martes, 19 de enero de 2010

Hari Bhakti Vilasa 09 - Gopala Bhatta Gosvami

Fotos
Devoción
harekrsna

















Hari Bhakti Vilasa: Gopala Bhatta Gosvami: 01 | 02 | 04 | 05 | 06 | 07 | 08





नवम-विलासः

महा-प्रसादः






स प्रसीदतु चैतन्य-देवो यस्य प्रसादतः ।

महा-प्रसाद-जातार्हः सद्यः स्याद् अधमोऽप्य् अहम् ॥1॥

अथ शङ्खोदकं तच् च कृष्ण-दृष्टि-सुधोक्षितम् ।

वैष्णवेभ्यः प्रदायाभिवन्द्य मूर्धनि धारयेत् ॥2॥


शङ्खोदक-माहात्म्यं


स्कान्दे ब्रह्म-नारद-संवादे——

शङ्खोदकं हरेर् भक्तिर् निर्माल्यं पादयोर् जलं ।

चन्दनं धूप-शेषं तु ब्रह्म-हत्यापहारकम् ॥3॥


तत्रैव शङ्ख-माहात्म्ये—


शङ्ख-स्थितं तु यत् तोयं भ्रामितं केशवोपरि ।

वन्दते शिरसा नित्यं गङ्गा-स्नानेन तस्य किम् ॥4॥

न दाहो न क्लमो नार्तिर् नरकाग्नि-भयं न हि ।

यस्य शङ्खोदकं मूर्ध्नि कृष्ण-दृष्ट्य्-अवलोकितम् ॥5॥

न ग्रहा न च कुष्माण्डाः पिशाचोरग-रक्षसाः ।

दृष्ट्वा शङ्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश ॥6॥

कृष्ण-मूर्ध्नि भ्रामितं तु जलं तच्-छङ्ख-संस्थितम् ।

कृत्वा मूर्धन्य् अवाप्नोति मुक्तिं विष्णोः प्रसादतः ॥7॥

भ्रामयित्वा हरेर् मूर्ध्नि मन्दिरं शङ्ख-वारिणा ।

प्रोक्षयेद् वैष्णवो यस् तु नाशुभं तद्-गृहे भवेत् ॥8॥

नीराजन-जलं यत्र यत्र पादोदकं हरेः ।

तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥9॥


तत्रैवाग्रे—

नीराजन-जलं विष्णोर् यस्य गात्राणि संस्पृशेत् ।

यज्ञावभृत-लक्षणं स्नान-जं लभते फलम् ॥10॥


तत्रैव श्री-शिवोक्तौ—

पादोदकेन देवस्य हत्यायुत-समन्वितः ।

शुध्यते नात्र सन्देहस् तथा शङ्खोदकेन हि ॥11॥


बृहद्-विष्णु-पुराणे च—

तीर्थाधिकं यज्ञ-शताच् च पावनं

जलं सदा केशव-दृष्टि-संस्थितम् ।

छिनत्ति पापं तुलसी-विमिश्रितं

विशेषतश् चक्र-शिला-विनिर्मितम् ॥12॥


अथ तीर्थ-धारानं


कृष्ण-पदब्ज-तीर्थं च वैष्णवेभ्यः प्रदाय हि ।

स्वयं भक्त्य्-अभिवन्द्यादौ पीत्वा शिरसि धारयेत् ॥13॥

तस्य मन्त्र-विधिश् च प्राक् प्रातः-स्नान-प्रसङ्गतः ।

लिखितो ह्य् अधुना पाने विशेषो लिख्यते कियान् ॥14॥


स चोक्तः—

ओं चरणं पवित्रं विततं पुराणं

येन पूतस् तरति दुष्कृतानि ।

तेन पवित्रेण शुद्धेन पूता

अपि पाप्मानम् अरातिं तरेम ॥15॥


लोकस्य द्वारम् आर्चयत् पवित्रं ज्योतिष्मत् विभ्राजमानं महस् तद् अमृतस्य धारा बहुधा दोहमानं चरणं लोके सुधितं दधतु ॥16॥ इति ।


इमं मन्त्रं समुच्चार्य सर्व-दुष्ट-ग्रहापहम् ।

प्राश्नीयात् प्रोक्षयेद् देहं पुत्र-मित्र-परिग्रहम् ॥17॥


किं च—

विष्णोः पादोदकं पीतं कोटि-हत्याघ-नाशनम् ।

तद् एवष्ट-गुनं पापं भुमौ बिन्दु-निपतनत् ॥18॥


अथ श्री-चरनोदक-पन-माहात्म्यं


पाद्मे गौतमाम्बरीष-संवादे—

हरेः स्नानावशेषस् तु जलं यस्योदरे स्थितम् ।

अम्बरीष प्रणम्योच्चैः पाद-पांशुः प्रगृह्यताम् ॥19॥


तत्रैव देवदूत-विकुण्डल-संवादे—

ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् ।

पञ्च-गव्य-सहस्रैस् तु सेवितैः किं प्रयोजनम् ॥20॥

कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् ।

नित्यं यदि पिबेत् पुण्यं शालग्राम-शिला-जलम् ॥21॥

शालग्राम-शिला-तोयं यः पिबेद् बिन्दुना समम् ।

मातुः स्तन्यं पुनर् नैव न पिबेद् भक्ति-भाङ् नरः ॥22॥


किं च—

दहन्ति नरकान् सर्वान् गर्भ-वासं च दारुणम् ।

पीतं यैस् तु सदा नित्यं शालग्राम-शिला-जलम् ॥23॥


तत्रैव श्री-यम-धुम्रकेतु-संवादे—

शालग्राम-शिला-तोयं बिन्दु-मात्रं तु यः पिबेत् ।

सर्व-पापैः प्रमुच्येत भक्ति-मार्गे कृतोद्यमः ॥24॥


तत्रैव पुलस्त्य-भगीरथ-संवादे—

पादोदकस्य माहात्म्यं भगीरथ वदामि ते ।

पावनं सर्व-तीर्थेभ्यो हत्या-कोटि-विनाशकम् ॥25॥

धृते शिरसि पीते च सर्वास् तुस्यन्ति देवताः ।

प्रायश्चित्तं तु पापानां कलौ पादोदकं हरेः ॥26॥


किं च—

त्रिभिः सारस्वतं तोयं सप्ताहेन तु नार्मदम् ।

सद्यः पुनाति गाङ्गेयं दर्शनाद् एव यामुनम् ॥27॥

पुनन्त्य् एतानि तोयानि स्नान-दर्शन-कीर्तनैः ।

पुनाति स्मरणाद् एव कलौ पादोदकं हरेः ॥28॥


किं च—

अर्चितैः कोटिभिर् लिङ्गैर् नित्यं यत् क्रियते फलम् ।

तत् फलं शत-सहस्रं पिते पादोदके हरेः ॥29॥

अशुचिर् वा दुराचारो महा-पातक-संयुतः ।

स्पृष्ट्वा पादोदकं विष्णोः सदा शुध्यति मानवः ॥30॥

पाप-कोटि-युतो यस् तु मृत्यु-काले शिरो-मुखे ।

देहे पादोदकं तस्य न प्रयाति यमालयम् ॥31॥

न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् ।

ते ऽपि पादोदकं पीत्वा प्रयन्ति परमां गतिम् ॥32॥

कार्त्तिके कार्त्तिकी-योगे किं करिष्यति पुष्करे ।

नित्यं च पुष्करं तस्य यस्य पादोदकं हरेः ॥33॥

विशाखा-ऋक्ष-संयुक्त वैशाखी हि करिष्यति ।

पिण्डारके महा-तीर्थे उज्जायिन्यां भगीरथ ॥34॥

माघ-मासे प्रयागे तु स्नानं किं करिष्यति ।

प्रयागं सततं तस्य यस्य पादोदकं हरेः ॥35॥

प्रबोध-वासरे प्राप्ते मथुरायां च तस्य किम् ।

नित्यं च यामुनं स्नानं यस्य पादोदकं हरेः ॥36॥

कस्याम् उत्तर-वाहिन्यां गङ्गायां तु मृतस्य किम् ।

यस्य पादोदकं विष्णोर् मुखे चैवावतिष्ठते ॥37॥


किं च—

हित्वा पादोदकं विष्णोर् योऽन्य-तीर्थानि गच्छति ।

अनर्घं रत्नम् उत्सृज्य लोष्ट्रं वाञ्छति दुर्मतिः ॥38॥

कुरुक्षेत्र-समो देशो बिन्दुः पादोदकं मतः ॥39॥

pated यत्राक्षयं पुण्यं नित्यं भवति तद्-गृहे ।

गया-पिण्ड-समं पुण्यं पुत्राणाम् अपि जायते ॥40॥

पादोदकेन देवस्य ये कुर्युः पितृ-तर्पणम् ।

नासुराणां भयं तस्य प्रेत-जन्यं च राक्षसम् ॥41॥

न रोगस्य भयं चैव नास्ति विघ्न-कृतं भयम् ।

न दुष्टा नैव घोराक्षाः स्वापदोत्थ-भयं न हि ॥42॥

ग्रहाः पीदां न कुर्वन्ति चौरा नश्यन्ति दारुणाः ।

किं तस्य तीर्थ-गमने देवर्षीणां च दर्शने ॥43॥

यस्य पादोदकं मूर्ध्नि शालग्राम-शिलोद्भवम् ।

प्रीतो भवति मार्तण्डः प्रीतो भवति केशवः ।

ब्रह्मा भवति सु-प्रीतः प्रीतो भवति सङ्करः ॥44॥

पादोदकस्य माहात्म्यं यः पठेत् केशवग्रतः ।

स याति परमं स्थानं यत्र देवो जनर्दनः ॥45॥


ब्रह्माण्ड-पुराणे श्री-ब्रह्म-नारद-संवादे——

प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्व् अघ-मर्षणम् ।

सोऽपि पादोदकं पीत्वा शुद्धिं प्राप्नोति तत्-क्षणात् ॥46॥

अशौचं नैव विद्येत सूतके मृतके ऽपि च ।

येषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥47॥

अन्त-काले ऽपि यस्येह दीयते पादयोर् जलम् ।

सोऽपि सद्-गतिम् आप्नोति सद्-आचारैर् बहिष्कृतः ॥48॥

अपेयं पिबते यस् तु भुङ्क्ते यश् चाप्य् अभोजनम् ।

अगम्यागमना ये वै पापाचाराश् च ये नराः ।

ते ऽपि पूज्या भवन्त्य् आशु सद्यः पादाम्बु-सेवनात् ॥49॥


किं च—

अपवित्रं यद्-अन्नं स्यात् पानीयं चापि पापिनाम् ।

भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं हरेः ॥50॥

तप्त-कृच्छ्रात् पञ्च-गव्यान् महा-कृच्छ्राद् विशिष्यते ।

चान्द्रायणात् पार-कृच्छ्रात् पराकाद् अपि सुव्रत ।

काय-शुद्धिर् भवत्य् आशु पीत्वा पादोदकं हरेः ॥51॥

अगुरुं कुङ्कुमं चापि कर्पूरं चानुलेपनम् ।

विष्णु-पादाम्बु-संलग्नं तद् वै पावन-पावनम् ॥52॥

दृष्टि-पूतं तु यत् तोयं विष्णुना प्रभविष्णुना ।

तद् वै पाप-हरं पुत्र किं पुनः पादयोर् जलम् ॥53॥

एतद्-अर्थम् अहं पुत्र शिरसा विष्णु-तत्-परः ।

धारायामि पिबाम्य् अद्य माहात्म्यं विदितं मम ॥54॥

प्रियस् त्वम् अग्रजः पुत्रस् तद्-अर्थं गदितं मया ।

रहस्यं मे त्व् अनर्हस्य न वक्तव्यं कदाचन ॥55॥

धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः ।

जन्म-मृत्यु-जरा-दुःखैर् मोक्षं यास्यसि पुत्रक ॥56॥


विष्णु-धर्मोत्तरे

सद्यः फल-प्रदं पुण्यं सर्व-पाप-विनाशनम् ।

सर्व-मङ्गल-मङ्गल्यं सर्व-दुःख-विनाशनम् ॥57॥

दुःस्वप्न-नाशनं पुण्यं विष्णु-पादोदकं शुभम् ।

सर्वोपद्रव-हन्तारं सर्व-व्याधि-विनाशनम् ॥58॥

सर्वोत्पात-प्रशमनं सर्व-पाप-निवारणम् ।

सर्व-कल्याण-सुखदं सर्व-काम-फल-प्रदम् ॥59॥

सर्व-सिद्धि-प्रदं धन्यं सर्व-धर्म-विवर्धनम् ।

सर्व-शत्रु-प्रशमनं सर्व-भोग-प्रदायकम् ॥60॥


सर्व-तीर्थस्य फल-दम् मूर्ध्नि पादाम्बु-धारणम् ।

प्रयागस्य प्रभासस्य पुष्करस्य च सेवने ।

पृथूदकस्य तीर्थस्य आचान्तो लभते फलम् ॥61॥

चक्र-तीर्थं फलं यादृक् तादृण् पादाम्बु-धारणात् ।

सरस्वत्यां गयायां च गत्वा यत् प्राप्नुयात् फलम् ।

तत् फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बु-धारणात् ॥62॥


स्कान्दे

पादोदकस्य माहात्म्यं देवो जानाति शङ्करः ।

विष्णु-पाद-च्युता गङ्गा शिरसा येन धारिता ।

स्थानं नैवास्ति पापस्य देहिनां देह-मध्यतः ॥63॥

स-बाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै ।

पादोदं विष्णु-नैवेद्यम् उदरे यस्य तिष्ठति ॥64॥

नाश्रयं लभते पापं स्वयम् एव विनश्यति ।

महा-पाप-ग्रह-ग्रस्तो व्याप्तो रोग-शतैर् यदि ॥65॥

हरेः पादोदकं पीत्वा मुच्यते नात्र संसयः ।

शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ॥66॥

किं करिष्यति ते लोके तीर्थ-कोटि-मनोरथैः ।

अयम् एव परो धर्म इदम् एव परं तपः ।

इदम् एव परं तीर्थं विष्णु-पादाम्बु यत् पिबेत् ॥67॥


तत्रैव श्री-शिवोमा-संवादे—

विलयं यान्ति पापानि पीते पादोदके हरेः ।

किं पुनर् विष्णु-पादोदं शालग्राम-शिला-च्युतम् ॥68॥

विशेषेन हरेत् पापं ब्रह्म-हत्यादिकं प्रिये ।

पीते पादोदके विष्णोर् यदि प्राणैर् विमुच्यते ।

हत्वा यम-भटान् सर्वान् वैष्णवं लोकम् आप्नुयात् ॥69॥


तत्रैव श्री-शिव-कार्त्तिकेय-संवादे श्री-शालग्राम-शिला-माहात्म्ये—

छिन्नस् तेन महा-सेन गर्भावासः सु-दारुणः ।

पीतं येन सदा विष्णोः शालग्राम-शिला-जलम् ॥70॥

ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् ।

पञ्च-गव्य-सहस्रैस् तु प्राशितैः किं प्रयोजनम् ॥71॥

प्रायश्चित्ते समुत्पन्ने किं दानैः किम् उपोषणैः ।

चान्द्रायणैश् च तीर्थैश् च पीत्वा पादोदकं शुचि ॥72॥


बृहन्-नारदिये लुब्धकोपाख्यानारम्भे—

हरि-पादोदकं यस् तु क्षण-मात्रं च धारयेत् ।

स स्नातः सर्व-तीर्थेसु विष्णोः प्रियतरस् तथा ॥73॥

अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् ।

सर्व-दुःखोपशमनं हरि-पादोदकं शुभम् ॥74॥


तत्रैव तद्-उपाख्यानान्ते—

हरि-पादोदक-स्पर्शाल् लुब्धको वीत-कल्मषः ।

दिव्यं विमानम् आरुह्य मुनिम् एनम् अथाब्रवीत् ॥75॥

हरि-पादोदकं यस्मान् मयि त्वं क्षिप्तवान् मुने ।

प्रापितोऽस्मि त्वया तस्मात् तद् विष्णोः परमं पदम् ॥76॥


हरि-भक्ति-सुधोदये

पादं पूर्वं किल स्पृष्ट्वा गङ्गाभूत् स्मर्तृ-मोक्ष-दा ।

विष्णोः सद्यस् तु सत्-सङ्गि पादाम्बु कथम् ईड्यते ॥77॥

ताप-त्रयानलो योऽसौ न शाम्येत् सकलाब्धिभिः ।

द्रुतं शाम्यति सोऽल्पेन श्रीमद्-विष्णु-पदाम्बुना ॥78॥

युद्धास्त्राभेद्य-कवचं भवाग्नि-स्तम्भनौषधम् ।

सर्वाङ्गैः सर्वथा धार्यं पाद्यं शुचि-पदः सदा ॥79॥

अमृतत्वावहं नित्यं विष्णु-पादाम्बु यः पिबेत् ।

स पिबत्य् अमृतं नित्यं मासे मासे तु देवताः ॥80॥

माहात्म्यम् इयद् इत्य् अस्य वक्ता योऽपि स निर्भयः ।

नन्व् अनर्घ-मणेर् मूल्यं कल्पयन्न् अघम् अश्नुते ॥81॥


अन्यत्रपि—

स ब्रह्मचारी स व्रती आश्रमी च सदा-शुचिः ।

विष्णु-पादोदकं यस्य मुखे शिरसि विग्रहे ॥82॥

जन्म-प्रभृति-पापानां प्रायश्चित्तं यदीच्छति ।

शालग्राम-शिला-वरि पाप-हारि निषेव्यताम् ॥83॥


अत एव तेजोद्रविन-पञ्चरत्रे श्री-ब्रह्मणोक्तम्—

पीठ-प्रणालाद् उदकं पृथग् आदाय पुत्रक ।

सिञ्चयेन् मूर्ध्नि भक्तानां सर्व-तीर्थ-मयं हि तत् ॥84॥ इति ।


पादोदकस्य माहात्म्यं विख्यातं सर्व-शास्त्रतः ।

लिखितुं शक्नुयत् को हि सिन्धूर्मीन् गणयन्न् अपि ॥85॥

विशेषतश् च पादोदं तुलसी-दल-संयुतम् ।

शङ्खे कृत्वा वैष्णवेभ्यो दत्त्वा प्राग्वत् पिबेत् स्वयम् ॥86॥


अथ शङ्ख-कृत-पादोदक-माहात्म्यं


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् ।

यो दद्यात् तुलसी-मिश्रं चान्द्रायण-शतं लभेत् ॥87॥

गृहीत्वा कृष्ण-पादाम्बु शङ्खे कृत्वा तु वैष्णवः ।

यो वहेत् शिरसा नित्यं स मुनिस् तपसोत्तमः ॥88॥


पाद्मे देवदूत-विकुण्डल-संवादे—

शालग्राम-शिला-तोयं यदि शङ्ख-भृतं पिबेत् ।

हत्या-कोटि-विनाशं च कुरुते नात्र संसयः ॥89॥


अगस्त्य-संहितायाम्

शालग्राम-शिला-तोयं तुलसी-दल-वासितम् ।

ये पिबन्ति पुनस् तेषां स्तन्य-पानं न विद्यते ॥90॥ इति ।

श्री-विष्णोर् वैष्णवानां च पावनं चरणोदकम् ।

सर्व-तीर्थ-मयं पीत्वा कुर्याद् आचमनं न हि ॥91॥


तद् उक्तं स्कान्दे शिवेन—

विष्णोः पादोदकं पीत्वा पश्चाद् अशुचि-शङ्कया ।

आचमति च यो मोहाद् ब्रह्म-हा स निगद्यते ॥92॥


स्रुतिश् च—

भगवान् पवित्रं भगवत्-पादौ पवित्रं, भगवत्-पादोदकं पवित्रं, न तत्-पान आचमनीयम् । यथा हि सोम इति ॥93॥


सौपर्णे च—

विष्णु-पादोदकं पीत्वा भक्त-पादोदकं तथा ।

य आचमति संमोहाद् ब्रह्म-हा स निगद्यते ॥94॥ इति ।


ततः शुद्धं पयः-पूर्णं गन्ध-पुष्पाक्षतान्वितम् ।

अधरोपरि सन्न्यसेच् छङ्खं भगवद्-अग्रतः ॥95॥


अथ श्री-भगवद्-अग्रतः शङ्ख-स्थपन-महतम्यं


स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये—

पुरतो वासुदेवस्य स-पुष्पं स-जलाक्षतम् ।

शङ्खम् अभ्यर्चितं पश्येत् तस्य लक्ष्मीर् न दुर्लभा ॥96॥

स-पुष्पं वारि-जं यस्य दुर्वाक्षत-समन्वितम् ।

पुरतो वासुदेवस्य तस्य श्रीः सर्वतो-मुखी ॥97॥ इति ।


भूत्वाथ भक्तिमान् श्रीमत्-तुलस्या कानने प्रभुम् ।

सम्पूज्याभ्यर्चयेत् तं च श्री-कृष्ण-चरण-प्रियम् ॥98॥


अथ श्री-तुलसी-वन-पूजा


प्राग् दत्त्वार्घ्यं ततोऽव्यर्च्य गन्ध-पुष्पाक्षतादिना ।

स्तुत्वा भगवतीं तां च प्रणमेत् प्रार्ह्त्य दण्डवत् ॥99॥


अथार्घ्य-मन्त्रः


श्रियः श्रिये श्रियावासे नित्यं श्रीधारा-सत्कृते ।

भक्त्या दत्तं मया देवि अर्घ्यं गृह्ण नमोऽस्तु ते ॥100॥

पूजा मन्त्रः


निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः ।

तुलसी हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥101॥


स्तुतिश् च


महा-प्रसाद-जननी सर्व-सौभाग्य-वर्धिनी ।

आधि-व्याधि-हरो नित्यं तुलसी त्वं नमोऽस्तु ते ॥102॥


प्रार्थना


श्रीयं देहि यशो देहि कीर्तिम् आयुस् तथा सुखम् ।

बलं पुष्टिं तथा धर्मं तुलसी त्वं प्रसीद मे ॥103॥


प्रणाम-वाक्यम्


अवन्ती-खण्डे—

या दृष्टा निखिलाघ-सङ्घ-शमनी स्पृष्टा वपुः-पावनी

रोगाणाम् अभिवन्दिता निरसिनी सिक्तान्तक-त्रासिनी ।

प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता

न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥104॥


भगवत्यास् तुलस्यास् तु माहात्म्यामृत-सागरे ।

लोभात् कूर्दितुम् इच्छामि क्षुद्रस् तत् क्षम्यतां त्वया ॥105॥


atha tulasi-vana-puja-mahatmyam


स्कान्दे

श्रावण-द्वादशी-योगे शालग्राम-शिलार्चने ।

यत् फलं सङ्गमे प्रोक्तं तुलसी-पूजनेन तत् ॥107॥


गारुडे—

धात्री-फलेन यत् पुण्यं जयन्त्यां समुपोषणे ।

खगेन्द्र भवते नृणां तुलसी-पूजनेन तत् ॥107॥

प्रयाग-स्नान-निरतौ कस्यां प्राण-विमोक्षणे ।

यत् फलं विहितं देवैस् तुलसी-पूजनेन तत् ॥108॥


अगस्त्य-संहितायाम्--

चतुर्णाम् अपि वर्णानाम् आश्रमाणाम् विशेषतः ।

स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति हि ॥109॥

तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् ।

आराधिता प्रयत्नेन सर्व-काम-फल-प्रदा ॥110॥


अथ तुलसी-वन-पूज-माहात्म्यं


प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः ।

न तेषां दुरितं किञ्चिद् अक्षीणम् अवशिष्यते ॥111॥


बृहन्-नारदिये यज्ञध्वजोपाख्यानान्ते—

पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति ।

तस्य सर्वाणि श्रेयांसि वर्धन्ते ऽहर्-अहर् द्विजाः ॥112॥


अत एव पाद्मे देवदूत-विकुण्डल-संवादे—

पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्य-सत्तम ।

ब्रह्मादयोऽपि कुर्वन्ति तुलसी-वन-पूजनम् ॥113॥


अत एव श्री-तुलसी-स्तुति-महिमा


अनन्य-मनसा नित्यं तुलसीं स्तौति यो नरः ।

पितृ-देव-मनुष्याणां प्रियो भवति सर्वदा ॥114॥


अथ तुलसी-वन-माहात्म्यं


स्कान्दे

रतिं बध्नाति नान्यत्र तुलसी-काननम् विना ।

देव-देवो जगत्-स्वामी कलि-काले विशेषतः ॥115॥

हित्वा तीर्थ-सहस्राणि सर्वान् अपि शिलोच्चयन् ।

तुलसी-कानने नित्यं कलौ तिष्ठति केशवः ॥116॥

निरीक्षिता नरैर् यैस् तु तुलसी-वन-वाटिका ।

रोपिता यैश् च विधिना सम्प्राप्तं परमं पदम् ॥117॥

न धात्री स-फला यत्र न विष्णुस् तुलसी-वनम् ।

तत् श्मशान-समं स्थानं सन्ति यत्र न वैष्णवाः ॥118॥

केशवार्थे कलौ ये तु रोपयन्तीह भू-तले ।

किं करिष्यत्य् असन्तुष्टो यमोऽपि सह किङ्करैः ॥119॥

तुलस्या रोपणं कार्यं श्रवणेन विशेषतः ।

अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥120॥

देवालयेषु सर्वेषु पुण्य-क्षेत्रेषु यो नरः ।

वापयेत् तुलसीं पुण्यां तत् तीर्थं चक्र-पाणिनः ॥121॥

घटैर् यन्त्र-घटीभिश् च सिञ्चितं तुलसी-वनम् ।

जल-धाराभिर् विप्रेन्द्र प्रीणितं भुवन-त्रयम् ॥122॥


तत्रैव श्री-ब्रह्म-नारद-संवादे—

तुलसी-गन्धम् आदाय यत्र गच्छति मारुतः ।

दिशो दश च पूताः स्युर् भूत-ग्रामाश् चतुर्-विधाः ॥123॥

तुलसी-काननोद्भूता छाया यत्र भवेद् द्विज ।

तत्र श्राद्धं प्रदातव्यम् पितॄणां तृप्ति-हेतवे ॥124॥

तुलसी-बीज-निकराः पतते यत्र नारद ।

पिण्ड-दानं कृतं तत्र पितॄणां दत्तम् अक्षयम् ॥125॥


तत्रैवाग्रे—

दृष्टा स्पृष्टा तथा ध्याता कीर्तिता नमिता श्रुता ।

रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥126॥

नवधा तुलसीं नित्यं ये भजन्ति दिने दिने ।

युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥127॥

रोपिता तुलसी यावत् कुरुते मूल-विस्तरं ।

तावत् कोटि-सहस्रं तु तनोति सुकृतं कलौ ॥128॥

यावच् छाखा-प्रशाखाभिर् बीज-पुष्पैः फलैर् मुने ।

रोपिता तुलसी पुम्भिर् वर्धते वसुधा-तले ॥129॥

कुले तेषां तु ये जाता ये भविष्यन्ति ये मृतः ।

आकल्पं युग-साहस्रं तेषां वासो हरेर् गृहे ॥130॥


तत्रैव चावन्ती-खण्डे

तुलसीं ये विचिन्वन्ति धन्यास् तत्-कर-पल्लवाः ।

केशवार्थे कलौ ये च रोपयन्तीह भू-तले ॥131॥

स्नाने दाने तथा ध्याने प्राशने केशवार्चने ।

तुलसी दहते पापं रोपणे कीर्तने कलौ ॥132॥


काशी-खण्डे स्व-दूतान् प्रति श्री-यमानुशासने—

तुलस्य्-अलङ्कृता ये ये तुलसी-नाम-जापकाः ।

तुलसी-वन-पाला ये ते त्याज्या दूरतो भटाः ॥133॥


तत्रैव ध्रुव-चरिते—

तुलसी यस्य भवने प्रत्य्-अहं परिपूज्यते ।

तद्-गृहे नोपसर्पन्ति कदाचिद् यम-किङ्कराः ॥134॥


पाद्मे देवदूत-विकुण्डल-संवादे—

न पश्यन्ति यमं वैश्य तुलसी-वन-रोपणात् ।

सर्व-पाप-हरं सर्व-कामदं तुलसी-वनम् ॥135॥

तुलसी-काननं वैश्य गृहे यस्मिंस् तु तिष्ठते ।

तद्-गृहं तीर्थी-भूतं हि नो यान्ति यम-किङ्कराः ॥136॥

तावद् वर्ष-सहस्राणि यावद् बीज-दलानि च ।

वसन्ति देव-लोके तु तुलसीं रोपयन्ति ये ॥137॥

तुलसी-गन्धम् आघ्राय पितरस् तुष्ट-मानसाः ।

प्रयान्ति गरुडारूढास् तत् पदं चक्र-पाणिनः ॥138॥

दर्शनं नर्मदायास् तु गङ्गा-स्नानं विशां वर ।

तुलसी-दल-संस्पर्सः समम् एतत् त्रयं स्मृतम् ॥139॥

रोपणात् पालनात् सेकाद् दर्शनात् स्पर्शनान् नृणाम् ।

तुलसी दहते पापं वाङ्-मनः-काय-सञ्चितम् ॥140॥

आम्र-वृक्ष-सहस्रेण पिप्पलानां शतेन च ।

यत् फलं हि तद् एकेन तुलसी-वितपेन तु ॥141॥

विष्णु-पूजन-संयुक्तस् तुलसीं यस् तु रोपयेत् ।

युगायुत-दशैकं स रोपको रमते दिवि ॥142॥


तत्रैव वैशाख-माहात्म्ये

पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस् तथा ।

वासुदेवादयो देवा वसन्ति तुलसी-दले ॥143॥

दारिद्र्य-दुःख-रोगार्ति-पापानि सु-बहून्य् अपि ।

तुलसी हरति क्षिप्रं रोगान् इव हरीतकी ॥144॥


तत्रैव कार्त्तिक-माहात्म्ये

यद्-गृहे तुलसी भाति रक्षाभिर् जल-सेचनैः ।

तद्-गृहे यम-दूताश् च दूरतो वर्जयन्ति हि ॥145॥

तुलस्यास् तर्पणं ये च पितॄन् उद्दिश्य मानवाः ।

कुर्वन्ति तेषां पितरस् तृप्ता वर्षयुतं जलैः ॥146॥

परिचर्यां च ये तस्य रक्षयाबाल-बन्धनैः ।

शुश्रूषितो हरिस् तैस् तु नात्र कार्या विचारणा ॥147॥

नावज्ञा जातु कार्यास्या वृक्ष-भावान् मनीषिभिः ।

यथा हि वासुदेवस्य वैकुण्ठ-भोग-विग्रहः ॥148॥

शालग्राम-शिला-रूपम् स्थावरं भुवि दृश्यते ।

तथा लक्ष्म्य्-ऐक्यम् आपन्ना तुलसी भोग-विग्रहा ॥149॥

अपरं स्थावरं रूपं भुवि लोक-हिताय वै ।

स्पृष्टा दृष्टा रक्षिता च महा-पातक-नाशिनी ॥150॥


अगस्त्य-संहितायाम्--

विष्णोस् त्रैलोक्य-नाथस्य रामस्य जनकात्मजा ।

प्रिया तथैव तुलसी सर्व-लोकैक-पावनी ॥151॥

तुलसी-वाटिका यत्र पुष्पान्तर-शतावृता ।

शोभते राघवस् तत्र सीतया सहितं स्वयम् ॥152॥

तुलसी-विपिनस्यापि समन्तात् पावनं स्थलम् ।

क्रोश-मात्रं भवत्य् एव गाङ्गेयस्यैव पाथसः ॥153॥

तुलसी-सन्निधौ प्राणान् ये त्यजन्ति मुनीश्वर ।

न तेषां नरक-क्लेशः प्रयान्ति परमं पदम् ॥154॥


किं च—

अनन्य-दर्शनाः प्रातर् ये पश्यन्ति तपो-धन ।

अहो-रात्र-कृतं पापं तत्-क्षणात् प्रहरन्ति ते ॥155॥


गारुडे

कृतं येन महा-भाग तुलसी-वन-रोपणम् ।

मुक्तिस् तेन भवेद् दत्ता प्राणिनां विनता-सुत ॥156॥

तुलसी वापिता येन पुण्यारामे वने गृहे ।

पक्षीन्द्र तेन सत्योक्तं लोकाः सप्त प्रतिष्ठिताः ॥157॥

तुलसी-कानने यस् तु मुहूर्तम् अपि विश्रमेत् ।

जन्म-कोटि-कृतात् पापान् मुच्यते नात्र संशयः ॥158॥

प्रदक्षिणां यः कुरुते पठन् नाम-सहस्रकम् ।

तुलसी-कानने नित्यं यज्ञायुत-फलं लभेत् ॥159॥


हरि-भक्ति-सुधोदये

नित्यं सन्निहितो विष्णुः स-स्पृहस् तुलसी-वने ।

अपि मेऽक्षत-पत्रैकं कश्चिद् धन्योऽर्पयेद् इति ॥160॥


बृहन्-नारदीये गङ्गा-प्रसङ्गे—

संसार-पाप-विच्छेदि गङ्गा-नाम प्रकीर्तितम् ।

तथा तुलस्या भक्तिश् च हरि-कीर्ति-प्रवक्तरि ॥161॥

तुलसी-काननं यत्र यत्र पद्म-वनानि च ।

पुराण-पठनं यत्र तत्र सन्निहितो हरिः ॥162॥

तत्रैव श्री-यम-भगीरथ-संवादे—

तुलसी-रोपणं ये तु कुर्वते मनुजेश्वर ।

तेषां पुण्य-फलं वक्ष्ये वदतस् त्वं निशामय ॥163॥

सप्त-कोटि-कुलैर् युक्तो मातृतः पितृतस् तथा ।

वसेत् कल्प-शतं साग्रं नारायण-समीपगः ॥164॥

तृणानि तुलसी-मूलात् यावन्त्य् अपहिनोति वै ।

तावतीर् ब्रह्म-हत्या हि छिन्नत्त्य् एव न संशयः ॥165॥

तुलस्या सिञ्चयेद् यस् तु चुलुकोदक-मात्रकम् ।

क्षीरोदशायिना सार्धं वसेद् आचन्द्र-तारकम् ॥166॥

कण्टकावरणं वापि वृतिं काष्ठैः करोति यः ।

तुलस्याः शृणु राजेन्द्र तस्य पुण्य-फलं महत् ॥167॥

यावद् दिनानि सन्तिष्ठेत् कण्टकावरणं प्रभो ।

कुल-त्रय-युतस् तावत् तिष्ठेद् ब्रह्म-पदे युगम् ॥168॥

प्राकार-कल्पको यस् तु तुलस्या मनुजेश्वर ।

कुल-त्रयेण सहितो विष्णोः सारूप्यतां व्रजेत् ॥169॥


अतएव तत्रैव यज्ञध्वजोपाख्यानान्ते—

दुर्लभा तुलसी-सेवा दुर्लभा सङ्गतिः सताम् ।

दुर्लभा हरि-भक्तिश् च संसारार्णव-पातिनाम् ॥170॥


पुराणान्तरेषु—

यत् फलं क्रतुभिः स्विष्टैः समाप्त-वर-दक्षिणैः ।

तत् फलं कोटि-गुणितं रोपयित्वा हरेः प्रियाम् ॥171॥

तुलसीं ये प्रयच्छन्ति सुराणाम् अर्चनाय वै ।

रोपयन्ति शुचौ देशे तेषां लोकोऽक्षयः स्मृतः ॥172॥

रोपितां तुलसीं दृष्ट्वा नरेण भुवि भूमिप ।

विवर्ण-वदनो भूत्वा तल्-लिपिं मार्जयेद् यमः ॥173॥

तुलसीति च यो ब्रूयात् त्रि-कालं वदने यदि ।

नित्यं स गो-सहस्रस्य फलम् आप्नोति भूसुर ॥174॥

तेन दत्तं हुतं जप्तं कृतं श्राद्धं गयाशिरे ।

तपस् तप्तं खग-श्रेष्ठ तुलसी येन रोपिता ॥175॥

श्रुताभिलषिता दृष्टा रोपिता सिञ्चिता नता ।

तुलसी दहते पापं युगान्ताग्निर् इवाखिलम् ॥176॥

केशवायतने यस् तु कारयेत् तुलसी-वनम् ।

लभते चाक्षयं स्थानं पितृभिः सह वैष्णवः ॥177॥


अन्यत्रापि—

तुलसी-कानने श्राद्धं पितॄणां कुरुते तु यः ।

गया-श्राद्धं कृतं तेन भाषितं विष्णुना पुरा ॥178॥

तुलसी-गहनं दृष्ट्वा विमुक्तो याति पातकात् ।

सर्वथा मुनि-शार्दूल ब्रह्महा पुण्य-भाग् भवेत् ॥179॥


किं च, स्कान्दे वशिष्ठ-मान्धातृ-संवादे—

शुक्ल-पक्षे यदा राजन् तृतीया बुध-संयुता ।

श्रवणेन महाभाग तुलसी चातिपुण्यदा ॥180॥ इति ।


प्रसङ्गात् श्री-तुलस्या हि मृदः काष्ठस्य चाधुना ।

माहात्म्यं लिख्यते कृष्णे अर्पितस्य दलस्य च ॥181॥


अथ श्री-तुलसी-मृत्तिका-काष्ठादि-माहात्म्यम्


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

भूगतैस् तुलसी-मूलैर् मृत्तिका स्पर्शिता तु या ।

तीर्थ-कोटि-समा ज्ञेया धार्या यत्नेन सा गृहे ॥182॥

यस्मिन् गृहे द्विज-श्रेष्ठ तुलसी-मूल-मृत्तिका ।

सर्वदा तिष्ठते देहे देवता न स मानुषः ॥183॥

तुलसी-मृत्तिका-लिप्तो यदि प्राणान् परित्यजेत् ।

यमेन नेक्षितुं शक्तो युक्तः पाप-शतैर् अपि ॥184॥

शिरसि क्रियते यैस् तु तुलसी-मूल-मृत्तिका ।

विघ्नानि तस्य नश्यन्ति सानुकूला ग्रहास् तथा ॥185॥

तुलसी-मृत्तिका यत्र काष्ठं पत्रं च वेश्मनि ।

तिष्ठते मुनि-शार्दूल निश्चलं वैष्णवं पदम् ॥186॥

अथ वृत्ति-सम्पदानं


तत्रैवान्यत्र—

मङ्गलार्थं च दोष-घ्नं पवित्रार्थं द्विजोत्तम ।

तुलसी-मूल-संलग्नां मृत्तिकाम् आवहेद् बुधः ॥187॥

तन्-मूल-मृत्तिकां यो वै धारयिष्यति मस्तके ।

तस्य तुष्टो वरान् कामान् प्रददाति जनार्दनः ॥188॥


बृहन्-नारदिये गङ्गा-प्रसङ्गे—

तुलसी-मूल-सम्भूता हरि-भक्त-पदोद्भवा ।

गङ्गोद्भवा च मृल्-लेखा नयत्य् अच्युत-रूपताम् ॥189॥


गारुडे--

यद्-गृहे तुलसी-काष्ठम् पत्रं शुष्कम् अथार्द्रकम् ।

भवते नैव पापं तद्-गृहे सङ्क्रमते कलौ ॥190॥


श्री-प्रह्लाद-संहितायां तथा विष्णु-धर्मोत्तरेऽपि—

पत्रं पुष्पं फलं काष्ठं त्वक्-शाखा-पल्लवाङ्कुरम् ।

तुलसी-सम्भवं मूलं पावनं मृत्तिकाद्य् अपि ॥191॥

होमं कुर्वन्ति ये विप्रास् तुलसी-काष्ठ-वह्निना ।

लवे लवे भवेत् पुण्यम् अग्निष्टोम-शतोद्भवम् ॥192॥

नैवेद्यं पचते यस् तु तुलसी-काष्ठ-वह्निना ।

मेरु-तुल्यं भवेद् अन्नं तद् दत्तं केशवाय हि ॥193॥

शरीरं दह्यते येषां तुलसी-काष्ठ-वह्निना ।

न तेषां पुनर् आवृत्तिर् विष्णु-लोकात् कथञ्चन ॥194॥

ग्रस्तो यदि महा-पापैर् अगम्यागमनादिकैः ।

मृतः शुध्यति दाहेन तुलसी-काष्ठ-वह्निना ॥195॥

तीर्थं यदि न सम्प्राप्तं स्मृतिर् वा कीर्तनम् हरेः ।

तुलसी-काष्ठ-दग्धस्य मृतस्य न पुनर् भवः ॥196॥

यद्य् एकं तुलसी-काष्ठं मध्ये काष्ठ-चयस्य हि ।

दह-काले भवेन् मुक्तिः पाप-कोटि-युतस्य च ॥197॥

जन्म-कोटि-सहस्रैस् तु तोषितो यैर् जनार्दनः ।

दह्यन्ते ते जना लोके तुलसी-काष्ठ-वह्निना ॥198॥


अगस्त्य-संहितायाम्

यः कुर्यात् तुलसी-काष्ठैर् अक्ष-मालां सु-रूपिणीम् ।

कण्ठ-मालां च यत्नेन कृतं तस्याक्षयं भवेत् ॥199॥


अथ तुलसी-पत्र-धारण-माहात्म्यम्


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

यस्य नाभि-स्थितं पत्रं मुखे शिरसि कर्णयोः ।

तुलसी-सम्भवं नित्यं तीर्थैस् तस्य मखैश् च किम् ॥200॥


तत्रैवान्यत्र—

शत्रुघ्नं च सुपुण्यं च श्री-करं रोग-नाशनम् ।

कृत्वा धर्मम् अवाप्नोति शिरसा तुलसी-दलम् ॥201॥

यः कश्चिद् वैष्णवो लोके मिथ्याचारोऽप्य् अनाश्रमी ।

पुनाति सकलान् लोकान् शिरसा तुलसीं वहन् ॥202॥


बृहन्-नारदिये श्री-यम-भगीरथ-संवादे—

कर्णेन धारयेद् यस् तु तुलसीं सततं नरः ।

तत्-काष्ठं वापि राजेन्द्र तस्य नास्त्य् उपपातकम् ॥203॥


हरि-भक्ति-सुधोदये वैष्णव-विप्रं प्रति यमदूतनम् उक्तौ—

कस्माद् इति न जानीमस् तुलस्या हि प्रियो हरिः ।

गच्छन्तं तुलसी-हस्तम् रक्षण्न् एवनुगच्छति ॥204॥


पुराणान्तरे च—

यः कृत्वा तुलसी-पत्रम् शिरसा विष्णु-तत्-परः ।

करोति धर्म-कार्याणि फलम् आप्नोति चाक्षयम् ॥205॥


गरुड-पुराणे

मुखे तु तुलसी-पत्रम् दृष्ट्वा शिरसि कर्णयोः ।

कुरुते भस्करिस् तस्य दुष्कृतस्य तु मार्जनम् ॥206॥

त्रि-कालं विनता-पुत्र प्राशयेत् तुलसीं यदि विशिष्यते ।

काय-शुद्धिश् चान्द्रायण-शतं विना ॥207॥


स्कान्दे श्री-वशिष्थ-मन्धतृ-संवादे—

चान्द्रायणत् तप्त-कृच्छ्रात् ब्रह्म-कूर्चात् कुशोदकात् ।

विशिष्यते काय-शुद्धिस् तुलसी-पत्र-भक्षणात् ॥208॥

तथा च तुलसी-पत्र-भक्षणाद् भाव-वर्जितः ।

पापोऽपि सद्-गतिं प्राप्त इत्य् एतद् अपि विश्रुतम् ॥209॥


तथा च स्कान्दे श्री-ब्रह्म नारदं प्रति कथिते अमृत-सरोद्धरे लुब्धकोपाख्यानान्ते यमदूतन् प्रति श्री-विष्णुदूतनं वचनं—

क्षीराब्धौ मथ्यमाने हि तुलसी काम-रूपिणी ।

उत्पादिता महा-भाग लोकोद्धारण-हेतवे ॥210॥

यस्याः स्मरण-मात्रेण दर्शनात् कीर्तनाद् अपि ।

विलयं यान्ति पापानि किं पुनर् विष्णु-पूजनात् ॥211॥

जात-रूप-मयं पुष्पम् पद्मराग-मयं शुभम् ।

हित्वा तु रत्न-जातानि गृह्णाति तुलसी-दलम् ॥212॥

भक्षितं लुब्धकेनापि पत्रं तुलसी-सम्भवम् ।

पश्चाद् दिष्टान्तम् आपन्नो भस्मीभूतं कलेवरम् ॥213॥

सितासितं यथा नीरं सर्व-पाप-क्षयावहम् ।

तथा च तुलसी-पत्रम् प्राशितं सर्व-काम-दम् ॥214॥

यथा जात-बलो वह्निर् दहते काननादिकम् ।

प्राशितं तुलसी-पत्रं यथा दहति पातकम् ॥215॥

यथा भक्ति-रतो नित्यं नरो दहति पातकम् ।

तुलसी-भक्षणात् तत् तद् दहते पाप-सञ्चयम् ॥216॥

चान्द्रायण-सहस्रस्य परकाणां शतस्य च ।

न तुल्यं जायते पुण्यं तुलसी-पत्र-भक्षणात् ॥217॥

कृत्वा पाप-सहस्राणि पूर्वे वयसि मानवः ।

तुलसी-भक्षणान् मुच्येत् श्रुतम् एतत् पुरा हरेः ॥218॥

तावत् तिष्ठन्ति पापानि देहिनां यम-किङ्कराः ।

यावन् न तुलसी-पत्रं मुखे शिरसि तिष्ठति ॥219॥

अमृताद् उत्थिता धात्री तुलसी विष्णु-वल्लभा ।

स्मृता सङ्कीर्तिता ध्याता प्राशिता सर्व-काम-दा ॥220॥


तत्रैव श्री-यमं प्रति श्री-भगवद्-वक्यं—

धात्री-फलं च तुलसी मृत्यु-काले भवेद् यदि ।

मुखे यस्य शिरे देहे दुर्गतिर् नास्ति तस्य वै ॥221॥

युक्तो यदि महा-पापैः सुकृतं नार्जितं क्वचित् ।

तथापि दीयते मोक्षस् तुलसी भक्षिता यदि ॥222॥

लुब्धकेनात्म-देहेन भक्षितं तुलसी-दलम् ।

सम्प्राप्तो मत्-पदं नूनं कृत्वा प्राणस्य संक्षयम् ॥223॥


पुराणान्तरे च—

उपोष्य द्वादशीं शुद्धां पराणे तुलसी-दलम् ।

प्राशयेद् यदि विप्रेन्द्र अश्वमेधाष्टकं लभेत् ॥224॥ इति ।


तथैव तुलसी-स्पर्सत् कृष्ण-चक्रेण रक्षितः ।

ब्रह्म-बन्धुर् इति ख्यातो हरि-भक्ति-सुधोदये ॥225॥


अत एवोक्तम्—

किं चित्रम् अस्याः पतितं तुलस्या

दलं जलं वा पतितं पुनीते ।

लग्नाधिभाल-स्थलम् आलवाल-

मृत्स्नापि कृत्स्नाघ-विनाशनाय ॥226॥ इति ।


श्रीमत्-तुलस्याः पत्रस्य माहात्म्यं यद्य् अपीदृशम् ।

तथापि वैष्णवैस् तन् न ग्राह्यं कृष्णार्पणं विना ॥227॥

कृष्ण-प्रियत्वात् सर्वत्र श्री-तुलस्याः प्रसङ्गतः ।

सङ्कीर्त्यमानं धात्र्याश् च माहात्म्यं लिख्यते ऽधुना ॥228॥


अथ धात्री-माहात्म्यं स्कान्दे ब्रह्म-नारद-संवादे—

धात्री-च्छायां समाश्रित्य योऽर्चयेच् चक्र-पाणिनाम् ।

पुष्पे पुष्पे ऽश्वमेधस्य फलं प्राप्नोति मानवः ॥229॥


तत्रैवाग्रे—

धात्री-च्छायां तु संस्पृश्य कुर्यात् पिण्डं तु यो मुने ।

मुक्तिं प्रयान्ति पितरः प्रसादान् माधवस्य च ॥230॥

मूर्ध्नि घ्राणे मुखे चैव देहे च मुनि-सत्तम ।

धत्ते धात्री-फलं यस् तु स महात्मा सु-दुर्लभः ॥231॥

धात्री-फल-विलिप्ताङ्गो धात्री-फल-विभूषितः ।

धात्री-फल-कृताहारो नरो नारायणो भवेत् ॥232॥

यः कश्चिद् वैष्णवो लोके धत्ते धात्री-फलं मुने ।

प्रियो भवति देवानां मनुष्याणां तु का कथा ॥233॥

यः कश्चिद् वैष्णवो लोके मिथ्याचारोऽपि दुष्ट-धीः ।

पुनाति सकलान् लोकान् धात्री-फल-दलान्वितः ॥234॥

धात्री-फलानि यो नित्यं वहते कर-सम्पुटे ।

तस्य नारायणो देवो वरम् एकं प्रयच्छति ॥235॥

धत्री-फलं च भोक्तव्यं कदाचित् कर-सम्पुटात् ।

यशः श्रियम् अवाप्नोति प्रसादाच् चक्र-पाणिनः ॥236॥

धात्री-फलं च तुलसी मृत्तिका द्वारकोद्भवा ।

सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ॥237॥

धात्री-फलैस् तु संमिश्रं तुलसी-दल-वासितम् ।

पिबते वहते यस् तु तीर्थ-कोटि-फलं लभेत् ॥238॥

यस्मिन् गृहे भवेत् तोयं तुलसी-दल-वासितम् ।

धात्री-फलैश् च विप्रेन्द्र गाङ्गेयैः किं प्रयोजनम् ॥239॥

तुलसी-दल-नैवेद्यं धात्र्या यस्य फलं गृहे ।

कवचं वैष्णवं तस्य सर्व-पाप-विनाशनम् ॥240॥


ब्रह्म-पुराणे च—

धात्री-फलानि तुलसी ह्य् अन्त-काले भवेद् यदि ।

मुखे चैव शिरस्य् अङ्गे पातकं नास्ति तस्य वै ॥241॥

कृत्वा तु भगवत्-पूजां न तीर्थं स्नानम् आचरेत् ।

न च देवालयोपेतास्पृश्य-संस्पर्शनादिना ॥242॥


अथ स्नान-विशेष-कलः

स्मृत्य्-अर्थ-सारे

न स्नायाद् उत्सवे तीर्थे माङ्गल्यं विनिवर्त्य च ।

अनुव्रज्य सुहृद्-बन्धून् अर्चयित्वेष्ट-देवताम् ॥243॥


विष्णु-स्मृतौ च—

विष्ण्व्-आलय-समीप-स्थान् विष्णु-सेवार्थम् आगतान् ।

चाण्डालान् पतितान् वापि स्पृष्ट्वा न स्नानम् आचरेत् ॥244॥

देव-यत्र-विवाहेषु यज्ञोपकरणेषु च ।

उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर् न विद्यते ॥245॥

एवं प्रातः समभ्यर्च्य श्री-कृष्णं तद्-अनन्तरम् ।

शास्त्राभ्यासं द्विजः शक्त्या कुर्याद् विप्रो विशेषतः ॥246॥


यद् उक्तम्—

श्रुति-स्मृती उभे नेत्रे विप्राणं परिकीर्तिते ।

एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥247॥


किं च कौर्मे व्यस-गीतायाम्—

योऽन्यत्र कुरुते यत्नं अनाधीत्य श्रुतिं द्विजः ।

स समूढो न सम्भाष्यो वेद-बाह्यो द्विजातिभिः ॥248॥

न वेद-पथ-मात्रेण सन्तुस्येद् एस वै द्विजः ।

यथोक्ताचार-हिनस् तु पङ्के गौर् इव सिदति ॥249॥

योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।

स चान्धः शूद्र-कल्पस् तु पदार्थं न प्रपद्यते ॥250॥ इति ।


अतोऽधीत्यान्वहं विद्वान् अथाध्याप्य च वैष्णवः ।

समर्प्य तच् च कृष्णाय यतेत निज-वृत्तये ॥251॥

वृत्तौ सत्यां च शृणुयात् साधून् सङ्गत्य सत्-कथाम् ॥252॥


सप्तम-स्कन्धे [BhP 7.11.18-20]—

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।

सत्यान्र्ताभ्याम् अपि वा न स्व-वृत्त्या कदाचन ॥253॥

ऋतम् उञ्छ-शिलं प्रोक्तं अमृतं स्याद् अयाचितम् ।

मृतं तु नित्यं याच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥254॥

सत्यानृतं तु वाणिज्यं श्व-वृत्तिर् नीच-सेवनम् ॥255॥

आत्मनो नीच-लोकानां सेवनं वृत्ति-सिद्धये ।

नितरां निन्द्यते सद्भिर् वैष्णवस्य विशेषतः ॥256॥


तद् उक्तं—

सेवा श्व-वृत्तिर् यैर् उक्ता न सम्यक् तैर् उदाहृतम् ।

स्वच्छन्द-चरितः क्व श्वा विक्रीतासुः क्व सेवकः ॥257॥

पणी-कृत्यात्मनः प्राणान् ये वर्तन्ते द्विजाधमाः ।

तेषां दुरात्मनाम् अन्नं भुक्त्वा चान्द्रायणं चरेत् ॥258॥ इति ।


शुक्ल-वृत्तेर् असिद्धौ च भोज्यान्नान् शूद्र-वर्गतः ।

तथैव ग्राह्याग्राह्याणि जानीयाच् छास्त्रतो बुधः ॥259॥


शुक्ल-वृत्तिश् च


श्री-विष्णु-धर्मोत्तरे त्र्तिय-खण्डे—

प्रतिग्रहेण यल् लब्धं यज्यतः शिष्यतस् तथा ।

गुनान्वितेभ्यो विप्रस्य शुक्लं तत् त्रि-विधं स्मृतम् ॥260॥

युद्धोपकाराल् लब्धं च दण्डाच् च व्यवहारतः ।

क्षत्रियस्य धनं शुक्लं त्रि-विधं परिकीर्तितम् ॥261॥

कृषि-वाणिज्य-गो-रक्षः कृत्वा शुक्लं तथा विशः ।

द्विज-शुश्रूषया लब्धं शुक्लं शूद्रस्य कीर्तितम् ॥262॥

क्रमागतं प्रीति-दानं प्राप्तं च सह भार्यया ।

अविशेषेन सर्वेषां धनं शुक्लं प्रकीर्तितम् ॥263॥

अथ ग्राह्याग्राह्याणि


कौर्मे तत्रैव—

नाद्याच् छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि कामतः ।

न शूद्र-योनिं व्रजति यस् तु भुङ्क्ते ह्य् अनापदि ॥264॥

दुष्कृतं हि मनुष्यस्य सर्वम् अन्ने प्रतिष्ठितम् ।

यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥265॥

आर्धिकः कुल-मित्रश् च स्व-गोपालश् च नापितः ।

एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्प-पणं बुधैः ॥266॥

पायसं स्नेह-पक्वं यद् गो-रसं चैव शक्तवः ।

पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं तथैव च ॥267॥


अङ्गिराः

गो-रसं चैव शक्तूंश् च तैल-पिण्याकम् एव च ।

अपूपान् भक्षयेच् छूद्रात् यत् किञ्चित् पयसा कृतम् ॥268॥


अत्रि-स्मृतौ

स्व-सुतायाश् च यो भुङ्क्ते स भुङ्क्ते पृथिवी-मलम् ।

नरेन्द्र-भवने भुक्त्वा विष्ठायां जायते कृमिः ॥269॥

दास-नापित-गोपाल- कुल-मित्रार्ध-सीरिणः ।

भोज्यान्नाः शूद्र-वर्गे ऽमी तथात्म-विनिवेदकः ॥270॥

मधूदकं फलं मूलम् एधांस्य्-अभय-दक्षिणा ।

अभ्युद्यतानि त्व् एतानि ग्राह्याण्य् अपि निकृष्टतः ॥271॥

खल-क्षेत्र-गतं धन्यं कूप-वापिसु यज् जलम् ।

अग्राह्याद् अपि तद्-ग्राह्यं यच् च गोष्ठ-गतं पयः ॥272॥

पानीयं पायसं भक्ष्यं घृतं लवणम् एव च ।

हस्त-दत्तं न गृह्णीयात् तुल्यं गो-मांस-भक्षणैः ॥273॥



मनु-स्मृतौ

समुद्रं सैन्धवं चैव लवणे परमाद्भुते ।

प्रत्यक्षे अपि तु ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥274॥

आयसेनैव पात्रेण यद् अन्नम् उपनीयते ।

भोक्ता तद् विट्-समं भुङ्क्ते दाता च नरकं व्रजेत् ॥275॥

गो-रक्षकान् वाणिजकान् तथा कारुक-शीलिनः ।

प्रोष्यान् वार्धूषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥276॥


कौर्मे च तत्रैव—

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेर् बुधः ।

धर्मार्थं केवलं विप्र ह्य् अन्यथा पतितो भवेत् ॥277॥

तिल-मुद्ग-यवादीनां मुष्टिर् ग्राह्या पथि स्थितैः ।

क्षुधार्थैर् नान्यथा विप्र धर्म-विद्भिर् इति स्थितिः ॥278॥

वैष्णवानां हि भोक्तव्यं प्रार्थ्यान्नं वैष्णवैः सदा ।

अवैष्णवानाम् अन्नं तु परिवर्ज्यम् अमेध्यवत् ॥279॥


तथा च पाद्मे देवदूत-विकुण्डल-संवादे—

प्रार्थयेद् वैष्णवाद् अन्नं प्रयत्नेन विचक्षणः ।

सर्व-पाप-विशुध्य्-अर्थं तद्-अभावे जलं पिबेत् ॥280॥


नारदिये

महा-पातक-संयुक्तो व्रजेद् वैष्णव-मन्दिरम् ।

याचयेद् अन्नम् अमृतं तद्-अभावे जलं पिबेत् ॥281॥


विष्णु-स्मृतौ

श्रोत्रियान्नं वैष्णवान्नं हुत-शेषं च यद्-धविः ।

आनखात् शोधयेत् पापं तुषाग्निः कनकं यथा ॥282॥


स्कान्दे मार्कण्डेय-भगीरथ-संवादे—

शुद्धं भागवतस्यान्नं शुद्धं भगीरथि-जलम् ।

शुद्धं विष्णु-परं चित्तं शुद्धम् एकादशी-व्रतम् ॥283॥

अवैष्णव-गृहे भुक्त्वा पीत्वा वा जानतोऽपि वा ।

शुद्धिश् चान्द्रायणे प्रोक्त इष्टापूर्तं वृथा सदा ॥284॥


श्री-प्रह्लाद-वाक्ये च—

केशवार्चा गृहे यस्य न तिष्ठति मही-पते ।

तस्यान्नं नैव भोक्तव्यम् अभक्ष्येण समं स्मृतम् ॥285॥

केचिद् वृत्त्य्-अनपेक्षस्य जप-श्रद्धावतः प्रभो ।

विश्वस्तस्यादिशन्त्य् अस्मिन् काले ऽपि कृतिनो जपम् ॥286॥


अथ मध्याह्निक-कृत्यानि


मध्याह्ने स्नानतः पूर्वं पुष्पाद्य् आहृत्य वा स्वयम् ।

भृत्यादिना वा सम्पाद्य कुर्यान् मध्याह्निकीः क्रियाः ॥287॥

स्नानाशक्तौ च मध्याह्ने स्नानम् आचार्य मान्त्रिकम् ।

यथोक्तं भगवत्-पूजां शक्तश् चेत् प्राग्वद् आचरेत् ॥288॥


अथ वैष्णव-वैस्वदेवदि-विधिः


ततः कृष्णार्पितेनैव शुद्धेनानेन वैष्णवः ।

वैश्वदेवादिकं दैवं कर्म पैत्रं च साधयेत् ॥289॥

तद् उक्तं षष्ठे दिन-विभागे तु कुर्यात् पञ्च महा-मखान् ।

दैवो होमेन यज्ञः स्यात् भौतस् तु बलि-दानतः ॥290॥

पैत्रो विप्रान्न-दानेन पैत्रेण बलिनाथवा ।

किञ्चिद् अन्न-प्रदानाद् वा तर्पणाद् वा चतुर्-विधः ॥291॥

नृ-यज्ञोऽतिथि-सत्कारात् हन्त-कारेण चाम्बुना ।

ब्रह्म-यज्ञो वेद-जपात् पुराण-पठनेन वा ॥292॥

तन्-नित्यता


कौर्मे—

अकृत्वा तु द्विजः पञ्च महा-यज्ञान् द्विजोत्तमः ।

भुञ्जीत चेत् सु-मूढात्मा तिर्यग्-योनिं स गच्छति ॥293॥

अथ वैष्णव-श्राद्ध-विधिः


प्राप्ते श्राद्ध-दिने ऽपि प्राग् अन्नं भगवते ऽर्पयेत् ।

तच्-छेषेणैव कुर्वीत श्राद्धं भागवतो नरः ॥294॥


यच् च स्मृतौ

गृहाग्नि-शिषु-देवानां यतीनां ब्रह्माचारिणाम् ।

पितृ-पाको न दातव्यो यावत् पिण्डान् न निर्वपेत् ॥295॥ इति ।


ईदृण् सामान्य-वचनम् विशेष-वचन-व्रजैः ।

श्रुति-स्मृति-पुराणादि- वर्त्तिभिर् बाध्यते ध्रुवम् ॥296॥


तथा च पाद्मे

विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् ।

पितृभ्यश् चापि तद् देयम् तद् आनन्त्याय कल्पते ॥297॥


मोक्ष-धर्मे नारदोक्तौ—

सात्वतं विधिम् आस्थाय प्रां सूर्य-मुख-निसृतम् ।

पूजायाम् आस देवेशं तच्-छेषेण पितामहान् ॥298॥


ब्रह्माण्ड-पुराणे

यः श्राद्ध-काले हरि-भुक्त-शेषम्

ददाति भक्त्या पितृ-देवतानाम् ।

तेनैव पिण्डांस् तुलसी-विमिश्रान्

आकल्प-कोटिं पितरः सु-तृप्ताः ॥299॥


स्कान्दे

देवान् पितॄन् समुद्दिश्य यद् विष्णोर् विनिवेदितम् ।

तान् उद्दिश्य तथा कुर्यात् प्रदानं तस्य चैव हि ॥300॥

प्रयान्ति तृप्तिम् अतुलां सोदकेन तु तेन वै ।

मुकुन्द-गात्र-लग्नेन ब्राह्मणानां विलेपनम् ॥301॥

चन्दनेन तु पिण्डनम् कर्तव्यं पितृ-तृप्तये ।

देवानां च पितॄणां च जायते तृप्ति-रक्षया ॥302॥

एवं कृते मही-पल मा भवेत् संशयः क्वचित् ॥303॥


तत्रैव श्री-पुरुसोत्तम-खण्डे

अन्नाद्यं श्राद्ध-काले तु पतिताद्यैर् निरीक्षितम् ।

तुलसी-दल-मिश्रेण सलिलेनाभिषिञ्चयेत् ॥304॥

तद्-अन्नं शुद्धताम् एति विष्णोर् नैवेद्य-मिश्रितम् ।

विष्णोर् नैवेद्य-शेषं तु तस्माद् देयं द्विजात्मनाम् ।

पिण्डे चैव विशेषेन पितॄणां तृप्तिम् इच्छता ॥305॥


तत्रैव श्री-ब्रह्म-नारद-संवादे—

पितॄन् उद्दिश्य यैः पूजा केशवस्य कृता नरैः ।

त्यक्त्वा ते नारकीं पीडां मुक्तिं यान्ति महा-मुने ॥306॥

धन्यास् ते मानवा लोके कलि-काले विशेषतः ।

ये कुर्वन्ति हरेर् नित्यं पित्र्-अर्थं पूजनं मुने ॥307॥

किं दत्तैर् बहुभिर् पिण्डैर् गया-श्राद्धादिभिर् मुने ।

यैर् अर्चितो हरिर् भक्त्या पित्र्-अर्थं च दिने दिने ॥308॥

यम् उद्दिश्य हरेः पूजा क्रियते मुनि-पुङ्गव ।

उद्धृत्य नरकावासात् तं नयेत् परमं पदम् ॥309॥

यो ददाति हरेः स्थानं पितॄन् उद्दिश्य नारद ।

कर्तव्यं हि पितॄणां यत् तत् कृतं तेन भो द्विज ॥310॥


श्रुतौ च—

एक एव नारायण आसीत्, न ब्रह्मा, नेमे द्यावा-पृथिव्यौ, सर्वे देवाः, सर्वे पितरः, सर्वे मनुस्याः । विष्णुना अशितम् अश्नन्ति विष्णुनाघ्रातं जिघ्रन्ति, विष्णुना पीतं पिबन्ति, तस्माद् विध्वंसो विष्णूपाहृतं भक्षयेयुः ॥311॥ इति ।


अत एवोक्तं श्री-भगवता विष्णु-धर्मे

प्राणेभ्यो जुहुयाद् अन्नं मन्-निवेदितम् उत्तमम् ।

तृप्यन्ति सर्वदा प्राणा मन्-निवेदित-भक्षणात् ॥312॥

तस्मात् सर्व-प्रयत्नेन प्रदेयं मन्-निवेदितम् ।

ममापि हृदय-स्थस्य पितॄणां च विशेषतः ॥313॥


किं च तत्रैवान्यत्र—

भक्ष्यं भोज्यं च यत् किञ्चिद् अनिवेद्याग्र-भोक्तरि ।

न देयं पितृ-देवेभ्यः प्रायश्चित्ती यतो भवेत् ॥314॥

स्वर्गादौ कथितो देवैर् अग्र-भुग् भगवान् हरिः ।

यज्ञ-भाग-भुजो देवास् ततस् तेन प्रकल्पिताः ॥315॥


स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे—

यस् तु विद्या-विनिर्मुक्तं मूर्खं मत्वा तु वैष्णवम् ।

वेदविद्भ्योऽवदाद् विप्रः श्राद्धं तद् राक्षसं भवेत् ॥316॥

सिक्थ-मात्रं तु यद् भुङ्क्ते जलं गण्डूष-मात्रकम् ।

तद्-अन्नं मेरुणा तुल्यं तज् जलं सागरोपमम् ॥317॥


ब्रह्म-पुराणे श्री-ब्रह्म-वचनम्—

शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि ।

तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥318॥


स्मृतिश् च—

सुराभाण्डस्थ-पीयूषं यथा नश्यति तत्-क्षणात् ।

चक्राङ्क-रहितं श्राद्धं तथा शातातपोऽब्रवीत् ॥319॥


किं च, श्री-विष्णु-रहस्ये

निवेशयेन् नरो मोहाद् अन्य-पङ्क्तौ हरेः प्रियम् ।

स पतेन् निरये घोरे पङ्क्ति-भेदी नराधमः ॥320॥

अथ श्री-भगवद्-अर्पणे निषिद्धम्


निवेदितं यद् अन्यस्मै तद् उच्छिष्टं हि कथ्यते ।

अतः कथञ्चिद् अपि तन् न श्री-भगवतेऽर्पयेत् ॥321॥


तथा चैकादश-स्कन्धे श्री-भगवद्-उक्तौ [BhP 11.11.40]—

अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥322॥


नारदीये

pitå-çeñaà tu you dadyäd dharaye paramätmane |

रेतोदाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥323॥


श्री- विष्णु-धर्मे

हरि-शेषं हविर् दद्यात् पितॄणाम् अक्षयं भवेत् ।

न पुनः पितृ-शेषं तु हरेर् ब्रह्मादि-सद्-गुरोः ॥324॥


अन्यत्र च—

दक्षादयश् च पितरो भृत्या इन्द्रादयः सुराः ।

अतस् तद्-भक्त-शेषं तु विष्णोर् नैव निवेदयेत् ॥325॥ इति ।


एवम् आवश्यकं कृत्वा वैष्णवेभ्यो विभज्य च ।

श्रीमन्-महा-प्रसादान्नं भुञ्जीत सह बन्धुभिः ॥326॥


तथा च प्रह्लाद-पञ्चरात्रे

स्वभावस्थैः कर्म-जडान् वञ्चयन् द्रविणादिभिः ।

हरेर् नैवेद्य-सम्भारान् वैष्णवेभ्यः समर्पयेत् ॥327॥


अतएव वैष्णव-तन्त्रे

हरेर् निवेदितं किञ्च्चिन् न दद्यात् कर्हिचिद् बुधः ।

अभक्तेभ्यः सशल्येभ्यो यद् दवन् निरये व्रजेत् ॥328॥


विष्णु-धर्मोत्तरे

अवैष्णवे देव-धृतं निर्माल्यं न प्रयच्छति ।

नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥329॥ इति ।


कथञ्चिद् अपि नाश्नीयाद् अकृत्वा कृष्ण-पूजनम् ।

न चासमर्प्य गोविन्दे किञ्चिद् भुञ्जीत वैष्णवः ॥330॥

अथ पूजा-व्यतिरिक्त-भोजन-दोषाः


श्री-कूर्म-पुराणे

अनर्चयित्वा गोविन्दं यैर् भुक्तं धर्म-वर्जितैः ।

श्वान-विष्ठा-समं चान्नं नीरं च सुरया समम् ॥331॥


किं च—

यो मोहाद् अथवालस्याद् अकृत्वा देवतार्चनम् ।

भुङ्क्ते स याति नरकं शूकरेष्व् इह जायते ॥332॥


विष्णु-धर्मोत्तरे

एक-कालं द्विकालं वा त्रि-कालं पूजयेद् धरिम् ।

अपूज्य भोजनं कुर्वन् नरकाणि व्रजेन् नरः ॥333॥


नारदीये च—

प्रातर् मध्यन्दिनं सायं विष्णु-पूजा स्मृता बुधैः ।

अशक्तो विस्तरेणैव प्रातः सम्पूज्य केशवम् ॥334॥

मध्याह्ने चैव सायं च पुष्पाञ्जलिम् अपि क्षिपेत् ।

मध्याह्ने वा विस्तरेण संक्षेपेणाथवा हरिम् ॥335॥

सम्भोज्य भोजनं कुर्याद् अन्यथा नरकं व्रजेत् ॥336॥

अथानर्पित-भोग-निषेधः


हायशीर्ष-पञ्चरात्रे

न त्व् एवापूज्य भुञ्जीत भगवन्तं जनार्दनम् ।

न तत् स्वयं समश्नीयात् यद् विष्णौ न निवेदयेत् ॥337॥


ब्रह्माण्ड-पुराणे

पत्रं पुष्पं फलं तोयम् अन्न-पानाद्यम् औषधम् ।

अनिवेद्य च भुञ्जीत यद् आहाराय कल्पितम् ॥338॥

अनिवेद्यं तु भुञ्जानः प्रायश्चित्ती भवेन् नरः ।

तस्मात् सर्वं निवेद्यैव विष्णोर् भुञ्जीत सर्वदा ॥339॥


पाद्मे गौतमाम्बरीष-संवादे—

अम्बरीष गृहे पक्वं यद् अभीष्टं सदात्मनः ।

अनिवेद्य हरेर् भुञ्जन् सप्त-कल्पानि नारकी ॥340॥


तत्रैवोत्तर-काण्डे शिवोमा-संवादे (6.253.112)—

अवैष्णवानां यच् चान्नं पतितानां तथैव च ।

अनर्पितं तथा विष्णौ श्व-मांस-सदृशं भवेत् ॥341॥


विष्णु-स्मृतौ

अनिवेद्य तु यो भुङ्क्ते हरये परमात्मने ।

मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः ॥342॥


अतएव गौत्माम्बरीष-संवादे—

अम्बरीष नवं वस्त्रं फलम् अन्नं रसादिकम् ।

कृत्वा विष्णूपभुक्तं तु सदा सेव्यं हि वैष्णवैः ॥343॥


विष्णु-धर्माग्निपुराणयोः

गन्धान्न-वर-भक्ष्यांश् च स्रजो वासांसि भूषणम् ।

दत्त्वा तु देवदेवाय तच्-छेषाण्य् उपभुञ्जते ॥344॥


गारुडे

पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः ।

शेषाश् च मस्तके धार्या इति वेदानुशासनम् ॥345॥


षष्ठ-स्कन्धे पुंसवन-व्रत-प्रसङ्गे [BhP 6.19.20]—

उद्वास्य देवं स्वे धाम्नि तन् निवेदितम् अग्रतः ।

अद्याद् आत्म-विशुद्ध्य्-अर्थं सर्व-कामार्थ-सिद्धये ॥346॥


अष्टम-स्कन्धे च पयो-व्रत-प्रसङ्गे [BhP 8.16.42]—

निवेदितं तद्-भक्ताय दद्याद् भुञ्जीत वा स्वयम् ॥347॥


गौतमीय-तन्त्रे

शुक्लोपचार-सम्भारैर् नित्यशो हरिम् अर्चयेत् ।

निवेद्य कृष्णाय विधिवद् अन्नं भुञ्जीत तत् स्वयम् ।

अथवा सात्वते दद्याद् यदि लभ्यते भक्तितः ॥348॥


शरत्-प्रदीपे च—

भक्त-क्षण-क्षणो देवः स्मृतिः सेवा स्व-वेश्मनि ।

स्व-भोज्यस्यार्पणं दानं फलम् इन्द्रादि-दुर्लभम् ॥349॥


अथ नैवेद्य-भक्षण-विधिः


दृष्ट्वा महा-प्रसादान्नं तत् प्राङ् नत्वाभिमन्त्रयेत् ।

स्वेष्ट-नाम्ना ततो मूल-मनुना वार-सप्तकम् ॥350॥

धर्मराजादि-भागं चापास्य श्री-चरणामृतम् ।

तुलसीं चात्र निक्षिप्य श्लोकान् सङ्कीर्तयेद् इमान् ॥351॥

यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः ।

सिद्धाद्याश् च हरेस् तस्य वयम् उच्छिष्ट-भोजिनः ॥352॥


किं च—

यस्य नाम्ना विनश्यन्ति महापातक-राशयः ।

तस्य श्री-कृष्ण-देवस्य वयम् उच्छिष्ट-भोजिनः ॥353॥

उच्छिष्ट-भोजिनस् तस्य वयम् अद्भुत-कर्मणः ।

यो बाल्य-लीलया तांस् तान् पूतनादीन् अपातयत् ॥354॥


एकादश-स्कन्धे [BhP 11.6.46]—

त्वयोपभुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः ।

उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥355॥


यतोऽमृतोपस्तरणम् असीत्य् उक्त्वा यथा-विधि ।

पञ्च प्राणाहुतीः कृत्वा भुञ्जीत पुरतः प्रभोः ॥356॥


श्री-विष्णु-पुराणे [ViP 3.11.77, 79-80, 82-3, 86-91, 95-6, 98] और्व-सगर-संवादे—

प्रशस्त-रत्न-पाणिस् तु भुञ्जीत प्रयतो गृही ॥357॥

पुण्य-गन्धौ शस्त-माल्य-धारी चैव नरेश्वर ।

नैक-वस्त्र-धरोऽथार्द्र-पाणि-पादो महीपते ॥358॥

विशुद्ध-वदनः प्रीतो भुञ्जीत न विदिङ्-मुखः ।

प्राङ्-मुखोदङ्-मुखो वापि न चैवान्य-मना नरः ॥359॥

दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही ।

प्रशस्त-शुद्ध-पात्रे तु भुञ्जीताकुपितो द्विजः ॥360॥

नासन्दि-संस्थिते पात्रे नादेशे च नरेश्वर ।

नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरोऽग्नये ।

नाशेषं पुरुषोऽश्नीयाद् अन्यत्र जगती-पते ॥361॥

मध्वम्भु-दधि-सर्पिभ्यः सक्तुभ्यश् च विवेकवान् ।

अश्नीयात् तन्-मयो भूत्वा पूर्वं तु मधुरं रसम् ॥362॥

लवणाम्ले तथा मध्ये कटु-तिक्तादिकांस् ततः ।

प्राग् द्रवं पुरुषोऽश्नीयान् मध्ये कठिनाशनम् ॥363॥

अन्ते पुनर् द्रवाशी तु बलारोग्ये न मुञ्चति ।

पञ्च-ग्रासं महा-मौनं प्राणाद्याप्यायनाय तत् ॥364॥

भुक्त्वा सम्यग् अथाचम्य प्राङ्-मुखोदङ्मुखोऽपि वा ।

यथावत् पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः ॥365॥

स्वस्थः प्रशान्त-चित्तस् तु कृतासन-परिग्रहः ।

अभीष्ट-देवतानां तु कुर्वीत स्मरणं नरः ॥366॥


अगस्तिर् अग्निर् बडवानलश् च

भुक्तं मयान्नं जरयत्व् अशेषम् ।

सुखं च मे तत्-परिणाम-सम्भवं

यच्छन्त्व् अरोगो मम चास्तु देहे ॥367॥


विष्णुः समस्तेन्द्रिय-देह-देही

प्रधान-भूतो भगवान् यथैकः ।

सत्येन तेनात्तम् अशेषम् अन्नम्

आरोग्यदं मे परिणामम् एतु ॥368॥


इत्य् उच्चार्य स्व-हस्तेन परिमृज्य तथोदरम् ।

अनायास-प्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥369॥


कौर्मे व्यास-गीतायाम्

प्राङ्-मुखोऽन्नानि भुञ्जीत सूर्याभिमुखम् एव वा ।

आसीनः स्वासने सिद्धे भूम्यां पादौ निधाय च ॥370॥

आयुष्यं प्राङ्-मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यङ्-मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्-मुखः ॥371॥

पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय च ।

उपवासेन तत् तुल्यं मनुर् आह प्रजापतिः ॥372॥

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।

आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥373॥

महा-व्याहृतिभिस् त्व् अन्नं परिवार्योदकेन तु ।

अमृतोपस्तरणम् असीत्यपोशान-क्रियां चरेत् ॥

स्वाहा-प्रणव-संयुक्तां प्राणायेत्य् आहुतिं ततः ।

अपानाय ततो हुत्वा व्यानाय तद्-अनन्तरम् ॥375॥

उदानाय ततः कुर्यात् समानायेति पञ्चमीम् ।

विज्ञाय तत्त्वम् एतेषां जुहुयाद् आत्मनि द्विजाः ॥376॥

शेषम् अन्नं यथाकामं भुञ्जीत व्यञ्जनैर् युतम् ।

ध्यात्वा तन्-मनसा देवम् आत्मानं वै प्रजापतिम् ॥377॥

अमृतापिधानम् असीत्य् उपरिष्टाद् अपः पिबेत् ॥378॥


किं च, तत्रैव—

यद् भुङ्क्ते वेष्टित-शिरा यच् च भुङ्क्ते विदिङ्-मुखः ।

सोपानत्कश् च यद् भुङ्क्ते सर्वं विद्यात् तद् आसुरम् ॥379॥

नार्ध-रात्रे न मध्याह्ने नाजीर्णं नार्द्र-वस्त्र-धृक् ।

न च भिन्नासन-गतो न याने संस्थितोऽपि वा ॥380॥

न भिन्न-भाजने चैव न भूम्यां न च पाणिषु ।

अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोक-विद्विष्टं तस्मात् तत् परिवर्जयेत् ॥381॥


किं च—

न वाम-हस्तेनोद्धृत्य पिबेद् वक्त्रेण वा जलम् ॥382॥


विष्णु-स्मृतौ

पिबतः पतते तोयं भाजने मुख-निर्गयम् ।

अभोज्यं तद् भवेद् अन्नं भुक्त्वा चान्द्रायणं चरेत् ॥383॥


मार्कण्डेये

भुञ्जीतान्नं च तच्-चित्तो ह्य् अन्तर्जासु सदा नरः ।

उपघाताद् ऋते दोषान्नान्नस्योदीरयेद् बुधः ॥384॥


अन्यत्र च—

हस्तादृतेऽम्बुनान्येनान् अश्नन् पात्राद् ऋते पिबेत् ।

दक्षिणं तु परित्यज्य वामे नीरं निघापयेत् ।

अभोज्यं तद् भवेद् अन्नं पानीयं च सुरा-समम् ॥385॥

तृप्तो दद्याद् धि तद्-अन्नं शेषं दुर्गत-तृप्तये ॥386॥

सम्यग् आचम्य दक्षाङ्घ्रेर् अङ्गुष्ठे वारि निक्षिपेत् ॥387॥

ततः संस्मृत्य सन्तुष्टः पुष्टिदाम् इष्ट-देवताम् ।

sannikåñöair våtaù çiñöair japed anna-pater manün |

अन्नपतेऽन्नस्य नो देहि ॥388॥ इत्य् आदि ।


भक्षयेद् अथ ताम्बूलं प्रसादं वल्लवी-प्रभोः ।

शिष्टैर् इष्टैर् जपेद् दिव्यं भगवन् नाम-मङ्गलम् ॥389॥


अथ नैवेद्य-माहात्म्यम्


वाराहे

यो ममैवार्चनं कृत्वा तत्र प्रापणम् उत्तमम् ।

शेषम् अन्नं शम् अश्नाति ततः सौख्यतरं नु किम् ॥390॥


स्कान्दे

तवोपहारं भुक्त्वा यः सेवते यज्ञ-पूरुषम् ।

सेवितं तेन नियतं पुरोडाशो महाधिया ॥391॥


किं च तत्रैव—

शङ्खोदकं तीर्थ-वराद् वरिष्ठं

पादोदकं तीर्थ-गणाद् गरिष्ठम् ।

नैवेद्य-शेषं क्रतु-कोटि-पुण्यं

निर्माल्य-शेषं व्रत-दान-तुल्यम् ॥392॥


नैवेद्य-शेषं तुल-सीवि-मिश्रं

विशेषतः पाद-जलेन सिक्तम् ।

योऽश्नाति नित्यं पुरतो मुरारेः

प्राप्नोति यज्ञायुत-कोटि-पुण्यम् ॥393॥


षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् ।

विष्णोर् नैवेद्य-शेषे यत् फलं तद् भुञ्जतां कलौ ॥394॥


किं च, तत्र श्री-शालग्राम-शिला-माहात्म्ये—

भक्त्या भुनक्ति नैवेद्यं शालग्राम-शिलार्पितम् ।

कोटिं मखस्य लभते फलं शत-सहस्रशः ॥395॥

ब्रह्म-वारि-गृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः ।

भोक्तव्यं विष्णु-नैवेद्यं नात्र कार्या विचारणा ॥396॥

भुक्त्वान्य-देव-नैवेद्यं द्विजश् चान्द्रायणं चरेत् ।

भुक्त्वा केशव-नैवेद्यं यज्ञ-कोटि-फलं लभेत् ॥397॥


तत्रैव श्री-ब्रह्म-नारद-संवादे—

अग्निष्टोम-सहस्रैस् तु वाजपेय-शतैर् अपि ।

तत् फलं प्राप्यते नूनं विष्णोर् नैवेद्य-भक्षणात् ॥398॥

हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।

पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥399॥


किं च—

पावनं विष्णु-नैवेद्यं सुर-सिद्धर्षिभिः स्मृतम् ।

अन्य-देवस्य नैवेद्यं भुवत्त्वाचान्द्रायणं चरेत् ॥400॥

कोटि-यज्ञैस् तु यत् पुण्यं मासोपोषण-कोटिभिः ।

तत् फलं प्राप्यते पुम्भिर् विष्णोर् नैवेद्य-भक्षणात् ॥401॥

तुलस्याश् च रजो-जुष्टं नैवेद्यस्य च भक्षणम् ।

निर्माल्यं च धृतं येन महा-पातक-नाशनम् ॥402॥


बृहद्-विष्णु-पुराणे --

नैवेद्यं जगदीशस्य अन्न-पानादिकं च यत् ।

ब्रह्मवन् निर्विकारं हि यथा विष्णुस् तथैव तत् ॥403॥

विकारं ये प्रकुर्वन्ति भक्षणे तद् द्विजातयः ॥404॥

कुष्ठ-व्याधि-समायुक्ताः पुत्र-दार-विवर्जिताः ॥

निरयं यान्ति ते विप्रा यस्मान् नावर्तते पुनः ॥405॥


विष्णुधर्मोत्तरे

नवम् अन्नं फलं पुष्पं निवेद्य मधुसूदने ।

पश्चाद् भुङ्क्ते स्वयं यश् च तस्य तुष्यति केशवः ॥406॥


ब्रह्माण्ड-पुराणे

मुकुन्दाशन-शेषं तु यो हि भुङ्क्ते dine dine ।

sikthe sikthe bhavet puëyaà cändräyaëa-çatädhikam ||407||


अन्यत्रापि—

एकादशी-सहस्रैस् तु मासोपोषण-कोटिभिः ।

तत् फलं प्राप्यते पुम्भिर् विष्णोर् नैवेद्य-भक्षणात् ॥408॥ इति ।


ततो यथोक्तम् आचम्य ताम्बूलादि विभज्य च ।

महा-प्रसादं दास्येन गृह्णीयात् प्रयतः स्वयम् ॥409॥


तथा च नवम-स्कन्धे श्रीमद्-अम्बरीष-चरिते [BhP 9.4.20]—

कामं च दास्ये न तु काम-काम्यया

यथोत्तमश्लोक-जनाश्रया रतिः ॥410॥


नैवेद्य-भक्षणे यच् च निर्माल्य-ग्रहणे च यत् ।

माहात्म्यम् आदौ लिखितं ज्ञेयं सर्वम् इहापि तत् ॥411॥


इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

महा-प्रसादो नाम नवमो विलासः ।






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog