martes, 19 de enero de 2010

Hari Bhakti Vilasa 05 - Gopala Bhatta Gosvami

Fotos
Devoción
harekrsna












Jagadananda Das




Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India



Hari Bhakti Vilasa 05

Gopala Bhatta Gosvami


Hari Bhakti Vilasa: Gopala Bhatta Gosvami: 01 | 02 | 04 | 05 | 06 | 07 | 08 | 09

पञ्चम-विलासः

आधिष्ठानिकः


श्री-चैतन्य-प्रभुं वन्दे बालोऽपि यद्-अनुग्रहात् ।

तरेन् नाना-मत-ग्राह-व्याप्तं पूजा-क्रमार्णवम् ॥1॥


सनातनः: श्री-चैतन्याय नमः । बालोऽज्ञः । पक्षे शिशुः । नाना-विध-मतान्य् एव ग्राहस् तैर् व्याप्तम् । पूजायाः क्रमो विधिः । विध्य्-अनुक्रमो वा स एवार्णवस् तम् ॥1॥

--o)0(o--



श्रीमद्-गोपाल-देवस्याष्टादशाक्षर-यन्त्रतः ।

लिख्यतेऽर्चा-विधिर् गूढः क्रम-दीपिकयेक्षितः ॥2॥


सनातनः: अष्टादशाक्षर-मन्त्रेण योऽर्चा-विधिः पूजा-प्रकारः स लिख्यते । यद्यपि दशाक्षरादिनापि पूजा-विधौ भेदो नास्ति, तथापि न्यासादि-भेदापेक्षया, तथा लिखितम् । गूढोऽपि क्रम-दीपिकया श्री-केशवाचार्य-विरचितया ईक्षितः दर्शितः सन् । अतः क्रम-दीपिकोक्तानुसारेण लेख्य इति भावः ॥2॥

--o)0(o--



आगमोक्तेन मार्गेण भगवान् ब्राह्मणैर् अपि ।

सदैव पूज्योऽतो लेख्यः प्राय आगमिको विधिः ॥3॥


तथा च विष्णु-यामले

कृते श्रुत्य्-उक्त-मार्गः स्यात् त्रेतायां स्मृति-भावितः ।

द्वापरे तु पुराणोक्तः कलाव् आगम-सम्भवः ॥4॥

अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलि-सम्भवाः ।

तेषाम् आगम-मार्गेण शुद्धिर् न श्रौत-वर्त्मना ॥5॥


सनातनः: तेषाम् आगम-मार्गेण श्रौत-वर्त्मनेत्य् अनेन तैर् अपि आगमिक-विधिनैव पूजा कार्येति भावः । तथा चैकादश-स्कन्धे [BhP 11.5.61] नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु इति । तत्र श्रीधर-स्वामि-पादाः—नाना-तन्त्र-विधानेनेति कलौ तन्त्र-मार्गस्य प्राधान्यं दर्शयति इति ॥3-5॥

--o)0(o--



अथ द्वार-पूजा


श्री-कृष्ण-द्वार-देवेभ्यो दत्त्वा पाद्यादिकं ततः ।

गन्ध-पुष्पैर् अर्चयेत् तान् यथा-स्थानं यथा-क्रमम् ॥6॥


सनातनः: तान् श्री-कृष्ण-द्वार-देवान्, प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमोऽन्तकम् इत्य् अग्रे लेख्यत्वाद् अत्रैवं प्रयोगः—श्री-कृष्ण-द्वार-देवताभ्यो नमः । अनेन मन्त्रेण पाद्यार्ध्यादिकं दत्त्वा गन्धादिभिः पुनर् विशेषेण पूजयेद् इत्य् अर्थः । एवम् अग्रेऽपि स-परिवारेभ्यः श्री-कृष्ण-पार्षदेभ्यो नमः इत्य् आदि प्रयोगो द्रष्टव्यः ॥6॥

--o)0(o--



द्वाराग्रे स-परीवारान् भू-पीठे कृष्ण-पार्षदान् ।

तद्-अग्रे गरुडं द्वारस्योर्ध्वे द्वार-श्रियं यजेत् ॥7॥

प्राग्-द्वारोभय-पार्श्वे तु यजेच् चण्ड-प्रचण्डकौ ।

द्वारे च दक्षिणे धातृ-विधातारौ च पश्चिमे ॥8॥

जयं च विजयं चैव बलं प्रबलम् उत्तरे ।

द्वन्द्व-शस्त्व् एवम् अभ्यर्च्य देहल्यां वास्तु-पुरुषम् ॥9॥


सनातनः: एवं सामान्येन सर्वेषाम् एव पूजा-विधिर् लिखितः । इदानीं यथा-स्थानं यथा-क्रमम् इति यल् लिखितं, तद् एव विविच्य लिखति—द्वाराग्र इति द्वाराभ्याम् । तत्राप्य् आदौ द्वारस्याग्रे यत् भू-रूपं पीठं, तत्र समस्त-परिवारान्वितान् श्री-कृष्ण-पार्षदान् यजेत् पूजयेत् । अनन्तरं तस्य द्वारस्याग्रे गरुडं । यद्यपि द्वार-श्रियोऽर्चनं प्रबलार्चनानन्तरम् एव क्रम-दीपिकायाम् उक्तम्, तथापि इष्ट्वेति क्ट्वा-प्रत्ययेन चण्डादि-पूजातः पूर्व-काल एवेति बोधितम् । tathaivaa सद्-आचारात् । किं च, द्वन्द्व इत्य् अग्रे लिखनात्, चण्ड-प्रचण्डाभ्यां नमः इत्य् एवं युग्मत्वेन प्रयोगो ज्ञेयः ॥7-9॥

--o)0(o--



द्वारान्तः-पार्श्वयोर् गङ्गां यमुनां च ततोऽर्चयेत् ।

तत्-पार्श्वयोः शङ्ख-निधिं तथा पद्म-निधिं यजेत् ॥10॥


सनातनः: द्वारस्यान्तः अभ्यन्तरे तत्-पार्श्व-द्वये तयोर् गङ्गा-यमुनयोः पार्श्व-द्वये ॥10॥

--o)0(o--



गणेशं मन्दिरस्याग्नि-कोणे दुर्गां च नैरृते ।

वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥11॥


सनातनः: आग्नेये कोणे गणेशम् अर्चयेत् । तथा चोक्तं क्रम-दीपिकायाम् [7.103-106]—

परिवाराराः कृताः सर्वे पुनः श्री-विष्णु-पार्षदाः ।

द्वाराग्राबलि-पीठेऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः ॥

चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे ।

जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ॥

ऊर्ध्वे द्वार-श्रियं चेष्ट्वा द्वार्य् एतान् युग्मशोऽर्चयेत् ।

पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्यतः ॥

द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना नदी ।

कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥ इति ।

--o)0(o--



द्वाः-शाखाम् आश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् ।

अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम् ॥12॥


सनातनः: वामां स्व-वाम-भाग-वर्तिनीं द्वार-शाखां आश्रयन् ईषत् स्पृषद् निजाङ्गानि संकोच्य देहलीम् अस्पृष्ट्वा न लङ्घयित्वेत्य् अर्थः । दक्षिणं पदं प्राक् आदौ न्यस्यन् । दक्षिण-पाद-न्यास-क्रमेणेत्य् अर्थः । वेश्म श्री-भगवन्-मन्दिरं हरेर् गेहं प्रवेक्ष्यन्न् इति पूर्व-लिखनात् । प्रविशेत् तन्-मध्यं शनैः पूजको गच्छेत् ॥12॥

--o)0(o--


तथा च सारदा-तिलके

किंचित् स्पृशन् वाम-शाखां देहलीं लङ्घयन् गुरुः ।

अङ्गं सङ्कोचयन्न् अन्तः प्रविशेद् दक्षिणाङ्घ्रिणा ॥13॥


सनातनः: गुरुर् इति दीक्षा-विधानोक्तः ॥13॥

--o)0(o--


अथ गृह-प्रवेश-माहात्म्यम्


तन्-माहात्म्यं च हरि-भक्ति-सुधोदये

प्रविशन्न् आलयं विष्णोर् अर्चनार्थं सुभक्तिमान् ।

न भूयः प्रविशन् मातुः कुक्षि-कारा-गृहं सुधीः ॥14॥


अथ गृहान्तः-पूजा


नैरृते वास्तु-पुरुषं ब्रह्माणम् अपि पूजयेत् ।

आसनस्थो यजेत् तांस् तान् अन्यत्र भगवद्-गृहात् ॥15॥


तत्-पूजामन्त्रश् चोक्तः—

प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमोऽन्तकम् ।

पूजा-मन्त्रम् इदं प्रोक्तं सर्वत्रार्चन-कर्मणि ॥16॥ इति ।


अथ कृष्णाग्रतस् तिष्ठन् कृत्वा दिग्-बन्धनं क्षिपेत् ।

पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्त-मन्त्रतः ॥17॥


अथ पूजार्थासनम्


ततश् चासन-मन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् ।

तस्मिन्न् उपविशेत् पद्मासनेन स्वस्तिकेन वा ॥18॥

तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्-मुखो भवेत् ।

उदङ्मुखो रजन्यां तु स्थिर-मूर्तिश् च सम्मुखः ॥19॥


तत्र च एकादश-स्कन्धे [BhP 11.27.19]—

आसीनः प्राग् उदग्-वार्चेत् स्थिरायान्त्व् अथ सम्मुखः ॥20॥


अथासन-मन्त्रः


आसन-मन्त्रस्य मेरु-पृष्ठ ऋषिः सुतलं छन्दः ।

कूर्मो देवता आसनाभिमन्त्रेण विनियोगः ॥21॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥22॥


अथासन-विधिः


नारद-पञ्चरात्रे

वंशाश्म-दारु-धरणी-तृण-पल्लव-निर्मितम् ।
वर्जयेद् आसनं विद्वान् दारिद्र्य-व्याधि-दुःखदम् ।

कृष्णाजिनं कम्बलं वा नान्यद् आसनम् इष्यते ॥23॥


अन्यत्र च—

कृष्णाजिनं व्याघ्र-चर्म कौषेयं वेत्र-निर्मितम् ।

वस्त्राजिनं कम्बलं वा कल्पयेद् आसनं मृदु ॥24॥


अथ विशेषत आसन-दोष-विधिः


नारद-पञ्चरात्रे

वंशाद् आहुर् दरिद्रत्वं पाषाणे व्याधि-सम्भवम् ।

धरण्यां दुःख-सम्भूतिं दौर्भाग्यं दारवासने ॥25॥

तृणासने यशो-हानिं पल्लवे चित्त-विभ्रमम् ।

दर्भासने व्याधि-नाशं कम्बलं दुःख-मोचनम् ॥26॥


किं च, श्री-भगवद्-गीतासु [ङीता 6.11]—

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥27॥ इति ।


यथोकतम् उपविश्याथ सम्प्रदायानुसारतः ।

शङ्खादि-पूजा-सम्भारान् न्यसेत् तत्-तत्-पदेषु तान् ॥28॥


अथ पात्रासादनम्


स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः ।

तत्रैवार्ध्यादि-पात्राणि न्यस्येच् च द्वारि भागशः ॥29॥

तुलसी-गन्ध-पुष्पादि-भाजनानि च दक्षिणे ।

वामे च स्थापयेत् पार्श्वे कलसं पूर्णम् अम्भसा ॥30॥

दक्षिणे घृत-दीपं च तैल-दीपं च वामतः ।

सम्भारानपरान् न्यसेत् स्व-दृष्टि-विषये पदे ।

कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः ॥31॥


अथ पात्राणि तन्-माहात्म्यं च


देवी-पुराणे

नाना-विचित्र-रूपाणि पुण्डरीकाकृतीनि च ।

शङ्ख-नीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥32॥

रत्नादि-रचितान्य् एव काञ्ची-मूल-युतानि च ।

यथा-शोभं यथा-लाभं तथा पात्राणि कारयेत् ॥33॥


किं च—

हंस-पात्रेण सर्वाणि चेप्सितानि लभेन् मुने ।

अर्घ्यं दत्त्वा तथा रौप्येणायु-राज्यं शुभं भवेत् ।

ताम्र-पात्रेण सौभाग्यं धर्मं मृण्-मय-सम्भवम् ॥34॥


वाराहे

सौवर्णं राजतं कांस्यं येन दीयते भाजनम् ।

तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते ॥35॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।

विशुद्धानां शुचिं चैव ताम्रं संसार-मोक्षणम् ॥36॥

दीक्षितानां विशुद्धानां मम कर्म-परायणः ।

सदा ताम्रेण कर्तव्यम् एवं भूमि मम प्रियम् ॥37॥ इति ।


केचिच् च ताम्र-पात्रेषु गव्यादेर् योग-दोषतः ।

ताम्रातिरिक्तम् इच्छन्ति मधुपर्कस्य भाजनम् ॥38॥

तथैव शङ्खम् एवार्ध्य-पात्रम् इच्छन्ति केचन ।

शङ्खे कृत्वा तु पानीयं स-पुष्पं सलिलाक्षतम् ।

अर्घ्यं ददाति देवस्येत्य् एवं स्कान्देऽभिधानतः ॥39॥


अथ मङ्गल-घट-स्थापनम्


मङ्गलार्थं च कलसं सजलं करकान्वितम् ।

फलादि-सहितं दिव्यं न्यसेद् भगवतोऽग्रतः ॥40॥


तथा च स्कान्दे

कुम्भं स-करकं दिव्यं फल-कर्पूर-संयुतम् ।

न्यसेद् अर्चन-काले तु कृष्णस्यातीव वल्लभम् ॥41॥ इति ।


किं च—

सनीरं च स-कर्पूरं कुम्भं कृष्णाय यो न्यसेत् ।

कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः ॥42॥


अथार्घ्यादि-पात्राणि


प्रक्षिपेद् अर्घ्य-पात्रे तु गन्ध-पुष्पाक्षतान् यवान् ।

कुशाग्र-तिल-दूर्वाश् च सिद्धार्थान् अपि साधकः ।

केचिच् चात्र जलादीनि द्रव्याण्य् अष्टौ वदन्ति हि ॥43॥


यत उक्तं भविष्ये

आपः क्षीरं कुशाग्राणि दध्य्-अक्षत-तिलस् तथा ।

यवाः सिद्धार्थकाश् चैवम् अर्घ्योऽष्टाङ्गः प्रकीर्तितः ॥44॥

पाद्य-पात्रे च कमलं दूर्वा श्यामाकम् एव च ।

निक्षिपेद् विष्णु-पत्रीं चेत्य् एवं द्रव्य-चतुष्टयम् ॥45॥

तथैवाचमनीयार्थं पात्रे द्रव्य-त्रयं बुधः ।

जाती-फलं लवङ्गं च कक्कोलम् अपि निक्षिपेत् ॥46॥

मधुपर्कीय-पात्रे च गव्यं दधि पयो घृतम् ।

मधु-खण्डम् अपीत्य् एवं निक्षिपेद् द्रव्य-पञ्चकम् ॥47॥

केचित् त्रीण्य् एव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः ॥48॥


यत उक्तं श्री-विष्णु-धर्मे

घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते ॥49॥


आदि-वाराहे च—

दधि-सर्पिर् मधु-समं पात्रे औडुम्बरे मम ।

मधुनस् तु अलाभे तु गुडेन सह मिश्रयेत् ॥50॥

घृतस्यालाभे सुश्रोणि लाजैश् च सह मिश्रयेत् ।

तथा दध्नोऽप्य् अलाभे तु क्षीरेण सह मिश्रयेत् ॥51॥

तेषाम् अभावे पुष्पादि तत्-तद्-भावनया क्षिपेत् ।

नारदस् त्व् आह विमलेनोदकेनैव पूर्यते ॥52॥

मूलेन पात्रेणैकेन मष्टकृत्वोऽभिमन्त्रयेत् ।

कुर्याच् च तेषां पात्राणां रक्षणं चक्र-मुद्रया ॥53॥

पूजाम् आरभमाणो हि यथोक्तासनम् आस्थितः ।

पठेन् मङ्गल-शान्तिं तां यार्चने सम्मता सताम् ॥54॥

अथ मङ्गल-शान्तिः


ओं भद्रं कर्णेभिः शृणुयाम देवा

भद्रं पश्येमाक्षभिर् यजत्रा ।

स्थिरैर् अङ्गैस् तुष्टुवांसस् तनुभिर्

व्यशेम देव-हितं यद् आयुः ॥55॥


स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।

स्वस्ति नस् तार्क्षोऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर् दधातु ॥56॥ इति ।


पठन्, ओं शान्तिः श्री-कृष्ण-पाद-पद्माराधनेषु शान्तिर् भवतु ॥ इति ।


अथ विघ्न-निवारणम्


अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।

ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिवाज्ञया ॥57॥

इत्य् उदीर्यास्त्र-मन्त्रेण वाम-पादस्य पार्ष्णिना ।

घातैस् त्रिभिर् बुधो विघ्नान् भौमान् सर्वान् निवारयेत् ॥58॥

आन्तरीक्षांश् च तेनैवोर्ध्वोर्ध्व-ताल-त्रयेण हि ।

निरस्योत्सारयेद् दिव्यान् मान्त्रिको दिव्य-दृष्टितः ॥59॥


श्री-गुर्व्-आदि-नतिः


ततः कृताञ्जलिर् वामे श्री-गुरुं परमं गुरुम् ।

परमेष्ठि-गुरुं चेति नमेद् गुरु-परम्पराम् ॥60॥

गणेशं दक्षिणे भागे दुर्गाम् अग्रेऽथ पृष्ठतः ।

क्षेत्रपालं नमेद् भक्त्या मध्ये चात्मेष्ट-दैवतम् ॥61॥

ततश् चास्त्रेण संशोध्य करौ कुर्वीत तेन हि ।

ताल-त्रयं दिशां बन्धम् अग्नि-प्राकारम् एव च ॥62॥

अथ भूत-शुद्धिः


शरीराकार-भूतानां भूतानां यद् विशोधनम् ।

अव्यय-ब्रह्म-सम्पर्काद् भूत-शुद्धिर् इयं मता ॥63॥

भूत-शुद्धिं विना कर्तुर् जप-होमादिकाः क्रियाः ।

भवन्ति निष्फलाः सर्वा यथा-विध्य् अप्य् अनिष्ठिताः ॥64॥

तत्-प्रकारश् च


कर-कच्छपिकां कृत्वात्मानं बुद्ध्या हृद्-अब्जतः ।

शिरः-सहस्र-पत्राब्जे परमात्मनि योजयेत् ।

पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥65॥

वाम-हस्तं तथोत्तानम् अधो दक्षिण-बन्धितम् ।

कर-कच्छपिका मुद्रा भूत-शुद्धौ प्रकीर्तिता ॥66॥

देहं संशोष्य दग्ध्वेदम् आप्लाव्यामृत-वर्षतः ।

उत्पाद्य द्रढयित्वासु-प्रतिष्ठां विधिनाचरेत् ॥67॥

आत्मानम् एवं संशोध्य नीत्वा कृष्णार्चनार्हताम् ।

वात्सल्याद् धृद्-गतं कृष्णं यष्टुं हृत् पुनर् आनयेत् ॥68॥


तथा च त्रैलोक्य-संमोहन-तन्त्रे

नाभिस्थ-वायुना देहं स-पापं शोधयेद् बुधः ।

वह्निना हृदय-स्थेन दहेत् तच् च कलेवरम् ॥69॥

सहस्रारे महापद्मे ललाट-स्थे स्थितं विधुम् ।

सम्पूर्ण-मण्डलं शुद्धं चिन्तयेद् अमृतात्मकम् ॥70॥

तस्माद् गलित-धाराभिः प्लावयेद् भस्मसाद् बुधः ।

आभिर् वर्णमयीभिश् च पञ्च-भूतात्मकं वपुः ।

पूर्ववद् भावयेद् देवीम् ॥71॥ इत्य् आदि ।


किं चाग्रे—

ततस् तस्मात् समाकृष्य प्रणवेन तु मन्त्रवित् ।

तत् तेजो हृदये न्यस्य चिन्तयेद् विष्णुम् अव्ययम् ॥72॥

किं वा चिन्तन-मात्रेण भूत-शुद्धिं विधाय ताम् ।

प्राणायामांश् ततः कुर्यात् सम्प्रदायानुसरतः ॥73॥

अथ प्राणायामः


रेचः षोडश-मात्राभिः पूरो द्वात्रिंशता भवेत् ।

चतुःषष्ठ्या भवेत् कुम्भ एवं स्यात् प्राण-संयमः ॥74॥

विरेच्य पवनं पूर्वं संकोच्य गुद-मण्डलम् ।

पूरयित्वा विधानेन स्व-शक्त्या कुम्भके स्थितः ॥75॥

तत्र प्रणवम् अभ्यस्यन् बीजं वा मन्त्रम् ऊर्ध्वगम् ।

ऋष्य्-आदि-स्मरणं कृत्वा कुर्याद् ध्यानम् अतन्द्रितः ॥76॥


तद् ध्यानं चोक्तम्—

विष्णुं भास्वत्-किरीटाङ्गद-वलय-कला-कल्प-हारोदराङ्घ्रि-

श्रोणीभूषं सवक्षो-मणि-मकर-महा-कुण्डलामृष्ट-गण्डम् ।

हस्तोद्यच्-छङ्ख-चक्राम्बुज-गदम् अमलं पीत-कौशेय-वासं

विद्योतद्-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि ॥77॥


क्वचिच् च—

रुद्रस् तु रेचके ब्रह्मा पूरके ध्येय-देवता ।

श्री-विष्णुः कुम्भके ज्ञेयो ध्यान-स्थानं गुरोर् मुखात् ॥78॥


तथा हि—

नाभि-स्थाने पूरकेण चिन्तयेत् कमलासनम् ।

ब्रह्माणं रक्त-गौराङ्गं चतुर्वक्त्रं पितामहम् ॥79॥

नीलोत्पल-दल-श्यामं हृदि मध्ये प्रतिष्ठितम् ।

चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥80॥

रेचेकनैश्वरं ध्यानं ललाटे सर्व-पापहम् ।

शुद्ध-स्फटिक-सङ्काशं कुर्याद् वै निर्मलं बुधः ॥81॥ इति ।


एकान्तिभिश् च भगवान् सर्व-देव-मयः प्रभुः ।

कृष्णः प्रिय-जनोपेतश् चिन्तनीयो हि सर्वतः ॥82॥


अथ प्राणायाम-माहात्म्यम्


पाद्मे [3.31.79-83] देवहूति-विकुण्डल-संवादे—

यम-लोकं न पश्यन्ति प्राणायाम-परायणाः ।

अपि दुष्कृत-कर्माणस् तैर् एव हत-किल्बिषाः ॥83॥

दिवसे दिवसे वैश्य प्राणायामास् तु षोडश ।

अपि ब्रह्म-हणं साक्षात् पुनन्त्य् अहर्-अहः कृताः ॥84॥

तपांसि यानि तप्यन्ते व्रतानि नियमाश् च ये ।

गो-सहस्र-प्रदानं च प्राणायामस् तु तत्-समः ॥85॥

अम्बु-बिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् ।

संवत्सर-शतं साग्रं प्राणायामस् तु तत्-समः ॥86॥

पातकं तु महद् यच् च तथा क्षुद्रोपपातकम् ।

प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः ॥87॥ इति ।


न्यासान् विना जपं प्राहुर् आसुरं विफलं बुधाः ।

अतो यथा-सम्प्रदायं न्यासान् कुर्याद् यथा-विधि ॥88॥


तत्रादौ मातृका-न्यासः


ऋषि-च्छन्दो-देवतादि स्मृत्वादौ मातृका-मनोः ।

शिरो-वक्त्र-हृद्-आदौ च न्यस्य तद्-ध्यानम् आचरेत् ॥89॥


तच् चोक्तम्—

पञ्चाशल्-लिपिभिर् विभक्त-मुख-दोः-पन्-मध्य-वक्षः-स्थलीं

भावन्-मौलि-निबद्ध-चन्द्र-शकलाम् आपीन-तुङ्ग-स्तनीम् ।

मुद्राम् अक्ष-गुणं सुधाढ्य-कलसं विद्यां च हस्ताम्बुजैर्

बिभ्राणां विशद-प्रभां त्रि-नयनां वाग्-देवताम् आश्रये ॥90॥


अकारादीन् क्ष-कारान्तान् वर्णानादौ तु केवलान् ।

ललाटादिषु चाङ्गेषु न्यसेद् विद्वान् यथा-क्रमम् ॥91॥

तच् च विविच्योक्तम्—

ललाट-मुख-बिम्बाक्षि-श्रुति-घ्राणेषु गण्डयोः ।

ओष्ठ-दन्तोत्तमाङ्गास्ये दोः-पत्-सन्ध्यग्रकेषु च ॥92॥

पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके ।

ककुद्यसे च हृत्-पूर्वं पाणि-पाद-युगे ततः ।

जठराननयोर् न्यसेन् मातृकार्णान् यथा-क्रमम् ॥93॥ इति ।


सानुस्वारान् विसर्गाढ्यान् सानुस्वार-विसर्गकान् ।

न्यसेद् भूयोऽपि तान् विद्वान् एवं वार-चतुष्टयम् ॥94॥

अथ मातृका-न्यासः


कण्ठ-हृन्-नाभि-गुह्येषु पायु-भ्रू-मह्द्ययोस् तथा ।

स्थिते षोडश-पत्राब्जे क्रमेण द्वादश-च्छदे ॥95॥

दश-पत्रे च षट्-पत्रे चतुष्पत्रे द्विपत्रके ।

न्यसेद् एकैक-पत्रान्ते स-बिन्द्व्-एकैकम् अक्षरम् ॥96॥

अथ केशवादि-न्यासः


स्मृत्वा ऋष्य्-आदिकां वर्णान् मूर्तिभिः केशवादिभिः ।

कीर्त्यादिभिः शक्तिभिश् च न्यसेत् तान् पूर्ववत् क्रमात् ॥97॥

न्यसेच् चतुर्थीन् अत्यन्ता मूर्तीः शक्तीश् च यादिभिः ।

सप्त-धातून् प्राण-जीवौ क्रोधम् अप्य् आत्मनेऽन्तकान् ॥98॥

तत्र ध्यानम्


उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदानं

पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् ।

नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं

विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् ॥99॥

अथ श्री-मूर्तयः


प्रथमं केशवो नारायणः पश्चाच् च माधवः ।

गोविन्दश् च तथा विष्णुर् मधुसूदन एव च ॥100॥

त्रिविक्रमो वामनोऽथ श्रीधरश् च ततः परम् ।

ऋषीकेशः पद्मनाभस् ततो दामोदरस् तथा ॥101॥

वासुदेवः सङ्कर्षणः प्रद्युम्नोऽथानिरुद्धकः ।

चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ॥102॥

मुषली च तथा शूली पाशी चैवाङ्कुशी तथा ।

मुकुन्दो नन्दजश् चैव तथा नन्दी नरस् तथा ॥103॥

नरकजिद् धरिः कृष्णः सत्यः सात्वत एव च ।

ततः शौरिस् तथा शूरस् ततः पश्चाज् जनार्दनः ॥104॥

भूधरो विश्वमूर्तिश् च वैकुण्ठः पुरुषोत्तमः ।

बलो बलानुजो बालो वृषघ्नो वृष एव च ॥105॥

हंसो वराहो विमलो नृसिंहश् चेति मूर्तयः ॥106॥

अथ शक्तयः


कीर्तिः कान्तिस् तुष्टि-पुष्टी धृतिः शान्तिः क्रिया दया ।

मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥107॥

प्रीती रतिर् जया दुर्गा प्रभा सत्या च चण्डिका ।

वाणी विलासिनी चैव विजया विरजा तथा ॥108॥

विश्वा च विनदा चैव सुनन्दा च स्मृतिस् तथा ।

ऋद्धिः समृद्धिः शुद्धिश् च बुद्धिर् मूर्तिर् नतिः क्षमा ॥109॥

रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।

परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ॥110॥

अमोघा विद्युतेत्य् एक-पञ्चाशत् शक्तयो मताः ।

ददात्य् अयं केशवादि-न्यासोऽत्राखिल-सम्पदम् ॥111॥

अमुत्राच्युत-सारूप्यं नयति न्यास-मात्रतः ॥112॥


तद् उक्तं—

ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो

विन्यसेद् दिनम् अनु केशवादि-युक्तैः ।

मेधायुः-स्मृति-धृति-कीर्ति-कान्ति-लक्ष्मी-

सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥113॥


अन्यत्र च—

केशवादिर् अयं न्यासो न्यास-मात्रेण देहिनः ।

अच्युतत्वं ददात्य् एव सत्यं सत्यंन संशयः ॥114॥ इति ।


यश् च कुर्याद् इमं न्यासं लक्ष्मी-बीज-पुरःसरम् ।

भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात् ॥115॥


तथा चोक्तम्—

अमुम् एव रमा-पुरः-सरं

प्रभजेद् यो मनुजो विधिं बुधः ।

समुपेत्य रमां प्रथीयसीं

पुनर् अन्ते हरितां व्रजत्य् असौ ॥116॥


अथ तत्त्व-न्यासः


म-कारादि-क-कारान्त-वर्णैर् युक्तं स-बिन्दुकैः ।

नमः परायेति पूर्वम् आत्मने नम इत्य् अनु ॥117॥

नाम जीवादि-तत्त्वानां न्यसेत् तत्-तत्-पदे क्रमात् ।

न्यासेनानेन लोको हि भवेत् पूजाधिकारवान् ॥118॥

तत्रादौ सकले न्यसेज् जीव-प्राणौ कलेवरे ।

हृदये मत्य् अहङ्कार-मनांसीति त्रयं ततः ॥119॥

शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके ।

मुखे हृदि च गुह्ये च पादयोश् च यथा-क्रमम् ॥120॥

श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्व-स्व-पदे ततः ।

वाक्-पाणि-पायूपस्थानि स्व-स्व-पदे तथा ॥121॥

आकाश-वायु-तेजांसि जलं पृथ्वीं च मूर्धनि ।

वदने हृदये लिङ्गे पादयोश् च यथा-क्रमम् ॥122॥

हृदि हृत्-पुण्डरीकं च द्विषट्-द्व्यष्टदशादिकम् ।

कला-व्याप्तेति पूर्वं च सूर्य-चन्द्राग्नि-मण्डलम् ।

वर्णैः सह सरेफैश् च क्रमान् न्यसेत् स-बिन्दुकैः ॥123॥

वासुदेवं ष-कारेण परमेष्ठि-युतं च के ।

य-कारेण मुखे सङ्कर्षणं न्यसेत् पुमन्वितम् ॥124॥

हृदि न्यसेल् ल-कारेण प्रद्युम्नं विश्व-संयुतम् ।

अनिरुद्धं निवृत्त्य्-आढ्यं व-कारेण च गुह्यके ।

नारायणं च सर्वाढ्यं ल-कारेणैव पादयोः ॥125॥

नृसिंहं कोप-संयुक्तं तद्-बीजेनाखिलात्मनि ।

तत्त्व-न्यासोऽयम् अचिरात् कृष्ण-सान्निध्य-कारकः ॥126॥


तथा चोक्तम्—


अतत्त्व-व्याप्त्य-रूपस्य तत्-प्राप्तेर् हेतुना पुनः ।

तत्त्व-न्यासम् इति प्राहुर् न्यास-तत्त्व-विदो बुधाः ॥127॥

यः कुर्यात् तत्त्व-विन्यासं स पूतो भवति ध्रुवम् ।

तद्-आत्मनानुप्रविश्य भगवान् इह तिष्ठति ।

यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ॥128॥

अथ पुनः प्राणायांअ-विशेषः


प्राणायामांस् ततः कुर्यान् मूल-मन्त्रं जपन् क्रमात् ।

वारौ द्वौ चतुरः षट् च रेच-पूरक-कुम्भकः ॥129॥

अथवा रेचकादींस् तान् कुर्याद् वारांस् तु षोडश ।

द्वात्रिंशच् च चतुःषष्ठिं काम-बीजं जपन् क्रमात् ॥130॥


--o)0(o--


तथा च क्रम-दीपिकायाम् [1.39]—


रेचयेन् मारुतं दक्षया दक्षिणः

पूरयेद् वामया मध्य-नाड्या पुनः ।

धारयेद् ईरितं रेचकादि-त्रयं स्यात्

कलादन्त-विद्याख्य-मात्राच्युकम् ॥131॥


सनातनः: तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किंचिद् विशेषं च दर्शयति—रेचयेद् इति । दक्षया दक्षिण-नाड्या, दक्षिणः विद्वान् जनः । मध्य-नाड्या सुषुम्णया धारयेत् । एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालम् आह—कलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः । मात्रा च—वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः । वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा । तत्राप्य् अङ्गुलि-नियमोऽप्य् उक्तः—

कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् ।

प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ इति ।

तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्व् इति भेदः ॥131॥

--o)0(o--


तत्र कालः सङ्ख्यादिकं च


tatraiva [1.36]—

purato japasya parato’pi

विहितम् अथ तत्-त्रयं बुधैः ।

षोडश य इह समाचरेद् दिनेशः

परिपूयते स खलु मासतोऽं हंसः ॥132॥


सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितम् एव ॥

--o)0(o--

अथ पीठ-न्यासः


ततो निज-तनूम् एव पूजा-पीठं प्रकल्पयेत् ।

पीठस्याधार-शक्त्यादीन् न्यसेत् स्वाङ्गेषु तारवत् ॥133॥

आधार-शक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु ।

पृथिवीं क्षीर-सिन्धुं च श्वेतद्वीपं च भास्वरम् ॥134॥

श्री-रत्न-मण्डपं चैव कल्प-वृक्षं तथा हृदि ।

न्यसेत् प्रदक्षिणत्वेन धर्म-ज्ञाने ततोऽंसयोः ॥135॥

ऊर्वोर् वैराग्यम् ऐश्वर्यं तथैवाधर्मम् आनने ।

त्रिकेऽज्ञानम् अवैराग्यम् अनैश्वर्यं च पार्श्वयोः ॥136॥

हृद्-अब्जेऽनन्त-पद्मं च सूर्येन्दु-शिखिनान् तथा ।

मण्डलानि क्रमाद् वर्णैः प्रणवांशैः स-बिन्दुकैः ॥137॥

सत्त्व रजस् तमश् चात्मान्तरात्मानौ च तत्र हि ।

परमात्मानम् अप्य् आत्माद्य्-आद्य-वर्णैः स-बिन्दुकैः ॥138॥

ज्ञानात्मानं च भुवनेश्वरी-बीजेन संयुतम् ।

तस्याष्ट-दिक्षु मध्येऽपि नव-शक्तीश् च दिक्-क्रमात् ॥139॥


ताश् चोक्ताः—

विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः ।

प्रह्वी सत्या तथेशानानुग्रहा नवम् स्मृता ॥140॥ इति ।


न्यसेत् तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ।

ऋष्य्-आदिकं स्मरेद् अस्याष्टादशार्ण-मनोस् ततः ॥141॥

ज्ञेयाश् चैकान्तिभिः क्षीर-समुद्रादि-चतुष्टयम् ।

क्रमाच् छ्री-मथुरा-वृन्दावनं तत्-कुञ्ज-नीपकाः ॥142॥

ततो पीठ-न्यासः


तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्य-स्तोत्रे [5.56]—


स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु महान्

निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।

भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं

विदन्तस् ते सन्तः क्षिति विरल चाराः कतिपये ॥143॥


क्रम-दीपिकायां [1.44-45]—

एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा ।

ङेऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं ॥144॥

योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते ।

पीठ-महा-मनुर् व्यक्तः पर्याप्तोऽयं सपर्यासु ॥145॥


सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश् च भगवान् इति विष्णुर् इति च । सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङेऽन्ताश् चतुर्थ्य्-अन्ताः । ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् । ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति । तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा । तद्-अन्ते च नतिः नमः-शब्दः । एवं ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् । तथा च शारदा-तिलके

नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् ।

सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ॥

सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः ।

पीठात्मने हृद्-अन्तोऽयं मन्त्रस् तारादिर् ईरितः ॥ इति ।

सनत्-कुमार-कल्पे च—

ओं नमः पदम् आभाष्य तथा भगवते-पदम् ।

वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥

संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् ।

वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः ॥ इति ॥144-5॥

--o)0(o--


अथ ऋष्य्-आदि-स्मरणम्


ओं अष्टादशाक्षर-मन्त्रस्य श्री-नारद ऋषिर् गायत्री-च्छन्दः, सकल-लोक-मङ्गलो नन्द-तनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः ॥146॥


तथा च संमोहन-तन्त्रे शिवोमा-संवादे—

ऋषिर् नारद इत्य् उक्तो गायत्री-च्छन्द उच्यते ।

गोप-वेश-धरः कृष्णो देवता परिकीर्तितः ॥147॥

बीजं मन्मथ-संज्ञं तु प्रिया शक्तिर् हविर् भुजः ।

त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता ।

चतुर्वर्ग-फलावाप्त्यै विनियोगः प्रकीर्तितः ॥148॥

अथाङ्ग-न्यासः


चतुश् चतुर्भिर् वर्णैश् च चत्वार्य् अङ्गानि कल्पयेत् ।

द्वाभ्याम् अस्त्राख्यम् अङ्गं च तस्येत्य् अङ्गानि पञ्च वै ॥149॥

न्यस्येच् च व्यापकत्वेन तान्य् अङ्गानि कर-द्वये ।

तान्य् अङ्गुलीषु पञ्चाथ केचिद् वर्णान् स्वरान् अपि ॥150॥


ते चोक्ताः—

द्रावण-क्षोभणाकर्ष-वशीकृत्-स्रावणास् तथा ।

शोषणो मोहनः सन्दीपनस् तापन-मादनौ ॥151॥ इति ।


किं च—

नमोऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् ।

वषड्-युतं च कवचं हुं-युग्-अस्त्रं च फड्-युतम् ॥152॥

न्यस्यन्ति पुनर् अङ्गुष्ठौ तर्जन्यौ मध्यमे तथा ।

अनामिके कनिष्ठे च क्रमाद् अङ्गैश् च पञ्चभिः ॥153॥

पुनश् च हृदयादीनि तथाङ्गुष्ठादिकानि च ।

न्यस्यन्ति युगपत् सर्वाण्य् अङ्गैस् तैः पञ्चभिः क्रमात् ॥154॥

न्यस्यन्ति च षड्-अङ्गानि हृदयादीनि तन्-मनोः ।

हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥155॥


षड्-अङ्गानि चोक्तानि सम्मोहन-तन्त्रे सनत्-कुमार-कल्पे

वर्र्णेनैकेन हृदयं तिर्भिर् एव शिरो मतम् ।

चतुर्भिश् च शिखा प्रोक्ता तथैव कवचं मतम् ।

नेत्रं तथा चतुर्वर्णैर् अस्त्रं द्वाभ्यां तथा मतम् ॥156॥ इति ।


ततश् चापादम् आकेशान् न्यसेद् दोर्भ्याम् इमं मनुम् ।

वारांस् त्रीन् व्यापकत्वेन न्यसेच् च प्रणवं सकृत् ॥157॥

अथाक्षर-न्यासः


ततोऽष्टादश-वर्णांश् च मन्त्रस्यास्य यथा-क्रमम् ।

दन्ते ललाटे भ्रू-मध्ये कर्णयोर् नेत्रयोर् द्वयोः ॥158॥

नासयोर् वदने कण्ठे हृदि नाभौ कटि-द्वये ।

गुह्ये जानु-द्वये चैकं न्यसेद् एकं च पादयोः ॥159॥

सन्तो न्यस्यन्ति तारादि-नमोऽनन्तांस् तान् स-बिन्दुकान् ।

श्री-शक्ति-काम-बीजैश् च सृष्ट्य्-आदि-क्रमतोऽपरे ॥160॥

अथ पद-न्यासः


तारं शिरसि विन्यस्य पञ्च मन्त्र-पदानि च ।

न्यसेन् नेत्र-द्वये वक्त्रे हृद्-गुह्याङ्घ्रिषु च क्रमात् ॥161॥

देहे च व्यापकत्वेन न्यसेत् तान्य् अखिले पुनः ।

केचित् तानि नमोऽन्तानि न्यस्यन्त्य् आद्याक्षरैः सह ॥162॥

स्वाहान्तानि तथा त्रीणि संमिश्राण्य् उत्तरोत्तरैः ।

गुह्याद् गलान् मस्तकाच् च व्यापय्य चरणावधि ॥163॥

न्यासोऽत्र ज्ञान-निष्ठानां गुह्यादि-विषयस् तु यः ।

स्व-स्व-वर्ण-तनोः कार्यस् तत्-तद्-वर्णेषु वैष्णवैः ॥164॥


अथ ऋष्य्-आदि-न्यासः


ऋष्य्-आदीन् सप्त-भागांश् च न्यसेद् अस्य मनोः क्रमात् ।

मूर्धास्य-हृत्सु कुचयोः पुनर् हृदि पुनर् हृदि ॥165॥

अथ मुद्रा-पञ्चकम्


वेण्व्-आख्यां वन-मालाख्यां मुद्रां सन्दर्शयेत् ततः ।

श्री-वत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम् ॥166॥

इत्थं नय्स्त-शरीरः सन् कृत्वा दिग्-बन्धनं पुनः ।

कर-कच्छपिकां कृत्वा धायेच् छ्री-नन्द-नन्दनम् ॥167॥


अथ श्री-नन्दन्दन-भगवद्-ध्यान-विधिः


[क्रम-दीपिका 3.1-36]


अथ प्रकट-सौरभोद्गलित-माध्विकोत्फुल्ल-सत्-

प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।

प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः

स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥168॥


अथानन्तरं सित-मतिः शुद्ध-मनाः सन् वृन्दावनं चिन्तयेत् । कीदृशं ? द्रुमैः शिशिरितं शीतली-कृतम् । कीदृशैः ? प्रकटम् उद्भटं सौरभं यस्य तच् च । तद् उद्गलित-माध्वीकं च प्रच्युत-मधु । उत्फुल्लं च विकसितं । सच् च उत्तमं यत् प्रसूनं पुष्पं नव-पल्लवं च । तयोः प्रकरः समूहः । तेन नम्राः शाखा येषां तैः । माध्विकेति—ह्रस्वत्वं महा-कवि-निबद्धत्वात् सोढव्यम् । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसद् इति पाठस् तु सुगम एव । पुनः कीदृशैः ? प्रफुल्लाभिर् नव-मञ्जरीभिर् ललिता मनोहरा या वल्लर्यः अग्र-शाखा लता वा, तभिर् वेष्टितैः । शिवं मङ्गल-रूपं, निर्बाधत्वात् परम-कल्याण-करत्वाच् च ॥168॥


विकासि-सुमनोरसास्वादन-मञ्जुलैः सञ्चरच्-

छिलीमुख-मुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।

कपोत-शुक-शारिका-परभृतादिभिः पत्रिभिर्

विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥169॥


कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्

विनिद्र-सरसी-रुहोदर-रजश्-चयोद्धूसरैः ।

प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां

विलोलन-विहारिभिः सतत-सेवितं मारुतैः ॥170॥


प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौक्तिक-

प्रकर-कोरकं कमल-राग-नाना-फलम् ।
स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं

तद्-अन्तर् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥171॥


सुहेम-शिखरावलेर् उदित-भानुवद् भास्वरम्

अधोऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः ।

प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां

स्मरेत् पुनर् अतन्द्रितो विगत-षट्-तरङ्गां बुधः ॥172॥


तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग—

पीठेऽष्ट-पत्रम् अरणं कमलं विचिन्त्य ।

उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये

सञ्चिन्तयेत् स्सुख-निविष्टम् अथो मुकुन्दम् ॥173॥


सूत्रामरत्न-दलिताञ्जन-मेघ-पुञ्ज-

प्रत्यग्र-नील-जलजन्म-समान-भासम् ।

सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं

राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥174॥


रोलम्ब-लालित-सुर-द्रुम-सून-कल्पि-

तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् ।

लोलालक-स्फुरित-भाल-तल-प्रदीप्त-

गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥175॥


आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब-

कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।

रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-

गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥176॥


सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द-

मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।

वन्य-प्रवाल-कुसुम-प्रचयावकॢप्त-

ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कष्ठम् ॥177॥


मत्त-भ्रमद्-भ्रमर-जुष्ट-विलम्बमान-

सन्तानक-प्रसव-दाम-परिष्कृतांसम् ।

हारावली-भगण-राजित-पीवरोरो-

व्योम-स्थली-ललित-कौस्तुभ-भानुमन्तम् ॥178॥


श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांस-

आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।

आबन्धुरोदरम् उदार-गभीर-नाभिं

भृङ्गाङ्गनानिकर-वञ्जुल-रोम-राजिम् ॥179॥


नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-

ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।

दिव्याङ्ग-राग-परिपिञ्जरिताङ्ग-यष्टि-

मापीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥180॥


चारूरुजानु-मनुवृत्त-मनोज्ञ-जङ्घं

कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।
माणिक्य-darâëa-लसन्-नखराजिराज-

द्रत्नाङ्गुलि-च्छदन-सुन्दर-पाद-पद्मम् ॥181॥


मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-

संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।

लावण्य-सार-समुदाय-विनिर्मिताङ्ग-

सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥182॥


आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-

लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।

शश्वद्-द्द्रवीकृत-विकृष्ट-समस्त-जन्तु-

सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥183॥


गोभिर् मुखाम्बुज-विलीन-विलोचनाभि-

रूधोभर-स्खलित-मन्थर-मन्दगाभिः ।

दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभि-

रालम्ब्-वालधि-लताभिवीतम् ॥184॥


सप्रस्रवस्तन-विचूषण-पूर्ण-निश्च-

लास्यावटक्षरित-फेनिल-दुग्ध-मुग्धैः ।

वेणु-प्रवर्तित-मनोहर-मन्द्रगीत-

दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च ॥185॥


प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार-

संरम्भ-वल्गन-विलोल-खुराग्र-पातैः ।

आमेदुरैर् बहुल-सास्न-गलैर् उदग्र-

पुच्छैश् च वत्सतर-वत्सतरी-निकायैः ॥186॥


हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि-

रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः ।

उत्तम्भित-श्रुति-पुटी-परिवीत-वंश-

ध्वानामृतोद्धत-विकाशि-विशाल-घोणैः ॥187॥


गोपैः समान-गुण-शील-वयो-विलास-

वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः ।

मन्द्रोच्चतार-पट-गान-परैर् विलोल-

दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥188॥


जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-

व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः ।

मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषै-

रव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥189॥


अथ सुललित-गोप-सुन्दरीणां

पृथु-निविवीष-नितम्ब-मन्थराणाम् ।

गुरु-कुच-भर-भङ्गुरावलग्न-

त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥190॥


तद्-अतिमधुर-चारु-वेणु-वाद्या-

मृत-रस-पल्लविताङ्गजाङ्घ्रिपाणाम् ।

मुकुल-विसर-रम्य-रूढ-रोमो-

द्गम-समलङ्कृत-गान-वल्लरीणाम् ॥191॥


तद्-अतिरुचिर-मन्द-हास-चन्द्रा-

तप-परिजृम्भित-राग-वारि-राशेः ।

तरलतर-तरङ्ग-भङ्ग-विप्रुट्-

प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥192॥


तद्-अतिललित-मन्द-चिल्लि-चाप-

च्युत-निशितेक्षण-मार-बाण-वृष्ट्या ।

दलित-सकल-मर्म-विह्वलाङ्ग-

प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥193॥


तद्-अतिसुभग-कम्र-रूप-शोभा-

मृत-रस-पान-विधान-लालसाभ्याम् ।

प्रणय-सलिल-पूर-वाहिनीना-

मलस-विलोल-विलोचनाम्बुजाभ्याम् ॥194॥


विस्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-स्रव-

n-माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।

मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उच्छ्वस-

न्नीवी-विश्लथ-मान-चीन-हिचयान्ताविर्-नितम्ब-त्विषाम् ॥195॥


स्खलित-ललित-पादाम्भोज-मन्दाभिधान-

क्वणित-मणि-तुलाकोट्य्-आकुलाशामुखानाम् ।

चलद्-अधर-दलानां कुट्-नल-पक्ष्मलाक्षि-

द्वय-सरसिरुहाणाम् उल्लसत्-कुण्डलानाम् ॥196॥


स्खलितस्य स्खलन-युक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद् भू-bhägaa-प्रहारेण क्वणितः कृत-शब्दो मणि-मयो यस् तुलाकोटिर् नूपुरं, तेनाकुलं शब्द-व्याप्तम् आशानां दिशां मुखं याभ्यस् तासाम् । कुड्मलत् मुकुलायमानं पक्ष्मलं च उत्कृष्ट-पक्ष्म-युक्तम् अक्षि-द्वय-सरसि-रुहं यासाम् ॥196॥


द्राघिष्ठ-श्वसन-समीरणाभिताप-

प्रम्लानीभवद्-अरुणोष्ठ-पल्लवानाम् ।

नानोपायन-विलसत्-कराम्बुजाना-

मालीभिः सतत-निषेवितं समन्तात् ॥197॥


द्राघिष्ठोऽतिदीर्घः श्वासन-समीरणः श्वास-वायुस् तेन अभितापः सन्तापस् तेन प्रम्लानी-भवन् अरुणोष्ठ-पल्लवो यासाम् ॥197॥


तासाम् आयत-लोल-नील-नयन-व्याकोष-नीलाम्बुज-

स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विनोदास्पदम् ।

तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादिनीं

विभ्राणं प्रणयोन्मदाक्षि-मधु-कृन्-मालां मनोहारिणीम् ॥198॥


व्याकोशं विकसितं, प्रणयाद् उन्मदे उद्गत-मदे अक्षिणी एव मधु-कृन्-माला भ्रमर-पङ्क्तिः । तां बिभ्राणम् प्रकटयन्तम् । श्री-लोचनयोर् इतस् ततो बहुधा निपतनेन सर्वतो दर्शनान् मालेत्य् उक्तम् । कीदृशीम् ? तासां यन् मुग्धं मनोहरम् आनन-पङ्कजं । तस्मात् प्रविगलितो माध्वी-रसस्य मकरन्दस्य आस्वादन- शीलाम् । अत एव मनोहारिणीं ॥198॥


गोप-गोपी-पशूनां बहिः smared

अग्रतोऽस्य गीर्वाण-घटाम् ।

वित्तार्थिनीं विरिञ्चि-त्रिनयन-

शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥199॥


इदानीं क्रमेण वित्त-धर्म-मोक्ष-कामाख्य-पुरुषार्थचतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चम-पुरुषार्थ-रूपाया भक्तेश् च वाञ्छायाः प्रदानां देवादीनां ध्यानम् आह—गोपेति पञ्चभिः । अस्य कृष्णस्य अग्रतः सम्मुखे ॥199॥


तद्-दक्षिणतो मुनि-निकरं

दृढ-धर्म-वाञ्छम् आनाय-परम् ।

योगीन्द्रान् अथ पृष्ठे मुमुक्ष-

माणान् समाधिना सनकाद्यान् ॥200॥


दक्षिणे चास्य मुनि-निकरं स्मरेत् । दृढा धर्मे वाञ्छा यस्य तम् ॥200॥


सव्ये सकान्तान् अथ यक्ष-सिद्ध-

गन्धर्व-विद्याधर-चारणांश् च ।

स-किन्नरान् अप्सरसश् च मुख्याः

कामार्थिनो नर्तन-गीत-वाद्यैः ॥201॥


स-कान्तान् पत्नी-सहितान् यक्षादींश् च स्मरेत् । कथम्-भूतान् ? नर्तनाद्यैः कामार्थिनो निज-निजाभीष्ट-प्रार्थकान् । मुख्याः श्रेष्ठाः उर्वश्य्-आद्या अप्सरसश् च स्मरेत् ॥201॥


शङ्खेन्दु-कुन्द-धवलं सकलागम-ज्ञं

सौदामनी-तति-पिङ्ग-जटा-कलापम् ।

तत्-पाद-पङ्कज-गताम् अचलां च भक्तिं

वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥202॥


तस्य श्री-कृष्णस्य पाद-पङ्क-जगतां तद्-विषयिणीम् इत्य् अर्थः । उज्झिततरो नितरां परित्यक्तोऽन्यस्मिन् भक्ति-व्यतिरिक्ते समस्ते सङ्ग आसक्तिर् येन तम् ॥202॥


नाना-विध-श्रुति-गणान्वित-सप्त-राग-

ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।

सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या

सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥203॥


अत एव अमुं श्री-कृष्णं महत्याख्यया कच्छपिकया स्वकीय-वीणया प्रीणयन्तम् । काभिः ? नाना-विधः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणो नाद-समूहस् तेनान्विता ये सप्त रागाः निषादादि-स्वरा मेघनाद-वसन्तादि-रागा वा, तेषु वा ग्राम-त्रयी तत्र ग्रामाणां त्रयाणां समाहारस् तस्यां गताः प्राप्ता या मनोहरा मूर्छनास् ताभिः । किम्भूताभिः ? उदिताभिः स्वयम् एव प्राकट्यं प्राप्ताभिः । महत्योदिताभिर् इति वा सम्बन्धः । अत एव मुनीन्द्रं मुनि-गण-श्रेष्ठं धातृ-सुतं श्री-नारदं नभसि सम्यक् चिन्तयेत् ॥203॥


श्री-गौतमीय-तन्त्रे

अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।

पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥204॥

रक्त-नेत्राधरं रक्त-पाण-पाद-नखं शुभम् ।

कौस्तुभोद्भासितोरस्कं नाना-रत्न-विभूषितम् ॥205॥

तद्-धाम-विलसन्-मुक्ता-बद्ध-हारोपशोभितम् ।

नाना-रत्न-प्रभोद्भासि-मुकुटं दिव्य-तेजसम् ॥206॥

हर-केयूर-कटक-कुण्डलैः परिमण्डितम् ।

श्रीवत्स-वक्षसं चारु-नूपुराद्य्-उपशोभितम् ॥207॥

नाना-रत्न-विचित्रैश् च कटि-सूत्राङ्गुलीयकैः ।

बर्हि-पत्र-कृतापीडं वन्य-पुष्पैर् अलङ्कृतम् ॥208॥

कदम्ब-कुसुमोद्बद्ध-वन-माला-विभूषितम् ।

स-चन्द्र-तारकानन्दि-विमलाम्बर-सन्निभम् ॥209॥

वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् ।

गायन्तं दिव्य-गानैश् च गोष्ठ-मध्य-गतं हरिम् ॥210॥

स्वर्गाद् इव परिभ्रष्ट-कन्यका-शत-वेष्टितम् ।

सर्व-लक्षण-सम्पन्नं सौन्दर्येणाभिशोभितम् ॥211॥


शुभं जगन्-मङ्गल-रूपं, तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर् मुक्ताभिर् आच्छन्नेन संवेष्टितेन हारेण उपशोभितम् । मुक्ता-बद्धेति वा पाठः । कटि-सूत्रेणाङ्गुलीयकैश् चालङ्कृतम् । स-चन्द्राभिस् ताराभिर् आनन्दं सुख-करं यद् विमलम् अम्बरं व्योम तत् सदृशम् । अत्र चन्द्र-स्थाने कौस्तुभः । तारा-स्थाने कदम्ब-माला । अम्बर-स्थाने श्रीमद्-वक्षः-स्थलम् ऊह्यम् । स्वर्गाद् इव परिभ्रष्टानां परम-सुन्दरीणाम् इत्य् अर्थः । तदृशीनां कन्यानां श्री-गोप-कुमारीणां शतेन वेष्टितम् । शत-शब्दोऽत्रासङ्ख्यत्वे ॥204-211॥


मोहनं सर्व-गोपीनां सर्वासां च गवाम् अपि ।

लेलिह्यमानं वत्सैश् च धेनुभिश् च समन्ततः ॥212॥

सिद्ध-गन्धर्व-यक्षैश् च अप्सरोभिर् विहङ्गमैः ।

सुरासुर-मनुष्यैश् च स्थावरैः पन्नगैर् अपि ॥213॥

मृगैर् विद्याधरैश् चैव वीक्ष्यमाणं सुविस्मितैः ।

नारदेन वशिष्ठेन विश्वामित्रेण धीमता ॥214॥

पराशरेण व्यासेन भृगुणाङ्गिरसा तथा ।

दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च ॥215॥

सनकाद्यिर् मुनीन्द्रैश् च ब्रह्म-लोक-गतैर् अपि ।

अन्यैर् अपि च संयुक्तं कृष्णं ध्यायेद् अहर्निशम् ॥216॥


सङ्क्षेपेण श्री-सनत्-कुमार-कल्पेऽपि—

अव्यान् मीलत्-कलाय-द्युतिर् अहि-रिपु-पिच्छोल्लसत् केश-जालो

गोपी-नेत्रोत्सवाराधित-ललित-वपुर् गोप-गो-वृन्द-वीतः ।

श्रीमद्-वक्त्रारविन्द-प्रतिसहित्-शशाङ्काकृतिः पीत-वासा

देवोऽसौ वेणु-नाद-क्षपित-जन-धृतिर् देवकी-नन्दनो नः ॥217॥ इति ।


असौ अनिर्वचनीय-माहात्म्यः श्री-देवकी-नन्दनो देवो नः अस्मान् अव्यात् रक्षतु । कलायस्य तत्-पुष्पस्येव द्युतिः श्यामा कान्तिर् यस्य सः ॥217॥

अथान्तर्-यागः


ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथा-सुखम् ।

आदौ सम्पूजयेत् सर्वैर् उपचारैश् च मानसैः ॥218॥

लेख्या ये बहिर् अर्चयाम् उपचारा विभागशः ।

ते सर्वेऽप्य् अन्तर्-अर्चायां कल्पनीया यथा-रुचि ॥219॥


अथ प्रार्थना-विधिः


श्री-नारद-पञ्चरात्रे

स्वागतं देव-देवेश सन्निधौ भव केशव ।

गृहाण मानसीं पूजां यथार्थ-परिभाविनाम् ॥220॥ इति ।


अथोपचारैर् बाह्यैश् च स्वात्मन्य् एव स्थितं प्रभुम् ।

पूजयन् स्थापयेद् आदौ शङ्खं सत्-सम्प्रदायतः ॥221॥


अथ शङ्ख-प्रतिष्ठा


स्वस्य वामाग्रतो भूमाव् उल्लिख्य त्र्य्-अस्र-मण्डलम् ।

ततास्त्र-क्षालितं शङ्खं साधारं स्थापयेद् बुधः ॥222॥

शङ्खे हृदय-मन्त्रेण गन्ध-पुष्पाक्षतान् क्षिपेत् ।

व्युत्क्रान्तैर् मातृकार्णैस् तं शिरोऽन्तैः केन पूरयेत् ॥223॥

स-बिन्दुना म-कारेण तद्-आधारेऽग्नि-मण्डलम् ।

सम्पूजयेद् a-कारेण शङ्खे चादित्य-मण्डलम् ॥224॥

u-कारेण जले सोम-मण्डलं च तथार्चयेत् ।

तीर्थ-मन्त्रेण तीर्थान्य् आवाहयेच् चार्क-मण्डलम् ॥225॥

कृष्णं चावाह्य हृत्-पद्माद् गालिनीं शिखयेक्षयेत् ।

नेत्र-मन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत् ॥226॥

कुर्यान् न्यासं जले मूल-मन्त्राङ्गानां ततो दिशः ।

बद्ध्वास्त्रेणामृतीकुऋयाद् अथ तद्-धेनु-मुद्रया ॥227॥

तच् चक्र-मुद्रया रक्ष्य सलिलं मत्स्य-मुद्रया ।

आच्छाद्य संस्पृशन् शङ्खं जपेन् मूलं ततोऽष्टशः ॥228॥

तज् जलं प्रोक्षणी-पात्रे किंचित् क्षिप्त्वा त्रिर् उक्षयेत् ॥

तच्-छेषेणार्चन-द्रव्य-जातानि स्व-तनूम् अपि ॥229॥

कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ।

तर्जनी-मध्यमानामाः संहता भुग्न-सज्जिताः ।

मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥230॥

ततोऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना ।

पुनर् आपूर्य कृष्णाग्रे न्यसेद् आचारतः सताम् ॥231।||


अथ स्व-देहे पीठ-पूजा


गुरून् मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् ।

पीठ-न्यासानुसारेण पीठं चात्मनि पूजयेत् ॥232॥


अथ देवाङ्गेषु मन्त्राङ्गादि-न्यासः


ततो जपन् काम-बीजं त्रि-स्थान-स्थं परं महः ।

मूल-मन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥233॥

तच् च पञ्चाङ्ग-न्यासेन साकारं स्वेष्ट-दैवतम् ।

विचिन्त्य पञ्चाङ्गादीनि न्यस्येत् तस्मिन् यथात्मनि ॥234॥

कुर्युर् भगवति प्रादुर्भूते कृष्णे च वैष्णवाः ।

तत्-तन्-न्यासान् अभेदाय मनोर् भगवता सह ॥235॥

केचिन् न्यस्यन्ति तत्त्वादीन्न् अव्यक्तानि यथोदितम् ।

मन्त्रार्णैः स्वर-हंसाद्यैर् भूषणेषु प्रभोः क्रमात् ॥236॥


अथ बाह्योपचारैर् अन्तः-पूजा


तस्मिन् पीठे तम् आसीनं भगवन्तं विभावयन् ।

आसनाद्यैस् तु पुष्पान्तैर् यथा-विध्य् अर्चयेद् बुधः ॥237॥

ततो मुखेऽर्चयेद् वेणुं वनमालां च वक्षसि ।

दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम् ॥238॥

वैष्णवश् चन्दनेनामुम् आलिप्योपक-निष्ठया ।

प्राग्वद् दीप-शिखाकार-तिलकानि द्विषड् लिखेत् ॥239॥

यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश् चाभिपूज्य तम् ।

धूपं दीपं च नैवेद्यं मुख-वासादि चार्पयेत् ॥240॥

गीतादिभिश् च सन्तोष्य कृष्णम् अस्मै ततोऽखिलम् ।

अशक्तो बहिर् अर्चायाम् अर्पयेज् जपम् आचरेत् ॥241॥

अथान्तर्-याग-माहात्म्यम्


वैष्णव-तन्त्रे

अश्वमेध-सहस्राणि वाजपेय-शतानि च ।

एकस्य ध्यान-योगस्य कलां नार्हन्ति षोडशीम् ॥242॥


बृहन्-नारदीये (1.11.12) श्री-वामन-प्रादुर्भावे—

यन्-नामोच्चारणाद् एव सर्वे नश्यन्त्य् उपद्रवाः ।

स्तोत्रैर् वा अर्हणाभिर् वा किम् उ ध्यानेन कथ्यते ॥243॥


नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे—

अयं यो मानसो यागो जरा-व्याधि-भयापहः ।

सर्व-पापौघ-शमनो भावाभाव-करो द्विज ।

सतताभ्यास-योगेन देह-बन्धाद् विमोचयेत् ॥244॥

यश् चैवं परया भक्त्या सकृत् कुर्यान् महामते ।

क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥245॥


स्मरण-ध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् ।

ज्ञेयं तद्-अधिकं चात्रान्तर्यागाङ्गतया तयोः ॥246॥

एवं यथा-सम्प्रदायं शक्त्या यावन्-मनः-सुखम् ।

अन्तः-पूजां विधायादाव् आरभेत बहिस् ततः ॥247॥


तथा चोक्तं नारदेन—

ध्यात्वा षोडश-सङ्ख्यातैर् उपचारैश् च मानसैः ।

सम्यग् आराधनं कृत्वा बाह्य-पूजां समाचरेत् ॥248॥


अथ बहिः-पूजा

अनुज्ञां देहि भगवन् बहिर् योगे मम प्रभो ।

श्री-कृष्णम् इत्य् अनुज्ञाप्य बहिः पूजां समाचरेत् ॥249॥

तत्र त्व् अनेकशः सन्ति पूजा-स्थानानि तत्र च ।

श्री-मूर्तयो बहु-विधाः शालग्राम-शिलास् तथा ॥250॥

अथ पूजा-स्थानानि


संमोहन-तन्त्रे

शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु ।

हरेः पूजा तु कर्तव्या केवले भूतले न तु ॥251॥


एकादश-स्कन्धे [BhP 11.11.42-46] श्रीमद्-उद्धव-संवादे—

सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् ।

भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥252॥

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।

आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥253॥

वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया ।

वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥254॥

स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि ।

क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥255॥

धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः ।

युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥256॥


अथ श्री-मूर्तयः


तत्रैव [BhP 11.27.12-14]—

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।

मनोमयी मणिमयी प्रतिमाष्ट-विधा मता ॥257॥

चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् ।

उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥258॥

अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।

स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥259॥


गोपाल-मन्त्रोद्दिष्टत्वात् तच्-छ्री-मूर्तिर् अपेक्षिता ।

तथापि वैष्णव-प्रीत्यै लेख्याः श्री-मूर्तयोऽखिलाः ॥260॥


अथ श्री-मूर्ति-लक्षणानि


श्री-हयशीर्ष-पञ्चरात्रे श्री-भगवत्-श्री-हयशीर्ष-ब्रह्म-संवादे—

आदि-मूर्तिर् वासुदेवः सङ्कर्षणम् अथासृजत् ।

चतुर्मूर्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा ।

केशवादि-प्रभेदेन मूर्ति-द्वादशकं स्मृतम् ॥261॥

पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि ।

वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् ।

आदि-मूर्तेस् तु भेदोऽयं केशवेति पर्कीर्त्यते ॥262॥

अधरोत्तर-भावेन कृतम् एतत् तु यत्र वै ।

नारायणाख्या सा मूर्तिः स्थापिता भुक्ति-मुक्तिदा ॥263॥

सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ।

दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् ।

आदिमूर्तेस् तु भेदोऽयं माधवेति प्रकीर्त्यते ॥264॥

दक्षिणाधः-स्थितं चक्रं गदा यस्योपरि स्थिता ।

वामोर्ध्व-संस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् ।

सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्यते ॥265॥

दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता ।

सङ्कर्षणस्य भेदोऽयं विष्णुर् इत्य् अभिशब्द्यते ॥266॥

दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते ।

वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते ।

मधुसूदन-नामायं भेदः सङ्कर्षणस्य च ॥267॥

वामोर्ध्व-संस्थितं चक्रम् अधः शङ्खं प्रदर्श्यते ।

ब्रह्माण्डगं वाम-पादं दक्षिणं शेष-पृष्ठगम् ॥269॥

दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यम् अधः-स्थितम् ।

सप्त-ताल-प्रमाणेन वामनं कारयेत् सदा ॥270॥

ऊर्ध्वं दक्षिणतश् चक्रम् अधः पद्मं व्यवस्थितम् ।

पद्मा पद्म-करा वामे पार्श्वे यस्य व्यवस्थिता ॥271॥

स्थितो वाप्य् उपविष्टो वा सानुरागो विलासवान् ।

प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्यते ॥272॥

दक्षिणोर्ध्वं महा-चक्रं कौमुदी तद्-अधः-स्थिता ।

वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते ।

हृषीकेशेति विज्ञेयः स्थापितः सर्व-कामदः ॥273॥

दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यम् अधस् तथा ।

वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्-अधः-स्थिता ।

पद्मनाभेति सा मूर्तिः स्थापिता मोक्ष-दायिनी ॥274॥

दक्षिणोर्ध्वे पाञ्चजन्यम् अधस्तात् तु कुशेशयम् ।

सवोर्ध्वे कौमुदी चैव हेति-राजम् अधः-स्थितम् ।

अनिरुद्धस्य भेदोऽयं दामोदर इति स्मृतः ॥275॥

एतेषां तु स्त्रियौ कार्ये पद्म-वीणाधरे शुभे ॥276॥


इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश ।

अथ चतुर्विंशति-मूर्तयः


सिद्धार्थ-संहितायाम्—

वासुदेवो गदा-शङ्ख-चक्र-पद्म-धरो मतः ।

पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥277॥

शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा ।

गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥278॥

चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ।

पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्य् अधोक्षजः ॥279॥

सङ्कर्षणो गदा-शङ्ख-पद्म-चक्र-धरः स्मृतः ।

चक्रं गदां पद्म-शङ्खौ गोविन्दो धरते भुजैः ॥280॥

गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः ।

चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥281॥

गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा ।

शङ्खं कौमोदकीं चक्रम् उपेन्द्रः पद्मम् उद्वहेत् ॥282॥

चक्र-शङ्ख-गदा-पद्म-धरः प्रद्युम्न उच्यते ।

पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥283॥

शङ्खं चक्रं गदां पद्मं वामनो वहते सदा ।

पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥284॥

चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः ।

पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥285॥

अनिरुद्धश् चक्र-गदा-शङ्ख-पद्म-लसद्-भुजः ।

हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥286॥

पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा ।

पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥287॥

शङ्खं चक्रं सरोजं च गदां वहति यो हरिः ।

शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः ॥288॥

एताश् च मूर्तयो ज्ञेया दक्षिणाधः-कर-क्रमात् ॥289॥


मत्स्य-पुराणे च—

एतद्-उद्देशतः प्रोक्तं प्रतिमा-लक्षणं तथा ।

विस्तरेण न शक्नोति बृहस्पतिर् अपि द्विजाः ॥290॥ इति ।


सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः पाञ्चरात्रिकाः ।

प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते ॥291॥

सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः ।

शालग्रामात्मके रूपे नियमो नैव विद्यते ॥292॥

द्विभुजा जलद-श्यामा त्रिभङ्गी मधुराकृतिः ।

सेव्या ध्यानानुरूपैश् च मूर्तिः कृष्णस्य दैवतैः ॥293॥

अन्याश् च विविधा श्रीमद्-अवतारादि-मूर्तयः ।

प्रादुर्भाव-विधाव् अग्रे लेख्यास् तत्-तद्-विशेषतः ॥294॥

नित्य-कर्म-प्रसङ्गेऽत्र मूर्ति-जन्म-प्रतिष्ठयोः ।

विधिर् न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥295॥

अथ शालग्राम-शिलाः


गौतमीय-तन्त्रे

गण्डक्याश् चैव देशे च शालग्राम-स्थलं महत् ।

पाषाणं तद्-भवं यत् तत् शालग्रामम् इति स्मृतम् ॥296॥


स्कन्द-पुराणे

स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च ।

वक्रा रुक्षा च रक्ता च महा-स्थूला त्व् अलाञ्छिता ॥297॥

कपिला दर्दुरा भग्ना बहु-चक्रैक-चक्रिका ।

बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः ।

बद्ध-चक्राथवा काचिद् भग्न-चक्रा त्व् अधोमुखी ॥298॥


अथ तासां वर्णादि-भेदेन गुण-दोषौ


तत्रैव—

स्निग्धा सिद्धि-करी मन्त्रे कृष्णा कीर्तिं ददाति च ।

पाण्डरा पाप-दहनी पीता पुत्र-फल-प्रदा ॥299॥

नीला सन्दिशते लक्ष्मीं रक्ता रोग-प्रदायिका ।

रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्य-दायिका ॥300॥

स्थूला निहति चैवायुर् निष्फला तु अलाञ्छिता ।

कपिला कर्बुरा भग्ना बहु-चक्रैक-चक्रिका ॥301॥

बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः ॥302।

बद्ध-चक्राथवा या स्याद् भग्न-चक्रा त्व् अधो-मुखी ।

पूजयेद् यः प्रमादेन दुःखम् एव लभेत सः ॥303॥


अग्नि-पुराणे च—

तथा व्याल-मुखी भग्ना विषया बद्ध-चक्रिका ।

विकारावर्तनाभिश् च नारसिंही तथैव च ॥304॥

कपिला विभ्रमावर्ता रेखावर्ता च या शिला ।

दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥305॥

स्निग्धा श्यामा तथा मुक्तामाया वा सम-चक्रिका ।

घोणि-मूर्तिर् अनन्ताख्या गम्भीरा सम्पुटा तथा ॥306॥

सूक्ष्म-मूर्तिर् अमूर्तिश् च सम्मुखा सिद्धि-दायिका ।

धात्री-फल-प्रमाणा या करेणोभय-सम्पुटा ।

पूजनीया प्रयत्नेन शिला चैतादृशी शुभा ॥307॥

इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।

पूजिते फलम् आप्नोति इह-लोके परत्र च ॥308॥


दोषाश् चैते स-कामार्चन-विषयाः


यत उक्तं श्री-भगवता ब्राह्मे

खण्डितं स्फुटितं भग्नं पार्श्व-भिन्नं विभेदितम् ।
शालग्राम-समुद्भूतं शैलं दोषावहं न हि ॥309॥


श्री-रुद्रेण च स्कान्दे

खण्डितं त्रुटितं भग्नं शालग्रामे न दोष-भाक् ।

इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥310॥


तथा—

चक्रं वा केवलं तत्र पद्मेन सह संयुतम् ।

केवला वनमाला वा हरिर् लक्ष्म्या सह स्थितः ॥311॥

मुख्याः स्निघ्दादयस् तत्रामुख्या रक्तादयो मताः ।

मुख्याभावे त्व् अमुख्या हि पूज्या इत्य् उच्यते परैः ॥312॥

अथ तासाम् एव लक्षण-विशेषेण संज्ञ-विशेषः


ब्राह्मे श्री-भगवद्-ब्रह्म-संवादे—

निवसामि सदा ब्रह्मन् शालाग्रामाख्य-वेश्मनि ।

तत्रैव रथ-चक्राङ्क-भेद-नामानि मे शृणु ॥313॥

द्वार-देशे समे चक्रे दृश्यते नान्तरीयके ।

वासुदेवः स विज्ञेयः शुक्लाभश् चातिशोभनः ॥314॥

द्वे चक्रे एक-लग्ने तु पूर्व-भागस् तु पुष्कलः ।

सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश् चातिशोभनः ॥315॥

प्रद्युम्नः सूक्ष्म-चक्रस् तु पीत-दीप्तिस् तथैव च ।

शुषिरं छिद्र-बहुलं दीर्घाकारं तु तद् भवेत् ॥316॥

अनिरुद्धस् तु नीलाभो वर्तुलश् चातिशोभनः ।

रेखा-त्रयं तु तद् द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥317॥

सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत् तु यः ।

श्यामं नारायणं विद्यान् नाभि-चक्रं तथोन्नतम् ॥318॥

दीर्घ-रेखा-समोपेतं दक्षिणे शुषिरं पृथु ।

ऊर्ध्वं मुखं विजानीयात् द्वारे च हरि-रूपिणम् ॥319॥

कामदं मोक्षदं चैव अर्थदं च विशेषतः ।

परमेष्ठी लोहितभः पद्म-चक्र-समन्वितः ॥320॥

बिल्वाकृतिस् तथा पृष्ठे शुषिरं चातिपुष्कलम् ।

कृष्ण-वर्णस् तथा विष्णुः स्थूले चक्रे सुशोभनः ।

ब्रमचर्येण पूज्योऽसाव् अन्यथा विघ्नदो भवेत् ॥321॥


क्वचिच् च—

कपिलो नरसिंहोऽथ पृथु-चक्रे च शोभने ।

ब्रह्मचर्याधिकारी स्यान् नान्यथा पूजनं भवेत् ॥322॥

नरसिंहस् त्रिबिन्दुः स्यात् कपिलः पञ्च-बिन्दुकः ।

ब्रह्मचर्येण पूज्यः स्याद् अन्यथा सर्व-विघ्नदः ॥323॥

स्थूलं चक्र-द्वयं मध्ये गुड-लाक्षा-सवर्णकम् ।

द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥324॥

स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् ।

सम्पूज्य मुक्तिम् आप्नोति संग्रामे विजयी भवेत् ॥325॥


पाद्मे कार्त्तिक-माहात्म्ये च—

यस्य दीर्घं मुखं पूर्व-कथितैर् लक्षणैर् युतम् ।

रेखाश् च केशराकारा नारसिंहो मतो हि सः ॥326॥


ब्राह्मे [पद्मप् 5.120.61]—

वाराहं शक्ति-लिङ्गे च चक्रे च विषमे स्मृते ।

इन्द्रनील-निभं स्थूलं त्रि-रेखा-लाञ्छितं शुभम् ॥327॥


पाद्मे च तत्रैव—

वराहाकृतिर् आभुग्नश् चक्र-रेखास्व् अलङ्कृतः ।

वाराह इति स प्रोक्तो भुक्ति-मुक्ति-फल-प्रदः ॥328॥


ब्राह्म एव—

दीर्घा काञ्चन-वर्णा या बिन्दु-त्रय-विभूषिता ।

मत्स्याख्या सा शिला ज्ञेया भुक्ति-मुक्ति-फल-प्रदा ॥329॥


क्वचिच् च—

मत्स्य-रूपं तु देवेशं दीर्घाकारं तु यद् भवेत् ।

बिन्दु-त्रयम् आयुक्तं कास्य-वर्णं विशोभनम् ॥330॥


ब्राह्म [पद्मप् 5.120.63] एव—

कूर्मस् तथोन्नतः पृष्ठे वर्तुलावर्त-पूरितः ।

हरितं वर्णम् आधत्ते कौस्तुभेन च चिह्नितः ॥331॥


पाद्मे च तत्रैव—

कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ॥332॥


ब्राह्म [पद्मप् 5.120.64] एव—

हयग्रीवोऽङ्कुशाकारो रेखा चक्र-शमीपगाः ।

बहु-चक्र-समायुक्तं पृष्ठे नीरद-नीलकम् ॥333॥


क्वचिच् च—

हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि ।

बहु-बिन्दु-समाकीर्णे दृश्यन्ते नील-रूपकाः ॥334॥


पाद्मे च तत्रैव—

हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् ।

तथासौ स्याद् धयग्रीवः पूजितो ज्ञानदो भवेत् ॥335॥


किं च—

अश्वाकृति मुखं यस्य साक्षमालं शिरस् तथा ।

पद्माकृतिर् भवेद् वापि हयशीर्षस् त्व् असौ मतः ॥336॥


ब्राह्मे [पद्मप् 5.120.65-67] एव—

वैकुण्ठम् मणि-वर्णाभं चक्रम् एकं तथा ध्वजम् ।

द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥337॥

श्रीधरस् तु तथा देवश् चिह्नितो वनमालया ।

कदम्ब-कुसुमाकारो रेखा-पञ्चक-भूषितः ॥338॥

वर्तुलश् चातिह्रस्वश् च वामनः परिकीर्तितः ।

अतसी-कुसुम-प्रख्यो बिन्दुना परिशोभितः ॥339॥


अन्यत्र च—

वामनाख्यो भवेद् देवो ह्रस्वो यः स्यान् महा-द्युतिः ।

ऊर्ध्व-चक्रस् त्व् अधश् चक्रः सोऽभीष्टार्थ-प्रदोऽर्चितः ॥340॥


ब्राह्मे [पद्मप् 5.120.68] एव—

सुदर्शनस् तथा देवः श्याम-वर्णो महा-द्युतिः ।

वाम-पार्श्वे गदा-चक्रे रेखे चैव तु दक्षिणे ॥341॥


पाद्मे कार्त्तिक-माहात्म्ये

चक्राकारेण पङ्क्तिः सा यत्र रेखा-मयी भवेत् ।

स सुदर्शन इत्य् एवं ख्यातः पूजा-फल-प्रदः ॥342॥


ब्राह्मे [पद्मप् 5.120.69]—

दामोदरस् तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।

दूर्वाभं द्वार-सङ्कीर्णं पीता रेखा तथैव च ॥343॥


पाद्मे च तत्रैव—

उपर्य्-अधश् च चक्रे द्वे नातिदीर्घं मुखे बिलम् ।

चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः ॥344॥


अन्यत्र च—

स्थूलो दामोदरो ज्ञेयः सूक्ष्म-रन्ध्रो भवेत् तु यः ।

चक्रे च मध्य-देश-स्थे पूजितः सुखदः सदा ॥345॥

नाना-वर्णो ह्य् अनन्ताख्यो नाग-भोगेन चिह्नितः ।

अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥346॥


पाद्मे च तत्रैव—

अनन्त-चक्रो बहुभिश् चिह्नैर् अप्य् उपलक्षितः ।

अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥347॥

[पद्मप् 5.120.72-74]

दृश्यते शिखरे लिङ्गं शालग्राम-समुद्भवम् ।

यस्य योगेश्वरो नाम ब्रह्म-हत्यां व्यपोहति ॥348॥

आरक्तः पद्मनाभाख्यं पङ्कज-च्छत्र-संयुतम् ।

तुलस्या पूजयेन् नित्यं दरिद्रस् त्व् ईश्वरो भवेत् ॥349॥

चन्द्राकृतिं हिरण्याख्यं रश्मि-जालं विनिर्दिशेत् ।

सुवर्ण-रेखा-बहुलं स्फटिक-द्युति-शोभितम् ॥350॥


किं च—

अर्ध-चन्द्राकृतिर् देवो हृषीकेश उदाहृतः ।

तम् अर्च्य लभते स्वर्गं विषयांश् च समीहिताम् ॥351॥

वाम-पार्श्वे समे चक्रे कृष्ण-वर्णः स बिन्दुकः ।

लक्ष्मी-नृसिंहो विख्यातो भुक्ति-मुक्ति-फल-प्रदः ॥352॥

त्रिविक्रमस् तथा देवः श्याम-वर्णो महा-द्युतिः ।

वाम-पार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ॥353॥

प्रदक्षिणावर्त-कृत-वनमाला-विभूषिता ।

या शिला कृष्ण-संज्ञा सा धन-धान्य-सुख-प्रदा ॥354॥


गौतमीये

बहुभिर् जन्मभिः पुण्यैर् यदि कृष्ण-शिलां लभेत् ।

गोष्पदेन तु चिह्नेन जनुस् तेन समाप्यते ॥355॥

चतस्रो यत्र दृश्यन्ते रेखाः पार्श्व-समीपगाः ।

द्वे चक्रे मध्य-देशे तु सा शिला तु चतुर्मुखा ॥356॥


किं च, पाद्मे तत्रैव—

वज्र-कीटोद्भवा रेखाः पङ्क्तीभूताश् च यत्र वै ।

शालग्राम-शिला या सा विष्णु-पञ्जर-संज्ञिता ॥357॥

नागवत् कुण्डली-भूत-रेखा-पङ्क्तिः स शेषकः ।

पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका ।

गरुडः स तु विज्ञेयश् चतुश् चक्रो जनार्दनः ॥358॥

चतुश् चक्रः सूक्ष्म-द्वारो वनमालाङ्कितोदरः ।

लक्ष्मी-नारायणः श्रीमान् भुक्ति-मुक्ति-फल-प्रदः ॥359॥

एतल् लक्षण-युक्तास् तु शालग्राम-शिलाः शुभाः ।

याश् च तास्व् अपि सूक्ष्माः स्युस् ताः प्रशस्त-कराः स्मृताः ॥360॥


तथा च श्री-भगवद्-ब्रह्म-संवादे तत्रैव—

यथा यथा शिला सूक्ष्मा महत् पुण्यं तथा तथा ।

तस्मात् तां पूजयेन् नित्यं धर्म-कामार्थ-सिद्धये ॥361॥

तत्राप्य् आमलकी-तुल्या सूक्ष्मा चातीव या भवेत् ।

तस्याम् एव सदा ब्रह्मन् श्रिया सह वसाम्य् अहम् ॥362॥

अथ श्री-शालग्राम-शिला-माहात्म्यम्


शालग्राम-शिला-स्पर्शात् कोटि-जन्माघ-नाशनम् ।

किं पुनर् यजनं तत्र हरि-सान्निध्य-कारकम् ॥363॥


पाद्मे माघ-माहात्म्ये तत्रैव—

यः पूजयेद् धरिं चक्रे शालग्राम-शिलोद्भवे ।

राजसूय-सहस्रेण तेनेष्टं प्रतिवासरम् ॥364॥

यद् आमनन्ति वेदान्ता ब्रह्म निर्गुणम् अच्युतम् ।

तत्-प्रसादो भवेन् नृणां शालग्राम-शिलार्चनात् ॥365॥

महाकाष्ठ-स्थितो वह्निर् मथ्यमानः प्रकाशते ।

यथा तथा हरिर् व्यापी शालग्रामे प्रकाशते ॥366॥

अपि पाप-समाचाराः कर्मण्य् अनधिकारिणः ।

शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥367॥

न तथा रमते लक्ष्म्यां न तथा निज-मन्दिरे ।

शालग्राम्-शिला-चक्रे यथा स रमते सदा ॥368॥

अग्निहोत्रं हुतं तेन दत्ता पृथ्वी स-सागरा ।

येनार्चितो हरिश् चक्रे शालग्राम-शिलोद्भवे ॥369॥

कामैः क्रोधैः प्रलोभैश् च व्याप्तो योऽत्र नराधमः ।

सोऽपि याति हरेर् लोकं शालग्राम-शिलार्चनात् ॥370॥

यः पूजयति गोविन्दं शालग्रामे सदा नरः ।

आहूत-सम्प्लवं यावत् न स प्रच्यवते दिवः ॥371॥

विना तीर्थैर् विना दानैर् विना यज्ञैर् विना मतिम् ।

मुक्तिं याति नरो वैश्य शालग्राम-शिलार्चनात् ॥372॥

नरकं गर्भ-वासं च तिर्यक्त्वं कृमि-योनिताम् ।

न याति वैश्य पापोऽपि शालग्रामेऽच्युतार्चकः ॥373॥

दीक्षा-विधान-मन्त्र-ज्ञश् चक्रे यो बलिम् आहरेत् ।

स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥374॥

नैवेद्यैर् विविधैः पुष्पैर् धूपैर् दीपैर् विलेपनैः ।

गीत-वादित्र-स्तोत्राद्यैः शालग्राम-शिलार्चनम् ॥375॥

कुरुते मानवो यस् तु कलौ भक्ति-परायणः ।

कल्प-कोटि-सहस्राणि रमते सन्निधौ हरेः ॥376॥

लिङ्गैस् तु कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः ।

शालग्राम-शिलायां तु एकेनापीह तत् फलम् ॥377॥

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥378॥

शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः ।

पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥379॥

शालग्राम-शिला यत्र तत्-तीर्थं योजन-त्रयम् ।

यत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत् ॥380॥

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।

कीकटोऽपि मृतो याति वैकुण्ठ-भवनं नर ॥381॥

शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् ।

भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥382॥


स्कान्दे कार्त्तिक-माहात्म्ये [पद्म 5.120.4-43] श्री-शिव-स्कन्द-संवादे—

शालग्राम-शिलायां तु त्रैलोक्यं स-चराचरम् ।

मया सह महासेन लीनं तिष्ठति सर्वदा ॥383॥

दृषा प्रणमिता येन स्नापिता पूजिता तथा ।

यज्ञ-कोटि-समं पुण्यं गवां कोटि-फलं लभेत् ॥384॥

कामासक्तोऽपि यो नित्यं भक्ति-भाव-विवर्जितः ।

शालग्राम-शिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥385॥

शालग्राम-शिला-बिम्बं हत्या-कोटि-विनाशनम् ।

स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥386॥

शालग्राम-शिलां दृष्ट्वा यान्ति पापान्य् अनेकशः ।

सिंहं दृष्ट्वा यथा यान्ति वने मृग-गणा भयात् ॥387॥

नमस्करोति मनुजः शालग्राम-शिलार्चने ।

पापानि विलयं यान्ति तमः सूर्योदये यथा ॥388॥

कामासक्तोऽथवा क्रुद्धः शालग्राम-शिलार्चनम् ।

भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिम् अवाप्नुयात् ॥389॥

वैवस्वतं भयं नास्ति तथा मरण-जन्मनोः ।

यः कथां कुरुते विष्णोः शालग्राम-शिलाग्रतः ॥390॥

गीतैर् वाद्यैस् तथा स्तोत्रैः शालग्राम-शिलार्चनम् ।

कुरुते मानवो यस् तु कलौ भक्ति-परायणः ।

कल्प-कोटि-सहस्राणि रमते विष्णु-सद्मनि ॥391॥

शालग्राम-नमस्कारेऽभावेनापि नरैः कृते ।

भयं नैव करिष्यन्ति मद्-भक्ता ये नरा भुवि ॥392॥

मद्-भक्ति-बल-दर्पिष्ठा मत्-प्रभुं न नमन्ति ये ।

वासुदेवं न ते ज्ञेया मद्-भक्ताः पापिनो हि ते ॥393॥

शालग्राम-शिलायां तु सदा पुत्र वसाम्य् अहम् ।

दत्तं देवेन तुष्टेन स्व-स्थानं मम भक्तितः ॥394॥

पद्म-कोटि-सहस्रैस् तु पूजिते मयि यत् फलम् ।

तत् फलं कोटि-गुणितं शालग्राम-शिलार्चने ॥395॥

पूजितो ‘हं न तैर् मर्त्यैर् नमितोऽहं न तैर् नरैः ।

न कृतं मर्त्य-लोके यैः शालग्राम-शिलार्चनम् ॥396॥

शालग्राम-शिलाग्रे तु यः करोति ममार्चनम् ।

तेनार्चितोऽहं सततं युगानाम् एकविंशतिम् ॥397॥

किम् अर्चितैर् लिङ्ग-शतैर् विष्णु-भक्ति-विवर्जितैः ।

शालग्राम-शिला-बिम्बं नार्चितं यदि पुत्रक ॥398॥

अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ।

शालग्राम-शिला-लग्नं सर्वं याति पवित्रताम् ॥399॥

यो हि माहेश्वरो भूत्वा वैष्णव-लिङ्गम् उत्तमम् ॥

द्वेष्टि वै याति नरकं यावद् इन्द्राश् चतुर्दश ॥400॥

सकृद् अप्य् अर्चिते बिम्बे शालग्राम-शिलोद्भवे ।

मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः ॥401॥

मल्-लिङ्गैः कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः ।

शालग्राम-शिलायां तु एकेनापि हि तद् भवेत् ॥402॥

तस्माद् भक्त्या च मद्-भक्तैः प्रीत्य्-अर्थे मम पुत्रक ।

कर्तव्यं सततं भक्त्या शालग्राम-शिलार्चनम् ॥403॥

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥404॥

शालग्राम-शिलाग्रे तु सकृत् पिण्डेन तर्पिताः ।

वसन्ति पितरस् तस्य न सङ्ख्या तत्र विद्यते ॥405॥

प्रमाणम् अस्ति सर्वस्य सुकृतस्य हि पुत्रक ।

फलं प्रमाण-हीनं तु शालग्राम-शिलार्चने ॥406॥

यो ददाति शिलां विष्णोः शालग्राम-समुद्भवाम् ।

विप्राय विष्णु-भक्ताय तेनेष्टं बहुभिः मखैः ॥407॥

(अत्र-प्रभृति श्लोका आकरे न दृश्यन्ते)

मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला ।

प्राप्यते न विना पुण्यैः कलि-काले विशेषतः ॥408॥

स धन्यः पुरुषो लोके सफलं तस्य जीवितम् ।

शालग्राम-शिला शुद्धा गृहे यस्य च पूजिता ॥409॥

संनियम्येन्द्रिय-ग्रामं शालग्राम-शिलार्चनम् ।

यः कुर्यान् मानवो भक्त्या पुष्पे पुष्पेऽश्वमेध-भाक् ॥410॥

काले वा यदि वाकाले शालग्राम-शिलार्चनम् ।

भक्त्या वा यदि वाभक्त्या यः करोति स पुण्य-भाक् ॥411॥

द्वेषेणापि च लोभेन दम्भेन कपटेन वा ।

शालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते ॥412॥

अशुचिर् वा दुराचारः सत्य-शौच-विवर्जितः ।

शालग्राम-शिलां स्पृष्ट्वा सद्य एव शुचिर् भवेत् ॥413॥

तिल-प्रस्थ-शतं भक्त्या यो ददाति दिने दिने ।

तत् फलं समवाप्नोति शालग्राम-शिलार्चने ॥414॥

पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत ।

जायते मेरुणा तुल्यं शालग्राम-शिलार्पितम् ॥415॥

विधि-हीनोऽपि यः कुर्यात् क्रिया-मन्त्र-विवर्जितः ।

चक्र-पूजाम् अवाप्नोति सम्यक् शास्त्रोदितं फलम् ॥416॥


तत्रैव चान्यत्र—

स्कन्धे कृत्वा तु योऽध्वानं वहते शैल-नायकम् ।

तेनोढं तु भवेत् सर्वं त्रैलोक्यं स-चराचरम् ॥417॥

ब्रह्म-हत्यादिकं पापं यत् किञ्चित् कुरुते नरः ।

तत् सर्वं निर्दहत्य् आशु शालग्राम-शिलार्चनम् ॥418॥

न पूजनं न मन्त्राश् च न जपो न च भावना ।

न स्तुतिर् नोपचारश् च शालग्राम-शिलार्चने ॥419॥

शालग्राम-शिला यत्र तत् तीर्थं योजन-त्रयम् ।

तत्र दानं च होमश् च सर्वं कोटि-गुणं भवेत् ॥420॥

शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः ।

पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥421॥

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।

कीकटोऽपि मृतो याति वैकुण्ठ-भुवनं नरः ॥422॥


पाद्मे च—

शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् ।

भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥423॥


गरुड-पुराणे

तिष्ठन्ति नित्यं पितरो मनुष्यास्

तीर्थानि गङ्गादिक-पुष्कराणि ।

यज्ञाश् च मेधा ह्य् अपि पुण्य-शैलाश्

चक्राङ्किता यस्य वसन्ति गेहे ॥424॥


पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्रकेश-संवादे—

शालग्राम-शिलायां तु यैर् नरैः पूजितो हरिः ।

संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥425॥

कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः ।

शालग्राम-शिलायां वै पितॄण् उद्दिश्य पूजितः ।

कृष्णः समुद्धरेत् तस्य पितॄन् एतान् स्वलोकताम् ॥426॥


बृहन्-नारदीये [1.38.67-68] च यज्ञध्वजोपाख्यानान्ते—

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।

न बाधन्तेऽसुरास् तत्र भूत-वेतालकादयः ॥427॥

शालग्राम-शिला यत्र तत्-तीर्थं तत् तपो-वनम् ।

यतः सन्निहितस् तत्र भगवान् मधुसूदनः ॥428॥


शालग्राम-शिलास् ताश् च यदि द्वादश पूजिताः ।

शतं वा पूजितं भक्त्या तदा स्याद् अधिकं फलम् ॥429॥


अथ बाहुल्ये तासां फल-विशेषः


पाद्मे माघ-माहात्म्ये [3.31.124-126] देवदूत-विकुण्डल-संवादे—

शिला द्वादश भो वैश्य शालग्राम-शिलोद्भवाः ।

विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥430॥

कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः ।

यत् स्याद् द्वादश-कालेषु दिनेनैकेन तद् भवेत् ॥431।

यः पुनः पूजयेद् भक्त्या शालग्राम-शिलाशतम् ।

उषित्वा स हरेर् लोके चक्रवर्तीह जायते ॥432।


स्कान्दे कार्त्तिक-माहात्म्ये [पद्म 6.120.31-33] श्री-शिव-स्कन्द-संवादे—

द्वादशैव शिला यो वै शालग्राम-समुद्भवाः ।

अर्चयेद् वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥433॥

कोटि-लिङ्ग-सहस्रैस् तु पूजितैर् जाह्नवी-तटे ।

काशी-वासे युगान्य् अष्टौ दिनेनैकेन तद् भवेत् ॥434॥

किं पुनर् बहुना यस् तु पुजयेद् वैष्णवो नरः ।

न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः ॥435॥

अथ तत्-क्रय-विक्रय-निषेधः


तत्रैव [पद्म 3.31.144-146]—

शालग्राम-शिलायां यो मूल्यम् उद्घातयेन् नरः ।

विक्रेता चानुमन्ता च यः परीक्षाम् उदीरयेत् ॥436॥

सर्वे ते नरकं यान्ति यावद् आहूत-सम्प्लवम् ।

अतः संवर्जयेद् विप्र चक्रस्य क्रय-विक्रयम् ॥437॥

अथ प्रतिष्ठा निषेधः


तत्रैव—

शालग्राम-शिलायां तु प्रतिष्ठा नैव विद्यते ।

महा-पूजां तु कृत्वादौ पूजयेत् तां ततो बुधः ॥438॥ इति ।


अतोऽधिष्ठान-वर्गेषु सूर्यादिष्व् इव मूर्तिषु ।

शालग्राम-शिलैव स्याद् अधिष्ठानोत्तमं हरेः ॥439॥


अथ सर्वाधिष्ठान-श्रैष्ठ्यम्


पाद्मे [3.31.115-117] तत्रैव—

हृदि सूर्ये जले वाथ प्रतिमा-स्थण्डिलेषु च ।

समभ्यर्च्य हरिं यान्ति नरास् ते वैष्णवं पदम् ॥440॥

अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः ।

शालग्रामे-शिला-चक्रे वज्र-कीट-विनिर्मिते ॥441॥

अधिष्ठानं हि तद् विष्णोः सर्व-पाप-प्रणाशनम् ।

सर्व-पुण्य-प्रदं वैश्य सर्वेषाम् अपि मुक्तिदम् ॥442॥


तत्रैव कार्त्तिक-माहात्म्ये यम-धूम्रकेश-संवादे—

पूजा च विहिता तस्य प्रतिमायां नृपात्मज ।

शैली दारुमयी लौही लेप्या लेख्या च सैकता ।

मनोमयी मणिमयी श्री-मूर्तिर् अष्टधा स्मृता ॥443॥

शालग्राम-शिलायां तु साक्षात् श्री-कृष्ण-सेवनम् ।

नित्यं संनिहितस् तत्र वासुदेवो जगद्-गुरुः ॥444॥


स्कान्दे कार्त्तिक-माहात्म्ये श्री-शिव-स्कन्द-संवादे—

सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम ।

शालग्राम-शिलायां तु सर्वदा वसते हरिः ॥445॥


अत एवोक्तम्—

हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदे

नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् ।

श्रीशाधीन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं

शालग्राम-शिला-नृसिंह-महिमा कोऽप्य् एष लोकोत्तरः ॥446॥


शालग्राम-शिला-रूप-भगवन्-महिमाम्बुधेः ।

ऊर्मीन् गणयितुं शक्यः श्री-चैतन्याश्रितोऽपि कः ॥447॥

अथ शालग्राम-शिला-पूजा-नित्यता


पाद्मे—

शालग्राम-शिला-पूजा विना योऽश्नाति किञ्चन ।

स चण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः ॥448॥


स्कान्दे च—

गौरवाचल-शृङ्गाग्रैर् भिद्यते यस्य वै तनुः ।

न मतिर् जायते यस्य शालग्राम-शिलार्चने ॥449॥ इति ।


एवं श्री-भगवान् सर्वैः शालग्राम-शिलात्मकः ।

द्विजैः स्त्रीभिश् च शूद्रैश् च पूज्यो भगवतः परैः ॥450॥


तथा स्कान्दे श्री-ब्रह्म-नारद-संवादे चातुर्मास्य-व्रते शालग्राम-शिलार्चा-प्रसङ्गे—

ब्राह्मण-क्षत्रिय-विशां सच्-छूद्राणाम् अथापि वा ।

शालग्रामेऽधिकारोऽस्ति न चान्येषां कदाचन ॥451॥


तत्रैवान्यत्र—

स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः ।

पूजयित्वा शिला-चक्रं लभन्ते शाश्वतं पदम् ॥452॥ इति ।


अतो निषेधकं यद् यद् वचनं श्रूयते स्फुटम् ।

अवैष्णव-परं तत् तद् विज्ञेयं तत्त्व-दर्शिभिः ॥453॥


यथा—

ब्राह्मणस्यैव पूज्योऽहं शुचेर् अप्य् अशुचेर् अपि ।

स्त्री-शूद्र-कर-संस्पर्शो वज्राद् अपि सुदुःसहः ॥454॥

प्रणवोच्चारणार्चैव शालग्राम-शिलार्चनात् ।

ब्राह्मणी-गमनाच् चैव शूद्रश् चण्डालताम् इयात् ॥455॥


सनातनः: तद् एव श्री-नारदोक्त्या प्रमाणयति—ब्राह्मणेति । सतां वैष्णवानां शूद्राणां, शालग्रामे श्री-शालग्राम-शिलार्चने, अन्येषाम् असतां शूद्राणाम् । अतएव शूद्रम् अधिकृत्योक्तं वायु-पुराणे—

अयाचकः प्रदाता स्यात् कृषिं वृत्त्य्-अर्थम् आचरेत् ।

पुराणं शृणुयान् नित्यं शालग्रामं च पूजयेत् ॥ इति ।

एवं महा-पुराणानां वचनैः सह—ब्राह्मणस्यैव पूज्योऽहम् इति वचनस्य विरोधान् मात्सर्य-परैः स्मार्तैः कैश्चित् कल्पितम् इति मन्तव्यम् । यदि च युक्त्या सिद्धं स-मूलं स्यात् तर्हि चावैष्णविः शूद्रैस् तादृशीभिश् च स्त्रीभिस् तत्-पूजा न कर्तव्या, यथा-विधि गृहीत-विष्णु-दीक्षाकैश् च तैः कर्त्व्येति व्यवस्थापनीयम् । यतः शूद्रेष्व् अन्त्यजेष्व् अपि मध्ये ये वैष्णवास् ते शूद्रादयो न किलोच्यन्ते । तथा च नारदीये

श्वपचोऽपि महीपाल विष्णोर् भक्तो द्विजोधिकः इति ।

इतिहास-समुच्चये

न शूद्रा भगवद्-भक्तं निषादं श्वपचं तथा ।

वीक्षते जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ इति ।

पाद्मे च—

न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः ।

सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इति ।

एतद्-आदिकं चाग्रे वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि । किं च, भगवद्-दीक्षा-प्रभावेन शूद्रादीनाम् अपि विप्र-साम्यं सिद्धम् एव । तथा च तत्र—यथा काञ्चनतां याति इत्य् आदि । एतच् च प्राग्-दीक्षा-माहात्म्ये लिखितम् एव । अत एव तृतीय-स्कन्धे देवहूति-वाक्यम् [BhP 3.33.6]—

यन्-नाम-धेय-श्रवणानुकीर्तनाद्

यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते

कुतः पुनस् ते भगवन् नु दर्शनात् ॥ इति ।

सवनाय यजनाय कल्पते योग्यो भवतीत्य् अर्थः । अत एव विप्रैः सह वैष्णवानाम् एकत्रैव गणना । तथा च हरि-भक्ति-सुधोदये श्री-भगवद्-ब्रह्म-संवादे—

तीर्थान्य् अश्वत्थ-तरवो गावो विप्रास् तथा स्वयम् ।

मद्-भक्ताश् चेति विज्ञेयाः पञ्च ते तनवो मम ॥ इति ।



चतुर्थ-स्कन्धे [BhP 4.21.12] श्री-पृथु-महाराज-वर्णने—

सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् ।

अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ इति ।

ईमहाराजस्योक्तौ [BhP 4.21.37]

मा जातु तेजः प्रभवेन् मह-र्द्धिभिस्

तितिक्षया तपसा विद्यया च ।

देदीप्यमाने ञ्जित-देवतानां

कुले स्वयं राज-कुलाद् द्विजानाम् ॥ इति ।

अत्र श्री-स्वामि-पादानां टीका—महत्यश् च ता ऋद्धयश् च ताभिर् यद्-राज-कुलस्य तेजस् तत् तस्मात् सकाशाद् द्विजानां विप्राणां कुले अजितो देवता-पूज्यो येषां वैष्णवानां, तेषां कुले मा जातु प्रभवेत् । कदाचिद् अपि प्रभवं न करोतु । कथम्भूते ? समृद्धिभिर् विनापि स्वयम् एव तितिक्षादिभिर् देदीप्यमान इति ।


पुरञ्जनोक्तौ [BhP 3.26.24] च—

तस्मिन् दधे दमम् अहं तव वीर-पत्नि

यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् ।

पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम्

अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥ इति ।

तत्रापि सैव टीका—हे वीर-पत्नि ! यस् ते कृतापराधः । तस्मिन्न् अहं ब्राह्मण-कुलाद् अन्यत्र अन्यस्मिन् मुररिपु-दासाद् इतरत्र च दमं दधे, दण्डं करोमीत्य् अदि । ईदृशानि च वचनानि श्री-भागवतादौ बहून्य् एव सन्ति । इत्थं वैष्णवानां ब्राह्मणैः सह साम्यम् एव सिध्यति । किं च—विप्राद् द्विषड्-गुण-युतात् [BhP 7.9.10] इत्य् आदि-वचनैर् वैष्णव-ब्राह्मणेभ्यो नीच-जाति-जातानाम् अपि वैष्णवानां श्रैष्ठ्यं निर्दिश्यतेतराम् । अत एवोक्तं श्री-भगवता श्री-हयग्रीवेण श्री-हयशीर्ष-पञ्चरात्रे श्री-पुरुषोत्तम-प्रतिष्ठान्ते—

मूर्तिपानां तु दातव्या देशिकार्धेन दक्षिणा ।

तद्-अर्धं वैष्णवानां तु तद्-अर्धं तद्-द्विजन्मनाम् ॥ इति ।

अतो युक्तम् एव लिखित सर्वैर् भगवतः परैः पूज्य इति । तथा च ब्रह्म-वैवर्ते प्रियव्रतोपाख्याने धर्म-व्याधस्यापि श्री-शालग्राम-शिला-पूजनम् उक्तम्—

ततः स विस्मितः श्रुत्वा धर्म-व्याधस्य तद्-वचः ।

तस्थौ स च समानीय दर्शयामास तव् उभौ ॥

निनिक्त-वसनौ वृद्धावासनस्थौ निजौ गुरू ।

शालग्राम-शिलां चैव तत्-समीपे सुपूजितम् ॥ इति ।

अत्राचारश् च—सतां मध्य-देशेऽस्मिन् विशेषतो दक्षिण-देशे च महत्तमानां श्री-वैष्णवानां प्रमाणम् इति दिक् । एवं श्री-भागवत-पाठआदाव् अप्य् अधिकारो वैष्णवानां द्रष्टव्यः । यतो विधि-निषेधा भगवद्-भक्तानां न भवन्तीति देवर्षि-भूताप्त-नॄणां पितॄणाम् [BhP 11.5.41] इत्य् आदि-वचनैः । तथा कर्म-परित्यागादिनापि न कश्चिद् दोषो घटत इति तावत् कर्माणि कुर्वीत [BhP 11.20.9] इति, यदा यस्यानुगृह्णाति भगवान् [BhP 4.29.46] इत्य् आदि वचनैश् च व्यक्तं बोधितम् एवास्ति । एतत् सर्वम् अग्रे श्री-वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि ॥454-455॥


श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात् क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षण-प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैर् व्याख्यातम् । सवनं चात्र सोम-याग उच्यते । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यता-प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाशः प्रतिपद्यते । उद्धवं प्रति भगवता च – तस्मात् भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [BhP 11.14.20] इति कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति । किन्तु योग्यत्वम् अत्र श्वपचत्व-प्रापक-प्रारब्ध-पाप-विच्छिन्नत्व-मात्रम् उच्यते । सवनार्थं तु गुणान्तराधानम् अपेक्षत एव । ब्राह्मण-कुमाराणां शौक्रे जन्मनि योग्यत्वे सत्य् अपि सावित्र-दैक्स्य-जन्मापेक्षावत् । सावित्रादि-जन्मनि तु सद्-आचार-प्राप्तेर् इति सवने प्रवृत्तिर् न युज्यते । तस्मात् पूज्यत्व-मात्रे तात्पर्यम् इत्य् अभिप्रेत्य टीका-कृद्भिर् अप्य् उक्तम् अनेन पूज्यत्वं लक्ष्यत इति । तथापि जाति-दोष-हरत्वेन प्रारब्ध-हारित्वं तु व्यक्तम् एवायातम् ।


सन्धार्यआ वैष्णवैर् यत्नाच् छालग्राम-शिलाऽसुवत् ।

सा चार्च्या द्वारका-चक्राङ्कितोपेतैव सर्वदा ॥456॥


ब्राह्मे तत्रैव—

शालग्रामोद्भवो देवो देवो द्वारवती-भवः ।

उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः ॥457॥


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

चक्राङ्किता शिला यत्र शालग्राम-शिलाग्रतः ।

तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥458॥


तत्रैवान्यत्र—

प्रत्यहं द्वादश शिलाः शालग्रामस्य योऽर्चयेत् ।

द्वारवत्याः शिला-युक्ताः स वैकुण्ठे महीयते ॥459॥


अथ श्री-द्वारका-चक्राङ्क-लक्षणानि


श्री-प्रह्लाद-संहितायाम्

एकः सुदर्शनो द्वाभ्यां लक्ष्मी-नारायणः स्मृतः ।

त्रिभिस् त्रिविक्रमो नाम चतुर्भिश् च जनार्दनः ॥460॥

पञ्चभिर् वासुदेवस् तु षड्भिः प्रद्युम्न उच्यते ।

सप्तभिर् बलदेवस् तु अष्टभिः पुरुषोत्तमः ॥461॥

नवभिश् च नव-व्यूहो दशभिर् दश-मूर्तिकः ।

एकादशैश् चानिरुद्धो द्वादशैर् द्वादशात्मकः ।

अन्येषू बहु-चक्रेषु अनन्तः परिकीर्तितः ॥462॥


अथ द्वादश-चक्राङ्क-माहात्म्यम्


वाराहे

ये केचिच् चैव पाषाणा विष्णु-चक्रेण मुद्रिताः ।

तेषां स्पर्शन-मात्रेण मुच्यते सर्व-पातकैः ॥463॥


गारुडे

सुदर्शनाद्यास् तु शिलाः पूजिताः सर्व-कामदाः ॥464॥


स्कान्दे च—

भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन् नरः ।

अपि चेत् सुदुराचारो मुच्यते नात्र संशयः ॥465॥


द्वारका-माहात्म्ये च द्वारका-गतानां श्री-ब्रह्मादीनाम् उक्तौ—

एतद् वै चक्र-तीर्थं तु यच् छिला चक्र-चिह्निता ।

मुक्तिदा पापिनां लोके म्लेच्छ-देशेऽपि पूजिता ॥466॥


अथ तेष्व् एव चक्र-भेदेन फल-भेदः


कपिल-पञ्चरात्रे

एक-चक्रस् तु पाषाणो द्वारवत्याः सुशोभनः ।

सुदर्शनाभिधो योऽसौ मोक्षैक-फल-दायकः ॥467॥

लक्ष्मी-नारायणो द्वाभ्यां भुक्ति-मुक्ति-फल-प्रदः ।

एभिश् चाच्युत-रूपोऽसौ फलम् ऐन्द्रं प्रयच्छति ॥468॥

चतुर्-भुजश् चतुश्-चक्रश् चतुर्-वर्ग-फल-प्रदः ।

पञ्चभिर् वासुदेवश् च जन्म-मृत्यु-भयापहः ॥469॥

षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः ।

सप्तभिर् बलभद्रोऽसौ गोत्र-कीर्ति-विवर्धनः ॥470॥

ददाति वाञ्छितं सर्वम् अष्टभिः पुरुषोत्तमः ।

नव-चक्रो नृसिंहस् तु फलं यच्छत्य् अनुत्तमम् ॥471॥

राज्य-प्रदो दशभिस् तु दशावतारकः स्मृतः ।

एकादशभिर् ऐश्वर्यम् अनिरुद्धः प्रयच्छति ॥472॥

निर्वाणं द्वादशात्मासौ सौख्यदश् च सुपूजितः ॥473॥


अथ वर्णादि-भेदेन दोष-गुणाः पूज्यत्वापूज्यत्वे च


तत्रैव—

कृष्ण मृत्यु-प्रदो नित्यं धूम्रश् चैव भयावहः ।

अस्वास्थ्यं कर्बुरो दद्यान् नीलस् तु धन-हानिदः ॥474॥

छिद्रो दारिद्र्य-दुःखानि दद्यात् सम्पूजितो ध्रुवम् ।

पाण्डरस् तु महद् दुःखं भग्नो भार्या-वियोगदः ॥475॥

पुत्र-पौत्र-धनैश्वर्य-सुखम् अत्यन्तम् उत्तमम् ।

ददाति शुक्ल-वर्णश् च तस्माद् एनं समर्चयेत् ॥476॥


श्री-प्रह्लाद-संहितायाम्

कृष्णा मृत्यु-प्रदा नित्यं कपिला च भयावहा ।

रोगार्तिं कर्बुरा दद्यात् पीता वित्त-विनाशिनी ॥477॥

धूम्राभा वित्त-नाशाय भग्ना भार्या-विनाशिका ।

सच्-छिद्रा च त्रिकोणा च तथा विषम-चक्रिका ।

अर्ध-चन्द्राकृतिर् या च पूज्यास् ता न भवन्ति हि ॥478॥


गार्ग्य-गालवयोः

सुखदा सम-चक्रा तु द्वादशी चोत्तमा शुभा ।

वर्तुला चतुरस्रा च नराणां च सुख-प्रदा ॥479॥

त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च ।

अर्ध-चन्द्राकृतिर् या तु पूजार्हा न भवेत् तु सा ।

फलं नोत्पद्यते तत्र पूजितायां कदाचन ॥480॥


इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

आधिष्ठानिको नाम

पञ्चमो विलासः


Fotos de
Nama-rupa


My initiation

02/10/2008

fotos: 153



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog