martes, 19 de enero de 2010

Hari Bhakti Vilasa 08 - Gopala Bhatta Gosvami

Fotos Devoción harekrsna


















Hari Bhakti Vilasa: Gopala Bhatta Gosvami: 01 | 02 | 04 | 05 | 06 | 07 | 08 | 09

अष्टम-विलासः

प्रातर्-अर्चा-समापनः



श्री-चैतन्य-प्रभुं वन्दे यत्-पादाश्रय-वीर्यतः ।

संगृह्णात्य् आकरव्राताद् रङ्को रत्नावलीमयम् ॥1॥

अथ धूपनं

ततश् च धूपम् उत्सृज्य नीचैस् तन्-मुद्रयार्पयेत् ।

कृष्णं सङ्कीर्तयन् घण्टम् वाम-हस्तेन वादयन् ॥2॥

तथा च बह्व्-ऋच-परिशिष्टे --

धूपस्य विजने चैव धूपेनाङ्ग-विधूपने ।

नीराजनेषु सर्वेषु विष्णोर् नामानि कीर्तयेत् ॥3॥

जय-घोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् ।

तथा मङ्गल-घोषं च जगद्-बीजस्य च स्तुतिम् ॥4॥

अन्यत्र च --

ततः समर्पयेद् धूपं घण्ट-वाद्य-जय-स्वनैः ।

धूप-स्थानं समभ्यर्च्य तर्जन्या वामया हरेः ॥5॥

तत्र मन्त्रः --

वनस्पति-रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ।

अघ्रेयः सर्व-देवानां धूपो ऽयं प्रतिगृह्यतम् ॥6॥

अथ धूपः

वामन-पुराणे –

रुहिकाख्यं कणो दारु-सिह्लकं चागुरुः सिता ।

शङ्खो जाति-फलं श्रीशे धूपानि स्युः प्रियाणि वै ॥7॥

मूलागमे

स-गुग्गुल्व्-अगुरु-शीर-सिताज्य-मधु-चन्दनैः ।

साराङ्गार-विनिक्षिप्तैः कल्पयेद् धूपम् उत्तमम् ॥8॥

विष्णु-धर्मोत्तरे च --

तथैव शुभ-गन्धा ये धूपस् ते जगतः पतेः ।

वासुदेवस्य धर्म-ज्ञैर् निवेद्य दानवेश्वर ॥9॥

अथ धूपेषु निषिद्धं

न धूपर्थे जीव-जतम् ॥10॥

तत्रैवापवादः

विना मृगमदं धूपे जीव-जातं विवर्जयेत् ॥11॥

कालिका-पुराणे --

न यक्ष-धूपं वितरेन् मधवय कदचन ॥12॥

अग्नि-पुराणे –

न सल्लकिजं न तृणम् न शल्क-रस-सम्भ्र्तं धूपम् ।

प्रत्यङ्ग-निर्मुक्तम् दद्यात् कृष्णाय बुद्धिमान् ॥13॥

अथ धूपन-माहात्म्यम्

नारसिंहे श्री-मर्कन्देय-सतनिक-सम्वदे

महिषाख्यं गुग्गुलुं च आज्य-युक्तं स-शर्करम् ।

धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान् ॥14॥

स धूपितः सर्व-दिक्षु सर्व-पाप-विवर्जितः ।

अप्सरो-गण-युक्तेन विमानेन विराजता ।

वायु-लोकं समासाद्य विष्णु-लोके महीयते ॥15॥

स्कान्दे

ये कृष्ण-गुरुणा कृष्णं धूपयन्ति कलौ नराः ।

स-कर्पूरेण राजेन्द्र कृष्ण-तुल्या भवन्ति ते ॥16॥

साज्येन वै गुग्गुलुना सु-धूपेन जनार्दनम् ।

धूपयित्वा नरो याति पदं तस्य सदा-शिवं ॥17॥

अगुरुं तु स-कर्पूर-दिव्य-चन्दन-सौरभम् ।

दत्त्वा नित्यं हरेर् भक्त्या कुलानां तारयेच् छतम् ॥18॥

विष्णु-धर्मोत्तर-त्र्तिय-खण्डे –

धूपनम् उत्तमं तद्वत् सर्व-कम-फल-प्रदम् ।

धूपं तुरुष्ककं दत्त्वा वह्निस्तोम-फलं लभेत् ॥19॥

दत्त्वा तु कृत्रिमं मुख्यं सर्व-कामान् अवाप्नुयात् ।

गन्ध-युक्त-कृतं दत्त्वा यज्ञ-गोसवं आप्नुयात् ॥20॥

दत्त्वा कर्पूर-निर्यासं वाजिमेध-फलं लभेत् ।

वसन्ते गुग्गुलं दत्त्वा वह्निस्तोमं अवाप्नुयात् ॥21॥

ग्रीष्मे चन्दन-सारेण राजसूय-फलं लभेत् ।

तुरुष्कस्य प्रदानेन प्रवृष्य् उत्तमतां लभेत् ॥22॥

कर्पूर-दानाच् छरदि राजसूयं अवाप्नुयात् ॥23॥

हेमन्ते म्र्ग-दर्पेण वाजिमेध-फलं लभेत् ।

शिशिरे ऽगुरु-सरेन सर्व-मेध-फलं लभेत् ॥24॥

पदम् उत्तमं आप्नोति धूप-दः पुष्टिम् अश्नुते ।

धूप-लेख यथाइवोर्ध्वम् नित्यं एव प्रसर्पति ।

तथाइवोर्ध्व-गतो नित्यं धूप-दानाद् भवेन् नरः ॥25॥

प्रह्लाद-संहितायां च

यो ददाति हरेर् धूपम् तुलसी-काष्ठ-वह्निना ।

शत-क्रतु-समं पुण्यं गोऽयुतं लभते फलं ॥26॥ इति ।

धूपयेच् च तथा सम्यक् श्रीमद्-भगवद्-आलयं ।

धूप-शेषं ततो भक्त्या स्वयं सेवेत वैष्णवः ॥27॥

तथा च ब्राह्मे अम्बरिसं प्रति गौतम-प्रश्ने --

धूप-शेषं तु कृष्णस्य भक्त्या भजसि भूपते ।

कृत्वा चारात्रिकं विष्णोः स्व-मूर्ध्ना वन्दसे नृप ॥28॥

अथ श्री-भगवद्-अलय-धूपन-माहात्म्यं

कृष्णागुरु-समुत्थेन धूपेन श्रीधरालयम् ।

धूपयेद् वैष्णवो यस् तु स मुक्तो नरकार्णवत् ॥29॥

धूप-शेष-सेवन-माहात्म्यम्

पाद्मे श्री-गौतमाम्बरीष-संवादे –

तीर्थ-कोटि-शतैर् धौतो यथा भवति निर्मलः ।

करोति निर्मलं देहं धूप-शेषस् तथा हरेः ॥30॥

न भयं विद्यते तस्य भौमं दिव्यं रासातलम् ।

कृष्ण-धूपावशेषेन यस्याङ्गं परिवासितम् ॥31॥

नापदो विपदस् तस्य भवन्ति खलु देहिनः ।

हरेर् दत्तावशेषेन धूपयेद् यस् तनुं सदा ॥32॥

नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् ।

यः सेवयेद् धूप-शेषं विष्णोर् अद्भुत-कर्मणः ॥33॥

क्रूर-सत्त्व-भयं नैव न च चौर-भयं क्वचित् ।

सेवयित्वा हरेर् धूपं निर्माल्यं पदयोर् जलम् ॥34॥

hari-bhakti-sudhodaye ca—

आघ्राणं यद् धरेर् दत्तं धूपोच्छिष्टस्य सर्वतः ।

तद्-भव-व्याल-दष्टानां भवेत् कर्म-विषापहं ॥35॥ इति ।

दर्शनाद् अपि धूपस्य धूप-दानादि-जं फलम् ।

सर्वं अन्येऽपि विन्दन्ति तच् चाग्रे व्यतिं एष्यति ॥36॥

अथ दीपनं

तथैट दीपम् उत्सृज्य प्राग्वद् घण्टं च वादयन् ।

पदाब्जाद् अदृग्-अब्जान्तं मुद्रयोच्चैः प्रदीपयेत् ॥37॥

तत्र मन्त्रः

गौतमीये—

सु-प्रकाशो महा-तेजः सर्वतस् तिमिरापहः ।

स-बाह्याभ्यन्तर-ज्योतिर् दीपोऽयं प्रतिगृह्यताम् ॥38॥

अथ दीपः

दीपं प्रज्वलयेत् शक्तौ कर्पूरेन घृतेन वा ।

गव्येन तत्रासामार्थ्ये तैलेनापि सु-गन्धिना ॥39॥

तथा च नारदीय-कल्पे—

स-घृतं गुग्गुलं धूपं दीपं गो-घृत-दीपितम् ।

समस्त-परिवाराय हरये श्रद्धयार्पयेत् ॥40॥

भविष्योत्तरे

घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः ॥41॥

महाभारते च—

हविषा प्रथमः कल्पो द्वितीयश् चौषधोरसैः ॥42॥

अथ दीपे निषिद्धं

भविष्योत्तरे

वसा-मज्जादिभिर् दीपो न तु देयः कदाचन ॥43॥

महाभारते

वसा-मज्जास्थि-निर्यासैर् न कार्यः पुष्टिं इच्छत ॥44॥

विष्णु-धर्मोत्तरे तृतीय-खण्डे—

नील-रक्त-दशं दीपं प्रयत्नेन विवर्जयेत् ॥45॥

कालिका-पुराणे

दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव ।

वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥46॥

अथ दीप-माहात्म्यं

स्कान्दे ब्रह्म-नारद-संवादे—

प्रज्वाल्य देव-देवस्य कर्पूरेन च दीपकम् ।

अश्वमेधं अवाप्नोति कुलं चैव समुद्धरेत् ॥47॥

अत्रैवान्यत्र च—

यो ददाति मही-पाल कृष्णस्याग्रे तु दीपकम् ।

पातकं तु समुत्सृज्य ज्योती-रूपं लभेत् फलम् ॥48॥

वाराहे—

दीपं ददाति यो देवि मद्-भक्त्या तु व्यवस्थितः ।

नात्रान्धत्वं भवेत् तस्य सप्त-जन्मनि सुन्दरि ॥49॥

यस् तु दद्यात् प्रदीपं मे सर्वतः स्रद्धयान्वितः ।

स्वयम्-प्रभेषु देशेषु तस्योत्पत्तिर् विधीयते ॥50॥

हरि-भक्ति-सुधोदये

दत्तं स्व-ज्योतिषे ज्योतिर् यद् विस्तारयति प्रभाम् ।

तद्वद् धर्यति सज्-ज्योतिर् दातुः पापतमोऽपहं ॥51॥

नारसिंहे

घृतेन वाथ तैलेन दीपं प्रज्वलयेन् नरः ।

विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु ॥52॥

विहाय पापं सकलं सहस्रादित्य-स-प्रभः ।

ज्योतिष्मता विमानेन विष्णु-लोके महीयते ॥53॥

प्रह्लाद-संहितायां

च तुलसी-पवकेनैव दीपं यः कुरुते हरेः ।

दीप-लक्ष-सहस्राणां पुण्यं भवति दैत्यज ॥54॥ इति ।

पश्चाद् दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः ।

धूपस्येवेक्षणात् तस्य लभन्तेऽन्येऽपि तत् फलम् ॥55॥

केचिच् चानेन दीपेन श्री-मूर्तेर् मूर्ध्नि वैष्णवः ।

नीराजनं इहेच्छन्ति महा-नीराजने यथा ॥56॥

तथा च रामार्चन-चन्द्रिकायां धूपानन्तरं दीप-प्रसङ्गे—

आरात्रिकं तु विषम-बहु-वर्ति-समन्वितम् ।

अभ्यर्च्य रामचन्द्राय वाम-मध्यम् अथार्पयेत् ॥57॥

नमो दीपेश्वरायेति दद्यात् पुष्पाञ्जलिं ततः ।

अवधूप्याभ्यर्च्य वाद्यैर् मूर्ध्नि नीराजयेत् प्रभुम् ॥58॥ इति ।

अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः ।

नाम चारात्रिकेत्य् आदि वर्त्योऽपि बहुलाः समाः ॥59॥

प्रसङ्गाल् लिख्यतेऽत्रैव श्रीमद्-भगवद्-आलये ।

दीप-दानस्य माहात्म्यं कार्त्तिकीयं च तद् विना ॥60॥

अथ श्री-भगवद्-आलये दीप-प्रदान-माहात्म्यम्

विष्णु-धर्मोत्तरे प्रथम-काण्डे [1.166.17ff, mixed उप्]

दीप-दानात् परं दानं न भूतं न भविष्यति ।

केशवायतने कृत्वा दीप-वृक्षा-मनोहरम् ।

अतीव भ्राजते लक्ष्म्या दिवम् आसाद्य सर्वतः ॥61॥

दीप-मालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे ।

भवन्ति ते चन्द्र-समाः स्वर्गम् आसाद्य मानवाः ॥62॥

दीपागारं नरः कृत्वा कूतागार-निभं शुभम् ।

केशवालयम् आसाद्य लोके भाति स शक्रवत् ॥63॥

यथोज्ज्वलो भवेद् दीपः सम्प्रदातापि यादव ।

तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते ॥64॥

स-दीपे च यथा देसे चक्षूंसि फलवन्ति च ।

तथा दीपस्य दतरो भवन्ति स-फलेक्षनः ॥65॥

एकादश्यां च द्वादश्यां प्रति-पक्षं तु यो नरः ।

दीपं ददाति कृष्णाय तस्य पुण्य-फलं शृणु ॥66॥

सुवर्ण-मणि-मुक्ताढ्यम् मनोज्ञम् अति-सुन्दरम् ।

दीप-माला-कुलं दिव्यं विमानम् अधिरोहति ॥67॥

पद्म-सुत्रोद्भवं वर्त्ति गन्ध-तैलेन दीपकान् ।

विरोगः सुभगश् चैव दत्त्वा भवति मानवः ॥68॥

दीप-दनं महा-पुण्यम् अन्य-देवेष्व् अपि ध्रुवम् ।

किं पुनर् वासुदेवस्यानन्तस्य तु महात्मनः ॥69॥

तत्रैव तृतीय-खण्डे—

दीपं चक्षुः-प्रदं दद्यात् तथैवोर्ध्व-गति-प्रदम् ।

ऊर्ध्वं यथा दीप-शिखा दाता चोर्ध्व-गतिस् तथा ॥70॥

यावद् अक्षि-निमेषाणि दीपो देवालये ज्वलेत् ।

तावद् वर्ष-सहस्राणि नाक-पृष्ठे महीयते ॥71॥

ब्र्हन्-नारदीये वितिहोत्रं प्रति यज्ञध्वजस्य पूर्व-जन्म-वृत्त-कथने—

प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम ।

तेनापि मम दुष्कर्म निह्शेषं क्षयम् अगतम् ॥72॥

विष्णु-धर्मे च—

विलीयते स्व-हस्ते तु स्व-तन्त्रे सति दीपकः ।

महा-फलो विष्णु-गृहे न दत्तो नरकाय सः ॥73॥

नारदीये मोहिनीं प्रति श्री-रुक्माङ्गदोक्तौ—

तिष्ठन्तु बहु-वित्तानि दानार्थं वर-वर्णिनि ।

हृदयायास-कर्तृणि दीप-दानाद् दिवं व्रजेत् ॥74॥

तस्याप्य् अभावे सुभगे पर-दीप-प्रबोधनम् ।

कर्तव्यं भक्ति-भावेन सर्व-दानाधिकश् च यत् ॥75॥ इति ।

सद कल-विशेषेऽपि भक्त्या भगवद्-आलये ।

महा-दीप-प्रदानस्य महिमाप्य् अत्र लिख्याते ॥76॥

अथ महादीप-माहात्म्यम्

विष्णु-धर्मोत्तरे प्रथम-खण्डे—

महावर्त्तिः सदा देया भूमि-पाल महा-फला ।

कृष्ण-पक्षे विशेषेण तत्रापि स विशेषतः ॥77॥

अमावस्या च निर्दिष्टा द्वादशी च महाफला ।

अश्व-युज्याम् अतीतायां कृष्ण-पक्षश् च यो भवेत् ॥78।

अमावस्या तदा पुण्या द्वादशी च विशेषतः ।

देवस्य दक्षिणे पार्श्वे देया तैल-तुला नृप ॥79॥

पलाष्टक-युतां राजन् वर्त्ति तत्र च दापयेत् ।

वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥80॥

महावर्त्ति-द्वयम् इदं सकृद् दत्त्वा महामते ।

स्वर्-लोकं सु-चिरं भुक्त्वा जायते भू-तले यदा ॥81॥

तदा भवति लक्ष्मीवान् जय-द्रविण-सम्युतः ।

राष्ट्रे च जायते स्वस्मिन् देशे च नगरे तथा ॥82॥

कुले च राज-शार्दूल तत्र स्याद् दीपवत्-प्रभः ।

प्रत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च ॥83॥

ख्यातिं याति तथा लोके सद्-गुणानां च सद्-गुणैः ।

एकम् अप्य् अथ यो दद्याद् अभीष्टतमयोर् द्वयोः ॥84॥

मनुष्ये सर्वम् आप्नोति यद् उक्तं ते महानघ ।

स्वर्गे तथात्वम् आप्नोति भोग-काले तु यादव ॥85॥

समान्यस्य तु दीपस्य राजन् दानं महाफलम् ।

किं पुनर् महतो दीपस्यात्रेयत्त न विद्यते ॥86॥

अथ सोन-मलिनदि-वस्त्र-वर्त्त्य दीप-दन-निसेधः

शोणं वादरकं वस्त्रं जीर्णं मलिनम् एव च ।

उपभुक्तं न वा दद्यात् वर्त्तिकार्थं कदाचन ॥87॥ इति ।

स्वयम् अन्येन वा दत्तं दीपान् न श्री-हरेर् हरेत् ।

निर्वापयेन् न हिंसाच् च शुभं इच्छन् कदाचन ॥88॥

अथ दीप-निर्वापनादि-दोषः

विष्णु-धर्मोत्तरे प्रथम-खण्डे—

दत्त्वा दीपो न हर्तव्यस् तेन कर्म विजानता ।

निर्वापनं च दीपस्य हिंसनं च विगर्हितम् ॥89॥

यः कुर्याद् धिंसनं तेन कर्मणा पुष्पितेक्षणः ।

दीप-हर्ता भवेद् अन्धः कणो निर्वाण-कृद् भवेत् ॥90॥

विष्णु-धर्मे च नारकान् प्रति श्री-धर्मराजोक्तौ—

युष्माभिर् यौवनोन्मादम् उदितैर् अविवेकिभिः ।

द्युतोद्योतय गोविन्द-गेहाद् दीपः पुरा हृतः ॥91॥

तेनाद्य नरके घोरे क्षुत्-तृष्णा-परिपीडिताः ।

भवन्ति पतितास् तीव्रे शीत-वात-विदारिताः ॥92॥

तत्रैव श्री-पुलस्त्योक्तौ च—

तस्माद् आयातने विष्णोर् दद्याद् दीपान् द्विजोत्तम ।

ताम्श् च दत्त्वा न हिंसेत न च तैल-वियोजितान् ॥93॥

कुर्वीत दीप-हन्ता च मूकोऽन्धो जायते मृतः ।

अन्धे तमसि दुष्परे नरके पच्यते किल ॥94॥

भूमौ दीप-दन-निसेधः

कालिका-पुराणे

दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव ।

वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥95॥

अथ नैवेद्यं

दत्त्वा पुष्पाञ्जलिं पीठं पद्यम् आचमनं तथा ।

कृत्वा पात्रेषु कृष्णायार्पयेद् भोज्यं यथा-विधि ॥96॥

अथ नैवेद्यर्पन-विधिः

अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्र-मुद्रया ।

संरक्ष्य प्रोक्षयेद् वायु-बीज-जप्त-जलेन च ॥97॥

तेन संशोष्य तद्-दोषम् अग्नि-बीजं च दक्षिणे ।

ध्यात्वा कर-तलेऽन्यत् तत् पृष्ठे संयोज्य दर्श्यते ॥98॥

तद्-उत्थ-वह्निना तस्य शुष्क-दोषं हृदा दहेत् ।

ततः कर-तले सव्येऽमृत-बीजं विचिन्तयेत् ॥99॥

तत्-पृष्ठे दक्षिणं पनि-तलं संयोज्य दर्शयेत् ।

तद्-उत्थया निवेद्यं तत् सिचेद् अमृत-धारया ॥100॥

जलेन मूल-जप्तेन प्रोक्ष्य तच् चामृतात्मकम् ।

सर्वं विचिन्त्य संस्पृश्य मूलं वाराष्टकं जपेत् ॥101॥

अमृती-कृत्य तद् धेनु-मुद्रया सलिलादिभिः ।

तच् च कृष्णं च सम्पूज्य गृहित्वा कुसुमाञ्जलिम् ॥102॥

श्री-कृष्णं प्रार्थ्य तद्-वक्त्रात् तेजो ध्यात्वा विनिर्गतम् ।

संयोज्य च निवेद्यैतत् पत्रं वामेन संस्पृशन् ॥103॥

दक्षेण पाणिनादाय गन्ध-पुष्पान्वितं जलम् ।

स्वाहान्तं मूलम् उच्चार्य तज्-जलं विसृजेद् भुवि ॥104॥

तत् पाणिभ्यां समुत्थाय निवेद्यं तुलसी-युतम् ।

पत्राढ्यं तस्य मन्त्रेण भक्त्या भागवतेऽर्पयेत् ॥105॥

निवेदन-मन्त्रश् चयं—

निवेदयमि भवते जुसनेदं हविर् हरे ॥106॥ इति ।

अमृतोपस्तरनम् असि स्वाहेत्य् उच्चारयन् हरेः ।

दत्त्वाथ विधिवद् वारि-गण्डूषं वाम-पाणिना ।

दर्शयेद् ग्रास-मुद्रां तु प्रफुल्लोत्पल-सन्निभम् ॥107॥

प्राणादि-मुद्रा-हस्तेन दक्षिणेन तु दर्शयेत् ।

मन्त्रैश् चतुर्थी-स्वाहान्तैस् ताराद्यैस् तत्-तद्-आह्वयैः ॥108॥

ततः स्पृशम्श् च करयोर् अङ्गुष्ठाभ्याम् अनामिके ।

प्रदर्शयेन् निवेद्यस्य मुद्रां तस्य मनुं जपन् ॥109॥

मन्त्रश् चायं क्रम-दीपिकायाम् [4.62] --

नन्दजोऽम्बुमनु-बिन्दु-युङ् नतिः

पार्श्व-रा-मरुद्-अवात्मने नि च ।

रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर्

मास-पार्श्वम् अनिलस् तथाऽमि-युक् ॥110॥

निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुम् एव ते ।

एकान्तिनो जपन्तस् तु ग्रास-मुद्रां वितन्वते ॥111॥

न च ध्यायन्ते ते कृष्ण-वक्त्रात् तेजो-विनिर्गमम् ।

मञ्जुल-व्यवहारेण भोजयन्ति हरिं मुदा ॥112॥

अन्यत्र च–

शाली-भक्तं सु-भक्तं शिशिर-कर-सितं पायसं पूप-सूपम्

लेह्यं पेयं सु-चूष्यं सितम् अमृत-फलं घारिकाद्यं सुखाद्यम् ।

आज्यं प्राज्यं समिज्यं नयन-रुचि-करं वाजिकैल-मरीच-

स्वादियः शाकराजि-परिकरम् अमृताहार-जोषं जुषस्व ॥113॥

किं च—गरुड-पुराणे

नैवेद्यं परया भक्त्या घण्टाद्यैर् जय-निस्वनैः ।

नीराजनैश् च हरये दद्याद् दीपासनं बुधः ॥114॥

अथ नैवेद्य-पत्राणि

स्कान्दे श्री-ब्रह्म-नारद-संवादे

नैवेद्य-पात्रं वक्ष्यामि केशवस्य महात्मनः ।

हैरण्यं रजतं ताम्रं कंस्यं मृन्-मयम् एव च ।

पलाशं पद्म-पत्रं च पात्रं विष्णोर् अति-प्रियम् ॥115॥

विष्णु-धर्मोत्तरे—

पत्राणां तु प्रदानेन नरकं च न गच्छति ॥116॥

पत्र-परिमनं

देवी-पुराणे

षट्-त्रिंशद्-अङ्गुलं पात्रम् उत्तमं परिकीर्तितम् ।

मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् ।

वस्व्-अङ्गुल-विहीनं तु न पात्रं कारयेत् क्वचित् ॥117॥

अथ भोज्यनि

एकादश-स्कन्दे (11.27.34)—

गुड-पायस-सर्पींषि सष्कुल्यापूप-मोदकान् ।

संयाव-दधि-सूपाम्श् च नैवेद्यं सति कल्पयेत् ॥118॥

किं च—(11.11.41)—

यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।

तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥119॥

अष्टम-स्कान्दे— (8.16.52)—

नैवेद्यं चाधि-गुणवद् दद्यात् पुरुष-तुष्टि-दम् ॥120॥

बौधायन-स्मृतौ च—

नाना-विधान्न-पानैश् च भक्षनाद्यैर् मनोहरैः ।

नैवेद्यं कल्पयेद् विष्णोस् तद्-अभावे च पायसं

केवलं घृत-संयुक्तं ॥121॥

वामन-पुराणे---

हविषा संस्कृता ये च यव-गोधूम-शलयः ।

तिल-मुद्गादयो माषा व्रीहयश् च प्रिया हरेः ॥122॥

गारुडे

अन्नं चतुर्-विधं पुण्यम् गुणाढ्यं चामृतोपमम् ।

निष्पण्णं स्व-गृहे यद् वा श्रद्धया कल्पयेद् धरेः ॥123॥

भविष्ये

पुष्पं धूपं तथा दीपं नैवेद्यं सु-मनोहरम् ।

खण्ड-लड्डुक-श्री-वेस्त-कासाराशोक-वर्तिकाः ॥124॥

स्वस्तिकोल्लसिक-दुग्ध-तिल-वेष्ट-किलाटिकाः ।

फलानि चैव पक्वानि नागरङ्गादिकानि च ॥125॥

अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च ।

एवम् आदिनि दापयेद् भक्तितो न्र्प ॥126॥

वाराहे

यस् तु भागवतो देवि अन्नाद् येन तु प्रीणयेत् ।

प्रीणितस् तिष्ठतेऽसौ वा बहु-जन्मानि माधवि ॥127॥

सर्व-व्रीहि-मयं गृह्यम् शुभं सर्व-रसान्वितम् ।

मन्त्रेण मे प्रदीयेत न किंचिद् अपि संस्पृशेत् ॥128॥

इङ्गुदि-फल-बिल्वानि बदरामलकानि च ।

खर्जुराम्श् चासनाम्श् चैव मानवाम्श् च परूषकान् ॥129॥

शालोड्डम्बरिकाम्श् चैव तथा प्लक्ष-फलानि च ।

पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम् ॥130॥

मरीचं शिंश-पाकं च भल्लातकर-मर्दकम् ।

द्राक्षां च दाडिमं चैव पिण्ड-खर्जूरम् एव च ॥131॥

सौवीरं केलिकं चैव तथा शुभ-फलानि च ।

पिण्डारक-फलं चैव पुन्नाग-फलम् एव च ॥132॥

शमीं चैव कवीरं च खर्जूरक-महाफलम् ।

कुमुदस्य फलं चैव वहेडक-फलं तथा ॥133॥

अजं कर्कोटकं चैव तथा तल-फलानि च ।

कदम्बः कौमुदं चैव द्वि-विधं स्थल-कञ्जयोः ॥134॥

पिण्डिकण्डेति विख्यातं वंश-नीपं ततः परम् ।

मधु-कण्डेति विख्यातं माहिषं कण्डम् एव च ॥135॥

कर-मर्दक-कन्दं च तथा निलोत्पलस्य च ।

मृणालं पौष्करं चैव शालूकस्य फलं तथा ॥136॥

एते चान्ये च बहवः काण्ड-मूल-फलानि च ।

एतानि चोपयोज्यानि ये मया परिकल्पिताः ॥137॥

मूलकस्य ततः शाकम् चिञ्च-शाकं तथैव च ।

शाकं चैव कलायस्य सर्षपस्य तथैव च ॥138॥

वंसकस्य तु शाकं च शाकम् एव कलम्बिकम् ।

आर्द्रकस्य च शाकं वै पालङ्कं शाकम् एव च ॥139॥

अम्बिलोडक-शाकं च काशं कौमारकं तथा ।

शुक-मण्डल-पत्रं च द्वाव् एव तरु-वानकौ ॥140॥

चरस्य चैव शाकं च मधु-कोड्डुम्बरं तथा ।

एते चान्ये च बहवः शतशोऽथ सहस्रशः ।

कर्मण्याश् चैव सर्वे वै ये मया परिकीर्तिताः ॥141॥

व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श् च माधवि ।

एक-चित्तं समाधाय तत् सर्वं शृणु सुन्दरि ॥142॥

धर्माधार्मिक-रक्तं च सु-गन्धं रक्त-शालिकम् ।

दीर्घशूकं महाशालिं वर-कुङ्कुम-पत्रकम् ॥143॥

ग्राम-शालिं समद्राशाम् स-श्रीशां कुश-शालिकाम् ।

यवाश् च द्वि-विधा ज्ञेयाः कर्मण्या मम सुन्दरि ॥144॥

कर्मण्याश् चैव मुद्गाश् च तिलाः कृष्णाः कुलत्थकाः ।

गोधूमकं महा-मुद्ग-मुद्गाष्टकम् अवाट-जित् ॥145॥

कर्मण्य् एतानि चोक्तानि व्यजनानि प्रियान्वितान् ।

प्रतिगृह्णाम्य् अहं ह्य् एतान् सर्वान् भागवतान् प्रियान् ॥146॥

किं च--

ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम् ॥147॥

स्कान्दे च ब्रह्म-नारद-संवादे—

हविः शल्योदनं दिव्यम् आज्य-युक्तं स-शर्करम् ।

नैवेद्यं देव-देवाय यावकं पायसं तथा ॥148॥

नैवेद्यानाम् अभावे तु फलानि विनिवेदयेत् ।

फलानाम् अप्य् अभावे तु तृण-गुल्मौषधीर् अपि ॥149॥

औषधीनाम् अलाभे तु तोयं च विनिवेदयेत् ।

तद्-अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥150॥

स्कान्दे महेन्द्रं प्रति श्री-नारद-वचनं

यच्छन्ति तुलसी-शाकं श्रुतं ये माधवाग्रतः ।

कल्पान्तं विष्णु-लोके तु वसन्ति पितृभिः सह ॥151॥

अथ नैवेद्य-निषिद्धानि

हारित-स्मृतौ

नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्व् अप्य् अजा-महिषी-क्षीरं पञ्च-नखा मत्स्याश् च ॥152॥

द्वारका-माहात्म्ये

नीली-क्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये ।

नैवास्ति नरकोत्तारः कल्प-कोटि-शतैर् अपि ॥153॥

वाराहे

माहिषं चाविकं चाजम् अयज्ञीयम् उदाहृतम् ॥154॥

किं च—

माहिषं वर्जयेन् मह्यं क्षीरं दधि घृतं यदि ॥155॥

विष्णु-धर्मोत्तरे तृतीय-खण्डे—

अभक्ष्यं चप्य् अहृद्यं च नैवेद्यं न निवेदयेत् ।

केश-कीटावपन्नं च तथा चाविहितं च यत् ॥156॥

मूषिका-लाङ्गुलोपेतम् अवधूतम् अवक्षुतम् । उड्डुम्बरं कपित्थं च तथा दन्त-शठं च यत् ।

एवम् आदीनि देवाय न देयानि कदाचन ॥157॥

अथाभक्ष्याणि

कौर्मे

वृन्ताकं जालिका-शाकं कुसुम्भाश्मन्तकं तथा ।

पलाण्डुं लशुनं शुक्लम् निर्यासं चैव वर्जयेत् ॥158॥

गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च ।

उडुम्बरम् अलाबुं च जग्ध्वा पतति वै द्विजः ॥159॥

वैष्णवे

भुञ्जीतोद्धृत-साराणि न कदाचिन् नरेश्वर ॥160॥

स्कान्दे—

न भक्षयति वृन्ताकं तस्य दूरतरो हरिः ॥161॥

किं चान्यत्र—

दोर्भ्यां पाद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा ।

मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ 162 ॥

जानुभ्याम् चैव बाहुभ्यां शिरसा वचसा धिया ।

पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ 163 ॥

अत एवोक्तं यामले

यत्र मद्यं तथा मांसम् तथा वृन्ताक-मूलके ।

निवेदयेन् नैव तत्र हरेर् ऐकान्तिकी रतिः ॥164॥

अथ नैवेद्यर्पन-माहात्म्यं

स्कान्दे

नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् ।

कल्पान्तं तत्-पितॄणं तु तृप्तिर् भवति शाश्वती ॥165॥

फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ।

कल्पान्तं जायते तस्य स-फलं च मनोरथः ॥166॥

नारसिंहे

हविः शाल्योदनं दिय्यम् आज्य-युक्तं स-शर्करम् ।

निवेद्य नरसिंहाय यावकं पायसं तथा ॥167॥

समास् तण्डुल-शङ्ख्याया यावत्यस् तावतीर् नृप ।

विष्णु-लोके महा-भोगन् भुञ्जानस् ते स-वैष्णवाः ॥168॥

विष्णु-धर्मोत्तरे

anna-das तृप्तिम् आप्नोति स्वर्ग-लोकं च गच्छति ।

दत्त्वा च संविभागाय तथैवान्नम् अतन्द्रितः ।

त्रैलोक्य-तर्पिते पुण्यं तत्-क्षनात् समवाप्नुयात् ॥169॥

अक्षय्यम् अन्न-पानं च पितृभ्यश् चोपतिष्ठते ।

ओदनं व्यजनोपेतम् दत्त्वा स्वर्गम् अवाप्नुयात् ॥170॥

परमान्नं तथा दत्त्वा तृप्तिम् आप्नोति शश्वतिम् ।

विष्णु-लोकम् अवाप्नोति कुलम् उद्धरते तथा ॥171॥

घृतौदन-प्रदानेन दीर्घम् आयुर् अवाप्नुयात् ।

दध्य्-ओदन-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ॥172॥

क्षीरोदन-प्रदानेन दीर्घ-जीवितम् आप्नुयात् ।

इक्षूणां च प्रदानेन परं सौभाग्यम् अश्नुते ॥173॥

रत्नानां चैव भागी स्यात् स्वर्ग-लोकं च गच्छति ।

फाणितस्य प्रदानेन अग्न्य्-आधान-फलं लभेत् ॥174॥

तथा गुड-प्रदानेन कामिताभीष्टम् आप्नुयात् ॥175॥

निवेद्येक्षु-रसं भक्त्या परं सौभाग्यम् आप्नुयात् ।

सर्वान् कामान् अवाप्नोति क्षौद्रं यश् च प्रयच्छति ॥176॥

तद् एव तुहितोपेतम् राजसूयम् अवाप्नुयात् ।

वह्निष्टोमम् अवाप्नोति यवाकस्य निवेदकः ।

अति-रात्रम् अवाप्नोति तथा पूप-निवेदकः ॥177॥

वैदलानां च भक्ष्याणां दानात् कामान् अवाप्नुयात् ।

दीर्घ-जीवितम् आप्नोति घृत-पूर-निवेदकः ॥178॥

मोदकानां प्रदानेन कामान् आप्नोत्य् अभीप्सितान् ॥179॥

नाना-विधानां भक्ष्याणां दानात् स्वर्गम् अवाप्नुयात् ।

भोजनीय-प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम् ॥180॥

तथा लेह्य-प्रदानेन सौभाग्यम् अधिगच्छति ।

बल-वर्णम् अवाप्नोति चूष्याणां च निवेदने ॥181॥

कुल्माषोल्लासिक-दाता वह्न्य्-आधेयं फलं लभेत् ।

तथा कृषार-दानेन वह्निष्टोमम् अवाप्नुयात् ॥182॥

धनानां क्षौद्र-युक्तानां लाजानां च निवेदकः ।

मुख्यं चैव शक्तूनां वह्निष्टोमम् अवाप्नुयात् ॥183॥

वानप्रस्थाश्रितं पुण्यम् लभेच् छाक-निवेदकः ।

दत्त्वा हरितकं चैव तद् एव फलम् आप्नुयात् ॥184॥

दत्त्वा शाकानि रम्याणि विशोकस् त्व् अभिजायते ।

दत्त्वा च व्यजनार्थाय तथोपकरणानि च ॥185॥

सु-कुले लभते जन्म कन्द-मूल-निवेदकः ।

नीलोत्पल-विदरीणां तरुटस्य तथा द्विजः ॥186॥

कन्द-दानाद् अवाप्नोति वानप्रस्थ-फलं शुभम् ।

त्रपुषेर् वारुकं दत्त्वा पुण्डरीक-फलं लभेत् ॥187॥

कर्कन्धु-वदरे दत्त्वा तथा पारैवतं कलम् ।

परूषकं तथाभ्रं च पनसं नारिकेलकम् ॥188॥

भव्यं मोचं तथा चोचम् खर्जूरम् अथ दाडिमम् ।

आम्रातक-स्रुवाम्लोट-फल-मान-प्रियालकम् ॥189॥

जम्बू-बिल्वामलं चैव जात्यं वीणातकं तथा ।

नारङ्ग-बीज-पूरे च बीज-फल्गु-फलन्य् अपि ॥190॥

एवम् आदीनि दिव्यनि यः फलानि प्रयच्छति ।

तथा कन्दानि मुख्यानि देव-देवाय भक्तितः ॥191॥

क्रिया-साफल्यम् आप्नोति स्वर्ग-लोकं तथैव च ।

प्राप्नोति फलम् आरोग्यम् मृद्वीकानां निवेदकः ॥192॥

रसान् मुख्यान् अवाप्नोति सौभाग्यम् अपि चोत्तमम् ।

आम्रैर् अभ्यर्च्य देवेशम् अश्वमेध-फलं लभेत् ॥193॥

किं च—

मोचकं पनसं जम्बू तथान्यत् कुम्भालि-फलम् ।

प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च ।

यत्न-पक्वम् अपि ग्राह्यं कदली-फलम् उत्तमम् ॥194॥

hari-bhakti-sudhodaye ca—

यत् किञ्चिद् अल्पं नैवेद्यम् भक्त-भक्ति-रस-प्लुतम् ।

प्रतिभोजयति श्रीशस् तद्-दातॄन् स्व-सुखं द्रुतम् इति ॥195॥

ततः प्राग्वद् विचित्राणि पनकान्य् उत्तमानि च ।

सु-गन्धि शीतलं स्वच्छं जलम् अप्य् अर्पयेत् ततः ॥196॥

अथ पनकानि, तन्-माहात्म्यं च

विष्णु-धर्मोत्तरे

पानकानि सु-गन्धीनि शीतलानि विशेषतः ।

निवेद्य देव-देवाय वाजिमेधम् अवाप्नुयात् ॥197॥

त्वगेला-नाग-कुसुम-कर्पूर-सित-संयुतैः ।

सिता-क्षौद्र-गुडोपेतैर् गन्ध-वर्ण-गुणान्वितैः ॥198॥

बीज-पूरक-नारङ्ग-सहकार-समन्वितैः ।

राजसूयम् अवाप्नोति पनकैर् विनिवेदितैः ॥199॥

निवेद्य नारिकेलाम्बु-वह्निष्टोम-फलं लभेत् ।

सर्व-काम-वहा नद्यो नित्यं यत्र मनोरमाः ।

तत्र पान-प्रदा यान्ति यत्र रामा गुणान्विताः ॥200॥ इति ।

इत्थं समर्प्य नैवेद्यम् दत्त्वा जवनिकं ततः ।

बहिर्-भूय यथा-सक्ति जपं सन्ध्यानम् आचरेत् ॥201॥

अथ ध्यानम्

ब्रह्मेशाद्यैः परित ऋषिभिः सूपविष्टैः समेतो

लक्ष्म्या शिञ्जद्-वलय-करया सादरं वीज्यमन ।

मर्म-क्रीड-प्रहसित-मुखो हासयन् पङ्क्ति-भोक्तॄन्

भुङ्क्ते पात्रे कनक-घटिते षड्-रसं श्री-रमेशः ॥202॥ इति ।

एकन्तिभिश् चात्म-कृतं स-वयस्यस्य गोकुले ।

यशोदा-लाल्यमानस्य ध्येयं कृष्णस्य भोजनम् ॥203॥

अथ होमः

नित्यं चावश्यकं होमं कुर्यात् शक्त्य्-अनुसारतः ।

होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्-गुणम् ॥204॥

केऽप्य् एवं मन्वतेऽवश्यम् नित्य-होमं सदाचरेत् ।

पुरश्चरन-होमस्याशक्तौ हि स विधिर् मतः ॥205॥

पूर्वं दीक्षा-विधौ होम-विधिश् च लिखितः कियान् ।

तद्-विस्तारश् च विज्ञेयस् तत्-तच्-छास्त्रात् तद्-इच्छुभिः ॥206॥

समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् ।

अमृतापिधानम् असि स्वाहेत्य् उच्चारयेत् सुधीः ॥207॥

विसृजेद् देव-वक्त्रे तत् तेजः संहार-मुद्रया ।

नैकन्ती तेजसः कुर्यान् निष्क्रान्तिं इव सङ्क्रमम् ॥208॥

अथ बलि-दानम्

ततो जवनिका विद्वान् अपसार्य यथाविधि ।

विष्वक्सेनाय भगवन्-नैवेद्यांशं निवेदयेत् ॥209॥

तथा च पञ्चरात्रे श्री-नारद-वचनम्—

विश्वक्सेनाय दातव्यं नैवेद्यं तच्-छतांशकम् ।

पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च ॥210॥

तद्-विधिः

मुख्याद् ईसानतः पात्रान् नैवेद्यांशं समुद्धरेत् ।

सर्व-देव-स्वरुपाय पराय परमेष्ठिने ॥211॥

श्री-कृष्ण-सेव-युक्ताय विष्वक्सेनाय ते नमः ।

इत्य् उक्त्वा श्री-हरेर् वामे तीर्थ-क्लिन्नं समर्पयेत् ॥212॥

सतंसं वा सहस्रांशम् अन्यथा निष्फलं भवेत् ॥213॥

पश्चाच् च बलिर् इत्य् आदि श्लोकाव् उच्चार्य वैष्णवः ।

सर्वेभ्यो वैष्णवेभ्यस् तच्-छतांसं विनिवेदयेत् ॥214॥

तौ च श्लोकौ –

बलिर् विभीषणो भीष्मः कपिलो नारदोऽर्जुनः ।

प्रह्लादश् चाम्बरीषश् च वसुर् वायु-सुतः सिवः ॥215॥

विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः ।

श्री-कृष्णस्य प्रसादोऽयं सर्वे गृह्णन्तु वैष्णवाः ॥216॥

इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।

तथापि भक्त-वात्सल्यात् कृष्णस्यात्रापि सम्भवेत् ॥217॥

अथ बलि-दन-माहात्म्यं

नारसिंहे

ततस् तद्-अन्न-शेषेण पार्षदेभ्यः समन्ततः ।

पुष्पाक्षतैर् विमिश्रेण बलिं यस् तु प्रयच्छति ॥218॥

बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः ।

शान्तिं तस्य प्रयच्छन्ति श्रियम् आरोग्यम् एव च ॥219॥

अथ जल-गन्दुसद्य्-अर्पनं

उपलिप्य ततो भूमिं पुनर् गाण्डूषिकं जलम् ।

दद्यात् त्रिर् अग्रे कृष्णस्य ततोऽस्मै दन्त-सोधनम् ॥220॥

पुनर् आचमनं दत्त्वा श्री-पाण्योः श्री-मुखस्य च ।

मार्जनायांशुकं दत्त्वा सर्वाण्य् अङ्गानि मार्जयेत् ॥221॥

परिधाप्य् अपरे वस्त्रे पुनर् दत्त्वासनान्तरम् ।

पद्यम् आचमनीयं च पूर्ववत् पुनर् अर्पयेत् ॥222॥

चन्दनागुरु-चूर्णादि प्रदद्यात् कर-मार्जनम् ।

कर्पूरद्य्-आस्य-वासं च ताम्बूलं तुलसीम् अपि ॥223॥

अथ मुख-वसदि-माहात्म्यं

विष्णु-धर्मोत्तरे त्र्तीय-खण्डे—

पूग-जाति-फलं दत्त्वा जाति-पत्रं तथैव च ।

लवङ्ग-फल-कक्कोल-मेल-कत-फलं तथा ॥224॥

ताम्बूलीनां किशलयं स्वर्ग-लोकम् अवाप्नुयात् ।

सौभाग्यम् अतुलं लोके तथा रूपम् अनुत्तमम् ॥225॥

स्कान्दे—

ताम्बूलं च स-कर्पूरम् स-पूगं नर-नायक ।

कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा ॥226॥

अथ पुनर् गन्धर्पनं

दिव्यं गन्धं पुनर् दत्त्वा यथेष्टम् अनुलेपनैः ।

दिव्यैर् विचित्रैः श्री-कृष्णम् भक्ति-च्छेदेन लेपयेत् ॥227॥

रम्याणि चोर्ध्व-पुण्ड्राणि सद्-वर्णेन यथास्पदम् ।

सु-गन्धिनानुलेपेन कृष्णस्य रचयेत्तराम् ॥228॥

तथा चागमे ध्यान-प्रसङ्गे—

ललाटे हृदये कुक्षौ कण्ठे बह्वोश् च पार्श्वयोः ।

विराजतोर्ध्व-पुण्ड्रेण सौवर्णेन विभूषितम् ॥229॥ इति ।

दिव्यानि कञ्चुकोष्णीष-काञ्च्य्-आदीनि पराण्य् अपि ।

वस्त्राणि सु-विचित्राणि श्री-कृष्णं परिधापयेत् ॥230॥

ततो दिव्य-किरीटादि-भूषणनि यथा-रुचि ।

विचित्र-दिव्य-माल्यानि परिधाप्य विभूषयेत् ॥231॥

अथ महारजोपचरर्पनं

ततश् च चामर-च्छत्र-पादुकादीन् परान् अपि ।

महाराजोपचाराम्श् च दत्त्वादर्शं प्रदर्शयेत् ॥232॥

विष्णु-धर्मोत्तरे

यथादेशं यथा-कलं राज-लिङ्गं सुरालये ।

दत्त्वा भवति राजैव नात्र कार्या विचारणा ॥233॥

तत्र चामर-माहात्म्यं

तथा चामर-दानेन श्रीमान् भवति भू-तले ।

मुच्यते च तथा पापैः स्वर्ग-लोकं च गच्छति ॥234॥

छत्रस्य माहात्म्यं

तत्रैव—

छत्रं बहु-शलाकं च झल्लरी-वस्त्र-संयुतम् ।

दिव्य-वस्त्रैश् च संयुक्तं हेम-दण्ड-समन्वितम् ॥235॥

यः प्रयच्छति कृष्णस्य छत्र-लक्ष-युतैर् वृतः ।

प्रार्थ्यते सोऽमरैः सर्वैः क्रीडते पितृभिः सह ॥236॥

तत्रैव वान्यत्र—

राजा भवति लोकेऽस्मिन् छत्रं दत्त्वा द्विजोत्तमः ।

नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपु-जिद् भयेत् ॥237॥

उपानत्-सम्प्रदानेन विमानम् अधिरोहति ।

यथेष्टं तेन लोकेषु विचरत्य् अमर-प्रभः ॥238॥

ध्वजस्य माहात्म्यं

तत्रैव—

लोकेषु ध्वज-भूतः स्याद् दत्त्वा विष्णोर् वरं ध्वजम् ।

शक्र-लोकम् अवाप्नोति बहून् अब्द-गणान् नरः ॥239॥

किं च—

युक्तं पीत-पताकाभिर् निवेद्य गरुड-ध्वजम् ।

केशवाय द्विज-श्रेष्ठः सर्व-लोके महीयते इति ॥240॥

यत्-प्रसादे ध्वजारोप-माहात्म्यं लिखितं पुरा ।

तद् अत्राप्य् अखिलं ज्ञेयं तत्रात्रत्यं इदं तथा ॥241॥

किं च भविष्ये

विष्णोर् ध्वजे तु सौवर्णम् दण्डं कुर्याद् विचक्षणः ।

पताका चापि पीता स्याद् गरुडस्य समीप-गा ॥242॥

व्यजनस्य माहात्म्यं

विष्णु-धर्मोत्तरे

tala-vrëta-प्रदानेन निर्वृतिं प्राप्नुयात् परम् ॥243॥

वितनस्य माहात्म्यं

तत्रैव—

वितानक-प्रदानेन सर्व-पापैः प्रमुच्यते ।

परं निर्वृतिम् आप्नोति यत्र तत्राभिजायते ॥244॥

खद्गदीनां माहात्म्यं

दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर् नाभिभूयते ।

दत्त्वा तद्-बन्धनं मुख्यम् अग्न्य्-आधेय-फलं लभेत् ॥245॥

किं च—

पतद्-ग्रहं तथा दत्त्वा शुभदस् त्व् अभिजायते ।

पाद-पीठ-प्रदानेन स्थानं सर्वत्र विन्दति ॥246॥

दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् ।

मार्जयित्वा तथा तं च शुभगस् त्व् अभिजायते ॥247॥

यत् किञ्चिद् देव-देवाय दद्याद् भक्ति-समन्वितः ।

तद् एवाक्षयम् आप्नोति स्वर्ग-लोकं स गच्छति ॥248॥

किं च, वामन-पुराणे श्री-बलिं प्रति श्री-प्रह्लादोक्तौ—

श्रद्दधानैर् भक्ति-परैर् यान्य् उद्दिश्य जनार्दनम् ।

बलि-दानानि दीयन्ते अक्षयानि विदुर् बुधः ॥249॥

अत्रापि केचिद् इच्छन्ति दत्त्वा पुष्पाञ्जलि-त्रयम् । पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत् ॥250॥ इति ।

अथ गीत-वद्य-नृत्यनि

ततो विचित्रैर् ललितैः कारितैर् वा स्वयं कृतैः ।

गीतैर् वाद्यैश् च नृत्यैश् च श्री-कृष्णं परितोषयेत् ॥251॥

अथ तत्र निषिद्धं

नृत्यादि कुर्वतो भक्तान् नोपविष्टोऽवलोकयेत् ।

न च तिर्यग् व्रजेत् तत्र तैः सहान्तरयन् प्रभुम् ॥252॥

तथा चोक्तं—

नृत्यन्तं वैष्णवं हर्साद् आसीनो यस् तु पश्यति ।

खञ्जो भवति राजेन्द्र सोऽयं जन्मनि जन्मनि ॥253॥

किं च—

नृत्यतां गायतां मध्ये भक्तानां केशवस्य च ।

तान् ऋते यस् तिरो याति तिर्यग्-योनिं स गच्छति ॥254॥

अथ गीतदि-माहात्म्यम्

अदौ समन्यतः

नारसिंहे

गीत-वाद्यादिकं नाट्यम् शङ्ख-तुर्यादि-निस्वनम् ।

यः कारयति विष्णोस् तु सन्ध्यायां मन्दिरे नरः ।

सर्व-काले विशेषेण कामगः काम-रूपवान् ॥255॥

सु-सङ्गीत-विदग्धैश् च सेव्यमानोऽप्सरो-गणैः ।

महार्हेण विमानेन विचित्रेण विराजता ।

स्वर्गात् स्वर्गम् अनुप्राप्य विष्णु-लोके महीयते ॥256॥

स्कान्दे विष्णु-नारद-संवादे—

गीतं वाद्यं च नृत्यं च नाट्यं विष्णु-कथां मुने ।

यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ॥257॥

बृहन्-नारदीये श्री-यम-भगीरथ-संवादे—

देवतायतने यस् तु भक्ति-युक्तः प्रनृत्यति ।

गीतानि गायत्य् अथवा तत्-फलं शृणु भू-पते ॥258॥

गन्धर्व-राजतां गणैर् नृत्याद् रुद्र-गणेशताम् ।

प्राप्नोत्य् अष्ट-कुलैर् युक्तस् ततः स्यान् मोक्ष-भाङ् नरः ॥259॥

लैङ्गे श्री-मार्कण्डेयाम्बरीष-संवादे—

विष्णु-क्षेत्रे तु यो विद्वान् कारयेद् भक्ति-संयुतः ।

गन-नृत्यादिकं चैव विष्ण्व्-आख्यं च कथां तथा ॥260॥

जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् ।

प्राप्नोति विष्णु-सालोक्यं सत्यम् एतन् नाराधिप ॥261॥

अन्यत्र च श्री-भगवद्-उक्तौ—

विसृज्य लज्जां योऽधीते गायते नृत्यतेऽपि च ।

कुल-कोटि-समायुक्तो लभते मामकं पदम् ॥262॥

अत एवोक्तं—

भारते नृत्य-गीते तु कुर्यात् स्वाभाविकेऽपि वा ।

स्वाभाविकेन भगवान् प्रीणातीत्य् आह शौनकः ॥263॥

अत एव नारदीये

विष्णोर् गीतं च नृत्यं च नटानां च विशेषतः ।

ब्रह्मन् ब्राह्मण-जातीनां कर्तव्यं नित्य-कर्म-वत् ॥264॥

किन्तु स्मृतौ---

गीत-नृत्यानि कुर्वीत देव-द्विजादि-तुष्टये ।

न जीवनाय युञ्जीत विप्रो पाप-भिया क्वचित् ॥265॥

एवं कृष्ण-प्रीणनत्वाद् गीतादेर् नित्यता परा ।

संसिद्धैर् अविशेषेन ज्ञेया सा हरि-वसरे ॥266॥

तथा चोक्तं—

केशवाग्रे नृत्य-गीतं न करोति हरेर् दिने ।

वह्निना किं न दग्धोऽसौ गतः किं न रसातलं ॥267॥

अथ विशेषतो गीतस्य माहात्म्यं

द्वारका-माहात्म्ये श्री-मर्कन्देयेन्द्रद्युम्न-संवादे—

कृष्णं सन्तोषयेद् यस् तु सु-गीतैर् मधुर-स्वनैः ।

सर्व-वेद-फलं तस्य जायते नात्र संशयः ॥268॥

स्कान्दे श्री-महादेवोक्तौ

श्रुति-कोटि-समं जप्यं जप-कोटि-समं हविः ।

हविः-कोटि-समं गेयं गेयं गेय-समं विदुः ॥269॥

कसि-खण्डे विष्णु-दूत-शिवशर्म-संवादे

यदि गीतं क्वचिद् गीतं श्रीमद्-धरि-हराङ्कितम् ।

मोक्षं तु तत् फलं प्राहुः सान्निध्यम् अथवा तयोः ॥270॥

विष्णुशर्मे श्री-भगवद्-उक्तौ

रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।

मयि बुद्धिं समास्थाय गायेथ मम सत्-कथाः ॥271॥

हरि-भक्ति-सुधोदये

यो गायति सम् अनिशं भुवि भक्ता उच्चैः

स द्रां समस्त-जन-पाप-भिदेऽलम् एकः ।

दीपेस्व् असत्स्व् अपि ननु प्रति-गेहम् अन्तर्

ध्वान्तं किम् अत्र विलसत्य् अमले द्यु-नाथे ॥272॥

यद् आनन्द-कलं गायन् भक्तः पुण्याश्रु वर्षति ।

तत् सर्व-तीर्थ-सलिल-स्नानं स्व-मल-शोधनं ॥273॥

वाराहे --

ब्राह्मणो वासुदेवार्थं गायमनोऽनिशं परम् ।

सम्यक् ताल-प्रयोगेण सन्निपातेन वा पुनः ॥274॥

नव वर्ष-सहस्राणि नव वर्ष-शतानि च ।

कुवेर-भवनं गत्वा मोदते वै यदृच्छया ॥275॥

कुवेर-भवनाद् भ्रष्टः स्वच्छन्द-गमनालयः ।

फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥276॥

नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् ।

गानेनाराधितो विष्णुः स्व-कीर्ति-जन-वर्चसा ददाति ।

तुष्टः स्थानं स्वं यथास्मै कौशिकया वै ॥277॥

किं च—

एष वो मुनि-शार्दूलः प्रोक्तो गीत-क्रमो मुनेः ।

ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् ॥278॥

हरेः सालोक्यम् आप्नोति रुद्र-गानाधिको भवेत् ।

कर्मणा मनसा वाचा वासुदेव-परायणः ।

गायन् नृत्यंस् तम् आप्नोति तस्माद् गेयं परं विदुः ॥279॥

प्रथम-स्कन्धे श्री-नारदोक्तौ (1.6.33)—

प्रगायतः स्व-वीर्याणि तीर्थ-पदः प्रिय-श्रवः ।

अहुत इव मे सिघ्रम् दर्शनं याति चेतसि ॥280॥

द्वादश-स्कन्धे (12.12.49-50) श्री-सूतोक्तौ—

मृषा गिरस् ता ह्य् असतीर् असत्-कथा

न कथ्यते यद् भगवान् अधोक्षजः ।

तद् एव सत्यं तद् उहैव मङ्गलं

तद् एव पुण्यं भगवद्-गुनोदयम् ॥281॥

तद् एव रम्यं रुचिरं नवं नवं

तद् एव शश्वन् मनसो महोत्सवम् । तद् एव शोकार्णव-शोषणं नॄणां

यद् उत्तम-श्लोक-यशोऽनुगीयते ॥282॥

विष्णु-धर्मोत्तरे

दत्त्वा च गीतं धर्म-ज्ञा गन्धर्वैः सह मोदते ।

स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत् ॥283॥

पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये श्री-पृथु-नारद-संवादे श्री-भगवद्-उक्तौ—

नाहं वसामि वैकुण्ठे न योगि-हृदयेषु वा ।

मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥284॥

तेषां पूजादिकं गन्ध-पद्याद्यैः क्रियते नरैः ।

तेन प्रीतिं परां यामि न तथा मत्-पूजनात् ॥285॥

अत एवोक्तं—

कर्माण्य् औपायिकत्वेन ब्राह्मणोऽन्य इति स्मृतः ।

कारिकायाम् अतः प्रोक्तं विप्रो गीतै रमेद् इति ॥286॥

अथ नृत्यस्य माहात्म्यं

द्वारका-माहात्म्ये तत्रैव—

यो नृत्यति प्रहृष्टात्मा भावैर् बहु-सुभक्तितः ।

स निर्दहति पापानि जन्मान्तर-शतेष्व् अपि ॥287॥

हरि-भक्ति-सुधोदय—

बहुधोत्सार्यते हर्षाद् विष्णु-भक्तस्य नृत्यतः ।

पद्भ्यां भूमेर् दिशोऽक्षिभ्यां दोर्भ्यां वामङ्गलं दिवः ॥288॥

वाराहे

यश् च नृत्यति सुश्रोणि पुराणोक्तं समासतः ।

त्रिंशद्-वर्ष-सहस्राणि त्रिंशद्-वर्ष-शतानि च ।

पुष्कर-द्वीपम् आसाद्य मोदते वै यदृच्छया ॥289॥

पुष्कराच् च परिभ्रष्टः स्वच्छन्द-गमनालयः ।

फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥290॥

विष्णु-धर्मोत्तरे

नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम् ।

स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत् ॥291॥

अन्यत्र श्री-नारदोक्तौ—

नृत्यतां श्रीपतेर् अग्रे तालिका-वादनैर् भृशम् ।

उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥292॥

सङ्गीत-शास्त्रे

वीणा-वादन-तत्त्व-ज्ञः श्रुति-जाति-विशारदः ।

तालज्ञश् चाप्रयासेन मोक्ष-मार्गं नियच्छति ॥293॥

विष्णु-धर्मोत्तरे

वाद्यं दत्त्वा तथा विप्रः शक्र-लोकम् अवाप्नुयात् ।

स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत् ॥294॥

वाद्यानाम् अपि देवस्य तन्त्री-वाद्यं सदा प्रियम् ।

तेन सम्पूज्य वरदं गाणपत्यम् अवाप्नुयात् ॥295॥

अतः सक्तौ पुनः पूज

शक्तश् चेत् स-परिवारं कृष्णं गन्धादिभिः पुनः ।

पञ्चोपचारैर् मूलेन सम्पूज्यार्घ्यं समर्पयेत् ॥296॥

अथ नीराजनं

ततश् च मूल-मन्त्रेन दत्त्वा पुष्पाञ्जलि-त्रयम् ।

महा-नीराजनं कुर्यान् महा-वाद्य-जय-स्वनैः ॥297॥

प्रज्वलयेत् तद्-अर्थं च कर्पूरेण घृतेन वा ।

आरात्रिकं शुभे पात्रे विषमानेक-वर्तिकं ॥298॥

अथ नीराजन-माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे—

बहु-वर्त्ति-समायुक्तं ज्वलन्तं केशवोपरि ।

कुर्याद् आरात्रिकं यस् तु कल्प-कोटिं vased divi ॥299||

कर्पूरेन तु यः कुर्याद् भक्त्या केशव-मुर्धनि ।

आरात्रिकं मुनि-श्रेष्ठ प्रविशेद् विष्णुम् अव्ययं ॥300॥

तत्रैवन्यत्र—

दीप्तिमन्तं स-कर्पूरम् करोत्य् आरात्रिकं नृप ।

कृष्णस्य वसते लोके सप्त कल्पानि मानवाः ॥301॥

तत्रैव श्री-सिवोम-संवादे—

मन्त्र-हीनं क्रिया-हीनम् यत् कृतं पूजनं हरेः ।

सर्वं सम्पूर्णताम् एति कृते नीराजने शिवे ॥302॥

हरि-भक्ति-सुधोदये

कृत्वा नीराजनं विष्णोर् दीपावल्या सुदृश्यया ।

तमो-विकारं जयति जिते तस्मिम्श् च को भवः ॥303॥

अन्यत्र च—

कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोतयः ।

दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखं ॥304॥ इति ।

यच् च दीपस्य माहात्म्यं पूर्वं लिखितम् अस्ति तत् ।

द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतोऽनयोः ॥305॥

अतः सादरम् उत्थाय महा-नीराजनं त्व् इदम् ।

द्रष्टव्यं दीपवत् सर्वैर् वन्द्यम् आरात्रिकं च यत् ॥306॥

तद् उक्तं श्री-पुलस्त्येन विष्णु-धर्मे

धूपं चारात्रिकं पश्येत् कराभ्यां च प्रवन्दते ।

कुल-कोटिं समुद्धृत्य याति विष्णोः परं पदं ॥307॥

मूलागमे च—

नीराजनं च यः पश्येद् देव-देवस्य चक्रिणः ।

सप्त जन्मानि विप्रः स्याद् अन्ते च परमं पदम् ॥308॥

अथ शङ्खादि-वादन-माहात्म्यम्

बृहन्-नारदीये श्री-यम-भगीरथ-संवादे—

केशवायतने राजन् कुर्वन् शङ्ख-रवं नरः ।

सर्व-पाप-विनिर्मुक्तो ब्रह्मणा सह मोदते ॥309॥

कर-शब्दं प्रकुर्वन्ति केशवायतनेषु ये ।

ते सर्वे पाप-निर्मुक्ता विमानेशा युग-द्वयम् ॥310॥

तालादि-कांस्य-निनदं कुर्वन् विष्णु-गृहे नरः ।

यत् फलं लभते राजन् शृणुष्व गदतो मम ॥311॥

सर्व-पाप-विनिर्मुक्तो विमान-शत-सङ्कुलः ।

गीयमानश् च गन्धर्वैर् विष्णुना सह मोदते ॥312॥

भेरी-मृदङ्ग-पटह-मुरजैश् च स-डिण्डिमैः ।

संप्रीणयन्ति देवेशं तेषां पुण्य-फलं शृणु ॥313॥

देव-स्त्री-गण-संयुक्ताः सर्व-कामैः समर्चिताः ।

स्वर्ग-लोकम् अनुप्राप्य मोदन्ते कल्प-पञ्चकम् ॥314॥ इति ।

अथ स-जल-शङ्ख-नीराजनं

ततश् च स-जलं शङ्खं भगवन्-मस्तकोपरि ।

त्रि भ्रामयित्वा कुर्वीत पुनर् नीराजनं प्रभोः ॥315॥

तन्-माहात्म्यं च

द्वारका-माहात्म्ये तत्रैव—

शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि ।

सन्निधौ वसते विष्णोः कल्पान्तं क्षीर-सागरे ॥316॥ इति ।

नीराजन-द्वयं चैतत् ताम्बूलस्यार्पणं परम् ।

केचिद् इच्छन्ति केचिच् च दर्पणार्पणतः परम् ॥317॥

तथा च पञ्चरात्रे

पुनर् आचमनं दद्यात् करोद्वर्तनम् एव च ।

स-कर्पूरं च ताम्बूलम् कुर्यान् नीराजनं तथा ॥318॥

समर्प्य मुकुटादीनि भूषणानि विचक्षणः ।

आदर्शयेत् तथादर्शं प्रकल्प्य छत्र-चामरे ॥319॥

गारुडे च—

अथ भुक्तवते दत्त्वा जलैः कर्पूर-वासितैः ।

आचमनं च ताम्बूलम् चन्दनैः कर-मार्जनम् ॥320॥

पुष्पाञ्जलिं ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् ।

नीराजनं पुनः कार्यं कर्पूरं विभवे सति ॥321॥

अत एव वायु-पुराणे

आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् ।

अतः संशमयित्वैव पुनः पूजनम् आचरेत् ॥322॥

अत एव द्वारका-माहात्म्ये

तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्ण-मूर्धनि ।

आरात्रिकं प्रकुर्वाणो मोदते कृष्ण-सन्निधौ ॥323॥ इति ।

केचिन् नीराजनत् पश्चाद् इच्छन्ति प्रणतिं ततः ।

प्रदक्षिणं ततः स्तोत्रं गीत-नृत्यादिकं ततः ॥324॥

एवं भगवतः स्व-स्व-सम्प्रदायानुसारतः ।

प्रवर्तन्ते प्रभोर् भक्तौ भक्त्या सर्वं हि शोभनम् ॥325॥

ततो निक्षिप्य देवस्योपरि पुस्पाञ्जलि-त्रयम् ।

विचित्रैर् मधुरैः स्तोत्रैः स्तुतिं कुर्वीत भक्तिमान् ॥326॥

अथ स्तुति-विधिः

महाभारते

आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् ।

तया व्यास-समासिन्या प्रीयतां मधुसूदनः ॥327॥ इति ।

आरम्भे च स्तुतेर् एतम् श्लोकं स्तुति-परः पठेत् ।

सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेद् इमम् ॥328॥

इति विद्या-तपो-योनिर् अयोनिर् विष्णुर् ईरितः ।

वग्-यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥329॥

पूर्व-तापनी-श्रुतिषु [GTU 1.34-45] --

ओं नमो विश्वरूपाय विश्व-स्थित्य्-अन्त-हेतवे ।

विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥330॥

नमो विज्ञान-रूपाय परमानन्द-रूपिणे ।

कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥331॥

नमः कमल-नेत्राय नमः कमल-मालिने ।

नमः कमल-नाभाय कमला-पतये नमः ॥332॥

बर्हापीडाभिरामाय रामयाकुण्ठ-मेधसे ।

रमा-मानस-हंसाय गोविन्दाय नमो नमं ॥333॥

कंस-वंश-विनाशाय केशि-चाणूर-घातिने ।

वृषभ-ध्वज-वन्द्याय पार्थ-सारथये नमः ॥334॥

वेणु-वादन-शीलाय गोपालायाहि-मर्दिने ।

कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥335॥

वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने ।

नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥336॥

नमः पाप-प्रणाशाय गोवर्धन-धराय च ।

पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥337॥

निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे ।

अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥338॥

प्रसीद परमानन्द प्रसीद परमेश्वर ।

आधिव्याधिभुजङ्गेन दष्टं माम् उद्धर प्रभो ॥339॥

श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर ।

संसारसागरे मग्नं माम् उद्धर जगद् गुरो ॥340॥

केशव क्लेश-हरण नारायण जनार्दन ।

गोविन्द परमानन्द मां समुद्धर माधव ॥341॥

एकादश-स्कन्धे [BhP 11.5.33-34] –

ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं

तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यं

भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं

वन्दे महा-पुरुष ते चरणारविन्दम् ॥342॥

त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं

धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् ।

माया-मृगं दयितयेप्सितम् अन्वधावद्

वन्दे महा-पुरुष ते चरणारविन्दम् ॥343॥

अथ वद्यस्य माहात्म्यं

वैदिकानीदृशान्य् एव कृष्णे पौराणिकान्य् अपि ।

तान्त्रिकाणि च शास्त्राणि स्तोत्राण्य् अभिनवान्य् अपि ॥344॥

विष्णु-धर्मोत्तरे हंस-गीतयं---

अभ्रष्ट-लक्षणैः कृत्वा स्वयं विरचिताक्षरैः ।

स्तवं ब्राह्मण-शार्दूलस् तस्मात् कामान् अवाप्नुयात् ॥345॥

स्तुति-माहात्म्यं

विष्णु-धर्मे—

सर्व-देवेषु यत् पुण्यं सर्व-देवेषु यत् फलम् ।

नरस् तत् फलम् आप्नोति स्तुत्वा देवं जनार्दनम् ॥346॥

विष्णु-धर्मोत्तरे—

न वित्त-दान-निचयैर् बहुभिर् मधुसूउदनः ।

तथा तोषम् अवाप्नोति यथा स्तोत्रैर् द्विजोत्तमः ॥347॥

नारसिंहे

स्तोत्रैर् जपैश् च देवाग्रे यः स्तौति मधुसूदनम् ।

सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥348॥

हरि-भक्ति-सुधोदये

स्तुवन्न् अमेय-माहात्म्यं भक्ति-ग्रथित-रम्य-वाक् ।

भवेद् ब्रह्मादि-दुर्लभ्य-प्रभु-कारुण्य-भाजनम् ॥349॥

यथा नरस्य स्तुवतो बालकस्येव तुष्यति ।

मुग्ध-वाक्यैर् न हि तथा विबुधानां जगत्-पिता ॥350॥

अबलं प्रभुर् ईप्सितोन्नतिं

कृत-यत्नं स्व-यशः-स्तवे घ्र्णी ।

स्वयम् उद्धरति स्तनार्थिनं

पद-लग्नं जननीव बालकम् ॥351॥

स्कान्दे अमृत-सरोद्धरे

श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता ।

नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥352॥

तत्रैव कर्त्तिक-माहात्म्ये श्री-ब्रह्म-नारद-संवादे—

स्तोत्राणां परमं स्तोत्रं विष्णोर् नाम-सहस्रकम् ।

हित्वा स्तोत्र-सहस्राणि पठनीयं महा-मुने ॥353॥

तेनैकेन मुनि-श्रेष्ठ पथितेन सदा हरिः ।

प्रीतिम् आयाति देवेशो युग-कोटि-शतानि च ॥354॥ इति ।

स्नाने यत् स्तोत्र-माहात्म्यं लिखितं लेख्यम् अग्रतः ।

यच् च कीर्तन-माहात्म्यं सर्वं ज्ञेयं इहापि तत् ॥355॥

तन्-नित्यत

विष्णु-धर्मे

नूनं तत् कण्ठ-शालूकम् अथवा प्रति-जिह्विका । रोगो वान्यो न सा जिह्वा या न स्तौति हरेर् गुणान् ॥356॥

अथ वन्दनं

प्रणमेद् अथ साष्टाङ्गं तन्-मुद्रां च प्रदर्शयेत् ।

पठेत् प्रति-प्रणामं च प्रसीद भगवन्न् इति ॥357॥

तद् उक्तम् एकादशे श्री-भगवता [BhP 11.27.45]—

स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि ।

स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् ॥358॥

अथ प्रणाम-विधिः

तत्रैव [BhP 11.27.46]—

शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् ।

प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥359॥

किं चागमे

दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा ।

मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥360॥

जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया ।

पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥361॥ इति ।

गरुदं दक्षिने कृत्वा कुर्यात् तत्-पृष्ठतो बुधः ।

अवश्यं च प्रणामांस् त्रीन् शक्तश् चेद् अधिकाधिकान् ॥362॥

तथा च नारद-पञ्चरात्रे

सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्व-गुरुम् एव च ।

द्वि-चतुर्-विंशद् अथवा चतुर्-विंशत् तद्-अर्धकम् ।

नमेत् तद्-अर्धम् अथवा तद्-अर्धं सर्वथा नमेत् ॥363॥

विष्णु-धर्मोत्तरे

देवार्चा-दर्शनाद् एव प्रणमेन् मधुसूदनम् ।

स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विज-सत्तमः ।

देवार्चा-दृष्ट-पूतं हि शुचि सर्वं प्रकीर्तितम् ॥364॥

अथ नमस्कर-माहात्म्यं

नारसिंहे

नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः ।

नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥365॥

स्कान्दे—

दण्ड-प्रणामं कुरुते विष्णवे भक्ति-भावितः ।

रेणु-सङ्ख्यं वसेत् स्वर्गे मन्वन्तर-शतं नरः ॥366॥

तत्रैव श्री-ब्रह्म-नारद-संवादे—

प्रणम्य दण्डवद् भूमौ नमस्कारेण योऽर्चयेत् ।

स यां गतिम् अवाप्नोति न तां क्रतु-शतैर् अपि ।

नमस्कारेण चैकेन नरः पुतो हरिं व्रजेत् ॥367॥

तत्रैव श्री-सिवोम-संवादे—

भूमिम् आपीड्य जानुभ्यां शिर आरोप्य वै भुवि ।

प्रणमेद् यो हि देवेशम् सोऽश्वमेध-फलं लभेत् ॥368॥

तत्रैवन्यत्र—

तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च ।

नारायण-प्रणामस्य कालं नार्हन्ति षोडशीम् ॥369॥

शाठ्येनापि नमस्कारम् कुर्वतः शार्ङ्ग-धन्वने ।

शतशन् मार्जितं पापं तत्-क्षनाद् एव नश्यति ॥370॥

रेणु-मण्डित-गात्रस्य कणा देहे भवन्ति यत् ।

तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥371॥

विष्णु-धर्मोत्तरे—

अभिवाद्यं जगन्नाथं कृतार्थश् च तथा भवेत् ।

नमस्कार-क्रिया तस्य सर्व-पाप-प्रणाशिनी ॥372॥

जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।

कृत्वा प्रणामं देवस्य सर्वान् कामान् अवाप्नुयात् ॥373॥

विष्णु-पुराणे [?]

अनादि-निधनं देवं दैत्य-दानव-दारणम् ।

ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम् ॥374॥

ये जना जगतां नाथं नित्यं नारायणं द्विजाः ।

नमन्ति न हि ते विष्णोः स्नानाद् अन्यत्र गामिनः ॥375॥

नारदीये --

एको ऽपि कृष्णाय कृतः प्रणामो

दशाश्वमेधावभृथैर् न तुल्यः ।

दशाश्वमेधी पुनर् एति जन्म

कृष्ण-प्रणामी न पुनर्-भवाय ॥376॥

हरि-भक्ति-सुधोदये

विष्णोर् दण्ड-प्रणामार्थं भक्तेन पतितो भुवि ।

पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥377॥

पाद्मे देवदूत-विकुण्डल-संवादे—

तपस् तप्त्वा नरो घोरम् अरण्ये नियतेन्द्रियः ।

यत् फलं समवाप्नोति तन् नत्वा गरुड-ध्वजम् ॥378॥

कृत्वापि बहुशः पापं नरो मोह-समन्वितः ।

न याति नरकं नत्वा सर्व-पाप-हरं हरिम् ॥379॥

tatraiva veda-nidhi-stutau

अपि पापं दुराचारं नरं तत् प्रणतो हरेः ।

नेक्षन्ते किङ्करा याम्या उलूकास् तपनं यथा ॥380॥

विष्णु-पुराणे श्री-यमस्य निज-भटानुशासने [ViP 3.7.18]—

हरिम् अमर-गणार्चिताङ्घ्रि-पद्मं

प्रणमति यः परमार्थतो हि मर्त्यः ।

तम् अपगत-समस्त-पाप-बन्धं

व्रज परिहृत्य यथाग्निम् आज्य-सिक्तम् ॥381॥

ब्रह्म-वैवर्ते—

शरणागत-रक्षणोद्यतं

हरिम् ईशं प्रणमन्ति ये नराः ।

न पतन्ति भवाम्बुधौ स्फुटं

पतितानुद्धरति स्म तान् असौ ॥382॥

अष्टम-स्कन्धे च बलि-वाक्ये [BhP 8.23.2] –

अहो प्रणामाय कृतः समुद्यमः

प्रपन्न-भक्तार्थ-विधौ समाहितः ।

यल् लोक-पालैस् त्वद्-अनुग्रहो ऽमरैर्

अलब्ध-पूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥383॥

अतएव नारायण-व्यूह-स्तवे

अहो भाग्यम् अहो भाग्यम् अहो भाग्यं नॄणाम् इदम् ।

येषां हरि-पदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥384॥

किं च, नारसिंहे श्री-यमोक्तौ—

तस्य वै नरसिंहस्य विष्णोर् अमित-तेजसः ।

प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥385॥

भविष्योत्तरे च—

विष्णोर् देव-जगद्-धातुर् जनार्दन-जगत्-पतेः ।

प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥386॥ इति ।

अथ प्रणाम-नित्यत

बृहन्-नारदीये लुब्धकोपाख्यानारम्भे—

सकृद् वा न नमेद् यस् तु विष्णवे सर्म-कारिणे ।

शवोपरं विजानीयात् कदाचिद् अपि नालपेत् ॥387॥

किं च, पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे—

पश्यन्तो भगवद्-द्वारं नाम शास्त्र-परिच्छदम् ।

अकृत्वा तत्-प्रणामादि यान्ति ते नरकौकसः ॥388॥

अथ नमस्कर-निषिद्धनि

विष्णु-स्मृतौ

जन्म-प्रभृति यत् किञ्चित् पुमान् वै धर्मम् आचरेत् ।

सर्वं तन् निष्फलं यात्य् एक-हस्ताभिवादनात् ॥389॥

वाराहे

वस्त्र-प्रावृत-देहस् तु यो नरः प्रणमेत माम् ।

श्वित्री स जायते मूर्खः सप्त जन्मानि भामिनी ॥390॥

किं चान्यत्र—

अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे ।

जप-होम-नमस्कारान् न कुर्यात् केशवालये ॥391॥

अपि च—

सकृद् भूमौ निपतितो न शक्तः प्रणमेन् मुहुः ।

उत्थायोत्थाय कर्तव्यं दण्डवत् प्रणिपातनम् ॥392॥ इति ।

अथ प्रदक्षिणा

ततः प्रदक्षिनां कुर्याद् भक्त्या भगवतो हरेः ।

नामानि कीर्तयन् शक्तौ तां च साष्टाङ्ग-वन्दनाम् ॥393॥

प्रदक्षिणा-शङ्ख्या

नारसिंहे

एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद् विनायके ।

चतस्रः केशवे दद्यात् शिवे त्व् अर्ध-प्रदक्षिनाम् ॥394॥

अथ प्रदक्षिणा-माहात्म्यं

वाराहे

प्रदक्षिणां ये कुर्वन्ति भक्ति-युक्तेन चेतसा ।

न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥395॥

यस् त्रिः प्रदक्षिणां कुर्यात् साष्टाङ्गक-प्रणामकम् ।

दशाश्वमेधस्य फलं प्राप्नुयान् नात्र संशयः ॥396॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणाम् ।

अश्वमेध-सहस्रस्य फलम् आप्नोति मानवः ॥397॥

तत्र चतुर्मस्य-माहात्म्ये

चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् ।

क्रान्तं भवति विप्राग्र्य तत् तीर्थ-गमनाधिकम् ॥398॥

तत्रैवान्यत्र—

प्रदक्षिणां तु यः कुर्यात् हरिं भक्त्या समन्वितः ।

हंस-युक्त-विमानेन विष्णु-लोकं स गच्छति ॥399॥

नारसिंहे

प्रदक्षिणेन चैकेन देव-देवस्य मन्दिरे ।

कृतेन यत् फलं नृणां तच् छृणुष्व नृपात्मज ।

पृथ्वी-प्रदक्षिण-फलं यत् तत् प्राप्य हरिं व्रजेत् ॥400।||

अन्यत्र च—

एवं कृत्वा तु कृष्णस्य यः कुर्याद् द्विः प्रदक्षिणाम् ।

सप्त-द्वीपवती-पुण्यं लभते तु पदे पदे ।

पठन् नाम-सहस्रं तु नामान्य् एवाथ केवलम् ॥401॥

हरि-भक्ति-सुधोदये

विष्णुं प्रदक्षिणी-कुर्वां यस् तत्रावर्तते पुनः ।

तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥402॥

बृहन्-नारदीये यम-भगीरथ-संवादे—

प्रदक्षिणा-त्रयं कुर्याद् यो विष्णोर् मनुजेश्वर ।

सर्व-पाप-विनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥403॥

तत्रैव प्रदक्षिणा-माहात्म्ये सुधर्मोपाख्यानारम्भे—

भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणा-चतुष्टयम् ।

तेऽपि यन्ति परं स्थानम् सर्व-लोकोत्तमोत्तमम् ॥404॥ इति ।

तत् ख्यातं यत् सु-धर्मस्य पूर्वस्मिन् गृध्र-जन्मनि ।

कृष्ण-प्रदक्षिणाभ्यासान् महा-सिद्धिर् अभूद् इति ॥405॥

अथ प्रदक्षिणायं निषिद्धं

विष्णु-स्मृतौ

एक-हस्त-प्रणामश् च एका चैव प्रदक्षिणा ।

अकाले दर्शनं विष्णोर् हन्ति पुण्यं पुरा-कृतम् ॥406॥

किं च—

कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् ।

कुर्याद् भ्रमरिका-रूपां वैमुख्य-पदनीं प्रभोः ॥407॥

तथा चोक्तं---

प्रदक्षिणां न कर्तव्यं विमुखत्वाच् च कारणात् ॥408॥

अथ कर्माद्य्-अर्पणम्

ततः श्री-कृष्ण-पादाब्जे दास्येनैव समर्पयेत् ।

त्रिभिर् मन्त्रैः स्व-कर्माणि सर्वाण्य् आत्मानम् अप्य् अथ ॥409॥

मन्त्रश् च—

इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं श्री-कृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ओं तत् सत् ॥410॥ इति ।

अथ तत्र कर्मर्पनं

बृहन्-नारदीये

विरागी चेत् कर्म-फले न किञ्चिद् अपि कारयेत् ।

अर्पयेत् स्व-कृतं कर्म प्रीयताम् इति मे हरिः ॥411॥

अत एव कूर्म-पुराणे

प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः ।

करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥412॥

यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे ।

कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥413॥

अथ कर्मार्पण-विधिः

दक्षेण पाणिनार्घ्य-स्थं गृहीत्वा चुलुकोदकम् ।

निधाय कृष्ण-पादाब्ज-समीपे प्रार्थयेद् इदम् ॥414॥

पाद-त्रय-क्रमाक्रान्त त्रैलोकेश्वर केशव ।

त्वत्-प्रसादाद् इदं तोयं पाद्यं तेऽस्तु जनार्दन ॥415॥

अथ कर्मर्पन-माहात्म्यं

बृहन्-नारदीये

पर-लोक-फल-प्रेप्सुः कुर्यात् कर्माण्य् अतन्द्रितः ।

हरेर् निवेदयेत् तानि तत् सर्वं त्व् अक्षयं भवेत् ॥416॥

अत एव नारायण-व्यूह-स्तवे

कृष्णार्पित-फलाः कृष्णं स्व-धर्मेण यजन्ति ये ।

विष्णु-भक्त्य्-अर्थिनो धन्यास् तेभ्योऽपीह नमो नमः ॥417॥

अथ स्वार्पण-विधिः

अहं भगवतोऽंशोऽस्मि सदा दासोऽस्मि सर्वथा ।

तत्-कृपापेक्षको नित्यम् इ त्य् आत्मानं समर्पयेत् ॥418॥

तथा चोक्तं श्री-शङ्कराचार्य-पादैः –

सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् ।

सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥419॥

अथात्मार्पण-माहात्म्यम्

सप्तम-स्कन्धे श्री-प्रह्लादोक्तौ [BhP 7.6.26] –

धर्मार्थ-काम इति यो ऽभिहितस् त्रि-वर्ग

ईक्षा त्रयी नय-दमौ विविधा च वार्ता ।

मन्ये तद् एतद् अखिलं निगमस्य सत्यं

स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥420॥

एकादशे श्री-भगवद्-उद्धव-संवादे [BhP 11.29.34] --

मर्त्यो यदा त्यक्त-समस्त-कर्मा

निवेदितात्मा विचिकीर्षितो मे ।

तदामृतत्वं प्रतिपद्यमानो

मयात्म-भूयाय च कल्पते वै ॥421॥

अथ जपः

जपस्य पुरतः कृत्वा प्राणायाम-त्रयं बुधः ।

मन्त्रार्थ-स्मृति-पूर्वं च जपेद् अष्टोत्तरं शतम् ।

मूलं लेख्येन विधिना सदैव जप-मालया ॥422॥

शक्तौऽष्टाधिक-साहस्रम् जपेत् तं चार्पयन् जपम् ।

प्राणायामांश् च कृत्वा त्रीन् दद्यात् कृष्ण-करे जलम् ॥423॥

तत्र चायं मन्त्रः

गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् ।

सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते ॥424॥ इति ।

जप-प्रकारो योऽपेक्ष्यो मालादि-नियमात्मकः ।

पुरश्चर्या-प्रसङ्गे तु स विलिख्यतेऽग्रतः ॥425॥

अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् ।

पुनः स्तुत्वा यथा-शक्ति प्रणम्य प्रार्थयेद् इदम् ॥ 426 ॥

आगमे—

मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं जनार्दन ।

यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे ॥427॥

किं च—

यद् दत्तं भक्ति-मात्रेण पत्रं पुष्पं फलं जलम् ।

आवेदितं निवेद्यं तु तद् गृहाणानुकम्पया ॥428॥

विधि-हीनं मन्त्र-हीनं यत् किञ्चिद् उपपादितम् ।

क्रिया-मन्त्र-विहीनं वा तत् सर्वं क्षन्तुम् अर्हसि ॥429॥

किं च—

अज्ञानाद् अथवा ज्ञानाद् अशुभं यन् मया कृतम् ।

क्षन्तुम् अर्हसि तत् सर्वं दास्येनैव गृहाण माम् ॥430॥

स्थितिः सेवा गतिर् यात्रा स्मृतिश् चिन्ता स्तुतिर् वचः ।

भूयात् सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम् ॥431॥

अपि च—

कृष्ण राम मुकुन्द वामन वासुदेव जगद्-गुरो ।

मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ॥432॥

देव-दानव-नारदादि-वन्द्य दया-निधे ।

देवकी-सुत देहि मे तव पाद-भक्तिम् अचलाम् ॥433॥

श्री-विष्णु-पुराणे [ViP 1.20.18-19] –

नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।

तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥434॥

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।

त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥435॥

पाण्डव-गीतायां

कीटेषु पक्षिषु मृगेषु सरीसृपेषु

रक्षः-पिशाच-मनुजेष्व् अपि यत्र तत्र ।

जातस्य मे भवतु केशव ते प्रसादात्

त्वय्य् एव भक्तिर् अतुलाव्यभिचारिणी च ॥436॥

पाद्मे --

युवतीनां यथा यूनि यूनां च युवतौ यथा ।

मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥437॥

अथापराध-क्षमापणम्

ततोऽपराधान् श्री-कृष्णं क्षमा-शीलं क्षमापयेत् ।

सकाकु कीर्तयन् श्लोकान् उत्तमान् साम्प्रदायिकान् ॥438॥

तथा हि—

अपराध-सहस्राणि क्रियन्तेऽहर्निशं मया ।

दासोऽहम् इति मां मत्वा क्षमस्व मधुसूदन ॥439॥

किं च—

प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।

इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्य् अहम् ॥440॥

अथापराधाः

आगमे –

यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे ।

देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥441॥

उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् ।

एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥442॥

पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् ।

शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥443॥

उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः ।

निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम् ॥444॥

कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः ।

अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥445॥

शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् ।

तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥446॥

विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके ।

पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥447॥

गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा ।

अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥448॥

वाराहे—

द्वात्रिंशद्-अपराधा ये कीर्त्यन्ते वसुधे मया ।

वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥449॥

ये वै न वर्जयन्त्य् एतान् अपराधान् मयोदितान् ।

सर्व-धर्म-परिभ्रष्टाः पच्यन्ते नरके चिरम् ॥450॥

राजान्न-भक्षणं चैवम् आपद्य् अपि भयावहम् ।

ध्वान्तागारे हरेः स्पर्शः परं सुकृत-नाशनः ॥451॥

तथैव विधिम् उल्लङ्घ्य सहसा स्पर्शनं हरेः ।

द्वारोद्घाटो विना वाद्यं क्रोड-मांस-निवेदनम् ॥452॥

पादुकाभ्यां तथा विष्णोर् मन्दिरायोपसर्पणम् ।

कुक्कुरोच्छिष्ट-कलनं मौन-भङ्गोऽच्युतार्चने ॥453॥

तथा पूजन-काले विड्-उत्सर्गाय सर्पणम् ।

श्राद्धादिकम् अकृत्वा च नवान्नस्य च भक्षणम् ॥454॥

अदत्त्वा गन्ध-माल्यादि धूपनं मधुघातिनः ।

अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ 455॥

अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा ।

स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥456॥

रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् ।

परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥457॥

क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् ।

भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥458॥

तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च ।

हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥459॥

किं तत्रैव—

मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते ।

मुक्त्वा च मम शास्त्राणि शास्त्रम् अन्यत् प्रभाषसे ॥460॥

मद्यपस् तु समासाद्य प्रविशेद् भवनं मम ॥461॥

यो मे कुसुम्भ-शाकेन प्रापणं कुरुते नरः ॥462॥

अपि च—

मम दृष्टेर् अभिमुखं ताम्बूलं चर्वयेत् तु यः ।

कुरूवकः पलाशस्थैः पुष्पैः कुर्यान् ममार्चनम् ॥463॥

ममार्चाम् आसुरे काले यः करोति विमूढ-धीः ।

पीठासनोपविष्टो यः पूजयेद् वा निरासनः ॥464॥

वाम-हस्तेन मां धृत्वा स्नापयेद् वा विमूढ-धीः ।

पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्व-कल्पनम् ॥465॥

तिर्यक्-पुण्ड्र-धरो भूत्वा यः करोति ममार्चनम् ।

याचितैः पत्र-पुष्पाद्यैर् यः करोति ममार्चनम् ॥466॥

अप्रक्षालित-पादो यः प्रविशेन् मम मन्दिरम् ।

अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥467॥

अवैष्णवेषु पश्यत्सु मम पूजां करोति यः ।

अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनम् ॥468॥

नरः पूजां तु यः कुर्यात् स्नपनं च नखाम्भसा ।

अमौनी धर्म-लिप्ताङ्गो मम पूजां करोति यः ॥469॥

ज्ञेयाः परेऽपि बहवोऽपराधाः सद्-असम्मतैः ।

आचारैः शास्त्र-विहित-निषिद्धातिक्रमादिभिः ।

तत्रापि सर्वथा कृष्ण-निर्माल्यं तु न लङ्घयेत् ॥470॥

तथा च नारसिंहे शन्तनुं प्रति नारद-वाक्यम् –

अतः परं तु निर्माल्यं न लङ्घय महीपते ।

नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥471॥

कृष्णस्य परितोषेप्सुर् न तच्-छपथम् आचरेत् ।

नाना-देवस्य निर्माल्यम् उपयुञ्जीत न क्वचित् ॥472॥

तथा विष्णु-धर्मोत्तरे

आपाद्य् अपि च कष्टायां देवेश-शपथं नरः ।

न करोति हि यो ब्रह्मंस् तस्य तुष्यति केशवः ॥473॥

न धारयति निर्माल्यम् अन्य-देव-धृतं तु यः ।

भुङ्क्ते न चान्य-नैवेद्यं तस्य तुष्यति केशवः ॥474॥ इति ।

अथापराध-शमनम्

संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।

कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥ 475 ॥

मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ॥ 476 ॥

अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ॥

सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥ 477 ॥

स्कान्दे –

अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।

द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ 478 ॥

तत्र कार्त्तिक-माहात्म्ये --

तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।

अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ 479 ॥

तत्रैवान्यत्र –

द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् ।

द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ 480 ॥

यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः ।

अपराध-सहस्राणि नित्यं हरति केशवः ॥481॥

अथ शेष-ग्रहणम्

ततो भगवता दत्तं मन्यमानो दयालुना ।

महा-प्रसाद इत्य् उक्त्वा शेषं शिरसि धारयेत् ॥482॥

अथ निर्माल्य-धारण-नित्यता

पाद्मे श्री-गौतमाम्बरीष-संवादे—

अम्बरीष हरेर् लग्नं नीरं पुष्पं विलेपनम् ।

भक्त्या न धत्ते शिरसा श्वपचाद् अधिको हि सः ॥483॥

अथ श्री-भगवन्-निर्माल्य-माहात्म्यं

स्कान्दे ब्रह्म-नारद-संवादे—

कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।

सर्व-रोगैर् तथा पापैर् मुक्तो भवति नारद ॥484॥

विष्णोर् निर्माल्य-शेषेण यो गात्रं परिमार्जयेत् ।

दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः ॥485॥

मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् ।

तुलसीं मुनि-शार्दूल न तस्य स्पृशते कलिः ॥486॥

किं च—

विष्णु-मूर्ति-स्थितं पुष्पं शिरसा यो वहेन् नरः ।

अपर्यूषित-पापस् तु यावद् युग-चतुष्टयम् ॥487॥

किं करिष्यति सु-स्नातो गङ्गायां भूसुरोत्तम ।

यो वहेत् शिरसा नित्यं तुलसीं विष्णु-सेवितां ॥488॥

विष्णु-पादाब्ज-संलग्नाम् अहो-रात्रोषितां शुभाम् ।

तुलसीं धारयेद् यो वै तस्य पुण्यम् अनन्तकम् ॥489॥

अहो-रत्रं शिरे यस्य तुलसी विष्णु-सेविता ।

न स लिप्यति पापेन पद्म-पत्रम् इवाम्भसा ॥490॥

किं च—

विष्णोः शिरः-परिभ्रष्टम् भक्त्या यस् तुलसीं वहेत् ।

सिध्यान्ति सर्व-कार्याणि मनसा चिन्तितानि च ॥491॥

अपि च—

प्रमार्जयति यो देहम् तुलस्या वैष्णवो नरः ।

सर्व-तीर्थ-मयं देहं तत्-क्षनात् द्विज जायते ॥492॥

गारुडे

हरेर् मूर्त्य्-अवशेषं तु तुलसी-काष्ठ-चन्दनम् ।

निर्माल्यं तु वहेद् यस् तु कोटि-तीर्थ-फलं लभेत् ॥493॥

नारद-पञ्चरात्रे

भोजननान्तरं विष्णोर् अर्पितं तुलसी-दलम् ।

तत्-क्षनात् पाप-निर्मोक्तस् चान्द्रायण-शताधिकः ॥494॥

किं चान्यत्र—

कौतुकं शृणु मे देवि विष्णोर् निर्माल्य-वह्निना ।

तापितं नाशम् आयाति ब्रह्म-हत्यादि-पातकम् ॥495॥

एकादश-स्कन्धे (11.6.46) श्री-भगवन्तं प्रत्य् उद्धवोक्तौ—

त्वयोपयुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चितः ।

उच्छिस्त-भोजिनो दासास् तव मायां जयेम हि ॥496॥

अत एव स्कान्दे श्री-यमस्य दूतानुशासने—

पादोदक-रता ये च हरेर् निर्माल्य-धारकाः ।

विष्णु-भक्ति-रता ये वै ते तु त्याज्यः सु-दुरतः ॥497॥ इति ।

विसर्जनं तु चेत् कार्यं विसृज्य-वरणानि तत् ।

देवे तन्-मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत् ॥498॥

तथा चोक्तं—

पूजितोऽसि मया भक्त्या भगवन् कमल-पते ।

स लक्ष्मीको मम स्वान्तं विश विश्रान्ति-हेतवे ॥499॥

प्रार्थ्यैवं पादुके दत्त्वा सङ्गम् उद्वासयेद् धरिम् ।

प्राणायामं षड्-अङ्गं च कृत्वा मुद्रां विसर्जनीम् ॥500॥

अथ पूज-विधि-विवेकः

अयं पूज-विधिर् मन्त्र-सिद्ध्य्-अर्थस्य जपस्य हि ।

अङ्गं भक्तेस् तु तन्-निष्ठैर् न्यासादीन् अन्तरेष्यते ॥501॥

तत्र देवलये पूज नित्यत्वेन महाप्रभोः ।

kämyatvenâpi गेहे तु प्रायो नित्यतया मता ॥502॥

सेवादि-नियमो देवालये देवस्य चेष्यते ।

प्रायः स्व-गेहे स्वच्छन्द-सेवा स्व-व्रत-रक्षया ॥503॥

किं च विष्णु-धर्मोत्तरे

घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् ।

सित-जात्याश् च कुसुमैः पूजयेत् तद्-अनन्तरम् ॥504॥

श्वेतेन वस्त्र-युग्मेन तथा मुक्ता-फलैः शुभैः ।

मुख्य-कर्पूर-धूपेन पयसा पायसेन च ॥505॥

पद्म-सूत्रस्य वर्त्त्या च घृत-धूपेन चाप्य् अथ ।

पूजयेत् सर्वथा यत्नात् सर्व-काम-प्रदार्चनम् ॥506॥

कृत्वेमं मुच्यते रोगी रोगात् शीघ्रम् असंशयम् ।

दुःखार्तो मुच्यते दुःखाद् बद्धो मुच्येत बन्धनात् ॥507॥

राज-ग्रस्तश् च मुच्येत तथा राज-भयान् नरः ।

क्षेमेण गच्छेद् अध्वानम् सर्वानर्थ-विवर्जितः ॥508॥ इति ।

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

प्रातर्-अर्चा-समापनो नामाष्टमो विलासः ।




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog