martes, 19 de enero de 2010

Hari Bhakti Vilasa 02 - Gopala Bhatta Gosvami

Fotos
Devoción
harekrsna











Jagadananda Das





Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India


Description

This chapter is called "daiksika" and discusses the necessity of initiation, the rituals conducted in the giving of initiation and the samayAH, or contract the disciple enters into with the spiritual master.

This file has been updated to include the Dig-darsini tika. (Jagat 2004-06-06)


Hari Bhakti Vilasa 02

Gopala Bhatta Gosvami


Hari Bhakti Vilasa: Gopala Bhatta Gosvami: 01 | 02 | 04 | 05 | 06 | 07 | 08 | 09

द्वितीयो विलासः

दैक्षिकः


तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् ।

यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम् ॥1॥

नमः श्री-कृष्णाय भगवते भद्र-वन-चन्द्राय ।


अन्धः पश्यति शास्त्राणि शिला तरति वारिधिम् ।

यस्य प्रभावतो वन्दे तं श्री-चैतन्यम् ईश्वरम् ॥


कर्तव्यांशस्य विज्ञानम् अवश्यं सम्यग् इष्यते । अतो यस् तत्र सङ्क्षिप्तो ग्रन्थः सोऽयं प्रपञ्च्यते । तत्रादौ विविध-मताकुलित-दीक्षा-विधि-लिखने परमाशक्तस्याप्य् आत्मनो भगवद्-अनुग्रहेण शक्ततां सम्भावयन्न् इव प्रारिप्सित-सिद्धये पूर्ववद् गुरु-रूपम् इष्ट-दैवतं प्रणमति तम् इति । श्रीमान् कृष्णश् चासौ चतिअन्य-देवश् च परमात्मेति तम् । पक्षे श्री-कृष्ण-चैतन्येति विख्यात-देवम् ईश्वरम् । साक्षात् तस्योपदेष्टृत्वासम्भवेऽपि चित्ताधिष्ठातृत्वादिना सर्वेषाम् अपि जीवानां परम-गुरुतयामनोऽपि स एव गुरुर् इत्य् अभिप्रेत्य लिखति जगद्-गुरुम् इति । पक्षे सर्वत्रैव भगवन्-नाम-सङ्कीर्तन-प्रधान-भक्ति-प्रचारणाज् जगतां गुरुत्वेन विशेषतो दीन-जन-विषयक-समग्रोपदेशानुग्रहणे गुरुम् इति ॥1॥


अथ दीक्षा-विधिः


दीक्षा-विधिर् लिख्यतेऽत्रानुसृत्य क्रम-दीपिकाम् ।

विना दीक्षां हि पूजायां नाधिकारोऽस्ति कर्हिचित् ॥2॥


क्रम-दीपिकाम् अनुसृत्येति श्री-केशवाचार्य-विरचित-क्रम-दीपिकाख्य-ग्रन्थोक्तानुसारेणैव, न तु तद्-उक्त-विरोधेनेत्य् अर्थः । दीक्षा-विधि-लिखने हेतुः विनेति । हि यतः ॥2॥


आगमे—

द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु ।

यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥3॥

तथात्रादीक्षितानां तु मन्त्र देवार्चनादिषु ।

नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिव संस्तुतम् ॥4॥


अनुपेतानाम् अकृतोपनयनानाम् । उपनयनात् यज्ञोपवीतदानात् अनु अनन्तरं तु अधिकारः स्याद् एव । शिव-संस्तुतम् इति दीक्षितम् इत्य् अर्थः । प्रधानत्वेन श्री-विष्णु-दीक्षा-ग्रहणात् श्री-शिवस्यापि सम्यक् स्तुतिर् विषयम् इति भावः । एवं च दीक्षां विना पूजायाम् अनधिकारात् । तथा—

शालग्राम-शिला-पूजां विना योऽश्नाति किञ्चन ।

स चाण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः ॥

इत्य् आदि वचनैः पूजायाश् चावश्यकत्वाद् दीक्षाया नित्यत्वं सिध्यति । श्री-शालग्राम-शिलाधिष्ठानं वर्गेषु मुख्यत्वात् सर्वाण्य् एव भगवद्-अनुष्ठानान्य् उपलक्षयति । नित्यत्वम् एव ब्रह्म-वचनेन साधयति ते नरा इति । जनार्दनो यैर् नार्चित इति दीक्षां विनार्चनासिद्धेः ॥3-4॥


स्कान्दे कार्त्तिक-प्रसङ्गे श्री-ब्रह्म-नारद-संवादे—


ते नराः पशवो लोके किं तेषां जीवने फलम् ।

यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥5॥


अदीक्षया दीक्षा-विधि-व्यतिरेकेण । देवतानां सर्वासाम् एव, तन्-मन्त्राधिष्ठातृ-देवताया वा शापः । यद्यपि पूर्वं लिखितायाः श्री-गुरूपसत्तेर् नित्यतया दीक्षाया अपि नित्यता सिद्धैव तथाप्य् उपसत्तेर् आश्रयण्-मात्रता-विवक्षया दीक्षायाश् च सविधि-मन्त्र-ग्रहणादि-रूपतया पृथग् उल्लेख इति दिक् ॥5॥


तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे, विष्णु-यामले च—


अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ।

पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः ॥6॥


विशेषतो विष्णु-यामले

स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया ।

तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत् ॥7॥


विष्णु-रहस्ये च—

अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् ।

कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥8॥


ननु यथा-कथञ्चिद् भगवद्-अर्चनेन महा-फलं श्रूयते अतो गुरोः सकाशाद् दीक्षा-ग्रहणे कोऽयम् आग्रहस् तत्राह--अविज्ञायेति । हरि-पूजा-विधेः क्रियानुष्ठानं विधानोक्तां पूर्व-पूर्वैर् उपदेष्टृभिर् यथा-विध्य् एवोपदिष्टां श्री-गुरु-मुखाद् विज्ञाय विशेषेणाज्ञात्वा विधानतो भक्त्या कुर्वन्न् अपि शतांशानाम् एकम् अंशं लभते । गुर्व्-अनपेक्षया पूर्व-पूर्व-शिष्ट-दर्शित-मार्गानादरेण पूजा-फलं न सम्यग् भवतीति भावः ॥8॥


दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् ।

तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व कोविदैः ॥9॥


नित्यत्वम् एव द्रढयन् नित्यत्वेऽपि दर्शपौर्णमासादिवत् फल-विशेषं च दर्शयन् दीक्षा-माहात्म्यं लिखति दिव्यम् इति त्रिभिः । तपस्विन इति । श्रेष्ठा ज्ञानादि-निष्ठेभ्यः परमोत्तमाः । नॄणां सर्वेषाम् एव द्विजत्वं विप्रता ॥9॥


अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।

गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा पूर्वं विधानतः ॥10॥


स्कान्दे तत्रैव श्री-ब्रह्म-नारद-संवादे—


तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि ।

प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी ॥11॥


तन्त्र-सागरे च—

यथा काञ्चनतां याति कांस्यं रस विधानतः ।

तथा दीक्षा विधानेन द्विजत्वं जायते नृणाम् ॥12॥


अथ दीक्षा-कालः— तत्र मास-शुद्धिः


आगमे—

मन्त्र-स्वीकरणं चैत्रे बहु-दुःह-फल-प्रदम् ।

वैशाखे रत्न-लाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम् ॥13॥

आषाढे बन्धु-नाशाय श्रावणे तु भयावहम् ।

प्रजा-हानिर् भाद्रपदे सर्वत्र शुभम् आश्विने ॥14॥

कार्त्तिके धन-वृद्धिः स्यान् मार्गशीर्षे शुभ-प्रदम् ।

पौषे तु ज्ञान-हानिः स्यान् माघे मेधावि-वर्धनम् ।

फाल्गुने सर्व-वश्यत्वम् आचार्यैः परिकीर्तितम् ॥15॥


क्वचिच् च—

समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा ।

फाल्गुनेऽपि समृद्धिः स्यान् मलमासं परित्यजेत् ॥16 ॥


फल-भेदापेक्षया मत-भेदेन वा ज्ञेयः । एवम् अग्रेऽपि ॥16॥


गौतमीये—

मन्त्रारम्भस् तु चैत्रे स्यात् समस्त-पुरुषार्थदः ।

वैशाखे रत्न-लाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम् ॥17॥

आषाढे बन्धु-नाशः स्यात् पूर्णायुः श्रावणे भवेत् ।

प्रजा-नाशो भवेद् भाद्रे आश्विने रत्न-सञ्चयः ॥18॥

कार्त्तिके मन्त्र-सिद्धिः स्यात् मार्ग-शीर्षे तथा भवेत् ।

पौषे तु शत्रु-पीडा स्यात् माघे मेधा-विवर्धनम् ।

फाल्गुने सर्व-कामाः स्युर् मल-मासं परित्यजेत् ॥19॥


स्कान्दे तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे—


कार्त्तिके तु कृता दीक्षा नॄणां जन्म-निकृन्तनी ।

तस्मात् सर्व-प्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥20॥

श्रीमद्-गोपाल-मन्त्राणां दीक्षायां तु न दुष्यति ।

चैत्र-मासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः ॥21॥


एवं निषिद्धेऽपि चैत्रे श्री-गोपाल-मन्त्र-दीक्षाम् अनुजानाति—श्रीमद् इति । यद् यस्मात् तेषां श्री-गोपाल-मन्त्राणां दीक्षा चैत्र एव उक्ता श्री-केशवाचार्यादिभिः । तथा च क्रम-दीपिकायां (5.1)—चैत्रे कृत्वैव तन् मासि कर्मेति ॥ त्रैलोक्य-सम्मोहन-तन्त्रे च—

मधु-मासे तु सम्प्राप्ते द्वादश्यां समुपोषितः ।

आपूर्यमाण-पक्षे तु संशुद्धिं भावयेत् ततः ॥ इति ॥21॥

अथ बार-शुद्धिः


रवौ गुरौ तथा सोमे कर्तव्यं बुध-शुक्रयोः ॥22॥

अथ नक्षत्र-शुद्धिः


नारद-तन्त्रे—

रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः ।

पुष्यं शतभिषश् चैव दीक्षा-नक्षत्रम् उच्यते ॥23॥


क्वचिच् च—

अश्विनी-रोहिणी-स्वाति-विशाखा-हस्तभेषु च ।

ज्येष्ठोत्तरा-त्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम् ॥24॥


अश्विन्यादि-नक्षत्रेष्व् अत्र पूर्वोक्तेन विरोध-भावेऽपि ततो विशेष-लाभेन क्वचिच् चेति प्रयोगः । एवम् अग्रेऽपि । मन्त्राभिषेचनं दीक्षाम् ॥24॥


अथ तिथि-शुद्धिः


सार-सङ्ग्रहे—

द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः ।

द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च ॥25॥


क्वचिच् च—

पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।

त्रयोदशी च दशमी प्रशस्ता सर्व-कामदा ॥26॥ इति ।


एवं शुद्धे दिने शुक्ल-पक्षे शुक्र-गुरूदये ।

सल्-लग्ने चन्द्र-तारानुकूले दीक्षा प्रशस्यते ॥27॥

शुक्रस्य गुरोश् च बृहस्पतेर् ऊदये सति, न तु अस्त-समये ॥27॥

अथात्रापवादः (विशेष-विधिः)


रुद्र-यामले—

सत्-तीर्थेऽर्क-विधु-ग्रासे तन्तु-दामन-पर्वणोः ।

मन्त्र-दीक्षां प्रकुर्वीत मास-र्क्षादि न शोधयेत् ॥28॥


तन्तु-पर्वः श्रावणे पवित्रारोपणोत्सवः । दामन-पर्वः चैत्रे दमनकारोपणोत्सवस् तयोः ॥28॥


सुलग्न-चन्द्र-तारादि-बलम् अत्र सदैव हि ।

लब्धोऽत्र मन्तोर् दीर्घायुः-सम्पत्-सन्तति-वर्धनः ॥29॥


अत्र सत्-तीर्थादौ ॥29॥


सूर्य-ग्रहण-कालेन समानो नास्ति कश्चन ।

यत्र यद् यत् कृतं सर्वम् अनन्त-फलदं भवेत् ।

न मास-तिथि-वारादि-शोधनं सूर्य-पर्वणि ॥30॥


सत्-तीर्थादिष्व् अपि मध्ये सूर्य-पर्वणः प्राशस्त्यं दर्शयति सूर्येति सार्धेन ॥30॥


तत्त्व-सागरे च—

दुर्लभे सद्-गुरूणां च सकृत् सङ्ग उपस्थिते ।

तद्-अनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥31॥
ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ।

आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया ॥32॥

यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः ।

न तीर्थं न व्रतं होमो न स्नानं न जप-क्रिया ।

दीक्षायाः करणं किन्तु स्वेच्छा-प्राप्ते तु सद्-गुरौ ॥33॥


तत्र तत्रापि पुनर् अपवादं दर्शयति—यदैवेति सार्धेन ॥33॥

अथ मण्डप-निर्माण-विधिः


क्रियावत्यादि-भेदेन भवेद् दीक्षा चतुर्विधा ।

तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥34॥


आदि-शब्देन कलात्मा कलावती वर्णमयी वेधमयी च । तथा च सारदा-तिलके—

चतुर्विधा सा सन्दिष्टा क्रियावत्यादिभेदतः ।

क्रिया-मयी वर्ण-मयी कलात्मा वेधमय्य् अपि ॥ इति ॥34॥


भूमिं संस्कृत्य तस्याङ् चार्चयित्वा वास्तु-देवताः ।

सप्त-हस्त-मितं कुर्यान् मण्डपं रम्य-वेदिकम् ॥35॥


संस्कृत्य तुष-केशाङ्गारास्थि-शर्करादि-दोषापसारेणोपस्कृत्य वास्तु-देवतार्चन-विधिस् तु प्रसिद्ध एव सारदा-तिलकादि-ग्रन्थ-सम्मतोऽग्रे प्रासाद-निर्माणे लेख्यो बाहुल्य-भयाद् अत्र न लिख्यते । सप्तभिर् हस्तैः परिमितम्, केचिच् च षड्भिर् अष्टभिर् द्वादशभिः षोडशभिर् वा हस्तैर् मितं मण्डपम् इच्छन्ति । तथा च वशिष्ट-संहितायाम्षड्-द्वादशाष्टभिर् हस्तैः षोडशैर् वा समन्ततः इति । रम्या अत्यन्त-दैर्घ्य-ह्रस्वोच्च-नीचत्वादि-राहित्येन शोभना वेदिका यस्मिन् तत्, तां च मण्डप-मध्ये रचयेत् । तथा चोक्तम्—

पञ्च-हस्त-मितां तत्र चतुरस्रां चतुर्मुखाम् ।

हस्त-मात्रोच्छ्रितां रम्यां मध्ये वेदीं प्रकल्पयेत् ॥ इति ।

वशिष्ट-संहितायां च—

वायव्ये वाथ ऐशान्ये पूजा-वेदीं प्रकल्पयेत् ।

हस्तोन्नतां च विस्तीर्णां चतुरस्रां समन्ततः ॥ इति ।

अत्र च विरोधो मत-भेदादिना मण्डप-भेदेन परिहरणीयः । मण्डपानुमानेनैव मध्ये वेदीम् उत्तमां रचयेद् इति स्थितिः ॥35॥


अष्ट-ध्वजं चतुर्धारं क्षीर-पादप-तोरणम् ।
त्रिगुणीकृत-सूत्राढ्यं कुशमालाभिवेष्टितम् ॥36॥


मण्डपम् एव विशिनष्टि—अष्टेति । अष्ट-दिक्षु अष्टौ ध्वजा यस्मिन् तत्, क्षीर-युक्तैः पादपैः प्लक्षादिभिर् हस्त-मात्रंभूम्य्-अन्तर्-निखातैस् तोरणं बहिर्-द्वारं यस्मिन् तत् । तथा च मत्स्य-पुराणे

प्लाक्षं द्वारं भवेत् पूर्वं याम्यम् औडुम्बरं भवेत् ।

पञ्चाद् अश्वत्थ-घटितं नैयग्रोधं तथोत्तरम् ॥ इति ।

त्रिगुणीकृतेन सूत्रेण आढ्यया युक्तया अभितो वेष्टितम् । सर्वतो निबद्ध-कुश-जातेन त्रिगुणित-सूत्रेण परिवृतम् इत्य् अर्थः । केचिच् च त्रिसूत्र्या कुशमय-रज्जोपवेष्टितम् इत्य् आहुः ॥36॥

अथ कुण्ड-निर्माण-विधिः


तस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् ।

कुण्डे कुर्याच् चतुर्विंशत्य्-अङ्गुलि-प्रमितं बुधः ॥37॥


तस्मिन् मण्डपे । तिस्रो मेखलाः खाताद् बहिर् उपर्य् उपरि यथाविधि निर्मायमाणा वप्रा यस्मिन् तत् ॥37॥


खातं त्रिमेखलोच्छ्राय-सहितं तावद् आचरेत् ।

तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम् ॥38॥


तावच् चतुर्विंशत्य्-अङ्गुलि-परिमितं खातं च तिसृणां मेखलानाम् उच्छ्रायो नवाङ्गुल-परिमितस् तेन सहितम् एव कुर्यात् । न तु भूम्य्-अन्तरे च तावत् सर्वं खातं खनेद् इत्य् अर्थः । एवं च मेखला-त्रयाद् अधः पञ्चदशाङ्गुलानि खनेत् । तेन च मेखला-त्रयोच्छ्रायेण च मिलित्वा चतुर्विंशत्य्-अङ्गुल-गर्त-सम्पत्त्या यथोक्तं कुण्डं सिध्यतीति ज्ञेयम् । केचिच् च मन्यन्ते—भूम्य्-अन्तरे चतुर्विंशत्य्-अङ्गुलि-परिमितं खातं कुर्यात्, तस्माद् उपरि मेखला-त्रयं पृथग् एवेति, यत् खातं मेखला-त्रयाधो-भूम्य्-अन्तः कृतम् अस्ति तस्मात् । ध्रुवम् अवश्यम् एव ॥38॥


तत्राद्य्-मेखलोच्छ्राय-विस्तारौ चतुर्-अङ्गुलौ ।

try-अङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ ॥39॥


तत्र कुण्डे । आद्यायाः प्रथमाया मेखलाया उच्छ्राय उच्चता विस्तारः । द्वितीय-मेखलायास् तु तौ उच्छ्राय-विस्तारौ । युगाङ्गुलौ द्व्य्-अङ्गुलौ । एवम् आसाम् उच्छ्रायो नवाङ्गुल-परिमितः ॥39॥


योनिं च पश्चिमे भागे मेखला-त्रितयोपरि ।

षड्-अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥40॥

एकाङ्गुलां तथोच्छ्राये मध्ये छिद्र-समन्विताम् ।

गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम् ॥41॥


योनिं च कुण्डस्य पश्चिम-भागे कुर्याद् इति द्वाभ्याम् अन्वयः । गजस्य हस्तिनोऽधरस्य ओष्ठस्येवाकृतिः । अग्रे सङ्कुचिताधो-विस्तृताधो-विस्तृता अश्वत्थ-दल-सदृशी यस्यास् ताम् । विधिवद् इति—सा च प्राङ्मुखी । तस्याः परितश् चैकाङ्गुला मेखला कार्या । कुण्ड-मध्ये च प्रविष्टं योन्य्-अग्रम् एकाङ्गुलं योनि-मूले च गज-कुम्भ-द्वयाकृति वृत्त-द्वयम् अर्घ्य-पात्रस्यैव कार्यम् इत्य् अर्थः । तथा च वशिष्ट-संहितायां

गृहस्यैशान-भागे तु मण्डपं कारयेद् बुधः ।

षड्-द्वादशाष्टभिर् हस्तैः षोडशैर् वा समन्ततः ॥

चतुर्द्वार-समायुक्तं तोरणाद्यैर् अलङ्कृतम् ।

कुण्डं तन्-मध्य-भागे तु कारयेच् चतुरस्रकम् ॥

वितस्ति-द्वय-खातं यत् कुण्डं स-चतुरङ्गुलम् ।

विप्राणां क्षत्रियाणां तद्-अङ्गुल-त्रय-संयुतम् ॥

वैश्यानां द्व्य्-अङ्गुलाधिक्यं शूद्राणां हस्त-मात्रकम् ।

प्रथमा मेखला तत्र द्वादशाङ्गुल-विस्तृता ॥

चतुर्भिर् अङ्गुलैस् तस्याश् चोन्नतत्वं समन्ततः ।

तस्याश् चोपरि वप्रः स्याच् चतुरङ्गुलम् उन्नतः ॥

वप्रो मेखला—

अष्टाभिर् अङ्गुलैः सम्यग् विस्तीर्णस् तु समन्ततः ।

तस्योपरि पुनः कार्यो वप्रः सोऽपि तृतीयकः ॥

चतुरङ्गुल-विस्तीर्णश् चोन्नतश् च तथा-विधः ।

योनिश् च पश्चिमे भागे प्राङ्-मुखा मध्य-संस्थिता ॥

षड्-अङ्गुलैश् च विस्तीर्णा चायता द्वादशाङ्गुलैः ।

पृष्टोनता गजौष्ठ्य् एव सच्-छिद्रा मध्यमोन्नता ॥

कण्ठोऽष्ट-यव-मात्रः स्यात् कुण्डं च कर-मात्रके ।

कण्ठो यत्नेन कर्तव्यो भुक्ति-मुक्ति-फलेप्सुभिः ।

नाभिर् अप्य् अथवा कुण्डम् एक-मेखलकं भवेत् ॥ इति ॥40-41॥


शतार्ध-होमे कुण्डं स्याद् ऊर्ध्व-मुष्टि-करोन्मितम् ।

शत-होमेऽरत्नि-मात्रम् सहस्रे पाणिना मितम् ॥42॥


अपरम् अपि किञ्चिद् विशेषं लिखति—शतार्धेति । सहस्रे होमानां, एवम् अग्रेऽपि ॥42॥


लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।

चतुरस्रं कुण्ड-खातं कुर्वीताधश् च तादृशम् ॥43॥


तैः हस्तैः । तादृशम् इति यावद् दैर्घ्ये विस्तारे च तावद् अधस्ताद् अपि खातं कुर्याद् इत्य् अर्थः । तच् च मेखलोच्छ्राय-सहितम् एव ज्ञेयम् इति पूर्वं लिखितम् एव ॥43॥


होमस् त्व् अधिक-सङ्खाकः कुण्डे वै न्यून-सङ्ख्यया ।

कृते कार्यो न c अन्यून-सङ्ख्याकः सङ्खयाधिके ॥44॥


तत्रैवापरम् अपि विशेषं लिखति--होमस् त्व् इति । न्यूनता होम-सङ्ख्यातोऽल्पया सङ्ख्यया कृते कुण्डे अधिका कुण्ड-सङ्खातो बहुला सङ्ख्या यस्य स कार्यः ।

न्यून-सङ्ख्यया ह्य् अधिक-सङ्ख्यायाम् अन्तर्भावात् । न च न्यून-सङ्ख्याको होमोऽधिक-सङ्ख्याके कुण्डे कार्य इत्य् अर्थः । यद् उक्तं चाभियुक्तैः—

न्यून-सङ्ख्योदिते कुण्डेऽधिको होमो विधीयते ।

अनुक्त-कुण्डो न्यूनस् तु नाधिके शस्यते क्वचित् ॥ इति ॥44॥


यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता ।

अन्यथा बहवो दोषा भवेयुर् बहु-दुःखदाः ॥45॥


यथोक्त-विधि-कुण्ड-निर्माणे गुणं, तद्-उल्लङ्घने च दोषं लिखति—यथेति ॥45॥


तद् उक्तं तान्त्रिकैः—

एवं लक्षण-संयुक्तं कुण्डम् इष्ट-फल-प्रदम् ।

अनेक-दोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत् ॥46॥

तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता ।

हस्त-मात्रं स्थण्डिलं वा संक्षिप्ते होम-कर्मणि ॥47॥


हारीतेनापि—

विस्ताराधिक्य-हीनत्वे अल्पायुर् जायते ध्रुवम् ।

खाताधिक्ये भवेद् योगी हीने तु धन-संक्षयः ।

कुण्डे वक्रे च सन्तापो मरणं छिन्न-मेखले ॥48॥

शोकस् तु मेखलोनत्वे तदाधिक्ये पशु-क्षयः ।

भार्या-नाशो योनि-हीने कण्ठ-हीने शुभ-क्षयः ॥49॥


मेखलाया ऊनत्वे न्यूनतायां सत्याम् । तस्या मेखलाया आधिक्ये ॥49॥


अङ्गुलि-परिमाणं चोक्तम्—

तिर्यग्-यवोदराण्यष्टाव् ऊर्ध्वा वा ब्रीहयस् त्रयः ।

ज्ञेयम् अङ्गुलि-मानं तु मध्यमा मध्य-पर्वणा ॥50॥ इति ।


विशेषोऽपेक्षितोऽन्यत्र स्रक्-स्रुव-प्रक्रियादिकः ।

ज्ञेयो ग्रन्थान्तरात् सोऽत्राधिक्य-भीत्या न लिख्यते ॥51॥


कुण्ड-निर्माणादाव् अपेक्ष्यम् अङ्गुल-मानं च लिखति । मध्यमाया अङ्गुले मध्यं पर्व वा । अन्यत्राप्य् उक्तम्—

आहुर् मन्त्र-विदोऽङ्गुलं वसु-यवैस् तिर्यक् च संस्थापितैस्

तालं द्वादशभिश् च तैः परिमितं हस्तो द्वितालः पुनः ।

तौ द्वौ किष्कुर् इमौ धनुश् च धनुषां क्रोशः सहस्रं भवेत्

तौ गव्यूतिम् उदाहरन्ति मुनयस् ताभिस् त्रिभिर् योजनम् ॥ इति ।

वसु-यवैः अष्टभिर् यवैः तैर् अङ्गुलैः, इमौ द्वौ किष्कुः, स्रुक्-स्रुवयोर् होमार्थक-पात्रयोः, प्रक्रिया निर्माणादि-विधिः, तत्-प्रभृतिकोऽत्र कुण्डादि-निर्माण-करणे योऽन्यो विशेषोऽपेक्षितः स्यात्, स च वशिष्ट-संहितादि-ग्रन्थाद् विज्ञातव्योऽभिज्ञैः । आदि-शब्देन अङ्कुरारोपण-विध्य्-आदिः, अत्र ग्रन्थे च आधिक्य-भीत्या ग्रन्थ-विस्तार-भयेन स न लिख्यते । स्रुक्-स्रुव-लक्षणं च वशिष्ट-संहितायाम् उक्तम्—

स्रुवं बाहु-प्रमाणेन होमार्थं विदधीत वै ।

चतुरस्रं विधायादौ सप्त-पञ्चाङ्गुल-क्रमात् ॥

तृतीयांशेन गर्तं स्यात् तद्-अन्तर्-वृत्त-शोभितम् ।

स्नात्वा समं तिर्यग् ऊर्ध्वं तद्-अधः शोधयेद् बहिः ॥

चतुर्थांशं चाङ्गुलस्य शेषाच् चार्धं तद्-अन्ततः ।

रम्यां च मेखलां खाते शिष्टेनार्धेन कारयेत् ॥

कुर्यात् तिर्भाग-विस्तारम् अङ्गुष्ठेन समायुतम् ।

सार्धम् अङ्गुष्ठकं च स्यात् तद्-अग्रे तु मुखं भवेत् ॥

चतुष्कं शोभनं वृत्तिं द्व्य्-अङ्गुलं विदधीत वै ।

यथाल्प-पङ्के गोः पादं रुचिरं दृश्यते तथा ॥

पलाश-पत्रे निश्छिद्रे रुचिरे स्रुक्-स्रुवौ मुने ।

विदव्याद् वाश्वत्थ-पत्रे सङ्क्षिप्ते होम-कर्मणि ॥ इति ।

शारदा-तिलके च—

प्रकल्पयेत् स्रुवं विद्वान् वक्ष्यमाणेन वर्त्मना ।

श्री-पर्णी-शिशपा-क्षीर-शाखिष्व् एकतमं बुधः ॥

गृहीत्वा विभजेद् धरत-मात्रं षट्त्रिंशता पुनः ।

विंशत्य्-अंशैर् भवेत् कुण्डो वेदी तैर् अष्टभिर् भवेत् ॥

एकांशेन मितः कण्ठः सप्त-भाग-मितं मुखम् ।

वेदी-त्र्य्-अंशेन विस्तारः कण्ठस्य परिकीर्तितः ॥

अग्रं कण्ठ-समानं स्यान् मुखे मार्गं प्रकल्पयेत् ।

कनिष्ठाङ्गुलि-मानेन सर्पिषो निर्गमाय च ॥

वेदी-मध्ये विधातव्या भागेनैकेन कर्णिका ।

विदधीत बहिस् तस्या एकांशेन नाभितोऽवटः ॥

तस्य खातं त्रिभिर् भागैर् वृत्तम् अर्धांशतो बहिः ।

अंशेनैकेन परितो दलानि परिकल्पयेत् ।

मेखला-मुख-वेद्योः स्यात्परितोर्धांशमानतः ॥

दण्ड-मूलाग्रयोः कुण्डी गुण-वेदांशकैः क्रमात् ।

कुण्डी यम-युगांशे स्याद् दण्डस्यानाह ईरितः ॥

षड्भिर् अंशैः पृष्ठ-भागो वेद्याः कूर्माकृतिर् भवेत् ।

हंसस्य वा हस्तिनो वा पत्रिणो वा मुखं लिखेत् ॥

मुखस्य पृष्ठ-भागे स्यात् सुप्रोक्षं लक्षणं स्रुचः ।

srucaç caturviàcçatibhir भागैर् वा रचयेत् स्रुवम् ||

द्वाविंशत्या दण्डमानम् अंशैर् एतस्य कीर्तितम् ॥

चतुर्विंशतिर् आनाहः कर्षाज्य-ग्राहि तच्-छिरः ।

अंश-द्वयेन निखनेत् पङ्के मृग-पदाकृतिम् ।

दण्ड-मूलाग्रयोः कुण्डी भवेत् कङ्कण-भूषिता ॥ इति ॥50-51॥


अथ दीक्षा-मण्डल-विधिः


अथोक्षिते पञ्च-गव्यैर् गन्धाम्भोभिश् च मण्डपे ।

यथाविधि लिखेद् दीक्षा-मण्डलं वेदिकोपरि ॥52॥


अधुणा मण्डल-विधिं दर्शयति—अथेति त्रिभिः । उक्षिते प्रोक्षिते पञ्च-गव्यैः सुगन्धिभिर् जलैश् च, यथा-विधीति सर्वत्राग्रेऽप्य् अनुवर्तनीयं, वेदिकाया मण्डपान्तर् विरचिताया वेद्या उपरि ॥52॥


तन्-मध्ये चाष्ट-पत्राब्जं बहिर् वृत्त-त्रयं ततः ।

ततो राशींस् ततः पीठं चतुष्पाद-समन्वितम् ॥53॥

तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथी-चतुष्टयम् ।

शोभापशोभा-कोणाढ्यं ततो द्वार-चतुष्टयम् ॥54॥


तस्य मण्डलस्य मध्येऽष्ट-पत्रं पद्मं लिखेद् इति परेण पूर्वेण वान्वयः । ततस् तस्माद् अब्जाद् बहिर्-वृत्त-त्रयम् । ततो वृत्त-त्रयाद् बहिः राशीन् मेषादीन् द्वादश । तेभ्यो बहिः पाद-चतुष्टय-युक्तं पीठम् आसनम् । तस्माद् बहिश् चतस्रो वीथ्यः । तस्माद् बहिश् चत्वारि द्वाराणि । तद्-उभयतः सर्वत्र शोभाम् । तत्-पार्श्वतश् चोपशोभाम् । तत्-प्रान्तेषु चत्वारि कोणानीत्य् अर्थः । तत्रायं सन्निवेशः । आदौ सप्तदशोर्ध्व-रेखा लिखेत् पश्चात् तद्-उपरि सम-भागेन तावतीरि (?) तिर्यग्-रेखां लिखेत् । एवं षट्-पञ्चाशद् अधिकं कोष्ठानां शतद्वयं भवति । तेषु च मध्ये षोडश कोष्ठाणि मार्जयित्वा तत्र पद्मम् । तद्-बहिर् वृत्त-त्रयं चाङ्कयेत् । तद्-बहिर् एक-पङ्क्ति-स्थानि षट्-त्रिंशत् मार्जयित्वा पीठं तत्रैव कोणेषु तत्र पाद-चतुष्कं च कल्पयेत् । तद्-बहिर् एक-पक्ति-स्थानि चतुश्चत्वारिंशत् मार्जयित्वा चतुर्-दिक्षु चतुर्-वीथीः प्रकल्पयेत् । तद्-बहिश् च पङ्क्ति-द्वय-स्थैर् द्वादशाधिक-शत-कोष्ठैश् चतुर्-दिक्षु चत्वारि द्वाराणि, तद्-उभयतः शोभाम् । तद्-अनन्तरम् उपशोभाम्, तद्-अनन्तरं च चतुष्कोणानीति । तत्राप्य् अयं प्रकारः बाह्य-पङ्क्ति-स्थ-मध्य-कोष्ठ-चतुष्टयं तद्-अभ्यन्तर-पङ्क्ति-स्थ-मध्य-कोष्ठ-द्वयं चेत्य् एवं कोष्ठ-षट्केनैकं द्वारं भवति । द्वारस्य एकस्मिन् भागे तथा पङ्क्ति-स्थम् एकं कोष्ठं तद्-अभ्यन्तर-पङ्क्ति-स्थ-कोष्ठ-त्रयं च चेत्य् एवं कोष्ठ-चतुष्टयेनैका शोभा भवति । तथा बाह्य-पङ्क्तिस्थं कोष्ठ-त्रयं तद्-अभ्यन्तर-पङ्क्ति-स्थम् एकं चेत्य् एवं कोष्ठ-चतुष्टयेनैकोपशोभा भवति । कोष्ठ-चतुष्केण कोणम् इति । एवम् अपर्स्मिन्न् अपि भागे शोभोपशोभा कोणानि ज्ञेयानि । एवम् एवान्य-दिक्-त्रयेऽपीति मिलित्वा द्वादशाधिक-कोष्ठ-शतं भवतीति दिक् ॥53-54॥

अथ दीक्षाङ्ग-पूजा


प्रातः-कृत्यं गुरुः कृत्वा यथा-स्थानं न्यसेत् ततः ।

शङ्खं पूजोपचारांश् च पुरो-लेख्य-प्रकारतः ॥55॥


अधुना कलस-स्थापन-विधिं दर्शयति—प्रातः-कृत्यम् इत्य् आदिना भोज्यार्पणावधीत्य् अन्तेन । प्रातः-कृत्यं प्रातः-स्नानम् आरभ्यात्मार्पणान्तं भगवद्-अर्चनं यावन् नित्य-कर्म कृत्वा समाप्य । कथम् ? पुरोऽग्रे लेख्य-प्रकारेण तत्-प्रकारश् चाग्रे मुख्य-पूजा-प्रसङ्गे व्यक्तो भावीत्य् अर्थः । एवम् अन्यत्राप्य् अग्रे सर्वत्र बोद्धव्यम् । यथा-स्थानम् इति प्राङ्-मुखो मण्डलस्याग्रे स्वासनोपविष्टो दीक्षा-सङ्कल्पं विधाय मातृकादि-न्यासान् कृत्वा स्व-वामाग्रे शङ्खं पूजोपचारांश् चार्घ्यादि-द्रव्याणि स्व-स्व-पात्रे परिपूर्य यथोत्तरं स्थापयित्वा दक्षिण-भागे च पुष्पादीनि न्यसेद् इत्य् आदिकं ज्ञेयम् । एतच् चाग्रे मुख्य-पूजा-प्रकरणे प्रपञ्च्य लेख्यम् एव ॥55॥

तत्रादौ कुम्भ-स्थापन-विधिः


गुरून् गणेशं चाभ्यर्च्य पीठ-पूजां विधाय च ।

पद्म-मध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा ॥56॥


गुरून् निज-गुरु-परम-गुर्व्-आदीन् श्री-नारदादींश् चान्यान् अपि पूर्व-सिद्धान् भागवतान् मण्डलान्तः-पीठस्योत्तरे वायव्य-कोणाद् ऐशान-कोण-पर्यन्तम् अभ्यर्च्य, चतुर्थी-नमोऽन्तैस् तत्-तन्-नामभिर् गन्धादिना सम्पूज्य प्रणाम-मुद्रां रदर्श्यानुज्ञाम् आदाय गणेशं च तद्-दक्षिण-भागे वीथ्यां यथोक्त-क्रमम् अभ्यर्च्य निर्विद्घ्नतां प्रार्थ्य मण्डल-मध्य-भागे पीठस्य पूजां च लेख्य-विधिनैव कृत्वा पद्मस्य मण्डलान्तर्-लिखितस्य मध्ये कर्णिकोपरि शालीन् धान्यानि एकाढक-परिमितानि । तथा तद्-अष्टमांश-परिमित-शुक्ल-तण्डुलान्य् अपि न्यस्य तद्-उपरि दर्भान् विन्यसेद् इत्य् एवं ग्रन्थान्तरानुसारेण विज्ञेयम् । तत्र च कूर्चाक्षत-युतान् दर्भान् इति ज्ञेयम् । कूर्चोऽत्र कुश-त्रय-घटित-ब्रह्म-ग्रन्थिः । कुश-मुष्टिर् इति केचिद् आहुः ॥56॥


वह्नेर् दश-कला यादि-वर्णाद्याश् च कुशोपरि ।

न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम् ॥57॥


कुशानाम् उपरि च वह्नेर् दश-कलाः प्रादक्षिण्येन न्यस्य गन्ध-पुष्पादिना ता एव पूजयित्वा तारं प्रणवं जपन् सन् तद्-दर्भोपर्य् एव कलसं स्थापयेत् । कथम्भूताः ? य-कार आदिर् येषां ते वर्णा आद्या आदि-स्थिता यासां ताः य-कारादि-क्ष-कारान्त-दशाक्षर-शिरस्का इत्य् अर्थः । यथोदितं शास्त्रविद्भिर् उक्तम् अनतिक्रम्य, अनेन नवं लोहितम् अव्रणं त्रिगुणीकृत्य कन्या-कर्तित-शोभन-कार्पस-सूत्रैर् अस्त्र-मन्त्रेण त्रिर् वेष्टितम् अगुरु-धूपामोदितम् इत्य् आदिकं बोद्धव्यम् । यथोदितम् इत्य् एतद् अग्रेऽप्य् अनुवर्तनीयम् ॥57॥


ताश् चोक्ताः—

धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी ।

सुश्रीः सुरूपा कपिला हव्य-कव्यवहे अपि ॥58॥ इति ।


हव्य-वहा कव्य-वहा चेति द्वे । प्रयोगश् चायं—धूमार्चिषे नम इत्य् आदि । केचिच् च दश-दल-कमलं सञ्चिन्त्य तत्-कर्णिकायां मं वह्नि-मण्डलाय नमः इति न्यस्य तद्-दश-दलेषु दश वह्नि-कला न्यसेद् इत्य् आहुः । एवम् एव हृदि द्वादश-दलं भ्रू-मध्ये (कण्ठ-मध्ये) च षोडश-दलं कमलं सञ्चिन्त्य अं अर्क-मण्डलाय नमः, उं सोम-मण्डलाय नमः इति क्रमेण तत्-तत्-कर्णिकयोर् न्यस्य तत्-तद्-दलेष्व् एव सूर्य-सोम-कला न्यसेद् इत्य् आहुः । अन्ये च आसाम् अष्ट-त्रिंशतो वह्न्य्-आदि-कलानाम् अन्यासां च पञ्चाशतः प्रणव-कलानां शुद्ध-जल-पूर्णे शङ्ख एव न्यासम् आहुः ॥58॥


काद्यैष् ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः ।

सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥59॥


अधुना तस्मिन् कुण्डे सूर्य-कलानां न्यासादिकं लिखति—काद्यैर् इति । ककाराद्यैष् ठ-कारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । च-कारः समुच्चये । भ-काराद्यैर् ड-कारान्तैर् वर्णैर् अपि युताः । ननु, भ-कारादीनां द्वादश-वर्णानां ड-कारान्तता कथं स्यात् ? क्रमेण क्ष-कारान्तता-प्राप्तेस् तत्राह—विलोमगैः व्युत्क्रम-प्राप्तैः । अयम् अर्थः—अनुलोम-पठित-क-काराद्यैकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकाक्षरेण सहितम् आदौ सूर्य-कलासु संयोज्य न्यासादिकं कुर्याद् इति । प्रयोगश् च कं भं तपन्यै नम इत्य् आदि ॥59॥


ताश् चोक्ताः—

तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः ।

सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥60॥ इति ।


कुम्भान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् ।

साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा ॥61॥


ततश् चोक्त-प्रकारेणाधार-रूपम् अग्निं कुम्भ-रूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्ल-कुसुमादिकं क्षिपेत् । स-सितं स-शर्करम् । तद् उक्तम्—

प्रोत्तोलयित्वा तन्-मध्ये शुक्ल-पुष्पं सितायुतम् ।

स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ।

यच् च मूल-ग्रन्थआर्थाद् अधिकं किञ्चिल् लिख्यते, तत्-पूर्व-गतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम् ॥61॥


कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् ।

जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥62॥


विधिनेति—पीठ-कुम्भयोर् ऐक्यं विचिन्त्य विलोम-पठितैः क्ष-काराद्यैर् a-कारान्तैर् मातृकाक्षरैर् वार-त्रयं मूल-मन्त्र-जपेन कुम्भं तं केवल-विमल-तीर्थोदकेन पूरयेत् । अत्र च शक्तौ कर्पुरादि-जलैः गव्य-दुग्धैः पञ्च-गव्यैः सर्वौषधि-जलैः क्षीर-द्रुमादि-क्वार्थ-जलैर् अन्यैर् वा महौषधि-तोयैः पूरयेद् इति । स्वरा a-काराद्याश् चतुर्दश, साहचर्याद् विसर्गानुस्वारौ चेति षोडश । तत्-सहिता इन्दोः कलाः षोडश कुम्भोदकैर् विधिना क्रमेण न्यस्य पुष्पादिना पूजयेत् ॥62॥


ताश् चोक्ताः—

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः ।

शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा ।

पूर्णा पूर्णामृता च ॥63॥ इति ।


ज्योत्स्ना चैका श्रीश् चैका, पूर्णा चैका पूर्णामृता चैका इति द्वे प्रयोगश् च । अं अमृतायै नम इत्य् आदि ॥63॥


शुद्धाम्बु-पूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः ।

आवाह्य सर्वास् ताः प्राण-प्रतिष्ठाम् आचरेत् क्रमात् ॥64॥


अथ शङ्ख-पूरण-विधिं दर्शयति—शुद्धेति । पूर्व-श्लोकस्थ-विधिनेत्य् अनुवर्तत एव । अतो हि मूल-मन्त्रेण शुद्धाम्बुना परिपूरिते, शक्तौ च पूर्ववत् कर्पूर-जलादिना पूरित इति ज्ञेयम् । ताः पूर्वोक्ताः । वह्न्य्-अर्केन्दु-कलाः सर्वाः शङ्ख एव क्रमात् पृथक् पृथग् आवाह्य तासां प्राण-प्रतिष्ठां क्रमेणैव कुर्यात् । तत्-तत्-प्राण-प्रतिष्ठा-प्रकारश् च श्री-पुरुषोत्तम-वन-विरचित-क्रम-दीपिका-टीकादि-ग्रन्थान्तरतो विज्ञेयः ॥64॥


गन्धाष्टकं चोक्तम्—


उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा ।

जटा-मांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः ॥65॥ इति ।


इत्य् एतत् गन्धाष्टकं हरेः श्री-कृष्णस्य इष्टं प्रियम् ॥65॥


कैश्चिच् चन्दन-कर्पूरागुरु-कुङ्कुम-रोचनाः ।

कक्कोल-कपि-मांस्यश् च गन्धाष्टकम् इदं मतम् ॥66॥


कपिः शिह्लकः ॥66॥

तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश ।

उकारजाष्टकाराद्यैः प-काराद्यैर् म-कार-जाः ॥67॥
चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नाद-जाः कलाः ।

स्वरैः षोडशभिर् युक्ता न्यसेच् छङ्खे च षोडश ॥68॥


अथ पञ्चाशत् प्रणव-कलानां न्यासं लिखति—तथैवेति । a-कारजा दश-कलाः क-कारादिभिर् दशभिर् वर्णैर् युक्तास् तस्मिन्न् एव शङ्खे न्यसेद् इति द्वाभ्याम् अन्वयः । दशेति दशभिर् इति चानुवर्तत एव । अत u-कारजा दश ट-काराद्यैर् दशभिर् वर्णैर् युक्ताः । दशेति—म-कारजाश् च दश प-काराद्यैर् दशभिर् युक्ता इति ज्ञेयम् । ष-काराद्यैश् चतुर्भिर् वर्णैर् युक्ताश् चतस्रो बिन्दुजाः कला न्यसेत् । नादजाः षोडश च कलाः षोडशभिः स्वरैः । a-कारादिभिर् युक्ता न्यसेत् ॥67-68॥


ताश् चोक्ताः—

सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् dhåitù स्थिरा ।

स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥69॥

जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके ।

वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥70॥

तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया ।

उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥71॥

निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च ।

इन्धिका दीपिका चैव रेचिका मोचिका परा ॥72॥

सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा ।

व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥73॥ इति ।


निवृत्त्यादयो नादजाः षोडश । क्वचिच् च सूक्ष्म-सूक्ष्मेति पाठः । ततश् च सूक्ष्मा एका, सूक्ष्मामृता चैका पूर्णा पूर्णामृता चेतिवत् । केषांचिन् मते च अनन्त इति बहु-वचनान्तं नाद-सम्भवा इत्य् अस्य विशेषणम् । तथा च सारदा-तिलकेअनन्ताः स्वर-युताः इति । ततश् च सूक्ष्मा एका, असूक्ष्मा चैका । अमृता चैकेति तिस्रः ॥72-73॥


न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् ।

नामोच्चार्य चतुर्थान्तं तत्-तद्-वर्णैर् नमोऽन्तकम् ॥74॥


न्यास-प्रकारं लिखति—न्यासम् इति । तैस् तैः प्राग्-उद्दिष्टैर् वर्णैः सह । प्रयोगश् च—कं सृष्ट्यै नमः इत्य् आदि । केचिच् च प्रणवाद्यम् एव सर्वं तत्-तन्-न्यासम् आहुः । तथान्ये च a-कार-कलानां पाद-द्वय-सन्ध्य्-अग्रेषु, u-कार-कलानां च कर-द्वय-सन्ध्य्-अग्रेषु, म-कार-कलानां च गुदाद्य्-अङ्गेषु दशसु, बिन्दु-कलानां च कण्ठ-चिबुक-भ्रू-द्वयेषु, नाद-कलानां च तत्-तन्-न्यास-स्थानेषु प्रकार-भेदेन न्यासम् आहुः । तत्-तत्-प्रतिष्ठादि-विधिश् च श्री-पुरुषोत्तम-वन-विरचित-क्रम-दीपिका-टीकादि-ग्रन्थतो विशेषेणावगन्तव्यः ॥74॥


पूर्वं प्राण-प्रतिष्ठायास् तासाम् आवाहनात् परम् ।

ऋचः पञ्च यथा-स्थानं पठेत् ताश् चार्चयेत् कलाः ॥75॥

हंशः शुचिषद् इत्य् आदौ प्रतद् विष्णुस् ततः परम् ।

त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात् ॥76॥


किं च, पूर्वम् इति तासाम् अकारजादि-कलानां, यथा-स्थानम् इति । शङ्ख-जले a-कार-प्रभवानां कलानाम् आवाहनानन्तरं प्राण-प्रतिष्ठायाश् च प्राक् हंसः शुचि-षद् इत्य् ऋचम् । u-कार-प्रभवाणां च प्रतद् विष्णुर् इति । म-कार-प्रभवाणां च । त्रियम्बकम् इति विष्णु-प्रभवाणां च तत्-सवितुर् इति । नाद-प्रभवाणां च विष्नुर् योनिम् इति । क्रमात् पठेद् इति ज्ञेयम् । क्वचिच् च त्र्यम्बकम् इति पाठः ॥75-76॥


तच् च शङ्खोदकं कुम्भे मूल-मन्त्रेण निक्षिपेत् ।

पिदध्यात् तन् मुखं शक्र-वल्ली-चूतादि-पल्लवैः ॥77॥


तत् कला-न्यास-संस्कृतं च शङ्खस्थम् उदकं कुम्भे प्राक् स्थापिते तस्मिन् अर्पयेत् । तस्य कुम्भस्य मुखं शक्र-वल्ल्या इन्द्र-वल्ल्या आम्रादि-पल्लवैश् चाच्छादयेत् । आदि-शब्दाद् अश्वत्थादि ॥77॥


शरावेनाथ पुष्पादि-युक्तेनाच्छाद्य तत् पुनः ।

संवेष्ट्य वस्त्र-युग्मेन ततः कुम्भं च मण्डयेत् ॥78॥


तत् कुम्भ-मुखं पुष्पादि-सहितेन शरावेण पुनर् उपरि आच्छाद्य । आदि-शब्देअन फल-तण्डुलादि । पुनश् च तन्-मुखम् एव वस्त्र-द्वयेन वेष्टयित्वा मण्डयेत् पुष्प-चन्दनादिना ॥78॥


अथ कुम्भे श्री-भगवत्-पूजा-विधिः


तस्मिन्न् आवाह्य कलसे परं तेजो यथा-विधि ।

सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः ॥79॥


परं तेजः नराकृति परं ब्रह्म श्री-कृष्णम् । यथा-विधीति मूल-मन्त्रेण श्री-मूर्तिं सञ्चिन्त्य कराभ्यां पुष्पाञ्जलिम् आदाय प्रवहन् नासा-पुटेन हृदयाद् देव-तेजः पुष्पाञ्जलाव् आनीय कलसादि-कल्पित-मूर्ताव् आवाहनं तन्-मन्त्रेण कुर्याद् इत्य् अर्थः । आसनादिभिर् उपचारैः । ते चाग्रे नित्य-पूजा-प्रसङ्गे विस्तार्य लेख्याः ॥79॥


सकलीकरणं चोक्तम्—


देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिः ॥80॥

केचिच् चाहुः कर-न्यासौ विनाखिलैः ।

न्यासैस् तत्-तेजसः साङ्गीकरणं सकलीकृतः ॥81॥


किम् आहुस् तद् एव लिखति—करेत्य् आदि । तस्य ब्रह्म-स्वरूपस्य तेजसः साङ्गीकरणं ध्यानेन साकारतापादनम् ॥81॥


एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् ।

अग्रतो लेख्य-विधिनार्चयेद् भोज्यार्पणावधि ॥82॥


तं नराकृति पर-ब्रह्म-रूपं, प्रभुं श्री-कृष्णम् । एवम् आवाहनादिना नैवेद्य-समर्पणान्तम् अर्चयेत् । कथम् ? अग्रे नित्य-पूजा-प्रसङ्गे मुख्य-स्थाने लेख्येन प्रकारेण अतस् तत्रैव तत्-सर्व-प्रकारो विस्तार्य लेख्यस् तद्-दृष्ट्यात्रापि तथैव पूजा कर्तव्या । अधुना तल्-लिखनेनालम् इत्य् अर्थः ॥82॥


नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः ।

स-दीपान् पैष्टिकान् न्यस्येत् स-बीजाङ्कुर-भाजनात् ॥83॥


बीजाङ्कुर-पात्र-सहितान् सतः उत्तमान् गव्य-वृतादि-साधितान् सम्यग् उल्ल्वलितान् दीपान् मण्डलस्य परितः स्थापयेत् । पैष्टिकान् पिष्टेन यव-चूर्णादिना निर्मितान् पात्रान् इत्य् अर्थः ॥83॥

अथ दीक्षा-होम-विधिः


ततो दीक्षाङ्ग-होमार्थं कुण्डलस्य च सर्वतः ।

संमार्ज्य दर्भ-मार्जन्या यथा-विध्य् उपलेपयेत् ॥84॥

विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः ।

मध्ये सम्पूजयेद् वास्तु-पुरुषं दिक्षु तत्-पतीन् ॥85॥


दीक्षा-होम-विधिं लिखति—तत इत्य् आदिना यथोदितम् इत्य् अन्तेन । यथा-विधीति । वायु-बीज-जप्त-दर्भ-मार्जन्यादि-समम् आग्नेयीम् आरभ्य प्रादक्षिण्येन संमार्ज्य तथैव वरुण-बीजेन लेपनं कुर्याद् इत्य् अर्थः । यथाविधीत्य् अस्याग्रेऽपि सर्वत्रानुवर्तनं कार्यम् । तत्-तत्-प्रकार-विशेषश् च ग्रन्थान्तरतो ज्ञेयः । सर्षपान् अस्त्र-मन्त्र-जप्तान् । तत्र कुण्डे दिक्षु च दशसु तत्-पतीन् दिक्-पालान् ॥84-85॥


शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः ।

उल्लिख्य चास्मिन् योन्य्-आदि-सहितं मण्डलं लिखेत् ॥86॥


आदि-शब्देन दहन-प्लावन-काठिन्यादीनि, कुश-युक्तैर् अम्बुभिः । उल्लिख्य उल्लेखनं च कृत्वा । अस्मिन् कुण्डे आदि-शब्दाच् चक्र-वृत्तादि ॥86॥


श्री-बीजं मध्य-योनौ च विलिख्याभुक्ष्य पूजयेत् ।

निधाय तत्र पुष्पादि-विष्टरं साधु कल्पयेत् ॥87॥


अथाग्नि-संस्कारं लिखिष्यन्न् आदौ तत्-प्रतिष्ठां लिखति—श्री-बीजम् इति त्रिभिः । पुष्पादिना यद्-विष्टरं शय्या तत् । यद् वा, पुष्पादिकम् एव विष्टरत्वेन कल्पयित्वा तत्र मध्ययोनाव् एव निधाय । आदि-शब्देन अक्षत-कूर्चौ ॥87॥


तत्र लक्ष्मी-मृत्यु-स्नानां विष्णुं चावाह्य पूजयेत् ।

ताम्रादि-पात्रेणानीयाग्रतोऽग्निं स्थापयेच् छुभ्रम् ॥88॥


शुभम् आनन्दितम् । तथा चोक्तं—

प्रणम्य विधिनैवाग्निम् आहिताग्नेर् गृहाद् अपि ।

आनीय चादधीतात्र कुशैः प्रज्वाल्य यत्नतः ॥ इति ॥88॥


गन्धादिनाग्निम् अभ्यर्च्य विष्णोः सक्रीडतः श्रिया ।

रेतो-रूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥89॥


श्रिया सह सङ्क्रीडत आद्य-रसम् अनुभवतः । अमुम् अग्निम् । तारेण प्रणवेन ॥89॥


वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्-इन्धनैः ।

चित्-पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम् ॥90॥


एवम् अग्नेः प्रतिष्ठा-विधिं लिखित्वोपस्थान-विधिं लिखति—वैश्वेति । वैश्वानरेति मन्त्रस्याद्याक्षराणि । एवम् अग्रेऽपि । सद्भिर् उत्तमैर् विहितैर् उत्तमैर् इन्धनैर् आच्छाद्य । चित्-पिङ्गलेति मन्त्रेण । अग्निम् इति मन्त्रेण अमुम् अग्निम् उपतिष्ठेत् ॥90॥


जिह्वा न्यस्येत् सप्त त्स्मिन्न् अप्य् अङ्गेष्व् अङ्ग-देवताः ।

षट्सु षट् न्यस्य मूर्तीश् च न्यस्याष्टाभ्यर्चयेच् च ताः ॥91॥


अथ संस्कारार्थम् एव प्रथमं न्यासादिकं लिखति—जिह्वा इति चतुर्भिः । षट्सु अङ्गेषु मूर्धादिषु षट् अङ्ग-देवता न्यस्य अष्टौ मूर्तीश् च न्यस्य ताश् च जिह्वाङ्ग-देवता-मूर्तीः प्रत्येकं चतुर्थी-नमोऽन्तस् तत्-तन्-नामभिः पूजयेत् ॥91॥


सप्त-जिह्वाश् चोक्ताः—


हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा ।

बहु-रूपाति-रूपा च सप्त जिह्वा वसोर् इमाः ॥92॥


वसोर् अग्नेः । केचिच् च पद्मरागाः सुपर्णीत्य् आद्या सप्त जिह्वा अत्र मन्यन्ते ॥92॥

अथाङ्ग-देवताः


सहस्रार्चिः स्वस्ति-पूर्ण उत्तिष्ठ-पुरुषस् तथा ।

धूम-व्यापी सप्त-जिह्वो धनुर्धर इति स्मृतः ॥93॥


अष्ट-मूर्तयश् च


जात-वेदाः सप्त-जिह्वो हव्य-वाहन एव च ।

अश्वोदरज-संज्ञश् च तथा वैश्वानरोऽपरः ।

कौमार-तेजाश् च तथा विश्वदेव-मुखाह्वयौ ॥94॥ इति ।


विश्वमुखो देवमुखश् चेति द्वौ । तथा च सारदा-तिलके

जातवेदाः सप्त-जिह्वो हव्य-वाहन-संज्ञकः ।

अश्वोदरज-संज्ञोऽन्यस् तथा वैश्वानराह्वयः ।

कौमार-तेजाः स्याद् विश्वमुखो देवमुखस् तथा ॥ इति ॥94॥


ततो वह्निं परिस्तीर्य संस्कृताज्यं यथा-विधि ।

हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः ॥95॥

ततोऽस्य गर्भधानादीन् विवाहान्तान् यथाक्रमम् ।

संस्कारान् आचरेद् उक्त-मन्त्रेणाष्टाहुतैस् तथा ॥96॥


परिस्तीर्य कुशाङ्कुरादिना अग्नेः परिस्तरणं कृत्वा, यथाविधीति सर्वत्रैव सम्बन्धनीयम् । ततश् च तापनाभिद्योतनादिनाज्य-संस्कारादि-प्रकारश् च याज्ञिकेषु सुप्रसिद्ध एव । अत्रापेक्षितश् चेत् श्री-पुरुषोत्तम-वन-विरचित-क्रम-दीपिका-टीका-ग्रन्थतो ज्ञेयः । पश्चात् प्रणव-व्याहृतीर् यथाविधि हुत्वा वैश्वानएर्त्य् आदिना अग्नेर् मूल-मन्त्रेण पुनस् त्रिः कृत्यो जुहुयात् च । शास्त्रोक्तेन मन्त्रेण स्वाहान्त-प्रणवेनान्येन च तत्-तत्-कर्म-विषयकेण मन्त्रेण आहुत्य्-अष्टकेन च अस्य वह्नेः संस्कारान् क्रमेण कुर्यात् । तत्-तद्-विधिर् अपि तत्-तद्-ग्रन्थत एव विशेषतः ज्ञेयः ॥95-96॥


इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च ।

देवम् आवाह्य गन्धादि-दीपान्त-विधिनार्चयेत् ॥97॥


तत्र तस्मिन् पीठे, गन्धार्पणम् आरभ्य दीपार्पण-पर्यन्तम् अर्चयेद् इत्य् अर्थः । दीपान्तार्चनं चाग्नि-जिह्वायाः पुनर् भोगापेक्षया । पीठार्चन-देवावाहनादि-विधिश् चाग्रे व्यक्तो भावी ॥97॥


तं चाग्निं देव-रसनां संकल्प्याष्टोत्तरं बुधः ।

सहस्रं जुहुयात् सर्पिः-शर्करा-पायसैर् युतैः ॥98॥


तं संस्कृतम् अग्निं च देवस्य भगवतो जिह्वात्वेन सङ्कल्प्य युतैर् मिलितैः ॥98॥


हुत्वाज्येनाथ महती-व्याहृतीर् विधिना कृती ।

ग्रहर्क्ष-करणादिभ्यो बलिं दद्याद् यथोदितम् ॥99॥


अथानन्तरं महा-व्याहृतीर् विधिना शास्त्रोक्त-प्रकारेण आज्येन हुत्वा । कृतीति । एवं होमं समाप्यात्मानं शिष्यं च प्रसादाम्बुभिर् अभ्युक्ष्य हुत-भस्मना तिलकं कुर्याद् इत्य् आदिकं कृतित्वं ज्ञेयम् । यथोदितम् इति मण्डल-मध्ये राशि-स्थानेषु तत्-तन्-मन्त्रैस् तत्-तत्-क्रमेण होमावशिष्त-पायस-तृतीयांशेन ग्रहादिभ्यो बलिं दद्यात् । तत्-तत्-प्रकार-विशेषोऽपि तथैव ज्ञेयः । आदि-शब्दाच् च मीन-मेषयोर् अन्तराले सिंह-व्याघ्र-वराह-खर-गज-वृषभादीनां बलिर् ज्ञेयः । तथा चतुर्थांशेन मण्डलस्य दक्षिण-भागे गोमयोपलिप्त-प्रदेशेऽग्नये तेजोऽधिपतये विष्णु-पार्षदेभ्यश् च सर्वेभ्यो बलिर् देय इत्य् आदि बोद्धव्यम् । तत्र च सर्वे तत्-तन्-मन्त्रा जल-गन्ध-पुष्प-दाने नमोऽन्ताः । बलि-दाने स्वाहान्ताः । पुनर् जल-दाने तु तृप्यताम् इत्य् अन्ता अवगन्तव्या इति दिक् । यथोदितम् इत्य् अस्याग्रेऽप्य् अनुवर्तनं कार्यम् ॥99॥

अथ होम-द्रव्यादि-परिमाणम्


कर्ष-मात्रं घृतं होमे शुक्ति-मात्रं पयः स्मृतम् ।

उक्तानि पञ्च-गव्यानि तत्-समानि मनीषिभिः ॥100॥

तत्-समं मधु-दुग्धान्नम् अक्ष-मात्रम् उदाहृतम् ।

दधि प्रसृति-मात्रं स्यात् लाजाः स्युः मुष्टि-संमिताः ॥101॥ इत्य् आदि ।


अथ नत्वाम्बु-पानार्थं प्रदायाचमनानि च ।

आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत् ॥102॥


अथ बलि-दानानन्तरं प्रणामं कृत्वा पानार्थं संस्कृतं जलं पश्चाद् आचमनार्ह्तं च जलं प्रदाय, तत्-तत्-प्रकारोऽप्य् अपेक्षितो नित्य-पूजा-प्रसङ्गे व्यक्तो भाव्य् एव । अम्बु-प्रदानानन्तरम् अन्यत् कृत्यं विष्वक्सेनाय नैवेद्यांश-प्रदानं भगवते च गण्डूषाद्य्-अर्पणम् आरभ्यात्मार्पणान्तं सर्वं समापयेत् । तच् चाग्रे नित्य-पूजा-प्रसङ्गे लेख्य-प्रकारेणैवेत्य् अर्थः ॥102॥

अथ गुरु-शिष्य-नियमादिः


व्रत-स्थं वाग्-यतं शिष्यं प्रवेश्याथ यथा-विधि ।

तद्-देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम् ॥103॥


अथानन्तरम् उपवास-परं मौनिनं शिष्यं पूर्व-शिष्यैः प्रवेश्य । यथाविधीति प्रणामं कारयित्वा प्रोक्षणी-वारिणास्त्र-मन्त्रेण तं सम्प्रोक्ष्य किञ्चित् पञ्च-गव्य-प्राशनं कारयित्वा च तद्-देहे मातृकाङ्गानि मातृकां च न्यस्य ध्यान-पूर्वां मातृकां तस्मै गुरुर् उपदिशेद् इत्य् अर्थः ॥103॥


देवं सावरणं कुम्भ-गतं चानुस्मरन् गुरुः ।

जप्त्वाष्टोत्तर-साहस्रं शयीत प्राश्य किंचन ॥104॥


यथाविएधीत्य् अनुवर्तत एव । अतश् च आवरण-सहितं भगवन्तं तत्-स्थापित-कलस-गतं चिन्तयन् सन् तत्-कलस-जलं स्पृष्ट्वाष्टोत्तर-सहस्रं जप्त्वा पुष्पाञ्जलिं कृत्वाभिवन्द्य पञ्चगव्यादिकं किञ्चित् प्राश्य दीक्षा-सम्बन्धि-क्रिया-काण्डादिकं चानुसन्दधानः पवित्र-शय्यायां शयनं कुर्याद् इत्य् अर्थः ॥104॥


दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् ।

गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥105॥


शिष्योऽपि मातृकोपदेशं प्राप्य दर्भोपरि कृष्णाजिनोपविष्टः सन् मातृकां गुरुं च ध्यायन् मातृकां निद्रावशान्तं जपन् कृतोपवासः पूर्व-शिरस्क उत्तर-शिरस्को वा शयीतेति ॥105॥


इति पूर्व-दिन-कृत्यम् ।

अथ तद्-दिन-कृत्यानि


प्रातः-कृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् ।

हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि ॥106॥


प्रातः-कृत्यं प्रातः-स्नानम् आरभ्यात्मार्पणान्तं यावद् अशेषं कर्म समाप्य, कुम्भस्थं भगवन्तं पूर्ववद् अभ्यर्च्य होमं च तत्रैव कृत्वा बलिं च दत्त्वा बलि-दानानन्तरं यद् अन्यत् पानार्थ-जल-समर्पणादि कर्म आत्मार्पणान्तं सर्वम् एव पुनः कुम्भे कुर्याद् इत्य् अर्थः ॥106॥


संहार-मुद्रया कृष्णे संयोज्यावृत्ति-देवताः ।

तम् चामृत-मयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत् ॥107॥


आवरण-देवता गुरु-गणेश-व्यतिरिक्ता भवति । उद्वासनेन संयोज्य लीना इति विभाव्य तं च देवम् अमृत-मयं निष्कल-पूर्णानन्द-रूपेणावस्थितं ध्यात्वा विलापयेत् लीनत्वेन चिन्तयेत् ॥107॥


ध्वज-तोरण-दिक्-कुम्भ-मण्डपाद्य्-अधिदेवताः ।

सर्वा विभाव्य चिद्-रूपाः कुम्भे संयोज्य पूजयेत् ॥108॥


ध्वजादीनाम् अधिष्ठातृ-देवताः । आदि-शब्देन मण्डल-कुण्डादि ॥108॥


अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् ।

उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत् ॥109॥


अत इति गुरुं शिरस्य् उद्वास्याभ्यर्च्य गणेशं चाकाश उद्वास्याभ्यर्च्य यागावशिष्ट-द्रव्येण विष्वक्सेनं चाभ्यर्च्याकाश एवोद्वास्येत्य् अर्थः ॥109॥


कृतोपवासः शिष्योऽथ प्रातः-कृत्यं विधाय सः ।

शुक्ल-वस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥110॥


प्रातः-कृत्यं स्नानाद्यावश्यकं कर्म, स दीक्षार्थी शुक्ले वस्त्रे यस्य तथाभूतः सन्, सुशोभनो वेशोऽलङ्कारो यस्य तथाभूतः सन् । होमादि-कृतो विप्रान् गो-भूमि-वस्त्र-धान्यादि-द्रव्येण तोषयेत् ॥110॥


गुरुं च भगवद्-दृष्ट्या परिक्रम्य प्रणम्य च ।

दत्त्वोक्तां दक्षिणां तस्मै स्व-शरीरं समर्पयेत् ॥111॥


भगवद्-दृष्ट्या भगवान् एवायं साक्षाद् इत्य् एवं बुद्ध्येत्य् अर्थः । उक्तां शास्त्रेण, तथा हि—स्व-वित्तार्धं चतुर्थांशं दशांशं वाथ शक्तितः इति । एषा च गुरु-सन्तोषणार्था प्रथमा दक्षिणा चान्या मन्त्र-दानानन्तरं लेख्या ॥111॥


अथ दीक्षाङ्ग-पूजा


तथा च दशम-स्कन्धे [भा.पु. 10.80.41]—


इयद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् ।

यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥112॥


निष्कृतं प्रत्युपकारः । सर्वेषाम् अर्थानाम् आत्मनश् चार्पणम् ॥112॥

अथाभिषेचन-विधिः


यागालयाद् उत्तरस्याम् आशायां स्नान-मण्डपे ।

पीठे निवेश्य तं शिष्यं कारयेच् छोषणादिकम् ॥113॥


गुरु-कृत्यं लिखति—यागेत्य् आदि षड्भिः । आशायां दिशि । अत्र चायं विधिर् द्रष्टव्यः—गोमयादिनोपलिप्ते विविक्ते वितानाद्य्-अलङ्कृते मण्डपे पद्म-स्वस्तिकादिकम् उद्धृत्य तत्र पीठं स्थापयित्वा तस्मिंश् च शिष्यं पूर्वाभिमुखम् उपवेश्य स्वयं च तद्-अभिमुखम् उपविश्य शोषण-दहन-प्लावनादि-रूपां भूत-शुद्धिं तस्य कारयेद् इति ॥113॥


पीठ-न्यासान्तम् अखिलं मातृकान्यास-पूर्वकम् ।

न्यासं शिष्य-तनौ कृत्वा पीठ-मन्त्रेण पूजयेत् ॥114॥


पूजयेत् तद्-देह एव भगवन्तम् उद्दिश्य पुष्पाञ्जलिं कुर्याद् इत्य् अर्थः ॥114॥


स-दूर्वाक्षत-पुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् ।

निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥115॥


दूर्वाक्षत-पुष्प-सहितां गोरोचनाम् । तया तिलकं तस्य कारयेद् इति केचिद् आहुः । तस्य शिष्यस्यान्तिके कलसं पूर्व-संस्कृत-कुम्भं विश्वस्त-साधु-जन-हस्तेन नयेत् । आदि-शब्देन विप्राशीर्वाद-मङ्गल-घोष-गीत-कीर्तनादि ॥115॥


श्री-कृष्णम् अथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा ।

नीराज्य शिष्यं तन्-मूर्ध्नि न्यसेत् तत्-पल्लवादिकम् ॥116॥


अथानन्तरं हे भगवन् मदीयान्तःकरणे सन्निधि-विशेषं कृत्वा शिशोर् अस्य साधु-गुण-सम्पन्नस्यानुग्रहं कर्तुम् अर्हसीति सम्प्रार्थ्य । स्वयम् उत्तराभिमुखो वाम-हस्तेन कुम्भं धारयन् । कुम्भ-मुख-वर्ति-वस्त्रेण शिष्यं नीराज्य । तत्-कुम्भ-मुखस्थ-पल्लवादिकं शिष्यस्य मस्तकेऽर्पयेद् इति विधिर् अत्र द्रष्टव्यः ॥116॥


तद् उक्तम्—

विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् ।

शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥117॥


तद् एवाभिव्यञ्जयति—विधिवद् इति । सुर-द्रुमान्—कुम्भ-मुख-न्यस्तान् अश्वत्थ-पल्लवान् इत्य् अर्थः ॥117॥


ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूल-मन्त्रतः ।

विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन् ॥118॥


वार-त्रयं मूल-मन्त्रेण प्रथमं प्रोक्ष्य पशात् कुम्भं तं कराभ्यां गृहीत्वा तज्जलेन शिष्यस्य सर्वाङ्गं पूरयन् मूर्धन्य् अभिषेकं कुर्याद् इत्य् अर्थः । मनून् मन्त्रान् ॥118॥

अथाभिषेक-मन्त्राः


वशिष्ठ-संहितायाम्—


सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्म-विष्णु-महेश्वराः ।

वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥119॥

प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते ।

आखण्डलोऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥120॥

वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः ।

ब्रह्मणा सहिता ह्य् एते दिक्-पालाः पान्तु वः सदा ॥121॥

कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः ।

बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना ॥122॥

एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः ।

देव-दानव-गन्धर्वा यक्ष-राक्षस-पन्नगाः ॥123॥

ऋषयो मुनयो गावो देव-मातर एव च ।

देव-पत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥124॥


दानवा दनोः पुत्राः दैत्या दितेः पुत्रा इति भेदः ॥123-124॥


अस्त्राणि सर्व-शस्त्राणि राजानो वाहनानि च ।

औषधानि च रत्नानि कालस्यावयवाश् च ये ॥125॥


अस्त्राणि शरादीनि । शस्त्राणि खड्गादीनि ॥125॥


सरितः सागराः शैलास् तीर्थानि जलदा नदाः ।

एते त्वाम् अभिषिञ्चन्तु धर्म-कामार्थ-सिद्धये ॥126॥


अथ मन्त्र-कथन-विधिः


परिधायांशुके शिष्य आचान्तो याग-मण्डपे ।

गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे ॥127॥


अंशुके वस्त्र-युग्मं, नवं सितं परिधाय स्नान-वासोऽस्पृशन् कृताचमनः सन् । भक्त्या नत्वेति—भगवद्-बुद्ध्या बहुशोऽष्टाङ्ग-प्रणामं सपाद-ग्रहणं कृत्वेत्य् अर्थः । गुरोस् तस्य पूर्वाभिमुखम् उपविष्टस्य प्राग् एव कृत-प्राणायाम-षड्-अङ्ग-न्यासादिकस्य दक्षिण-भागे तद्-एक-चित्तोऽभिमुखो बद्धाञ्जलिः सन् उपविशेद् इति ज्ञेयम् ॥127॥


गुरुः समर्प्य गन्धादीन् पुरुषाहार-संमितम् ।

निवेद्य पायसं कृष्णे कुर्यात् पुष्पाञ्जलिं ततः ॥128॥


आदि-शब्देन पुष्प-धूपादीन् ॥128॥


साम्प्रदायिक-मुद्रादि-भूषितं तं कृताञ्जलिम् ।

पञ्चाङ्ग-प्रमुखैर् न्यासैः कुर्यात् श्री-कृष्ण-साच्-छिशुम् ॥129॥


साम्प्रदायिकं गुरु-परम्परा-सिद्धम् । मुद्रा तिलक-मालादि स्वर्णाङ्गुलीयकादि च तेन भूषितम् । शिशुं निज-शिशुत्वेन वर्तमानम् इति स्नेह-विषयता सूचिता । तं शिष्यम् । श्री-कृष्ण-सात् श्री-कृष्णाय समर्पयेत् ॥129॥


न्यस्य पाणि-तलं मूर्ध्नि तस्य कर्णे च दक्षिणे ।

ऋष्य्-आदि-युक्तं विधिवन् मन्त्रं वार-त्रयं वदेत् ॥130॥

दीर्घ-मन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् ।

गुरु-दैवत-मन्त्रैक्यं शिष्यस् तं भावयन् पठेत् ॥131॥


तस्य शिष्यस्य मूर्ध्नि स्व-कर-तलं निधाय । विधिवद् इत्य् अत्रायं विधिर् द्रष्टव्यः । निमीलित-नयनं शिष्यं पटान्तरित उपविष्टो गुरुर् इदं वदेत्—दिव्य-दृष्ट्या भगवन्तम् अवलोकय इति । ततः सुवर्ण-शलाकया तं वक्षसि स्पृशेत् । अथ शिष्यो महा-फलम् एकं दत्त्वा वदेद् इदं—मयि प्रसीद लोचनाभ्यां विलोकय इति । अज्ञान-तिमिरान्धस्य इत्य् आदि पठेच् च । अथोन्मीलित-नयनस्य शिष्यस्य तनौ भगवन्तम् आविर्भूतं भावयन् गन्धादिभिर् अलङ्कृत्य पञ्चोपचारैश् च सम्पूज्य सुमुहूर्ते गीत-वाद्यादि-मङ्गल-घोषेण शिष्यस्य शिरसि कर-तलं न्यस्य ऋषि-च्छेदो देवतादिकम् उपदिश्य मूल-मन्त्रं वार-त्रयं दक्षिण-कर्णे ब्रूयाद् इति । आ सम्यक् ग्रहणं यावत् शिष्येण मन्त्रो यावता धृतो भवेत् तावद् वारं पठेद् इत्य् अर्थः । गुरुश् च देवता च मन्त्रश् च तेषाम् ऐक्यं चिन्तयन् तं मन्त्रम् उच्चारयेत् ॥131॥


साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे ।

करेऽर्पयेद् वदन् मन्त्रोऽयं समोऽस्त्व् आवयोर् इति ॥132॥


इतः-परम् अयं मन्त्रो मम तव च समोऽस्तु तुल्य-फलदो भवत्व् इत्य् एतद् वदन् ॥132॥


स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः ।

आगतां भावयेच् छिष्यो धन्योऽस्मीति विशेषतः ॥133॥


स्वस्माद् गच्छन्तीं मन्त्रात्मिकां विद्याम् । धन्योऽस्मीति च विशेषतो भावयेत् ॥133॥


महा-प्रसादं शिष्याय दत्त्वा तत्-पायसं गुरुः ।

निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥134॥

गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् ।

अष्टोत्तर-शतं जप्त्वा समयान् शृणुयात् ततः ॥135॥


तद् भगवन्-निवेदितं पुरुषाहार-परिमितं महा-प्रसाद-रूपं पायसं दत्त्वा । शुभाशिषः—आयुर् आरोग्यम् ऐश्वर्यम् अविनाशः स्वयं जयः । सौभाग्यं च—पुनश् चायुर् युष्माकं चास्तु सर्वदेत्य् आद्य् उक्ताः । जप्त्वा आवर्त्य, ततस् तस्माद् गुरोः सकाशात् समयान् आचारान् न्यास-ध्यानादीन् अन्यान् अपि वैष्णव-धर्मान् शृणुयात् ॥134-135॥

अथ समयाः


श्री-नारद-पञ्चरात्रे—


स्व-मन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि ।

गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥136॥

वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः ।

पूजनं च यथा-शक्ति तान् आपन्नांश् च पालयेत् ॥137॥


शास्त्रं श्री-भागवतादि पूजादि-सम्बन्धि वा, आपन्नान् आपद्-गतान् सतः ॥136-137॥


प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् ।

निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा ॥138॥


प्राप्तं निर्माल्यादि । अत एवोक्तं तत्रैव प्रायश्चित्त-प्रकरणे—

विष्णोर् निवेदितं प्राप्य निक्षिपेत् यत्र कुत्रचित् ।

अयोग्यस्याथवा दद्यात् सोऽयम् अष्ट-शतं जपेत् ॥ इति ॥138॥


सोम-सूर्यान्तर-स्थं च गवाश्वत्थाग्नि-मध्यगम् ।

भावयेद् दैवतं विष्णुं गुरु-विप्र-शरीरगम् ॥139॥

यत्र यत्र परिवादो मात्सर्याच् छ्रूयते गुरोः ।

तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम् ॥140॥

यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद ।

नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥141॥


विभोः भगवतः ॥141॥


प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ।

प्रभाते च प्रवासे च स्व-मन्त्रं बहुशः स्मरेत् ॥142॥

स्वप्ने वाक्षि-समक्षं वा आश्चर्यम् अतिहर्षदम् ।

अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना ॥143॥


पञ्चरात्रान्तरे—


समयांश् च प्रवक्ष्यामि संक्षेपात् पञ्चरात्रकात् ।

न भक्षयेन् मत्स्य-मांसं कूर्म-शूकरकांस् तथा ॥144॥


मत्स्य-मांसे निषिद्धेऽपि पुनः कूर्मादि-निषेधः कदाचिद् रोगादिना मांसाशिनोऽप्य् अवश्यं तद्-वर्जनाय ॥144॥


कांस्य-पात्रे न भुञ्जीत न प्लक्ष-बट-पत्रयोः ।

देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् ।

न सोपानत्क-चरणः प्रविशेद् अन्तरं क्वचित् ॥145॥


देवागार इत्य् अग्रेऽप्य् अनुवर्तत एव । ततश् च अन्तरं देवागाराभ्यन्तरम् इत्य् अर्थः । क्वचित् कदाचिद् अपि । यद् वा, कस्मिंश्चिद् अपि देवागारे ॥145॥


एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि ।

जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥146॥


विशेषाद् इति अन्य-तिथिभ्यो विशेषेण एकादश्यां तत्रापि विशेषतो जागरणेनार्चयेद् इत्य् अर्थः ॥146॥


सम्मोहन-तन्त्रे च—


गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः ।

गोपयेच् च निजं मन्त्रं गोपयेन् निज-मालिकाम् ॥147॥ इति ।


चतुर्-युक्-शत-सङ्ख्येषु प्राग् गुरोः समयेषु च ।

शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते ॥148॥


समय-श्रवणे मतान्तरं लिखति—चतुर्युग् इति । प्राक् प्रथमं गुरोः सकाशाद् अङ्गीकृतेष्व् एव ॥148॥


तथा च विष्णु-यामले—

गुरुः परीक्षयेच् छिष्यं संवत्सरम् अतन्द्रितः ।

नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम् ॥149॥


विहितान् विधेयान् इत्य् अर्थः । चतुर्युक्तशतम् ॥149॥


ब्राह्मे मुहूर्त उत्थानं महा-विष्णोः प्रबोधनम् ।

नीराजनं च वाद्येन प्रातः-स्नानं विधानतः ॥150॥

विशुद्धाहत-युग्-वस्त्र-धारणं देवतार्चनम् ।

गोपी-चन्दन-मृत्स्नायाः सर्वदा चोर्द्ध्व-पुण्ड्रकम् ॥151॥


विशुद्धं च पवित्रम् । आहतं च नूतनम् । पाठान्तरे विशुद्धेन जनेनाहृतम् आनीतं यत् युग्-वस्त्रं वस्त्र-युग्मं तस्य धारणम् । देवताया निजेष्ट-दैवतस्य अर्चनं तर्पणादिना जले पूजनम् । पाठान्तरेऽपि स एवार्थः ॥151॥


पञ्चायुधानां विधृतिश् चरणामृत-सेवनम् ।

तुलसी-मणि-मालादि-भूषा-धारणम् अन्वहम् ॥152॥

शालग्राम-शिला-पूजा प्रतिमासु च भक्तितः ।

निर्माल्य-तुलसी-भक्षस् तुलस्य-वचयो विधेः ॥153॥


शालग्राम-शिलायां पूजा प्रतिमासु च पूजयेत्य् एष एको नियमः । निर्माल्य-तुलस्या भक्षः भक्षणं । भूषेति वा पाठः । भूषणत्वेन मस्तकादौ धारणम् इत्य् अर्थः । विधेर् यथाविधीत्य् अर्थः ॥153॥


विधिना तान्त्रिकी सन्ध्या शिखा-बन्धो हि कर्मणि ।

विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया ।

महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः ॥154॥


शक्त्यां शक्तौ सत्याम् । शक्त्येति पाठेऽपि स एवार्थः । एवम् अग्रेऽपि ॥154॥


विष्णु-भक्त्य्-अविरोधेन नित्य-नैमित्तिकी क्रिया ।

भूत-शुद्ध्य्-आदि-करणं न्यासाः सर्वे यथा-विधि ॥155॥


या विष्णु-भक्त्या सह विरुद्धा न भवतीत्य् अर्थः । पाठान्तरं स्पष्टम् ॥155॥


नवीन-फल-पुष्पादेर् भक्तितः संनिवेदनम् ।

तुलसी-पूजनं नित्यं श्री-भागवत-पूजनम् ॥156॥

त्रि-कालं विष्णु-पूजा च पुराण-श्रुतिर् अन्वहम् ।

विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम् ॥157॥


पुराणानां श्री-भागवतादीनां श्रुतिः श्रवणम् ॥156-157॥


सर्वेषां पुण्य-कार्याणां स्वामि-दृष्ट्या प्रवर्तनम् ।

गुर्व्-आज्ञा-ग्रहणं तत्र विश्वासो गुरुणोदिते ॥158॥


स्वामि-दृष्ट्या भगवद्-आज्ञा-बुद्ध्या । यथा नियुक्तोऽस्मि तथा करोमीति बुद्ध्या वा । यद् वा, स्वामीति-बुद्ध्या दास-भावेनेत्य् अर्थः ॥158॥


यथा-स्व-मुद्रा-रचनं गीत-नृत्यादि भक्तितः ।

शङ्खादि-ध्वनि-माङ्गल्य-लीलाद्य्-अभिनयो हरेः ।

नित्य-होम-विधानं च बलि-दानं यथा-विधि ॥159॥


यथास्वं निज-मन्त्र-देवतानुसारेण मुद्राणां रचनं बन्धनम् । तथा स्वेति पाठेऽपि स एवार्थः ॥159॥


साधूनां स्वागतं पूजा शेष-नैवेद्य-भोजनम् ।

ताम्बूल-शेष-ग्रहणं वैष्णवैः सह सङ्गमः ॥160॥

विशिष्ट-धर्म-जिज्ञासा दशम्यादि-दिन-त्रये ।

व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥161॥

पर्वयात्रादि-करणं वासराष्टक-सद्-विधिः ।

विष्णोः सर्वर्तु-चर्या च महाराजोपचारतः ॥162॥


स्वागतं पूजा चेत्य् एक एव नियमः । विशेषतो धर्मस्य वैष्णव-कृत्यस्य । यद् वा, विशिष्ट-धर्मस्य भगवद्-धर्मस्य जिज्ञासा । दशम्यादि-दिन-त्रयेषु दशम्य्-एकादशी-द्वादशीषु यद्-व्रतं च भक्षणादि-नियमस् तस्मिन् नियमेन निश्चयेन स्वास्थ्यं श्रद्धया स्थैर्यम् इत्य् अर्थः । पर्व जन्माष्टम्यादि-महोत्सवः । यात्रा देवालयादि-गमनं, आदि-शब्देन तुलसी-पुष्प-वाटिकादि-तत्-तद्-विधानं । वासराष्टकंअष्ट महा-द्वादश्यः । तस्य सद्-विधिः सत्कारः । यथा-विधि प्रतिपालनम् इत्य् अर्थः । सर्वेषु ऋतुषु वसन्तादिषु चर्या तत्-तत्-कालीन-पुष्पादिभिः परिचर्या दोलान्दोलनादि-क्रिया वा । सा च महाराजोपचारतः शक्तौ सत्याम् इति ज्ञेयम् ॥160-162॥


सर्वेषां वैष्णवानां च व्रतानां परिपालनम् ।

गुराव् ईश्वर-भावश् च तुलसी-सङ्ग्रहः सदा ॥163॥

शयनाद्य्-उपचारश् च रामादीनां च चिन्तनम् ॥164॥


शयनं शय्या । आदि-शब्दात् पाद-संवाहनादिः । तत्-तद्-रूपो वा उपचारः । रामादीनां चिन्तनं—

रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।

शयने यः स्मरेन् नित्यं दुःस्वप्नः तस्य नश्यति ॥ इत्य् आद्य् उक्तेः ॥164॥


सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना ।

तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥165॥


अधुना वर्ज्यान् द्विपञ्चाशन् नियमान् आह—सन्ध्ययोर् इत्य् आदिना सदेत्य् अन्तेन । तथा-शब्देन नैवेति सर्वत्राग्रेऽप्य् अनुवर्ण्यते ॥165॥


गुर्व्-अग्रे पाद-विस्तार-च्छायाया लङ्घनं गुरोः ।

शक्तौ स्नान-क्रिया-हानिर् देवतार्चन-लोपनम् ॥166॥

देवतानां गुरूणां च प्रत्युत्थानाद्य-भावनम् ।

गुरोः पुरस्तात् पाण्डित्यं प्रौढ-पाद-क्रिया तथा ॥167॥


प्रत्युत्थानाद्नाम् अभावनम् अकरणम् इत्य् अर्थः । प्रौढ-पाद-लक्षणम् उक्तम्—

आसनारूढ-पादस् तु जानुनोर् वाथ जङ्घयोः ।

कृतावसक्थिको यस् तु प्रौढ-पादः स उच्यते ॥167॥


अमन्त्र-तिलकाचामो नीली-वस्त्र-विधारणम् ।

अभक्तैः सह मैत्र्य्-आदि असच्-छास्त्र-परिग्रहः ।

तुच्छ-सङ्ग-सुखासक्तिर् मद्य-मांस-निषेवणम् ॥168॥


मन्त्रं विना तिलकं आचामश् चाचमनम् इति । द्वाभ्याम् एक एव नियमः ॥168॥


मादकौषध-सेवा च मसुराद्य्-अन्न-भोजनम् ।

शाकं तुम्बी कलञ्जादि तथाभक्तान्न-सङ्ग्रहः ।

अवैष्णव-व्रतारम्भस् तथा जप्यम् अवैष्णवम् ॥169॥


आदि-शब्देन दग्धान्नादि । आदि-शब्दात् वृन्ताकादि । अभक्तान् अवैष्णवात् अन्नस्य सङ्ग्रहः परिग्रहः । सङ्ग्रह-शब्देन क्षुत्-पीडयोदर-भरण-मात्रान्न-ग्रहणम् अनुज्ञातम् ॥169॥


अभिचारादि-करणं शक्त्या गौणोपचारकम् ।

शोकादि-पारवश्यं च दिग्-विद्धैकादशी-व्रतम् ॥170॥

शुक्ला-कृष्णाविभेदश् चासद्-व्यापारो व्रते तथा ।

शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥171॥


दिग् दशमी-व्रते असद्-व्यापारः द्यूत-क्रीडादि ॥170-171॥


द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा ।

तत्र विष्णोर् दिवा-स्नानं श्राद्धं हर्य्-अनिवेदितैः ॥172॥


तत्र द्वादश्याम् ॥172॥


वृद्धाव् अतुलसी-श्राद्धं तथा श्राद्धम् अवैष्णवम् ।

चरणामृत-पानेऽपि शुद्ध्य्-अर्थाचमन-क्रिया ॥173॥


वृद्धौ वृद्धि-श्राद्धे । तुलसीं विना श्राद्धम् । अवैष्णवं वैष्णव-जन-रहितं भगवद्-अनिवेदितान्नादि-विहितं वा चरणामृत-पाने सत्य् अपि शुद्ध्य्-अर्थम् इतर-जल-पान-विहिताचमनं यथा कथञ्चित् पूर्वजात-शुद्धेः पावित्र्यायाचमनम् इत्य् अर्थः ॥173॥


काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् ।

पूजा-कालेऽसद्-आलापः कर-वीरादि-पूजनम् ॥174॥


कर-वीर-शब्देन गृह-कर-वीरम् । आदि-शब्दाच् चार्कादि ज्ञेयम् । तेन यद् भगवतः पूजनं तत् ॥174॥


आयसं धूप-पात्रादि तिर्यक्-पुण्ड्रं प्रमादतः ।

पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चल-चित्ततः ॥175॥


प्रमादतोऽपि ॥175॥


एक-हस्त-प्रणामादि अकाले स्वामि-दर्शनम् ।

पर्युषितादि-दुष्टानाम् अन्नादीनां निवेदनम् ॥176॥


आदि-शब्देन एक-प्रदक्षिणादि । यद्यपि एतत् सर्वम् अग्रे लेख्य-तत्-तत्-प्रकरणे विशेषतोऽभिव्यक्तं भावि । तथापि सुख-बोधायात्र किञ्चिद् विवृतम् ॥176॥


सङ्ख्यां विना मन्त्र-जपस् तथा मन्त्र-प्रकाशनम् ।

सदा शक्त्यां मुख्य-लोपो गौण-काल-परिग्रहः ॥177॥


शक्त्यां शक्तौ सत्यम् अपि । कदासक्त्येति-पाठे कुत्सित-कर्माद्य्-अभिनिवेशेन मुख्य-कालस्य लोपः । अत एव गौण-कालस्य परिग्रह इत्य् एक एव नियमः ॥177॥


प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा ।

चतुः-शतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः ॥178॥

अङ्गीकारे कृते बाढं तन्-नीराजन-पूर्वकम् ।

देव-पूजां कारयित्वा दक्ष-कर्णे मन्त्रं जपेत् ॥179॥ इति ।


बाढम् अङ्गीकारे शिष्येण तेषां स्वीकारे कृते सति, तस्य शिष्यस्य नीराजन-पूर्वकम् ॥179॥


ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् ।

तत्-पाद-पङ्कजं शिष्यः प्रतिष्ठाप्य स्व-मूर्धनि ॥180॥


तस्य गुरोः पाद-पङ्कजं स्वीय-मूर्धनि प्रतिष्ठाप्य चिरं भक्त्या निधाय ॥180॥


अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्-यजनं तथा ।

साष्टं सहस्रं तन्-मन्त्रं स्व-शक्त्य्-अक्षतये जपेत् ॥181॥

शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः ।

दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत् ॥182॥


तम् उपदिष्टं मन्त्रम् अष्टोत्तर-सहस्र-वारान् जपेत् । स्व-शक्तेः अक्षतये अहानये स्व-सामर्थ्य-रक्षणार्थम् इत्य् अर्थः । तत् दीक्षार्थानीतं मण्डप-स्थितं कुम्भादिकं सर्वम् एव द्रव्यम् । अन्यच् च मन्त्र-दक्षिणादि-रूपम् । तद् उक्तं—

प्रकारान्तरम् आलम्ब्य गुरुं यत्नेन तोषयेत् ।

गुरु-पुत्र-कलत्रादींस् तोषयेत् कनकादिभिः ॥ इति ।

विप्रान् ऋत्विजोऽन्यान् सद्-ब्राह्मणान् शक्त्या सम्यक् पूजयित्वा ॥181-182॥


श्री-गुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः ।

तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥183॥

इति दीक्षा-विधानेन यो मन्त्रं लभते गुरोः ।

स भाग्यवान् चिरञ्जीवी कृत-कृत्यश् च जायते ॥184॥


समेधितः सम्यग् वर्धितः । इति अनेनोक्तेन । गुरोः सकाशात् ॥183-184॥


तथा च संमोहन-तन्त्रे श्री-शिवोमा-संवादे—


एवं यः कुरुते मर्त्यः करे तस्य विभूतयः ।

अतः परं महा-भागे नान्यत् कर्मास्ति भूतले ।

यस्याचरण-मात्रेण साक्षात् कृष्णः प्रसीदति ॥185॥


एवम् उक्त-प्रकारेण, हे महाभागे देवि ॥185॥


प्रायः प्रपञ्च-सारादाव् उक्तोऽयं तान्त्रिको विधिः ।

दीक्षाया लिख्यते दिव्यो विधिः पौराणिकोऽधुना ॥186॥


अयं लिखितो यो दीक्षा-विधिः स प्रायस् तान्त्रिकः । यतः प्रपञ्चसारादौ तन्त्रोक्तानुसारिणि ग्रन्थे उक्तः । तथा च क्रम-दीपिकायाम्प्रपञ्चसारादौ-प्रथितात्र दीक्षेत्य् आदि । दिव्य इति पुराणानां माहात्म्य-विशेषात् । तथा च पाद्मे श्री-शिव-पार्वती-संवादे—वेदार्थाद् अधिकं मान्यं पुराणार्थं च भामिनि इति । यद् वा, निज-प्रियतमां श्री-धरणीं प्रति पृथ्वी-समुद्धारकेण श्री-भगवता साक्षाद्-उक्तत्वात् ॥186॥


अथ वराह-पुराणोक्त-दीक्षा-विधिः


इदानीं शृणु मे देवि पञ्च-पातक-नाशनम् ।

यजनं देव-देवस्य विष्णोः पुत्र-वसु-प्रदम् ॥187॥

इह जन्मनि दारिद्र्य-व्याधि-कुष्ठादि-पीडितः ।

अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि ।

तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम् ॥188॥


हे देवि धरणि यजनं पूजा-विधिम् । यद् यदि स्वयम् एवायं भगवान् विष्णुस् तथापि परम-विनयादिना आत्मानं साक्षाद् अनिर्दिशन् विष्णोर् इत्य् उक्तवान् । एवम् अग्रेऽपि बोद्धव्यम् ॥187-188॥


दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् ।

नारायणं परं देवं यः पश्यति विधानतः ॥189॥


कुतो लक्ष्म्य्-आदिकं भवति ? तदाह—दृष्ट्वेति द्वाभ्याम् । मण्डले सर्वतोभद्रादौ दर्शन-प्रकारम् एवाह—नारायणम् इति । नवनाभे चक्रे षोडशारेऽष्ट-पत्रं वेत्य् अर्थः । एतच् चाग्रे व्यक्तं भावि । आचार्योपदिष्टं मन्त्र-मूर्तिं देवं यः पश्यति मन्त्रं सम्यक् जानाति । तस्य लक्स्ंयादिकं सद्य एव भवतीत्य् अर्थः ॥189-190॥


पूजितं नव-नाभे तु षोडशाब्ज-दले तथा ।

आचार्य-दर्शितं देवं मन्त्र-मूर्तिम् अयोनिजम् ॥190॥

कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः ।

सर्वासु च यजेद् देवं द्वादशीषु विधानतः ॥191॥

सङ्क्रान्तौ च महाभागे चन्द्र-सूर्य-ग्रहेऽपि वा ।

यः पश्यति हरिं देवं पूजितं गुरुणा शुभे ।

तस्य सद्यो भवेत् तुष्टिः पाप-ध्वंसोऽप्य् अशेषतः ॥192॥


दीक्षा-कालम् आह—कार्त्तिक इति सार्धेन । शुद्धायां शुक्लायाम् । सर्वास्व् इति मार्गशीर्ष्-माघादि-चतुष्टय श्रावणाश्विनानां शुक्ला-द्वादशीषु चेति ग्रन्थान्तरानुसारतो ज्ञेयम् । तथा सङ्क्रान्ताव् इति । तत्-तन्-मास-saìkåäntiñv अपीत्य् अर्थः । एवम् अग्रेऽपि बोद्धव्यम् ॥191-192॥


स सामान्यो हि देवानां भवतीति न संशयः ॥193॥


देवानां ब्रह्मादीनां सामान्यः सदृश इत्य् अर्थः ॥193॥


ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परीक्षणम् ।

संवत्सरं गुरुः कुर्याज् जाति-शौच-क्रियादिभिः ॥194॥


दीक्षाधिकारिण आह—ब्राह्मणेति सार्ध-द्वयेन । भक्तानाम् इति पाठेऽपि सेवकानां शूद्राणाम् इत्य् अर्थः ॥194॥


उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् ।

तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् ।

संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम् ॥195॥


उपसन्नान् निकटागतान् प्रति, ततः संवत्सरानन्तरम् एव, जात्यादि ज्ञात्वा दीक्षाया योग्या अयोग्या वेति मनसा विचारयेत् । यद् वा, सहवासादिना निकट-वर्तिनः सतस् तान् ज्ञात्वा व्यवहारादिना परीक्ष्य हृदयेन परीक्ष्य हृदयेन बुद्ध्या अवधारयेत्, दीक्षायोग्यत्वेन निश्चिनुयात् । यद् वा, उपसन्नान् कृतोपसत्तिकान् दीक्षाधिकारिण इति दृढं जानीयाद् इत्य् अर्थः । उपपन्नान् इति पाठेऽपि तथैवार्थः । भक्तिमतो भक्ति-युक्तान् आत्मनः स्वान् प्रति परमेश्वरं गुरुं ज्ञात्वा । यद् वा, षष्ठ्य्-अन्तम् एव पद-द्वयं । ततश् च भक्तिमत इत्य् आत्मनो विशेषणं । यद् वा, भक्त्मन्तः प्रीति-युक्ताः सन्तः । गुरुम् आत्मनः परमेश्वरं ज्ञात्वा । ततश् च भक्तिमत इत्य् आर्षम् ॥195॥


संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥196॥


तेषु यः परीक्षितः शिष्यः स प्रसादयेत् ॥196॥


भगवंस् त्वत्-प्रसादेन संसारार्णव-तारणम् ।

इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन ॥197॥


तत्-प्रकारम् एवाह—भगवन्न् इति । इच्छाम इति बहुत्वं निज-पुत्राद्य्-अपेक्षया ॥197॥


एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः ।

अभ्यर्च्य तद्-अनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥198॥

क्षीर-वृक्ष-समुद्भूतं मन्त्रितं परमेष्ठिना ।

भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥199॥


अभ्यर्थ्य प्रार्थ्य अभ्यर्च्य धनादिना संमान्य तेन गुरुणानुज्ञातः सन्, कार्तिकस्य दशम्यां क्षीर-युक्त-वृक्षोद्भूतां दन्त-काष्ठं परमेष्ठिना मूल-मन्त्रेण मन्त्रितं सायं सन्ध्यानन्तरं भक्षयित्वा देवालये भूमै शयीत ॥198-199॥


स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः ।

ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः ।

एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत् ॥200॥


तद्वद् इति । स्वप्नानुसारेणेत्य् अर्थः । तद् उक्तम्—

क्रूर-स्वप्नेऽधमा दीक्षादुष्त-स्वप्ने तु मध्यमा ।

उत्तम-स्वप्न-पूर्वा तु दीक्षा सर्वोत्तमा मता ॥ इति ॥200॥


गुरुश् च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् ।

लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः ॥201॥

षोडशारं लिखेच् चक्रं नव-नाभम् अथापि वा ।

अष्ट-पत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः ॥202॥


कल्पितायां संस्कृतायां, वर्तयेत् विरचयेत्, विधानत इति । पुण्याहं स्वस्त्य्-आदिकं वाचयित्वेत्य् आदिकं बोद्धव्यम् । एवम् अग्रेऽप्य् अस्य पदस्यानुवर्तनाद् विज्ञेयम् इति दिक् । पञ्च-वर्णेन रजसा यथा-शोभनं लिखेत् ॥201-202॥


नेत्र-बन्धं प्रकुर्वीत सित-वस्त्रेण यत्नतः ।

वर्णानुक्रमतः शिष्यान् पुर्ष्प-हस्तान् प्रवेशयेत् ॥203॥


शुक्ल-वस्त्रेण नेत्र-बन्धं शिष्याणां कुर्यात् । शिष्याणां प्रवेशनं च मण्डलान्तः-स्थापित-कलसेषु भगवतैन्द्रादीनां च पूजानन्तरम् एव ज्ञेयम् ॥203॥


नव-नाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः ।

तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत् ॥204॥


वर्णकैः पञ्च-वर्णैश् चूर्णादिभिः । इन्द्रम् ऐन्द्र्यां पूजयेद् इत्य् अत्र दिङ्-मण्डले च विन्यस्येत्य् आदि-वक्ष्यमाण-वचनतो ग्रन्थानुसारतश् चैवं विधानं ज्ञेयम् । नव-नाभ-मण्डले प्रागादि-क्रमेणाष्टषु दिक्ष्व् अष्ट-कलसान् । मध्ये चैकम् इत्य् एवं नव-कलसान् एकाकारानव्रणानुदध्य्-अक्षत-वस्त्र-युग्म-पुष्प-माला-गन्धालङ्कृतान् अन्तः-प्रक्षिप्त-पञ्च-पल्लव-सप्त-मृत्तिका-तीर्थोदक-परिपूरितान् उपरि-स्थापित-यव-शाल्य्-अन्यतर-पूर्ण-स-दीप-शराव-मुखान् यवानां ब्रीहीणां चोपरि विन्यस्यादौ मध्य-कलसे मूल-मन्त्रेण भगवन्तम् आवाहनादि-गन्ध-पुष्पान्तैर् उपचारैः सम्पूज्य पश्चाद् इन्द्रं पूर्वस्यां दिशि अग्न्य्-आदींश् च स्व-स्व-दिशि क्रमेण पूजयेद् इति ॥204॥


लोक-पालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः ।

यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् ।

वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥205॥


द्विजो गुरुः । न्यसेद् इति । तत्र स्थापित-कलसे आवाह्य पूजयेद् इत्य् अर्थः ॥205॥


धनदं चोत्तरे न्यस्य रुद्रम् ऐशान-गोचरे ।

सम्पूज्यैवं विधानेन दिक्-पत्रेषु विशेषतः ।

अधः-पत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम् ॥206॥


सम्पूज्य पूजयित्वा, विधानेनेत्य् उक्तेर् एवं ज्ञेयम्—व्याहृतिभिः शुक्लाक्षतैः इन्द्रागच्छेत्य् आदि-प्रयोगेनावाह्य प्रणवादिना चतुर्थी-नमोऽन्तेन तत्-तन्-नाम-मन्त्रेण स-शक्तिकान् स-परिवारान् सायुधान् सवाहनान् स-गन्ध-पुष्पाद्यैर् उपचारैः सम्पूज्येति विधानेनेति पदम् अग्रेऽप्य् अनुवर्तनीयम् ॥206॥


पूर्व-पत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा ।

अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा ।

पूजयेद् वासुदेवं तु सर्व-पातक-शान्तिदम् ॥207॥


ततो मध्यम-कलसस्यैव परितः पूर्व-दक्षिण-पश्चिमोत्तर-पत्रेषु श्री-सङ्कर्षण-प्रद्युम्नानिरुद्ध-वासुदेवान् क्रमेण तथैव पूजयेद् इत्य् आह—पूर्वेति सार्धेन ॥207॥


ऐशान्यां विन्यसेच् छङ्खम् आग्नेय्यां चक्रम् एव च ।

सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च ॥208॥

नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा ।

वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान् ॥209॥

धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् ।

श्रीवत्सं कौस्तुभं चैव देवस्य पुरतोऽर्चयेत् ॥210॥

एवं पूज्य यथा-न्यायं देवदेवं जनार्दनम् ।

दिङ्-मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः ।

वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥211॥


यथा-न्यायं यथोचितं पूज्य सम्पूज्य । तच् च क्रम-दीपिकाद्य्-अनुसारेण द्रष्टव्यम् ॥211॥


स्नापयेन् मुक्ति-कामांस् तु वैष्णवेन घटेन तु ।

श्री-कामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु ॥212॥

जय-प्रताप-कामांस् तु आग्नेयेनाभिषेचयेत् ।

मृत्युञ्जय-विधानेन याम्येन स्नापनं तथा ॥213॥

दुष्ट-प्रध्वंस्नायालं नैरृतेन विधीयते ।

शान्तये वारुण्येनाथ पाप-नाशाय वायवम् ॥214॥

द्रव्य-सम्पत्ति-कामस्य कौवरेण विधीयते ।

रौद्रेण ज्ञान-हेतुस् तु लोक-पाल-घटास् त्व् इमे ॥215॥


ततो धूप-दीपाद्यैर् अशेषैर् उपचारैर् भगवन्तम् इन्द्रादींश् च पूजयित्वा शिष्याय मण्डलं दर्शयित्वा पुष्पाञ्जलि-पूर्वकं प्रणामं कारयित्वा वैष्णवादिभिर् नवभिर् एव कलसैः शिष्यं स्नापयेद् इति ज्ञेयम् । तत्र च कलस-भेदेन फल-भेदम् आह—स्नापयेद् इति चतुर्भिः ॥212-215॥


एकैकेन नरः स्नातः सर्व-पाप-वर्जितः ।

भवेद् अव्याहत-ज्ञानः श्रीमांश् च पुरुषः सदा ॥216॥

किं पुनर् नवभिः स्नातो नरः पातक-वर्जितः ।

जायते विष्णु-सदृशः सद्यो राजाथवा पुनः ॥217॥


पुनश् चैकैकेन स्नानस्य फल-विशेषं समुचितैश् च तैर् महा-फलम् आह—एकैकेनेति द्वाभ्याम् ॥216-217॥


अथवा दिक्षु सर्वासु यथा-सङ्ख्येन लोकपान् ।

पूजयेत् स्व-स्व-नाम्ना तु षड्-भिन्नेन विधानतः ॥218॥


पूजायां पक्षान्तरम् आह—अथवेति । स्व-स्व-नाम्ना स्व-स्व-नाम-मन्त्रेण हृदयादि-क्रमेण षड्भिन्नेन इन्द्रादीनां षड्-अङ्ग-पूजा कार्येत्य् अर्थः ॥218॥


एवं सम्पूज्य देवांस् तु लोक-पालान् प्रसन्न-धीः ।

पश्चात् परीक्षितान् शिष्यान् बद्ध-नेत्रान् प्रवेशयेत् ॥219॥

आग्नेय-धारणा-दग्धान् वायुना विधूतांस् ततः ।

सोमेनाप्य् आयितान् पश्चाच् छ्रावयेन् नियमान् बुधः ॥220॥


अथ परिहित-शुक्ल-नव-वस्त्रं तादृग्-उत्तरीयम् आचान्तम् अलङ्कृतं शुक्ल-वस्त्र-बन्ध-नेत्रं शिष्यं मण्डलं प्रदक्षिणेन प्रवेश्य प्राङ्-मुखम् उपविष्टं तं वाय्व्-अग्नि-वरुण-बीजैः कृत-भूत-शुद्धिं प्रणतं प्रह्वी-भूतं समयान् श्रावयेद् इत्य् आह—एवम् इति द्वाभ्याम् । आग्नेय्या धारणया दग्धान् इति तद्-दग्धत्वं ध्यानेनैवेति ज्ञेयम् । एवम् अग्रेऽपि ॥219-220॥


na ninded अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च ।

रुद्रम् आदियम् अग्निं च लोक-पालान् ग्रहांस् तथा ।

वन्देत वैष्णवं चापि पुरुषं पूर्व-दीक्षितम् ॥221॥


समयान् एवाह—न निन्देद् इति सार्धेन । पूर्व-दीक्षितं दीक्षा-क्रमेण स्वस्मात् ज्येष्ठम् इत्य् अर्थः । ब्राह्मणादीनाम् एतेषां वन्दनादिना सम्माननैव कार्या, न तु कदाचिद् api ninded ity arthaù ||221||


एवं तु समयान् श्राव्य पश्चाद् धोमं तु कारयेत् ।

तत्त्वानि शिष्य-देहेषु विन्यस्य च विशोधयेत् ॥222॥

ओं नमो भगवते विष्णवे सर्व-रूपिणे हुं स्वाहा ॥223॥

षोडशाक्षर-मन्त्रेण होमयेज् ज्वलितानलः ।

गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत् ॥224॥

त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ ।

ततोऽपनीय दृग्-बन्धं पुरः शिष्यं निवेश्य च ।

प्रायः पूर्वोक्त-विधिना मन्त्रं तस्मै गुरुर् दिशेत् ॥225॥


श्राव्य श्रावयित्वा शिष्येण सहर्षं तद्-अङ्गीकारे कृते पश्चाद् धोमं कुर्यात् । तत्त्वानि विन्यस्य क्रम-दीपिकाद् युक्त-तत्त्व-न्यासादिकं कृत्वा तद्-देहात् विशोधयेत् । होम-विधिम् आह—षोडशेति सार्धेन होमयेत् होमं कुर्यात् । तत्-प्रकारम् एव शिष्यं विशिष्य दर्शयति—गर्भेति । आदि-शब्देन पुंसवन-सीमन्तोन्नयन-जातकर्म-नामकरणान्न-प्राशन-चौडोपनयन-स्नान-विवाहाख्याः संस्काराः । अत्र चायं प्रकारो ग्रन्थान्तरानुसारेण द्रष्टव्यः । षोडशार-चक्रेऽष्टदल-कमले वा पीठ-पूजां कृत्वावाहनादिभिर् उपचारैर् भगवन्तम् अभ्यर्च्य स्व-गृह्योक्त-विधिनाग्नि-स्थापनादि-कर्म पूर्व-लिखितवद्-विधायात्रोक्तेन षोडशाक्षर-मन्त्रेणाग्नेर् गर्भाधानादि-संस्कारान् कुर्यात् । तत्र च प्रत्येक-संस्कारम् आहुति-त्रयं जुहुयाद् इति । किं च, अनन्तरम् आज्य-भागान्ते मूलमन्त्रेणाग्नौ देवम् आवाह्य गन्धादिभिर् उपचारैर् अभ्यर्च्य षोडशाक्षर-मन्त्रेणाष्टोत्तरं सहस्रं शतं वा संस्कृत्याज्येन जुहुयात् । ततः स्विष्ट-कृतादि-होम-शेषं समाप्य पूर्णाहुतिं दत्त्वा वैश्वानरं प्रणवादि-नमोऽन्त-मन्त्रेण गन्धादिभिर् उपचारैर् अभ्यर्च्य शिष्यं प्रणमय्य मण्डलस्यैशान-दिशि पुष्पादि-भूषितायां भुवि रचितं भद्रपीठम् आनीयास्त्र-मन्त्राभिमन्त्रितैः पुष्पैः सम्भाव्य पाश-निराकरण-बुद्ध्या नेत्र-बन्धन-वस्त्रम् अपनीय ज्ञान-रूप-हैम-शलाकया नयने उन्मील्य पुष्पाञ्जलिं ग्राहयित्वा—

अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।

चाक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥ इति ।

गुरु-पादयोर् दत्त-पुष्पाञ्जलिं भद्र-पीठे पुरत उपविष्टो गुरुः स्वन्यस्तासने तम् उपवेश्य शक्त्य्-उच्चलन-मार्गेण निज-मध्यम-नाडीं तन्-मध्यम-नाड्यां समाविशन्तीं विचिन्त्य शक्तिं च तन् नांशिकतया तद्-धृदये समुल्लसन्तींपरिभाव्य स्व-हृदयाच् च पर-विद्यां वर्ण-रूपेण चिद्-आनन्द-स्फुलिङ्ग-मालाम् इव तद्-वदनं प्रविशन्तीं ध्यायेत् । ततश् च मूल-मन्त्रं त्रिः शिष्य-कर्णे श्रावयेत् । पश्चाद् अर्घ्य-पात्र-जलेन अमुक-र्षिम् अमुक-छन्दस्कम् अमुक-देवताकम् मौक-नाम्ने मद्-अंशाय तुभ्यम् अहं सम्प्रददे । अयं चावयोः समान-फल-प्रदो भवत्व् इति तद्-धस्ते निक्षिपेत् । तथैव शिष्योऽपि गुरु-देवता-मन्त्रैक्यं भावयन् यथा-शक्ति जपेद् इति ॥222-225॥


होमान्ते दीक्षितः पश्चाद् दापयेद् गुरु-दक्षिणाम् ।

हस्त्य्-अश्व-रत्न-कटकं हेम-ग्रामादिकं नृपः ॥226॥
दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा ।

दापयेद् इतरो युग्मं सहिरण्यं यथा-विधि ॥227॥


ततश् च पुण्याहं वाचयित्वा गुरवे दक्षिणां दद्याद् इत्य् आह—होमान्त इति । दीक्षितः गृहीत-दीक्षाकः सन्, नृप इति राज-तुल्य-शक्तिश् चेद् इत्य् अर्थः । युग्मं वस्त्र-द्वयम्, तत्-पश्चाच् चैवम् अत्र विधानं ज्ञेयम् । अद्य-प्रभृति यावज्-जीवं श्री-विष्णु-प्रीति-कामः प्रत्यहं भगवन्तं श्री-कृष्णं पूजयिष्य इति सङ्कल्प्य देवं गुरूपदिष्ट-मार्गेण पूजयित्वा सर्व-देवता उद्वास्य ब्राह्मणान् भोजयित्वा दीक्षोपकरण-जातं गुरवे निवेद्य स्वजनान् अपि सम्मानयेद् इति ॥226-227॥


एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे ।

तद् अशक्यं तु गदितुम् अपि वर्ष-शतैर् अपि ॥228॥


दीक्षा-फलम् आह—एवम् इत्य् आदिना श्रुतिर् इत्य् अन्तेन ॥228॥


दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि ।

तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥229॥

जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धु-सागरे ।

देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥230॥

ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् ।

तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥231॥

देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च ।

कदा मे भारते वर्षे जन्म स्याद् भूत-धारिणि ॥232॥

दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा ।

वाराहं षोडशात्मानं युक्ता देहे कदाचन ।

पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत् ॥233॥


जय-माधव-शब्दाढ्य-मानसोल्लास-पुस्तकात् ।

दीक्षा-पद्धतिम् आलोच्य टीकेयं लिखिता मया ॥

वाराहं वराह-पुराणं, षोडशानां श्री-भागवत-व्यतिरिक्त-पद्म-पुराणादीनाम्, आत्मानम् आश्रयं प्रवर्तकं वा प्रथमं श्री-व्यासतस् तस्यैवाविर्भाव-प्रसिद्धेः । देहे युक्त्वा श्रवणादिना संयुज्य । यद् वा, षोडशानां तत्त्वानाम् आत्मानम् अधिष्ठातारं षोडश-यज्ञ-मूर्तिं वा श्री-वराह-रूपं भगवन्तं देहे मनः-प्रधाने इन्द्रियाद्यात्मके वा ध्यानादिना साक्षाद् इव स्फोरयित्वा ॥229-233॥


एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च ।

वाराह-यागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥234॥


किं चिन्तयन्ति ? तद् आह—वाराह-यागम् इति । हे धरे इति तच्-चिन्तनं कथयन् श्री-वराह-भगवान् धरणीं सम्बोधयति ॥234॥


एष ते विधिर् उद्दिष्टो मया ते भूत-धारिणि ।

देव-गन्धर्व-यक्षाणां सर्वथा दुर्लभो ह्य् असौ ॥235॥


उद्दिष्टः सङ्क्षेपेण कथितः ॥235॥


एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् ।

यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः ॥236॥

अथ सङ्क्षिप्त-दीक्षा


सङ्क्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते ।

मुख्य-कल्पे ह्य् अशक्तस्य जनस्य स्याद् धिताय च ॥237॥


अशक्तस्य हिताय यः स्यात् ॥237॥


सु-मुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्र-मण्डले ।

नूतनं गन्ध-पुष्पादि-मण्डितं कलसं न्यसेत् ॥238॥

वस्त्रावृतं पयः पूर्णं पञ्च-पल्लव-संयुतम् ।

सर्वौषधि-पञ्च-रत्न-मृत्स्ना-सप्तक-गर्भितम् ॥239॥


मृत्तिकाश् च सप्तोक्ताः—


अश्व-स्थानाद् गज-स्थानाद् वल्मीकाच् च चतुष्पथात् ।

राज-द्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः ॥240॥ इति ।


कृष्णम् अभ्यर्च्य तं कुम्भं कुश-कूर्चेन देशिकः ।

देय-मन्त्रेण साष्टं तु सहस्रम् अभिमन्त्रयेत् ॥241॥


साष्टाम् अष्टोत्तरं सहस्रम् ॥241॥


तद्-अद्भिः पूर्ववच् छिष्यम् अभिषिच्य दिशेन् मनुम् ।

शिष्योऽर्चयेद् गुरुं भक्त्या यथा-शक्ति द्विजान् अपि ॥242॥


दिशेत् कथयेत् ॥242॥


अथोपदेशस् तत्त्व-सागरे


अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् ।

तद्-अम्भसाभिषिच्याष्ट वारान् मूलेन के करम् ॥243॥

निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः ।

चन्द्र-सूर्य-ग्रहे तीर्थे सिद्ध-क्षेत्रे शिवालये ।

मन्त्र-मात्र-प्रकथनम् उपदेशः स उच्यते ॥244॥


के मस्तके । करं निधाय । अमुं मूल-मन्त्रम् ॥243-244॥


तत्र तत्रैव विशेषः श्री-नारद-पञ्चरात्रे—


वित्त-लोभाद् विमुक्तस्य स्वल्प-वित्तस्य देहिनः ।
संसार-भय-भीतस्य विष्णु-भक्तस्य तत्त्वतः ॥245॥

अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा ।

द्रव्य-हीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥246॥


पूर्व-लिखित-विस्तीर्णे सङ्क्षिप्ते च विधाव् अपवादं लिखति—वित्तेति सार्धैः पञ्चभिः । बीजैर् यवादिभिः । वचसैव वा ॥245-246॥


यः समः सर्व-भूतेषु विरागो वीत-मत्सरः ।

जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः ॥247॥

कर्मणा मनसा वाचा भीते चाभयदः सदा ।

सम-बुद्धि-पदं प्राप्तस् तत्रापि भगवन्-मयः ॥248॥

पञ्च-काल-परश् चैव पञ्चरात्रार्थवित् तथा ।

विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् ।

वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥249॥


ननु तथा दीक्षा-विधिः कथं सम्पूर्णोऽस्त्व् इत्य् आशङ्क्याह—य इति सार्ध-त्रिभिः । सर्वैर् अङ्गस्य देहास्याद-यवैर् अन्वितः सम-बुद्धीनां ज्ञानिनां पदम् । पञ्चसु कालेषु यत् कृत्यं तत्-पर इत्य् अर्थः । एकम् अप्य् अनेक-भेद-प्राप्तम् इति भेदाभेद-सिद्धान्तापेक्षया, उपसन्नतान् भक्त्या प्रपन्नान् इत्य् अर्थः ॥247-249॥

अथ मन्त्र-दान-माहात्म्यम्


स्कान्दे ब्रह्म-नारद-संवादे—


इह कीर्तिं वदान्यत्वं प्रजा-वृद्धिं धनं सुखम् ।

विद्या-दानेन लभते सात्त्विको नात्र संशयः ॥250॥


विद्या मन्त्र एवात्र सर्व-पुरुषार्थोपायत्वात् । अत एव क्रम-दीपिकायां—विद्यां न यः संविवित्सुः इति । कीर्तिं प्रतिष्ठां वदान्यत्वं च दान-शीलताम् । यद् वा, वदान्यत्व-रूपां कीर्तिं कृत-महा-दानत्वात् । सात्त्विकः निष्कपटः श्रद्धावान् वा ॥250॥


यथा सुराणां सर्वेषां परमः परमेश्वरः ।

तथैव सर्व-दानानां विद्या-दानं परं स्मृतम् ॥251॥

यावच् च पातकं तेन कृतं जन्म-शतैर् अपि ।

तत् सर्वं नाशम् आप्नोति विद्या-दानेन देहिनाम् ॥252॥

विद्या-दानात् परं दानं न भूतं न भविष्यति ।

येन दत्तेन चाप्नोति शिवं परम-कारणम् ॥253॥


देहिनां देहिनः प्रति । शिवं मङ्गल-रूपं परम-सुखात्मकं वा । परम-कारणं श्री-ब्रह्म श्री-कृष्णं वा ॥252-253॥


इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

दैक्षिको नाम द्वितीयो विलासः ।

||2||


Radhashtami Deity Darshan and other pix of "R" day @ ISKCON Baroda

15/09/2008

fotos: 107



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog