domingo, 21 de febrero de 2010

Las Oraciones de Brahma S.B.10.14

Fotos de

11/09/2008
Zielber 20
fotos: 9 – 19 MB
Público


Radharanis Appereance day










Las Oraciones de Brahma S.B.10.14

10.14.1


श्री-ब्रह्मोवाच

नौमीड्य ते ‘भ्र-वपुषे तडिद्-अम्बराय

गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय

वन्य-स्रजे कवल-वेत्र-विषाण-वेणु-

लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय


10.14.2


अस्यापि देव वपुषो मद्-अनुग्रहस्य

स्वेच्छा-मयस्य न तु भूत-मयस्य को ‘पि

नेशे महि त्व् अवसितुं मनसान्तरेण

साक्षात् तवैव किम् उतात्म-सुखानुभूतेः


10.14.3


ज्ञाने प्रयासम् उदपास्य नमन्त एव

जीवन्ति सन्-मुखरितां भवदीय-वार्ताम्

स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर्

ये प्रायशो ‘जित जितो ‘प्य् असि तैस् त्रि-लोक्याम्


10.14.4


श्रेयः-सृतिं भक्तिम् उदस्य ते विभो

क्लिश्यन्ति ये केवल-बोध-लब्धये

तेषाम् असौ क्लेशल एव शिष्यते

नान्यद् यथा स्थूल-तुषावघातिनाम्


10.14.5


पुरेह भूमन् बहवो ‘पि योगिनस्

त्वद्-अर्पितेहा निज-कर्म-लब्धया

विबुध्य भक्त्यैव कथोपनीतया

प्रपेदिरे ‘ञ्जो ‘च्युत ते गतिं पराम्


10.14.6


तथापि भूमन् महिमागुणस्य ते

विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः

अविक्रियात् स्वानुभवाद् अरूपतो

ह्य् अनन्य-बोध्यात्मतया न चान्यथा


10.14.7


गुणात्मनस् ते ‘पि गुणान् विमातुं

हितावतीर्णस्य क ईशिरे ‘स्य

कालेन यैर् वा विमिताः सु-कल्पैर्

भू-पांशवः खे मिहिका द्यु-भासः


10.14.8


तत् ते ‘नुकम्पां सु-समीक्षमाणो

भुञ्जान एवात्म-कृतं विपाकम्

हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते

जीवेत यो मुक्ति-पदे स दाय-भाक्


10.14.9


पश्येश मे ‘नार्यम् अनन्त आद्ये

परात्मनि त्वय्य् अपि मायि-मायिनि

मायां वितत्येक्षितुम् आत्म-वैभवं

ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ


10.14.10


अतः क्षमस्वाच्युत मे रजो-भुवो

ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः

अजावलेपान्ध-तमो-’न्ध-चक्षुष

एषो ‘नुकम्प्यो मयि नाथवान् इति


10.14.11


क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-

संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः

क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-

वाताध्व-रोम-विवरस्य च ते महित्वम्


10.14.12


उत्क्षेपणं गर्भ-गतस्य पादयोः

किं कल्पते मातुर् अधोक्षजागसे

किम् अस्ति-नास्ति-व्यपदेश-भूषितं

तवास्ति कुक्षेः कियद् अप्य् अनन्तः


10.14.13


जगत्-त्रयान्तोदधि-सम्प्लवोदे

नारायणस्योदर-नाभि-नालात्

विनिर्गतो ‘जस् त्व् इति वाङ् न वै मृषा

किन्तु ईश्वर त्वन् न विनिर्गतो ‘स्मि


10.14.14


नारायणस् त्वं न हि सर्व-देहिनाम्

आत्मास्य् अधीशाखिल-लोक-साक्षी

नारायणो ‘ङ्गं नर-भू-जलायनात्

तच् चापि सत्यं न तवैव माया


10.14.15


तच् चेज् जल-स्थं तव सज् जगद्-वपुः

किं मे न दृष्टं भगवंस् तदैव

किं वा सु-दृष्टं हृदि मे तदैव

किं नो सपद्य् एव पुनर् व्यदर्शि


10.14.16


अत्रैव माया-धमनावतारे

ह्य् अस्य प्रपञ्चस्य बहिः स्फुटस्य

कृत्स्नस्य चान्तर् जठरे जनन्या

मायात्वम् एव प्रकटी-कृतं ते


10.14.17


यस्य कुक्षाव् इदं सर्वं

सात्मं भाति यथा तथा

तत् त्वय्य् अपीह तत् सर्वं

किम् इदं मायया विना


10.14.18


अद्यैव त्वद् ऋते ‘स्य किं मम न ते मायात्वम् आदर्शितम्

एको ‘सि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि

तावन्तो ‘सि चतुर्-भुजास् तद् अखिलैः साकं मयोपासितास्

तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते


10.14.19


अजानतां त्वत्-पदवीम् अनात्मन्य्

आत्मात्मना भासि वितत्य मायाम्

सृष्टाव् इवाहं जगतो विधान

इव त्वम् एषो ‘न्त इव त्रिनेत्रः


10.14.20


सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि

तिर्यक्षु यादःसु अपि ते ‘जनस्य

जन्मासतां दुर्मद-निग्रहाय

प्रभो विधातः सद्-अनुग्रहाय च


10.14.21


को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोतीर् भवतस् त्रि-लोक्याम्

क्व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योग-मायाम्


10.14.22


तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं

स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम्

त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते

मायात उद्यद् अपि यत् सद् इवावभाति


10.14.23


एकस् त्वम् आत्मा पुरुषः पुराणः

सत्यः स्वयं-ज्योतिर् अनन्त आद्यः

नित्यो ‘क्षरो ‘जस्र-सुखो निरञ्जनः

पूर्णाद्वयो मुक्त उपाधितो ‘मृतः


10.14.24


एवं-विधं त्वां सकलात्मनाम् अपि

स्वात्मानम् आत्मात्मतया विचक्षते

गुर्व्-अर्क-लब्धोपनिषत्-सुचक्षुषा

ये ते तरन्तीव भवानृताम्बुधिम्


10.14.25


आत्मानम् एवात्मतयाविजानतां

तेनैव जातं निखिलं प्रपञ्चितम्

ज्ञानेन भूयो ‘पि च तत् प्रलीयते

रज्ज्वाम् अहेर् भोग-भवाभवौ यथा


10.14.26


अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ

द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात्

अजस्र-चित्य् आत्मनि केवले परे

विचार्यमाणे तरणाव् इवाहनी


10.14.27


त्वाम् आत्मानं परं मत्वा

परम् आत्मानम् एव च

आत्मा पुनर् बहिर् मृग्य

अहो ‘ज्ञ-जनताज्ञता


10.14.28


antar-bhave ‘nanta bhavantam eva

ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः

असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण

सन्तं गुणं तं किम् उ यन्ति सन्तः


10.14.29


अथापि ते देव पदाम्बुज-द्वय-

प्रसाद-लेशानुगृहीत एव हि

जानाति तत्त्वं भगवन्-महिम्नो

न चान्य एको ‘पि चिरं विचिन्वन्


10.14.30


तद् अस्तु मे नाथ स भूरि-भागो

भवे ‘त्र वान्यत्र तु वा तिरश्चाम्

येनाहम् एको ‘पि भवज्-जनानां

भूत्वा निषेवे तव पाद-पल्लवम्


10.14.31


अहो ‘ति-धन्या व्रज-गो-रमण्यः

स्तन्यामृतं पीतम् अतीव ते मुदा

यासां विभो वत्सतरात्मजात्मना

यत्-तृप्तये ‘द्यापि न चालम् अध्वराः


10.14.32


अहो भाग्यम् अहो भाग्यं

नन्द-गोप-व्रजौकसाम्

यन्-मित्रं परमानन्दं

पूर्णं ब्रह्म सनातनम्


10.14.33


एषां तु भाग्य-महिमाच्युत तावद् आस्ताम्

एकादशैव हि वयं बत भूरि-भागाः

एतद्-धृषीक-चषकैर् असकृत् पिबामः

शर्वादयो ‘ङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते


10.14.34


तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां

यद् गोकुले ‘पि कतमाङ्घ्रि-रजो-’भिषेकम्

यद्-जीवितं तु निखिलं भगवान् मुकुन्दस्

त्व् अद्यापि यद्-पद-रजः श्रुति-मृग्यम् एव


10.14.35


एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश्

चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति

सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता

यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते


10.14.36


तावद् रागादयः स्तेनास्

तावत् कारा-गृहं गृहम्

तावन् मोहो ‘ङ्घ्रि-निगडो

यावत् कृष्ण न ते जनाः


10.14.37


प्रपञ्चं निष्प्रपञ्चो ‘पि

विडम्बयसि भू-तले

प्रपन्न-जनतानन्द-

सन्दोहं प्रथितुं प्रभो


10.14.38


जानन्त एव जानन्तु

किं बहूक्त्या न मे प्रभो

मनसो वपुषो वाचो

वैभवं तव गो-चरः


10.14.39


अनुजानीहि मां कृष्ण

सर्वं त्वं वेत्सि सर्व-दृक्

त्वम् एव जगतां नाथो

जगद् एतत् तवार्पितम्


10.14.40


श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन्

क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन्

उद्धर्म-शार्वर-हर क्षिति-राक्षस-ध्रुग्

ä-कल्पम् आर्कम् अर्हन् भगवन् नमस् ते


10.14.41


श्री-शुक उवाच

इत्य् अभिष्टूय भूमानं

त्रिः परिक्रम्य पादयोः

नत्वाभीष्टं जगद्-धाता

स्व-धाम प्रत्यपद्यत


10.14.42


ततो ‘नुज्ञाप्य भगवान्

स्व-भुवं प्राग् अवस्थितान्

वत्सान् पुलिनम् आनिन्ये

यथा-पूर्व-सखं स्वकम्


10.14.43


एकस्मिन्न् अपि याते ‘ब्दे

प्राणेशं चान्तरात्मनः

कृष्ण-मायाहता राजन्

क्षणार्धं मेनिरे ‘र्भकाः


10.14.44


किं किं न विस्मरन्तीह

माया-मोहित-चेतसः

यन्-मोहितं जगत् सर्वम्

अभीक्ष्णं विस्मृतात्मकम्


10.14.45


ऊचुश् च सुहृदः कृष्णं

स्व्-आगतं ते ‘ति-रंहसा

naiko ‘py abhoji kavala

एहीतः साधु भुज्यताम्


10.14.46


ततो हसन् हृषीकेशो

‘भ्यवहृत्य सहार्भकैः

दर्शयंश् चर्माजगरं

न्यवर्तत वनाद् व्रजम्


10.14.47


बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः

प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः

वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर्

गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम्


10.14.48


अद्यानेन महा-व्यालो

यशोदा-नन्द-सूनुना

हतो ‘विता वयं चास्माद्

इति बाला व्रजे जगुः


10.14.49


श्री-राजोवाच

ब्रह्मन् परोद्भवे कृष्णे

इयान् प्रेमा कथं भवेत्

यो ‘भूत-पूर्वस् तोकेषु

स्वोद्भवेष्व् अपि कथ्यताम्


10.14.50


श्री-शुक उवाच

सर्वेषाम् अपि भूतानां

नृप स्वात्मैव वल्लभः

इतरे ‘पत्य-वित्ताद्यास्

तद्-वल्लभतयैव हि


10.14.51


तद् राजेन्द्र यथा स्नेहः

स्व-स्वकात्मनि देहिनाम्

न तथा ममतालम्बि-

पुत्र-वित्त-गृहादिषु


10.14.52


देहात्म-वादिनां पुंसाम्

अपि राजन्य-सत्तम

यथा देहः प्रियतमस्

तथा न ह्य् अनु ये च तम्


10.14.53


देहो ‘पि ममता-भाक् चेत्

तर्ह्य् असौ नात्म-वत् प्रियः

यज् जीर्यत्य् अपि देहे ‘स्मिन्

जीविताशा बलीयसी


10.14.54


तस्मात् प्रियतमः स्वात्मा

सर्वेषाम् अपि देहिनाम्

तद्-अर्थम् एव सकलं

जगद् एतच् चराचरम्


10.14.55


कृष्णम् एनम् अवेहि त्वम्

आत्मानम् अखिलात्मनाम्

जगद्-धिताय सो ‘प्य् अत्र

देहीवाभाति मायया


10.14.56


वस्तुतो जानताम् अत्र

कृष्णं स्थास्नु चरिष्णु च

भगवद्-रूपम् अखिलं

नान्यद् वस्त्व् इह किञ्चन


10.14.57


सर्वेषाम् अपि वस्तूनां

भावार्थो भवति स्थितः

तस्यापि भगवान् कृष्णः

किम् अतद् वस्तु रूप्यताम्


10.14.58


समाश्रिता ये पद-पल्लव-प्लवं

महत्-पदं पुण्य-यशो मुरारेः

भवाम्बुधिर् वत्स-पदं परं पदं

पदं पदं यद् विपदां न तेषाम्


10.14.59


एतत् ते सर्वम् आख्यातं

यत् पृष्टो ‘हम् इह त्वया

तत् कौमारे हरि-कृतं

पौगण्डे परिकीर्तितम्


10.14.60


एतत् सुहृद्भिश् चरितम् मुरारेर्

अघार्दनं शाद्वल-जेमनं च

व्यक्तेतरद् रूपम् अजोर्व्-अभिष्टवं

शृण्वन् गृणन्न् एति नरो ‘खिलार्थान्


10.14.62


एवं विहारैः कौमारैः

कौमारं जहतुर् व्रजे

निलायनैः सेतु-बन्धैर्

मर्कटोत्प्लवनादिभिः





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog