारैः कृतं दानव-मर्दनम् ॥256॥

तस्माद् अब्ज-भुवा लोके नियुद्ध-समयः कृतः ।

यः शस्त्रास्त्रादि-मोक्षेषु न्यायः स पारिभाषितः ॥257॥

नाट्य-काव्य-क्रिया-योगे रस-भाव-समाश्रितः ।

स एव समयो धात्रा वृत्तिर् इत्य् एव संज्ञितः ॥258॥

हरिणा तेन यद् वस्तु वलिगितैर् यादृशं कृतम् ।

तद्वद् एव कृता वृत्तिर् धात्रा तस्याङ्ग-सम्भवा ॥259॥

ऋग्वेदाच् च यजुर्वेदात् सामवेदाद् अथर्वणः ।

भारत्य्-आद्या क्रमाज् जाता इत्य् अन्ये तु प्रचक्षते ॥260॥

प्रयुक्तत्वेन भरतैर् भारतीति निगद्यते ।

प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते ॥261॥

सात्त्विकेन गुणेनातित्याग-çauryâdinä युता ।

हर्ष-प्रधाना सन्त्यक्त-शोक-भावा च या भवेत् ॥262॥

सात्वती नाम सा वृत्तिः प्रोक्ता लक्षण-कोविदैः ।

अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि ॥263॥

सङ्घात्यः परिवर्तश् चेत्य् एषां लक्षणम् उच्यते ।

ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः ॥264॥

परस्परं गभीरोक्तिः संलाप इति शब्द्यते ।

प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः ॥265॥

मन्त्र-शक्त्यार्थ-शक्त्या वा दैव-शक्त्याथ पौरुषात् ।

सङ्घस्य भेदनं यत् तु सङ्घात्यः स उदाहृतः ॥266॥

पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद् भवेत् ।

कार्यान्तर-स्वीकरणं ज्ञेयः स परिवर्तकः ॥267॥

नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः ।

समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा ॥268॥

अङ्गान्य् अस्यास् तु चत्वारि नर्म तत्-पूर्वका इमे ।

स्फञ्ज-स्फोटौ च गर्भश् च तेषां लक्षणम् उच्यते ॥269॥

शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः ।

अग्राम्यः परिहासस् तु नर्म स्यात् तत् त्रिधा मतम् ॥270॥

शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् ।

शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् ॥271॥

सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् ।

तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ॥272॥

सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः ।

अनुराग-प्रकाशोऽपि भोगेच्छा-नर्मवत् त्रिधा ॥273॥

प्रियापराध-निर्भेदोऽप्य् उक्तस् त्रेधा तथा बुधैः ।

शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः ॥274॥

हास्याद् भयेन जनिताज् जनितं भय-हास्यजम् ।

तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा ॥275॥

अग्राम्य-नर्म-निर्माण-वेदिना सिंह-भूभुजा ।

नर्माष्टादशधा भिन्नम् एव स्फुटम् उदाहृतम् ॥276॥

नर्म-स्फञ्जः सुखोद्योगो भयान्तो नव-सङ्गमे ।

नर्म-स्फोटस् तु भावांशैः सूचितोऽल्प-रसो भवेत् ॥277॥

अन्यैस् त्व् अकाण्डे सम्भोग-विच्छेद इति गीयते ।

नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये ॥278॥

प्रच्छादन-परो यस् तु नर्म-गर्भः स कीर्तितः ।

पूर्व-स्थितो विपद्येत नायको यत्र चापरस् तिष्ठेत् ॥279॥

तम् अपीह नर्म-गर्भं प्रवदति भरतो हि नाट्य-वेद-गुरुः ।

मायेन्द्र-जाल-प्रचुरां चित्र-युद्ध-क्रिया-मयीम् ॥280॥

छेद्यैर् भेद्यैः प्लुतैर् युक्तां वृत्तिम् आरभटीं विदुः ।

अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् ॥281॥

वस्तूत्थापन-सम्फेटाव् इति पूर्वे बभाषिरे ।

सङ्क्षिप्त-वस्तु-विषया या मायाशिल्प-योजिता ॥282॥

सा सङ्क्षिप्तिर् इति प्रोक्ता भरतेन महात्मना ।

वदन्त्य् अन्ये तु तां नेतुर् अवस्थान्तर-सङ्गतिम् ॥283॥

परिवर्तक-भेदत्वात् तद् उपेक्षामहे वयम् ।

विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः ॥284॥

तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम् ।

सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः ॥285॥

आसां च मध्ये वृत्तीनां शब्द-वृत्तिस् तु भारती ।

तिस्रोऽर्थ-वृत्तयः शेषास् तच्-चतस्रो हि वृत्तयः ॥286॥

अन्ये तु मिश्रणाद् आसां मिश्रां वृत्तिं च पञ्चमीम् ।

अशेष-रस-सामान्यां मन्यन्ते लक्षयन्ति च ॥287॥

कैशिकी स्यात् तु शृङ्गारे रसे वीरे तु सात्वती ।

रदुर-बीभत्सयोर् वृत्तिर् नियतारभटी पुनः ॥288॥

शृङ्गारादिषु सर्वेषु रसेष्व् इष्टैव भारती ।

केचित् तु तम् इमं श्लोकं भारतीयं नियामकम् ॥289॥

प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः ।

आसां रसेषु वृत्तीनां नियमं नानुमन्वते ॥290॥

विचार-सुन्दरो नैष मार्गः स्याद् इत्य् उदास्महे ।

कैशिकी-वृत्ति-भेदानां नर्मादीनां प्रकल्पनम् ॥291॥

यत्र करुणम् आश्रित्य रसाभासत्व-कारणम् ।

रसाभास-प्रकरणे वक्ष्यते तद् इदं स्फुटम् ॥292॥

तत्-तन्-न्याय-प्रवीणेन न्याय-मार्गानुवर्तिना ।

दर्शितं सिंह-भूपेन स्पष्टं वृत्ति-चतुष्टयम् ॥293॥

तत्-तद्-देशोचिता भाषा क्रिया वेषा प्रवृत्तयः ।

तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ॥294॥

तत्र भाषा सप्त-विधा प्राच्यावन्त्या च मागधी ।

बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी ॥295॥

सप्तधा स्याद् विभाषादि शबर-द्रमिलान्ध्रजाः ।

शकाराभीर-चण्डाल-वनेचर-भवा इति ॥296॥

भाषा-विभाषाः सन्त्य् अन्यास् तत्-तद्-देश-जनोचिताः ।

तासाम् अनुपयोगित्वान् नात्र लक्षणम् उच्यते ॥297॥

तत्-तद्-देशोचिता वेषाः क्रियाश् चातिस्फुटान्तराः ।

अन्येषां सुख-दुःखादि-भावेषु कृत-भावनम् ॥298॥

आनुकूल्येन यच् चित्तं भावकानां प्रवर्तते ।

सत्त्वं तद् इति विज्ञेयं प्राज्ञैः सत्त्वोद्भवान् इमान् ॥299॥

सात्त्विका इति जानन्ति भरतादि-महर्षयः ।

सर्वेषाम् अपि भावानां यैः स्व-सत्त्वं हि भाव्यते ॥300॥

ते भावा भाव-तत्त्व-ज्ञैः सात्त्विका समुदीरिताः ।

ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदश् च वेपथुः ॥301॥

वैवर्ण्यम् अश्रु-प्रलयाव् इत्य् अष्टौ परिकीर्तिताः ।

स्तम्भो हर्ष-भयामर्ष-विषादाद्भुत-सम्भवः ॥302॥

अनुभावा भवन्त्य् एते स्तम्भस्य मुनि-संमताः ।

संज्ञा-विरहितत्वं च शून्यता निष्प्रकम्पता ॥303॥

निदाघ-हर्ष-व्यायाम-श्रम-क्रोध-भयादिभिः ।

स्वेदः सञ्जायते तत्र त्व् अनुभावा भवन्त्य् अमी ॥304॥

स्वेदापनयवातेच्छा-व्यजन-ग्रहणादयः ।

रोमाञ्चो विस्मयोत्साह-हर्षाद्यैस् तत्र विक्रियाः ॥305॥

रोमोद्गमोल्लुक-सनगात्र-संस्पर्शनादयः ।

वैस्वर्यं सुख-दुःखाद्यैस् तत्र स्युर् गद्गदादयः ॥306॥

वेपथुर् हर्ष-सन्त्रास-जरा-क्रोधादिभिर् भवेत् ।

तत्रानुभावाः स्फुरण-गात्र-कम्पादयो मताः ॥307॥

विषादातपरोषाद्यैर् वैवर्ण्यम् उपजायते ।

मुख-वर्ण-परावृत्ति-कार्श्याद्यास् तत्र विक्रियाः ॥308॥

विषाद-रोष-सन्तोषा-धूमाद्यैर् अश्रु तत्-क्रियाः ।

बाष्प-बिन्दु-परिक्षेप-नेत्र-संमार्जनादयः ॥309॥

प्रलयो दुःख-धाताद्यैश् चेष्टा तत्र विसंज्ञता ।

सर्वेऽपि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः ॥310॥

तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा ।

अनुभावाश् च कथ्यन्ते भाव-संसूचनाद् अमी ॥311॥

एवं द्वैरूप्यम् एतेषां कथितं भाव-कोविदैः ।

अनुभावैक-निधिना सुखानुभव-शालिना ।

श्री-सिंह-भूभुजा साङ्गम् अनुभावा निरूपिताः ॥312॥


अस्मत्-कल्प-लता-दलानि गिलति त्वत्-काम-गौर्वार्यतां

मच्-चिन्तामणि-वेदिभिः परिणमेद् दूरान् नयोच्चैर् गजम् ।

इत्य् आरूढ-वितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः

सिंह-क्ष्माभुजि कल्प-वृक्ष-सुरभी-हस्त्य्-आदि-दानोद्यते ॥313॥


रक्षायां राक्षसारिं प्रबल-विमत-विद्रावणे वीरभद्रं

कारुण्ये रामभद्रं भुज-बल-विभवारोहणे रौहिणेयम् ।

पाञ्चालं चञ्चलाक्षी-परिचरण-विधौ पूर्ण-चन्द्रं प्रसादे

कन्दर्प-रूप-दर्पे तुलयति नितरां सिंह-भूपाल-चन्द्रः ॥314॥



इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रञ्जकोल्लासो नाम

प्रथमो विलासः

||1||


--o)0(o--


(2)

द्वितीयो विलासः

रसिकोल्लासः


कल्याण-दायि भवतां भवेद् भव्य-गुणाकरम् ।

कमलाकुचकालेय-व्यञ्जितोरः-स्थलं महः ॥1॥

चिद्-अचित्-क्षेम-कारिण्यै नमः श्री-पर्णजादिभिः ।

वन्द्यायै वार्धि-नन्दिन्यै कराग्रस्थ-पयोरुहे ॥2॥

व्य्-अभी इत्य् उपसर्गौ द्वौ विशेषाभिमुखत्वयोः ।

विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥3॥

वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ।

तं चारयन्ति भावस्य गतिं सञ्चारिणोऽपि ॥4॥

उन्मज्जन्तो निमज्जन्तः स्थायिन्य् अमृत-वारिधौ ।

ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते ॥5॥

निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।

शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥6॥

मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।

स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥7॥

औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।

सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥8॥

तत्त्व-ज्ञानाच् च दौर्गत्याव् आपदो विप्रयोगतः ।

ईर्ष्यादेर् अपि संजातं निर्वेदः स्वावमाननम् ॥9॥1

प्रारब्ध-कार्यानिर्वाहाद् इष्टानवाप्तेर् विपत्तितः ।

अपराध-परिज्ञानाद् अनुतापस् तु यो भवेत् ॥10॥

विषादः स त्रिधा ज्येष्ठ-मध्यमाधम-संश्रयात् ।

सहायान्वेषणोपाय-चिन्ताद्या उत्तमे मताः ॥11॥

अनुत्साहश् च वैचित्त्यम् इत्य् आद्या मध्यमे मताः ।

अधमस्यानुभावाः स्युर् वैचित्र्यम् अवलोकनम् ॥12॥

रोदन-श्वासित-ध्यान-मुख-शोषादयोऽपि च ।

हृत्-ताप-दुर्गतत्वाद्यैर् अनौद्धत्यं हि दीनता ॥13॥

तत्रानुभावा मालिन्य-गात्र-स्तम्भादयो मताः ।

आधि-व्याधि-जरा-तृष्णा-व्यायाम-सुरतादिभिः ॥14॥

निष्प्राणता ग्लानिर् अत्र क्षामाङ्ग-वचन-क्रियाः ।

कम्पानुत्साह-वैवर्ण्य-नयन-भ्रमणादयः ॥15॥

श्रमो मानस-खेदः स्याद् अध्व-नृत्य-रतादोभिः ।

अङ्ग-मर्दन-निःश्वासौ पाद-संवाहनं तथा ॥16॥

जृम्भणं मन्दयानं च मुखनेत्र-विघूर्णनम् ।

सीत्कृतिश् चेति विज्ञेया अनुभावाः श्रमोद्भवाः ॥17॥

मदस् त्व् आनन्द-संमोह-सम्भेदो मदिराकृतः ।

स त्रिधा तरुणो मध्योऽपकृष्टश् चेति भेदतः ॥18॥

दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः ।

ललिताविद्ध-गत्य्-आद्याश् चेष्टाः स्युस् तरुणे मदे ॥19॥

मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः ।

गमने वक्त्रता बाह्वोर् विक्षेप-स्रस्ततादयः ॥20॥

अपकृष्टे तु चेष्टाः स्युर् गति-भङ्गो विसंज्ञता ।

निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः ॥21॥

तरुणस् तूत्तमादीनां मध्यमो मध्य-नीचयोः ।

अपकृष्टस् तु नीचानां तत्-तन्-मद-विवर्धने ॥22॥

उत्तम-प्रकृतिः शेते मध्यो हसति गायति ।

अधम-प्रकृतिर् ग्राम्यं परुषं वक्ति रोदिति ॥23॥

ऐश्वर्यादि-कृतः कैश्चित् मानो मद इतीरितः ।

वक्ष्यमाणस्य गर्वस्य भेद एवेत्य् उदास्महे ॥24॥

ऐश्वर्य-रूप-तारुण्य-कुल-विद्या-बलैर् अपि ।

इष्ट-लाभादिनान्येषाम् अवज्ञा गर्व ईरितः ॥25॥

अनुभावा भवन्त्य् अत्र गुर्व्-आज्ञाद्य्-आज्ञा-व्यतिक्रमः ।

अनुत्तर-praadänaà च वैमुख्यं भाषणेऽपि च ॥26॥

विभ्रमापह्नुती वाक्य-पारुष्यम् अनवेक्षणम् ।

अवेक्षणं निजाङ्गानाम् अङ्ग-भङ्गादयोऽपि च ॥27॥

शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् ।

तत्र चेष्टामुहुः पार्श्व-दर्शनं मुख-शोषणम् ॥28॥

अवकुण्ठन-वैवर्ण्य-कण्ठ-सादादयोऽपि च ।

शङ्का द्विद्येयम् आत्मोत्था परोत्था चेति भेदतः ॥29॥

स्वाकार्य-जनिता स्वोत्था प्रायो व्यङ्ग्येयम् इङ्गितैः ।

इङ्गितानि तु पक्ष्म-भ्रू-तारका-दृष्टि-विक्रियाः ॥30॥

परोत्था तु निजस्यैव परस्याकार्यतो भवेत् ।

प्रायेणाकार-चेष्टाभ्यां ताम् इमाम् अनुभावयेत् ॥31॥

आकारः सात्त्विकश् चेष्टा त्व् अङ्ग-प्रत्यङ्गजाः क्रियाः ।

त्रासस् तु चित्त-चाञ्चल्यं विद्युत्-क्रव्याद-गर्जितैः ॥32॥

तथा भूत-भुजङ्गाद्यैर् विज्ञेयास् तत्र विक्रियाः ।

उत्कम्प-गात्र-सङ्कोच-रोमाञ्च-स्तम्भ-गद्गदाः ॥33॥

मुहुर् निमेष-विभ्रान्ति-पार्श्वस्थालम्बनादयः ।

चित्तस्य सम्भ्रमो यः स्याद् आवेगोऽयं स चाष्टधा ॥34॥
उत्पात-वात-वर्षाग्नि-मत्त-कुञ्जर-दर्शनात् ।

प्रियाप्रिय-श्रुतेश् चापि शत्रव-व्यसनाद् अपि ॥35॥

तत्रौत्पातस् तु शैलादि-कम्प-केतूदयादयः ।

तज्-जाः सर्वाङ्ग-विस्रंसो वैमुख्यम् अपसर्पणम् ॥36॥

विषाद-मुख-वैवर्ण्य-विस्मयाद्यास् तु विक्रियाः ।

त्वरयागमनं वस्त्र-ग्रहणं चावकुण्ठनम् ॥37॥

नेत्रावमार्जनाद्याश् च वातावेग-भवाः क्रियाः ।

छत्र-ग्रहोऽङ्ग-सङ्कोचो बाहु-स्वस्तिक-धावने ॥38॥

उष्णाश्रयणम् इत्य् आद्या वर्षावेग-भवाः क्रियाः ।

अग्न्य्-आवेगः-भवाश् चेष्टा वीजनं चाङ्ग-धूननम् ॥39॥

व्यत्यस्त-पद-विक्षेप-नेत्र-सङ्कोचनादयः ।

आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् ॥40॥

विलोकनं मुहुः पश्चात् त्रास-कम्पादयो मताः ।

प्रिय-श्रवणजे ह्य् अस्मिन् अभुत्थानोपगूहने ॥41॥

प्रीति-दानं प्रियं वाक्यं रोमहर्षादयोऽपि च ।

अप्रिय-श्रुतिजेऽप्य् अस्मिन् विलापः परिवर्तनम् ॥42॥

आक्रन्दितं च पतनं परितो भ्रमणादयः ।

चेष्टाः स्युः शात्रवावेगे वर्म-शस्त्रादि-धारणम् ॥43॥

रथ-वाजि-गजारोह-सहसापक्रमादयः ।

एते स्युर् उत्तमादीनाम् अनुभावा यथोचितम् ॥44॥

उन्मादश् चित्त-विभ्रान्तिर् वियोगाद् इष्ट-नाशतः ।

वियोगजे तु चेष्टाः स्युर् धावनं परिदेवनम् ॥45॥

असम्बद्ध-प्रलपनं शयणं सहसोत्थितिः ।

अचेतनैः सहालापो निर्निमित्त-स्मितादयः ॥46॥

इष्ट-नाश-कृते त्व् अस्मिन् भस्मादि-परिलेपनम् ।

नृत्य-गीतादि-रचना तृण-निर्माल्य-धारणम् ॥47॥

चीवरावरणादीनि प्राग्-उक्ताश् चापि विक्रियाः ।

धातु-वैषम्य-दोषेण भूतावेशादिना कृतः ॥48॥

चित्त-क्षोभस् त्व् अपस्मारस् तत्र चेष्टाः प्रकम्पनम् ।

धावनं पतनं स्तम्भो भ्रमणं नेत्र-विक्रियाः ॥49॥

स्वोष्ठ-दंश-भुजास्फोट-लाला-फेनादयोऽपि च ।

दोष-वैषम्यजस् त्व् एष व्याधिर् एवेत्य् उदास्महे ॥50॥

दोषोद्रेक-वियोगाद्यैर् स्याद् व्याधिर् अत्र तु ।

गात्र-स्तम्भः श्लथाङ्गत्वं कूजनं मुख-कूणनम् ॥51॥

स्रस्ताङ्गताक्षि-विक्षेप-निःश्वासाद्यास् तु विक्रियाः ।

सशीतो दाह-युक्तः स द्विविधः परिकीर्तितः ॥52॥2

हनु-सञ्चालनं बाष्पः सर्वाङ्गोत्कम्प-कूजने ।

जानु-कुञ्चन-रोमाञ्च-मुख-शोषादयोऽपि च ॥53॥

दाह-ज्वरे तु चेष्टाः स्युः शीत-माल्यादि-काङ्क्षणम् ।

पाणि-पाद-परिक्षेप-मुख-शोषादयोऽपि च ॥54॥

आपद्-भीति-वियोगाद्यैर् मोहश् चित्तस्य मूढता ।

विक्रियास् तत्र विज्ञेया इन्द्रियाणां च शून्यता ॥55॥

निश्चेष्टताङ्ग-भ्रमण-पतनाघूर्णनादयः ।

वायोर् धनञ्जयाख्यस्य विप्रयोगो य आत्मना ॥56॥

शरीरावच्छेदवता मरणं नाम तद् भवेत् ।

एतच् च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् ॥57॥

आद्यं त्व् असाध्य-हृच्-छूल-विषूच्य्-आदि-समुद्भवम् ।

अमी तत्रानुभावाः स्युर् अव्यक्ताक्षर-भाषणम् ॥58॥

विवर्ण-गात्रता मन्द-श्वासादि स्तम्भ-मीलने ।

हिक्का परिजनापेक्षा-निश्चेष्टेन्द्रियतादयः ॥59॥

द्वितीयं घात-पतन-दोहोद्बन्ध-विषादिजम् ।

तत्र घातादिजे भूमि-पतन-क्रन्दनादयः ॥60॥

विषं तु वत्सनाभाद्यम् अष्टौ वेगास् तद्-उद्भवाः ।

कार्ष्ण्यं कम्पो दाहो हिक्का फेनश् च कन्धर-भङ्गः ॥61॥

जडता मृतिर् इति कथिता क्रमशः प्रथमाद्या वेगजाश् चेष्टाः ।

स्वभाव-श्रम-सौहित्य-गर्भ-निर्भरतादिभिः ॥62॥

कृच्छ्रात् क्रियोन्मुखत्वं यत् तद् आलस्यम् इह क्रियाः ।

अङ्ग-भङ्गः क्रिया-द्वेषो जृम्भणाक्षि-विमर्दने ॥63॥

शय्यासनैक-प्रियता तन्द्री-निद्रादयोऽपि च ।

जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठार्थयोः श्रुतेः ॥64॥

दृष्टेर् वा विरहादेश् च क्रियास् तत्रानिमेषता ।

अश्रुतिः पारवश्यं च तूष्णीम्-भावादयोऽपि च ॥65॥

अकार्य-करणावज्ञा-स्तुति-नूतन-सङ्गमैः ।

प्रतीकाराक्रियाद्यैश् च व्रीडत्वनतिधृष्टता ॥66॥

तत्र चेष्टा निगूढोक्तिर् आधोमुख्य-विचिन्तने ।

अनिर्गमो बहिः क्वापि दूराद् एवावगुण्ठनम् ॥67॥

नखानां कृन्तनं भूमि-लेखनं चैवम् आदयः ।

अवहित्थाकार-गुप्तिर् जैह्म्य-प्राभव-नीतिभिः ॥68॥

लज्जा-साध्वस-दाक्षिण्य-प्रागल्भ्यापजयादिभिः ।

अन्यथा-कथनं मिथ्या-धैर्यम् अन्यत्र वीक्षणम् ॥69॥

कथा-भङ्गादयोऽप्य् अस्याम् अनुभावा भवन्त्य् अमी ।

स्वास्थ्य-चिन्ता-दृढाभ्यास-सदृशालोकनादिभिः ॥70॥

स्मृतिः पूर्वानुभूतार्थ-प्रतीतिस् तत्र विक्रियाः ।

कम्पनोद्वहने मूर्ध्नो भ्रू-विक्षेपादयोऽपि च ॥71॥

ऊहो वितर्कः सन्देह-विमर्ष-प्रत्ययादिभिः ।

जनितो निर्णयान्तः स्याद् असत्यः सत्य एव वा ॥72॥

तत्रानुभावाः स्युर् अमी भ्रू-शिरः- क्सेपणादयः ।

इष्ट-वस्त्व्-अपरिप्राप्तेर् ऐश्वर्य-भ्रंशनादिभिः ॥73॥

चिन्ता ध्यानात्मिका तस्याम् अनुभावा भवन्त्य् अमी ।

कार्श्याधोमुख्य-सन्ताप-निःश्वासोच्छ्र्वसनादयः ॥74॥

नाना-शास्त्रारथ-मथनाद् अर्थ-निर्धारणं मतिः ।

तत्र चेष्टास् तु कर्तव्य-करणं संशय-छिदा ॥75॥

शिष्योपदेश-भ्रू-क्षेपाव् ऊहापोहादयोऽपि च ।

ज्ञान-विज्ञान-गुर्वादि-भक्ति-नानार्थ-सिद्धिभिः ॥76॥

लज्जादिभिश् च चित्तस्य नैस्पृह्यं धृतिर् उच्यते ।

अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस् तथा ॥77॥

अप्राप्तातीत-नष्टार्थान् अभिसङ्क्षोभणादयः ।

मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः ॥78॥

मित्र-सङ्गम-देवादि-प्रसादादेश् च कल्पितः ।

मनः-प्रसादो हर्षः स्याद् अत्र नेत्रास्य-फुल्लता ॥79॥

प्रियाभाषणम् आश्लेषः पुलकानां प्ररोहणम् ।

स्वेदोद्गमश् च हस्तेन हस्त-सम्पीडनादयः ॥80॥

कालाक्षमत्वम् औत्सुक्यम् इष्ट-वस्तु-वियोगतः ।

तद्-दर्शनाद् रम्य-वस्तु-दिदृक्षादेश् च तत्-क्रियाः ॥81॥

त्वरानवस्थितिः शय्या-स्थितिर् उत्तान-चिन्तने ।

शरीर-गौरवं निद्रा-तन्द्रा-निःश्वसितादयः ॥82॥

अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः ।

असत्-प्रलापनाद्यैश् च कृतं चण्डत्वम् उग्रता ॥83॥

क्रियास् तत्रास्य-नयन-रागो बन्धन-ताडने ।

शिरसः कम्पनं खेद-वध-निर्भर्त्सनादयः ॥84॥

अधिक्षेपावमानाद्यैः क्रोधोऽमर्ष इतीर्यते ।

तत्र स्वेद-शिरः-कम्पाव् आधोमुख्य-विचिन्तने ॥85॥

उपायान्वेषणोत्साह-व्यवसादयः क्रियाः ।

पर-सौभाग्य-सम्पत्ति-विद्या-शौर्यादि-हेतुभिः ॥86॥

गुणेऽपि दोषारोपः स्याद् असूया तत्र विक्रियाः ।

मुखापवर्तनं गर्हा भ्रू-भेदानादरादयः ॥87॥

राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।

चेष्टास् तत्राविचारेण परिरम्भावलम्बने ॥88॥

निष्कासनोक्ति-पारुष्ये ताडनाज्ञापनादयः ।

मद-स्वभाव-व्यायाम-निश्चिन्तत्व-श्रमादिभिः ॥89॥

मनो-निमीलनं निद्रा चेष्टास् तत्रास्य-गौरवम् ।

आघूर्णमान-नेत्रत्वम् अङ्गानां परिमर्दनम् ॥90॥

निःश्वासोच्छ्वासने सन्न-गात्रत्वं नेत्र-मीलनम् ।

शरीरस्य च सङ्कोचो जाड्यं चेत्य् एवम् आदयः ॥91॥

उद्रेक एव निद्रायाः सुप्तिः स्यात् तत्र विक्रियाः ।

इन्द्रियोपरतिर् नेत्र-मीलनं स्रस्त-गात्रता ॥92॥

उत्स्वप्नायितनैश् चल्य-श्वासोच्छ्वासादयोऽपि च ।

स्वप्न-स्पर्शन-निध्वान-निद्रा-सम्पूर्णतादिभिः ॥93॥

प्रबोधश् चेतनावाप्तिश् चेष्टास् तत्राक्षि-मर्दनम् ।

शय्याया मोक्षणं बाहु-विक्षेपोऽङ्गुलि-मोटनम् ॥94॥

शिरः-कण्डूयनं चाङ्ग-वलनं चैवम् आदयः ।

उत्तमाधम-मध्येषु सात्त्विका व्यभिचारिणः ॥95॥

विभावैर् अनुभावैश् च वर्णनीया यथोचितम् ।

उद्वेग-स्नेह-दम्भेर्ष्या-प्रमुखाश् चित्त-वृत्तयः ॥96॥

उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ।

विभावाश् चानुभावाश् च ते भवन्ति परस्परम् ॥97॥

कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः ।

स्वातन्त्र्यात् पारतन्त्र्याच् च ते द्विधा व्यभिचारिणः ॥98॥

पर-पोषकतां प्राप्ताः परतन्त्रा इतीरिताः ।

तद्-अभावे स्वतन्त्राः स्युर् भावा इति च ते स्मृताः ॥99॥

आभासता भवेद् एषाम् अनौचित्य-प्रवर्तिताम् ।

असत्यत्वाद् अयोग्यत्वाद् अनौचित्यं द्विधा भवेत् ॥100॥

असत्यत्व-कृतं तत् स्याद् अचेतन-गतं तु यत् ।

अयोग्यत्व-कृतं प्रोक्तं नीच-तिर्यङ्-नराश्रयम् ॥101॥

उत्पत्ति-सन्धि-शावल्य-शान्तयो व्यभिचारिणाम् ।

दशाश् चतस्रस् तत्र उत्पत्तिर् भाव-सम्भवः ॥102॥

सरूपम् असरूपं वा भिन्न-कारण-कल्पितम् ।

भाव-द्वयं मिलति चेत् स सन्धिर् इति गीयते ॥103॥

अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते ।

शवलत्वं तु भावानां संमर्दः स्यात् परस्परम् ॥104॥

दिग्-अन्तराल-सञ्चार-कीर्तिना सिंह-भूभुजा ।

एवं सञ्चारिणः सर्वे स-प्रपञ्चं निरूपिताः ॥105॥

सजातीयैर् विजातीयैर् भावैर् ये त्व् अतिरस्कृताः ।

क्ष्राब्धिवन् नयन्त्य् अन्यान् स्वात्मत्वं स्थायिनो हि ते ॥106॥

भरतेन च ते कथिता रति-हासोत्साह-विस्मय-क्रोधाः ।

शोकोऽथ जुगुप्सा भयम् इत्य् अष्टौ लक्ष्म वक्ष्यते तेषाम् ॥107॥

यूनोर् अन्योन्य-विषया स्थायिनीच्छा रतिर् भवेत् ।

निसर्गेणाभियोगेन संसर्गेणाभिमानतः ॥108॥

उपमाध्यात्म-विषयैर् एषा स्यात् तत्र विक्रियाः ।

कटाक्ष-पात-भ्रू-क्षेप-प्रिय-वाग्-आदयो मताः ॥109॥

भोजस् तु सम्प्रयोगेण रतिम् अन्याम् उदाहरत् ।

सम्प्रयोगस्य शब्दादिष्व् अन्तर्भावान् न तन्-मतम् ॥110॥

अङ्कुर-पल्लव-कलिका-प्रस्पुनफलभोग-भाग् इयं क्रमशः ।

प्रेमा मानः प्रणयः स्नेहो रागोऽनुरागश् च ॥111॥

स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं ।

यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् ॥112॥

बह्नाति भाव-कौटिल्यं सोऽयं मान इतीर्यते ।

बाह्यान्तरोपचारैर् यत् प्रेम-मानोपकल्पितैः ॥113॥

बध्नाति भाव-विश्रम्भं सोऽयं प्रणय उच्यते ।

विश्रम्भे परमां काष्ठाम् आरूढे दर्शनादिभिः ॥114॥

यत्र द्रवत्य् अन्तरङ्गं स स्नेह इति कथ्यते ।

स त्रेधा कथ्यते प्रौढ-मध्य-मन्द-विभेदतः ॥115॥

प्रवासादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने ।

इतर-क्लेश-कारी यः स प्रौढः स्नेह उच्यते ॥116॥

इतरानुभवापेक्षां सहते यः स मध्यमः ।

द्वयोर् एकस्य मानादौ तद् अन्यस्य करोति यः ॥117॥

नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते ।

दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते ॥118॥

येन स्नेह-प्रकर्षेण स राग इति गीयते ।

कुसुम्भ-नीली-मञ्जिष्ठ-राग-भेदेन स त्रिधा ॥119॥

कुसुम्भ-रागः स ज्ञेयो यश् चित्ते रज्यति क्षणात् ।

अतिप्रकाशमानोऽपि क्षणाद् एव विनश्यति ॥120॥

नीली-रागस् तु यः सक्तो नापैति न च दीप्यते ।

अचिरेणैव संसक्तश् चिराद् अपि न नश्यति ॥121॥

अतीव शोभते योऽसौ माञ्जिष्ठो राग उच्यते ।

राग एव स्वयं वेद्य-दशा-प्राप्त्या प्रकाशितः ॥122॥

यावद्-आश्रय-वृत्तिश् चेद् अनुराग इतीरितः ।

अन्ये प्रीतिं रतेर् भेद्म् आमनन्ति न तन्-मतम् ॥123॥

असम्प्रयोग-विषया सेयं हर्षान् न भिद्यते ।

भाषणाकृति-वेषाणं क्रियायाश् च विकारतः ॥124॥

लौल्यादेश् च परस्थानाम् एषाम् अनुकृतेर् अपि ।

विकारश् चेतसो हासस् तत्र चेष्टाः समीरिताः ॥125॥

दृष्टेर् विकारो नामौष्ठ-कपोल-स्पन्दनादयः ।

शक्तिर् धरिय-सहायाद्यैः फल-श्लाघ्येषु कर्मसु ॥126॥

सत्वरा मानसी वृत्तिर् उत्साहस् तत्र विक्रियाः ।

कालाद्यवेक्षणं धैर्यं वाग्-आरम्भादयोऽपि च ॥127॥

सहजाहार्य-भेदेन स द्विधा परिभाष्यते ।

लोकोत्तर-पदार्थानां तत्-पूर्व-लोकनादिभिः ॥128॥

विस्तारश् चेतसो यस् तु विस्मयः स निगद्यते ।

क्रियास् तत्राक्षि-विस्तार-साधूक्ति-पुलकादयः ॥129॥

वधावज्ञादिभिश् चित्त-ज्वलनं क्रोध ईरितः ।

एष त्रिधा भवेत् कोर्ध-कोप-रोष-प्रभेदतः ॥130॥

वध-च्छेदादि-पर्यन्तः क्रोधः क्रूर-जनाश्रयः ।

अभ्यर्थनावधिः प्रायः कोपो वीर-जनाश्रयः ॥131॥

शत्रु-भृत्य-सुहृत्-पूज्याश् चत्वारो विषयास् तयोः ।

मुहुर् दष्टोष्ठता भुग्न-भ्रुकुटी-दन्त-घट्टनम् ॥132॥

हस्त-निष्पीडनं गात्र-कम्पः शस्त्र-प्रतीक्षणम् ।

स्व-भुजावेक्षणं कण्ठ-गर्जाद्याः शात्रव-क्रुधि ॥133॥

भृत्य-क्रोधे तु चेष्टाः स्युस् तर्जनं मूर्ध-धननम् ।

निर्भर्त्सनं च बहुधा मुहुर् निर्वर्णनादयः ॥134॥

मित्र-क्रोधे विकाराः स्युर् नेत्रान्तः-पतद्-अश्रुता ।

तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर् मुहुः ॥135॥

मौनं विनम्र-मुखता भुग्न-दृष्ट्यादयोऽपि च ।

पूज्य-क्रोधे तु चेष्टाः स्युः स्व-निन्दा नम्र-वक्त्रता ॥136॥

अनुत्तर-प्रदानाङ्ग-स्वेद-गद्गदिकादयः ।

शत्रु-क्रोधे तु चेष्टाः स्युर् भाव-गर्भित-भाषणम् ॥137॥

भ्रूभेद-निटिल-स्वेद-कटाक्षआरुणिमादयः ।

भृत्यादि-कोप-त्रितये तत्-तत्-क्रोधादिताः क्रियाः ॥138॥

मिथः स्त्री-पुंसयोर् एव रोषः स्त्री-गोचरः पुनः ।

प्रत्ययावधिर् अत्र स्युर् विकाराः कुटिलेक्षणम् ॥139॥

अधर-स्फुरणापाङ्ग-राग-निःश्वसितादयः ।

द्वेधा निगदितः स्त्रीणां रोषः पुरुष-गोचरः ॥140॥

सपत्नी-हेतुर् आद्यः स्याद् अन्यः स्याद् अन्य-हेतुकः ।

सपत्नी-हेतुको रोषो विप्रलम्भे प्रपञ्च्यते ॥141॥

अन्य-हेतु-कृते त्व् अत्र क्रियाः पुरुष-रोषवत् ।

बन्धु-व्यापत्ति-दौर्गत्य्-अधन-नाशादिभिः कृतः ॥142॥

चित्त-क्लेश-भरः शोकस् तत्र चेष्टा विवर्णता ।

बाष्पोद्गमो मुखे शोषः स्तम्भ-निःश्वसितादयः ॥143॥

उत्तमानम् अयं प्रौढो विभावैर् अन्य-संश्रितैः ।

आत्म-स्थैर् अतिरूढोऽपि प्रायः शौर्येण शाम्यति ॥144॥

तत्र चेष्टा गुणाख्यान-निगूढ-रुदितादयः ।

स्याद् एष मृति-पर्यन्तः स्व-परस्थैस् तु मध्यमे ॥145॥

अनतिव्यक्त-रुदित-प्रमुखास् तत्र विक्रियाः ।

हेतुभिः स्वगतैर् एव प्रायः स्त्री-नीचयोर् अयम् ॥146॥

मरण-व्यवसायान्तस् तत्र भू-परिवेष्टनम् ।

उरस्ताडन-निर्भेद-पातोच्चै रोदनादयः ॥147॥

अहृद्यानां पदार्थानां दर्शन-श्रवणादिभिः ।

सङ्कोचनं यन् मनसः सा जुगुप्सात्र विक्रियाः ॥148॥

नासापिधानं त्वरिता गतिर् आस्य-विकूणनम् ।

सर्वाङ्ग-धूननं कुत्सा मुहुर् निष्ठीवनादयः ॥149॥

घृणा शुद्धा जुगुप्सान्या दश-रूपे निरूपिता ।

सा हेय-श्रवणोत्पन्न-जुगुप्साया न भिद्यते ॥150॥

भयं तु मन्तुना घोर-दर्शन-श्रवणादिभिः ।

चित्तस्यातीव चाञ्चल्यं तत् प्रायो नीच-मध्ययोः ॥151॥

उत्तमस्य तु जायेत कारणैर् अतिलौकिकैः ।

भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्र-कम्पनम् ॥152॥

पलायनं परावृत्य वीक्षणं स्वात्म-गोपनम् ।

आस्य-शोषणम् उत्क्रोश-शरणान्वेषणादयः ॥153॥

हेतुजाद् इतरे प्रोक्ते भये सोढल-सूनुना ।

कृत्रिमं तूत्तम-गतं गुर्व्-आदीन् प्रत्यवास्तवम् ॥154॥

विभीषिकोत्थं बालादेर् वित्रासितकम् इत्य् उभे ।

तत्रान्त्यम् अन्तर्भूतं स्याद् घोर-श्रवणजे भये ॥155॥

भिक्षु-भल्लूक-चोरादि-सूचना-कल्पितत्वतः ।

आद्यं तु युक्ति-काक्ष्यायां भय-कक्ष्यां न गाहते ॥156॥

गुर्व्-आदि-संनिधौ यस्मान् नीचैः स्थित्य्-आदि-सूचितम् ।

भावो विनय एव स्याद् अथ स्यान् नाटके यदि ॥157॥

अवहित्थतया तस्य भयत्वं दूरतो गतम् ।

अतो हेतुजम् एवैकं भयं स्याद् इति निश्चयः ॥158॥

भोजेनोक्ताः स्थायिनोऽन्ये गर्वः स्नेहो धृतिर् मतिः ।

स्थास्नुर् एवोद्धत-प्रेयः शान्तोदात्त-रसेष्व् अपि ॥159॥

तत्र स्नेहो रतेर् भेदस् त्रिधा चेच्छात्म-तत्-कृतः ।

अन्ये पोषा-सहिष्णुत्वान् नैव स्थायि-पदोचिताः ॥160॥

तद् अष्टाव् एव विज्ञेयाः स्थायिनो मुनि-संमताः ।

स्थायिनोऽष्टौ त्रयस्त्रिंशच् चारिणोऽष्टौ च सात्त्विकाः ॥161॥

एवम् एकोनपञ्चाशद् भावाः स्युर् मिलिता इमे ।

एवं हि स्थायिनो भावान् सिंह-भूपतिर् अभ्यधात् ॥162॥

अथैषां रस-रूपत्वम् उच्यते सिंह-भूभुजा ।

विद्वन्-मानस-हंसेन रस-भाव-विवेकिना ॥163॥

एते च स्थायिनः स्वैः स्वैर् विभावैर् व्यभिचारिभिः ।

सात्त्विकैश् चानुभावैश् च नटाभिनय-योगतः ॥164॥

साक्षात्कारम् इवानीताः प्रापिताः स्वादु-रूपताम् ।

सामाजिकानां मनसि प्रयान्ति रस-रूपताम् ॥165॥

दध्यादि-व्यञ्जन-द्रव्यैश् चिञ्चादिभिर् अथौषधैः ।

गुडादि-मधुर-द्रव्यैर् यथा-योगं समन्वितैः ॥166॥

यद्वत् पाक-विशेषेण षाडवाख्यो रसः परः ।

निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः ॥167॥

सोऽयम् आनन्द-सम्भेदो भावकैर् अनुभूयते ।

अष्टधा स च शृङ्गार-हास्य-वीराद्भुता अपि ॥168॥

रौद्रः करुण-बीभत्सौ भयानक इतीरितः ।

एषूत्तरस् तु पूर्वस्मात् सम्भूतो विषमात् समः ॥169॥

बहु-वक्तव्यता-हेतोः सकलाह्लादनाद् अपि ।

रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् ॥170॥

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।

नीता सदस्य-रस्यत्वं रतिः शृङ्गार उच्यते ॥171॥

स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते ।

अयुक्तयोस् तरुणयोर् योऽनुरागः परस्परम् ॥172॥

अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते ।

स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते ॥173॥

पूर्वानुराग-मानौ च प्रवास-करुणाव् इति ।

यत् प्रेम सङ्गमात् पूर्वं दर्शन-श्रवणादिभिः ॥174॥

पूर्वानुरागः स ज्ञेयः श्रवणं तद्-गुण-श्रुतिः ।

प्रत्यक्ष-चित्र-स्वप्नादौ दर्शनं दर्शनं मतम् ॥175॥

यतः पूर्वानुरागोऽयं सङ्कल्पात्मा प्रवर्तते ।

सोऽयं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः ॥176॥

पारतन्त्र्याद् अयं द्वेधा दैव-मानुष-कल्पनात् ।

तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम् ॥177॥

निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रे प्रबोधता ।

विषादो जडतोन्मादो मोहो मरणम् एव च ॥178॥

एतस्मिन्न् अभिलाषादि मरणान्तम् अनेकधा ।

तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् दशा भवेत् ॥179॥

तथापि प्राक्तनैर् अस्या दशावस्थाः समासतः ।

प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते ॥180॥

अभिलाषश् चिन्तानुस्मृति-गुण-सङ्कीर्तनोद्वेगाः ।

सविलापा उन्माद-व्याधी जडता मृतिश् च ताः क्रमशः ॥181॥

सङ्गमोपाय-रचित-प्रारब्ध-व्यवसायतः ।

सङ्कल्पेच्छा-समुद्भूतिर् अभिलाषोऽत्र विक्रियाः ॥182॥

प्रवेश-निर्गमौ तूष्णीं तद्-दृष्टि-पथ-गामिनौ ।

राग-प्रकाशन-पराश् चेष्टाः स्वात्म-प्रसाधनम् ॥183॥

व्याजोक्तयश् च विजने स्थितिर् इत्य् एवम् आदयः ।

केनोपायेन संसिद्धिः कदा तस्य समागमः ॥184॥

दूती-मुखेन किं वाच्यम् इत्य् आद्य् ऊहस् तु चिन्तनम् ।

अत्र नीव्यादि-संस्पर्शः शय्यायां परिवर्तनम् ॥185॥

स-बाष्पाकेकरा दृष्टिर् मुद्रिकादि-विवर्तनम् ।

निर्लक्ष्य-वीक्षणं चैवम् आद्या विकृतयो मताः ॥186॥

अर्थानाम् अनुभूतानां देश-कालानुवर्तिनाम् ।
सान्तत्येन परामर्शो मानसः स्याद् अनुस्मृतिः ॥187॥

तत्रानुभावा निःश्वासो ध्याणं कृत्य-विहस्तता ।

शय्यासनादि-विद्वेष इत्य् आद्याः स्मर-कल्पिताः ॥188॥

सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् अत्र तु ।

रोमाञ्चो गद्गदा वाणी भाव-मन्थर-वीक्षणम् ॥189॥

तत्-सङ्ग-चिन्तनं सख्या गण्ड-स्वेदादयोऽपि च ।

मनसः कम्प उद्वेगः कथितस् तत्र विक्रियाः ॥190॥

चिन्ता सन्ताप-निःश्वासौ द्वेषः शय्यासनादिषु ।

स्तम्भ-चिन्ताश्रु-वैवर्ण्य-दीनत्वादय ईरिताः ॥191॥

इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च ।

इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा ॥192॥

इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः ।

तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् ॥193॥

क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः ।

सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा ॥194॥

अतस्मिंस् तद् इति भ्रान्तिर् उन्मादो विरहोद्भवः ।

तत्र चेष्टास् तु विज्ञेया द्वेषः स्वेष्टेऽपि वस्तुनि ॥195॥

दीर्घं मुहुश् च निःश्वासो निर्निमेषतया स्थितिः ।

निर्निमित्त-स्मित-ध्यान-गान-मौनादयोऽपि च ॥196॥

अभीष्ट-सङ्गमाभावाद् व्याधिः सन्ताप-लक्षणः ।

अत्र सन्ताप-निःश्वासौ शीत-वस्तु-निषेवणम् ॥197॥

जीवितोपेक्षणं मोहो मुमूर्षा धृति-वर्जनम् ।

यत्र क्वचिच् च पतनं स्रस्ताक्षत्वादयोऽपि च ॥198॥

इदम् इष्टम् अनिष्टं तद् इति वेत्ति न किञ्चन ।

नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च ॥199॥

यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता ।

अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता ॥200॥

अकाण्ड-हुङ्कृतिः स्तम्भो निःश्वास-कृशतादयः ।

तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः ॥201॥

ततः स्यान् मरणोद्योगः कामाग्नेस् तत्र विक्रियाः ।

लीला-शुक-चकोरादि-न्यासः स्निग्ध-सखी-करे ॥202॥

कल-कण्ठ-कलालाप-श्रुतिर् मन्दानिलादरः ।

ज्योत्स्ना-प्रवेश-माकन्द-मञ्जरी-वीक्षणादयः ॥203॥

मुहुः-कृतो मेति नेति प्रतिषेधार्थ-वीप्सया ।

ईप्सितालिङ्गनादीनां निरोधो मान उच्यते ॥204॥

सोऽयं सहेतु-निर्हेतु-भेदाद् द्वेधात्र हेतुजः ।

ईर्ष्यया सम्भवेद् ईर्ष्या त्व् अन्यासङ्गिनि वल्लभे ॥205॥

असहिष्णुत्वम् एव स्याद् दृष्टेर् अनुमितेः श्रुतेः ।

ईर्ष्या-माने तु निर्वेदावहित्थ-ग्लानि-दीनताः ॥206॥

चिन्ता-चापल्य-जडता-मोहाद्या व्यभिचारिणः ।

भोगाङ्क-गोत्र-स्खलनोत्स्वप्नैर् अनुमितिस् त्रिधा ॥207॥

श्रुतिः प्रियापराधस्य श्रुतिर् आप्त-सखी-मुखात् ।

कारणाभास-सम्भूतो निर्हेतुः स्याद् द्वयोर् अपि ॥208॥

अवहित्थादयस् तत्र विज्ञेया व्यभिचारिणः ।

निर्हेतुकः स्वयं शाम्येत् स्वयं ग्राहस्मितादिभिः ॥209॥

हेतुजस् तु शमं याति यथायोग्यं प्रकल्पितैः ।

साम्ना भेदेन दानेन नत्य्-उपेक्षा-रसान्तरैः ॥210॥

तत्र प्रियोक्ति-कथनं यत् तु तत् साम गीयते ।

सख्यादिभिर् उपालम्भ-प्रयोगो भेद उच्यते ॥211॥

व्याजेन भूषणादीनां प्रदानं दानम् उच्यते ।

नतिः पाद-प्रणामः स्यात् तूष्णीं स्थितिर् उपेक्षणम् ॥212॥

आकस्मिक-भयादीनां कल्पना स्यद् रसान्तरम् ।

यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा निगद्यते ॥213॥

अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत् ।

प्रत्युत्पन्न-धिया पुंसा कल्पितं बुद्धि-पूर्वकम् ॥214॥

पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।

चरण-व्यवधानं यत् स प्रवास इतीर्यते ॥215॥

तज्-जन्यो विप्रलम्भोऽपि प्रवासत्वेन संमतः ।

हर्ष-गर्व-मद-व्रीडा वर्जयित्वा समीरिताः ॥216॥

शृङ्गार-योग्याः सर्वेऽपि प्रवास-व्यभिचारिणः ।

कार्यतः सम्भ्रमाच् छापात् स त्रिधा तत्र कार्यजः ॥217॥

बुद्धि-पूर्वतया यूनोः संविधान-व्यपेक्षया ।

वृत्तो वर्तिष्यमाणश् च वर्तमान इति त्रिधा ॥218॥

आवेगः सम्भ्रमः सोऽपि नैको दिव्यादिभेदतः ।

शापो वैरूप्यताद्रूप्य-प्रवृत्तेर् द्विविधो भवेत् ॥219॥

प्रवासः शाप-वैरूप्याद् अहल्या-गौतमादिषु ।

द्वयोर् एकस्य मरणे पुनर् उज्जीवनावधौ ॥220॥

विरहः करुणोऽन्यस्य सङ्गमाशानुवर्तनात् ।

करुण-भ्रम-कारित्वात् सोऽयं करुण उच्यते ॥221॥

सञ्चारिणोऽनुभावाश् च करुणेऽपि प्रवासवत् ।

स्पर्शनालिङ्गनादीनाम् आनुकूल्यान् निषेवणम् ॥222॥

घटते यत्र यूनोर् यत् स सम्भोगश् चतुर्विधः ।

सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमान् इति ते ॥223॥

पूर्वानुराग-मान-प्रवास-करुणानुसम्भवाः क्रमतः ।

युवानौ यत्र संक्षिप्तान् साध्वस-व्रीडितादिभिः ॥224॥

उपचारान् निषेवेते स संक्षिप्त इतीरितः ।

सङ्कीर्णस् तु पराधीन व्यलीक-मरणादिभिः ॥225॥

सङ्कीर्यमाणः सम्भोगः किञ्चित् पुष्पेषु-पेशलः ।

भय-व्यलीक-स्मरणाद्य्-अभावात् प्राप्त-वैभवः ॥226॥

प्रोषितागतयोर् यूनोर् भोगः सम्पन्न ईरितः ।

पुनर् उज्जीवने भोग-समृद्धिः कियती भवेत् ॥227॥

शिवाभ्याम् एव विज्ञेयम् इत्य् अयं हि समृद्धिमान् ।

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥228॥

हासः सदस्य-रस्यत्वं नीतो हास्य इतीर्यते ।

तत्रालस्य-ग्लानि-निद्रा-व्याध्य्-आद्या व्यभिचारिणः ॥229॥

एष द्वेधा भवेद् आत्म-पर-स्थिति-विभागतः ।

आत्मस्थस् तु यदा स्वस्य विकारैर् हसति स्वयम् ॥230॥

परस्थस् तु पर-प्राप्तैर् एतैर् हसति चेत् परम् ।

प्रकृति-वशात् स च षोढा स्मित-हसिते विहसितावहसिते च ॥231॥

अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ।

स्मितं चालक्ष्य-दशनं दृक्-कपोल-विकाश-कृत् ॥232॥

तद् एव लक्ष्य-दशन-शिखरं हसितं भवेत् ।

तद् एव कुञ्चितापाङ्ग-गण्डं मधुर-निःस्वनम् ॥233॥

कालोचितं सानुरागम् उक्तं विहसितं भवेत् ।

फुल्ल-नासा-पुटं यत् स्यान् निकुञ्चित-शिरोऽंसकम् ॥234॥

जिह्मावलोक-नयनं तच् चावहसितं मतम् ।

कम्पिताङ्गं साश्रु-नेत्रं तच् चापहसितं भवेत् ॥235॥

करोपगूढ-पार्श्वं यद् उद्धतायत-निःस्वनम् ।

बाष्पाकुलाक्ष-युगलं तच् चातिहसितं भवेत् ॥236॥

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।

नीतः सदस्य-रस्यत्वम् उत्साहो वीर उच्यते ॥237॥

एष त्रिधा समासेन दान-युद्ध-दयोद्भवाः ।

दान-वीरो धृतिर् हर्षो मत्याद्या व्यभिचारिणः ॥238॥

स्मित-पूर्वाभिभाषित्वं स्मित-पूर्वं च वीक्षितम् ।

प्रसादे बहु-दातृत्वं तद्वद् वाचानुमोदितम् ॥239॥

गुणागुण-विचाराद्यास् त्व् अनुभावाः समीरिताः ।

युद्ध-वीरे हर्ष-गर्वामर्षादया व्यभिचारिणा ॥240॥

असाहाय्येऽपि युद्धेच्छा समराद् अपलायनम् ।

भीताभय-प्रदानाद्या विकारास् तत्र कीर्तिताः ॥241॥

दया-वीरे धृति-मति-प्रमुखा व्यभिचारिणः ।

स्वार्थ-प्राण-व्ययेनापि विपन्न-त्राण-शीलता ॥242॥

आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः ।

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥243॥

नीतः सदस्य-रस्यत्वं विस्मयोऽद्भुततां व्रजेत् ।

अत्र धृत्यावेग-जाड्य-हर्षाद्या व्यभिचारिणः ॥244॥

चेष्टास् तु नेत्र-विस्तार-स्वेदाश्रु-पुलकादयः ।

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥245॥

क्रोधः सदस्य-रस्यत्वं नीतो रौद्र इतीर्यते ।

आवेग-गर्वउग्र्यामर्ष-मोहाद्या व्यभिचारिणः ॥246॥

प्रस्वेद-भ्रुकुटी-नेत्र-रागाद्यास् तत्र विक्रियाः ।

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥247॥

नीतः सदस्य-रस्यत्वं शोकः करुण उच्यते ।

अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः ॥248॥

आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः ।

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ॥249॥

जुगुप्सा पोषम् आपन्ना बीभत्सत्वेन रस्यते ।

अत्र ग्लानि-श्रमोन्माद-मोहापस्मार-दीनताः ॥250॥

विषाद-चापलावेग-जाड्याद्या व्यभिचारिणः ।

स्वेद-रोमाञ्च-नामाग्र-च्छादनाद्याश् च विक्रियाः ॥251॥

विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।

भयं सदस्य-रस्यत्वं नीतं प्रोक्तं भयानकः ॥252॥

तत्र सन्त्रास-मरण-चापलावेग-दीनताः ।

विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः ॥253॥

विक्रियास् त्व् आस्य-शोषाद्याः सात्त्विकाश् चाश्रु-वर्जिताः ।

केचित् समान-बलयो रसयोः सङ्करं विदुः ॥254॥

न परीक्षाक्षमम् इदं मतं प्रेक्षावतां भवेत् ।

तुष्यत्वे पूर्व आस्वादः कतरस्येत्य् अनिश्चयात् ॥255॥

स्पर्धापरत्वाद् उभयोर् अनास्वाद-प्रसङ्गतः ।

तयोर् अन्यतरस्यैव प्रायेणास्वादनाद् अपि ॥256॥

युगपद् रसनीयत्वं नोभयोर् उपपद्यते ।

एषाम् अङ्गाङ्गि-भावेन सङ्करो मम संमतः ॥257॥


तथा च भारतीये—

भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा ।

सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥

स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ इति ।


तुलाधृतत्वम् अनयोर् न स्यात् प्रकरणादिना ।

कवि-तात्पर्य-विश्रान्तेर् एकत्रैवावलोकनात् ॥258॥

उभौ शृङ्गार-बीभत्साव् उभौ वीर-भयानकौ ।

रौद्राद्भुताव् उभौ हास्य-करुणौ प्रकृति-द्विषौ ॥259॥

स्वभाव-वैरिणोर् अङ्गाङ्गि-भावेनापि मिश्रणम् ।

vivekibhyo na svadate gandha-gandhakayor iva ||260||

विरोधिनोऽपि सांनिध्याद् अतिरस्कार-लक्षणम् ।

पोषणं प्रकृतस्येति चेद् अङ्गत्वं न तावता ॥261॥

यत् किञ्चिद् उपकारित्वाद् अङ्गस्याङ्गित्वम् अङ्गिनि ।

न तत्-संनिधि-मात्रेण चर्वणानुपकारतः ॥262॥

अन्यथा पानकाद्येषु शर्करादेर् इवापतेत् ।

अन्तरा पतितस्यापि तृणादेर् उपकारिता ॥263॥

तच् चर्वणाभिमाने स्यात् सतृणाभ्यवहारिता ।

भृत्योर् नायकस्येव निसर्ग-द्वेषिणोर् अपि ॥264॥

अङ्गयोर् अङ्गिनो वृद्धौ भवेद् एकत्र सङ्गतिः ।

अङ्गेनाङ्गी रसः स्वेच्छा-वृत्ति-वर्धित-सम्पदा ॥265॥

अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत् ॥266॥


हरिश्चन्द्रो रक्षाकरण-रुचि-सत्येषु वचसां

विलासे वागीशो महति नियमे नीति-निगमे ।

विजेता गाङ्गेयं जन-भरण-संमोहन-कला-

व्रतेषु श्री-सिंह-क्षितिपतिर् उदारो विहरते ॥267॥


नित्य श्रीयन्नपोत-क्षितिपति-जनुषः सिंह-भूपाल-मौलेः

सौन्दर्यं सुन्दरीणां हरिण-विजयिनां वागुरा लोचनानाम् ।

दानं मन्दार-चिन्तामणि-सुर-सुरभी-गर्व-निर्वापणाङ्कं

विज्ञानं सर्व-विद्या-निधि-बुध-परिषच्-छेमुषी-भाग्य-रेखा ॥268॥



इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रसिकोल्लासो नाम

द्वितीयो विलासः

||2||


—o)0(o—



(3)

तृतीयो विलासः

भावकोल्लासः


स क्षेमदायी कमलानुकूलः

कठोर-पारावत-कण्ठ-नीलः ।

कृपा-निधिर् भव्य-गुणाभिरामः

परः पुमान् रज-महीध्र-वासी ॥1॥


तद् ईदृश-रसाधारं नाट्यं रूपकम् इत्य् अपि ।

नटस्यातिप्रवीणस्य कर्मत्वान् नाट्यम् उच्यते ॥2॥

यथा मुखादौ पद्मादेर् आरोपे रूपक-प्रथा ।

तथैव नायकारोपो नटे रूपकम् उच्यते ॥3॥

तच् च नाट्यं दश-विधं वाक्यार्थाभिनयात्मकम् ।


तथा च भारतीये—

नाटकं सप्रकरणम् अङ्को व्यायोक्ग एव च ।

भाणः समवकारश् च वीथी प्रहसनं डिमः ॥

ईहामृगश् च विज्ञेयो दशधा नाट्य-लक्षणम् । (18.2-3)


रसेतिवृत्त-नेतारस् तत्-तद्-रूपक-भेदकाः ॥4॥

लक्षितौ रसनेताराव् इतिवृत्तं तु कथ्यते ।

इतिवृत्त-कथा-वस्तु-शब्दाः पर्याय-वाचिनः ॥5॥

इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत् ।

ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं राम-कथादिकम् ॥6॥

कवि-बुद्धि-कृतं कल्प्यं मालती-माधवादिकम् ।

सङ्कीर्णम् उभयायत्तं लव-राघव-चेष्टितम् ॥7॥

लक्ष्येष्व् एतत् तु बहुधा दिव्य-मर्त्यादि-भेदतः ।

तच् चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् ॥8॥

बीजं बिन्दुः पताका च प्रकरी कार्यम् इत्य् अपि ।

यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् ॥9॥

कार्यस्य कारणं प्राज्ञैस् तद् बीजम् इति कथ्यते ।

उप्तं बीजं तरोर् यद्वद् अङ्कुरादि-प्रभेदतः ॥10॥

फलाय कल्पते तद्वन् नायकादि-विभेदतः ।

फलायैतद् भवेद् यस्माद् बीजम् इत्य् अभिधीयते ॥11॥

फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।

विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते ॥12॥

जल-बिन्दुर् यथा सिञ्चंस् तरु-मूलं फलाय हि ।

तथैवायम् उपक्षिप्तो बिन्दुर् इत्य् अभिधीयते ॥13॥

यत् प्रधानोपकरण-प्रसङ्गात् स्वार्थम् ऋच्छति ।

सा स्यात् पताका सुग्रीव-मकरन्दादि-वृत्तवत् ॥14॥

यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् ।

प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत् ॥15॥

अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् ।

यद् आगन्तुक-भावेन पताका-स्थानकं हि तत् ॥16॥

एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् ।

तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ॥17॥

एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः ॥18a॥


तथा च भरतः—

सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।

पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥ इति (19.31)


तथा च—

वचः सातिशयं श्लिष्टं काव्य-बन्ध-समाश्रयम् ।

पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥ इति । (19.32)


तथा च—

अर्थोपक्षेपणं यत्र लीनं स-विनयं भवेत् ।

श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् इष्यते ॥ (19.33)


तथा च—

द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।

उपन्यास-सुयुक्तश् च तच् चतुर्थम् उदाहृतम् ॥ (19.34) इति ।


वस्तुनस् तु समस्तस्य धर्म-कामार्थ-लक्षणम् ॥18॥

फलं कार्यम् इति शुद्धं मिश्रं वा कल्पयेत् सुधीः ।

प्रधानम् अङ्गम् इति च तद् वस्तु द्विविधं पुनः ॥19॥

प्रधानं नेतृ-चरितं प्रधान-फल-बन्धि च ।

काव्ये व्यापि प्रधानं तद् यथा रामादि-चेष्टितम् ॥20॥

नायकार्थ-कृद्-अङ्गं स्यान् नायकेतर-चेष्टितम् ।

नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् ॥21॥

बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः ।

तयोः सन्धान-हेतुत्वान् मध्ये बिन्दुं प्रकल्पयेत् ॥22॥

यथायोगं पताकायाः प्रकर्याश् च नियोजनम् ।

कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् ॥23॥

आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ।

तत्र मुख्य-फलोद्योग-मात्रम् आरम्भ इष्यते ॥24॥

यत्नस् तु तत्-फल-प्राप्त्याम् औत्सुक्येन तु वर्तनम् ।

प्राप्त्य्-आशा तु महार्थस्य सिद्धि-सद्भाव-भावना3 ॥25॥

नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः ।

समग्रेष्ट-फलावाप्तिर् नायकस्य फलागमः ॥26॥

एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।

योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥27॥

एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।

योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः ॥27॥

पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् ।

पताका-विरहे बीजं बिन्दुं वा कल्पयेत् सुधीः ॥28॥

मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये ।

अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपतः ॥29॥

मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः ।

पञ्चैते सन्धयः तेषु यत्र बीज-समुद्भवः ॥30॥

नाना-विधानाम् अर्थानां रसानाम् अपि कारणम् ।

तन् मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः ॥31॥

उपक्षेपः परिकरः परिन्यासो विलोभनम् ।

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ॥32॥

उद्भेद-भेदौ करणम् इति द्वादश योजयेत् ।

उपक्षेपस् तु बीजस्य सूचना कथ्यते बुधैः ॥33॥

परिक्रिया तु बीजस्य बहुलीकरणं मतम् ।

बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते ॥34॥

नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् ।

सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते ॥35॥

प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते ।

बीजस्य पुनर् आधानं समाधानम् इहोच्यते ॥36॥

सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः ।

श्लाघ्यैश् चित्त-चमत्कारो गुणाद्यैः परिभावना ॥37॥

उद्घातनं यद् बीजस्य स उद्भेदः प्रकीर्तितः ।

बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम् ॥38॥

प्रस्तुतार्थ-समारम्भं करणं परिचक्षते ।

बीज-प्रकाशनं यत्र दृश्यादृश्यतया भवेत् ॥39॥

तत् स्यात् प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः ।

इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः ॥40॥

विलास-परिसर्पौ च विधुतं शम-नर्मणी ।

नर्म-द्युतिः प्रगमनं निरोधः पर्युपासनम् ॥41॥

पुष्पं वज्रम् उपन्यासो वर्ण-सङ्ग्रहनं तथा ।

विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः ॥42॥

पूर्व-दृष्टस्य बीजस्य त्व् अङ्क-च्छेदादिना तथा ।

नष्टस्यानुस्मृतिः शश्वत् परिसर्प इति स्मृतः ॥43॥

नायकादेर् ईप्सितानाम् अर्थानाम् अनवाप्तितः ।

अरतिर् यद् भवेद् तद् धि विद्वद्भिर् विधुतं मतम् ॥44॥

अथवानुनयोत्कर्षं विधुतं स्यान् निराकृतिः ।

अरतेः शमनं तज्-ज्ञाः शमम् आहुर् मनीषिणः ॥45॥

परिहास-प्रधानं यद् वचनं नर्म तद् विदुः ।

कोपस्यापह्नवार्थं यद् धास्यं नर्म-द्युतिर् मता ॥46॥

तत् तु प्रगमनं यत् स्याद् उत्तरोत्तर-भाषणम् ।

यत्र व्यसनम् आयाति निरोधः स निगद्यते ॥47॥

रुष्टस्यानुनयो यः स्यात् पर्युपासनम् ईरितम् ।

स-विशेषाभिधानं यत् पुष्पं तद् इति संज्ञितम् ॥48॥

वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम् ।

युक्तिभिः सहितो योऽर्थः उपन्यासः स इष्यते ॥49॥

सर्व-वर्णोपगमनं वर्ण-संहार उच्यते ।

दृष्टादृष्टस्य बीजस्य गर्भस् त्व् अन्वेषणं मुहुः ॥50॥

अत्राप्य् आचापताकानुरोधाद् अङ्गानि कल्पयेत् ।

अभूताहरणं मार्गो रूपोदाहरणे क्रमः ॥51॥

सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ।

उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम् ॥52॥

अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम् ।

मार्गस् तत्त्वार्थ-कथनम् रूपं सन्देह-कृद् वचः ॥53॥

सोत्कर्ष-वचनं यत् तु तद् उदाहरणं मतम् ।

भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः ॥54॥

सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः ।

अर्थस्याभ्यूहनं लिङ्गाद् अनुमानं प्रचक्षते ॥55॥

संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम् ।

बुधैर् अधिबलं प्रोक्तं कपटेनातिवञ्चनम् ॥56॥

शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते ।

शत्रु-व्याघ्रादि-सम्भूतौ शङ्कात्रासौ च सम्भ्रमः ॥57॥

गर्भ-बीज-समाक्षेपम् आक्षेपं परिचक्षते ।

यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते ॥58॥

बीजार्थो गर्भ-निर्भिन्नः स विमर्श इतीर्यते ।

प्रकरी-नियताप्त्यानुगुण्याद् अत्राङ्ग-कल्पनम् ॥59॥

अपवादोऽथ सम्फेटो विद्रव-द्रव-शक्तयः ।

द्युति-प्रसङ्गौ छलन-व्यवसायौ निरोधनम् ॥60॥

प्ररोचना विचलनम् आदानं स्युस् त्रयोदश ।

तत्रापवादो दोषाणां प्रख्यापनम् इतीर्यते ॥61॥

दोष-सङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते ।

विरोध-वध-दाहादिर् विद्रवः परिकीर्तितः ॥62॥

गुरु-व्यतिक्रमं प्राह द्रवं तु भरतो मुनिः ।

उत्पन्नस्य विरोधस्य शमनं शक्तिर् इष्यते ॥63॥

द्युतिर् नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः ।

प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः ॥64॥

प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम् ।

अवमानादि-करणं कार्यार्थे छलनं विदुः ॥65॥

व्यवसायः स्व-सामर्थ्य-प्रख्यापनम् इतीर्यते ।

विरोधनं निरोधोक्तिः संरब्धानां परस्परम् ॥66॥

सिद्धवद् भाविनोऽर्थस्य सूचना स्यात् प्ररोचना ।

आत्म-श्लाघा विचलनम् आदानं कार्य-सङ्ग्रहः ॥67॥

मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः ।

महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते ॥68॥

सन्धि-विरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश् च ।

आनन्द-समय-कृतयो भाषोपगूहने तद्वत् ॥69॥

अथ पूर्व-भाव-सयुजाव् उपसंहार-प्रशस्ती च ।

इति निर्वहणस्याङ्गान्य् आहुर् अमीषां तु लक्षणं वक्ष्ये ॥70॥

बीजोपगमनं सन्धिः कार्यान्वेषणं विरोधः स्यात् ।

ग्रथनं तद्-उपेक्षेपः स्याद् अनुभूतस्य निर्णयः कथनम् ॥71॥

परिभाषा त्व् अन्योन्यं जल्पनम् अथवा परिवादः ।

शुश्रूषादि-प्राप्तं प्रसादम् आहुः प्रसन्नत्वम् ॥72॥

अभिलषितार्थ-समागमम् आनन्दं प्राहुर् आचार्याः ।

समयो दुःख-सङ्क्षयः कृतिर् अपि लब्धार्थ-सुस्थिरीकरणम् ॥73॥

मानाद्याप्तिश् च भाषणम् उपगूहनम् अद्भुत-प्राप्तिः ।

दृष्ट-क्रम-कार्यस्य स्याद् दृष्टिः पूर्व-भावस् तु ॥74॥

धर्मार्थाद्य्-उपगमनाद् उपसंहारः कृतार्थता-कथनम् ।

भरतैश् चराचराणाम् आशीर् आशंसनं प्रशस्तिः स्यात् ॥75॥

रस-भावानुरोधेन प्रयोजनम् अपेक्ष्य च ।

साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते ॥76॥

केषांचिद् एषाम् अङ्गानां विकल्पं केचिद् ऊचिरे ।

मुखादि-सन्धिष्व् अङ्गानां क्रमोऽयं न विवक्षितः ॥77॥

क्रमस्यानादृतत्वेन भरतादिभिर् आदिमैः ।

लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः ॥78॥

चतुः-षष्ठि-कला-मर्म-वेदिना सिंह-भूभुजा ।

लक्षिता च चतुःषष्ठिर् बाल-रामायणे स्फुटम् ॥79॥

मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्य-प्रतीतये ।

सन्ध्य्-अन्तराणि योज्यानि तत्र तत्रैकविंशतिः ॥80॥

आचार्यान्तर-संमत्या चमत्कारोदयाद् अपि ।

वक्ष्ये लक्षणम् एतेषाम् उदाहृतिम् अपि स्फुटम् ॥81॥

साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः ।

गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम् ॥82॥

माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् ।

स्वप्न-लेखौ मदश् चित्रम् इत्य् एतान्य् एकविंशतिः ॥83॥

तत्र साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम् ।

दानम् आत्म-प्रतिनिधिर् भूषणादि-समर्पणम् ॥84॥

भेदस् तु कपटालापैः सुहृदां भेद-कल्पनम् ।

दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम् ॥85॥

तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् स्मृता ।

वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः ॥86॥

तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम् ।

ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः ॥87॥

इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते ।

क्रोधस् तु चेतसो दीप्तिर् अपराधादि-दर्शनात् ॥88॥

स्व-जीवित-निराकाङ्क्षो व्यापारः साहसं भवेत् ।

भयं त्व् आकस्मिक-त्रासः माया कैतव-कल्पना ॥89॥

संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादन् भवेत् ।

भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात् ॥90॥

दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि ।

निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम् ॥91॥

स्वप्नो निद्रान्तरे मन्त्र-भेद-कृद् वचनं मतम् ।

विवक्षितार्थ-कलिता पत्रिका लेख ईरितः ॥92॥

मदस् तु मद्यजः चित्रं चाकार्स्य विलेखनम् ।

भाग-कल्पनयाङ्गानां मुख-प्रमुख-सन्धिषु ॥93॥

प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना ।

सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः ॥94॥

तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु ।

तद् एषाम् अविचारेण कथितो दशरूपके ॥95॥

सन्ध्य्-अन्तराणाम् अङ्गेषु नान्तर्भावो मतो मम ।

सामाद्य्-उपाय-दक्षेण सन्ध्यादि-गुण-शोभिता ॥96॥

निर्व्यूढं सिंह-भूपेन सन्ध्य्-अन्तर-निरूपणम् ।

एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः ॥97॥

शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम् ।

भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः ॥98॥

शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम् ।

सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विशेषणम् ॥99॥

पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः ।

गुणातिपातोऽतिशयो निरुक्तं गुण-कीर्तनम् ॥100॥

गर्हणानुनयो भ्रंशो लेश-क्षोभौ मनोरथः ।

अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् ॥101॥

पृच्छोपदिष्ट-दृष्टानि षट्-त्रिंशद्-भूषणानि हि ।

गुणालङ्कार-बहुलं भाषणं भूषणं मतम् ॥102॥

वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-वर्णकम् ।

स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकः ॥103॥

एक-देश-परिज्ञानात् प्राप्तिः शेषाभियोजनम् ।

वाक्यं यद् गूढ-तुल्यार्थं तद् उदाहरणं मतम् ॥104॥

शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते ।

अनिश्चयान्त्यद् वाक्यं संशयः स निगद्यते ॥105॥

स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये ।

अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः ॥106॥

अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि ।

यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ॥107॥

परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते ।

अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ॥108॥

प्रसिद्धिर् लोक-विख्यातैर् वाक्यैर् अर्थ-प्रसाधनम् ।

चित्तानुवर्तनं यत्र तद् दाक्षिण्यम् इतीरितम् ॥109॥

उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते ।

वाक्य-माधुर्य-संयुक्ता सार्थापत्तिर् उदाहृता ॥110॥

सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते ।

विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम् ॥111॥

बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।

उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥112॥

रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः ।
अप्रत्यक्षार्थ-संस्पर्शस् तुल्य-तर्क इतीरितः ॥113॥

विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् ।

विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः ॥114॥


गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतम् ।

बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् ॥115॥

विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः ।

निरुक्तिर् निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये ॥116॥

लोके गुणातिरिकानां बहूनां यत्र नामभिः ।

एकोऽपि शब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम् ॥117॥

यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् ।
गुणान् वा कीर्तयन् दोषान् दर्शयेद् गर्हणं तु तत् ॥118॥

अभ्यर्थना-परं वाक्यं विज्ञेयोऽनुनयो बुधैः ।

पतनं प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः ॥119॥

लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः ।

क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं ॥120॥

मनोरथस् तु व्याजेन विवक्षित-निवेदनम् ।

प्रस्तावनैव शेषोऽर्थो यत्रानुक्तोऽपि गृह्यते ॥121॥

अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः4 |

दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् ॥122॥

सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते ।

ईप्सितार्थ-प्रसिद्ध्य्-अर्थं कथ्यन्ते यत्र सूरिभिः ॥123॥

प्रयोजनान्य् अनेकानि सा मालेत्य् अभिधीयते ।

यत् प्रसन्नेन सारूप्यं यत्र पूजयितुं वचः ॥124॥

स्तुति-प्रकाशनं तत् तु स्मृतं मधुर-भाषणम् ।

प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता ॥125॥

प्रतिगृह्य तु शास्त्रार्थं यद् वाक्यम् अभिधीयते ।

विद्वन्-मनोहरं स्वन्तम् उपदिष्टं तद् उच्यते ॥126॥

यथादेशं यथा-कालं यथा-रूपं च वर्ण्यते ।

यत् प्रत्यक्षं परोक्षं वा तद् दृष्टम् दृष्टवन् मतम् ॥127॥


श्री-सिंह-भूपेन कवीश्वराणां

विश्राणितानेक-विभूषणेन ।

षट्त्रिंशद् उक्तानि हि भूषणानि

सलक्ष्मलक्ष्याणि मुनेर् मतेन ॥128॥


साक्षद् एवोपदेशेन प्रायो धर्म-समन्वयात् ।

अङ्गाङ्गि-भाव-सम्पन्न-समस्त-रस-संश्रयात् ॥129॥

प्रकृत्य्-अवस्था-सन्ध्यादि-सम्पत्त्य्-उपनिबन्धनात् ।

आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः ॥130॥

अतिदेश-बल-प्रापत-नाटकाङ्गोपजीवनात् ।

अन्यानि रूपकाणि स्युर् विकारा नाटकं प्रति ॥131॥

अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते ।

दिव्येन वा मानुषेण धीरोदात्तेन संयुतम् ॥132॥

शृङ्गार-वीरान्यतर-प्रधान-रस-संश्रयम् ।

ख्यातेति वृत्त-सम्बद्धं सन्धि-पञ्चक-संयुतम् ॥133॥

प्रकृत्य्-अवस्था-सन्ध्य्-अङ्ग-सन्ध्य्-अन्तर-विभूषणैः ।

पताका-स्थानकैर् वृत्ति-तद्-अङ्गैश् च प्रवृत्तिभिः ॥134॥

विष्कम्भकादिभिर् युक्तं नाटकं तत् त्रिवर्गदम् ।

तद् एतन् नाटकारम्भ-प्रकारो वक्ष्यते मया ॥135॥

विधेर् यथैव सङ्कल्पो मुखतां प्रतिपद्यते ।

प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता ॥136॥

अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।

प्रस्तावनायास् तु मुखे नान्दी कार्या शुभावहा ॥137॥

आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमा स्मृता ।

चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ॥138॥

अष्टाभिर् दशभिश् चेष्टा सेयं द्वादशभिः पदैः ।

समैर् वा विषमैर् वापि प्रयोज्येत्य् अपरे जगुः ॥139॥

नान्द्य्-अन्ते तु प्रविष्टेन सूत्रधारेण धीमता ।

प्रसाधनाय रङ्गस्य वृत्तिर् योज्या हि भारती ॥140॥

अङ्गान्य् अस्याश् च चत्वारि भरतेनावभाषिरे ।

प्ररोचनामुखे चैव वीथी-प्रहसने इति ॥141॥

वीथी प्रहसनं स्व-स्व-प्रसङ्गे वक्ष्यते स्फुटम् ।

प्ररोचना तु सा प्रोक्ता प्रकृतार्थ-प्रशंसया ॥142॥

सदस्य-चित्त-वृत्तीनां संमुखीकरणं च यत् ।

प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया ॥143॥

अचेतनौ देश-कालौ कालो मधु-शरन्-मुखः ।

देशस् तु देवताराज-तीर्थ-स्थानादिर् उच्यते ॥144॥

तद् अद्य काल-नाथस्य यात्रेत्यादिषु लक्ष्यताम् ।

चेतनास् तु कथा-नाथ-कवि-सभ्य-नटाः स्मृताः ॥145॥

कथा-नाथास् तु धर्मार्थ-रस-मोक्षोपयोगिनः ।

धर्मोपयोगिनस् तत्र युधिष्ठिर-नलादयः ॥146॥

अर्थोपयोगिनो रुद्र-नरसिंह-नृपादयः ।

रसोपयोगिनो विद्याधर-वत्सेश्वरादयः ॥147॥

मोक्षोपयोगिनो राम-वासुदेवादयो मताः ।

एके त्व् अभेदम् इच्छन्ति धर्म-मोक्षोपयोगिनोः ॥148॥

कवयस् तु प्रबन्धारस् ते भवेयुश् चतुर्विधाः ।

उदात्त उद्धतः प्रौढो विनीत इति भेदतः ॥149॥

अन्तर्-गूढाभिमानोक्तिर् उदात्त इति गीयते ।

परापवादात् स्वोत्कर्ष-वादी तूद्धत उच्यते ॥150॥

यथोचित-निजोत्कर्ष-वादी प्रौढ इतीरितः ।

युक्त्या निजोत्कर्ष-वादी प्रौढ इत्य् अपरैः स्मृतः ॥151॥

विनीतो विनयोत्कर्षात् स्वापकर्ष-प्रकाशकः ।

सभ्यास् तु विबुधैर् ज्ञेया ये दिदृक्षानिव्ता जनाः ॥152॥

तेऽपि द्विधा प्रार्थनीयाः प्रार्थक् इति च स्फुटम् ।

इदं प्रयोक्ष्ये युष्माभिर् अनुज्ञा दीयताम् इति ॥153॥

सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः ।

त्वया प्रयोगः क्रियताम् इत्य् उत्कण्ठित-चेतसः ॥154॥

ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताः ।

रङ्गोपजीविनः प्रोक्ता नटास् तेऽपि त्रिधा स्मृताः ॥155॥

वादका गायकाश् चैव नर्तकाश् चेति कोविदैः ।

वीणा-वेणु-मृदङ्गादि-वादका वादकाः स्मृताः ॥156॥

आलापन-ध्रुवागीत-गायका गायका मताः ।

नाना-प्रकाराभिनय-कर्तारो नर्तकाः स्मृताः ॥157॥

विस्तराद् उत सङ्क्षेपात् प्रयुञ्जीत प्ररोचनाम् ।

एवं प्ररोचयन् सभ्यान् सूत्री कुर्याद् अथामुखम् ॥158॥

सूत्र-धारो नटीं ब्रूते स्व-कार्यं प्रति युक्तितः ।

प्रस्तुताक्षेप-चित्रोक्त्या यत् तद् आमुखम् ईरितम् ॥159॥

त्रीण्यामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकः ।

प्रयोगातिशयश् चेति तेषां लक्षणम् उच्यते ॥160॥

सूत्रिणो वाक्यम् अर्थं वा स्वेतिवृत्त-समं यदा ।

स्वीकृत्य प्रविशेत् पात्रं कथोद्घातो द्विधा मतः ॥161॥

आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम् ।

एषोऽयम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः ॥162॥

प्रयोग-सूचनं यत्र प्रयोगातिशयो हि सः ।

प्रस्तावना-स्थापनेति द्विधा स्याद् इदम् आमुखम् ॥163॥

विदूषक-नटी-पारिपार्श्विकैः सह संलापन् ।

स्तोक-वीथ्य्-अङ्ग-सहितान्य् आमुखाङ्गानि सूत्र-भृत् ॥164॥

योजयेद् यत्र नाट्य-ज्ञैर् एषा प्रस्तावना स्मृता ।

सर्वामुखाङ्ग-वीथ्य्-अङ्ग-समेतैर् वाक्य-विस्तरैः ॥165॥

सूत्रधारो यत्र नटी-विदूषक-नटादिभिः ।

संलपन प्रस्तुतं चार्थम् आक्षिपेत् स्थापना हि सा ॥166॥

शृङ्गार-प्रचुरे नाट्ये योग्यः स्याद् आमुख-क्रमः ।

रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैर् अयम् ॥167॥

वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता ।

अनर्घ-राघवाद्येषु प्रायशो वीक्ष्यताम् इयम् ॥168॥

हास्य-बीभत्स-रौद्रादि-प्राये तु स्थापना मता ।

वीर-भद्र-विजृम्भादौ सा प्रायेण समीक्ष्यताम् ॥169॥

कथितान्य् आमुखाङ्गानि वीथ्य्-अङ्गानि प्रचक्ष्महे ।

आमुखेऽपि च वीथ्यां च साधारण्येऽपि संमतः ॥170॥

वीथ्य्-अङ्ग-संप्रथा तेषां वीथ्याम् आवश्यकत्वतः ।

उद्घात्यकावलगित-प्रपञ्च-त्रिगते छलम् ॥171॥

वाक्केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ।

असत्-प्रलाप-व्याहारौ मृदवं च त्रयोदश ॥172॥

तत्रोद्घात्यकम् अन्योन्यालाप-माला द्विधा हि तत् ।

गूढारथ-पद-पर्याय-क्रमात् प्रश्नोत्तर-क्रमात् ॥173॥

द्विधावलगितं प्रोक्तम् अर्थावलगनात्मकम् ।

अन्य-प्रसङ्गाद् अन्यस्य संसिद्धिः प्रकृतस्य व ॥174॥

प्रपञ्चस् तु मिथः स्तोत्रम् असद्भूतं च हास्यकृत् ।

श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं भवेत् ॥175॥

प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर् विलोभनम् ।

साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात् समाप्तितः ॥176॥

स्पर्धयान्योन्य-सामर्थ्य-व्यक्तिस् त्व् अधिबलं भवेत् ।

गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सहसोदितम् ॥177॥

पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ।

प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता ॥178॥

अन्तर्लापा बहिर्लापेत्य् एषा द्वेधा समीरिता ।

असम्बद्ध-कथालापोऽसत्-प्रलाप इतीरितः ॥179॥

अन्यार्थं वचनं हास्य-करं व्याहार उच्यते ।

दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥180॥

एवम् आमुखम् आयोज्य सूत्रधारे सहानुगे ।

निष्क्रान्तेऽथत् तद्-आक्षिप्तैः पात्रैर् वस्तु प्रपञ्चयेत् ॥181॥

वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः ।

रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते ॥182॥

यद् वस्तु नीरसं तत् तु सूचयेत् सूचकास् त्व् अमी ।

विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकाः ॥183॥

तत्र विष्कम्भो भूत-भावि-वस्त्व्-अंश-सूचकः ।

अमुख्य-पात्र-रचितः सङ्क्षेपैक-प्रयोजनः ॥184॥

स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः ।

सोऽयं चेटी-नटाचार्य-संलाप-परिकल्पितः ॥185॥

मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् ।

शुद्धः केवल-मध्योऽयम् एकानेक-कृतो द्विधा ॥186॥

रत्नावल्याम् एक-शुद्धः प्राप्त-यौगन्धरायणः ।

अनेक-शुद्धो विष्कम्भः षष्ठाङ्केऽनर्घ-राघवे ॥187॥

निरूप्यतां सम्प्रयुक्तो माल्यवच्छुक-सारणैः ।

वन्दि-मागध-सूताद्यैः प्रतिसीरान्तर-स्थितैः ॥188॥

अर्थोपक्षेपणं यत् तु क्रियते सा हि चूलिका ।

सा द्विधा चूलिका खण्ड-चूलिका चेति भेदतः ॥189॥

पात्रैर् यवनिकान्तःस्थैः केवलं या तु निर्मिता ।

आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा स्मृता ॥190॥

प्रवेश-निर्गमाभावाद् इयम् अङ्काद् बहिर् गता ।

रङ्ग-नेपथ-संस्थायि-पात्र-संलाप-विस्तरैः ॥191॥

आदौ केवलम् अङ्कस्य कल्पिता खण्ड-चूलिका ।

प्रवेश-निर्गमाप्राप्तेर् इयम् अङ्काद् बहिर्-गता ॥192॥

एनां विष्कम्भम् एवान्ये प्राहुर् नैतन् मतं मम ।

अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते ॥193॥

तद् विष्कम्भ-शिरस्कत्वान् मतेयं खण्ड-चूलिका ।

पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः ॥194॥

सूचनं तद्-अविच्छित्यै यत् तद् अङ्कास्यम् ईरितम् ।

यथा हि वीर-चरिते द्वितीयाङ्कावसानके ॥195॥

प्रविष्टेन सुमन्त्रेण सूचितं राम-विग्रहे ।

वसिष्ठ-विश्वामित्रादि-समाभाषण-लक्षणम् ॥196॥

वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम् ।

अङ्कावतारः पात्राणां पूर्व-कार्यानुवर्तिनाम् ॥197॥

अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम् ।

द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् ॥198॥

पात्रेणाङ्क-प्रविष्टेन केवलं सूचितत्वतः ।

भवेद् अङ्काद् अबाह्यत्वम् अङ्कास्याङ्कावतारयोः ॥199॥

यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् ।

अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः ॥200॥

सोऽयं चेटि-द्वयालाप-संविधानोपकल्पितः ।

मालती-माधवे प्राज्ञैर् द्वितीयाङ्के निरूप्यताम् ॥201॥

असूच्यं तु शुभोदात्त-रस-भाव-निरन्तरम् ।

प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत् ॥202॥

रसालङ्कार-वस्तूनाम् उपलालन-काङ्क्षिणाम् ।

जनन्य्-अङ्कवदाधार-भूतत्वाद् अङ्क उच्यते ॥203॥

अङ्कस् तु पञ्चषैर् द्वित्रैर् अङ्गिनोऽङ्गस्य वस्तुनः ।

रसस्य वा समालम्ब-भूतैः पात्रैर् मनोहरः ॥204॥

संविधान-विशेषः स्यात् तत्रासूच्यं प्रपञ्चयेत् ।

असूच्यं तद् द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् ॥205॥

द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः ।

स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् ॥206॥

सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः ।

सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ॥207॥

द्वितीयं तु स्थितेष्व् अप्य् एष्व् एकस्य श्रवणोचितम् ।

द्विधा विभाव्यतेऽन्यच् च जनान्तम् अपवारितम् ॥208॥

त्रिपताका-करेणान्यान् अपवार्यान्तरा कथाम् ।

अन्येनामन्त्रणं यत् स्यात् तज् जनान्तिकम् उच्यते ॥209॥

रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ।

इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः ॥210।

पात्रैर् निष्क्रमणं कार्यम् अङ्कान्ते समम् एव हि ।

अङ्क-च्छेदश् च कर्तव्यः कालावस्थानुरोधतः ॥211॥

दिनार्ध-दिनयोर् योग्यम् अङ्के वस्तु प्रवर्तयेत् ।

अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया ॥212॥

रसनायक-वस्तूनां महोत्कर्षाय कोविदैः ।

अङ्कस्य मध्ये योऽङ्कः स्याद् असौ गर्भाङ्क ईरितः ॥213॥

वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः ।

अर्थोपक्षेपकैर् हीनश् चूलिका-परिवर्जितैः ॥214॥

अनेष्यद्-वस्तु-विषयः पात्रैश् त्रि-चतुरैर् युतः ।

नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्ग-शोभितः ॥215॥

प्रस्तुतार्थानुबन्धी च पात्र-निष्क्रमणावधिः ।

प्रथमाङ्के न कर्तव्यः सोऽयं काव्य-विशारदैः ॥216॥

सोऽयम् उत्तर-रामे तु रसोत्कर्षाय कथ्यताम् ।

नेतुर् उत्कर्षको ज्ञेयो बाल-रामायणे त्व् अयम् ॥217॥

अमोघ-राघवे सोऽयं वस्तूत्कर्षैक-कारणम् ।

नाटकेऽङ्का न कर्तव्याः पञ्च-न्यूना दशाधिकाः ॥218॥

तद् ईदृश-गुणोपेतं नाटकं भुक्ति-मुक्तिदम् ।


तथा च भरतः—

धर्मार्थ-साधनं नाट्यं सर्व-दुःखापनोद-कृत् ।

आसेवध्वं तद् ऋषयस् तस्योत्थानं तु नाटकम् ॥ इति ।


नाटकस्य तु पूर्णादि-भेदाः केचन कल्पिताः ॥219॥

तेषां नातीव रम्यत्वाद् अपरीक्षाक्षमत्वतः ।

मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे ॥220॥


अथ प्रकरणम्—

यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः ।

रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत् ॥221॥

तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा ।

कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम् ॥222॥

गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् ।

कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत् ॥223॥

मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके ।

धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम् ॥224॥

नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् ।

प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः ॥225॥

बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि ।

विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम् ॥226॥

रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् ।

स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम् ॥227॥

एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः ।

देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते ।

मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः ॥228॥

प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः ।

अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥229॥

ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः ।

अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः ॥230॥

स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः ।

नाना-सङ्ग्राम-संनाह-प्रहारमरणोत्कटः ॥231॥

मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया ।

उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः ॥232॥

अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः ।

प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः ॥233॥

उज्जीवनाद् अप्य् अधिकं मनोरथ-फलोऽपि वा ।

विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥234॥

खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः ।

युक्तो दशावरैः ख्यातैर् उद्धतैः प्रतिनायकैः ॥235॥

विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः ।

हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः ॥236॥

एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः ।

अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः ॥237॥

विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम् ।

स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना ॥238॥

शौर्य-सौभाग्य-संस्तुत्या वीर-शृङ्गार-सूचकम् ।

बुद्धि-कल्पितम् एकाङ्कं मुख-निर्वहणान्वितम् ॥239॥

वर्ण्यते भारती-वृत्त्या यत्र तं भाणम् ईरते ।

एक-पात्र-प्रयोज्येऽस्मिन् कुर्याद् आकाश-भाषितम् ॥240॥

अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वेव यद् वदेत् ।

इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् ॥241॥

लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु ।

गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गन्धिका ॥242॥

प्रच्छेदकस् त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ।

उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च ॥243॥

वीणादि-वादनेनैव सहितं यत्र भाव्यते ।

ललितं नायिका-गीतं तद् गेय-पदम् उच्यते ॥244॥

चञ्चत्-पुटादिना वाक्याभिनयो नायिका-कृतः ।

भूमि-चारी-प्रचारेण स्थित-पाठ्यं तद् उच्यते ॥245॥

भ्रू-नेत्र-पाणि-चरण-विलासाभिनयान्वितम् ।

योज्यम् आसीनया पाठ्यम् आसीनं तद् उदाहृतम् ॥246॥

नाना-विधेन वाद्येन नाना-ताल-लयान्वितम् ।

लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्प-गन्धिका ॥247॥

अन्यासङ्गम-शङ्किन्या नायकस्यातिरोषया ।

प्रेम-च्छेद-प्रकटनं लास्यं प्रच्छेदकं विदुः ॥248॥

अनिष्ठुर-श्लक्ष्ण-पदं सम-वृत्तैर् अलङ्कृतम् ।

नाट्यं पुरुष-भावाढ्यं त्रिमूढकम् उदाहृतम् ॥249॥

देश-भाषा-विशेषेण चलद्-वलय-शृङ्खलम् ।

लास्यं प्रयुज्यते यत्र तत् सैन्धवम् इति स्मृतम् ॥250॥

चारीभिर् ललिताभिश् च चित्रार्थाभिनयान्वितम् ।

स्पष्ट-भाव-रसोपेतं लास्यं यत् तद् द्विमूढकम् ॥251॥

अपरिज्ञात-पार्श्वस्थं गेय-भाव-विभूषितम् ।

लास्यं सोत्कण्ठ-वाक्यं तद् उत्तमोत्तमकं भवेत् ॥252॥

कोप-प्रसाद-जनितं साधिक्षेप-पदाश्रयम् ।

वाक्यं तद् उक्त-प्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम् ॥253॥

शृङ्गार-मञ्जरी-मुख्यम् अस्योदाहरणं मतम् ।

लास्याङ्ग-दशकं तत्र लक्ष्यं लक्ष्य-विचक्षणैः ॥254॥

प्रख्यातेनेतिवृत्तेन नायकैर् अपि तद्-विधैः ।

पृथक्-प्रयोजनासक्तैर् मिलितैर् देव-दानवैः ॥255॥

युक्तं द्वादशभिर् वीर-प्रधानं कैशिकी-मृदु ।

try-अङ्कं विमर्श-हीनं च कपट-त्रय-संयुतम् ॥256॥

त्रि-विद्रवं त्रि-शृङ्गारं विद्यात् समवकारकम् ।

मोहात्मको भ्रमः प्रोक्तः कपटस् त्रिविधस् त्व् अयम् ॥257॥

सत्त्वजः शत्रुजो दैव-जनितश् चेति सत्त्वजः ।

क्रूर-प्राणि-समुत्पन्नः शत्रुजस् तु रणादिजः ॥258॥

वात्यावर्षादि-सम्भूतो दैवजः कपटः स्मृतः ।

उदाहरणम् एतेषाम् आवेगे लक्ष्यतां बुधैः ॥259॥

जीव-ग्राहोऽपि मोहो वा कपटाद् विद्रवस् ततः ।

कपट-त्रय-सम्भूतेर् अयं च त्रिविधो मतः ॥260॥

धर्मार्थ-काम-सम्बद्धस् त्रिधा शृङ्गार ईरितः ।

व्रतादि-जनितः कामो धर्म-शृङ्गार ईरितः ॥261॥

पार्वती-शिव-सम्भोगस् तद् उदाहरणं मतम् ।

यत्र कामेन सम्बद्धैर् अर्थैर् अर्थानुबन्धिभिः ॥262॥

भुज्यमानैः सुख-प्राप्तिर् अर्थ-शृङ्गार ईरितः ।

सार्वभौम-फल-प्राप्ति-हेतुना वत्स-भूपतेः ॥263॥

रत्नावल्या समं भोगो विज्ञेया तद् उदाहृतिः ।

दुरादर-सुरा-पान-पर-दारादि-केलिजः ॥264॥

तत्-तद्-आस्वाद-ललितः काम-शृङ्गार ईरितः ।

तद् उदाहरणं प्रायो दृश्यं प्रसनादिषु ॥265॥

शृङ्गार-त्रितयं तत्र नात्र बिन्दु-प्रवेशकौ ।

मुख-प्रतिमुखे सन्धी वस्तु द्वादश-नाडिकम् ॥266॥

प्रथमे कल्पयेद् अङ्के नाडिका घटिका-द्वयम् ।

मुखादि-सन्धि-त्रयवांश् चतुर्नाडिक-वस्तुकः ॥267॥

द्वितीयाङ्कस् तृतीयस् तु द्वि-नाडिक-कथाश्रयः ।

निर्विमर्श-चतुः-सन्धिर् एवम् अङ्कास् त्रयः स्मृताः ॥268॥

वीथी-प्रहसनाङ्गानि कुर्याद् अत्र समासतः ।

प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्य्-अङ्ग-विस्तरः ॥269॥

दश प्रहसनाङ्गानि तत्-प्रसङ्गे प्रचक्ष्महे ।

उदाहरणम् एतस्य पयोधि-मथनादिकम् ॥270॥

सूच्य-प्रधान-शृङ्गारा मुख-निर्वहणान्विता ।

एक-योज्या द्वियोज्या वा कैशिकी-वृत्ति-निर्मिता ॥271॥

वीथ्य्-अङ्ग-सहितैकाङ्का वीथीति कथिता बुधैः ।

अस्यां प्रायेण लास्याङ्ग-दशकं योजयेन् न वा ॥272॥

सामान्या परकीया वा नायिकात्रानुरागिणी ।

वीथ्य्-अङ्ग-प्राय-वृत्तित्वान् नोचिता कुल-पालिका ॥273॥

लक्ष्यम् अस्यास् तु विज्ञेयं माधवी-वीथिकादिकम् ।

वस्तु-सन्ध्य्-अङ्क-लास्याङ्ग-वृत्तयो यत्र भाणवत् ॥274॥

रसो हास्यः प्रधानं स्याद् एतत् प्रहसनं मतम् ।

विशेषेण दशाङ्गानि कल्पयेद् अत्र तानि तु ॥275॥

अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः ।

भयम् अनृतं विभ्रान्तिर् गद्गद-वाक् च प्रलापश् च ॥276॥

पूर्वम् आत्म-गृहीतस्य समाचारस्य मोहतः ।

दूषणं त्यजनं चात्र द्विधावगलितं मतम् ॥277॥

अवस्कन्दस् त्व् अनेकेषाम् अयोग्यस्यैक-वस्तुनः ।

सम्बन्धाभास-कथनात् स्व-स्व-योग्यत्व-योजना ॥278॥

व्यवहारस् तु संवादो द्वित्राणां हास्य-कारणम् ।

विप्रलम्भो वञ्चना स्याद् भूतावेशादि-कैतवात् ॥279॥

उपपत्तिस् तु सा प्रोक्ता यत् प्रसिद्धस्य वस्तुनः ।

लोक-प्रसिद्धया युक्त्या साधनं हास्य-हेतुना ॥280॥

स्मृतं भयं तु नगर-शोधकादि-कृतो दरः ।

अनृतं तु भवेद् वाक्यम् असभ्य-स्तुति-गुम्फितम् ॥281॥

तद् एवानृतम् इत्य् आहुर् अपरे स्व-मत-स्तुतेः ।

वस्तु-साम्य-कृतो मोहो विभ्रान्तिर् इति गीयते ॥282॥

असत्य-रुदितोन्मिश्रं वाक्यं गद्गद-वाग् भवेत् ।

प्रलापः स्याद् अयोग्यस्य योग्यत्वेनानुमोदनम् ॥283॥

शुद्धं कीर्णं वैकृतं च तच् च प्रहसनं त्रिधा ।

शुद्धं श्रोत्रिय-शाखादेर् वेष-भाषादि-संयुतम् ॥284॥

चेट-चेटी-जन-व्याप्तं तल् लक्ष्यं तु निरूप्यताम् ।

आनन्द-कोश-प्रमुखं तथा भगवद्-अज्जुकम् ॥285॥

कीर्णं तु सर्वैर् वीथ्य्-अङ्गैः सङ्कीर्णं धूर्त-सङ्कुलम् ।

तस्योदाहरणं ज्ञेयं बृहत्-सौभद्रकादिकम् ॥286॥

यच् चेदं कामुकादीनां वेष-भाषादि-सङ्गतैः ।

षण्डताप-सवृद्धाद्यैर् युतं तद् वैकृतं भवेत् ॥287॥

कलिकेलि-प्रहसन-प्रमुखं तद् उदाहृतम् ।

ख्यातेतिवृत्तं निर्हास्य-शृङ्गारं रौद्र-मुद्रितम् ॥288॥

सात्त्वती-वृत्ति-विरलं भारत्य्-आरभटी-स्फुटम् ।

नायकैर् उद्धतैर् देव-यक्ष-राक्षस-पन्नगैः ॥289॥

गन्धर्व-भूत-वेताल-सिद्ध-विद्याधरादिभिः ।

समन्वितं षोडशभिर् न्याय-मार्गण-नायकम् ॥290॥

चतुर्भिर् आङ्कैर् अन्वीतं निर्विमर्शक-सन्धिभिः ।

निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् ॥291॥

स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः ।

अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम् ॥292॥

यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् ।

चत्वारोऽङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः ॥293॥

धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्योऽपि नायकः ।

दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः ॥294॥

स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः ।

रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना ॥295॥

स्वल्पस् तस्याः प्रवेशो वा सोऽयम् ईहामृगो मतः ।

व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम् ॥296॥

तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका ।

इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना ॥297॥

सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः ।


अथ रूपक-निर्माण-परिज्ञानोपयोगिनी ॥298॥

श्री-सिंह-धरणीशेन परिभाषा निरूप्यते ।

परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता ॥299॥

सा हि नौर् अतिगम्भीरं विविक्षोर् नाट्य-सागरम् ।

एषा च भाषा-निर्देश-नामभिस् त्रिविधा मता ॥300॥

तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः ।

चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तयः ॥301॥

आसां संस्कार-राहित्याद् विनियोगो न कथ्यते ।

उत्तमादिषु तद्-देश-व्यवहारात् प्रतीयताम् ॥302॥

भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ।

कौमार-पाणिनीयादि-संस्कृता संस्कृता मता ॥303॥

इयं तु देवतादीनां मुनीनां नायकस्य च ।

लिङ्गिनां च विटादीन्म् अनीचानां प्रयुज्यते ॥304॥

प्रकृतेः संस्कृतायास् तु विकृतिः प्राकृती मता ॥305॥

षड्-विधा सा प्राकृतं च शौरसेनी च मागधी ।

पैशाची चूलिका पैशाच्य् अपभ्रंश इति क्रमात् ॥306॥

अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् ।

क्वचिच् च देवी गणिका मन्त्रिजा चेति योषिताम् ॥307॥

योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि संस्कृतम् ।

ये नीचाः कर्मणा जात्या तेषां प्राकृतम् उच्यते ॥308॥

छद्म-लिङ्गवतां तद्वज् जैनानाम् इति केचन ।

अधमे मध्यमे चापि शौरसेनी प्रयुज्यते ॥309॥

धीवराद्य्-अतिनीचेषु मागधी च नियुज्यते ।

रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् ॥310॥

अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते ।

नाटकादाव् अपभ्रंश-विन्यासस्यासहिष्णवः ॥311॥

अन्ये चण्डालकादीनां मागध्य्-आदीन् प्रयुञ्जते ।

सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः ॥312॥

माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा ।

प्रच्छादनं च विभ्रान्तिं यथालिखित-वाचनम् ॥313॥

कदाचिद् अनुवादं च कारणानि प्रचक्षते ।

साक्षाद् अनाम-ग्राह्याणां जनानां प्रतिसंज्ञया ॥314॥

आह्वान-भङ्गी नाट्यज्ञैर् निर्देश इति गीयते ।

स त्रिधा पूज्य-सदृश-कनिष्ठ-विषयत्वतः ॥315॥

पूज्यास् तु देवो मुनयो लिङ्गिनस् तत्-समास्त्रियः ।

बहुश्रुताश् च भगवच्-छब्द-वाच्या भवन्ति हि ॥316॥

आर्येति ब्राह्मणो वाच्यो वृद्धस् तातेति भाष्यते ।

उपाध्यायेति चाचार्यो गणिका त्व् अज्जुकाख्यया ॥317॥

महाराजेति भूपालो विद्वान् भाव इतीर्यते ।

छन्दतो नामभिर् वाच्या ब्राह्मणैस् तु नराधिपाः ॥318॥

देवेति नृपतिर् वाच्यो भृत्यैः प्रकृतिभिस् तथा ।

सार्वभौमः परिजनैर् भट्ट-भट्टारकेति च ॥319॥

वाच्यो राजेति मुनिभिर् अपत्य-प्रत्ययेन वा ।

विदूषकेण तु प्रायः सखे राजन् नितीच्छया ॥320॥

ब्राह्मणैः सचिवो वाच्यो ह्य् अमात्य सचिवेति च ।

शैषाइर् आर्येत्य् अथायुष्मन् इति सारथिना रथी ॥321॥

तपस्वि-साधु-शब्दाभ्यां प्रशान्तः परिभाष्यते ।

स्वामीति युव-राजस् तु कुमारो भर्तृ-दारकः ॥322॥

आवुत्तेति स्वसुर् भर्ता स्यालेति पृतना-पतिः ।

भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ॥323॥

परिचारजनैर् वाच्या योषितो राज-वल्लभाः ।

राज्ञा तु महिषी वाच्या देवीत्य् अन्याः प्रिया इति ॥324॥

सर्वेण पत्नी त्व् आर्येति पितुर् नाम्ना सुतस्य वा ।

तात-पादा इति पिता माताम्बेति सुतेन तु ॥325॥

ज्येष्ठास् त्व् आर्या इति भ्रात्रा तथा स्युर् मातुलादयः ।

सदृशः सदृशो वाच्यो वयस्येत्य् आह्वयेन वा ॥326॥

हलेति सख्या तु सखी कथनीया सखीति वा ।

सुत-शिष्य-कनीयांसो वाच्या गुरु-जनेन हि ॥327॥

वत्स-पुत्रक-दीर्घायुस्-तात-जातेति संज्ञया ।

अन्यः कनीयान् आर्येण जनेन परिभाष्यते ॥328॥

शिल्पाधिकार-नामभ्यां भद्र भद्र-मुखेति ।

वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् ॥329॥

भर्त्रा वाच्याः स्व-स्व-नाम्ना भृत्याः शिल्पोचितेन वा ।

एवम् आदि प्रकारेण योज्या निर्देश-योजना ॥330॥

लोक-शास्त्राविरोधेन विज्ञेया काव्य-कोविदैः ।

अनुक्त-नाम्नः प्रख्याते कञ्चुकि-प्रभृतेर् अपि ॥331॥

इतिवृत्ते कल्पिते तु नायकादेर् अपि स्फुटम् ।

रस-वस्तूपयोगीनि कविर् नामानि कल्पयेत् ॥332॥

विनयन्धर-बाभ्रव्य-जयन्धर-जयादिकम् ।

कार्यं कञ्चुकिनां नाम प्रायो विश्वास-सूचकम् ॥333॥

लतालङ्कार-पुष्पादि-वस्तूनां ललितात्मनाम् ।

नामभिर् गुण-सिद्धैर् चेटीनां नाम कल्पयेत् ॥334॥

करभः कलहंसश् चेत्य् आदि नामानुजीविनाम् ।

कर्पूर-चण्ड-काम्पिल्येत्य् आदिकं नाम वन्दिनाम् ॥335॥

सुबुद्धि-वसुभूत्यादि-मन्त्रिणां नाम कल्पयेत् ।

देवरातः सोमरात इति नाम पुरोधसः ॥336॥

श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्य् अपि ।

वसन्तकः कापिलेय इत्य् आख्येयो विदूषकः ॥337॥

प्रताप-वीर-विजय-मान-विक्रम-साहसैः ।

वसन्त-भूषणोत्तंस-शेखराङ्क-पदोत्तरैः ॥338॥

धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः ।

चन्द्रापीडः कामपाल इत्य् आद्यं ललितात्मनाम् ॥339॥

उग्रवर्मा चण्डसेन इत्य् आद्य्-उद्धत-चेतसाम् ।

दत्त-सेनान्त-नामानि वैश्यानां कल्पयेत् सुधीः ॥340॥

कर्पूर-मञ्जरी चन्द्रलेखा रागतरङ्गिका ।

पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका ॥341॥

देव्यस् तु धारिणी-लक्ष्मी-वसुमत्यादि-नामभिः ।

भोगवती कान्तिमती कमला कामवल्लरी ॥342॥

इरावती हंसपदीत्य् आदि-नाम्ना तु भोगिनी ।

विप्रक्षत्र-विशः शर्म-वर्म-दत्तान्त-नामभिः ॥343॥

शिखण्डाङ्गद-चूडान्त-नाम्ना विद्याधराधिपाः ।

कुण्डलानन्द-घण्टान्त-नाम्ना कापालिका जनाः ॥344॥

योगसुन्दरिका वंशप्रभा विकटमुद्रिका ।

शङ्ख-केयूरिकेत्य् आदि-नाम्ना कापालिक-स्त्रियः ॥345॥

आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला ।

यशोवती पुत्रवतीत्य् आदि-नाम्ना सुवासिनी ॥346॥

इत्य् आदि सर्वम् आलोच्य लक्षणं कृत-बुद्धिना ।

कविना कल्पितं काव्यम् आचन्द्रार्कं प्रकाशते ॥347॥

लक्ष्य-लक्षण-निर्माण-विज्ञान-कृत-बुद्धिभिः ।

परीक्ष्यताम् अयं ग्रन्थो विमत्सर-मनीषया ॥348॥

भरतागम-पारीणः श्रीमान् सिंह-महीपतिः ।

रसिकः कृतवान् एवं रसार्णव-सुधाकरम् ॥349॥


संरम्भाद् अनपोत-सिंह-नृपतेर् धाटी-समाटीकने

निःसाणेषु धणं धणं धणम् इति ध्वानानुसन्धायिषु ।

मोदन्ते हि रणं रणं रणम् इति प्रौढास् तदीया भटा

भ्रान्तिं यान्ति तृणं तृणं तृणम् इति प्रत्यर्थि-पृथ्वी-भुजः ॥350॥


मत्वा धात्रा तुलायां लघुर् इति धरणीं सिंह-भूपाल-चन्द्रे

सृष्टे तत्रातिगुर्व्यां तद्-उपनिधितया स्थाप्यमानैः क्रमेण ।

चिन्तारत्नौघ-कल्प-द्रुम-तति-सुरभी-मण्डलैः पूरितान्ताप्य्

ऊर्ध्वं नीता लघिम्ना तद्-अरि-कुल-शतैः पूर्यतेऽद्यापि सा द्यौः ॥351॥



इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे भावकोल्लासो नाम

तृतीयो विलासः

||3||


—o)0(o—


समाप्तश् चायं रसार्णव-सुधाकरः


श्री-तोय-शैल-वसतिः स तमाल-नीलो

जीयाद् धरिर् मुनि-चकोर-सुशारदेन्दुः ।

लक्ष्मी-स्तनस्तवक-कुङ्कुम-कर्दम-श्री-

संलिप्त-निर्मल-विशाल-भुजान्तरालः ॥


मलय-गिरि-निवासी मारुतो यच्छताङ्गस्

तरुण-शिशिर-रश्मिर् यत् सुहृत्-पुण्य-कीर्तिः ।

चरति चिरम् अनङ्गः क्वापि करि अप्य् अदृश्यः

स जयतु रसिकौघैर् वन्दितः पञ्चबाणः ॥


अशेषाणां द्विजनुषाम् आशीर्वाद-परम्परा ।

तरङ्गयतु कल्याणं कवीनां चायुर् आयतम् ॥


--o)0(o--






1 Another reading in some manuscripts:

अनुभावस् तु नैष्फल्य-मतिर् निर्वेद उच्यते ।

अत्र चिन्ताश्रु-निःश्वस-वैवर्ण्योच्छ्वास-दीनता ॥

2 The following half karika is found in only one edition: (शीत-ज्वरे तु चेष्टाः स्युः सन्तापश् चाङ्ग-सादनम् |)

3 सिद्ध-सद्-भावना मता.

4 Näö 16.169 = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog