martes, 19 de enero de 2010

Sri Gaura Govindarcana Smarana Paddhati - Dhyanacandra Gosvami

Fotos
Devoción
harekrsna
















Jagadananda Das






Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India







Sri Gaura Govindarcana Smarana Paddhati

Dhyanacandra Gosvami


श्री गौर-गोविन्दार्चन-स्मरण-पद्धति


श्रीपाद ध्यान-चन्द्र गोस्वामी


साधको ब्राह्म-मुहूर्ते चोत्थाय निजेष्ट-नामानि स्मरेत् कीर्तयेद् वा--


स जयति विशुद्ध-विक्रमः

कनकाभः कमलायतेक्षणः ।

वर-जानु-लम्बि-सद्-भुजो

बहुधा भक्ति-रसाभिनर्तकः ॥1॥


श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-*

त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।

श्रीमन् नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर्

मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु ॥2॥


श्री-कान्त कृष्ण करुणामय कञ्जनाभ

कैवल्य-वल्लभ मुकुन्द मुरान्तकेति ।

नामावलीं विमल-मौक्तिक-हार-लक्ष्मी-

लावण्य-वञ्चन-करीं करवाणि कण्ठे ॥3॥


कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो

मत्स्य कच्छप नरसिंह वराह राघव पाहि माम् ।

देव-दानव-नारदादि मुनीन्द्र-वन्द्य दयानिधे

देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम् ॥4॥


हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते

हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव ।

हे रामानुज हे जगत्त्रय-गुरो हे पुण्डरीकाक्ष मां

हे गोपी-जन-नाथ पालय परं जानामि न त्वां विना ॥5॥


श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते

गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर ।

विष्णो राघव वासुदेव नृहरे देवेन्द्र-चूडामणे

संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥6॥


भाण्डीरेण शिखण्ड-मण्डन वर श्रीखण्ड-लिप्ताङ्ग हे

वृन्दारण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर श्यामल ।

कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण

श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥7॥

(पद्यावली 33-38)


समुद्र-मेखले देवि पर्वत-स्तन-मण्डले ।

विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे ॥8॥


ततो बहिर् गत्वा मैत्र-कृत्यादि-विधिं कुर्यात्, दन्त-धावनादिम् आचरेत्, शुद्धआसने पूर्वाभिमुखी उपविश्य निश्चल-मनाः -


स्मरेत् श्रीमद् गौर-चन्द्रं स्वर्धुन्या दक्षिणे तटे ।

चिन्तामणि-चित्त-धाम्नि श्री-नवद्वीप-नामके ॥9॥


स्वर्धुन्यां चारु-तीरे स्फुरितम् अतिबृहत्-कुर्म-पृष्ठाभ-गात्रं

रम्यारामावृतं सन्मणि-कनक-महा-सद्म-षण्डैः परीतम् ।

नित्यं प्रत्यालयोद्यत्-प्रणय-भर-लसत्-कृष्ण-संकीर्तनाट्यं

श्री-वृन्दाटव्य् अभिन्नं त्रि-जगद् अनुपमं श्री-नवद्वीपम् ईडे ॥10॥


फुल्लच्-छ्रीमद् द्रुम-वल्ली-तल्लज-लसत्-तीरा तरङ्गावली-

रम्या मन्द-मरुम्-मराल-जलज-श्रेणिषु भृङ्गास्पदम् ।

सद्-रत्नाचित-दिव्य-तीर्थ-निवहा श्री-गौर-पादाम्बुज-

धूलि-धूसरिताङ्ग-भाव-निचिता गङ्गास्ति सम्पावनी ॥11॥


तस्यास् तीर-सुरम्य-हेम-सुरसा-मध्ये लसच् छ्री-नव-

द्वीपो भाति सुमङ्गलो मधु-रिपोर् आनन्द-वन्यो महान् ।

नाना-पुष्प-फलाढ्य-वृक्ष-लतिकारम्यो महत् सेवितो

नाना-वर्ण-विहङ्गमालि-निनदैर् हृत्-कर्ण-हारी हि यः ॥12॥


काण्डं मारकतं प्रभूत-विटपी-शाखा सुवर्णात्मिका

पत्रालिः कुरुविन्द-कोमल-मयी प्रावालिकाः कोरकाः ।

पुष्पाणां निकरः सुहीरक-मयो वैदूर्यकीया फल-

श्रेणी यस्य स को ऽपि शाखि-निकरो यत्रातिमात्रोज्ज्वलः ॥13॥


तन् मध्ये द्विज-भव्य-लोक-निकरागारालि-रम्याङ्गनम्

आरामोपवनालि-विलसद् वेदी-विहारास्पदम् ।

सद्-भक्ति-प्रभया विराजित-महा-भक्तालि-नित्योत्सवं

प्रत्य् आगारम् अघारि-मूर्ति-सुमहद्-भातीह यत् पत्तनम् ॥14॥


एवंभूते श्री-नवद्वीप-मध्ये मनसि निवासं कृत्वा तत्र श्री-गुरुदेवस्य शय्योत्थान-मुख-प्रक्षालन-दन्त-धावनादि-क्रमेण यथा-योग्यं सेवां कुर्यात् सेवानन्तरं ध्यायेत् यथा यामले--


तत्र श्री-गुरु-ध्यानम्--


कृपा-मरन्दान्वित-पाद-पङ्कजं

श्वेताम्बरं गौर-रुचिं सनातनम् ।

शन्दं सुमाल्याभरणं गुणालयं

स्मरामि सद्-भक्तम् अहं गुरुं हरिम् ॥15॥


श्री-गुरु-परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरूणाम् अनुगामित्वेन श्रीमन् महाप्रभोर् मन्दिरं गच्छेत् । तत्र तद्-आज्ञया श्री-नवद्वीप-चन्द्रस्य शय्योत्थानं सुवासित-जलेन श्री-मुख-प्रक्षालनादि-क्रमेण सेवां कुर्यात् ।


तत्र श्रीमन् महाप्रभोर् ध्यानं यथा ऊर्द्ध्वाम्नाये (3.15)--


द्वि-भुजं स्वर्ण-रुचिरं वराभय-करं तथा ।

प्रेमालिङ्गन-सम्बद्धं गृणन्तं हरि-नामकम् ॥16॥


अनन्तरं श्री-वृन्दावनं ध्यायेत्--


वृन्दावनं दिव्य-लता-परीतं

लताश् च पुष्प-स्फुरिताग्र-भाजः ।

पुष्पाण्य् अपि स्फीत-मधु-व्रतानि

मधु-व्रताश् श्रुति-हारि-गीताः ॥17॥


मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते ।

कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥18॥


तत्र सिद्ध-देहेन श्री-राधा-कृष्णयोर् निशान्त-लीलां स्मरेद् यथा--

निशावसाने श्री-राधा-कृष्णौ श्री-वृन्दा-नियुक्त-रसमय-परम-विदग्ध-शुक-शारि-वृन्द-पद्य-पठन-जनित-प्रबोधाव् अपि गाढोपगूहन-सुख-भङ्गाद् असहिष्णुतया क्षणम् अवकाश्यमान-जागरौ तत्-तत्-पद्य-प्रपठित-निशावसान-सातङ्कौ पुष्पमयानन्द-तल्पोत्थितौ स्व-स्व-कुञ्जात् तत्-कालागत-श्रीमल्-ललिता-विशाखादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन सान्तरानन्दौ कक्खट्य्-उदित-जटिला-श्रवणात् स-शङ्कौ सङ्ग-त्याग-भयम् असहमानौ तौ भीत्योत्कण्ठाकुलौ स्व-स्व-गृहं गच्छतः ।

एवं क्रमेण श्री-गौरचन्द्रस्य श्री-राधा-कृष्णयोर् लीलां स्मरेत् । निशान्त-लीला-स्मरणानन्तरं गुर्व्-आदीन् दण्डवत् प्रणमेत् यथा--


अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।

चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥19॥


इति मन्त्रं पठित्वा श्री-गुरुं दण्डवत् प्रशम्य एवं परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरु-गोस्वामि-चरणान् क्रमेण दण्डवत् प्रणमेत् । ततः श्री-गौरचन्द्रं प्रणमेत्--


विश्वम्भराय गौराय चैतन्याय महात्मने ।

शची-पुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥20॥

नित्यानन्दम् अहं वन्दे कर्णे लम्बित-मौक्तिकम् ।

चैतन्याग्रज-रूपेण पवित्री-कृत-भूतलम् ॥21॥


निस्तारिताशेष-जनं दयालुं

प्रेमामृताब्धौ परिमग्न-चित्तम् ।

चैतन्य-चन्द्रादृतम् अर्चितं तम्

अद्वैत-चन्द्रं शिरसा नमामि ॥22॥


गदाधर नमस् तुभ्यं यस्य गौराङ्गो जीवनम् ।

नमस् ते श्री-श्रीनिवास-पण्डित प्रेम-विग्रह ॥23॥


एवं क्रमेण गौर-भक्त-गणान् दण्डवत् प्रणमेत् ।


श्री-नवद्वीप-धाम्ने नमः ।

श्री-गङ्गायै नमः ।

श्री-सङ्कीर्तनाय नमः ।

श्री-गौड-मण्डलाय नमः ।


कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे ।

जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे ॥24॥

तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरि ।

वृषभानु-सुते देवि प्रणमामि हरि-प्रिये ॥25॥


श्री-राधिका-प्राण-समां कनीयसीं

विशाखिका-शिक्षित-सौख्य-सौष्ठवाम् ।

लीलामृतेनोच्छलिताङ्ग-माधुरीम्

अनङ्ग-पुर्वां प्रणमामि मञ्जरीम् ॥26॥


ललितादि-परम-प्रेष्ठ-सखी-वृन्देभ्यो नमः ।

कुसुमिकादि-सखी-वृन्देभ्यो नमः ।

कस्तूर्यादि-नित्य-सखी-वृन्देभ्यो नमः ।

शशिमुख्यादि-प्राण-सखी-वृन्देभ्यो नमः ।

कुरङ्गाक्ष्यादि-प्रिय-सखी-वृन्देभ्यो नमः ।

श्री-रूपादि-मञ्जरीभ्यो नमः ।

श्रीदामादि-सखि-वृन्देभ्यो नमः ।

सर्व-गोप-गोपीभ्यो नमः ।

व्रज-वासिभ्यो नमः ।

श्री-वृन्दा-विपिनेभ्यो नमः ।

श्री-रास-मण्डलाय नमः ।

श्री-यमुनायै नमः ।

श्री-राधा-कुण्ड-श्याम-कुण्डाभ्यां नमः ।

श्री-गोवर्धनाय नमः ।

श्री-द्वादश-विपिनेभ्यो नमः ।

श्री-व्रज-मण्डलाय नमः ।

श्री-मथुरा-मण्डलाय नमः ।

सर्वावतारेभ्यो नमः ।

अनन्त-कोटि-वैष्णवेभ्यो नमः ।

वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च ।

पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥27॥


अथ स्नानम् आचरेत् यथा--नद्य् आदौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद् यथा--


गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥28॥


महा-पाप-भङ्गे दयालो नु गङ्गे

महेशोत्तमाङ्गे लसच् चित्त-रङ्गे ।

द्रव-ब्रह्म-धामाच्युताङ्घ्र्यब्जजे मा

पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये ॥29॥


विष्णोर् नाभ्य्-अम्बु-मध्याद् वर-कमलम् अभूत् तस्य नाली-सुमेरोर्

मध्ये निःस्यन्दमाना त्वम् असि भगवति ब्रह्म-लोकात् प्रसूता ।

खाद्-भ्रष्टा रुद्र-मूर्ध्नि प्रणिपतित-जला गां गतासीति गङ्गा

कस् त्वां यो नाभिवन्देन् मधु-मथन-हर-ब्रह्म-सम्पर्क-पूताम् ॥30॥


गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैर् अपि ।

मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति ॥31॥


चिदानन्द-भानोः सदा नन्द-सूनोः

पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री ।

अघानां लवित्री जगत्-क्षेम-धात्री

पवित्री-क्रियान् नो वपुर् मित्र-पुत्री ॥32॥


राधिका-सम-सौभाग्य सर्व-तीर्थ-प्रवन्दित ।

प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे ॥33॥


ततः शुक्ल-वस्त्रे परिधाय श्री-हरि-मन्दिर-धारणं कृत्वा श्री-हरि-नामाक्षरम् अङ्कयेद् गात्रे--


ललाटे केशवं ध्यायेन् नारायणम् अथोदरे ।

वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥34॥

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।

त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥35॥

श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे ।

पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् ।

तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥36॥


पूर्ववत् स्थिरासने स्थिर-चित्तः तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-श्री-कृष्ण-चैतन्य-देवं गुर्वादि-क्रमेण ध्यात्वा पूजयेत् ।


तत्रादौ श्री-जगन्नाथ-मिश्रस्य मन्दिरं ध्यायेत् । यथा चैतन्यार्चन-चन्द्रिकायाम्--


श्री-जगन्नाथ-मिश्रस्य मन्दिराङ्गनम् उत्तमैः ।

नाना-रत्न-मणि-युक्तैर् विचित्र-मन्दिर-पुरम् ॥37॥


तन्-मध्ये रवि-कान्ति-निन्दि-कनक-प्राकार-सतोरशं

श्री-नारायण-गेहम् अग्र-विलसत् संकीर्तन-प्राङ्गणम् ।

लक्ष्म्य्-अन्तःपुर-पाक-भोग-शयन-श्री-चन्द्रशालं पुरं

यद्-गौराङ्ग-हरेर् विभाति सुखदं स्वानन्द-संवृहितम् ॥38॥


तन्-मध्ये नव-चूड-रत्न-कलसं व्रजेन्द्र-रत्नान्तरा*

मुक्ता-दाम-विचित्र-हेम-पटलं सद्-भक्ति-रत्नाचितम् ।

वेद-द्वार-सद्-अष्ट-मृष्ट-मणि-रुट्-शोभा-कवाटान्वितं

सच्-चन्द्रातप-पद्म-राग-विधु-रत्नालम्बियन्-मन्दिरम् ॥39॥


तन्-मध्ये मणि-चित्र-हेम-रचिते मन्त्रार्ण-यन्त्रान्विते

षट्-कोणान्तर-कर्णिकार-शिखर-श्री-केशरैः सन्निभे ।

कूर्माकार-महिष्ठ-योग-महसि श्री-योग-पीठाम्बुजे

राकेशावलि-सूर्य-लक्ष-विमले यद्-भाति सिंहासनम् ॥40॥


पार्श्वाधः-पद्म-पटि-घटित-हरि-मणि-स्तम्भ-वैदूर्य-पृष्ठं

चित्र-छादावलम्बि-प्रवर-मणि-महा-मौक्तिकं कान्ति-जालम् ।

तूलान्तश् चीन-चेलासनम्-उडुप-मृदु-प्रान्त-पृष्ठोपधानं

स्वर्णान्तश् चित्र-मन्त्रं वसु-हरि-चरण-ध्यान-गम्याष्ट-कोशम् 41


तन्-मध्ये श्री-गौर-चन्द्रं वामे श्रील-गदाधरम् ।

तद्-दक्षिणे ऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेत् ॥42॥

तद्-दक्षिणे श्रीनिवासं स्मरेत् श्री-पण्डितोत्तमम् ।

स्मरेत् श्री-भक्त-वृन्दं च चतुर्-दिक्षु सुवेष्टितम् ॥43॥

श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते ।

रूप-स्वरूप-प्रमुखे स्व-गण-स्थान् गुरून् स्मरेत् ॥44॥


तत्रादौ श्री-गुरु-स्मरणं यथा सनत्-कुमार-संहितायाम्--


शशाङ्कायुत-संकाशं वराभय-लसत्-करं ।

शुक्लाम्बर-धरं दिव्य-शुक्ल-माल्यानुलेपनम् ॥45॥

प्रसन्न-वदनं शान्तं भजनानन्द-निर्वृतम् ।

दिव्य-रूप-धरं ध्यायेद् वरदं कमलेक्षणम् ॥46॥

रूप-पूर्व-गुरु-गणान्-उगतं सेवनोत्सुकम् ।

एवं रूपं गुरुं ध्यायेन् मनसा साधकः शुचिः ॥47॥


तत्-समीपे सेवोत्सुकम् आत्मानं भावयेद् यथा--


दिव्य-श्री-हरि-मन्दिराढ्य-तिलकं कण्ठं सुमालान्वितं

वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्रीखण्ड-लिप्तं पुनः ।

शुद्धं शुभ्र-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं

ध्यायेच्-छ्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकां चात्मनः ॥48॥


श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं

श्रीखण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम् ।

नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं

चैतन्यं कनक-द्युतिं निज-जनैः संसेव्य्मानं भजे ॥49॥


कञ्जारेन्द्र-विनिन्दि-सुन्दर-गतिं श्री-पादम् इन्दीवर*

श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-संमर्दकम् ।

प्रेमोद्घूर्ण-सुकञ्ज-खञ्जन-मदा-जिन्-नेत्र-हास्याननं

नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम् ॥50॥


सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं

शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् ।

श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-भूषाञ्चित*

मद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम् ॥51॥


कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं

ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् ।

प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौर-चन्द्रेक्षणं

ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम् ॥52॥


श्रि-चैतन्य-पदारविन्द-मधु-पाः सत्-प्रेम-भूषोज्ज्वलाः

शुद्ध-स्वर्ण-रुचो दृग्-अम्बु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः ।

सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः

श्रीवासादि-महाशयान् सुख-मयान् ध्यायेम तान् पार्षदान् ॥53॥


इति स्मरणानन्तरं श्री-गुरोर् आज्ञया श्रीमन्-महाप्रभुं षोडशोपचारादिभिः तन्-मूल-मन्त्रेणैव पूजयेत् । श्रीमन्-महाप्रभु-मन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्री-व्यासं प्रति श्री-नारद-वाक्यम् (3.14-16)


अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।

मन्त्रं वक्ष्यामि ते ब्रह्मन् महा-पुण्य-प्रदं शुभम् ॥54॥

क्लीं गौराय नम इति सर्व-लोकेषु पूजितः ।

माया-रमानङ्ग-बीजैः वाग्-बीजेन च पूजितः ।

षडक्षरः कीर्तितो ऽयं मन्त्र-राजः सुर-द्रुमः ॥55॥


मन्त्रो यथा--क्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः ।


एतत् पाद्यम्, एतद् अर्घ्यम्, एतद् आचमनीयम्, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यम्, एतत् पानीय-जलम्, इदम् आचमनीयम्, एतत् ताम्बूलम्, एतद् गन्ध-माल्यम्, एष पुष्पाञ्जलिर् इत्यादि ।


एवं श्री-नित्यानन्द-प्रभुं पूजयेत्, श्रीमन्-नित्यानन्द-प्रभोर् मन्त्रोद्धारो यथा (ब्रह्माण्ड-पुराणे धरणी-शेष-सम्वादे)--


इति नामाष्ट-शतकं मन्त्रं निवेदितं शृणु ।

मया त्वयि पुरा प्रोक्तं काम-बीजेति संज्ञकम् ॥56॥

वह्नि-बीजेन पूतान्ते चादौ देव नमस् तथा ।

जाह्नवी-पदं तत्रैव वल्लभाय ततः परम् ।

इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥57॥


मन्त्रो यथा--क्लिं देव-जाह्नवी-वल्लभाय स्वाहा । इति मन्त्रेणैव पूजयेत् ।


एवं श्री-अद्वैत-प्रभुं पूजयेत् । अथ श्री-अद्वैत-प्रभोर् मन्त्रोद्धारो यथा पाद्मे--


अहो गूढतमः प्रश्नो नारद मुनि-सत्तम ।

न प्रकाश्यस् त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥58॥

काम-बीज-समायुक्ता अद्वैत-वह्नि-नायिका ।

ङे ऽन्ता वै ऋषि-वर्णो ऽयं मन्त्रः सर्वातिदुर्लभः ॥59॥


मन्त्रो यथा--क्लीं अद्वैताय स्वाहा ।


तद्-अनन्तरं श्रीमन्-महाप्रभोः शेष-निर्माल्येन श्री-गदाधर-पण्डितं पूजयेत् तन्-मन्त्रेणैव, श्री-गदाधर-पण्डित-मन्त्रो यथा--श्रीं गदाधराय स्वाहा ।

अथ तथैव श्री-श्रीवासादि-भक्तान् गुरु-वर्गादीन् महाप्रभु-निर्माल्य-प्रसादेन पूजयेत्, स्व-स्व-नाम-चतुर्थ्यन्तेन श्री-गुरु-देवं तु तन्-मूल-मन्त्रेणैव पूजयेत् ।

श्री-गुरु-मन्त्रोद्धरो यथा बृहद्-ब्रह्माण्ड-पुराणे सूत-शौनक-सम्वादे--


श्रीं गुम् इत्य् एव भगवद्-गुरवे वह्नि-वल्लभा ।

दशार्ण-मन्त्र-राजश् च सर्व-कार्येषु रक्षिता ॥60॥


मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा ।


ततो ऽवशेष-निर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपाद-पद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्यात् । तद्-अन्तरं चामर-व्यजनादिकं कृत्वा श्री-गुरु-पार्श्वे तिष्ठन् ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिः-पूजयेत् । बहिः-पूजां कृत्वानन्तरं स्व-स्व-गायत्री-मन्त्रान् जपेत् क्रमात्--


तत्रादौ श्री-गुरु-गायत्री यथा पाद्मे--श्रीं गुरुदेवाय विद्महे गौर-प्रियाय धीमहि तन् नो गुरुः प्रचोदयात् ।


प्रथमं मन्त्र-गुरोः पूजा पश्चाच् चैव ममार्चनम् ।

कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥61॥

ध्यानादौ श्री-गुरोर् मूर्तिं पूजादौ च गुरोः पूजाम् ।

जपादौ च गुरोर् मन्त्रं ह्य् अन्यथा निष्फलं भवेत् ॥62॥


ततो जप-लक्षणं यथा (श्री-हरि-भक्ति-विलासः 17.143, 129)--


न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् ।

मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम् ॥63॥

मनो-मध्ये स्थितो मन्त्रो मन्त्र-मध्ये स्थितं मनः ।

मनो-मन्त्रं समायुक्तम् एतद् धि जप-लक्षणम् ॥64॥


अथ जपाङ्गुल्यादि-नियमः (श्री-हरि-भक्ति-विलासः 17.116-120)--


तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् ।

अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत् ॥65॥

कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।

तिस्रो ऽङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका ॥66॥

पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् ।

एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम् ॥67॥

आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् ।

तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु ॥68॥

अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् ।

अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥69॥


मध्यमा चैक-पर्विका इत्य् उक्तेः केचित् मध्यमा-मध्य-पर्व गृह्णन्ति तन् न ।


अथ जप-क्रमो यथा--


प्रथमं गुरुदेवस्य मन्त्र-गायत्रीं संस्मरेत् ।

ततः श्री-गौरचन्द्रस्य गायत्र्य् उच्चारणं तथा ॥70॥

श्रीलावधूतेन्द्राद्वैत-मन्त्र-गायत्रीं संस्मरेत् ।

ततः श्री-गदाधरस्य श्रीवास-पण्डितस्य च ॥71॥


श्री-गुरुदेवस्य मन्त्रो यथा--श्रीं गुं भगवद्-गुरवे स्वाहा ।

अथ गायत्री--श्रीं गुरुदेवाय विद्महे, गौर-प्रियाय धीमहि, तन् नो गुरुः प्रचोदयात् ।

इति श्री-गुरु-गायत्री-स्मरणानन्तरं गुरु-वर्गान् स्मरेत्; स्मरण-क्रमो यथा--

श्री-गुरु-परम-गुरुर् इत्यादि-क्रमेण स्व-स्व-प्रणाल्य्-अनुसारेण स्व-स्व-परिवारेश्वर-परम-परमेष्ठि-गुरु-पर्यन्तं ध्यानं कृत्वा स्वीय-स्वीय-नामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्री-श्री-चैतन्य-महाप्रभोर् मन्त्रं गायत्रीं च स्मरेत् ।


मन्त्रो यथा -क्लीं गौराय स्वाहा ।

गायत्री यथा -क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन् नो गौरः प्रचोदयात् ।


मन्त्रो यथा -क्लीं देव-जाह्नवी-वल्लभाय स्वाहा ।

गायत्री यथा -क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन् नो बलः प्रचोदयात् ।


मन्त्रो यथा -क्लीं अद्वैताय स्वाहा ।

गायत्री यथा -क्लीं अद्वैताय विद्महे महा-विष्णवे धीमहि तन् नो अद्वैतः प्रचोदयात् ।


मन्त्रो यथा -श्रीं गदाधराय स्वाहा ।

गायत्री यथा -गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन् नो गदाधरः प्रचोदयात् ।


मन्त्रो यथा -श्रीं श्रीवासाय स्वाहा ।

गायत्री यथा -श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन् नो भक्तः प्रचोदयात् ।


श्री श्री गौर-गदाधर मन्त्रो यथा -क्लीं श्रीं गौर-गदाधराय स्वाहा ।


अनन्तरं स्तव-प्रणामादि कृत्वा श्री-गौरचन्द्राष्ट-कालीय-सूत्रानुसरेण स्मरेत्--


गौरस्य शयनोत्थानात् पुनस् तच्-छयनावधि ।

नानोपकरणैः कुर्यात् सेवनं तत्र साधकः ॥72॥

श्री-नवद्वीप-चन्द्रस्य चरितामृतम् अद्भुतम् ।

चिन्त्यतां चिन्त्यतां नित्यं मानस-सेवनोत्सुकः ॥73॥

निशान्ते गौरचन्द्रस्य शयनं च निजालये ।

प्रातः-काले कृतोत्थानं स्नानं तद्-भोजनादिकम् ॥74॥

पूर्वाह्न-समये भक्त-मन्दिरे परमोत्सुकम् ।

मध्याह्ने परमाश्चर्य-केलिं सुर-सरित्-तटे ॥75॥

अपराह्ने नवद्वीप-भ्रमणं भूरि-कौतुकम् ।

सायाह्ने गमनं चारु-शोभनं निज-मन्दिरे ॥76॥

प्रदोषे प्रिय-वर्गाढ्यं श्रीवास-भवने तथा ।

निशायां स्मरेद् आनन्दं श्रीमत्-संकीर्तनोत्सवम् ॥77॥


एवं श्री-चैतन्य-देवं निषेव्य सिद्ध-देहेन श्री-कृष्ण-सेवाङ्गं विदध्यात् । अत्र कारिका--


तच् चिन्तनादि-समये कुर्यात् तद् अनुसारतः ।

चिन्तनं तु तयोस् तत्र वसन् गुरु-गणान्वितः ॥78॥

पुनश् चाक्षुष-लीले ऽस्मिन् सिद्ध-देहेन साधकः ।

मनसा मानसीं सेवाम् अष्ट-कालोचितां व्रजेत् ॥79॥

साधकः सिद्ध-देहेन कुर्यात् कृष्ण-प्रिया-गृहे ।

गुरु-रूप-प्रिया-पार्श्वे ललितादि सखी-गणे ॥80॥

निवासं यावटे नित्यं गुरु-रूपा-सखी-युतः ।

श्री-यावट-पुरे श्रीमद्-वृषभानु-पुरे ऽपि च ॥81॥

नन्दीश्वर-पुरे राधा-कृष्ण-कुण्ड-तट-द्वये ।

श्रीमद्-वृन्दावने रम्ये श्रीमद्-वृन्दावनेशयोः ॥82॥

प्रातर् आद्यष्ट-समये सेवनं तु क्रमेण च ।

नानोपकरणैर् दिव्यैर् भक्ष्य-भोज्यादिभिः सदा ।

चामर-व्यजनाद्यैश् च पाद-संवाहनादिभिः ॥83॥

किशोरी गोप-वनिता सर्वालङ्कार-भूषिता ।

पृथु-तुङ्ग-कुच-द्वन्द्वा चतुःषष्टि-गुणान्विता ॥84॥

निगूढ-भावा गोविन्दे मदनानन्द-मोहिनी ।

नाना-रस-कलालाप-शालिनी दिव्य-रूपिनी ॥85॥

सङ्गीत-रस-संजात-भावोल्लास-भरान्विता ।

दिवा-निशं मनो-मध्ये द्वयोः प्रेमा-भराकुला ॥86॥

सर्व-लक्षन-सम्पन्ना भाव-हावादि-भूषिता ।

गुरु-प्रसाद-जननी गुरु-रूपा-प्रियानुगा ।

गान्धर्विका-स्व-यूथ-स्था ललितादि-गणान्विता ॥87॥

स्व-यूथेश्वर्य्-अनुगता यावट-ग्राम-वासिनी ।

चिन्तनीयाकृतिः सा च काम-रूपानुगामिनी ॥88॥

चिद्-आनन्द-रसमयी द्रुत-हेम-सम-प्रभा ।

सुचीन-नील-वसना नानालङ्कार-भूषिता ॥89॥

श्री-राधा-कृष्णयोः पार्श्व-वर्तिनी नव-यौवना ।

गुरु-दत्तस्य नाम्नो ऽस्या माता वर्गाद्य-मञ्जरी ।

पिता वर्ग-तृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥90॥

निवासो यावटे तस्या दक्षिणा मृद्विका हि सा ।

श्री-राधा-वस्त्र-सेवाढ्या नानालङ्कार-भूषिता ॥91॥

अस्यैव सिद्ध-देहस्य साधनानि यथा-क्रमम् ।

एकादश-प्रसिद्धानि लक्ष्यन्ते ऽतिमनोहरम् ॥92॥

नाम रूपं वयो वेशः सम्बन्धो यूथ एव च ।

आज्ञा सेवा पराकाष्ठा पाल्य-दासी निवासकः ॥93॥


एतेषां विशेष-लक्षणान्य् उच्यन्ते--


श्री-रूप-मञ्जरीत्यादि-नामाख्यानानुरूपतः ।

चिन्तनीयं यथा-योग्यं स्वनाम व्रज-सुभ्रुवाम् ॥94॥

रूपं यूथेश्वरी-रूपं भावनीयं प्रयत्नतः ।

त्रैलोक्य-मोहनं कामोद्-दीपनं गोपिका-पतेः ॥95॥

वयो नाना-विधं तत्र यत् तु त्रिदश-वत्सरम् ।

माधुर्याद्भुत-कैशोरं विख्यातं व्रज-सुभ्रुवाम् ॥96॥

वेशो नील-पटाद्यैश् च विचित्रालङ्कृतैस् तथा ।

स्वस्य देहानुरूपेण स्वभाव-रस-सुन्दरः ॥97॥

सेव्य-सेवक-सम्बन्धः स्वमनोवृत्ति-भेदतः ।

प्राणात्यये ऽपि सम्बन्धं न कदा परिवर्तयेत् ॥98॥

यथा यूथेश्वरी-यूथः सदा तिष्ठति तद्-वशे ।

तथैव सर्वथा तिष्ठे-द्भूत्वा तद्-वश-वर्तिनी ॥99॥

यूथेश्वर्याः शिरस्य् आज्ञा-मादाय हरि-राधयोः ।

यथोचितां च शुश्रूषां कुर्याद् आनन्द-संयुता ॥100॥

चामर-व्यजनादीनां सर्वाज्ञा-प्रतिपालनम् ।

इति सेवा परिज्ञेया यथा-मति विभागशः ॥101॥

श्री-राधा-कृष्णयोर् यद्वद् रूप-मञ्जरिकादयः ।

प्राप्त नित्य-सखीत्वं च तथा स्याम् इति भावयेत् ॥102॥

पाल्य-दासी च सा प्रोक्ता परिपाल्या प्रियंवदा ।

स्व-मनो-वृत्ति-रूपेण या नित्य-परिचारिका ॥103॥

निवासो व्रज-मध्ये तु राधा-कृष्ण-स्थली मता ।

वंशी-वटश् च श्री-नन्दी-श्वरश् चाप्य् अतिकौतुकः ॥104॥

अनङ्ग-मञ्जरी प्रोक्ता विलास-मञ्जरी तथा ।

अशोक-मञ्जरी चेति रस-मञ्जरिका तथा ॥105॥

रसाल-मञ्जरी नाम्ना तथा कमल-मञ्जरी ।

करुणा-मञ्जरी ख्याता विख्याता गुण-मञ्जरी ॥106॥

एवं सर्वाश् च विख्याताः स्व-स्व-नामाक्षरैः पराः ।

मञ्जर्यो बहुशः रूप-गुण-शील-वयो ऽन्विताः ॥107॥

नाम-रूपादि तत् सर्वं गुरु-दत्तं च भावयेत् ।

तत्र तत्र स्थिता नित्यं भजेत् श्री-राधिका-हरी ॥108॥

भावयन् साधको नित्यं स्थित्वा कृष्ण-प्रिया-गृहे ।

तद् आज्ञा-पालको भूत्वा कालेष्व् अष्टसु सेवते ॥109॥

सखीनां सङ्गिनी-रूपाम् आत्मानं भावना-मयीम् ।

आज्ञा-सेवा-पराकाष्ठा-कृपालङ्कार-भूषिताम् ।

ततश् च मञ्जरी-रूपान् गुर्वादीन् अपि संस्मरेत् ॥110॥


अथ प्रातः-पूर्वाह्न-लीलां स्मृत्वा मध्याह्ने सङ्ग-मितौ राधा-कृष्णौ परस्पर-सङ्ग-जनित-नाना-सात्त्विक-विकार-भूषितौ ललितादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन जनित-परमानन्दौ नाना-रस-विलास-चिह्नौ सम्मग्न-मानसौ विहितारण्य-लीलौ वृन्दारण्ये सुमहीरुह-मूले योग-पीठोपरि उपविष्टौ एवम्भूतौ राधा-कृष्णौ संस्मरेत् ।


प्रथमं षड्-दलं पद्मं तद्-बहिर् वसु-पत्रकम् ।

तद्-बहिर् दश-पत्रं च दशोपदल-संयुतम् ॥111॥

श्रीमद्-राधा-कृष्ण-लीला-रस-पूरित-विग्रहम् ।

तत्-तद्-इच्छा-वशेनैवोन्-मीलितं भाति मुद्रितम् ॥112॥

प्राकारास् तद्-बहिस् तत्र दिक्षु द्वार-चतुष्टयम् ।

चतुष्-कोणाश् च षड्-दल्यां षट्-पद्य्-अष्टादशाक्षरी ॥113॥


यथा ब्रह्म-संहितायाम् (2-4)


सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदम् ।

तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥114॥

कर्णिकारं महद् यन्त्रं षट्-कोशं वज्र-कीलकम् ।

षड्-अङ्गं षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥115॥

प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् ।

ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥116॥

तत्-किञ्जल्कं तद्-अंशानाम् तत्-पत्राणि श्रियाम् अपि ॥117॥


एवम्भूत योग-पीठे श्री-श्री-राधा-कृष्णौ स्मरेत् ।


अथ श्री-कृष्ण-चन्द्रस्य वयो-वेशादयो ऽखिलाः ।

रस-शास्त्रानुसारेण निरूप्यन्ते यथामति ॥118॥


(भक्ति-रसामृत-सिन्धु 2.1.308, 9)--


वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥119॥

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।

आषोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥120॥

आद्य-मध्यान्त-भेदेन कौमारादीनि च त्रिधा ।

अष्ट-मासाधिकं वर्षं भागत्वेन च कीर्तितम् ॥121॥


तद् यथा--आद्य-कौमारम् अष्ट-मासाधिकम् एक-वर्षम् एवं मध्य-कौमारम्, एवं च शेष-कौमारम्; एवं पञ्चम-वर्ष-पर्यन्तं कौमारं ज्ञेयम् । आद्य-पौगण्डम् अष्ट-मासाधिकम् एक-वर्षम्; एवं मध्य-पौगण्डम्; एवं च शेष-पौगण्डम्; एवं च क्रमेण षष्ठ-वर्षम् आरभ्य दश-वर्ष-पर्यन्तं पौगण्डं ज्ञेयम् । आद्य-कैशोरं सार्ध-दिन-द्वयोत्तरैकादश-मासाधिकम् एक-वर्षम्; एवं मध्य-कैशोरम्; एवं शेष-कैशोरम्; क्रमेणैकादश-वर्षम् आरभ्य पञ्च-दश-वर्ष-नव-मास-सार्ध-सप्त-दिन-पर्यन्तं कैशोरं ज्ञेयम् ।


अथ श्री-कृष्णस्य व्रज-लीला--तत्र श्री-कृष्णस्य व्रज-लीला पञ्च-दिनोत्तर-षड्-मासाधिक-दश-वर्षीया ज्ञेया (10-6-5) अथ च (BhP 3.2.26)--


एकादश-समास् तत्र गूढार्चिः सबलो ऽवसत् ॥122॥


महाराज-कुमारतया भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया सार्ध-सप्त-दिनोत्तर-नव-मासाधिक-पञ्च-दश-वर्ष-परिमितं श्री-कृष्णस्य वयो ज्ञेयम् (15-9-7 1/2) |


अत्रैव शेष-कैशोरे षोडश-हायने सदा ।

व्रजे विहारं कुरुते श्रीमन् नन्दस्य नन्दनः ॥123॥

वंशी-पाणिः पीत-वासा इन्द्रनील-मणि-द्युतिः ।

कण्ठे कौस्तुभ-शोभाढ्यो मयूर-दल-भूषणः ॥124॥

गुञ्जा-हार-लसद्-वक्षा रत्न-हार-विराजितः ।

वन-माला-धरो निष्क शोभोल्लसित-कण्ठकः ॥125॥

वाम-भाग-स्थित-स्वर्ण-रेखा-राजद्-उरः-स्थलः ।

वैजयन्ती-लसद्-वक्षा गज-मौक्तिक-नासिकः ॥126॥

कर्णयोर् मकराकार-कुण्डलाभ्यां विराजितः ।

रत्न-कङ्कन-युग् घस्तः कौङ्कुमं तिलकं दधत् ॥127॥

किङ्किणी-युक्त-कटिको रत्न-नूपुर-युक्-पदः ।

मालती-मल्लिके जाति-यूथी केतकी-चम्पके ॥128॥

नागकेशर इत्यादि पुष्प-माला-स्वलङ्कृतः ।

इति वेश-धरः श्रीमान् ध्येयः श्री-नन्दनन्दनः ॥129॥


शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं

दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः ।

वामेनासौ सरल-लगुणं पाणिना पीत-वर्णं

लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन ॥130॥


अस्यैव कृष्ण-चन्द्रस्य मन्त्राः सन्ति त्रयो ऽमलाः ।

सिद्धाः कृष्णस्य सत्-प्रेम-भक्ति-सिद्धि-करा मताः ॥131॥


तत्रादौ मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्--


हरे-कृष्णौ द्विर् आवृत्तौ

कृष्ण तादृक् तथा हरे ।

हरे राम तथा राम

तथा तादृग् घरे मनुः ॥132॥


हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।

हरे राम हरे राम राम राम हरे हरे ॥133॥


अस्य ध्यानं यथा तत्रैव--


ध्यायेद् वृन्दावने रम्ये

गोप-गोभिर् अलङ्कृते ।

कदम्ब-पादप-च्छाये

यमुना-जल-शीतले ॥134॥


राधया सहितं कृष्णं

वंशी-वादन-तत्-परम् ।

त्रिभङ्ग-ललितं देवं

भक्तानुग्रह-कारकम् ॥135॥


विशेषतो दशार्णो ऽयं

जप-मात्रेण सिद्धि-दः ।

पञ्चाङ्गान्य् अस्य मन्त्रस्य

विज्ञेयानि मनीषिभिः ॥136॥


इति गौतमीय-तन्त्र-वाक्यात् राग-मार्गे दशाक्षर-गोपाल-मन्त्रस्य प्रसिद्धिः; तद्-उद्धारो लिख्यते, स यथा गौतमीय-तन्त्रे--


खान्ताक्षरं समुद्धृत्य

त्रयोदश-स्वरान्वितम् ।

पार्णं तुर्य-स्वर-युतं

छान्तं धान्तं तथा द्वयम् ॥137॥


अमृतार्णं मांस-युग्मं

मुख-वृत्तेन संयुतम् ।

भार्शं तु मुख-वृत्ताढ्यं

पवनार्णं तथैव च ॥138॥


बीज-शक्ति-समायुक्तो

मन्त्रो ऽयं समुदाहृतः ।

गुप्त-बीज-स्वभावत्वाद्

दशार्णः खलु कथ्यते ॥139॥


ब्रह्मार्णं तुर्य-संयुक्तं

मांस-द्वय-समन्वितम् ।

नाद-बिन्दु-समायुक्तं

जगद्-बीजम् उदाहृतम् ॥140॥


शुक्रार्णम् अमृतार्णेन

मुख-वृत्तेन संयुतम् ।

गगनं मुख-वृत्तेन

प्रोक्ता शक्तिः परात्परा ॥141॥


दशाक्षरो मन्त्रो, यथा --क्लीं गोपीजन-वल्लभाय स्वाहा ।


अष्टादशाक्षरो मन्त्रो, यथा --क्लीं कृष्णाय गोविन्दाय गोपीजन-वल्लभाय स्वाहा ।


फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं

श्रीवत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् ।

गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं

गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥142॥


अथ काम-गायत्री-मन्त्रोद्धारो यथा स्वायम्भुवागमे--


क्लीं ततः काम-देवाय विद्महे च पदं ततः ।

ततश् च पुष्प-बाणाय धीमहीति पदं ततः ॥143॥

ततस् तन् नो ऽनङ्ग इति ततश् चैव प्रचोदयात् ।

एषा वै काम-गायत्री चतुर्विंशाक्षरी माता ॥144॥


काम-गायत्री, यथा -क्लीं कामदेवाय विद्महे पुष्प-बाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् ।

क्रीडासक्तो मदन-वश-गो राधयालिङ्गिताङ्गः

स-भ्रू-भङ्गः स्मित-सुवदनो मुग्ध-नेपथ्य-शोभः ।

वृन्दारण्ये प्रति-नव-लता-सद्मसु प्रेम-पूर्णः

पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ॥145॥


यथा बृहद्-गौतमीय-तन्त्रे--

देवी कृष्ण-मयि प्रोक्ता राधिका पर-देवता ।

सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥146॥


ऋक्-परिशिष्टे च--

राधया माधवो देवो

माधवेनैव राधिका

विभ्राजन्ते जनेष्व् आ ॥147॥


मात्स्ये च--

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥148॥


पाद्मे च (UN 4.5)--

यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।

सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥149॥


(UN 4.3-4, 6-7)--

महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी ।

गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता ॥150॥

ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी ।

तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता ॥151॥

सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी ।

धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता ॥152॥


तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम् (UN 4.8)--


कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं

कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् ।

नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ

विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः ॥153॥


धृत-षोडश-शृङ्गारा यथा (UN 4.9)--


स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी

सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता ।

ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा

राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥154॥


द्वादशाभरणाश्रिता यथा (UN 4.10)--


दिव्यश् चूडामणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि*

निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च ।

हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-कॢप्ता*

स्तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥155।||


मध्ये वयसि कैशोर एव तस्याः स्थितिः । पूर्ववद् दिवस-गणनया विंशति-दिनोत्तर-पञ्च-मासाधिक-नव-वर्ष-परिमितं मध्य-कैशोरं वयः (9-5-20); राज-कुमारीत्वाद् भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया पञ्च-दश-दिनोत्तर-मास-द्वयाधिक-चतुर्दश-वर्ष परिमितं वयो ऽस्याः ज्ञेयम् (14-2-15) |


अस्या मदीयता-भावो मधु-स्नेहस् तथैव च ।

मञ्जिष्ठाख्यो भवेद् रागः समर्था केवला रतिः ॥156॥

कन्दर्प-कौतुकं कुञ्जं गृहम् अस्यास् तु यावटे ।

मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ॥157॥

अभिमन्युः पतिस् तस्या दुर्मुखो देवरः स्मृतः ।

जटिलाख्या स्मृता श्वश्रूर् ननन्दा कुटिला मता ॥158॥

यथा स्युर् नायकावस्था निखिला एव माधवे ।

तथैव नायिकावस्था राधायां प्रायशो मताः ॥159॥


(UN 4.50-54)--

तस्या वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः ।

सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन ।

प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः ॥160॥

सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः ।

नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः ॥161॥

प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः ।

गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥162॥

प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।

कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी ।

माधवी मालती काम-लता शशिकलादयः ॥163॥

परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका ।

स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।

रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः ॥164॥


(UN 3.61)--

यूथाधिपात्वे ऽप्य् औचित्यं दधाना ललितादयः ।

स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः ॥165॥


मदीयता-भाव-लक्षणं यथा--


शृङ्गार-रस-सर्वस्वः कृष्णः प्रियतमो मम ।

इति यः प्रौढ-निर्बन्धो भावः स स्यान् मदीयता ॥166॥


उदाहरणं यथा -


शिखि-पिञ्छ-लसन्-मुखाम्बुजो

मुरलीवान् मम जीवनेश्वरः ।

क्व गतो ऽत्र विहाय माम् इतो

वद नारायण सर्व-वित्तम ॥167॥


भुज-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि ।

वृन्दावनेश्वरी-प्रेम्णा द्वि-भुजः क्रियते हरिः ॥168॥


यथा (UN 5.7)--


रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणइ-*

र्दृष्टं गोपयितुं समुद्धुर-धिया या सुष्ठु संदर्शिता ।

राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं

सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता ॥169॥


मधु-स्नेह-लक्षणं यथा (UN 14.93-94)--


मदीयतातिशय-भाक्

priye sneho bhaven madhu |

स्वयं प्रकट-माधुर्यो

नाना-रस-समाहृतिः ॥170॥

मत्ततोष्म-धरः स्नेहो

मधु-साम्यान् मधूच्यते ॥171॥


उदाहरणं यथा (UN 14.95)--


राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा

सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता ।

यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे

सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति ॥172॥


माञ्जिष्ठ-राग-लक्षणं यथा (UN 14.139)--


अहार्यो ऽनन्य-सापेक्षो

यः कान्त्या वर्द्धते सदा ।

भवेन् माञ्जिष्ठ-रागो ऽसौ

राधा-माधवयोर् यथा ॥173॥


उदाहरणं यथा (UN 14.141)--


धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते

सूते ऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने ।

ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां

राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः ॥174॥


समर्था-रतेर् लक्षणं यथा (UN 14.52-53)--


कञ्चिद् विशेषम् आयान्त्या सम्भोगेच्छा ययाभितः ।

रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते ॥175॥

स्व-स्वरूपात् तदीयाद् वा जाता यत् किञ्चिद् अन्वयात् ।

समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥176॥


उदाहरणं यथा (UN 14.54, 55, 57)--

प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते

तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि ।

श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं

हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत् ॥177॥


सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः ।

सम्भोगेच्छा-विशेषो ऽस्या रतेर् जातु न भिद्यते ।

इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥178॥

इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् ।

या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम् ॥179॥


यथा श्री-दशमे (10.47.58)--


एताः परं तनु-भृतो भुवि गोप-वध्वो

गोविन्द एव निखिलात्मनि रूढ-भावाः ।

वाञ्छन्ति यद् भव-भियो मुनयो वयं च

किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य ॥


श्री-राधा-मन्त्रोद्धारो यथा गौरी-तन्त्रे--


श्री-नाद-बिन्दु-संयुक्ता तथाग्निर् मुख-वृत्त-युक् ।

चतुर्थी वह्नि-जायान्ता राधिकाष्टाक्षरो मनुः ॥181॥

मन्त्रो यथा -श्रीं रां राधिकायै स्वाहा ।

गायत्री यथा -श्री-राधिकायै विद्महे, प्रेम-रूपायै धीमहि, तन् नो राधा प्रचोदयात् ।

अस्या ध्यानं यथा तत्रैव--


स्मेरां श्री-कुङ्कुमाभां स्फुरद्-अरुण-पट-प्रान्त-कॢप्तावगुण्ठां

रम्यां वेशेन वेणी-कृत-चिकुर-शिखालम्बि-पद्मां किशोरीम् ।

तर्ज्जन्य्-अङ्गुष्ठ-युक्त्या हरि-मुख-कमले युञ्जतीं नागवल्ली-*

पर्णं कर्णायताक्षीं त्रि-जगति मधुरां राधिकाम् अर्चयामि ॥182॥


तप्त-हेम-प्रभां नील-कुन्तल-बद्ध-मल्लिकाम् ।

शरच्-चन्द्र-मुखीं नृत्य-चकोरी-चञ्चलेक्षणाम् ॥183॥

बिम्बाधर-स्मित-ज्योत्स्नां जगज्-जीवन-दायिकाम् ।

चारु-रत्न-स्तनालम्बि-मुक्तादाम-विभूषणाम् ॥184॥

नितम्ब-नील-वसनां किङ्किणी-जाल-मण्डिताम् ।

नाना-रत्नादि-निर्माण-रत्न-नूपुर-धारिणीम् ॥185॥

सर्व-लावण्य-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ।

कृष्ण-पार्श्व-स्थितां नित्यं कृष्ण-प्रेमैक-विग्रहाम् ।

आनन्द-रस-सम्मग्नां किशोरीम् आश्रये वने ॥186॥

सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् ।

श्यामां श्यामाखिलाभीष्टां राधिकाम् आश्रये वने ॥187॥

विना राधा-प्रसादेन कृष्ण-प्राप्तिर् न जायते ।

ततः श्री-राधिका-कृष्णौ स्मरणीयौ सुसंयुतौ ॥188॥


यथा भविष्योत्तरे--


प्रेम-भक्तौ यदि श्रद्धा मत्-प्रसादं यदीच्छसि ।

तदा नारद भावेन राधायाराधको भव ॥189॥


तथा च नारदीये--


सत्यं सत्यं पुनः सत्यं सत्यम् एव पुनः पुनः ।

विना राधा-प्रसादेन मत्-प्रसादो न विद्यते ॥190॥


श्री-राधिकायाः कारुण्यात् तत्-सखी-संगतिम् इयात् ।

तत्-सखीनां च कृपया योषिद्-अङ्गम् अवाप्नुयात् ॥191॥

अनङ्ग-सुखदाख्यो ऽस्ति कुञ्जस् तस्योत्तरे दले ।

विज्ञेयो ऽयं तडिद्-वर्णो नाना-पुष्प-द्रुमावृतः ॥192॥

ललितानन्ददो नित्यम् उत्तरे कुञ्ज-राजकः ।

गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ॥193॥

मयूर-पिञ्छ-सदृश-वसना कृष्ण-वल्लभा ।

खण्डिता-भावम् आपन्ना रति-युक्ता हरौ सदा ॥194॥

चन्द्र-ताम्बूल-सेवाढ्या दिव्याभरण-मण्डिता ।

सप्त-विंशत्य्-अहो युक्ताष्ट-मास-मनु-हायना (14-8-27) ॥195||

अस्या वयः-प्रमाणं यत् पिता माता विशोककः ।

शारदा च पतिर् यस्या भैरवाख्यो मतो बुधैः ॥196॥

स्वरूप-दामोदरतां प्राप्ता गौर-रसे त्व् इयम् ।

इयं तु वाम-प्रखरा गृहम् अस्यास् तु यावटे ॥197॥


खण्डिता-लक्षणं, यथा (UN 5.85-86)--


उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ।

भोग-लक्ष्माङ्कितः प्रातर् आगच्छेत् सा हि खण्डिता ।

एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत् ॥198॥


यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां

संक्रान्त-स्तन-कुङ्कुमोज्ज्वल-मुरो मालां परिम्लापिताम् ।

घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला

चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥199॥


वाम-प्रखरा-लक्षणं यथा (UN 6.2-5)--


सौभाग्यादेर् इहाधिक्याद् अधिका साम्यतः समा ।

लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः ॥200॥

प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा ॥201॥

प्रगल्भ-वाक्या प्रखरा ख्याता दुर्लङ्घ्य-भाषिता ।

तद् ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥202॥


तत्र लघु-प्रखरा (UN 8.31) --


सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा ॥203॥


तत्र वामा (UN 8.32)--


मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना ।

अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥204॥


(UN 8.37)--

यूथे ऽत्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः ॥205॥


वाम-प्रखरोदाहरणं, यथा (UN 8.36)--


अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः

प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना ।

इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ

कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि ॥206॥


अस्या यूथो, यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.242)--


रत्नरेखा (-प्रभा) रति-कला सुभद्रा चन्द्र (भद्र-) रेखिका ।

सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥207॥


अस्या मन्त्रोद्धारो, यथा सम्मोहन-तन्त्रे--


लक्ष्मी लीला च ललिता ङे ततो वह्नि-नायिका ।

एषो ऽष्टार्णो महा-मन्त्रो ललितायास् तु राग-दः ॥208॥

मन्त्रो यथा--श्रीं लां ललितायै स्वाहा ।


अस्या ध्यानं, यथा तत्रैव--


गोरोचना-द्युति-विडम्बि-तनूं सुवेशीं

मयूर-पिञ्छ-वसनां शुभ-भूषणाढ्याम् ।

ताम्बूल-सेवन-रतां व्रज-राज-सूनोः

श्री-राधिका-प्रिय-सखीं ललितां स्मरामि ॥209॥


ईशान-दल आनन्द-नामकं कुञ्जम् अस्ति हि ।

मेघ-वर्णं श्री-विशाखा यत्रास्ते कृष्ण-वल्लभा ॥210॥

स्वाधीन-भर्तृका-भावम् आपन्ना हि हरौ सदा ।

वस्त्रालङ्कार-सेवाढ्या गौराङ्गी तारकाम्बरा ॥211॥


पक्षाहर्-युग्-युग्म-मास-संयुक्त-मनु-हायना (14-2-15) |

अस्या वयः पिता माता पावनो दक्षिणा क्रमात् ॥212॥

पतिर् यस्या बाहुकाख्यो ऽप्य् असौ गौर-रसे पुनः ।

राय-रामानन्दतया विख्याताभूत् कलौ युगे ॥213॥

इयं त्व् अधिक-मध्या हि गृहम् अस्यास् तु यावटे ॥214॥


स्वाधीन-भर्तृका-लक्षणम् (UN 5.91)--


स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका ।

सलिलारण्य-विक्रीडा-कुसुमावचयादि-कृत् ॥215॥


उदाहरणं यथा (UN 5.92)--


मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः

श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् ।

सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ

निरावाधां राधां रमयति चिरं केशि-दमनः ॥216॥

(UN 8.19)--

अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः ॥217॥


अधिक-मध्योदाहरणं यथा (UN 8.17)--


दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव

दामोदरे कुसुमम् अत्र मयावचेयम् ।

नाहं भ्रमाच् चतुरिके सखि सूचनीया

कृष्णः कदर्थयति माम् अधिकं यद् एषः ॥218॥


अस्या यूथो यथा (कृष्ण-गणोद्देश-दीपिका 1.243)--


मालती माधवी चन्द्र-रेखा चापि शुभानना ।

कुञ्जरी हरिणी चैव सुरभिश् चपलापि च ॥219॥


अस्या मन्त्रोद्धारो, यथा बृहद्-गौतमीये--


वाग्-भवः सौं ततो ङे ऽन्ता विशाखा वह्नि-जायिका ।

अष्टाक्षरो विशाखाया मन्त्रो ऽयं प्रेम-वृद्धि-दः ॥220॥


मन्त्रो यथा -ऐं सौं विशाखायै स्वाहा ।


अस्या ध्यानं, यथा तत्रैव--


सच्-चम्पकावलि-विडम्बि-तनुं सुशीलां

ताराम्बरां विविध-भूषण-शोभमानाम् ।

श्री-नन्दनन्दन-पुरो वसनादि-भूषा-*

दाने रतां सुकुतुकां च भजे विशाखाम् ॥221॥


चित्रं पूर्व-दले कुञ्जं पद्म-किञ्जल्क-नामकम् ।

श्री-चित्रा स्वामिनी तत्र वर्तते कृष्ण-वल्लभा ॥222॥

अभिसारिकात्वम् आपन्ना हरौ रति-समन्विता ।

लवङ्ग-माला-सेवाढ्या काश्मीर-वर्ण-संयुता ॥223॥

काच-तुल्याम्बरा चासौ सदा चित्र-गुणान्विता ।

अस्याश् चैव वयोमानं मनु-संख्या-दिनान्वितम् ॥224॥

ऋषि-मासाधिकं शक्र-हायनं चेति विश्रुतम् (14-7-14) ॥225||

चतुरो ऽस्याः पिता प्रोक्तो जनन्य् अस्याश् च चर्च्चिका ।

पतिः पीठरकश् चास्या असौ गौर-रसे पुनः ॥226॥

गोविन्दानन्दतां प्राप्ता चतुर्थ-युग-मध्यके ।

इयं त्व् अधिक-मृद्वी च गृहम् अस्यास् तु यावटे ॥227॥


अभिसारिका-लक्षणं यथा (UN 5.71-72)--


याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि ।

सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका ॥228॥

लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना ।

कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत् ॥229॥


उदाहरणं यथा तत्र (1) ज्योत्स्न्य्-अभिसारिकायाः (UN 5.74)--


इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां

सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते ।

त्वं चन्द्राञ्चित-चन्दनेन खचिता क्षौमेण चालङ्कृता

किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि ॥230॥


(2) तामस्य्-अभिसारिकायाः (ViM 4.22, UN 5.75)--


तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे

सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः ।

तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो

हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते ॥231॥


(UN 8.21)--

अधिका मृदवश् चात्र चित्रा मधुरिकादयः ॥232॥


अधिक-मृद्व्य्-उदाहरणं, यथा (UN 8.20)--


दरापि न दृग्-अर्पिता सखि शिखण्ड-चूडे मया

प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् ।

नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं

तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया ॥233॥


अस्या यूथो यथा (श्री-कृष्ण-गणोद्देश-दीपिका 1.245)--


रसालिका तिलकिनी शौरसेनी सुगन्धिका ।

वामनी वामनयना नागरी नागवल्लिका ॥234॥


अस्या मन्त्रोद्धारो, यथा स्कान्दे--


लक्ष्मीश् चित्रा चतुर्थ्यन्ता वह्नि-जाया षडक्षरः ।

मन्त्रो ऽयं चित्रिका-नाम्न्याः कृष्ण-सख्या उदीरितः ॥235॥

मन्त्रो यथा--श्रीं चित्रायै स्वाहा ।


अस्या ध्यानं, यथा तत्रैव--


काश्मीर-वर्णां सहितां विचित्र-*

गुणैः स्मिता-शोभि-मुखीं च चित्राम् ।

काचाम्बरां कृष्ण-पुरो लवङ्ग*-

माला-प्रदाने नितरां स्मरामि ॥236॥


आग्नेय-पत्रे पूर्णेन्दु-कुञ्ज-स्वर्णाभ-वर्णके ।

श्री-इन्दुलेखा वसत्य् अत्र हरिताल-समाङ्गिका ॥237॥

दाडिम्ब-कुसुमोद्भासि-वसना कृष्ण-वल्लभा ।

प्रोषित-भर्तृका-भावम् आपन्ना रति-युग्-घरौ ॥238॥

अमृताशन-सेवाढ्या यासौ नन्दात्मजस्य वै ।

वयोमानं भवेत् तस्याः सर्व-शास्त्रेषु सम्मतम् ॥239॥

सार्ध-दिग्-वासरैर् युक्ता द्वि-मास-मनु-हायना (14-2-10 1/2) |

असौ तु वाम-प्रखरा हरेश् चामर-सेविनी ॥240॥

गृहम् अस्यास् तु यावटे पिता सागर-संज्ञकः ॥241॥

अस्या माता भवेद् वेला पतिर् अस्यास् तु दुर्बलः ।

वसु-रामानन्दतया ख्याता गौर-रसे ह्य् असौ ॥242॥


प्रोषित-भर्तृका-लक्षणं यथा (UN 5.89)--


दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ।

प्रिय-संकीर्तनं दैन्यम् अस्यास् तानव-जागरौ ।

मालिन्यम् अनवस्थानं जाड्य-चिन्तादयो मताः ॥243॥


उदाहरणं यथा (UN 5.90)--


विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु*

र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् ।

दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ

विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम् ॥244॥


वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्री-कृष्ण-गणोद्देश-दीपिकायाम् (1.247)--


तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका ।

मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ॥245॥


अस्या मन्त्रोद्धारो यथा ईशान-संहितायाम्--


वाग्-भवश् चेन्दुलेखा च चतुर्थी वह्नि-जायिका ।

मन्त्रः स्याच् चेन्दुलेखाया अष्टार्णः समुदीरितः ॥246॥


मन्त्रो यथा--ऐम् इन्दुलेखायै स्वाहा ।


अस्या ध्यानं यथा तत्रैव--


हरिताल-समान-देह-कान्तिं

विकसद्-दारिम-पुष्प-शोभि-वस्त्राम् ।

अमृतं ददतीं मुकुन्द-वक्त्रे

भज आलीम् अहम् इन्दुलेखिकाख्याम् ॥247॥


दक्षिणे ऽस्मिन् दले काम-लता-नामास्ति कुञ्जकम् ।

अत्यन्त-सुखदं तप्त-जाम्बूनद-सम-प्रभम् ॥248॥

श्री-चम्पकलता तिष्ठ-त्यमुष्मिन् कृष्ण-वल्लभा ।

असौ वासक-सज्जात्वम् आपन्ना रति-युग्-घरौ ॥249॥

वाम-मध्या चम्पकाभा चातकाभ-शुभाम्बरा ।

तत्-सेवा रत्न-मालाया दानं चामर-चालनम् ॥250॥

सार्ध-त्रयोदश-दिन-मास-द्वय-समन्विताः ।

मनु-संख्या-हायनाश् च वयोमानं भवेत् पुनः (14-2-13 1/2) ॥251||

मातास्या वाटिका ख्याता पिता चाराम-संज्ञकः ।

अस्याश् च भर्ता चण्डाख्यस् तथा गौर-रसे ह्य् असौ ।

शिवानन्दतया ख्यातिम् आगता हि कलौ युगे ॥252॥


वासक-सज्जा-लक्षणं यथा (UN 5.76-77)--


स्ववासक-वशात् कान्ते समेष्यति निजं वपुः ।

सज्जी-करोति गेहं च या सा वासक-सज्जिका ॥253॥

चेष्टास्याः स्मर-संक्रीडा-सङ्कल्प-वर्त्म-वीक्षणम् ।

सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः ॥254॥


उदाहरणं यथा (UN 5.78)--


रति-क्रीडा-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं

वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी ।

मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं

समृद्ध्यन्ति राधा मदन-मद-माद्यन् मतिर् अभूत् ॥255॥


वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्ण-गणोद्देशे 1.244)--


कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना ।

चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ॥256॥


अस्या मन्त्रोद्धारो यथा गारुडे--


आदौ च चम्पकलता ङे ऽन्ता वैश्वानर-प्रिया ।

मन्त्रो ऽयं चम्पकलता-प्रेमदो वसु-वर्णकः ॥257॥


मन्त्रो यथा--चम्पकलतायै स्वाहा ।


अस्या ध्यानं यथा तत्रैव--


चम्पकावलि-समान-कान्तिकां

चातकाभ-वसनां सुभूषणाम् ।

रत्न-माल्य-युत-चामरोद्यतां

चारु-चम्पकलतां सदा भजे ॥258॥


रक्षोदले श्याम-वर्णे कुञ्जे श्री-रङ्गदेविका ।

सुखदाख्ये निवसति नित्यं श्री-हरि-वल्लभा ॥259॥

पद्म-किञ्जल्क-वर्णाभा जबा-पुष्प-निभाम्बरा ।

उत्कण्ठिता-भाव-युक्ता श्री-कृष्णे रति-भाक् सदा ॥260॥

असौ चन्दन-सेवाढ्या वाम-मध्या भवेत् पुनः ।

गृहम् अस्या यावटे तु वयोमानं भवेत् पुनः ॥261॥

सार्ध-वेद-दिनैर् युक्तं द्वि-मासं मनु-हायनम् (14-2-4 1/2) |

माता श्री-करुणा प्रोक्ता पिता श्री-रङ्गसागरः ॥262॥

पतिर् वक्रेक्षणः प्रोक्तो ह्य् असौ गौर-रसे पुनः ।

गोविन्दानन्द-घोषाख्याम् आपन्ना हि कलौ युगे ॥263॥


उत्कण्ठिता-लक्षणं यथा (UN 5.79-80)--


अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ।

विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥264॥

अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् ।

अरतिर् वाष्प-मोक्षण् च स्वावस्था-कथनादयः ॥265॥


उदाहरणं यथा (UN 5.81)--


सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं

समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः ।

अहह बहुलाष्टम्यां प्राची-मुखे ऽप्य् उदिते विधौ

विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः ॥266॥


वाम-मध्या-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.248)


कलकण्ठी शशिकला कमला प्रेम-मञ्जरी ।

माधवी मधुरा काम-लता कन्दर्प-सुन्दरी ॥267॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


लक्ष्मीर् अग्नि-रङ्गदेवी ङे ऽन्ता वह्नि-प्रिया ततः ।

रङ्गदेव्यास् तु मन्त्रो ऽयम् अष्टार्णो राग-भक्ति-दः ॥268॥


मन्त्रो यथा--श्रीं रां रङ्गदेव्यै स्वाहा ।


अस्या ध्यानं च तत्रैव--


राजीव-किञ्जल्क-समान-वर्णां

जबा-प्रसूनोपम-वासस्-आढ्याम् ।

श्रीखण्ड-सेवा-सहितां व्रजेन्द्र-

सूनोर् भजे रास-ग-रङ्गदेवीम् ॥269॥


कुञ्जो ऽस्ति पश्चिमे दले ऽरुण-वर्णः सुशोभनः ।

तुङ्गविद्यानन्ददो नाम्नेति विख्यातिम् आगतः ॥270॥

नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका ।

विप्रलब्धात्वम् आपन्ना श्री-कृष्णे रति-युक् सदा ॥271॥

चन्द्र-चन्दन-भूयिष्ठ-कुङ्कुम-द्युति-शालिनी ।

पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता ॥272॥

मेधायां पौष्कराजाता पतिर् अस्यास् तु बालिशः ।

नृत्य-गीतादि-सेवाढ्या गृहम् अस्यास् तु यावटे ॥273॥

द्वाविंशति-दिनैर् युक्ता द्वि-मास-मनु-हायनाः (14-2-22) ॥274||

अस्या वयः-प्रमाणं स्याद् असौ गौर-रसे पुनः ।

वक्रेश्वर इति ख्यातिम् आपन्ना हि कलौ युगे ॥275॥


विप्रलब्धा-लक्षणं यथा (UN 5.83-84)--


कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे ।

व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।

निर्वेद-चिन्ता-खेदाश्रु-मूर्छा-निःश्वसितादि-भाक् ॥276॥


उदाहरणं यथा--


विन्दति स्म दिवम् इन्दुर् इन्दिरा-*

नायकेन सखि वञ्छिता वयम् ।

कुर्महे किम् इह शाधि सादरं

द्राग् इति क्लममगान् मृगेक्षणा ॥277॥


दक्षिणा-लक्षणं यथा (UN 8.38, 42)--


असहा मान-निर्बन्धे नायके युक्त-वादिनी ।

सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता ॥278॥

तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत् ॥279॥


उदाहरणं यथा (श्री-गीत-गोविन्दे 9.10)--


स्निग्धे यत् परुषासि यत् प्रणमति स्तब्धासि यद् रागिणि

द्वेषं यासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।

तद् युक्तं विपरीत-कारिणि! तव श्रीखण्ड-चर्चा विषं

शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः ॥280॥


अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.246)--


मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा ।

तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा ॥281॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


लक्ष्मी-पूर्वा तुङ्गविद्या चतुर्थी हुत-भुक्-प्रिया ।

मन्त्रो ऽयं तुङ्गविद्याया वसु-वर्णः समीरितः ॥282॥


मन्त्रो यथा--श्रीं तुङ्गविद्यायै स्वाहा ।


अस्या ध्यानं, यथा तत्रैव--


चन्द्राढ्यैर् अपि चन्दनैः सुललितां श्री-कुङ्कुमाभ-द्युतिं

सद्-रत्नान्वित-भूषणाञ्चित-तनुं शोणाम्बरोल्लासिताम् ।

सद्-गीतावलि-संयुतां बहु-गुणां डम्फस्य शब्देन वै

नृत्यन्तीं पुरतो हरे रसवतीं श्री-तुङ्गविद्यां भजे ॥283॥


वायव्य-दलके कुञ्जम् आस्ते हरित-वर्णकम् ।

वसन्त-सुखदम् अत्र सुदेवी वर्तते सदा ॥284॥

कलहान्तरिता-भावम् आपन्ना रति-युग्-घरौ ।

पद्म-किञ्जल्क-रुचिरा जबा-पुष्प-निभाम्बरा ॥285॥

असौ च जल-सेवाढ्या वामा प्रखरिका मता ।

वेद-वासर-संयुक्त-द्वि-मास-मनु-हायना (14-2-4) ॥286॥

अस्या वयः-परिमाणं यावटे तु निकेतनम् ।

मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ॥287॥

भ्रात्रा वक्रेक्षणस्येयम् परिणीता कनीयसा ।

श्री-वासुदेव-घोषाख्याम् आप्ता गौर-रसे त्व् असौ ॥288॥


कलहान्तरिता-लक्षणं यथा (UN 5.87)--


या सखीनां पुरः पाद-पतितं वल्लभं रुषा ।

निरस्य पश्चात् तपति कलहान्तरिता हि सा ।

अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः ॥289॥


उदाहरणं यथा (UN 5.88)--


स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा

प्रिय-वाचस् तस्य श्रुति-परिसरान्ते ऽपि न कृताः ।

नमन्न् एष क्षौनी-विलुठित-शिखं प्रैक्षि न मया

मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव ॥290॥


वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे 1.249)-


कावेरी चारुकवरी सुकेशी मञ्जुकेशिका ।

हारहिरा हारकण्ठी हारवल्ली मनोहरा ॥291॥


अस्या मन्त्रोद्धारो यथा रुद्र-यामले--


द्वे वाग्-भवे रमा ङे ऽन्ता सुदेवी दहन-प्रिया ।

उक्तः सुदेव्या मन्त्रो ऽयम् अष्टार्णः प्रेम-भक्ति-दः ॥292॥


मन्त्रो यथा--ऐं सौं श्रीं सुदेव्यै स्वाहा ।


अस्या ध्यानं यथा तत्रैव--


अम्भोज-केशर-समान-रुचिं सुशीलां

रक्ताम्बरां रुचिर-हास-विराजि-वक्त्राम् ।

श्री-नन्दनन्दन-पुरो जल-सेवनाढ्यां

सद्-भूषणावलि-युतां च भजे सुदेवीम् ॥293॥


कुञ्जो ऽस्ति रूपोल्लासाख्यो ललिता-कुञ्जकोत्तरे ।

सदा तिष्ठति तत्रैव सुशोभा रूप-मञ्जरी ॥294॥

प्रिय-नर्म-सखी-मुख्या सुन्दरी रूप-मञ्जरी ।

गोरोचना-समाङ्ग-श्रीः केकि-पत्रांशुक-प्रिया ॥295॥

सार्ध-त्रिदश-वर्षासौ (13-6) वाम-मध्यात्वम् आश्रिता ।

रङ्गण-मालिका चेति प्रवदन्ति मनीषिणः ॥296॥

इयं लवङ्ग-मञ्जर्या एकेनाह्ना कनीयसी ।

कलौ गौर-रसे रूप-गोस्वामित्वं समागता ॥297॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


श्री-बीजेन समायुक्ता ङे ऽन्ता वै रूप-मञ्जरी ।

अयम् अष्टाक्षरो रूप-मञ्जर्या मन्त्र ईरितः ॥298॥


मन्त्रो यथा--श्रीं रूप-मञ्जर्यै स्वाहा ।


अस्या ध्यानं यथा तत्रैव--


गोरोचना-निन्दि-निजाङ्ग-कान्तिं

मायूर-पिञ्छाभ-सुचीन-वस्त्राम् ।

श्री-राधिका-पाद-सरोज-दासीं

रूपाख्यकां मञ्जरिकां भजे ऽहम् ॥299॥


रत्यम्बुजाख्यः कुञ्जो ऽस्ति इन्दुलेखा-कुञ्ज-दक्षिणे ।

तत्रैव तिष्ठति सदा सुरूपा रति-मञ्जरी ॥300॥

तारावली-दुकूलेयं तडित्-तुल्य-तनु-च्छविः ।

दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति याम् ॥301॥

अस्या वयो द्वि-मासाढ्य-हायनास् तु त्रयोदश (13-2) |

इयं श्री-रघुनाथाख्यां प्राप्ता गौर-रसे कलौ ॥302॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


नाद-बिन्दु-युतो वह्निर् मुख-वृत्त-समन्वितः ।

स्वाहान्ता मञ्जरी ङे ऽन्ता रति-मञ्जरिका-मनुः ॥303॥


मन्त्रो यथा--रां रति-मञ्जर्यै स्वाहा


अस्या ध्यानं यथा तत्रैव--


तारालिवासो-युगलं वसानां

तडित्-समान-स्वतनु-च्छविं च ।

श्री-राधिकाया निकटे वसन्तीं

भजे सुरूपां रति-मञ्जरीं ताम् ॥304॥


कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते ।

लवङ्ग-सुखदो नाम्ना सुदृशां सुमनोहरः ॥305॥

लवङ्ग-मञ्जरी तत्र मुदा तिष्ठति सर्वदा ।

सा तु रूपाख्य-मञ्जर्या एकेनाह्ना वरीयसी ॥306॥

उद्यद्-विद्युत्-समान-श्रीस् तारावली-पटावृता ।

श्री-कृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ॥307॥

वय एक-दिनं सार्ध-हायनास् तु त्रयोदश (13-6-1) |

श्री-सनातन-नामासौ ख्याता गौर-रसे कलौ ॥308॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


श्री-लीलाभ्यां समायुक्ता

ङे ऽन्ता लवङ्ग-मञ्जरी ।

स्वाहा लवङ्ग-मञ्जर्या

मन्त्रो ऽयं दश-वर्णकः ॥309॥


मन्त्रो यथा--श्रीं लां लवङ्ग-मञ्जर्यै स्वाहा


अस्या ध्यानं यथा तत्रैव--


चपला-द्युति-निन्दि-कान्तिकां

शुभ-तारावलि-शोभिताम्बराम् ।

व्रज-राज-सुत-प्रमोदिनीं

प्रभजे तां च लवङ्ग-मञ्जरीम् ॥310॥


रसानन्द-प्रदो नाम्ना चित्रा-कुञ्जस्य पश्चिमे ।

कुञ्जो ऽस्ति तत्र वसति सर्वदा रस-मञ्जरी ॥311॥

श्री-रूप-मञ्जरी-सम्यग्-जिवातु सा प्रकीर्तिता ।

हंस-पक्ष-दुकूलेयं फुल्ल-चम्पक-कान्ति-भाक् ॥312॥

लवङ्ग-मञ्जरी-तुल्या प्रायेण गुण-सम्पदा ।

अतीव प्रियतां प्राप्ता श्री-रूप-मञ्जरी-श्रिता ॥313॥

सन्धान-चतुरा सेयं दौत्ये कौशलम् आगता ।

त्रयोदश-शरद्-युक्ता (13) दक्षिणा मृद्विका मता ॥314॥

सा कलौ रघुनाथाख्या-युक्त-भट्टत्वम् आगता ॥315॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


मुख-वृत्त-युतो वह्नि-नाद-बिन्दु-समन्वितः ।

स्वाहान्त-सम्प्रदानान्तो मन्त्रो वै रस-मञ्जरी ॥316॥


मन्त्रो यथा--रां रस-मञ्जर्यै स्वाहा ।


अस्या ध्यानं यथा तत्रैव--


हंस-पक्ष-रुचिरेण वाससा

संयुतां विकच-चम्पक-द्युतिम् ।

चारु-रूप-गुण-सम्पदान्वितां

सर्वदापि रस-मञ्जरीं भजे ॥317॥


ऐशान्ये चम्पकलता-कुञ्जात् कुञ्जो ऽस्ति शोभनः ।

गुणानन्द-प्रदो नाम्ना तत्रास्ते गुण-मञ्जरी ॥318॥

रूप-मञ्जरिका-सौख्याभिलाषा सा प्रकीर्तिता ।

जबा-राजि-दुकूलेयं तडित्-प्रकर-कान्ति-भाक् ॥319॥

कनिष्ठेयं भवेत् तस्यास् तुलस्यास् तु त्रिभिर् दिनैः ।

श्री-कृष्णामोद-दाक्षिण्यम् आश्रिता प्रखरोदिता ॥320॥

वयो ऽस्या एक-मासाढ्या हायनास् तु त्रयोदश ।

सप्त-विंशतिभिर् युक्तं दिनैश् च समुदीरितम् (13-1-27) ॥321||

गोपाल-भट्ट-नामासौ ख्याता गौर-रसे कलौ ॥322॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


गणेशो मुख-वृत्ताढ्यो नाद-बिन्दु-समन्वितः ।

ङे ऽन्ता वह्नि-प्रियान्ता च मन्त्रो वै गुण-मञ्जरी ॥323॥


मन्त्रो यथा--गां गुण-मञ्जर्यै स्वाहा


अस्या ध्यानं यथा तत्रैव--


जबा-निभ-दुकूलाढ्यां तडिद्-आलि-तनु-च्छविम् ।

कृष्णामोद-कृतापेक्षां भजे ऽहं गुण-मञ्जरीम् ॥324॥

लीलानन्द-प्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे ।

तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥325॥

रूप-मञ्जरिका-सख्य-प्राया सा गुण-सम्पदा ।

जबा-राजि-दुकूलेयं तप्त-हेम-तनु-च्छविः ॥326॥

लीला-मञ्जरी नामास्या वाम-मध्यात्वम् आश्रिता ।

वयः-सप्ताह-युक्तासौ सार्ध-त्रिदश-हायना (13-6-7) ॥327॥

कलौ गौर-रसे लोक-नाथ-गोस्वामितां गता ॥328॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


लक्ष्मी-युक्ता मञ्जुलाली मञ्जरी वह्नि-जायिका ।

चतुर्थ्यन्ता भवेन् मन्त्रो दशार्णः खलु कथ्यते ॥329॥


मन्त्रो यथा--श्रीं मञ्जुलाली-मञ्जर्यै स्वाहा


अस्या ध्यानं यथा तत्रैव--


प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां

शोणाम्बरां चारु-सुभूषणाढ्याम् ।

श्री-राधिका-पाद-सरोज-दासीं

तां मञ्जुलालीं नियतं भजामि ॥330॥


वैशाख-कुञ्जाद् आग्नेये कुञ्जो ऽस्ति सुमनोहरः

विलासानन्ददो नाम्ना-त्रास्ते विलास-मञ्जरी ॥331॥

विलास-मञ्जरी रूप-मञ्जरी-सख्यम् आश्रिता ।

स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्ण-केतकीम् ॥332॥

चञ्चरीक-दुकूलेयं वामा मृद्वीत्वम् आश्रिता

कनिष्ठा रस-मञ्जर्याश् चतुर्भिर् दिवसैर् इयम् (12-11-26) ॥333||

जीव-गोस्वामितां प्राप्ता कलौ गौर-रसे त्व् असौ ॥334॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--

श्रिया प्रचेतसा चैव नाद-बिन्द्व् आस्य-वृत्त-गा ।

विलास-मञ्जरी ङे ऽन्ता स्वाहान्तो मनुर् ईरितः ॥335॥


मन्त्रो यथा--श्रीं वां विलास-मञ्जर्यै स्वाहा


अस्या ध्यानं यथा तत्रैव--

स्वर्ण-केतक-विनिन्दि-कायकां

निन्दित-भ्रमर-कान्तिकाम्बराम् ।

कृष्ण-पाद-कमलोपसेवनीम्

अर्चयामि सुविलास-मञ्जरीम् ॥336॥


नैरृते श्री-रङ्गदेवी-कुञ्जात् कुञ्जो ऽस्ति पश्चिमः ।

कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरी-मञ्जरी ॥337॥

काच-तुल्याम्बरा चासौ शुद्ध-हेमाङ्ग-कान्ति-भाक् ।

वयस् त्रिदश-वर्षासौ वामा मृद्वीत्वम् आश्रिता ॥338॥

श्री-कृष्ण-कविराजाख्यां प्राप्ता गौर-रसे कलौ ॥339॥


अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे--


श्री-बीजेन समायुक्ता ङे ऽन्ता कौस्तूरी-मञ्जरी ।

स्वाहान्त इति वै प्रोक्तो नवार्ण-मन्त्र उच्यते ॥340॥


मन्त्रो यथा --श्रीं कस्तूरी-मञ्जर्यै स्वाहा ।


अस्या ध्यानं यथा तत्रैव--


विशुद्ध-हेमाब्ज-कलेवराभां

काच-द्युति-चारु-मनोज्ञ-चेलाम् ।

श्री-राधिकाया निकटे वसन्तीं

भजाम्य् अहं कौस्तूरी-मञ्जरिकाम् ॥341॥


अथ वृन्दावनाधीशौ पद्म-केशर-मध्य-गौ ।

कोटि-कन्दर्प-लावण्यौ ध्यायेत् प्रिय-सखी-वृतौ ॥342॥

उक्त-वेश-वयो-रूप-संयुतौ सुमनोहरौ ।

संस्मरेत् सिद्ध-देहेन साधकः साधनैर् युतः ॥343॥


तत्रादौ मञ्जरी-रूपान् गुर्वादीन् तु स्वीयान् स्वीयान् प्रणाल्य्-अनुसारेण संस्मरेत् श्री-गुरु-परम-गुरु-क्रमेणेति ततः श्री-राधिकां ध्यायेत् । ततः श्री-नन्दनन्दनम् ।


अथ युगल-मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्--


गोपीजन-वल्लभेति चरणान् इति च क्रमात् ।

शरणं च प्रपद्ये च तत एतत् पद-द्वयम् ॥344॥

पद-त्रयात्मको मन्त्रः षोडशार्ण उदाहृतः ।

नमो गोपीजनेत्य् उक्त्वा वल्लभाभ्यां वदेत् ततः ।

पद-द्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥345॥


मन्त्रो यथा--गां गोपीजन-वल्लभ-चरणान् शरणं प्रपद्ये,

नमो गोपीजन-वल्लभाभ्याम् ।


अस्य ध्यानं यथा तत्रैव--


अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम ।

पीताम्बरं घन-श्यामं द्वि-भुजं वन-मालिनम् ॥346॥

बर्हि-बर्ह-कृतापीशं शशि-कोटि-निभाननम् ।

घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥347॥

अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना ।

विचित्र-तिलकं भाले विभृतं मण्डलाकृतिम् ॥348॥

तरुणादित्य-सङ्काश-कुण्डलाभ्यां विराजितम् ।

घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥349॥

प्रिया-मुखे कृतापाङ्ग-लीलया चोन्नत-भ्रुवम् ।

अग्र-भाग-लसन्-मुक्ता-स्फुरद्-उच्च-सुनासिकम् ॥350॥

दशन-ज्योत्स्नया राजत्-पक्व-बिम्ब-फलाधरम् ।

केयूराङ्गद-सद्-रत्न-मुद्रिकादि-लसत्-करम् ॥351॥

विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे ।

काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥352॥

रति-केलि-रसावेश-चपलं चपलेक्षणम् ।

हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥353॥

इत्थं कल्प-तरोर्-मूले रत्न-सिंहासनोपरि ।

वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥354॥

वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः ।

सुचीन-नील-वसनां द्रुत-हेम-सम-प्रभाम् ॥355॥

पटाञ्चलेनावृताङ्गां स-स्मितानन-पङ्कजाम् ।

कान्त-वक्त्रे न्यस्त-नृत्यच्-चकोरीं चञ्चलेक्षणाम् ॥356॥

अङ्गुष्ठ-तर्ज्जनीभ्यां च निज-प्रिय-मुखाम्बुजे ।

अर्पयन्तीं नाग-वल्लीं पूग-चूर्ण-समन्विताम् ॥357॥

मुक्ताहार-स्फुरच्-चारु-पीनोन्नत-पयोधराम् ।

क्षीण-मध्यां पृथु-श्रोणिं किङ्किणी-जाल-मण्डिताम् ॥358॥

रत्न-ताडङ्क-मञ्जीर-रत्न-पादाङ्गुलीयकाम् ।

लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ॥359॥

आनन्द-रस-सम्मग्नां प्रसन्नां नव-यौवनम् ।

सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः ।

तत्-सेवन-परा भाव्याश् चामर-व्यजनादिभिः ॥360॥


अथ च--

दीव्यद्-वृन्दारण्य-कल्प-द्रुमाधः-

श्रीमद्-रत्नागार-सिंहासन-स्थौ ।

श्रीमद्-राधा-श्रील-गोविन्द-देवौ

प्रेष्ठालीभिः सेव्यमानौ स्मरामि ॥361॥


smared एवं क्रमेणैव सिद्ध-देहेन साधकः ।

स-साधनेन पद्मस्य व्रजेशौ केशर-स्थितौ ॥362॥


II.


श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः


एवं पद्मोपरि ध्यात्वा राधा-कृष्णौ ततस् तयोः ।

अष्ट-कालोचितां सेवां विदध्यात् सिद्ध-देहतः ।

गुरु-वर्गाज्ञया तत्र पूजयेद् राधिका-हरी ॥1॥

बाह्य-पूजां ततः कृत्वा पाद्यम् अर्घ्यं क्रमेण च ।

विधि-पूर्वक-शुश्रूषा-नन्तरं साधकः क्रमात् ।

द्वात्रिंशद्-अक्षर-मुखान्ज् अपेन् मन्त्रान् अतन्द्रितः ॥2॥

महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अन्तरम् ।

ततः श्री-राधिका-मन्त्रं गायत्रीं कामिकीं ततः ॥3॥

ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् ।

ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् ।

ततो ऽष्ट-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥4॥

अष्ट-कालीय-सूत्रम् आह, यथा--

निशान्तः प्रातः पूर्वाह्नो मध्याह्नश् चापराह्नकः ।

सायं प्रदोषो रात्रिश् च काला अष्टौ यथा-क्रमम् ॥5॥

मध्याह्नो यामिनी चोभौ षण्-मुहूर्त-मितौ स्मृतौ ।

त्रि-मुहूर्त-मिता ज्ञेया निशान्त-प्रमुखाः परे ॥6॥

तेषु सिद्ध-देहेन सेवनं यथा सनत्-कुमार-संहितायाम्,

श्री-नारद उवाच—

भगवन् सर्वम् आख्यातं यद् यत् पृष्ठं त्वया गुरो ।

अधुना श्रोतुम् इच्छामि राग-मार्गम् अनुत्तमम् ॥7॥

श्री-सदाशिव उवाच--

साधु पृष्ठं त्वया विप्र सर्व-लोक-हितैषिणा ।

रहस्यम् अपि वक्ष्यामि तन् मे निगदितं शृणु ॥8॥

परकीयाभिमानिन्यस् तथास्य च प्रिया जनाः ।

प्रचुरेणैव भावेन रमयन्ति निज-प्रियम् ॥9॥

आत्मानं चिन्तयेत् तत्र तासां मध्ये मनोरमाम् ।

रूप-यौवन-सम्पन्नां किशोरीं प्रमदाकृतिम् ॥10॥

नाना-शिल्प-कलाभिज्ञां कृष्ण-भोगानुरूपिणीम् ।

प्रार्थिताम् अपि कृष्णेन ततो भोग-पराङ्-मुखीम् ॥11॥

राधिकानुचरीं नित्यं तत्-सेवन-परायणाम् ।

कृष्णाद् अप्य् अधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥12॥

प्रीत्यानुदिवसं यत्नात् तयोः सङ्गम-कारिणीम् ।

तत्-सेवन-सुखास्वाद-भरेणातिसुनिर्वृताम् ॥13॥

इत्य् आत्मानं विचिन्त्यैव तत्र सेवां समाचरेत् ।

ब्राह्म-मुहूर्तम् आरभ्य यावत् सान्ता महा-निशा ॥14॥

श्री-नारद उवाच--

हरेर् अत्र गतां लीलां श्रोतुम् इच्छामि तत्त्वतः ।

लीलाम् अजानतां सेव्यो मनसा तु कथं हरिः ॥15॥

श्री-सदाशिव उवाच--

नाहं जानामि तां लीलां हरेर् नारद तत्त्वतः ।

वृन्दा-देवीं समागच्छ सा ते लीलां प्रवक्ष्यति ॥16॥

अविदूरे इतः स्थानात् केशी-तीर्थ-समीपतः ।

सखीभिः संवृता सास्ते गोविन्द-परिचारिका ॥17॥

श्री-सनत्-कुमार उवाच--

इत्य् उक्तस् तं परिक्रम्य गुरुं नत्वा पुनः पुनः ।

वृन्दा-स्थानं जगामासौ नारदो मुनि-सत्तमः ॥18॥

वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः ।

उवाच तं मुनि-श्रेष्ठं कथम् अत्रागतिस् तव ॥19॥

श्री-नारद उवाच--

त्वत्तो वेदितुम् इच्छामि नैत्यिकं चरितं हरेः ।

तद् आदितो मम ब्रुहि यदि योग्यो ऽस्मि शोभने ॥20॥

श्री-वृन्दा-देव्य् उवाच--

रहस्यं त्वां प्रवक्ष्यामि कृष्ण-भक्तो ऽसि नारद ।

न प्रकाश्यं त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥21॥

अथ निशान्त-सेवा--

मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते ।

कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥22॥

निद्रितौ तिष्ठतस् तल्पे निविडालिङ्गितौ मिथः ।

मद्-आज्ञा-कारिभिः पश्चात् पक्षिभिर् बोधिताव् अपि ॥23॥

गाढालिङ्गन-निर्भेदम् आप्तौ तद्-भङ्ग-कातरौ ।

न मनस् कुरुतस् तल्पात् समुत्थातुं मनाग् अपि ॥24॥

ततश् च शारिका-संघैः शुकाद्यैर् अपि तौ मुहुः ।

बोधितौ विविधैः पद्यैः स्व-तल्पाद् उदतिष्ठताम् ॥25॥

उपविष्टौ ततो दृष्ट्वा सख्यस् तल्पे मुदान्वितौ ।

प्रविश्य चक्रिरे सेवां तत्-कालस्योचितां तयोः ॥26॥

पुनश् च शारिका-वाक्यैर् उत्थाय तौ स्व-तल्पतः ।

गच्छतः स्व-स्व-भवनं भीत्य्-उत्कण्ठाकुलौ मिथः ॥27॥

इति निशान्त-सेवा

अथ प्रातः-सेवा--

प्रातश् च बोधितो मात्रा तल्पाद् उत्थाय सत्वरम् ।

कृत्वा कृष्णो दन्त-काष्ठं बलदेव-समन्वितः ॥28॥

मात्रानुमोदितो याति गोशालां दोहनोत्सुकः ।

राधापि बोधिता वृद्ध-वयस्याभिः स्व-तल्पतः ॥29॥

उत्थाय दन्त-काष्ठादि कृत्वाभ्यङ्ग समाचरेत् ।

स्नान-वेदीं ततो गत्वा स्नापिता ललितादिभिः ॥30॥

भूषा-गृहं व्रजेत् तत्र वयस्या भूषयन्त्य् अपि ।

भूषणैर् विविधैर् दिव्यैर् गन्ध-माल्यानुलेपनैः ॥31॥

ततश् च स्व-जनैस् तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः ।

पक्तुम् आहूयते तूर्णं स-सखी सा यशोदया ॥32॥

श्री-नारद उवाच--

कथम् आहूयते देवि पाकार्थं सा यशोदया ।

सतीषु पाक-कर्त्रीषु रोहिणी-प्रमुखाष्व् अपि ॥33॥

श्री-वृन्दोवाच--

दुर्वाससा स्वयं दत्तो वरस् तस्यै महर्षिणा ।

इति कात्यायनी-वक्त्राच् छ्रुतम् आसीन् मया पुरा ॥34॥

त्वया यत् पच्यते देवि तद्-अन्नं मद्-अनुग्रहात् ।

मिष्टं स्वाद्व्-अमृत-स्पर्द्धि भोक्तुर् आयुष्करं तथा ॥35॥

इत्य् आह्वयति तां नित्यं यशोदा पुत्र-वत्सला ।

आयुष्मान् मे भवेत् पुत्रः स्वादु-लोभात् तथा सती ॥36॥

श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् ।

स-सखी-प्रकरा तत्र गत्वा पाकं करोति च ॥37॥

कृष्णो ऽपि दुग्ध्वा गाः काश्चिद् दोहयित्वा जनैः पराः ।

आगच्छति पितुर् वाक्यात् स्व-गृहं सखिभिर् वृतः ॥38॥

अभ्यङ्ग-मर्दनं कृत्वा दासैः संस्नापितो मुदा ।

धौत-वस्त्र-धरः स्रग्वी चन्दनाक्त-कलेवरः ॥39॥

द्वि-फाल-बद्ध-केशैश् च ग्रीवा-भालोपरि स्फुरन् ।

चन्द्राकार-स्फुरद्-भाल-तिलकालक-रञ्जितः ॥40॥

कङ्कणाङ्गद-केयूर-रत्न-मुद्रालसत्-करः ।

मुक्ताहार-स्फुरद्-वक्षा मकराकृति-कुण्डलः ॥41॥

मुहुर् आकारितो मात्रा प्रविशेद् भोजनालये ।

अवलम्ब्य करं मातुर् बलदेवम् अनुव्रतः ॥42॥

भुक्त्वा च विविधान्नानि मात्रा च सखिभिर् वृतः ।

हासयन् विविधैर् वाक्यैः सखींस् तैर् हासितः स्वयम् ॥43॥

इत्थं भुक्त्वा तथाचम्य दिव्य-खट्टोपरि क्षणात् ।

विश्रमेत् सेवकैर् दत्तं ताम्बूलं विभजन्न् अदन् ॥44॥

राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत ।

ललितादि-सखी-वृता भुङ्क्ते ऽन्नं लज्जयान्विता ॥45॥

इति प्रातः-सेवा


अथ पूर्वाह्न-सेवा--

गोप-वेश-धरः कृष्णो धेनु-वृन्द-पुरः-सरः ।

व्रज-वासि-जनैः प्रीत्या सर्वैर् अनुगतः पथि ॥46॥

पितरं मातरं नत्वा नेत्रान्तेन प्रिया-गणान् ।

यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत् ॥47॥

वनं प्रविश्य सखिभिः क्रीडित्वा च क्षणं ततः ।

वञ्चयित्वा च तान् सर्वान् द्वि-त्रैः प्रिय-सखैर् युतः ॥48॥

सङ्केतकं व्रजेद् धर्षात् प्रिया-सन्दर्शनोत्सुकः ।

सापि कृष्णे वनं याते दृष्ट्वा तं गृहम् आगता ॥49॥

सूर्यादि-पूजा-व्याजेन कुसुमाद्य्-आहृति-च्छलात् ।

वञ्चयित्वा गुरून् याति प्रिय-सङ्गेच्छया वनं ॥50॥

इति पूर्वाह्न-सेवा

अथ मध्याह्न-सेवा--

इत्थं तौ बहु-यत्नेन मिलित्वा स्व-गणैर् वृतौ ।

विहारैर् विविधैस् तत्र वने विक्रीडतो मुदा ॥51॥

स्यन्दोलिका-समारूढौ सखीभिर् दोलितौ क्वचित् ।

क्वचिद् वेणुं कर-स्रस्तं प्रियया चोरितं हरिः ॥52॥

अन्वेषयन्न् उपालब्धो विप्रलब्धः प्रिया-गणैः ।

हासितो बहुधा ताभिर् हृत-स्व इव तिष्ठति ॥53॥

वसन्त-ऋतुना जुष्टं वन-खण्डं क्वचिन् मुदा ।

प्रविश्य चन्दनाम्भोभिः कुङ्कुमादि-जलैर् अपि ॥54॥

विषिञ्चतो यन्त्र-मुक्तैस् तत्-पङ्केनापि तौ मिथः ।

सख्यो ऽप्य् एवं विषिञ्चन्ति ताश् च तौ सिञ्चतः पुनः ॥55॥

तथान्यर्तुसु जुष्टासु क्रीडतो वन-राजिषु ।

तत्-तत्-कालोचितैर् नाना-विहारैः स-गणौ द्विज ॥56॥

श्रान्तौ क्वचिद् वृक्ष-मूलम् आसाद्य मुनि-सत्तम ।

उपविश्यासने दिव्ये मधु-पानं प्रचक्रतुः ॥57॥

ततो मधु-मदोन्मत्तौ निद्रया मीलितेक्षणौ ।

मिथः पाणिं समालम्ब्य काम-बाण-वशङ्गतौ ॥58॥

रिरंसु विशतः कुञ्जं स्खलत्-पादाब्जकौ पथि ।

ततो विक्रीडतस् तत्र करिणी-यूथपौ यथा ॥59॥

सख्यो ऽपि मधुभिर् मत्ता निद्रया पिहितेक्षणाः ।

अभितः कुञ्ज-पुञ्जेषु सार्वा एव विलिल्यिरे ॥60॥

पृथग् एकेन वपुषा कृष्णो ऽपि युगपद् विभुः ।

सर्वासां सन्निधिं गच्छेत् प्रियाणां परितो मुहुः ॥61॥

रमयित्वा च ताः सर्वाः करिणी-गजराड् इव ।

प्रियया च तथा ताभिः सरोवरम् अथाव्रजेत् ॥62॥

श्री-नारद उवाच--

वृन्दे श्री-नन्द-पुत्रस्य माधुर्य-क्रीडने कथम् ।

ऐश्वर्यस्य प्रकाशो ऽभूद् इति मे छिन्धि संशयम् ॥63॥

श्री-वृन्दोवाच--

मुने माधुर्य-मय्य् अस्ति लीला-शक्तिर् हरेर् दृशा ।

तया पृथक्-कृतः क्रीडेद् गोपिकाभिः समं हरिः ॥64॥

राधया सह रूपेण निजेन रमते स्वयम् ।

इति माधुर्य-लीलायाः शक्तिर् नेशताया हरेः ॥65॥

जल-सेकैर् मिथस् तत्र क्रीडित्वा स-गणौ ततः ।

वासः-स्रक्-चन्दनैर् दिव्य-भूषणैर् अपि भूषितौ ॥66॥

तत्रैव सरसस् तीरे दिव्य-रत्न-मये गृहे ।

अश्नीतः फल-मूलानि कल्पितानि मयैव हि ॥67॥

हरिस् तु प्रथमं भुक्त्वा कान्तया परिवेशितम् ।

द्वि-त्राभिः सेवितो गच्छेच् छय्यां पुष्प-विनिर्मिताम् ॥68॥

ताम्बूलैर् व्यजनैस् तत्र पाद-संवाहनादिभिः ।

सेव्यमानो भृशन्ताभिर् मोदितः प्रेयसीं स्मरन् ॥69॥

श्री-राधापि हरौ सुप्ते स-गणा मुदितान्तरा ।

कान्त-दत्तं प्रीत-मना उच्छिष्टं बुभुजे ततः ॥70॥

किञ्चिद् एवो ततो भुक्त्वा व्रजेच् छय्या-निकेतनम् ।

द्रष्टुं कान्त-मुखाम्भोजं चकोरीवन् निशा-करम् ॥71॥

ताम्बूल-चर्वितं तस्य तत्रत्याभिर् निवेदितम् ।

ताम्बूलान्य् अपि चाश्नाति विभजन्ति प्रियालिषु ॥72॥

कृष्णो ऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः ।

प्राप्त-निद्र इवाभाति विनिद्रो ऽपि पटावृतः ॥73॥

ताश् च क्ष्वेलीं क्षणं कृत्वा मिथः कान्त-कथाश्रयाः ।

व्याज-निद्रां हरेर् ज्ञात्वा कुतश्चिद् अनुमानतः ॥74॥

विमृश्य वदनं दृग्भिः पश्यन्त्यो ऽन्योन्य-माननम् ।

लीना इव लज्जया स्युः क्षणम् उचुर् न किञ्चनम् ॥75॥

क्षणाद् एव ततो वस्त्रं दूरी-कृत्य तद् अङ्गतः ।

साधु निद्रां गतो ऽसीति हासयन्त्यो हसन्ति तम् ॥76॥

एवं तौ विविधैर् हासइ रममाणौ गणैः सह ।

अनुभूय क्षणं निद्रा-सुखं च मुनि-सत्तम ॥77॥

उपविश्यासने दिव्ये स-गणौ विस्तृते मुदा ।

पणी-कृत्य मिथो हार-चुम्बाश्लेष-परिच्छदान् ॥78॥

अक्षैर् विक्रीडितः प्रेम्णा नर्मालाप-पुरःसरम् ।

पराजितो ऽपि प्रियया जितम् इत्य् अवदन् मृषा ॥79॥

हारादि-ग्रहणे तस्याः प्रवृत्तस् ताड्यते तया ।

तयैवं ताडितः कृष्णः कर्णोत्पल-सरोरुहैः ॥80॥

विषण्ड-वदनो भूत्वा गत-स्व इव नारद ।

जितो ऽस्मि च त्वया देवि गृह्यतां यत् पणी-कृतम् ॥81॥

चुम्बनादि मया दत्तम् इत्य् उक्त्वा च तथाचरत् ।

कौटिल्यं तद्-भ्रुवोर् द्रष्टुं श्रोतुं तद्-भर्त्सनं वचः ॥82॥

ततः शारी-शुकानां च श्रुत्वा वागाहवं मिथः ।

निर्गच्छतस् ततः स्थानाद् गन्तुकामो गृहं प्रति ॥83॥

कृष्णः कान्ताम् अनुज्ञाप्य गवाम् अभिमुखं व्रजेत् ।

सा तु सूर्य-गृहं गच्छेत् सखी-मण्डल-संयुता ॥84॥

कियद्-दूरं ततो गत्वा परावृत्य हरिः पुनः ।

विप्र-वेशं समास्थाय याति सूर्य-गृहं प्रति ॥85॥

सूर्यं च पूजयेत् तत्र प्रार्थितस् तत्-सखी-जनैः ।

तद् एव कल्पितैर् वेदैः परिहास्यावगर्भितैः ॥86॥

ततस् ता अपि तं कान्तं परिज्ञाय विचक्षणाः ।

आनन्द-सागरे लीना न विदुः स्वं न चापरम् ॥87॥

विहारैर् विविधैर् एवं सार्ध-याम-द्वयं मुने ।

नीत्वा गृहं वजेषुस् ताः स च कृष्णो गवां व्रजेत् ॥88॥

इति मध्याह्न-सेवा


अथापराह्न-सेवा--

सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः ।

आगच्छति व्रजं कर्षन्न् उत्तान-मुरली-रवैः ॥89॥

ततो नन्दादयः सर्वे श्रुत्वा वेणु-रवं हरेः ।

गो-धूलि-पटलैर् व्याप्तं दृष्ट्वा चापि नभः-स्थलम् ॥90॥

विसृज्य सर्व-कर्माणि स्त्रियो बालादयो ऽपि च ।

कृष्णस्याभिमुखं यान्ति तद्-दर्शन-समुत्सुकाः ॥91॥

राधिकापि समागत्य गृहं स्नात्वा विभूषिता ।

सम्पाच्य कान्त-भोगार्थं द्रव्याणि विविधानि च ।

सखी-संघ-युता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥92॥

राज-मार्गे व्रज-द्वारि यत्र सर्वे व्रजौकसः ।

कृष्णो ऽप्य् एतान् समागम्य यथावद् अनुपूर्वशः ॥93॥

दर्शनैः स्पर्शनैर् वापि स्मित-पुर्वावलोकनैः ।

गोप-वृद्धान् नमस्कारैः कायिकैर् वाचिकैर् अपि ॥94॥

साष्टाङ्ग-पातैः पितरौ रोहिणीम् अपि नारद ।

नेत्रान्त-सूचितेनैव विनयेन प्रियास् तथा ॥95॥

एवं तैश् च यथा-योग्यं व्रजौकोभिः प्रपूजितः ।

गवालयं तथा गाश् च सम्प्रवेश्य समन्ततः ॥96॥

पितृभ्याम् अर्थितो याति भ्रात्रा सह निजालयम् ।

स्नात्वा पित्वा तथा किञ्चिद् भुक्त्वा मात्रानुमोदितः ।

गवालयं पुनर् याति दोग्धु-कामो गवां पयः ॥97॥

इत्य् अपराह्न-सेवा


अथ सायं-सेवा--

ताश् च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ।

पित्रा सार्धं गृहं याति पयो-भारि-शतानुगः ॥98॥

तत्रापि मातृ-वृन्दैश् च तत्-पुत्रैश् च बलेन च ।

संभुङ्क्ते विविधान्नानि चर्व्य-चूष्यादिकानि च ॥99॥

इति सायं-सेवा

अथ प्रदोष-सेवा--

तन्-मातुः प्रार्थनात् पूर्वं राधयापि तदैव हि ।

प्रस्थाप्यन्ते सखी-द्वारा पक्वान्नानि तद्-आलयम् ॥100॥

श्लाघयंश् च हरिस् तानि भुक्त्वा पित्रादिभिः सह

सभा-गृहं व्रजेत् तैश् च जुष्टं वन्दि-जनादिभिः ॥101॥

पक्वान्नानि गृहीत्वा याः सख्यस् तत्र समागताः ।

बहूनि च पुनस् तानि प्रदत्तानि यशोदया ॥102॥

सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः

सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥103॥

सापि भुक्त्वा सखी-वर्ग-युता तद्-अनुपूर्वशः

सखीभिर् मण्डित तिष्ठेद् अभिसर्तुं मुदान्विता ॥104॥

प्रस्थाप्यते ऽनया काचिद् इत एव ततः सखी ।

तयाभिसारिता सा ’थ यमुनायाः समीपतः ॥105॥

कल्प-वृक्स-निकुञ्जे ऽस्मिन् दिव्य-रत्न-मये गृहे ।

सित-कृष्ण-निशायोग्य-वेश याति सखी-युता ॥106॥

कृष्णो ऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः ।

कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्य् अपि ॥107॥

धन-धान्यादिभिस् तांश् च प्रीणयित्वा विधानतः ।

जनैर् आकारितो मात्रा याति शय्या-निकेतनम् ॥108॥

मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् ।

सङ्केतकं कान्तयात्र समागच्छेद् अलक्षितः ॥109॥

इति प्रदोष-सेवा


अथ रात्रि-सेवा—

मिलित्वा ताव् उभाव् अत्र क्रीडतो वन-राजिषु ।

विहारैर् विविधैर् हास्य-लास्य-गीत-पुरःसरैः ॥110॥

सार्ध-याम-द्वयं नीत्वा रात्रेर् एवं विहारतः ।

सुषुप्सू विशतः कुञ्जं पञ्च-षाभिर् अलक्षितौ ॥111॥

निर्वृन्त-कुसुमैः कॢप्ते केलि-तल्पे मनोरमे ।

सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः ॥112॥

इति रात्रि-सेवा


श्री-नारद उवाच--

श्रोतुम् इच्छामि भो देव व्रज-राज-सुतस्य च ।

वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥113॥

श्री-सदाशिव उवाच--

शृणु नारद वक्ष्यामि राधा-कृष्ण-रसं शुचिं ।

सु-गोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥114॥

ऐकान्तिक-रसास्वादं कर्तुं वृन्दावने मुने ।

व्रज-राज-कुमारं च बहु-कालम् अभावयम् ॥115॥

मयि प्रसन्नः श्री-कृष्णो मन्त्र-युग्मम् अनुत्तमम् ।

युगलाख्यं ददौ मह्यं स्वीयोज्ज्वल-रसाप्लुतम् ॥116॥

समब्रवीत् तदा कृष्णः स्व-शिष्यं मां स्वकं रसम् ।

ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनाम् अगोचरम् ॥117॥

व्रज-राज-सुतो वृन्दा-वने पूर्णतमो वसन् ।

सम्पूर्ण-षोडश-कला विहारं कुरुते सदा ॥118॥

वासुदेवः पूर्णतरो मथुरायां वसन् पुरि ।

कलाभिः पञ्च-दशभिर् युतः क्रीडति सर्वदा ॥119॥

द्वारकाधिपतिर् द्वार-वत्यां पूर्णस् त्व् असौ वसन् ।

चतुर्-दश-कलायुक्तो विहरत्य् एव सर्वदा ॥120॥

एकया कलया द्वाभ्यां मथुरा-द्वारकाधिपौ ।

वृन्दावन-पते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥121॥


मथुरा-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः । मथुरा-लीलायां मथुरायां च सम्पूर्ण-षोडश-कलः । तथा द्वारका-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च । द्वाभ्यां कलाभ्याम् ऊनः । द्वारकायां द्वारका-लीलायां च पूर्ण-षोडश-कलः ।


श्रीर् भू-लीला योगमाया चिन्त्याचिन्त्या तथैव च ।

मोहिनी कौशलीत्य् अष्टौ बहिरङ्गाश् च शक्तयः ॥122॥

लीला प्रेम-स्वरूपा चस्थापन्य् आकर्षणी तथा ।

संयोगिनी वियोगिन्या-ह्लादिनीत्य् अन्तरङ्गिका ॥123॥

व्रजे श्री-कृष्ण-चन्द्रस्य सन्ति षोडश-शक्तयः ।

पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥124॥

ह्लादिनी य महा-शक्तिः सर्व-शक्ति-वरीयसी ।

तत्-सार-भाव-रूपा श्री-राधिका परिकीर्तिता ॥125॥

तया श्री-कृष्ण-चन्द्रस्य क्रिडायाः समये मुने ।

तद्-आविष्टं वासुदेवं सह क्षीराब्धि-नायकम् ॥126॥

अन्तरीक्ष्य-गतं कुर्याच् छक्तिर् आकर्षणी हरेः ।

क्रीडान्ते स्थापयेत् तन्तु स्थापनी कृष्ण-देहतः ॥127॥

सम्पूर्ण-षोडश-कलः केवलो नन्द-नन्दनः ।

विक्रीडन् राधया सार्धं लभते परमं सुखम् ॥128॥

श्री-नारद उवाच--

गते मधु-पुरीं कृष्णे विप्रलम्भ-रसः कथम् ।

वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥129॥

श्री-सदाशिव उवाच--

शक्तिः संयोगिनी कामा वामा शक्तिर् वियोगिनी ।

ह्लादिनी कीर्तिदा-पुत्री चैवं राधा-त्रयं व्रजे ॥130॥

मम प्राणेश्वरः कृष्णस् त्यक्त्वा वृन्दावनं क्वचित् ।

कदाचिन् नैव यातीति जानीते कीर्तिदा-सुता ॥131॥

कामा-वामे न जानीत इति च ब्रह्म-नन्दन ।

रासारम्भ इवान्तर्धिं गतवान् नन्द-नन्दनः ॥132॥

मथुरां मथुरा-नाथो वासुदेवो जगाम ह ।

अन्तर्-हिते नन्द-सुते श्रीमद्-वृन्दावने मुने ॥133॥

प्रवासाख्यं रसं लेभे राधा वै कीर्तिदा-सुता ।

ततो वदन्ति मुनयः प्रवासं सङ्ग-विच्युतिम् ॥134॥

मम जीवन-नेता च त्यक्त्वा मां मथुरां गतः ।

इति विह्वलिता वामा राधा या विरहाद् अभूत् ॥135॥

यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च ।

गोलकं प्राप्य तत्राभूत् संयोग-रस-पेशला ॥136॥

कामा राधा च मथुरा-विरहेण निपीडिता ।

कुरुक्षेत्रं गता तीर्थ-यात्रा-परम-लालसा ॥137॥

नन्द-नन्दन-भाव-ज्ञ उद्धवो व्रजम् आगतः ।

सान्त्वयिष्यन् कीर्तिदायाः सुतां मास-द्वये गते ॥138॥

राधाम् आस्वादयामास श्रीमद्-भागवतार्थकं ।

कथायां भागवत्यान्तु जातायां मुनि-पुङ्गव ॥139॥

व्रजेन्द्र-नन्दनः श्रीमांस् तदा प्रत्यक्षतां गतः ॥140॥


अतएव पाद्मोत्तर-खण्डोक्तं द्वारकाधिपतेर् वृन्दावनं प्रति-गमनं क्षीराब्धिशाय्य् आविष्टत्वात् क्षीराब्धिशायिनो द्रोणादीनां लब्ध-वर-त्वात्, तेषां पुनः स्व-स्थान-प्रापणार्थम् एवेत्य् अवगन्तव्यम् । श्रीमद्-भागवत-वाक्यानाम् एवं विचारो ऽवगन्तव्यः पद्मोत्तर-खण्डे तु “कालिन्दि-पुलिने रम्ये” इत्य् अत्र श्री-द्वारका-नाथस्य श्री-नन्द-नन्दन-मधुर-लीला-संदर्शने सोत्कण्ठत्वाद् व्योम-यानैर् एत्य श्री-वृन्दावने मास-द्वयम् उवासेत्य् अभिप्रायो ज्ञेयः । तद् यथा श्री-ललित-माधवे (8.34)--“अपरिकलित-पूर्वः” इत्यादि ।


इति ते सर्वम् आख्यातं नैत्यिकं चरितं हरेः ।

पापिनो ऽपि विमुच्यन्ते स्मरणाद् यस्य नारद ॥141॥

अष्ट-कालोक्त-शुश्रूषा-नन्तरं साधकः क्रमात् ।

द्वात्रिंशद्-अक्षर-मुख्यान् जपेन् मन्त्रान् अतन्द्रितः ॥142॥

महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अनन्तरम् ।

ततः श्री-राधिका-मन्त्रं गायत्रीं कामकीं तथा ॥143॥

ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् ।

ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् ।

ततः षण्-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥144॥


यथा आदि-पुराणे--

गोपी-भावेन ये भक्ता माम् एव पर्युपासते ।

तेषु तास्व् इव तुष्टो ऽस्मि सत्यं सत्यं धनञ्जय ॥145॥

वेश-भूषा-वयो-रूपैर् गोपिका-भावम् आश्रिताः ।

भावुकीयाश् च तद्-भावं यान्ति पाद-रजो ऽर्चनात् ॥146॥


यथा एकाम्र-पुराणे--

अहो भजन-माहात्म्यं वृन्दावन-पतेर् हरेः ।

पुमान् योषिद् भवेद् यत्र योषिद्-आत्म-समानिका ॥147॥


पाद्मे च (उत्तर-खण्डे)--

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।

रामं दृष्ट्वा हरिं तत्र भोक्तुम् ऐच्छन् सु-विग्रहम् ॥148॥

ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।

हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥149॥


बृहद्-वामन-सिद्धाश् च श्रुतयो ऽपि यथा पुरा ।

गोपी-भावेन संसेव्य समुद्भूता हि गोकुले ॥150॥


यद्-उक्तं श्री-रूप-गोस्वामि-चरणैः--

हरिं सु-राग-मार्गेण सेवते यो नरोत्तमः ।

केवलेनैव स तदा गोपिकात्वम् इयाद् व्रजे ॥151॥


भक्ति-तत्त्व-कौमुद्याम्--

एकस्मिन् वासना-देहे यदि चान्यस्य भावना ।

तर्हि तत् साम्यम् एव स्यात् यथा वै भरते नृपे ॥152॥


यथा सनत्-कुमार-संहितायाम्--

श्री-नारद उवाच--

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वया देवि न संशयः ।

हरेर् मे नैत्यिकी लीला यतो मे ऽद्य प्रकाशिता ॥153॥

श्री-सनत्-कुमार उवाच--

इत्य् उक्त्वा तां परिक्रम्य तया चापि प्रपूजितः ।

अन्तर्धानं गतो राजन् नारदो मुनि-सत्तमः ॥154॥

मयाप्य् एतद् आनुपूर्व्यं सर्वं तत् परिकीर्तितम् ।

जपन् नित्यं प्रयत्नेन मन्त्र-युग्मम् अनुत्तमम् ॥155॥

कृष्ण-वक्त्राद् इदं लब्धं पुरा रुद्रेण यत्नतः ।

तेनोक्तं नारदायाथ नारदेन मयोदितम् ॥156॥

संसाराग्नि-विनाशाय मयाप्य् एतत् तवोदितम् ।

त्वया चैतद् गोपनीयं रहस्यं परमाद्भुतम् ॥157॥

श्री-अम्बरीष उवाच--

कृत-कृत्यो ऽभवं साक्षात् त्वत् प्रसादाद् अहं गुरो ।

रहस्यातिरहस्यं यत् त्वया मह्यं प्रकाशितम् ॥158॥

श्री-सनत्-कुमार उवाच--

धर्मान् एतान् उपादिष्टो जपन् मन्त्रम् अहर् निशम् ।

अचिराद् एव तद्-दास्यम् अवाप्स्यसि न संशयः ॥159॥


“एतान् धर्मान्--अष्ट-काल-सेवा-रूपान्; मन्त्रम्--युगल-मन्त्रम्; तद्-दास्यम्--तयोः श्री-राधा-कृष्णयोर् दास्यं दासी-भावम्” इति ।


मयापि गम्यते राजन् गुरोर् आयतनं मम ।

वृन्दावने यत्र नित्यं गुरुर् मे ऽस्ति सदाशिवः ॥160॥


द्वात्रिंशद्-अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे--


द्वात्रिंशद्-अक्षरं मन्त्रं नाम-षोडशकान्वितम् ।

प्रजपन् वैष्णवो नित्यं राधा-कृष्ण-स्थलं लभेत् ॥161॥


गौतमीय-तन्त्रे च--

अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।

स पश्यति न सन्देहो गोप-रूपिणम् ईश्वरम् ॥162॥


गौरी-तन्त्रे च--

श्रीमद्-अष्टाक्षरं मन्त्रं राधायाः प्रेम-सिद्धि-दम् ।

प्रजपेत् साधको यस् तु स राधान्तिकम् आप्नुयात् ॥163॥


सनत्-कुमार-संहितायाम्--

जपेद् यः काम-गायत्रीं काम-बीज-समन्विताम् ।

तस्य सिद्धिर् भवेत् प्रेम राधा-कृष्ण-स्थलं व्रजेत् ॥164॥

एतां पञ्च-पदीं जप्त्वा श्रद्धया ’श्रद्धयासकृत् ।

वृन्दावने तयोर् दास्यं गच्छत्य् एव न संशयः ॥165॥


किशोरी-तन्त्रे च--

एतान् सखीनाम् अष्टानां मन्त्रान् यः साधको जपेत् ।

श्री-राधा-कृष्णयोः क्षिप्रं विहार-स्थलम् आप्नुयात् ॥166॥


तत्रैव--

मन्त्रान् एतान् मञ्जरीणाम् अष्टानां यो जपेत् सदा ।

प्रेम-सिद्धिर् भवेत् तस्य श्री-वृन्दावनम् आप्नुयात् ॥167॥


स्मरणानन्तरं सिद्ध-देहस्यैव च साधकः ।

अष्ट-कालोदितां लीलां संस्मरेत् साधकाङ्गकः ॥168॥

कालौ निशान्त-पूर्वाह्नाव् अपराह्न-प्रदोषकौ ।

विज्ञेयौ त्रि-त्रि-घटिकौ प्रातः सायं द्वयं द्वयम् ॥169॥

द्वि-द्वि-प्रघटिकौ ज्ञेयौ मध्याह्न-रात्रिकाव् इति ॥170॥

एतेषु समयेष्व् एवं या या लीला पुरोदिता ।

तां ताम् एव यथा-कालं संस्मरेत् साधको जनः ॥171॥


इति श्री-ध्यान-चन्द्र-गोस्वामि-विरचिता

श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः ।








Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog