martes, 19 de enero de 2010

Hari Bhakti Vilasa 06 - Gopala Bhatta Gosvami

Fotos
Devoción
harekrsna














Jagadananda Das




Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India



Hari Bhakti Vilasa: Gopala Bhatta Gosvami: 01 | 02 | 04 | 05 | 06 | 07 | 08 | 09


Hari Bhakti Vilasa 06

Gopala Bhatta Gosvami



षष्ठ-विलासः

स्नापनिकः


श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।

मनोज्ञं यष्टु-कामस्य मूर्त्य्-अर्चा-विधिर् उच्यते ॥1॥

स्वयं व्यक्ताः स्थापनाश् च मूर्तयो द्विविधा मताः ।

स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास् तु प्रतिष्ठया ॥2॥


यथा च पाद्मोत्तर-खण्डे [पद्मप् 6.253.4-7]—

शृणु देवि प्रवक्ष्यामि तद्-अर्चावसथं हरेः ।

स्थापनं च स्वयं व्यक्तं द्विविधं तत् प्रकीर्तितम् ॥3॥

शिला-मृद्-दारु-लोहाद्यैः कृत्वा प्रतिकृतिं हरेः ।

श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनं हि यत् ॥4॥

तत् स्थापनं इति प्रोक्तं स्वयं व्यक्तं हि मे शृणु ।

यस्मिन् सन्निहितो विष्णुः स्वम् एव नॄणां भुवि ॥5॥

पाषाणदार्वोर् आत्मेशः स्वयं व्यक्तं हि तत् स्मृतम् ।

दुर्लभत्वात् स्वयं व्यक्त-मूर्तेः श्री-वैष्णवोत्तमः ।

यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिम् अर्चयेत् ॥6॥


हरि-भक्ति-सुधोदये

नैकं स्व-वंशं तु नरस् तारयत्य् अखिलं जगत् ।

अर्चायाम् ईप्सितं नॄणां फलं यागादि-दुर्लभम् ।

प्रतिमाम् आश्रितोऽभीष्ट-प्रदां कल्प-लतां यथा ॥7॥


अथ-श्री-मूर्तेः प्रसादनम् आत्मादि-शुद्धयश् च


श्री-मूर्तिं क्षालनार्हां तु शस्त-गन्ध-जलादिना ।

प्रक्सालयेत् तद् अन्यां तु मूल-मन्त्रेण मार्जयेत् ॥8॥

श्री-मूर्ति-हृदयं स्पृष्ट्वा स्व-मन्त्रं चाष्टधा जपेत् ।

एवं प्रसादनं मूर्तेर् आत्मनस् तत्-प्रसादनात् ।

शुद्धिर् एका द्वितीया तु स्याद् अव्यग्रतयापि च ॥9॥

स्थान-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा ।

इति प्रकार-भेदेन भवेच् छुद्धि-चतुष्टयम् ॥10॥


उक्तं च श्री-नारदेन—

पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्व-साधनम् ।

मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥


अन्येनापि—

पुष्पाक्षतादि-द्रव्यानां कुर्यान् मन्त्रादि-शोधनम् ।

क्षालनेनाम्बु-लेपादेर् मूर्ति-शुद्दिं समाचरेत् ।

अव्यग्रत्वेनात्म-शुद्धिं क्सिति-शुद्धिं ततश् चरेत् ॥12॥ इति ॥


मन्त्र-शुद्धिं परां चित्त-शुद्धिं चेच्छन्ति केचन ।

एवं षट् शुद्धयः पुण्याः सम्प्रदायानुसारतः ॥13॥


अथ पीठ-पूजा


ताम्रादि-पीठे श्री-खण्डाद्यालिप्तेऽष्ट-दलं लिखेत् ।

सकर्णिकं त्रिवृत्ताढ्यं पद्मं षोडश-केशरम् ॥14॥

सदलाग्रं चतुष्कोणं चतुर्द्वार-विभूषितम् ।

पूजा-यन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत् ॥15॥

पीठे भगवतो वामे श्री-गुरून् गुरु-पादुकाम् ।

नारदादीन् पूर्व-सिद्धान् यजेद् अन्यांश् च वैष्णवान् ॥16॥

दक्षिणे चार्चयेद् दुर्गां गणेशं च सरस्वतीम् ।

तत्र प्राग्-लिखित-न्यासस्यानुसारेण पूजयेत् ॥17॥

मध्ये आधार-शक्त्य्-आदीन् धर्मादींश् च विदिक्ष्व् अथ ।

अधर्मादींश् चतुर्-दिक्ष्व् अनन्तादीन् मध्यतः पुनः ॥18॥

शक्तीर् नवाष्ट-पत्रेषु कर्णिकायां च पूजयेत् ।

तथा तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ॥19॥

तत्-पीठे मूल-मन्त्रेण श्री-मूर्तिं स्थापयेद् अथ ।

पुष्पाञ्जलिं गृहित्वेष्ट-देव-रूपं विचिन्तयेत् ॥20॥

ततश् च मूल-मन्त्रेण क्षिप्त्वा पुष्पाञ्जलि-त्रयम् ।

निजेष्ट-देव-मूर्तेश् च परम् ऐक्यं विभावयेत् ॥21॥


अथावाहनादीनि


ततो देवार्चने प्रौढ-पादताया निषेधनात् ।

भूमै निहित-पादः सन् कुर्याद् आवाहनादिकम् ॥22॥

यच् चावाह्यम् अधिष्ठानं तत्रावाहनम् आचरेत् ।

शालग्राम-स्थापने च नावाहन-विसर्जने ॥23॥


तथा चोक्तम्—

उद्वासावाहने न स्तः स्थावरे वै यथा तथा ।

शालग्रामार्चने नैव ह्य् आवाहन-विसर्जने ॥24॥

शालग्रामे तु भगवान् आविर्भूतो यथा हरिः ।

न तथान्यत्र सूर्यादौ वैकुण्ठेऽपि च सर्वगः ॥25॥


अथावाहनादि-विधिः

आवाहनादि-मुद्राश् च संदर्श्यावाहनं बुधः ।

तथा संस्थापनं सन्निधापनं सन्निरोधनम् ॥26॥

सकलीकरणं चावगुण्ठनं च यथाविधि ।

अमृतीकरणं कुर्यात् परमीकरणं तथा ॥27॥


तथावाहनाद्य्-अर्थः


आगमे—

आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।

भक्त्या निवेशनं तस्य संस्थापन-मुद्रा-हृतम् ॥28॥

तवास्मीति त्वदीयत्व-दर्शनं सन्निधापनम् ।

क्रिया-समाप्ति-पर्यन्तं स्थापनं सन्निरोधनम् ॥29॥

सक्लईकरणं चोक्तं तत्-सर्वाङ्ग-प्रकाशनम् ।

आनन्द-घनतात्यन्त-प्रकाशो ह्य् अवगुठनम् ॥30॥

अमृतीकरणं सर्वैर् एवाङ्गैर् अवरुद्धता ।

परमीकरणं नामाभीष्ट-सम्पादनं परम् ॥31॥

अथावाहन-माहात्म्यम्


नारसिंहे—

आगच्छ नरसिंहेति आवाह्याक्षत-पुष्पकैः ।

एतावतापि राजेन्द्र सर्व-पापैः प्रमुच्यते ॥32॥ इति ।


न्यसेद् यथा-सम्प्रदायं देवेऽङ्गादीनि पूर्ववत् ।

शङ्ख-चक्रादिकाश् चाथ मुद्रा विद्वान् प्रदर्शयेत् ॥33॥


तथा च तत्त्व-सागरे—

आवाहनादि-मुद्राश् च दर्शयित्वा ततः पुनः ।

अङ्ग-न्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत् ॥34॥

अथ मुद्राः

आगमे—

आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् ।

संनिरोध-करीं चान्यां सकलीकरणीं पराम् ॥35॥

तथावगुण्ठनीं पश्चाद् अमृतीकरणीं तथा ।

परमीकरणं चान्या प्राग् अष्टौ दर्शयेद् इमाः ॥36॥

शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गम् एव च ।

खड्गं पाशाङ्कुशी तद्वद् वैनतेयं तथैव च ॥37॥

श्रीवत्स-कौस्तुभौ वेणुम् अभीति-वरदौ तथा ।

वनमालां तथा मन्त्री दर्शयेत् कृष्ण-पूजने ॥38॥

मुद्रा चापि प्रयोक्तव्या nitya`abilva-फलाकृतिः ।

इत्य् एताश् च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥39॥

गन्द-दिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् ।

योऽन्यथा कुरुते मूढो न सिद्धः फलभाग् भवेत् ॥40॥

अथ मुद्रा-माहात्म्यम्

अगस्त्य-संहितायाम्—

एताभिः सप्तदशभिर् मुद्राभिस् तु विचक्सणः ।

यो वै माम् अर्चयेन् नित्यं मोहयेत् स सुरेश्वरम् ।

द्रापयेद् अपि विप्रेन्द्र ततः प्रार्थितम् आप्नुयत् ॥41॥


क्रम-दीपिकायां [2.58] बिल्व-मुद्राम् अधिकृत्य –


मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं

त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् ।

इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा

नमन्त्य् अस्याधीना भवति सततं सर्व-जनता ॥42॥

अथासनाद्य्-अर्पणम्


ततो निक्षिप्य देवस्योपरि पुष्पाञ्जलि-त्रयम् ।

दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत् ॥43॥

आसनाद्य्-उपचारेषु मुद्राः षोडश दर्शयेत् ।

प्रसिद्धाः पद्म-स्वस्त्य्-आद्या विद्वान् षोडशसु क्रमात् ॥44॥

श्री-कृष्णायार्पयेद् अर्घ्यं पाद्यम् आचमनीयकम् ।

मधुपर्कं पुनश् चाचमनीयं च विधिर् यथा ॥45॥


तथा च स्मृत्य्-अर्थ-सारे

आवाहनासनं पाद्यम् अर्घ्यम् आचमनीयकम् ।

स्नानम् आचमनं वस्त्राचमनं चोपवीतकम् ॥46॥

आचमनं गन्ध-पुष्पं धूप-दीपं प्रकल्पयेत् ।

नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत् ॥47॥


अन्यत्र च –

आदौ पुष्पाञ्जलिं दत्त्वा पादार्चनम् अतः परम् ।

पाद्यम् अर्घं त्व् आचमनं मधुपर्कं यथोदितम् ॥48॥

अभ्यङ्गोद्वर्तने कृत्वा महा-स्नानं समाचरेत् ।

अभिषेकाङ्ग-वस्त्रं च दत्त्वा नीराजयेद् धरिम् ॥49॥ इति ।


श्री-मूर्तौ तु शिरस्य् अर्घ्यं दद्यात् पाद्यं च पादयोः ।

मुखे चाचमनीयं त्रिर् मधुपर्कं च तत्र हि ॥50॥

सर्वेष्व् अप्य् उपचारेषु पाद्यादिषु पृथक् पृथक् ।

आदौ पुष्पाञ्जलिं केचिद् इच्छन्ति भगवत्-पराः ॥51॥


अथासनाद्य्-अर्पण-माहात्म्यम्


नरसिंह-पुराणे

दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनीयकम् ।

देवदेवस्य विधिना सर्व-पापैः प्रमुच्यते ॥52॥


विष्णु-धर्मोत्तरे

आसनानां प्रदानेन स्थानं सर्वत्र विन्दति ।

गोदान-फलम् आप्नोति तथा पाद्य-प्रदो नरः ॥53॥

ततस् त्व् अर्हण-दानेन सर्व-पापैः प्रमुच्यते ।

तथैवाचमईयस्य दाता ब्राहमण-सत्तमाः ॥54॥

तीर्थ-तोयं तथा दत्त्वा देवस्याचमनं पुनः ।

स्वर्ग-लोकम् अवाप्नोति सर्व-पाप-विवर्जितः ।

नरस् त्व् आचमनीयस्य दाता भवति निर्मलः ॥55॥

मधुपर्कस्य दानेन परं पदम् इहाश्नुते ॥56॥


विष्णु-पुराणे (?) च –

मधुपर्क-विधिं कृत्वा मधुपर्कं प्रयच्छति ।

ब्रह्मन् स याति परमं स्थानम् एतन् न संशयः ॥57॥

अथ स्नानम्


विज्ञाप्य देवं स्नानार्थं पादुके पुरतोऽर्पयेत् ।

महा-विद्यादिना तं च स्नान-स्थानं ततो नयेत् ॥58॥

प्राग्वत् तत्रासनं पाद्यं तत्रैवाचमनीयकम् ।

निवेद्य दर्शयेन् मुद्राम् अमृतीकरणीं बुधः ॥59॥

शालग्राम-शिला-रूपं ततो देवं निवेशयेत् ।

स्नान-पात्रे निजाभीष्टां चलां श्री-मूर्तिम् एव वा ॥60॥


अथ स्नान-पात्रम्


स्कन्द-पुराणे

कृत्वा ताम्र-मये पात्रे योऽर्चयेन् मधुसूदनम् ।

फलम् आप्नोति पूजायाः प्रत्यहं शत्वार्षिकम् ॥61॥

योऽर्चयेन् माधवं भक्त्या अश्वत्थ-दल-संस्थितम् ।

प्रत्यहं लभते पुण्यं पद्म-युत-समुद्भवम् ॥62॥

रम्भा-दलोपरि हरिं कृत्वा योऽभ्यर्चयेन् नरः ।

वर्षायुतं भवेत् पीतः केशवः प्रियया सह ॥63॥

ये पश्यन्ति सकृद् भक्त्या पद्म-पत्रोपरि स्थितम् ।

भक्त्या पद्मालया-कान्तं तैर् आप्तं दुर्लभ-फलम् ॥64॥ इति ।


ततः शङ्खेनाभिषेकं कुर्याद् घण्टादि-निःस्वनैः ।

mülenâñöäkñareëäpi धूपयन्न् अन्तरान्तरा ॥65॥

तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः ।

दिव्यैस् तैलादिभिर् द्रव्यैर् अभ्यङ्गं श्री-हरेः शनैः ॥66॥

अथाभ्यङ्ग-द्रव्याणि तन्-माहात्म्यं च


skande

मालती-जातिम् आदाय सुगन्धानां तु वा पुनः ॥67॥

तथान्य-पुष्प-जातीनां गृहीत्वा भक्तितो नराः ।

ye snäpayanti deveçam utsave vai harer dine ||68||

मेदिनी-दान-तुल्यं हि फलम् उक्तं स्वयम्भुवा ।

यः पुनः पुष्प-तैलेन दिव्यौषधि-युतेन हि ॥69॥

अभ्यङ्गं कुरुते विष्णोर् मध्ये क्षिप्त्वा तु कुङ्कुमम् ।

रोमाञ्चित-तनुर् भूत्वा प्रियया सह माधवः ।

प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तर-शतं हरिः ॥70॥


विष्णु-धर्मोत्तरे च –

गन्ध-तैलानि दिव्यानि सुगन्धीनि शुचीनि च ।

केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ॥71॥

अथ पञ्चामृत-स्नपनम्


ततः शङ्ख-भृतेनैव क्षीरेण स्नापयेत् क्रमात् ।

दध्ना घृतेन मधुना खण्डेन च पृथक् पृथक् ॥72॥

पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत् प्रियाः ।

किन्तु तैः काल-देशादि-विशेषे कारयन्ति तत् ॥73॥

अथ तत्-परिमाणम्


ब्रह्म-पुराणे (?)

देवानां प्रतिमा यत्र घृताभ्यङ्गस् ततो भवेत् ।

पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः ॥74॥

अष्टोत्तर-पल-शतं देयं च सर्वदा ।

द्वे सहस्रे पलानां तु महा-स्नाने च सङ्ख्यया ॥75॥

दातव्ये येन सर्वासु दिक्षु निर्याति तद्-घृतम् ॥76॥ इति ।


दुग्धादाव् अपि सङ्ख्येयम् एवं ज्ञेया मनीषिभिः ।

पल-सङ्ख्या च विज्ञेया याज्ञवल्क्यादि-वाक्यतः ॥77॥


तथा हि –

पञ्च-कृष्णलको माषस् ते सुवर्णस् तु षोडश ।

सुवर्णानां च चत्वारः पलम् इत्य् अभिधीयते ॥78॥ इति ।


किं च –

स्नानार्थं सुरभी-क्षीरं महिष्याद्यास् तु कुत्सिताः ॥79॥


विष्णु-धर्मोत्तरे च –

शरीर-दुःख-शमनं मनो-दुःख-विनाशनम् ।

क्षीरेण स्नपनं विष्णोः क्षीराभोधि-प्रदं तथा ॥80॥


अग्नि-पुराणे

गवां शतस्य विप्रेभ्यः सम्यग्-दत्तस्य यत् फलम् ।

घृत-प्रस्थेन तद् विष्णोर् लभेत् स्नानान् न संशयः ॥81॥

इन्द्रद्युम्नेन सम्प्राप्ता सप्त-द्वीपा वसुन्धरा ।

घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल ॥82॥

प्रतिमासं सिताष्टम्यां घृतेन जगतां पतिम् ।

स्नापयित्वा समभ्यर्च्य सर्व-पापैः प्रमुच्यते ॥83॥

ज्ञानतोऽज्ञानतो वापि यत् पापं कुरुते नरः ।

तत् क्षालयति सन्ध्यायां घृत-स्नपन-तोषितः ॥84॥

येषु क्षीरवहा नद्यो पायस-कर्दमाः ।

तान् लोकान् पुरुषा यान्ति क्षीर-स्नपनका हरेः ॥85॥


विष्णु-धर्मे श्री-पुलस्त्य-प्रह्लाद-संवादे च –

द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः ।

स्नापनं दैत्य-शार्दूल महा-पातक-नाशनम् ॥86॥

दध्य्-आदीनां विकाराणां क्षीरतः सम्भवो यथा ।

तथैवाशेष-कामानां क्षीर-स्नानं ततो हरेः ॥87॥


नारसिंहे

पयसा यस् तु देवेशं स्नापयेद् गरुड-ध्वजम् ।

सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते ॥88॥

स्नाप्य दध्ना सकृद् विष्णुं निर्मलं प्रिय-दर्शनम् ।

विष्णु-लोकम् अवाप्नोति सेव्यमानः सुरोत्तमः ॥89॥

दुःस्वप्न-शमनं ज्ञेयम् अमङ्गल्य-विनाशनम् ।

माङ्गल्य-वृद्धि-दं दध्ना स्नपनं नर-पुङ्गव ॥90॥

यः करोति हरेर् अर्चां मधुना स्नापितां नरः ।

अग्नि-लोके स मोदित्वा पुनर् विष्णु-पुरे वसेत् ॥91॥

मधुना स्नपनं कृत्वा सौभाग्यम् अधिगच्छति ।

लोक-मित्राण्य् अवाप्नोति तथैवेक्षु-रसेन च ॥92॥


श्री-द्वारका-माहात्म्ये च श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे –

क्षीर-स्नानं प्रकुर्वन्ति ये नरा विष्णु-मूर्धनि ।

तेनाश्व-मेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम् ॥93॥

क्षीराद् दश-गुणं दध्ना घृतं तस्माद् दशोत्तरम् ।

घृताद् दश-गुणं क्षौद्रं खण्डं तस्माद् दशोत्तरम् ॥94॥

पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् ।

मन्त्रोदकं च दर्भोदं तथैव नृप-सत्तम ॥95॥

द्राक्षा-रसं चूत-रसं शत-वाजि-मखैः समम् ।

तथैव तीर्थ-नीरं च फलं यच्छति भूमिप ॥96॥

स्नापनं कृष्ण-देवस्य यः करोति स्व-शक्तितः ।

फलम् आप्नोति तत् प्रोक्तं निष्कामो मुक्तिम् आप्नुयात् ॥97॥


विष्णु-धर्मोत्तरे

तीर्थोदकानि पुण्यानि स्वयम् आनीय मानवः ।

तैलस्य स्नपनं दत्त्वा सर्व-पापैः प्रमुच्यते ॥98॥


अथ स्नपने धूपने धूपन-माहात्म्यम्


स्कान्दे

स्नान-काले तु कृष्णस्य अगुरुं दहते तु यः ।

प्रविष्टो नासिका-रन्ध्रं पापं जन्मायुतं दहेत् ॥99॥

उद्वर्तनं च तैलादेर् अपसारण-कारणम् ।

देवस्य कारयेद् द्रव्यैर् उपयुक्त्यैर् अनन्तरम् ॥100॥


अथोद्वर्तनं तन्-माहात्म्यं च


नारसिंहे

यव-गोधूमैश् चूर्णैर् उद्वर्त्योष्णेन वारिणा ।

प्रक्षाल्य देव-देवेशं वारुणं लोकम् आप्नुयात् ॥101॥


विष्णु-धर्मोत्तरे च –

गो-धूम-यव-चूर्णैस् तु तम् उत्साद्य जनार्दनम् ।

लोध्र-चूर्णक-सङ्कीर्णैर् बल-रूपं तथाप्नुयात् ॥102॥

मसूर-मास-चूर्णं च कुङ्कुम-क्षोद-संयुतम् ।

निवेद्य देव-देवाय गन्धर्वैः सह मोदते ॥103॥


वाराहे –

कलायकस्य चूर्णेन पिष्ट-चूर्णेन वा पुनः ।

तेनैवोद्वर्तनं कुर्याद् गन्ध-पुष्पैश् च संयुतम् ।

यदीच्छेत् परमां सिद्धिं मम कर्म-परायणः ॥104॥ इति ।


ततः समर्पयेत् कूर्चम् उषीरादि-विनिर्मितम् ।

मलापकर्षणाद्य्-अर्थं श्रीमन्-मूर्त्य्-अङ्ग-सन्धितः ॥105॥


अथ कूर्चं तन्-माहात्म्यम्


विष्णु-धर्मोत्तरे

उषीर-कूर्चकं दत्त्वा सर्व-पापैः प्रमुच्यते ।

दत्त्वा गो-बाल-जं कूर्चं सर्वांस् तापान् व्यपोहति ।

दत्त्वा चामरकं कूर्चं श्रियम् आप्नोत्य् अनुत्तमम् ॥106॥


अथ शुद्ध-जल-स्नपनम्


ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना ।

शीतलेनाम्बुना शङ्ख-भृतेन स्नापयेत् पुनः ॥107॥


तद् उक्तम् एकादश-स्कन्धे [BhP 11.27.30] –

चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः ।

सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥108॥

अथ जल-परिमाणम्


भविष्ये

स्नाने पल-शतं देयम् अभ्यङ्गे पञ्च-विंशतिः ।

पलानां द्वे सहस्रे तु महा-स्नानं प्रकीर्तितम् ॥109॥


तत्र याज्ञवल्क्यः—

न नक्तोदक-पुष्पाद्यैर् अर्चनं स्नानम् अर्हति ॥110॥


विष्णुः—

न नक्तं गृहीतोदकेन दैव-कर्म कुर्यात् ॥111॥


हारीतः—

रात्राव् एता आपो वरुणं प्राविशन्त

तस्मान् न रात्रौ गृह्णीयात् ॥112॥


अथ स्नपन-माहात्म्यम्

नारसिंहे—

निर्मालय्म् अपनीयाथ तोयेन स्नाप्य केशवम् ।

नरसिंहाकृतिं राजन् सर्व-पापैः प्रमुच्यते ॥113॥

गो-दान-जं फलं प्राप्य यानेनाम्बर-शोभिना ।

नरसिंह-पुरं प्राप्य मोदते कालम् अक्षयम् ॥114॥


किं च—

स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप ।

सर्व-पाप-विनिर्मुक्तो विष्णु-लोकं महीयते ॥115॥

नरसिंहं तु संस्नाप्य कर्पूरागुरु-वारिणा ।

चन्द्द्र-लोके स मोदित्वा पश्चाद् विष्णु-पुरं वसेत् ॥116॥


किं च—

कुश-पुष्पोदकेनापि विष्णु-लोकम् अवाप्नुयात् ।

रत्नोदकेन सावित्रं कौवेरं हेम-वारिणा ॥117॥


विष्णु-धर्मोत्तरे

रत्नोदक-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ।

बीजोदक-प्रदानेन क्रिया-साफल्यम् आप्नुयात् ॥118॥

पुष्प-तोय-प्रदानेन श्रीमान् भवति मानवः ।

फल-तोय-प्रदानेन सफलां विन्दते क्रियाम् ॥119॥


हयशीर्ष-पञ्चरात्रे—

सुगन्धिना यस् तोयेन स्नापयेज् जल-शायिनम् ।

ब्रह्म-लोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश ॥120॥


गारुडे –

तुलसी-मिश्र-तोयेन स्नापयन्ति जनार्दनम् ।

पूजयन्ति च भावेन धन्यास् ते भुवि मानवाः ॥121।


अग्नि-पुराणे—

महा-स्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः ।

यं यं प्रार्थयते कामं तं तं प्राप्नोत्य् असंशयः ॥122॥


पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे—

स्नानम् अभ्यर्चनं यस् तु कुरुते केशवे सदा ।

तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा ॥123॥


विष्णु-धर्मोत्तरे

स्नानार्थं देवदेवस्य यस् तु गन्धं प्रयच्छति ।

भवन्ति वशगास् तस्य नार्यः सर्वत्र सर्वदा ॥124॥

पुष्प-दानात् तथा लोके भवतीह फलान्वितः ।

दत्त्वा मृगमद-स्नानं सर्वान् कामान् अवाप्नुयात् ॥125॥

सर्वौषधि-प्रदानेन वाजिमेध-फलं लभेत् ।

दत्त्वा जाती-फलं मुख्यं सफलां विन्दति क्रियाम् ॥126॥


अथ सर्वौषधिः


मुरा मासी वचा कुष्ठं शैलेयं रजनी-द्वयम् ।

शटी चम्पक-मुस्तं च सर्वौषधि-गणः स्मृतः ॥127॥


गन्धश् चागमे

गन्धश् चन्दन-कर्पूर-कालागुरुभिर् ईरितः ॥128॥

अथ शङ्ख-माहात्म्यम्


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

शङ्ख-स्थितेन तोयेन यः स्नापयति केशवम् ।

कपिला-शत-दानस्य फलं प्राप्नोति मानवः ॥129॥

शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् ।

द्वादश्यां बिन्दु-मात्रेण कुलानां तारयेच् छतम् ॥130॥

कपिला-क्षीरम् आदाय शङ्खे कृत्वा जनार्दनम् ।

यः स्नापयति धर्मात्मा यज्ञायुत-फलं लभेत् ॥131॥

अन्य-गो-सम्भवं क्षीरं शङ्खे कृत्वा तु नारद ।

यः स्नापयति देवेशं राजसूय-फलं लभेएत् ॥132॥

शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् ।

स्नापयेद् देवदेवेशं हन्यात् पापं चिरार्जितम् ॥133॥

साक्षतं कुसुमोपेतं शङ्खे तोयं स-चन्दनम् ।

यः कृत्वा स्नापयेद् देवं मम लोके वसेच् चिरम् ॥134॥

क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् ।

नमो नारायणायेति मुच्यते योनि-सङ्कटान् ॥135॥

नाद्यं तडागजं वारि वापी-कूप-ह्रदादिजम् ।

गाङ्गेयं च भवेत् सर्वं कृतं शङ्खे कलि-प्रिय ॥136॥

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।

शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात् शङ्खं सदार्चयेत् ॥137॥

शङ्खे कृत्वा तु पानीयं स-पुष्पं सतिलाक्षतम् ।

अर्घ्यं ददाति देवस्य स-सागर-धरा-फलम् ॥138॥

अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् ।

प्रदक्षिणी-कृता तेन सप्त-द्वीपा वसुन्धरा ॥139॥

दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते ।

विलयं यान्ति पापानि हिमं सूर्योदये यथा ॥140॥

नित्ये नैमित्तिके काम्ये स्नानार्चन-विलेपने ।

शङ्खम् उद्वहते यस् तु श्वेतद्वीपे वसेच् चिरम् ॥141॥

नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः ।

यः स्नापयति गोविन्दं तस्य पुण्यम् अनन्तकम् ॥142॥

मन्त्रः


त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।

मानितः सर्व-देवैश् च पाञ्चजन्य नमोऽस्तु ते ॥143॥

तव नादेन जीमूता वित्रस्यन्ति सुरासुराः ।

शशाङ्कायुत-दीप्ताभ पाञ्चजन्य नमोऽस्तु ते ॥144॥

गर्भा देवारि-नारीणां विलीयन्ते सहस्रधा ।

तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥145॥


वाराहे च—

दक्षिणावर्त-शङ्खेन तिल-मिश्रोदकेन च ।

उदके नाभिमात्रे तु यः कुर्याद् अभिषेचनम् ॥146॥

प्राक् स्रोतसि च नद्यां वै नरस् त्व् एकाग्र-मानसः ।

यावज् जीव-कृतं पापं तत्-क्षणाद् एव नश्यति ॥147॥

दक्षिणावर्त-शङ्खेन पात्रे औडुम्बरे स्थितम् ।

उदकं यः प्रतीच्छेत शिरसा कृष्ण-मानसः ।

तस्य जन्म-कृतं पापं तत्-क्षणाद् एव नश्यति ॥148॥


आगमे—

बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुण-त्रयम् ॥149॥

आवर्त-भङ्ग-दोषस् तु हेम-योगान् न जायते ।

नालिकायां स्वभावेन यदि छिद्रं भवेन् नहि ॥150॥ इति ।


घण्टावाद्यं च नितरां स्नान-काले प्रशस्यते ।

यतो भगवतो विष्णोस् तत् सदा परमं प्रियम् ॥151॥

आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने ।

नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम् ॥152॥

तन्-मन्त्रः


जय-ध्वनिं ततो मन्त्रमातः स्वाहेत्य् उदीर्य च ।

अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत् ॥153॥

पूजा-कालं विनान्यत्र हितं नास्याः प्रचालनम् ।

न तया च विना कुर्यात् पूजनं सिद्धि-लालसः ॥154॥

अथ घण्टा-माहात्म्यम्


उक्तं च स्कान्दे श्री-ब्रह्म-नारद-संवादे—

स्नानार्चन-क्रिया-काले घण्टा-नादं करोति यः ।

पुरतो वासुदेवस्य तस्य पुण्य-फलं शृणु ॥155॥

वर्ष-कोटि-सहस्राणि वर्ष-कोटि-शतानि च ।

वसते देव-लोके तु अप्सरो-गण-सेवितः ॥156॥

सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया ।

वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम् ॥157॥

वादित्र-निनदैस् तूर्य-गीत-मङ्गल-निस्वनैः ।

यः स्नापयति गोविन्दं जीवन्-मुक्तो भवेद् धि सः ॥158॥

वादित्राणाम् अभावे तु पूजा-काले हि सर्वदा ।

घण्टा-शब्दो नरैः कार्यः सर्व-वाद्य-मयी यतः ॥159॥

सर्व-वाद्य-मयी घण्टा देवदेवस्य वल्लभा ।

तस्मात् सर्व-प्रयत्नेन घण्टा-नादं तु कारयेत् ॥160॥

मन्वन्तर-सहस्राणि मन्वन्तर-शतानि च ।

घण्टा-नादेन देवेशः प्रीतो भवति केशवः ॥161॥


विष्णु-धर्मोत्तरे श्री-भगवत्-प्रह्लाद-संवादे—

शृणु दैत्येन्द्र वक्ष्यामि घण्टा-माहात्म्यम् उत्तमम् ।

प्रह्लाद त्वत्-समो नास्ति मद्-भक्तो भुवन-त्रये ॥162॥

मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।

अर्चिता वैष्णव-गृहे तत्र मां विद्धि दैत्यज ॥163॥

वैनतेयाङ्कितां घण्टां सुदर्शन-युतां यदि ।

ममाग्रे स्थापयेद् यस् तु देहे तस्य वसाम्य् अहम् ॥164॥

यस् तु वादयते घण्टा वैनतेयेन चिह्निताम् ।

धूपे नीराजनए स्नाने पूजा-काले विलेपने ॥165॥

ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ।

ममायुतं गो-युतं च चान्द्रायण-शतोद्भवम् ॥166॥

विधि-बाह्य-कृता पूजा सफला जायते नॄणाम् ।

घण्टा-नादेन तुस्टोऽहं प्रयच्छामि स्वकं पदम् ॥167॥

नागारि-चिह्निता घण्टा रथाङ्गेन समन्विता ।

वादनात् कुरुते नाशं जन्म-मृत्यु-भयस्य च ॥168॥

गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं सदा ।

प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः ॥169॥

दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्य् अहर्निशम् ।

सुपर्णे च तथा प्रीतिं घण्टा-शिखर-संस्थिते ॥170॥

स्व-करेण प्रकुर्वन्ति घण्टा-नादं स्व-भक्तितः ।

मदीयार्चन-काले तु फलं कोट्य्-ऐन्दवं कलौ ॥171॥


अन्यत्र च—

घण्टा-दण्डस्य शिखरे स-चक्रं स्थापयेत् तु यः ।

गरुडं वै प्रियं विष्णोः स्थापितं भुवन-त्रयम् ॥172॥

स-चक्र- घण्टा-नादं तु मृत्यु-काले शृणोति यः ।

पाप-कोटि-युतस्यापि नश्यन्ति यम-किङ्कराः ॥173॥

सर्वे दोषाः प्रलीयन्ते घण्टा-नादे कृते हरौ ।

देवतानां मुनीन्द्राणां पितॄणाम् उत्सवो भवेत् ॥174॥

अभावे वैनतेयस्य चक्रस्यापि न संशयः ।

घण्टा-नादेन भक्तानां प्रसादं कुरुते हरिः ॥175॥

गृहे यस्मिन् भवेन् नित्यं घण्टा नागारि-संयुता ।

न सर्पाणां भयं तत्र नाग्नि-विद्युत्-समुद्भवम् ॥176॥

यस्य घण्टा गृहे नास्ति शङ्खश् च पुरतो हरेः ।

कथं भागवतं नाम गीयते तस्य देहिनः ॥177॥ इति ।


अतो भगवतः प्रीत्यै घण्टा श्री-गरुडान्विता ।

सङ्गृह्या वैष्णवैर् यत्नाच् चक्रेणोपरि मण्डिता ॥178॥

स्नाने शङ्खादि-वाद्यां तु नाम-सङ्कीर्तनं हरेः ।

गीतं नृत्यं पुराणादि-पठनं च प्रशस्यते ॥179॥

अथ स्नाने वाद्यादि-माहात्म्यम्


स्कन्द-पुराणे—

स्नान-काले तु कृष्णस्य शङ्खादीनां तु वादनम् ।

कुरुते ब्रह्म-लोके तु वसते ब्रह्म-वासरम् ॥180॥

स्नान-काले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् ।

गीतं चैव पुनात्य् अत्र ऋचोक्तं वदनेन हि ॥181॥


तत्रैव श्री-ब्रह्म-नारद-संवादे—

मृदङ्ग-वाद्येन युतं पणवेन समन्वितम् ।

अर्चनं वासुदेवस्य स-नृत्यं मोक्षदं नॄणाम् ॥182॥

गीतं वाद्यं च नृत्यं च तथा पुस्तक-वाचनम् ।

पूजा-काले तु कृष्णस्य सर्वदा केशव-प्रियम् ॥183॥

नृत्य-वाद्याद्य्-अभावे तु कुर्यात् पुस्तक-वाचनम् ।

पूजा-काले त्व् इदं पुत्र सर्वदा प्रीति-दायकम् ॥184।

पुस्तकस्याप्य् अभावे तु विष्णु-नाम-सहस्रकम् ।

स्तव-राजं मिनि-श्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥185॥

पूजा-काले तु देवस्य गीता-स्तोत्रम् अनुस्मृतिः ।

पञ्च-staavä महा-भाग महा-प्रीति-करा हरेः ॥186॥

विहाय गीत-वाद्यानि पूजा-काले सदा हरेः ।

पठनीयं महा-भक्त्या विष्णोर् नाम-सहस्रकम् ॥187॥


द्वारका-माहात्म्ये—

स्नान-काले तु कृष्णस्य जय-शब्दं करोति यः ।

कर-ताडन-संयुक्तं गीतं नृत्यं प्रकुर्वते ॥188॥

उन्मत्त-चेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया ।

नोत्तान-शायी भवति मातुर् अङ्के नरेश्वर ॥189॥

अथ सहस्र-नाम-माहात्म्यम्


तत्रैव—

स्नान-काले तु देवस्य पठेन् नाम-सहस्रकम् ।

प्रत्यक्सरं लभेत् पुण्यं कपिला-गो-शतोद्भवम् ॥190॥


विष्णु-धर्मोत्तरे—

कृत्वा नाम-सहस्रेण स्तुतिं तस्य महात्मनः ।

वियोगम् आप्नोति नरः सर्वानर्थैर् न संशयः ॥191॥


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

विष्णोर् नाम-सहस्रं तु पूजा-काले पठन्ति ये ।

वेदानां चैव पुण्यानां फलम् आप्नोति मानवः ॥192॥

श्लोकेनैकेन देवर्षे सहस्र-नामकस्य यत् ।

पठितेन फलं प्रोक्तं न तत् क्रतु-शतैर् अपि ॥193॥

मन्त्र-हीनं क्रिया-हीनं यत् कृतं पूजनं हरेः ।

परिपूर्णं भवेत् सर्वं सहस्र-नाम-कीर्तनात् ॥194॥


किं च—

ज्ञानाज्ञान-कृतं पापं पठित्वा विष्णु-सन्निधौ ।

नाम्नां सहस्रं विष्णोस् तु प्रजहाति महा-रुजम् ॥195॥

ब्रह्म-हत्यादि-पापानि काम-चार-कृतान्य् अपि ।

विलयं यान्ति वै नूनम् अन्य-पापे तु का कथा ॥196॥

सिद्ध्यन्ति सर्व-कार्याणि मनसा चिन्तितानि च ।

यः पठेत् प्रातर् उत्थाय विष्णोर् नाम-सहस्रकम् ॥197॥


तत्रैव श्री-कृष्णार्जुन-संवादे—

अधीतास् तेन वै वेदाः सुराः सर्व-समर्चिताः ।

नाम्नां सहस्रं योऽधीते मुक्तिस् तस्य करे स्थिता ॥198॥

कुर्वत् पाप-सहस्राणि भुञ्जानोऽपि यतस् ततः ।

पठेन् नाम-सहस्रस् तु दुर्गन्धं न स पश्यति ॥199॥

मुक्त्वा नाम-सहस्रस् तु नान्यो धर्मोऽस्ति कश्चन ।

कलौ प्राप्ते गुडाकेश सत्यम् एतन् मयेरितम् ॥200॥

यज्ञैर् दानैस् तपभिश् च स्तवैः प्रीतिर् न मेऽर्जुन ।

सन्तुष्टिस् तु न चान्येन विना नाम-सहस्रकम् ॥201॥

स्तवं नाम-सहस्राख्यं ये न जानन्ति वै कलौ ।

भ्रमन्ति ते nar¸a लोके सर्व-धर्म-बहिष्कृताः ॥202॥

स्तवं नाम-सहस्राख्यं लिखितं यस्य वेश्मनि ।

पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै ॥203॥

यस्मिन् नाम-सहस्रं मे गृहे तिष्ठति सर्वदा ।

लिखितं पाण्डव-श्रेष्ठ तत्र नो विशते कलिः ॥204॥
तस्मात् त्वम् अपि कौन्तेय मद्-भक्तो मन्-मना भव ।

पठन् नाम-सहस्रं मे सर्वान् कामान् अवाप्स्यसि ॥205॥

अहम् आराधितः पूर्वं ब्रह्मणा लोक-कर्तृणा ।

ततो नाम-सहस्रं मे प्राप्तं लोक-हितं परम् ॥206॥

नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः ।

नारदेन ततः प्रोक्त-वृषीणाम् ऊर्ध्व-रेतसाम् ॥207॥

ऋषिभिस् तु महाबाहो देवलोके प्रकाशितम् ।

मर्त्य-लोके मनुष्याणां व्यासेन परिभाषितम् ॥208॥

तपसोग्रेण महता शङ्करेण महात्मना ।

मत्-प्रसादाद् अनुप्राप्तं गुह्यानाम् उत्तमोत्तमम् ॥209॥

दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् ।

विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम् ॥210॥

अशेषार्तिहरं पार्थ मम नाम-सहस्रकम् ।

सद्यः प्रीति-करं पुण्यं सुराणाम् अमृतं यथा ॥211॥

अष्टादश-पुराणानां सारेम् एतद् धनञ्जय ।

मयोद्धृत्य समाख्यातं तव नाम-सहस्रकम् ॥212॥

सहस्र-नाम-माहात्म्यं देवो जानाति शङ्करः ।

सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि ।

अपराध-सहस्रेण न स लिप्येत् कदाचन ॥213॥


अथ श्री-भगवद्-गीता-माहात्म्यम्


स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ –

गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।

या स्वयं पद्म-नाभस्य मुख-पद्माद् विनिःसृता ॥214॥

सर्व-शास्त्र-मयी गीता सर्व-देव-मयी यतः ।

सर्व-धर्म-मयी यस्मात् तस्माद् एतां समभ्यसेत् ॥215॥

शालग्राम-शिलाग्रे तु गीताध्यायं पठेत् तु यः ।

मन्वन्तर-सहस्राणि वसते ब्रह्मणः पुरे ॥216॥

हत्वा हत्वा जगत् सर्वं मुषित्वा स-चराचरम् ।

पापैर् न लिप्यते चैव गीताध्यायी कथञ्चन ॥217॥

तेनेष्टं क्रतुभिः सर्वैर् दत्तं तेन गवायुतम् ।

गीताम् अभ्यस्यता नित्यं तेनाप्तं पदम् अव्ययम् ॥218॥

गीताध्यायं पठेद् यस् तु श्लोकं श्लोकार्धम् एव वा ।

भव-पाप-विनिर्मुक्तो याति विष्णोः परं पदम् ॥219॥

यो नित्यं विश्व-रूपाख्यम् अध्यायं पठति द्विजः ।

विभूतिं देव-देवस्य तस्य पुण्यं वदाम्य् अहम् ॥220॥

वेदैर् अधीतैर् यत् पुण्यं सेतिहासैः पुरातनैः ।

श्लोकेनैकेन तत् पुण्यं लभते नात्र संशयः ॥221॥

आब्रह्म-स्तम्ब-पर्यन्तं जगत्-तृप्तिं करोति सः ।

विश्व-रूपं सदाध्यायं विभूतिं च पठेत् तु यः ॥222॥

अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।

द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥223॥

लिखित्वा वैष्णवानां च गीता-शास्त्रं प्रयच्छति ।

दिने दिने च यजते हरिं चात्र न संशयः ॥224॥

चतुर्णाम् एव वेदानां सारम् उद्धृत्य विष्णुना ।

त्रैलोक्यस्योपकाराय गीता-शास्त्रं प्रकाशितम् ॥225॥

भारतामृत-सर्वस्वं विष्णोर् वक्त्राद् विनिःसृतम् ।

गीता-गङ्गोदकं पीत्वा पुनर् जन्म न विद्यते ॥226॥

धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा ।

श्रोतव्या पठनीया च गीता कृष्ण-मुखोद्गता ॥227॥
यो नरः पठते नित्यं गीता-शास्त्रं दिने दिने ।

विमुक्तः सर्व-पापेभ्यो याति विष्णोः परं पदम् ॥228॥


अथ पुराण-पाठादि-माहात्म्यम्


पाद्मे देवदूत-विकुण्डल-संवादे [पद्मप् 3.31.94-96] –

विचारयन्ति ये शास्त्रं वेदाभ्यास-रताश् च ये ।

पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥229॥

व्याकुर्वन्ति स्मृतिं ये च ये धर्म-प्रतिबोधकाः ।

वेदान्तेषु निषण्णा ये तैर् इयं जगती धृता ॥230॥

तत्-तद्-अभ्यास-माहात्म्यैः सर्वे ते हत-किल्बिषाः ।

गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥231॥


तत्रैव श्री-शिवोमा-संवादे –

अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि ।

पुंसोऽश्रुत-पुराणस्य न सम्यग् गति-दर्शनम् ॥232॥

वेदार्थाद् अधिकं मन्ये पुराणार्थं च भामिनि ।

पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् ॥233॥


बृहन्-नारदीये च [णार्प् 1.1.57, ?, 60-61] –

पुराणेष्व् अर्थ-वादत्वं ये वदन्ति नराधमाः ।

तैर् अर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥234॥

पुराणेषु द्विज-श्रेष्ठाः सर्व-धर्म-प्रवक्तृषु ।

प्रवदन्त्य् अर्थ-वादत्वं ये ते नरक-भाजनाः ॥235॥

अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ।

श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः ॥236॥

पुरार्जितानि पापानि नशम् आयान्ति तस्य वै ।

पुराण-श्रवणे बुद्धिस् तस्यैव भवति ध्रुवम् ॥237॥


किं च –

पुराणे वर्तमानेऽपि पाप-पाशेन यन्त्रितः ।

अनादृत्यान्य-गाथासु सक्त-बुद्धिः प्रवर्तते ॥238॥


अथ वस्त्रार्पणम्


स्नान-मुद्रां प्रदर्श्याथ शुद्ध-सूक्ष्माङ्ग-वाससा ।

शनैः संमार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत् ॥239॥

मध्य-देशीय-नेपथ्याद्य्-अनुसारेण भक्तितः ।

केऽप्य् अत्र कञ्चुकोस्णीषाद्य्-अम्बराण्य् अर्पयन्ति च ॥240॥

तथा च मत्स्ये—

तत्-तद्-देशीय-भूषाढ्यां तत्-तन्-मूर्तिं च कारयेत् ॥241॥


एकादश-स्कन्धे [BhP 11.27.32] –

अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥242॥


भविष्ये च—

वासोभिः पूजयेद् विष्णुं य्न्य् एवात्म-प्रियाणि तु ।

तथान्यैश् च शुभिअर् दिव्यैर् अर्चयेच् च दुकूलैः ॥243॥

वासांसि च विचित्राणि सारवन्ति शुचीनि च ।

धूपितानि हरेर् दद्यात् विकेशानि नवानि च ॥244।||

भूषयेद् बहुभिर् वस्त्रैर् विचित्रैः कञ्चुकादिभिः ।

भोगानन्तरम् एवेति बहूनां सम्मतं सताम् ॥245॥


अथ श्रीमद्-अङ्ग-मार्जन-माहात्म्यम्


द्वारका-माहात्म्ये—

कृष्णं स्नानार्द्र-गात्रं तु वस्त्रेण परिमार्जति ।

तस्य लक्षार्जितस्यापि भवेत् पापस्य मार्जनम् ॥246॥

अथ वस्त्रार्पण-माहात्म्यम्


नारसिंहे—

वस्त्राभ्याम् अच्युतं भक्त्या परिधाप्य विचित्रितम् ।

सोम-लोके वसित्वा तु विष्णु-लोके महीयते ॥247॥


स्कान्दे श्री-शिवोमा-संवादे—

वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च ।

रूपवन्ति हरेर् दत्त्वा सदशानि नवानि च ॥248॥

यावद् वस्त्रस्य तन्तुना परिमाणं भवत्य् अथ ।

तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥249॥


विष्णु-धर्मोत्तरे [3.341.176-178]—

राङ्कवस्य प्रदानेन सर्वान् कानाम् अवाप्नुयात् |*

कार्पासिकं वस्त्र-युगं यः प्रदद्याज् जनार्दने ॥250॥

यावन्ति तस्य तन्तूनि हस्त-मात्र-मितानि तु ।

तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥251॥

महार्घता यथा तस्य साधु-देशोद्भवो यथा ।

सूक्ष्मता च यथा विप्रास् तथा प्रोक्तं फलं महत् ॥252॥


किं च तत्रैवान्यत्र [3.341.179-185]—

शुक्ल-वस्त्र-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ।

महा-रजन-रक्तेन सौभाग्यं महद् अश्नुते ॥253॥

तथा कुङ्कुम-रक्तेन स्त्रीणां वल्लभतां व्रजेत् ।

नीली-रक्तं विना रक्तं शेष-रङ्गैर् द्विजोत्तमाः ।

दत्त्वा भवति धर्मात्मा सर्व-व्याधि-विवर्जितः ॥254॥

कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च ।

यः प्रयच्छति देवाय सोऽश्वमेध-फलं लभेत् ॥255॥

राङ्कवा मृग-लोम्याश् च कदल्याश् च तथा शुभा ।

यो दद्याद् देव-देवाय सोऽश्वमेध-फलं लभेत् ॥256॥

नाना-भक्ति-विचित्राणि चीरजानि नवानि च ।

दत्त्वा वासांसि शुभ्राणि राजसूय-फलं लभेत् ॥257॥


द्वारका-माहात्म्ये च

नाना-देश-समुद्भूतैः सुवस्त्रैश् च सुकोमलैः ।

धूपयित्वा सुभक्त्या च प्रधापयति माधवम् ।

मन्वन्तराणि वसते तन्तु-संख्यं हरेर् गृहे ॥258॥

अथ वस्त्रार्पणे निषिद्धम्


विष्णु-धर्मोत्तरे

नीली-रक्तं तथा जीर्णं वस्त्रम् अन्य-धृतं तथा ।

देव-देवाय यो दद्यात् स तु पापैर् हि युज्यते ॥259॥

अत्रापवादः


तत्रैव—

आविके पट्ट-वस्त्रे च नीली-रागो न दुष्यति ॥260॥


अथ यज्ञोपवीतम्


vastrasyârpaëa-मुद्रां च प्रदर्श्य परिधाप्य तत् ।
उपवीतं समार्प्याथ तन्-मुद्रां च प्रदर्शयेत् ॥261॥


अथोपवीतार्पण-माहात्म्यम्


त्रिवृत् शुक्लं च पीतं च पट्ट-सूत्रादि-निर्मितम् ।

यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् ॥262॥


नन्दि-पुराणे—

यज्ञोपवीत-दानेन सुरेभ्यो ब्राह्मणाय वा ।

भवेद् विद्वांश् चतुर्वेदी शुद्ध-धीर् नात्र संशयः ॥263॥

अथ पाद्य-तिलकाचमनानि


अथ पाद्यं निवेद्यादाव् ऊर्ध्व-पुण्ड्रं मनोहरम् ।

निर्माय भाले कृष्णस्य दद्याद् आचमनं ततः ॥264॥

अथ भूषणम्


ततो देवाय दिव्यानि भूषणानि निवेद्य च ।

परिधाप्य यथा-युक्तं तन्-मुद्रां च प्रदर्शयेत् ॥265॥

अथ भूषणार्पण-माहात्म्यम्


स्कान्दे शिवोमा-संवादे—

मणि-मौक्तिक-संयुक्तं दत्त्वाभरणम् उत्तमम् ।

स्व-शक्त्या भूषणं दत्त्वा अग्निष्टोम-फलं लभेत् ॥266॥


किं च--

गुञ्जा-मात्रं सुवर्णस्य यो दद्याद् विष्णु-मूर्धनि ।

इन्द्रस्य भवने तिष्ठेद् यावद् आहूत-सम्प्लवम् ॥267॥

तस्माद् आभरणं देवि दातव्यं विष्णवे सदा ।

नारायणो भवेत् प्रीतो भक्त्या परमया मुभे ॥268॥


नन्दि-पुराणे

अलङ्कारं तु यो दद्याद् विप्रायाथ सुराय वा ।

स गच्छेद् वारुणं लोकं नानाभरण-भूषितः ।

जातः पृथिव्यां काळेन भवेद् द्वीप-पतिर् नृपः ॥269॥


विष्णु-धर्मोत्तरे

कर्णाभरण-दानेन भवेच् छ्रुति-धरो नरः ।

अश्वमेधम् अवाप्नोति सौभाग्यं चापि विन्दति ॥270॥

कर्णपूर-प्रदानेन श्रुतिं सर्वत्र विन्दति ॥271॥

मूर्धाभरण-दानेन भूर् धन्यो भूतले भवेत् ।

चतुः-समुद्र-वलयां प्रशास्ति च वसुन्धराम् ॥272॥


तत्रैव तृतीय-खण्डे—

विभूषण-प्रदानेन मूर्धन्यो भूतले भवेत् ।

रम्याणि रत्न-चित्राणि सौर्वर्णानि द्विजोत्तमाः ॥273॥

दत्त्वाभरण-जातानि राजसूय-फलं लभेत् ।

पादाङ्गुलीय-दानेन गुह्यकाधिपतिर् भवेत् ॥274॥

पादाभरण-दानेन स्थानं सर्वत्र विन्दति ॥275॥

श्रोणी-सूत्र-प्रदानेन महीं सागर-मेखलाम् ।

प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥276॥

सौभाग्यं महद् आप्नोति किङ्किणीं प्रददद् धरेः ।

हस्ताङ्गुलीय-दानेन परं सौभाग्यम् आप्नुयात् ॥277॥

तथैवाङ्गद-दानेन राजा भवति भूतले ।

केयूर-दानाद् भवति शतुर्-पक्ष-क्षयङ्करः ॥278॥

ग्रैवेयकाणि दत्त्वा च सर्व-शास्त्रार्थविद् भवेत् ।

नार्यश् च वशगास् तस्य भवति द्विज-पुङ्गवाः ॥279॥

दत्त्वा प्रतिसरान् मुख्यान् न भूतैर् अभिभूयते ॥280॥


किं च तत्रैव—

कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः ।

प्रतिरूप-कृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते ॥281॥


पाद्मे

शङ्ख-चक्र-गदादीनि पादाद्य्-अवयवेषु च ।

सौवर्णाभरणं कृत्वा विष्णु-लोके महीयते ॥282॥


नारसिंहे

सुवर्णाभरणैर् दिव्यैर् हार-केयूर-कुण्डलैः ।

मुकुटैः कटकाद्यैश् च यो विष्णुं पूजयेन् नरः ॥283॥

सर्व-पाप-विनिर्मुक्तः सर्व-भूषण-भूषितः ।

indra-loke vased धीमान् यावद् इन्द्रश् चतुर्दश ॥284॥


गरुड-पुराणे

यस्यार्चा तिष्ठते विष्णोर् हेम-भूषण-भूषिता ।

रत्नैर् मुक्ताविशेषेण अहन्य् अहनि वासव ॥285॥

कल्प-कोटि-सहस्राणि तस्य वै भुवने हरेः ।

वासो भवति देवेन्द्र कथितं ब्रह्मणा मम ॥286॥

यः पश्यति नरः कृष्णं हेम-भूषण-भूषितम् ।

सकृद् भक्त्या कलौ शक्र पुनात्य् आसप्तमं कुलम् ॥287॥ इति ।


बहुलं भूषणं भोगात् पश्चाद् एवानुलेपनम् ।

पुष्पं चेच्छन्ति सन्तोऽनुलेपनार्चानुभूषणम् ॥288॥

सम्प्रार्थ्याथ प्रभुं प्राग्वत् निवेद्य शुचि-पादुके ।

वाद्य-गीतातपत्रान्यैः पूजा-स्थानं पुनर् नयेत् ॥289॥

प्राग्वद् दत्त्वासनादीनि गन्धं तन्-मुद्रयार्पयेत् ।

शङ्खे निधाय तुलसी-दलेनैवाथ चन्दनम् ॥290॥

अथ गन्धः


आगमे

चन्दनागुरु-कर्पूर-पङ्कं गन्धम् इहोच्यते ॥291॥


गारुडे

कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य तु ।

कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुःसमम् ॥292॥

कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम ।

सर्वं गन्धम् इति प्रोक्तं समस्त-सुर-वल्लभम् ॥293॥

वाराहे

कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च ।

रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा ।

एतैर् विलेपनं दद्यात् शुभं चारु विचक्षणः ॥294॥


विष्णु-धर्मोत्तराग्नि-पुराणयोः

सुगन्धैश् च मुरामांसी-कर्पूरागुरु-चन्दनैः ।

तथान्यैश् च शुभैर् द्रव्यैर् अर्चयेज् जगती-पतिम् ॥295॥


वशिष्ठ-संहितायाम्

कर्पूरागुरु-मिश्रेण चन्दनेनानुलेपयेत् ।

मृग-दर्पं विशेषेण अभीष्टं चक्र-पाणिनः ॥296॥


स्कान्दे श्री-ब्रह्म-नारद-संवादे—

गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगुरुर् वरः ।

कृष्णागुरुस् ततः श्रेष्ठः कुङ्कुमं तु ततोऽधिकम् ॥297॥


विष्णु-धर्मोत्तरे

न दातव्यं द्विज-श्रेष्ठ अतोऽन्यद् अनुलेपनम् ।

अनुलेपन-मुख्यं तु चन्दनं परिकीर्तितम् ॥298॥


नारदीये

यथा विष्णोः सदाभीष्टं नैवेद्यं शालि-सम्भवम् ।

शुकेनोक्तं पुराणे च तथा तुलसि-चन्दनम् ॥299॥


अगस्त्य-संहितायां च—

संघृष्य तुलसी-काष्ठं यो दद्याद् राम-मूर्धनि ।

कर्पूरागुरु-कस्तूरी-कुङ्कुमं न च तत्-समम् ॥300॥


अथानुलेपन-माहात्म्यम्


स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये—

विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् ।

परमात्मा परां प्रीतिं करोति शत्वार्षिकीम् ॥301॥


गारुडे

तुलसी-दल-लग्नेन चन्दनेन जनार्दनम् ।

विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम् ॥302॥


नारसिंहे

कुङ्कुमागुरु-श्रीखण्ड-कर्दमैर् अच्युताकृतिम् ।

विलिप्य भक्त्या राजेन्द्र कल्प-कोटिं vased divi ॥303||


विष्णु-धर्मोत्तराग्नि-पुराणयोः

चन्दनागुरु-कर्पूर-कुङ्कुमोशीर-पद्मकैः ।

अनुलिप्तो हरिर् भक्त्या वरान् भोगान् प्रयच्छति ॥304॥

कालेयकं तुरुष्कं च रक्त-चन्दनम् उत्तमम् ॥305॥

नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम ॥306॥


विष्णु-धर्मोत्तरे

चन्दनेनानुलेप्यैनं चन्द्र-लोक अवाप्नुयात् ।

शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥307॥

कुङ्कुमेनानुलेप्यैनं सूर्य-लोके महीयते ।

सौभाग्यम् उत्तमं लोके तथा प्राप्नोति मानवः ॥308॥

कर्पूरेणानुल्पियैनं वारुणं लोकम् आप्नुयात् ।

शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥309॥

दत्त्वा मृगमदं मुख्यं यशसा च विराजते ।

दत्त्वा जात-फल-क्षोदं क्रिया-साफल्यम् अश्नुते ॥310॥

रम्येणागुरु-सारेण अनुलिप्य जनार्दनम् ।

सौभाग्यम् अतुलं लोके बलं प्राप्नोति चोत्तमम् ॥311॥

तथा बकुल-निर्यासैर् अग्निष्टोम-फलं लभेत् ।

बकुलागुरु-मिश्रेण चन्दनेन सुगन्धिना ।

समालिप्य जगन्नाथं पुण्डरीक-फलं लभेत् ॥312॥

एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् ।

अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्य् असंशयम् ॥313॥

योऽनुलिम्पेत देवेशं कीर्तितैर् अनुलेपनैः ।

पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ॥314॥

तावद् अब्दानि लोकेषु कामचारी भवत्य् असौ ।

केश-सौगन्ध्य-जननं कृत्वा मृगमदं नरः ॥315॥

सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥316॥

यः प्रयच्छति गन्धानि गन्ध-युक्ती-कृतानि च ।

गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम् ॥317॥

अथ श्री-तुलसी-काष्ठ-चन्दन-माहात्म्यम्


गारुडे श्री-नारद-धुन्धुमार-नृप-संवादे—

यो ददाति हरेर् नित्यं तुलसी-काष्ठ-चन्दनम् ।

युगानि वसते स्वर्गे ह्य् अनन्तानि नरोत्तम ॥318॥

महा-विष्णौ कलौ भक्त्या दत्त्वा तुलसी-चन्दनम् ।

योऽर्चयेन् मालती-पुष्पैर् न भूय-स्तनपो भवेत् ॥319॥

तुलसी-काष्ठ-सम्भूतं चन्दनम् यच्छतो हरेः ।

निर्दहेत् पातकं सर्वं पूर्व-जन्म-शतैः कृतम् ॥320॥

सर्वेषाम् अपि देवानां तुलसी-काष्ठ-चन्दनम् ।

पितॄणां च विशेषेण सदाभीष्टं हरेर् यथा ॥321॥

मृत्यु-काले तु सम्प्राप्ते तुलसी-काष्ठ-चन्दनम् ।

भवते यस्य देहे तु हरिर् भूत्वा हरिं व्रजेत् ॥322॥

तावन् मलय-जं विष्णोर् भाति कृष्णागुरुर् नृप ।

यावन् न दृश्यते पुण्यं तुलसी-काष्ठ-चन्दनम् ॥323॥

तावत् कस्तूरिकामोदः कर्पूरस्य सुगन्धिना ।

यावन् न दीयते विष्णोस् तुलसी-काष्ठ-चन्दनम् ॥324॥

कलौ यच्छन्ति ये विष्णौ तुलसी-काष्ठ-चन्दनम् ।

धुन्धुमार न वै मर्त्याः पुनर् आयान्ति ते भुवि ॥325॥

यो हि भागवतो भूत्वा कलौ तुलसी-चन्दनम् ।

नार्पयति सदा विष्णोर् न स भागवतो नरः ॥326॥


प्रह्लाद-संहितायां

न तेन सदृशो लोके वैष्णवो विद्यते भुवि ।

यः प्रयच्छति कृष्णाय तुलसी-काष्ठ-चन्दनम् ॥327॥

तुलसी-दारु-जातेन चन्दनेन कलौ नरः ।

विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः ॥328।||

तुलसी-काष्ठ-जातेन चन्दनेन विलेपनम् ।

यः कुर्याद् विष्णु-तोषाय कपिलागो-फलं लभेत् ॥329॥

तुलसी-काष्ठ-सम्भूतं चन्दनं यस् तु सेवते ।

मृत्यु-काले विशेषेण कृत-पापोऽपि मुच्यते ॥330॥

यो ददाति पितॄणां तु तुलसी-काष्ठ-चन्दनम् ।

तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम् ॥331॥


विष्णु-धर्मोत्तरे च—

तुलसी-चन्दनाक्ताङ्गः कुरुते कृष्ण-पूजनम् ।

पूजनेन दिनैकेन लभते शत-वार्षिकीम् ॥332॥

विलेपनार्थं कृष्णस्य तुलसी-काष्ठ-चन्दनम् ।

मन्दिरे वसते यस्य तस्य पुण्य-फलं शृणु ॥333॥

तिल-प्रस्थाष्टकं दत्त्वा यत् पुण्यं चोत्तरायणे ।

तत् तुल्यं जायते पुण्यं प्रसादाच् चक्र-पाणिनः ॥334॥ इति ।


देयं मलयजाभावे शीतलत्वात् कदम्बजम् ।

यथा किञ्चित् सुगन्धित्वाच् चन्दनं देव-दारुजम् ॥335॥


गारुडे—

हरेर् मलयजं श्रेष्ठम् अभावे देवदारुजम् ॥336॥

अथानुलेपे निषिद्धानि


विष्णु-धर्मोत्तरे

दारिद्र्यं पद्मकं कुर्याद् अस्वास्थ्यं रक्त-चन्दनम् ।

उशीरं चित्त-विभ्रंशम् अन्ये कुर्युर् उपद्रवम् ॥337॥ इति ।


पद्मकादि न दातव्यम् ऐहिकं हीच्छता सुखम् ।
मुख्यालाभे तु तत् सर्वं दातव्यं भगवत्-परैः ॥338॥
ततो भगवतः कुर्याद् अनुलेपाद् अनन्तरम् ।

विद्वान् विचित्रैर् व्यजनैश् चामरैर् अपि वीजनम् ॥339॥

वीजन-माहात्म्यं च

विष्णु-धर्मोत्तरे

अनुलिप्य जगन्नाथं ताल-वृन्तेन वीजयेत् ।

वायु-लोकम् अवाप्नोति पुरुषस् तेन कर्मणा ॥340॥

चामरैर् वीजयेद् यस् तु देवदेवं जनार्दनम् ।

तिल-प्रस्थ-प्रदानस्य फलम् आप्नोत्य् असंशयम् ॥341॥

व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन ।

देवदेवस्य राजेन्द्र कुरुते ताप-वारणम् ॥342॥

तत्-कुले यम-लोके तु शमते नारको दरः ।

वायु-लोकान् महीपाल न च्युतिर् विद्यते पुनः ॥343॥

चलच्-चामर-वातेन कृष्णं सन्तोषयेन् नरः ॥344॥

तस्योत्तमाङ्गं देवेश स्तुवते स्व-मुखेन वै ।

उष्ण-काले त्व् इदं ज्ञेयं यत् सन्तः पौष-माघयोः ।

शीतलत्वान् मलयजम् अपि नैवार्पयन्ति हि ॥345॥

तथा चोक्तम्—

न शीते शीतलं देयम् ॥346॥ इति ।


इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

स्नापनिको नाम षष्ठो विलासः ।

||6||


Fotos de
vijay

Radhastami

07/09/2008

fotos: 27





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog