martes, 19 de enero de 2010

Hari Bhakti Vilasa 04 - Gopala Bhatta Gosvami

Fotos
Devoción
harekrsna











Jagadananda Das




Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India



Description

This chapter now includes Sanatan's Digdarsini commentary. Updated by Jagat (2004-06-06)

Chapter title: Vaisnavalankara.

Contents : Cleaning the temple, the altar, clothes. Picking flowers, bathing, different kinds of baths, putting on tilaka, mudras, neckbeads. Sandhyopasana and Guru Puja.


Hari Bhakti Vilasa 04

Gopala Bhatta Gosvami


Hari Bhakti Vilasa: Gopala Bhatta Gosvami: 01 | 02 | 04 | 05 | 06 | 07 | 08 | 09

चतुर्थो विलासः

श्री-वैष्णवालङ्कारः



स्नात्वा श्री-कृष्ण-चैतन्य-नाम-तीर्थोत्तमे सकृत् ।

नित्याशुचिः शुचीन्द्रः सन् स्व-धर्मं वक्तुम् अर्हति ॥1॥


एतादृश-स्नानाद् अपि श्री-भगवन्-नाम-सेवनम् एव परम-शोधनम् इत्य् अभिप्रेत्य तेन चानधिकारिणोऽप्य् आत्मनो भगवद्-धर्म-लिखने योग्यतां सम्भावयन् लिखति—स्नात्वेति । श्री-कृष्ण-चैतन्येति नामैव तीर्थोत्तमं, तस्मिन् सकृद् अपि स्नात्वा कदाचित् सेवित्वेत्य् अर्थः । नित्याशुचिः जात्यादिना पर्मापवित्रोऽपि जनः शुचि-गण-श्रेष्ठः सन् वक्तुम् अर्हति प्रवचन-योग्यो भवतीत्य् अर्थः ॥1॥


अथ स्व-गृहम् आगच्छेद् आदौ नत्वेष्ट-देवताम् ।

गुरून् ज्येष्ठांश् च पुष्पैधः-कुशाम्भोधारकेतरान् ॥2॥


एधः काष्ठम् । पुष्पादीनां धारकेभ्य इतरान् अन्यान् । तथा च बृहन्-नारदीये सदाचार-प्रसङ्गे—

तथा स्नानं प्रकुर्वन्तं समित्-पुष्प-हरं तथा ।

उदपात्र-धरं चैव भुञ्जन्तं नाभिवादयेत् ॥ इति ॥2॥


तथा च श्री-नृसिंह-पुराणे—


जले देवं नमस्कृत्य ततो गच्छेद् गृहं पुमान् ।

पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥3॥

अथ श्री-भगवन्-मन्दिर-संस्कारः


मन्दिरं मार्जयेद् विष्णोर् विधायाचमनादिकम् ।

कृष्णं पश्यन् कीर्तयंश् च दास्येनात्मानम् अर्पयेत् ॥4॥

शुद्धं गोमयम् आदाय ततो मृत्स्नां जलं तथा ।

bhaktyä tat parito limped अभुक्षेच् च तद्-अङ्गनम् ||5||


तत् विष्णु-मन्दिरं तस्याङ्गनम् अभ्युक्षेच् च ॥5॥


तथा च नवम-स्कन्धे [भा.पु. 9.4.28] श्रीमद्-अम्बरीषोपाख्याने—


स वै मनः कृष्ण-पदारविन्दयोर्

वचांसि वैकुण्ठ-गुणानुवर्णने

करौ हरेर् मन्दिर-मार्जनादिषु

श्रुतिं चकाराच्युत-सत्-कथोदये ॥6॥


आदि-शब्देन उपलेपनादीनि । श्रुतिं श्रोत्रं अच्युतस्य सत्-कथानाम् उदये श्रवणे प्रादुर्भावे वा चकार ॥6॥


एकादश-स्कन्धे [भा.पु. 11.11.39] श्री-भगवद्-उद्धव-संवादे भगवद्-धर्म-कथने—

सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः ।

गृह-शुश्रूषणं मह्यं दासवद् यद् अमायया ॥7॥


संमार्जनं रजसोऽपाकरणम् । उपलेपः गोमयोदकादिभिर् आलेपनम् । सेकः तैर् एव प्रोक्षणं । मण्डल-वर्तनं सर्वओत्भद्रादि-रचनम् । मह्यं मम गृह-शुश्रूषणम् आलय-संस्कारः ॥7॥

अथ तत्र संमार्जन-माहात्म्यम्


श्री-नृसिंह-पुराणे

नरसिंह-गृहे नित्यं यं सम्मार्जनम् आचरेत् ।

समस्त-पाप-निर्मुक्तो विष्णु-लोके स मोदते ॥8॥


श्री-विष्णु-धर्मोत्तरे—

संमार्जनं तु यः कुर्यात् पुरुषः केशवालये ।

रजस्-तमोभ्यां निर्मुक्तः स भवेन् नात्र संशयः ॥9॥

पांशूनां यावतां राजन् कुर्यात् संमार्जनं नरः

तावन्त्य् अब्दानि स सुखी नाकम् आसाद्य मोदते ॥10॥


श्री-वाराहे—

यावत्कानि प्रहाराणि भूमि-संमार्जने ददुः ।
तावद्-वर्ष-सहस्राणि शाक-द्वीपे महीयते ॥11॥


यावत्कानि प्रहाराणि नपुंसकत्वम् आर्षम् । यावतः सम्मार्जन्या प्रहारान्, भूमेः संमार्जने, हे भूमीति पृथक् पदं वा ॥11॥


जायते मम भक्तश् च सर्व-धर्म-समन्वितः ।

शुचिर् भागवतः शुद्धो ह्य् अपराध-विवर्जितः ॥12॥

ततो भुक्त्वा सर्व-भोगान् तीर्त्वा संसार-सागरम् ।

शाक-द्वीपात् परिभ्रष्टः स्वर्ग-लोकं स गच्छति ॥13॥

नन्दनं वनम् आश्रित्य मोदते चाप्सरैः सह ।

नन्दनाच् च परिभ्रष्टो मम कर्म-व्यवस्थितः ।

सर्व-सङ्गात् परित्यज्य मम लोकं तु गच्छति ॥14॥


मम कर्म-व्यवस्थितः मद्-भक्ति-निष्ठः सन्न् इत्य् अर्थः ॥14॥

अथोपलेपन-माहात्म्यम्


तत्रैव—

गो-मयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् ।

यावतस् तु पदांस् तत्र समन्ताद् उपलेपयेत् ।

तावद्-वर्ष-सहस्राणि मद्-भक्तो जायते तथा ॥15॥


गृह्य गृहीत्वा । यावतः पदान् इति पुंस्त्वम् आर्षम् ॥15॥


समीपे यदि वा दूरे यश् चालयति गोमयम् ।

यावत् तस्य पदाग्राणि तावत् स्वर्गे महीयते ॥16॥

शाल्मलौ तत्-परिभ्रष्टो राजा भवति धार्मिकः ।

मद्-भक्तश् चैव जायते सर्व-शास्त्र-विशारदः ॥17॥


तस्मात् स्वर्गात् परिभ्रष्टः सन् ॥17॥


यश् चालेपयते भूमिं गो-मयेन दृढ-व्रतः ।

तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते ॥18॥

गोश् च यस्याः पुरीषेण क्रियते भूमि-लेपनम् ।

एकेनैव तु लेपेन गो-योन्या विप्रमुच्यते ॥19॥


सा गौर् विशेषेण प्रकर्षेण च मुच्यते गोलोकं यातीत्य् अर्थः ॥19॥


स्थानोपलेपने भूमे सलिलं यो ददाति मे ।

तस्य पुण्यं महा-भागे शृणु तत्त्वेन निष्कलम् ॥20॥


निष्कलं शुद्धम् ॥20॥


यावन्ति जल-बिन्दूनि लिप्यमानस्य सुन्दरि ।

तावद्-वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥21॥

यावन्तो बिन्दवः केचित् पानीयस्य वसुन्धरे ।

तावद् वर्ष-सहस्राणि क्रौञ्च-द्वीपे महीयते ॥22॥


यावन्ति जल-बिन्दूनीति नपुंसकत्वम् आर्षम् । स्थानस्य लिप्यमानस्य सतः । यत्र यावन्तो जल-बिन्दवो भवन्तीत्य् अर्थः ॥21-22॥


क्रौञ्च-द्वीपात् परिभ्रष्टः सर्व-धर्म-परायणः ।

सर्व-सङ्गान् परित्यज्य मम लोकं च गच्छति ॥23॥


पश्चाच् च स्वर्गात् परिभ्रष्टः सन् क्रौञ्च-द्वीपे गतो महीयते तत्रत्यैः पूज्यत इत्य् अर्थः ॥23॥


श्री-विष्णु-धर्मोत्तरे—

कृत्वोपलेपनं विष्णोर् नरस् त्व् आयतने सदा ।

गो-मयेन शुभान् लोकान् अयत्नाद् एव गच्छति ॥24॥

हस्त-प्रमाणं भू-भागम् उपलिप्य नराधिप ।

देव-रामा-शतं नाके लभते सततं नरः ॥25॥


नारसिंहे—

गो-मयेन मृदा तोयैर् यः कुर्याद् उपलेपनम् ।

चान्द्रायण-फलं प्राप्य विष्णु-लोके महीयते ॥26॥


तत्रैव श्री-धर्म-राजस्य दूतानुशासने—


संमार्जनं यः कुरुते गोमयेनोपलेपनम् ।

करोति भवने विष्णोस् त्याज्यं तेषां कुल-त्रयम् ॥27॥


उपलेपकस्य पाप-क्षयादिकं किं वाच्यम् ? तस्य सम्बन्धिनाम् अपि तथैव स्याद् इति लिखति—सम्मार्जनम् इति । कुल-त्रयं पितृ-कुलं मातृ-कुलं भार्या-कुलं चेति ॥27॥

अथाभुक्षण-माहात्म्यम्


श्री-विष्णु-धर्मोत्तरे (1.169.6, ?)


अभ्युक्षणं तु यः कुर्यात् पानीयेन सुरालये ।

स शान्त-तापो भवति नात्र कार्या विचारणा ॥28॥

अभ्युक्षणं तु यः कुर्याद् देव-देवाजिरे नरः ।

सर्व-पाप-विनिर्मुक्तो वारुणं लोकम् अश्नुते ॥29॥


देवदेवस्य अजिरे अङ्गने ॥29॥


सर्वतो-भद्र-पद्मादीन् अभिज्ञः स्वस्तिकानि च ।

विरचय्य विचित्राणि मण्डयेद् धरि-मन्दिरम् ॥30॥


तथा च नारसिंहे—


संमार्जनोपलेपाभ्यां रङ्ग-पद्मादि-शोभनम् ।

कुर्यात् स्थानं महा-विष्णोः सोज्ज्वलाङ्गं मुदान्वितः ॥31॥


रङ्गं विविध-वर्ण-चित्रं पद्मादि च । यद् वा, रङ्गैर् विचित्र-वर्ण-चूर्णैर् यत् पद्मादि तेन शोभितम् । आदि-शब्देन स्वस्तिकादि । उज्ज्वलानि शोभनानि अङ्गानि भित्ति-प्राकारादीनि तत्-सहितं च कुर्यात् । आङ्गान्य् अपि विभूषयेद् इत्य् अर्थः । क्रिया-विशेषणं वा, तथापि स एवार्थः ॥31॥

अथ मण्डल-माहात्म्यम्


स्कन्द-पुराणे कार्त्तिक-प्रसङ्गे—

अगम्य-गमने पापम् अभक्ष्यस्य च भक्षणे ।

सर्वं तन्-नाशम् आप्नोति मण्डयित्वा हरेर् गृहम् ॥32॥

अणु-मात्रं तु यः कुर्यान् मण्डलं केशवाग्रतः ।

मृदा धातु-विकारैश् च दिवि कल्प-शतं वसेत् ॥33॥

शालग्राम-शिलाग्रे तु यः कुर्यात् स्वस्तिकं शुभम् ।

कार्त्तिके तु विशेषेण पुनात्य् आसप्तमं कुलम् ॥34॥

मण्डलं कुरुते नित्यं या नारी केशवाग्रतः ।

सप्त-जन्मानि वैधव्यं न प्राप्नोति कदाचन ॥35॥


मण्डलं सर्वतोभद्रादि । केशवाग्रतो मण्डलं करोतीति शेषः । कुरुत इति पूर्वेणैवानुषङ्गः ॥33-35॥


गृहीत्वा गो-मयं या तु मण्डलं केशवाग्रतः ।

भर्तुर् वियोगं नाप्नोति सन्ततेश् च धनस्य च ॥36॥

प्राङ्गणं वर्णकोपेतं स्वस्तिकैश् च समन्वितम् ।

देवस्य कुरुते यस् तु क्रीडते भुवन-त्रये ॥37॥


नारदीये—

मृदा धातु-विकारैर् वा वर्णकैर् गोमयेन वा ।

विष्णु-लोकेऽथ तत्र रथैः स-स्पृहं वीक्ष्यते सुखी ॥38॥


उपलेपनं मण्डलादिकं करोतीति तथा सः ॥38॥


हरि-भक्ति-सुधोदये—

उपलिप्यालयं विष्णोश् चित्रयित्वाथ वर्णकैः ।

विष्णु-लोकेऽथ तत्रस्थैः स-स्पृहं वीक्ष्यते सुखी ॥39॥


अथ स्वस्तिक-लक्षणम्

आगमे—

विदिग्-गत-चतुष्काणि भित्त्वा षोडशधा सुधीः ।

मार्जयेत् स्वस्तिकाकारं श्वेत-पीतारुणासितैः ॥40॥


तत्र च पञ्चरात्र-वचनम्—

रजांसि पञ्च-वर्णानि मण्डलार्थं हि कारयेत् ।

शालि-तण्डुल-चूर्णेन शुक्लं वा यव-सम्भवम् ॥41॥

रक्त-कुङ्कुम-सिन्दूर-गैरिकादि-समुद्भवम् ।

हरि-तालोद्भवं पीतं रजनी-सम्भवं क्वचित् ।

कृष्णं दग्धैर् हरिद्-यवैर् हरित्-पीतैर् विमिश्रितम् ॥42॥


श्वेतादि-वर्णैश् चूर्णैः हरिद्-यवैः हरिद्-वर्ण-यवैर् दग्धैः कृष्ण-वर्णं स्यात्, तच् च पीतैर् विमिश्रितं हरिद्वर्णं स्याद् इत्य् अर्थः । एवं वर्ण-पञ्चकम् उक्तम् ॥40-42॥

अथ तत्र ध्वज-पताकाद्य्-आरोपणम्


ततो ध्वज-पताकादि विन्यस्य हरि-मन्दिरे ।

विचित्रं भूषयेत् तच् च भगवद्-भक्तिमान् नरः ॥43॥


तत् हरि-मन्दिरं च विचित्रं यथा स्यात् तथा भूषयेत् ॥43॥

अथ ध्वरारोपण-माहात्म्यम्


ध्वजम् आरोपयेद् यस् तु प्रासादोपरि भक्तितः ।

तस्य ब्रह्म-पदे वासः क्रीडते ब्रह्मणा सह ॥44॥


बृहन्-नारदीये [1.19.2]—

यः कुर्याद् विष्णु-भवने ध्वजारोपणम् उत्तमम् ।

संपूज्यते विरिञ्च्य्-आद्यैः किम् अन्यैर् बहु-भाषितैः ॥45॥


तत्रैवाग्रे च [ना.पु. 1.19.42-3, 45]—


पटो ध्वजस्य विप्रेन्द्र यावच् चलति वायुना ।

तावन्ति पाप-जालानि नश्यन्त्य् एव न संशयः ॥46॥

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः ।

ध्वजं विष्णु-गृहे कृत्वा मुच्यते सर्व-पातकैः ॥47॥

आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः ।

तेऽपि सर्वे प्रमुच्यन्ते महा-पातक-कोटिभिः ॥48॥ इति ।



एवं बृहन्-नारदीये ख्यातं यच् चान्यद् अद्भुतम् ।

ध्वजारोपण-माहात्म्यं तद् द्रष्टव्यम् इहाखिलम् ॥49॥


अथ पतादारोपण-माहात्म्यम्


द्वारका-माहात्म्ये

कृष्णालयं यः कुरुते पताकाभिश् च शोभितम् ।

सदैव तस्य लोके तु वासस् तस्य न चान्यतः ॥50॥


विष्णु-धर्मोत्तरे

पताकां च शुभां दत्त्वा तथा केशव-वेश्मनि ।

वायु-लोकम् अवाप्नोति बहून् अब्द-गणान् द्विजः ॥51॥

दोधूयते यथा सा तु वायुना केशवालये ।

तथा तस्यापि सकलं देहात् पापं विधूयते ॥52॥


अथ वन्दन-माला-कदली-स्तम्भारोपण-माहात्म्यम्

द्वारका-माहात्म्ये तत्रैव—

भूप वन्दन-मालां तु कुरुते कृष्ण-वेश्मनि ।

देवकन्यावृतैर् लक्षैः सेव्यते सुर-नायकैः ॥53॥

यः कुर्यात् कृष्ण-भवनं कदली-स्तम्भ-शोभितम् ।

नन्दते चाप्सरो-युक्तः स्वागतं तस्य देव-राट् ॥54॥


ध्वज-पताकादि-विन्यसेद् इत्य् आदि-शब्देन गृहीतस्य वन्दन-मालादेर् अपि विन्यास-माहात्म्यं लिखति—भूपेति द्वाभ्याम् । तस्य स्वागतं यथा स्यात् तथा नन्दते तम् अभिनन्दति हृष्टो भवतीति वा । यद् वा, तस्य शुभागमनम् अभिनन्दति । वन्दत इति वा पाठः ॥53-54॥

अथ पीठ-पात्र-वस्त्रादि-संस्कारः


तत्र ताम्रादि-पात्रं यत् प्रभोर् वस्त्रादिकं च यत् ।

पीठादिकं च तत् सर्वं यथोक्तं च विशोधयेत् ॥55॥


तत्र पीठस्य संस्कारः


नारसिंहे

पाद-पीठं च कृष्णस्य बिल्व-पत्रेण धर्षयेत् ।

उष्णाम्बुना च प्रक्षाल्य सर्व-पापैः प्रमुच्यते ॥56॥


अथ तैजसादि-पात्राणां संस्कारः


मार्कण्डेय-पुराणे

उडुम्बराणाम् अम्लेन क्षारेण त्रपु-सीसयोः ।

भस्माम्बुभिश् च काम्स्यानां शुद्धिः प्लावो द्रवस्य च ॥57॥


उक्त-विधिं लिखति—उडुम्बराणाम् इत्य् आदिना शुचितामियाद् इत्य् अन्तेन । उडुम्बराणां ताम्राणां तन्-मय-पात्राणाम् इत्य् अर्थः । त्रपुर् अङ्गं भस्म-युक्तैरम्बुभिः । द्रवस्य गोरसादेः प्लावः प्लावनम् । तथा चोक्तं वशिष्ठेन—द्रवाणां प्लावनेनैव इति । तद्-विशेषोऽग्रे व्यक्तो भावी ॥57॥


वायु-पुराणे च—

मणि-वज्र-प्रवालानां मुक्ता-शङ्खोपलस्य च ।

सिद्धार्थकानां कल्केन तिल-कल्केन वा पुनः ॥58॥


मुक्तायाः शङ्खस्य उपलस्य च पाषाणस्य द्वन्द्वैक्यम् । सिद्धार्थकानां सर्षपाणाम्, शुद्धिर् इति शेषः प्रकरण-बलात् ॥58॥


ब्राह्मे

सुवर्ण-रूप्य-शङ्खाश्म-शुक्ति-रत्न-मयानि च ।
कांस्यायस्-ताम्र-रैत्यानि त्रपु-सीस-मयानि च ॥59॥

निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु ।

शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्ल-वारिभिः ॥60॥ इति ।


रत्नमयानि स्फटिकादि-घटितानि पात्राणीइति शेषः । रैत्यानि पित्तल-रचितानि । निर्लेपाणि अन्नादि-लेप-रहितानि । शूद्रोच्छिष्टानि शूद्रोच्छिष्टानीत्य् अर्थः । यद्यपि श्री-भगवत्-पात्रेषु शूद्रोछिष्ट-स्पर्शोऽपि न सम्भवेत्, तथापि कथञ्चिद् भ्रम-प्रमादतः स्याद् इति तच्-छुद्धिर् उक्ता । एवम् अग्रेऽपि सर्वत्रोह्यम् । त्रिधा वार-त्रयम् इत्य् अर्थः । क्षारो भस्म ॥59-60॥


अतिदुष्टं तु पात्रादि विशोध्यातिथ्य-कर्मणे ।

युञ्ज्यात् तत्-परिवर्ताय प्रभु-कर्मान्तराय वा ॥61॥

etasya parivartena prabhave’nyat samarpayet |

इत्य् अयं सर्वतो लोके सदाचारो विराजते ॥62॥


मनुः [5.114]—

ताम्रायः-कांस्य-रैत्यानां त्रपुणः सीसकस्य च ।

शौचं यथार्हं कर्तव्यं क्षाराम्लोदक-वारिभिः ॥63॥


यथार्हं—मलापगमानुसारेणेत्य् अर्थः । अम्लोदकं जम्बीरादि-रसः । तत्राम्लोदकेन ताम्रस्य । क्षारेणेतरेषां वारिणा तु तत्-तत्-समुदितेनोभयेषाम् एवेति ज्ञेयम् । यथार्हम् इत्य् उक्तेः ॥63॥


शङ्खः

अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस् तथा ।

क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥64॥


तद् एवाभिव्यञ्जयति—अम्लोदकेनेति ॥64॥


किं च—

सूतिकोच्छिष्ठ-भाण्डस्य सुराद्य्-उपहतस्य च ।

त्रिः-सप्त-मार्जनाच् छुद्धिर् न तु कांस्यस्य तापनम् ॥65॥


एतच् च सर्वं स्वल्पोपहति-विषयकम् । अत्यन्तोपहतौ शुद्धिं लिखति—सूतिकेति त्रिभिः । सूतिका नव-प्रसूता अजात-शौचा । यद् वा, प्रसव-कारयित्री, तद्-उच्छिष्टस्य तद्-उच्छिष्ट-स्पृष्टस्य, तया वा यत्र भुक्तं तस्य भाण्डस्य तैजस-पात्रस्य, तत्-प्रकरणात् । आदि-शब्दात् शोणितादि । त्रिः-सप्त एकवइंशति-वारान् मार्जनाद् इत्य् अर्थः । केचिद् आहुः—सप्तभिर् यव-गोधूम-कलाया-माषादि-चूर्णैः प्रत्येकं त्रिर् मार्जनाच् छुद्धिः इति । कांस्य-पात्रस्य तु न तथा शुद्धिः । किन्तु तस्य तापनं दहनम् एव । भाजन इति पाठः सुगमः ॥65॥


अन्यत्र च—

ताम्रम् अम्लेन शुध्येन न चेदामिष-लेपनम् ।

आमिषेण तु यल् लिप्तं पुनर् दाहेन शुध्यन्ति ॥66॥


ब्राह्मे

सूतिका-शव-विण्-मूत्र-रजःस्वल-हतानि च ।

प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि ॥67॥


दाहे विशेषं लिखति—सूतिकेति । रजःस्वलेत्य् आकाराभाव आर्षः । सूतिकादिभिर् हतानि उपहतानि । तत्र सूतिका-रजःस्वलोपहतत्वं तत्-तद्-उच्छिष्ट-स्पर्शात् । तत्र तद्-भोजनाद् वा । सावेति दन्त्यादि-पाठे आसवो मद्यम् । यावद् इति यावन्तम् अग्निं कालं वा यद् द्रव्यं सहेत, तावन्त् अग्नौ तावन्तं वा कालं तद् द्रव्यं प्रक्षेप्तव्यम् इत्य् अर्थः ॥67॥


अत एव देवलः

लोहानां दहनाच् छुद्धिर् भस्मना गोमयेन वा ।

दहनात् खननाद् वापि शैलानाम् अम्भसापि वा ॥68॥

काष्ठानां तक्षणाच् छुद्धिर् मृद्-गोमय-जलैर् अपि ।

मृण्-मयानां तु पात्राणां दहनाच् छुद्धिर् इष्यते ॥69॥


न्यूनाधिकतया लिखितं तत् तत् सर्वं देवलोक्त्या संवादयति—लौहानाम् इति । सुवर्णादीनां धातूनां तन्मय-पात्राणाम् इत्य् अर्थः । अत्यन्तोपहतौ दहनात् । अन्यथा च भस्मादिनेत्य् अर्थः । एवम् अग्रेऽपि ज्ञेयम् । खननं भूमिम् खात्वा दोषानुसारेण सप्ताहादि-कालं tawsyäà निक्षेपणं तस्मात् । शैलानां शैलादि-निर्मितानां, दहनात् पुनः पाकात् । तथा च याज्ञवल्क्यः—पुनः पाकान् मही-मयम् इति ॥68॥


मनुः [5.123]—

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः ।

संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्-मयम् ॥70॥


तत्र चाल्पोपहतौ अत्यन्तोपहतौ च मृन्मयं त्याज्यम् एवेति लिखति—मद्यैर् इति । ष्ठीवनैः लाला-प्रक्षेपैः । पाठान्तरं स्पष्टम् ॥70॥


वृद्ध-शातातपः

संहतानां तु पात्राणां यद् एकम् उपहन्यते ।

तस्यैवं शोधनं प्रोक्तं सामान्य-द्रव्य-शुद्धि-कृत् ॥71॥


संहतानाम् अन्योन्यं मिलित्वा सङ्घशः स्थितानां । तस्यैव तत् लिखितं शोधनं प्रोक्तं, न तु तेन स्पृष्टानाम् अन्येषाम् इत्य् अर्थः । पाठान्तरे सामान्यं समानैक-द्रव्य-विषयकं शोधनं द्रव्याणां सर्वेषाम् एवान्येषां शुद्धि-कृद् इत्य् अर्थः । अत एवोक्तं शातातपेनैव—

अशुचि संस्पृशेद् यस् तु एक एव स दुष्यति ।

तं स्पृष्ट्वान्यो न दुष्येत् तु सर्व-द्रव्येष्व् अयं विधिः ॥ इति ॥71॥


अथ वस्त्रादीनां संस्कारः


तत्र शङ्खः

तान्तवं मलिनं पूर्वम् अद्भिः क्षारैश् च शोधयेत् ।

अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥72॥

ऊर्णा-पट्टांशुक-क्षौम-दुकूलाविक-चर्मणाम् ।

अल्पाशौचे भवेच् छुद्धिः शोषण-प्रोक्षणादिभिः ॥73॥

तान्य् एवामेध्य-लिप्तानि नेनिज्याद् गौर-सर्षपैः ।

धान्य-कल्कैः पर्ण-कल्कैः रसैश् च फल-बल्कलैः ॥74॥

तुलिकाद्य्-उपधानानि पुष्प-रत्नाम्बराणि च ।

शोधयित्वातपे किंचित् करैर् उन्मार्जयेन् मुहुः ॥75॥

पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् ।

तान्य् अप्य् अतिमलाक्तानि यथावत् परिशोधयेत् ॥76॥


तान्तवं—कार्पासिक-सूत्र-निर्मितं वस्त्रादि अंशुभिः सूर्य-रश्मिभिः वायुना वा शोषयित्वा शुष्कं कृत्वा, ऊर्णांशुकाविकयोः पशु-रोम-भेदेन द्रव्य-भेदेन वा भेदः । अल्पेऽशौचे अशुद्धौ सत्यां शोषणं सूर्यांशु-वातादिना नेनिज्यात् शोधयेत् । फल-वल्कलैः तज्जैर् इत्य् अर्थः । पुष्प-रत्नाम्बराणि चित्र-पुष्पमयाम्बराणि स्वर्ण-रत्न-खचिताम्बराणि चेत्य् अर्थः ॥72-75॥


शातातपः

कुसुम्भ-कुङ्कुमारक्तास् तथा लाक्षा-रसेन च ।

प्रक्षालनेन शुध्यन्ति चण्डाल-स्पर्शने तथा ॥77॥


कुसुम्भेन कुङ्कुमेन वा आरक्ता रञ्जिता लाक्षा-रसेन वा रक्ताः पटाः । चण्डालेनान्येनाप्य् अस्पृश्या उपलक्ष्याः तत्-स्पर्शे सति प्रक्षालनेन शुध्यन्ति ॥77॥


यमः

कृष्णाजिनानां वातैश् च बालानां मृद्भिर् अम्भसा ।

गोमूत्रेणास्थि-दन्तानां क्षौमाणां गौर-सर्षपैः ॥78॥


बालानां चामराणां । अस्थि शङ्खादि । दन्तः हस्त्यादेः ॥78॥


शङ्खः

सिद्धार्थकानां कल्केन दन्त-शृङ्ग-मयस्य च ।

गो-बालैः फल-पात्राणाम् अस्थ्नां स्याच् छृङ्गवत् तथा ॥79॥


फल-पात्राणां नारिकेलादि-पात्राणां, अस्थ्नां शङ्खादीनाम् । शृङ्गवद् इति सर्षपाणां कल्केनेत्य् अर्थः ॥79॥


किं च—

निर्यासानां गुडानां च लवणानां तथैव च ।

कुसुम्भ-कुसुमानां च ऊर्णाकार्पासयोस् तथा ।

प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् यमः ॥80॥


निर्यासानां हिङ्ग्व्-आदीनाम् ॥80॥


मनुः [5.118-9, 122]

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्य-वाससाम् ।

प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥81॥

चैलवत्-चर्मणां शुद्धिर् वैदलानां तथा-एव च ।

शाक-मूल-फलानां च धान्यवत्-शुद्धिर् इष्यते ॥82॥

प्रोक्षणात् तृण-काष्ठं च पलालं चैव शुध्यति ।

मार्जन-उपाञ्जनैर् वेश्म पुनःपाकेन मृत्-मयम् ॥83॥


वैदलानां विदारित-वेणु-वेत्र-दल-निर्मितानाम् । मार्जनैः रजः-शोधनैः । उपाञ्जनैः लेपनैश् च ॥81-82॥


किं च [मनु 5.126]—

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्-कृतः ।

तावन् मृद्-वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥84॥


बृहस्पतिः

वस्त्र-वैदल-चर्मादेः शुद्धिः प्रक्षालनं स्मृतम् ।

अतिदुष्टस्य तन्-मात्रं त्यजेच् छित्त्वा तु शुद्धये ॥85॥


तन्-मात्रम् इति । यावद् अत्यन्त-दुष्टं तावन्-मात्रम् एव । न त्व् अन्यद् इत्य् अर्थः ॥85॥


विष्णुः

मृत्-पर्ण-तृण-काष्ठानां श्वास्थि-चाण्डाल-वायसैः ।

स्पर्शने विहितं शौचं सोम-सूर्यांशु-मारुतैः ॥86॥


बौधायनः

आसनं शयनं यानं नावः पन्थास् तृणानि च ।

मारुतार्केण शुध्यन्ति पक्वेष्ट-रचितानि च ॥87॥


अथ धान्यादीनां संस्कारः


तत्र बौधायनः

व्रीहयः प्रोक्षणाद् अद्भिः शाक-मूल-फलानि च ।

तन्-मात्रस्यापहाराद् वा निस्तुषीकरणेन च ॥88॥


शङ्खः

श्रपणं घृत-तैलानां प्लावनं गो-रसस्य च ।

भाण्डानि प्लावयेद् अद्भिः शाक-मूल-फलानि च ॥89॥


श्रपणं प्लावनम् । प्लावनम् एव विवृणोति—अद्भिस् तत्-तद्-भाण्डानि पचयेत् । अप्सु निमज्जयेद् इत्य् अर्थः । घृतादीनाम् अपि श्रपणासम्भवे सजातीय-द्रव्य-प्लावनेन शुद्धिर् बोद्धव्या ॥89॥


ब्राह्मे

द्रव-द्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ॥90॥

शस्यानि व्रीहयश् चैव शाक-मूल-फलानि च ।

त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन तु ॥91॥


दूषितं भागं त्यक्त्वेति अत्यन्तोपहतौ ॥91॥


बृहस्पतिः

तापनं घृत-तैलानां प्लावनं गोरसस्य च ।
तन्-मात्रम् उद्धृतं शुध्येत् कठिनं तु पयोदधि ॥92॥

अविलीनं तथा सर्पिर् विलीनं श्रपणेन तु ।

आधार-दोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ॥93॥


तन्-मात्रं—यावद् उपहतं तावन्-मात्रम् इत्य् अर्थः । एतच् चानाकर-विषयम् ॥92-93॥


घृतं च पायसं क्षीरं तथैक्षव-रसो गुडः ।

शूद्र-भाण्ड-स्थितं तक्रं तथा मधु न दुष्यति ॥94॥


आकर-भाण्डे च विशेषं लिखति—आधारेति । आधारः आकर-भाण्डं तद्-दोषेण । पायसं पयो-निर्वृत्तं दधि शूद्र-भाण्ड-स्थितम् अपि पात्रान्तरं नीतं सत् न दूष्यतीत्य् अर्थः । तथा च यमः—

आममांसं घृतं क्षौद्रं स्नेहाश् च फल-सम्भवाः ।

म्लेच्छ-भाण्ड-स्थिता दुष्या निष्क्रान्ताः शुचयः स्मृताः ॥ इति ।

अन्यत्र च—आकराः शुचयः सर्वे इति ॥94॥


किं च मनुः [5.143]—

उच्छिष्टेन तु संस्पृष्टो द्रव्य-हस्तः कथं चन ।

अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥95॥ इति ।


अन्येऽपि शुद्धि-विधयो द्रव्याणां स्मृति-शास्त्रतः ।

अपेक्ष्या वैष्णवैर् ज्ञेयास् तत्-तद्-विस्तारणैर् अलम् ॥96॥


शुचिताम् इयात् द्रव्यं चाण्डालान्न-व्यतिरिक्तं ज्ञेयं, सदाचारात् । अन्न-विषये चोक्तम् आपस्तम्बेन—

कृत्वा मूत्रं पुरीषां च द्रव्य-हस्तः कथञ्चन ।

भूमाव् अन्नं प्रतिष्ठाप्य कृत्वा स्नानं यथा-विधि ॥

तत्-संयोगात् तु पक्वान्नम् उपस्पृश्य ततः शुचि ॥ इति ।

बृहस्पतिना च—

शौचं तु कुर्यात् प्रथमं पादौ प्रक्षालयेत् ततः ।

उपस्पृश्य तद् अभ्युक्ष्य गृहीतं शुचिताम् इयात् ॥ इति ।

यद्यपि भगवद्-द्रव्येषु तत्-तद्-उपघातो न घटते, तथापि भगवद्-अर्थ-तत्-तद्-द्रव्यार्पणापेक्षया, किं वा भ्रम-प्रमादादिना तत्-तद्-उपघात-सम्भावनया तत्-तच्-छुद्धिर् लिखितेति दिक् । वैष्णवैर् अपेक्षाश् चेत्, तर्हि स्मृति-शास्त्रेभ्यो ज्ञेयाः—

तीर्थे विवाहे यात्रायां सङ्ग्रामे देश-विप्लवे ।

नगर-ग्राम-दाहे च स्पृष्टास्पृष्टिर् न दुष्यति ॥

गोकुले कन्दुशालायां तैल-यन्त्रेक्षु-यन्त्रयोः ।

अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ॥ इत्य् आद्य् उक्तेः ।

तत् तस्मात् तेषां विस्तारणैर् विस्तरेण लिखनैर् अलम् । तत्र प्रयोजनं नास्ति, ग्रन्थ-विस्तार-भयाद् इत्य् अर्थः ॥95-96॥


अथ पूजार्थ-तुलसी-पुष्पाद्य्-आहरणम्


प्रणम्याथ महा-विष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः ।

समाहरेत् श्री-तुलसीं पुष्पादि च यथोदितम् ॥97॥


पुष्पम् । आदि-शब्देन पत्राङ्कुरादि । यथोदितं तत्र निषिद्ध-वर्जनाद्य्-अनुसारेणेत्य् अर्थः ॥97॥


यच् च हारीत-वचनम्—

स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः ।

देवतास् तन् न गृह्णन्ति भस्मीभवति काष्ठवत् ॥98॥ इति ।


तच् च मध्याह्न-स्नान-विषयम्, यत उक्तं पाद्मे [5.98.7] वैशाख-माहात्म्ये—


अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृ-कर्मणि ।

तत् सर्वं निष्फलं याति पञ्चगव्येन शुध्यति ॥99॥


अथ गृह-स्नान-विधिः


स्व-गृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा ।

आचम्यायम्य च प्राणान् कृत-न्यासो हरिं स्मरेत् ॥100॥


प्राणान् आयम्य प्राणायामं कृत्वा ॥100॥


ततो गङादिकं स्मृत्वा तुलसी-मिश्रितैर् जलैः ।

पूर्णे पात्रे समस्तानि तीर्थान्य् आवाहयेत् कृती ॥101॥


आवाहन-मन्त्रश् चायम्—

गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥102॥ इति ॥


अथवा जाह्नवीम् एव सर्व-तीर्थ-मयीं बुधः ।

आवाहयेद् द्वादशभिर् नामभिर् जल-भाजने ॥103॥


द्वादश-नामानि—

नलिनी नन्दिनी सीता मालिनी च महापगा ।
विष्णु-पादार्घ्य-सम्भूता गङ्गा त्रिपथ-गामिनी ।

भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥104॥

पद्म-पुराणे [5.95.17-18] च वैशाख-माहात्म्ये—

नन्दिनीत्य् एव ते नाम वेदेषु नलिनीति च ।

दक्षा पृथ्वी च विहगा विश्व-गाथा शिव-प्रिया ॥105॥

विद्याधरी महा-देवी तथा लोक-प्रसादिनी ।

क्षेमंकरी जाह्नवी च शान्ता शान्ति-प्रदायिनी ॥106॥


अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् ।

कृष्ण-पादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥107॥


पूर्ववद् इति—देवदेव जगन्नाथ इत्य् अनुज्ञां प्रार्थ्येत्य् अर्थः ॥107॥


तथा चोक्तं श्री-नारद-पञ्चरात्रे—

स्वस्थितं पुण्डरीकाक्षं मन्त्र-मूर्तिं प्रभुं स्मरेत् ।

अनन्तादित्य-सङ्काशं वासुदेवं चतुर्भुजम् ॥108॥

शङ्ख-चक्र-गदा-पद्मधरं पीताम्बरावृतम् ।

श्यामलं शान्त-वदनं प्रसन्नं वरदेक्षणम् ॥109॥

दिव्य-चन्दन-लिप्ताङ्गं चारहास-मुखाम्बुजम् ।

अनेक-रत्न-संछन्न-ज्वलन्-मकर-कुण्डलम् ॥110॥

वनमाला-परिवृतं नारदादिभिर् अर्चितम् ।

केयूर-वलयोपेतं सुवर्ण-मुकुटोज्ज्वलम् ।

सर्वाङ्ग-सुन्दरं देवं सर्वाभरण-भूषितम् ॥111॥

तत्-पाद-पङ्कजाद् धारां निपतन्तीं स्व-मूर्धनि ।

चिन्तयेद् ब्रह्म-रन्ध्रेण प्रविशन्तीं स्वकां तनुम् ।

तया संक्षालयेत् सर्वम् अन्तर्-देह-गतं मलम् ॥112॥

तत्-क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः ।

इदं स्नानान्तरं मान्त्रात् सहस्रम् अधिकं स्मृतम् ॥113॥ इति ।


सकृन् नारायणेत्य् आदि वचनं तत्र कीर्तयेत् ।

स्नान-काले तु तन्-नाम संस्मरेच् च महाप्रभुम् ॥114॥


सकृन् नारायणेत्य् आद्य् उक्त्वा । आदि-शब्देन ध्यायेन् नारायणं देवम् इत्य् आदि लक्षणाद् वचनाद् धेतोस् तस्य नारायणस्य नाम कीर्तयेत् ॥114॥


तथा च कूर्म-पुराणे

आपो नारायणोद्भूतास् ता एवास्यायनं यथः ।

तस्मान् नारायणं देवं स्नान-काले स्मरेद् बुधः ॥115॥ इति ।


स्नायाद् उष्णोदकेनापि शक्तोऽप्य् आमलकैस् तथा ।

तिलैस् तैलैश् च संवर्ज्य प्रतिषिद्ध-दिनानि तु ॥116॥


न केवलं शीतोदकेन, उष्णोदकेनापि । तथापि न केवलम् अशक्तः । शक्तो रोगादि-हीनोऽपीत्य् अर्थः । रोगिणस् तु सदैवोष्णोदकेन स्नानम् उक्तं यमेन—

आदित्य-किरणैस् तप्तं पुनः पूतं च वह्निना ।

अस्नातम् आतुर-स्नाने प्रशस्तं तु शृतोदकम् ॥ इति ।

प्रतिषिद्ध-दिनान्य् अग्रे लेख्यानि ॥116॥


अथोष्णोदक-स्नानम्


षट्-त्रिंशन्-मते

आपः स्वभावतो मेध्या विशेषाद् अग्नि-योगतः ।

तेन सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥117॥


यमश् च—

आपः स्वयं सदा पूता वह्नि-तप्ता विशेषतः ।

तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥118॥


यच् चोक्तं शङ्खेन

स्नातस्य वह्नि-तप्तेन तथैवातप-वारिणा ।

शरीर-शुद्धिर् विज्ञेया न तु स्नान-फलं भवेत् ॥119॥ इति ।


तत् तु काम्य-नैमित्तिक-विषयम् । अत एवोक्तं गर्गेण


कुर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव च ।

नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥120॥


नित्य-स्नानं च यादृच्छिकम् अनियतम् । अतो निज-रुच्य्-अनुसारेण शीताभिर् उष्णाभिर् वाद्भिस् तत् कुर्याद् इत्य् अर्थः । यादृच्छिकं सुखार्थ-स्नानम् इति वा ॥120॥

अथ तत्र निषिद्ध-दिनानि


तत्र यमः

पुत्र-जन्मनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः ।

अस्पृश्य-स्पर्शने चैव न स्नायाद् उष्ण-वारिणा ॥121॥


वृद्ध-मनुः

पौर्णमास्यां तथा दर्शे यः स्नायाद् उष्ण-वारिणा ।

स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः ॥122॥


अथामलक-स्नानम्


तत्र मार्कण्डेयः

तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः ।

श्री-कामः सर्वदा स्नानं कुर्वीतामलकैर् नरः ॥123॥

सप्तम्यां न स्पृशेत् तैलं नीलीवस्त्रं न धारयेत् ।

न चाप्य् आमलकं स्नायान् न कुर्यात् कलहं नरः ॥124॥


भृगुः

अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् ।

सङ्क्रान्तौ रवि-वारे च स्नान-मालकैस् त्यजेत् ॥125॥


याज्ञवल्क्यः

धात्री-फलैर् अमावस्या-सप्तमी-नवमीषु च ।

यः स्नायात् तस्य हीयन्ते तेजश् चायुर्धनं सुताः ॥126॥


अथ तिल-स्नानम्


तत्र बृहस्पतिः

सर्व-कालं तिलैः स्नानं पुनर् व्यासोऽब्रवीन् मुनिः ॥127॥


षट्त्रिंशन्-मते

तथा सप्तम्य्-अमावस्या-सङ्क्रान्ति-ग्रहणेषु च ।

धन-पुत्र-कलत्रार्थी तिल-स्पृष्टं न संस्पृशेत् ॥128॥


अथ तैल-स्नानम्


तत्रैव—

षष्ठ्यां तैलम् अनायुष्यं चतुर्थीष्व् अपि च पर्वसु ॥129॥


योगी-याज्ञवल्क्यः

दशम्यां तैलम् अपृष्ट्वा यः स्नायाद् अविचक्षणः ।

चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम् ॥130॥


दशम्याम् अस्पृष्टेति । तस्यां तैल-स्नानस्यावश्यकतोक्ता ॥130॥


मोहात् प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा ।

तैलेनाभ्यञ्जयेद् यस् तु चतुर्भिः परिहीयते ॥131॥


चतुर्भिः पूर्वोक्तैर् आयुर्-आदिभिः ॥131॥


पञ्चदश्यां चतुर्दश्यां सप्तम्यां रवि-सङ्क्रमे ।

द्वादश्यां सप्तमीं षष्ठीं तैल-स्पर्शं विवर्जयेत् ॥132॥


अन्यच् च—

सप्तम्यां न स्पृशेत् तैलं नवम्यां प्रतिपद्य् अपि ।

अष्टम्यां च चतुर्दश्यांम् अमावस्यां विशेषतः ॥133॥


विशेषत इत्य् अनेन सप्तम्य्-आदौ तैल-त्यागावश्यकताभिप्रेता ॥133॥


किं च—

स्नाने वा यदि वास्नाने पक्क-तैलं न दुष्यति ॥134॥


पक्क-तैलं च कदाचिद् अपि न दोषावहम् इति पूर्वोक्तेऽपवादं लिखति—स्नाने वेति ॥134॥


किं च अत्रि-स्मृतौ

तैलाभ्युक्तो घृताभ्यक्तो विण्-मूत्रे कुरुते द्विजः ।

अहो-रात्रोषितो भूत्वा पञ्च-गव्येन शुध्यति ॥135॥


कृत-तैलाभ्यङ्गस् तु विण्-मूत्रोत्सर्गं न कुर्याद् इति प्रसङ्गाल् लिखति—तैलेति । अहोरात्रम् उषित उपोषितो भूत्वा पञ्च-गव्य-पानेन शुद्धो भवेत् । पाठान्तरे तु अन्त्यज-स्पर्शं तदानीं यत्नेन वर्जयेद् इति भावः ॥135॥


अथाङ्गम् अलम् उत्तार्य स्नात्वा विधिवद् आचरेत् ।

नासालग्नेन चुलुकोदकेनैवाघ-मर्षणम् ॥136॥

ततो गुर्व्-आदि-पादोदैः प्राग्वत् कृत्वाभिषेचनम् ।

कार्योऽभिषेकः शङ्खेन तुलसी-मिश्रितैर् जलैः ॥137॥


अथ तुलसी-जलाभिषेक-माहत्म्यम्


गारुडे

मार्जयत्य् अभिषेके तु तुलस्या वैष्णवो नरः ।

सर्व-तीर्थ-मयं देहं तत्-क्षणात् द्विज जायते ॥138॥

तुलसी-दलज-स्नाने एकादश्यां विशेषतः ।

मुच्यते सर्व-पापेभ्यो यद्यपि ब्रह्महा भवेत् ॥139॥

तन्-मूल-मृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने ।

दशाश्वमेधावभृतं लभते स्नान-जं फलम् ॥140॥

तुलसी-दल-संमिश्रं तोयं गङ्गा-समं विदुः ।

यो वहेच् छिरसा नित्यं धृता भवति जाह्नवी ॥141॥

पादोदकं ताम्र-पात्रे कृत्वा स-तुलसी-दलम् ।

शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्व-मूर्धनि ॥142॥


तन्-माहात्म्ये चोक्तं पाद्मे कार्त्तिक-माहात्म्ये—


द्वारका-चक्र-संयुक्त-शालग्राम-शिला-जलम् ।

शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्र-भाजने ।

तुलसी-दल-संयुक्तं ब्रह्म-हत्या-विनाशनम् ॥143॥ इति ।


स्नान-शाटीतरेणैव वाससाम्भांसि गात्रतः ।

संमार्ज्य वाससी दध्यात् परिधानोत्तरीयके ॥144॥


स्नान-शाठ्या इतरेण अन्येन ॥144॥

अथ वस्त्र-धारण-विधिः


तत्रात्रिः

अधौतं कारु-धौतं वा परेद्यु-धौतम् एव वा ।

काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥145॥

न चार्द्रम् एव वसनं परिदध्यात् कदाचन ॥146॥

नग्नो मलिन-वस्त्रः स्यात् नग्नश् चार्ध-पटस् तथा ।

नग्नो द्विगुण-वस्त्रः स्यान् नग्नो रक्त-पटस् तथा ॥147॥


नग्नो दिगम्बरः जैन-भेदो वा ॥147॥


नग्नश् च स्यूत-वस्त्रः स्यान् नग्नः स्निग्ध-पटस् तथा ।

द्विकच्छोऽनुत्तरीयश् च नग्नश् चावस्त्र एव च ॥148॥

श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि ।

मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं स्मृतम् ॥149॥

जप-होमोपवासेषु धौत-वस्त्र-धरो भवेत् ।

अलङ्कृतः शुचिर् मौनी श्राद्धादौ च जितेन्द्रियः ॥150॥


गोभिलः

एक-वस्त्रो न भुञ्जीत न कुर्याद् देवनार्चनम् ॥151॥


त्रैलोक्य-सम्मोहन-पञ्चरात्रे

शुक्ल-वासो भवेन् नित्यं रक्तं चैव विवर्जयेत् ॥152॥


अङ्गिराः

शौचं सहस्र-रोमाणां वाय्व्-अग्न्य्-अर्केन्दु-रश्मिभिः ।

रेतः-स्पृष्टं शव-स्पृष्टम् आविकं नैव दुष्यति ॥153॥


सहस्राणि असङ्ख्येयानि रोमाणि येषु तेषाम् ऊर्णादिर् निर्मितानां कम्बलानाम् इत्य् अर्थः । आविकं मेष-रोम-निर्मितं कम्बलादि ॥153॥


अन्यत्र च—

छिन्नं वा सन्धितं दग्ध्म् आविकं न प्रदुष्यति ।

आविकेन तु वस्त्रेण मानवः श्राद्धम् आचरेत् ।

गया-श्राद्ध-समं प्रोक्तं पितृभ्यो दत्तम् अक्षयम् ॥154॥

न कुर्यात् सन्धितं वस्त्रं देव-कर्मणि भूमिप ।

न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥155॥

काक-विष्ठा-समं ह्य् उक्तम् अविधौतं च यद् भवेत् ।

रजकाद् आहृतं यच् च न तद् वस्त्रं भवेच् छुचि ॥156॥

कीट-स्पृष्टं तु यद् वस्त्रं पुरीषं येन कारितम् ।

मूत्रं वा मैथुनं वापि तद् वस्त्रं परिवर्जयेत् ॥157॥

आविकं तु सदा वस्त्रं पवित्रं राज-सत्तम ।

पितृ-देव-मनुष्याणां क्रियायां च प्रशस्यते ॥158॥

धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् ।

शुक्र-मूत्र-रक्त-लिप्तं तथापि परमं शुचि ॥159॥

अग्निर् आविक-वस्त्रं च ब्रह्मणाश् च तथा कुशाः ।

चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना ॥160॥


किं चान्यत्र—

धारयेद् वाससी शुद्धे परिधानोत्तरीयके ।

अच्छिन्न-सुदशे शुक्ले आचामेत् पीठ-संस्थितः ॥161॥


अच्छिन्ना सुशोभना च दशा ययोस् ते ॥161॥


अथ पीठम्


बह्वृच-परिशिष्टे

यतीनाम् आसनं शुक्लं कूर्माकारं तु कारयेत् ।

अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥162॥


वस्त्र-परिधानानन्तरं पीठे संस्थितः सन्न् आचामेद् इत्य् उक्तम् । तत्-पीठम् एव लिखति—यतीनाम् इत्य् आदिना ॥162॥


गो-शकृन्-मयं भिन्नं तथा पलाश-पैप्पलम् ।

लोह-बद्धं सदैवार्कं वर्जयेद् आसनं बुधः ॥163॥


अथासन-विधिः

तत्रैव—

दानम् आचमनं होमं भोजनं देवतार्चनम् ।

प्रौढ-पादो न कुर्वीत स्वाध्यायं चैव तर्पणम् ॥164॥

आसनारूढ-पादस् तु जानुनोर् वाथ जङ्घयोः ।

कृतावस्क्थिको यस् तु प्रौढ-पादः स उच्यते ॥165॥ इति ।


ततो भूमि-गताङ्घ्रिः सन् निविश्याचम्य दर्भ-भृत् ।

ऊर्ध्व-पुण्ड्रादिकं कुर्यात् श्री-गोपी-चन्दनादिना ॥166॥


दर्भ-भृत् कुश-पाणिः सन् । यद्यप्य् ऊर्ध्व-पुण्ड्र-निर्माणानन्तरं एवाचमनं युक्तम्, तथाप्य् अत्र पूजार्थ-तिलक-विशेषादि-निर्मितम् आदाव् आचमनं सत्-सम्प्रदायानुसारेण लिखितम् । तिलकानन्तरम् आचमनं च पूर्वं बहिः-स्नाने लिखितम् एवास्ति ॥166॥


तत्रादाव् अनुलेपेन भगवच्-चरणाब्जयोः ।

निर्माल्येन प्रसादेन सर्वाण्य् अङ्गानि मार्जयेत् ॥167॥


प्रसाद-रूपेण निर्माल्येन ॥167॥


तद् उक्तं ब्राह्मे श्री-भगवता—

शालग्राम-शिला-लग्नं चन्दनं धारयेत् सदा ।

सर्वाङ्गेषु महा-शुद्धि-सिद्धये कमलासन ॥168॥ इति ।


ततो द्वादशभिः कुर्यान् नामभिः केशवादिभिः ।

द्वादशाङ्गेषु विधिवद् ऊर्ध्व-पुण्ड्राणि वैष्णवः ॥169॥


केशवादिभिर् मूर्ति-पञ्जर-न्यासोक्तैर् द्वादशभिर् नामभिः क्रमेण ललाटादि-द्वादशाङ्गेषु ऊर्ध्व-पुण्ड्राणि द्वादश कुर्यात् । वैष्णव इति विशेषतो वैष्णवस्य विधेयत्वं सूचयति । विधिर् यथा स्याद् इत्य् अत्रायं विधिः मूर्ति-पञ्जर-न्यासानुसारेण प्रणव-पूर्वकं स-बिन्द्व्-a-कारादि-द्वादश-वर्णैर् द्वादशादित्यैश् च सहितान् केशवादीन् द्वादश न्यसेत् । तत्र केचित् केशवादि-न्यासोक्तं कीर्त्यादि-द्वादश-शक्तिभिर् अपि सह न्यस्यन्ति । द्वादशादित्याश् चोक्ताः—

धातार्यमा च मित्रश् च वरुणोऽंशु-भगस् तथा ।

विवस्वान् इन्द्रः पूषा च पर्जन्य-त्वष्टृ-विष्णवः ॥ इति ।

ततश् चायं प्रयोगः—ओं अं धातृ-सहिताय केशवाय नमः ललाटे इत्य् आदि । किं च, ललाटोर्ध्व-पुण्ड्र-मालिकादिकं अग्रे व्यक्तं भावि । अन्याङ्गोर्ध्व-पुण्ड्राणां च केचिद् दीप-शिखाकारतया, केचिच् च वाह्नोर् वक्षः-स्थले पुण्ड्रम् अष्टाङ्गुलम् उदाहृतम् इत्य् आदि पद्म-पुराणोत्तर-खण्डोक्तानुसारेण वाह्नोर् वक्षः-स्थले पुण्ड्रं चाष्टाङ्गुल-प्रमाणम् अन्यत्र चतुर्-अङ्गुल-प्रमाणम् इत्य् एवं, तत्रापि केचिन् मध्ये छिद्रतयेच्छन्तीति विविधो विधिः । तत्र च निज-सम्प्रदाय-व्यवहार एवानुसर्तव्यः । इत्य् आद्य्-अभिप्रायेणैवाग्रे लेख्यं सम्प्रदायानुसारत इति ॥169॥

अथ द्वादश-तिलक-विधिः


पद्म-पुराणे उत्तर-खण्डे [6.225.45-47]—


ललाटे केशवं ध्यायेन् नारायणम् अथोदरे ।

वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥170॥

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।

त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥171॥

श्रीधरं वाम-बाहौ तु हृषीकेशं तु कन्धरे ।

पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥172॥

तत्-प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥173॥


तत्-तन्-नामानि अङ्गानि च विभज्य दर्शयति ललाटे त्रिभिः । ध्यायेत् न्यसेत् ॥170॥ त्रिविक्रमं दक्षिणे कन्धरे । हृषीकेशं वामे कन्धरे ॥171-172॥ एवं केशवाद्यानां दामोदरान्तानां द्वादशानां न्यासम् उक्त्वा मस्तके श्री-वासुदेवस्य न्यासम् आह—तद् इति वासुदेवेति वासुदेवाय नमः इति । एतच् च समस्त-स्वरैः सह न्यसेद् इति ज्ञेयम् । केचिच् च द्वादशाक्षर-मन्त्रं मूर्धनि विन्यस्यन्ति । अत्रापि सत्-सम्प्रदायाचार एव गतिर् इति दिक् ॥173॥


किं च [6.225.54]—

ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।

ललाटादि-क्रमेणैव धारणं तु विधीयते ॥174॥ इति ।


एवं न्यासं समाचर्य सम्प्रदायानुसारतः ।

न्यसेत् किरीट-मन्त्रं च मूर्ध्नि सर्वार्थ-सिद्धये ॥175॥


सम्प्रदायानुसारत इति सर्वत्राग्रेऽप्य् अनुवर्तनीयम् ॥175॥

अथ किरीट-मन्त्रः


ओं श्री-किरीट-केयूर-हार-मकर-कुण्डल-चक्र-शङ्ख-गदा-पद्म-हस्त-पीताम्बर-धर श्रीवत्साङ्कित-वक्षः-स्थल श्री-भूमि-सहित-स्वात्म-ज्योतिर् दीप्ति-कराय सहस्रादित्य-तेजसे नमो नमः ॥176॥ इति ।


अथोर्ध्व-पुण्ड्र-नित्यता


पाद्मे श्री-भगवद्-उक्तौ—

मत्-प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन ।

मत्-पूजा-होम-काले च सायं प्रातः समाहितः ।

मद्-भक्तो धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रं भयापहम् ॥177॥


नित्यं धारयेद् इति नित्यता सिद्धा ॥177॥


तत्रैव श्री-नारदोक्तौ—

यज्ञो दानं तपो होमः स्वाध्यायः पितृ-तर्पणम् ।

व्यर्थं भवति तत् सर्वम् ऊर्ध्व-पुण्ड्रं विना कृतम् ॥178॥


तत्रैवोत्तर-खण्डे—

ऊर्ध्व-पुण्ड्रैर् विहीनस् तु किंचित् कर्म करोति यः ।

इष्टापूर्तादिकं सर्वं निष्फलं स्यान् न संशयः ॥179॥

ऊर्ध्व-पुण्ड्रैर् विहीनस् तु सन्ध्या-कर्मादिकं चरेत् ।

तत् सर्वं राक्षसं नित्यं नरकं चाधिगच्छति ॥180॥


अधुना अकरणे प्रत्यवाय-पुञ्जं दर्शयति यज्ञ इत्यादिना । चरेत् आचरेत् ॥178-180॥


अन्यच् च—

ऊर्ध्व-पुण्ड्रे त्रि-पुण्ड्रं यः कुरुते नराधमः ।

भङ्क्त्वा विष्णु-गृहं पुण्ड्रं स याति नरकं ध्रुवम् ॥181॥


विष्णु-गृहं हरि-मन्दिरम् ॥181॥


अत एव पाद्मे श्री-नारदोक्तौ—

यच् छरीरं मनुष्याणाम् ऊर्ध्व-पुण्ड्रं विना कृतम् ।

द्रष्टव्यं नैव तत् तावत् श्मशान-सदृशं भवेत् ॥182॥


पद्म-पुराणे—

ऊर्ध्व-पुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते ।

स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥183॥


धरेत् धारयेत् ॥183॥


स्कान्दे

तिर्यक्-पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च ।
नैवान्यन् नाम च ब्रूयात् पुमान् नारारायणाद् ऋते ॥184॥

धारयेद् विष्णु-निर्माल्यं धूप-शेषं विलेपनम् ।

वैष्णवं कारयेत् पुण्ड्रं गोपी-चन्दन-सम्भवम् ॥185॥


तत्रैव कार्त्तिक-प्रसङ्गे—

यस्योर्ध्व-पुण्ड्रं दृश्येत ललाटे नो नरस्य हि ।

तद्-दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥186॥


वैष्णवं हरि-मन्दिर-लक्षणम् ऊर्ध्व-पुण्ड्रं ललाट इति । ऊर्ध्व-पुण्ड्रस्य तत्रैव विहितत्वात् ॥185-186॥


अन्यत्रापि—

वैष्णवानां ब्राह्मणानाम् ऊर्ध्व-पुण्ड्रं विधीयते ।
अन्येषां तु त्रि-पुण्ड्रं स्याद् इति ब्रह्म-विदो विदुः ॥187॥


ब्राह्मणानां च अन्येषाम् अवैष्णव-शूद्राणाम् ॥187॥


त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्व-पुण्ड्रं न दृश्यते ।

तं स्पृष्ट्वाप्य् अथवा दृष्ट्वा स-चेलं स्नानम् आचरेत् ॥188॥

ऊर्ध्व-पुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् ।

कृत-त्रि-पुण्ड्र-मर्त्यस्य क्रिया न प्रीतये हरेः ॥189॥


अतएवोत्तर-खण्डे—

अश्वत्थ-पत्र-सङ्काशो वेणु-पत्राकृतिस् तथा ।

पद्म-कुट्मल-सङ्काशो मोहनं त्रितयं स्मृतम् ॥190॥


एवम् अत्रोर्ध्व-पुण्ड्र-धारणस्य विहितत्वाद् अग्रे च वक्षो-बाहु-मूलादौ खड्ग-चक्रादि-मुद्रा-धारणस्य विहितत्वाद् अवैष्णव-स्मार्त-सम्मतम् अश्वत्थ-पत्राकारादिकं वक्षः-स्थलादौ न विधेयम् इति लिखति अश्वत्थेति । मोहनम् असुरानुसारि शुक्रादि-माया-विहितम् इत्य् अर्थः ॥190॥

अथोर्ध्व-पुण्ड्र-माहात्म्यम्


स्कान्दे कार्त्तिक-प्रसङ्गे—

ऊर्ध्व-पुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते ।

चण्डालोऽपि विशुद्धात्मा याति ब्रहम् सनातनम् ॥191॥


ऊर्ध्व-पुण्ड्र इति पुंस्त्वम् आर्षम् ॥191॥


ऊर्ध्व-पुण्ड्रे स्थिता लक्ष्मीर् ऊर्ध्व-पुण्ड्रे स्थितं यशः ।

ऊर्ध्व-पुण्ड्रे स्थिता मुक्तिर् ऊर्ध्व-पुण्ड्रे स्थितो हरिः ॥192॥


पद्म-पुराणे

ऊर्ध्व-पुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते ।

स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥193॥


तत्रैवोत्तर-खण्डे शिवोमा-संवादे [6.225.2-3,5,7-10]—

ऊर्ध्व-पुण्ड्रस्य मध्ये तु विशाले सुमनोहरे ।

लक्ष्म्या सार्धं समासीनो देव-देवो जनार्दनः ॥194॥


समासीनोऽस्ति ॥194॥


तस्माद् यस्य शरीरे तु ऊर्ध्व-पुण्ड्रं धृतो भवेत् ।

तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥195॥

ऊर्ध्व-पुण्ड्र-धरो विप्रः सर्व-लोकेषु पूजितः ।

विमान-वरम् आरुह्य याति विष्णोः परं पदम् ॥196॥

ऊर्ध्व-पुण्ड्र-धरं दृष्ट्वा सर्व-पापैः प्रमुच्यते ।

नमस्कृत्वाथवा भक्त्या सर्व-दान-फलं लभेत् ॥197॥

ऊर्ध्व-पुण्ड्र-धरं विप्रं यः श्राद्धे भोजयिष्यति ।

आकल्प-कोटि-पितरस् तस्य तृप्ता न संशयः ॥198॥

ऊर्ध्व-पुण्ड्र-धरो यस् तु कुर्याच् छ्राद्धं शुभानने ।

कल्प-कोटि-सहस्राणि गया-श्राद्ध-फलं लभेत् ॥199॥

यज्ञ-दान-तपश्-चर्या-जप-होमादिकं च यत् ।

ऊर्ध्व-पुण्ड्र-धरः कुर्यात् तस्य पुण्यम् अनन्तकम् ॥200॥


श्री-ब्रह्माण्ड-पुराणे

अशुचिर् वाप्य नाचारो मनसा पापम् आचरन् ।

शुचिर् एव भवेन् नित्यम् ऊर्ध्व-पुण्ड्राङ्कितो नरः ॥201॥


तत्रैव श्री-भगवद्-वचनम्—

ऊर्ध्व-पूण्ड्र-धरो मर्त्यो म्रियते यत्र कुत्रचित् ।

श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥202॥

ऊर्ध्व-पूण्ड्र-धरो मर्त्यो गृहे यस्यान्नम् अश्नुते ।

तदा विंशत्-कुलं तस्य नरकाद् उद्धराम्य् अहं ॥203॥


विंशत् कुलं विंशति-कुलानि ॥203॥

अथोर्ध्व-पूण्ड्र-इर्माण-विधिः


श्री-ब्रह्माण्ड-पुराणे

वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः ।

ऊर्ध्व-पूण्ड्रं महा-भाग स याति परमां गतिम् ॥204॥

दशाङ्गुल-प्रमाणं तु उत्तमोत्तमम् उच्यते ।

नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् ॥205॥

एतैर् अङ्गुलि-भेदैस् तु कारयेन् न नखैः स्पृशेत् ॥206॥


ऊर्ध्व-पुण्ड्रस्य ललाटे मुख्यत्वात् तत्रत्योर्ध्व-पुण्ड्र-निर्माण-प्रकारं लिखति—वीक्ष्येत्य् आदिना ॥204॥ अतः-परं कनिष्ठम् इत्य् अर्थः ॥205॥


पद्म-पुराणे उत्तर-खण्डे तत्रैव [6.253.21, 40-43] —

एकान्तिनो महा-भागाः सर्व-भूत-हिते रताः ।

सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरि-पदाकृतिम् ॥207॥


सान्तरालं मध्ये छिद्रान्वितं, तद् एवाह—हरिपदाकृतीनि ॥207॥


श्यामं शान्ति-करं प्रोक्तं रक्तं वश्य-करं तथा ।

श्री-करं पीतम् इत्य् आहुः श्वेतं मोक्ष-करं शुभम् ॥208॥

वर्तुलं तिर्यग् अछिद्रं ह्रस्वं दीर्घं ततं तनुम् ।

वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम् ॥209॥

अशुभं रूक्षम् आसक्तं तथा नाङ्गुलि-कल्पितम् ।

विगन्धम् अवसह्यं च पुण्ड्रम् आहुर् अनर्थकम् ॥210॥


ततम् इति पाठे विस्तृतम् । पद-च्युतं स्थान-भ्रष्टं । अशुभ्रं मलिनम् । आसक्तम् अन्योन्य-संलग्नं । पाठान्तरं सुगमम् । विगन्धं दुर्गन्धि । अपसव्यं वाम-हस्त-कल्पितम् ॥208-210॥


आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा ।

नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते ॥211॥


त्रयो भागास् त्र्टीयो विभाग इत्य् अर्थः । तथा सदाचार-दर्शनात् ॥211॥


समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥212॥


तत्रैव [6.253.26-7, 24]--

निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं द्विजाधमः ।

स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥213॥

अच्छिद्रम् ऊर्ध्व-पुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः ।

तेषां ललाटे सततं शुनः पादो न संशयः ॥214॥

तस्माच् छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् ।

विप्राणां सततं कार्यं स्त्रीणां च शुभ-दर्शने ॥215॥


हरि-मन्दिर-लक्षणम्


नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् ।

मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम् ॥216॥


व्यपोहेति निरस्यतीति महा-दोषोक्त्या नित्यता बोधिता । एवम् अग्रेऽप्य् ऊह्यम् ॥216॥


वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः ।

मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥217॥


वायु-पुराणे सेवापराधे—

अधृत्वा चोर्ध्व-पुण्ड्रं च हरेः पूजां करोति यः ।

तिर्यक्-पुण्ड्र-धरो यस् तु यजेद् देवं जनार्दनम् ॥218॥

अच्चिद्रेणोर्ध्व-पुण्ड्रेण भस्मना तिर्यग्-अङ्गिना ।

अधृत्वा शङ्ख-चक्रे च चेत्य् आदिना दोष उक्तः ॥219॥


श्रुतिश् च, यजुर्वेदस्य हिरण्य-केशौर्य-शखायाम्—


हरेः पदाक्रान्तिम् आत्मनि धारयति यः ।

स परस्य प्रियो भवति स पुण्यवान् ।

मध्ये छिद्रम् ऊर्ध्व-पुण्ड्रं

यो धारयति स मुक्तिभाग् भवति ॥220॥ इति ।


तिलक-रचनाङ्गुलि-नियमः


स्मृतिः

अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् ।

अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी ॥221॥


अथोर्ध्व-पुण्ड्र-मृत्तिकाः


पद्म-पुराणे [6.225.35-38] तत्रैव—

पर्वताग्रे नदी-तीरे बिल्व-मूले जलाशये ।

सिन्धु-तीरे च वल्मीके हरि-क्षेत्रे विशेषतः ॥222॥

विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः ।

पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकाम् ॥223॥

श्री-रङ्गे वेङ्कटाद्रौ च श्री-कूर्मे द्वारके शुभे ।

प्रयागे नारसिंहाद्रौ वाराहे तुलसी-वने ॥224॥


द्वारके द्वारकायां, वाराहे शूकर-क्षेत्रे ॥224॥


गृहीत्वा मृत्तिकां भक्त्या विष्णु-पाद-जलैः सह ।

धृत्वा पुण्ड्राणि चाङ्गेषु विष्णु-सायुज्यम् आप्नुयात् ॥225॥


तत्रैव—

यत् तु दिव्यं हरि-क्षेत्रे तस्यैव मृदम् आहरेत् ॥226॥


उक्तं च पाद्मे श्री-नारदेन—

ब्रह्मघ्नो वाथ गो-घ्नो वा हैतुकः सर्व-पाप-कृत् ।

गोपी-चन्दन-सम्पर्कात् पूतो भवति तत्-क्षणात् ॥227॥

गोपी-चन्दन-खण्डं तु यो dadätii हि वैष्णवे ।

कुलम् एकोत्तरं तेन सम्भवेत् तारितं शतम् ॥228॥


स्कन्द-पुराणे—

शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।

गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेत् तद् अघं कृतः ॥229॥

गोपी-मृत्-तुलसी शङ्खः शालग्रामः सचक्रकः ।

गृहेऽपि यस्य पञ्चैते तस्य पाप-भयं कुतः ॥230॥


शालग्रामः शालग्राम-शिला स-चक्रकः द्वारका-चक्राङ्क-सहितः ॥230॥


काशी-खण्डे च श्री-यमेन—

श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः ।

तत् पावित्र्यं क्व वै तीर्थे श्री-गोपी-चन्दने यथा ॥231॥


अथ गोपीचन्दनोर्ध्व-पुण्ड्र-माहात्म्यम्


उक्तं च गरुड-पुराणे नारदेन—


यो मृत्तिकां द्वारवती-समुद्भवां

करे समादाय ललाट-पट्टके ।

करोति नित्यं त्व् अथ चोर्ध्व-पुण्ड्रं

क्रिया-फलं कोटि-गुणं सदा भवेत् ॥232॥


क्रिया-विहीनं यदि मन्त्र-हीनं

श्रद्धा-विहीनं यदि काल-वर्जितम् ।

कृत्वा ललाटे यदि गोपी-चन्दनं

प्राप्नोति तत् कर्म-फलं सदा क्षयम् ॥233॥


गोपी-चन्दनम् इति ह्रस्वत्वम् आर्षम् । यदीत्य् अस्य पूर्वार्धेनैव सम्बन्धः । यद्यपि क्रियादि-हीनं कर्म स्यात् तथापि गोपीचन्दनं ललाटे कृत्वा तेनोर्ध्व-पुण्ड्रं निर्माय तत्-कलम् अक्षयं प्राप्नोतीत्य् अर्थः ॥233॥


गोपी-चन्दन-सम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो

नित्यं धारयते यदि द्विज-पते रात्रौ दिवा सर्वदा ।

यत् पुण्यं कुरु-जाङ्गले रवि-ग्रहे माध्यां प्रयागे तथा

तत् प्राप्नोति खगेन्द्र विष्णु-सदने सन्तिष्ठते देववत् ॥234॥


द्विज-पते हे गरुड ॥234॥


यस्मिन् गृहे तिष्ठति गोपीचन्दनं

भक्त्या ललाटे मनुजो बिभर्ति ।

तस्मिन् गृहे तिष्ठति सर्वदा हरिः

श्रद्धान्वितः कंसहा विहङ्गम ॥235॥


यो धारयेत् कृष्ण-पुरी-समुद्भवां

सदा पवित्रां कलि-किल्बिषापहाम् ।

नित्यं ललाटे हरि-मन्त्र-संयुतां

यमं न पश्येद् यदि पाप-संवृतः ॥236॥


कृष्ण-पुरी श्री-द्वारका । तत्-समुद्भवं मृदम् इति शेषः ॥236॥


यस्यान्त-काले खग गोपी-चन्दनं

बाह्वोर् ललाटे हृदि मस्तके च ।

प्रयाति लोकं कमलालयं प्रभोर्

गो-बाल-घाती यदि ब्रह्म-हा भवेत् ॥237॥


ग्रहा न पीडन्ति न रक्षसां गणाः

यक्षाः पिशाचोरग-भूत-दानवाः ।

ललाट-पट्टे खग गोपी-चन्दनं

सन्तिष्ठते यस्य हरेः प्रसादतः ॥238॥


न पीडन्ति न पीडयन्ति ॥238॥


पद्म-पुराणे श्री-गोतमेन—

अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् ।

ललाटे यैः कृतं नित्यं गोपी-चन्दन-पुण्ड्रकम् ॥239॥


काशी-खण्डे च श्री-यमेन—

दूताः शृणुत यद्-भालं गोपी-चन्दन-लाञ्छितम् ।

ज्वलद्-इन्धनवत् सोऽपि त्याज्यो दूरे प्रयत्नतः ॥240॥ इति ।


इन्धनम् अङ्गारः ॥240॥


अथ तस्योपरि श्रीमत्-तुलसी-मूल-मृत्स्नया ।

तत्रैव वैष्णवैः कार्यम् ऊर्ध्व-पुण्ड्रं मनोहरम् ॥241॥


अथ श्री-तुलसी-मूल-मृत्तिका-पुण्ड्र-माहात्म्यम्


तन्-मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः ।

प्रमाणकं कृतं तैस् तु मोक्षाय गमनं प्रति ॥242॥


तन्-मृदं श्री-तुलसी-मूल-मृत्तिकां, तत्-प्रसङ्गात् । गृह्य गृहीत्वा ॥242॥


तत्रैव च कार्त्तिक-माहात्म्ये ब्रह्म-नारद-संवादे—

तुलसी-मृत्तिका-पुण्ड्रं ललाटे यस्य दृश्यते ।

देहं न स्पृशति पापं क्रियमाणस् तु नारद ॥243॥


अप्य् अर्थे तु-शब्दः । क्रियमाणम् अपि पापं कर्तृ-देहम् अपि न स्पृशति, कुतो मन-आदीत्य् अर्थः ॥243॥


गरुड-पुराणे

तुलसी-मृत्तिका-पुण्ड्रं यः करोति दिने दिने ।

तस्यावलोकनात् पापं याति वर्ष-कृतं नृणाम् ॥244॥ इति ।


तस्योपरिष्ठाद् भगवन्-निर्माल्यम् अनुलेपनम् ।

तथैव धार्यम् एवं हि त्रिविधं तिलकं स्मृतम् ॥245॥

ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः ।

मत्स्य-कूर्मादि-चिह्नानि चक्रादीन्य् आयुधानि च ॥246॥


अथ मुद्रा-धारण-नित्यता


स्मृतौ

अङ्कितः शङ्ख-चक्राभ्याम् उभयोर् बाहु-मूलयोः ।

समर्चयेद् धरिं नित्यं नान्यथा पूजनं भवेत् ॥247॥


आदित्य-पुराणे—

शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-रहितं ब्राह्मणाधमम् ।

गर्दभं तु समारोप्य राजा राष्ट्रात् प्रवासयेत् ॥248॥


गारुडे श्री-भगवद्-उक्तौ—

सर्व-कर्माधिकारश् च शुचीनाम् एव चोदितः ।

शुचित्वं च विजानीयान् मदीयायुध-धारणात् ॥249॥


पाद्मे चोत्तर-खण्डे—

शङ्ख-चक्रादिभिश् चिह्नैर् विप्रः प्रियतमैर् हरेः ।

रहितः सर्व-धर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥250॥


श्रुतौ च यजुः-कठ-शाखायाम्—


धृतोर्ध्व-पुण्ड्रः कुत-चक्र-धारी

विष्णुं परं ध्यायति यो महात्मा ।

स्वरेण मन्त्रेण सदा हृदि स्थितं

परात्परं यन् महतो महान्तम् ॥251॥


अथर्वणि च—

ebhir vayam urukramasya cihnair

अङ्किता लोके सुभगा भवेम ।

तद् विष्णोः परमं पदं

ये गच्छन्ति लाङ्छिताः ॥252॥ इत्य् आदि ।


अतएव ब्रह्म-पुराणे--

कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः ।

द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति ॥253॥


कृतं गोपीचन्दनादिना निर्मितम् अङ्कितं चक्रम् धर्तुं शीलम् अस्येति तथा सः । किं वक्तव्यं मुद्रा-धारणस्य नित्यत्वं । तद्-धारक-सम्मानस्यापि नित्यता ब्राह्म-वचनेन गम्यते इति लिखति कृष्णेति ॥251-253॥

अथ मुद्रा-धारण-माहात्म्यम्


स्कान्दे श्री-सनत्-कुमार-मार्कण्डेय-संवादे—

यो विष्णु-भक्तो विप्रेन्द्र शङ्ख-चक्रादि-चिह्नितः ।

स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम् ॥254॥


तत्र वान्त्यत्र च—

नारायणायुधैर् नित्यं चिह्नितं यस्य विग्रहम् ।

पाप-कोटि-युक्तस्य तस्य किं कुरुते यमः ॥255॥

शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्ष-कोटिभिः ।

तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥256॥

यत् फलं पुष्करे नित्यं पुण्डरीकाक्ष-दर्शने ।

शङ्खोपरि कृते पद्मे तत् फलं समवाप्नुयात् ॥257॥

वामे भुजे गदा यस्य लिखिता दृश्यते कलौ ।

गदाधरो गया-पुण्यं प्रत्यहं तस्य यच्छति ॥258॥

यच् चानन्द-पुरे प्रोक्तं चक्र-स्वामी-समीपतः ।

गदाधोल्लिखिते चक्रे तत् फलं कृष्ण-दर्शने ॥259॥


श्री-भगवद्-उक्तौ—

यः पुनः कलि-काले तु मत्-पुरी-सम्भवां मृदम् ।

मत्स्य-कूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः ॥260॥


मृदं गृहीत्वा चिह्नं कुरुते ॥260॥


देहे तस्य प्रविष्टोऽहं जानन्तु त्रिदशोत्तमाः ।

तस्य मे नान्तरं किंचित् कर्तव्यं श्रेय इच्छता ॥261॥


मे मया सह अन्तरं भेदः न कर्तव्यम् ॥261॥


ममावतार-चिह्नानि दृश्यन्ते यस्य विग्रहे ।

मर्त्यैर् मर्त्यो न विज्ञेयः स नूनं मामकी तनूः ॥262॥


मामकी तनुः मदवतार इत्य् अर्थः ॥262।


पापं सुकृत-रूपं तु जायते तस्य देहिनः ।

ममायुधानि तस्याङ्गे लिखितानि कलौ युगे ॥263॥

उभाभ्याम् अपि चिह्नाभ्यां योऽङ्कितो मत्स्य-मुद्रया ।

कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥264॥


शङ्खं च पद्मं च गदां रथाङ्गं

मत्स्यं च कूर्मं रचितं स्व-देहे ।

करोति नित्यं सुकृतस्य वृद्धिं

पाप-क्षयं जन्म-शतार्जितस्य ॥265॥


निक्षिप्तं मया । यः स्व-देहे रचितं करोति, स सुकृत-वृद्ध्य्-आदि करोतीत्य् अर्थः । समासस्थस्यापि पाप-शब्दस्य जन्म-शतार्जितस्येति विशेषणम् आर्षम् ॥264-265॥


तत्रैव श्री-ब्रह्म-नारद-संवादे—

कृष्ण-शस्त्राङ्क-कवचं दुर्भेद्यं देव-दानवैः ।

अदृश्यं सर्व-भूतानां शत्रूणां रक्षसाम् अपि ॥266॥

लक्ष्मीः सरस्वती दुर्गा सावित्री हरि-वल्लभा ।

नित्यं तस्य वसेद् देहे यस्य शङ्खाङ्किता तनुः ॥267॥

गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च ।

नित्यं तस्य सदा तिष्ठेद् यस्य पदाङ्कितं वपुः ॥268॥

यस्य कौमोदकी-चिह्नं भुजे वामे कलि-प्रिय ।

प्रत्यहं तत्र द्रष्टव्यो गङ्गा-सागर-सङ्गमः ॥269॥

सव्ये करे गदाधस्तद् रथाङ्गं तिष्ठते यदि ।

कृष्णेन सहितं तत्र त्रैलोक्यं स-चराचरम् ॥270॥

त्रयोऽग्नयस् त्रयो देवा विष्णोस् त्रीणि पदानि च ।

निवसन्ति सदा यस्य यस्य देहे सुदर्शनम् ॥271॥


किं च—

कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे ।

ऊर्ध्व-लोकाधिकारी च स ज्ञेयस् त्रिदशां पतिः ॥272॥

कृष्ण-मुद्रा-प्रयुक्तस् तु दैवं पित्र्यं करोति यः ।

नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥273॥

पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः ।

अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥274॥


वाराहे श्री-सनत्-कुमारोक्तौ—

कृष्णायुधाङ्कितं देहं गोपी-चन्दन-मृत्स्नया ।

प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥275॥

यदा यस्य प्रपश्येत देहं शङ्खादि-चिह्नितम् ।

तदा तस्य जगत्-स्वामी तुष्टो हरति पातकम् ॥276॥

भवते यस्य देहे तु अहो-रात्रं दिने दिने ।

शङ्ख-चक्र-गदा-पद्मं लिखितं सोऽच्युतः स्वयम् ॥277॥


त्रिदशां त्रिदशनाम् इत्य् अर्थः । प्रपश्येतेत्य् आर्षम् आत्मनेपदम् । भवते इति च ॥272-277॥


नारायणायुधैर् युक्तं कृत्वात्मानं कलौ युगे ।

कुरुते पुण्य-कर्माणि मेरु-तुल्यानि तानि वै ॥278॥


आत्मानं देहम् ॥278॥


शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज ।

विधि-हीनं तु सम्पूर्णं पितॄणां तु गया-समम् ॥279॥

यथाग्निर् दहते काष्ठं वायुना प्रेरितो भृशम् ।

तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥280॥


दह्यन्ति दहन्ति । पापानि स्वस्यान्येषां वा दह्यन्ते स्वयम् एव नश्यन्तीत्य् अर्थः ॥280॥


ब्राह्म्ये श्री-ब्रह्म-नारद-संवादे—


विष्णु-नामाङ्कितां मुद्राम् अष्टाक्षर-समन्विताम् ।

शङ्खादिकायुधादिकैर् युक्तां स्वर्ण-रूप्य-मयीम् अपि ॥281॥

धत्ते भागवतो यस् तु कलिकाले विशेषतः ।

प्रह्लादस्य समो क्षेयो नान्यथा कल-वल्लभ ॥282॥


किं च—

शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि ।

तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥283॥

कृष्णायुधाङ्कितो यस् तु श्मशाने म्रियते यदि ।

प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य नारद ॥284॥


यदीति—न श्मशाने मिर्यत एव, यदि कदाचिन् मिर्यत इत्य् अर्थः ॥284॥


कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् ।

तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः ॥285॥


विग्रहम् इति नपुंसकत्वम् आर्षम् ॥285॥


यः करोति हरेः पूजां कृष्ण-शस्त्राङ्कितो नरः ।

अपराध-सहस्राणि नित्यं हरति केशवः ॥286॥

कृत्वा काष्ठ-मयं बिम्बं कृष्ण-शस्त्रैस् तु चिह्नितम् ।

यो ह्य् अङ्कयति चात्मानं तत्-समो नास्ति वैष्णवः ॥287॥

पाषण्ड-पतित-व्रात्यैर् नास्तिकालाप-पातकैः ।

न लिप्यते कलि-कृतैः कृष्ण-शस्त्राङ्कितो नरः ॥288॥


किं च—

अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् ।

शङ्ख-पद्मादिभिर् युक्ता पूज्यतेऽसौ सुरासुरैः ॥289॥


काष्ठम् अयम् इति—काष्ठेत्य् उपलक्षणं, ताम्रादि-धातुमयम् इत्य् अपि ज्ञेयम् । स्वर्ण-रूप्यमयीम् अपीत्य् आदिना मुद्राया अपि तादृशत्वोक्तेः । अनेन वचनेन चैषा मुद्रा प्रतिबिम्बनीयेति केषांचिन् मतं निरस्तम् ॥287-289॥


धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते ।

विभीषणेन बलिना ध्रुवेण च शुकेन च ॥290॥


कृते सत्य-युगे नारायणाङ्किता मुद्रा प्रह्लादेन घृता पुरेति क्वचित् पाठः ॥290॥


मान्धातृणाम्बरीषेण मार्कण्ड-प्रमुखैर् द्विजैः ।

शङ्खादि-चिह्नितैः शस्त्रैर् देहे कृत्वा कलिप्रिय ।

आराध्य केशवात् प्राप्तं समीहित-फलं महत् ॥291॥


मान्दातृणेति मार्कण्डेति चार्षं छन्दोऽनुरोधेन शस्त्रैः सह देहे कृत्वा मुद्राम् इति शेषः । आराध्य तेनैव केशवं सन्तोष्य ॥291॥


किं च—

गोपी-चन्दन-मृत्स्नाया लिखितं यस्य विग्रहे ।

शङ्ख-पद्मादि-चक्रं वा तस्य देहे वसेद् धरिः ॥292॥


तत्रैव श्री-सनत्-कुमारोक्तौ—

यस्य नारायणी मुद्रा देहं शङ्खादि-चिह्नितम् ।

धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा ॥293॥

द्वादशाक्षर-मन्त्रैस् तु नियुक्तानि कलेवरे ।

आयुधानि च विप्रस्य मत्-समः स च वैष्णवः ॥294॥


किं च—

यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता ।

सर्वाङ्गं चिह्नितं यस्य सस्त्रैर् नारायणोद्भवैः ।

प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥295॥


अन्यत्र च—

एभिर् भागवतैश् चिह्नैः कलि-काले द्विजातयः ।

भवन्ति मर्त्य-लोके ते शापानुग्रह-कारकाः ॥296॥


अथ मुद्रा-धारण-विधिः


गौतमीये

चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे ।

गदां वामे गदाधस्तात् पुनश् चक्रं च धारयेत् ॥297॥

शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे ।

खड्गं वक्षसि चापं च स-शरं शीर्ष्णि धारयेत् ॥298॥


दक्षिणेऽपि शङ्खं धारयेत्, यद्यपि दक्षिणे तु भुजे विप्रो विभृयाद् वै सुदर्शनम् इत्य् आदि वचनेन वामे शङ्खस्य धारणम् उक्तं, तथापि शङ्खोद्धारे तु यत् प्रोक्तम् इत्य् आदि-लिखित-वचनानुसारेण दक्षिणेऽपि पुनः शङ्ख-धारणाधिकं लिखितम् ।

खड्गस्य वक्षसि सशर-चापस्य मूर्ध्नि धारणम् ।

ललाटे च गदा धार्या मूर्ध्नि चाप-शरं तथा ।

नन्दकश् चैव हृन्-मध्ये शङ्ख-चक्रे भुज-द्वये ।

इति सप्त-मुद्रा-धारणं वाराह-वचनानुसारेण लिखितम् । किन्तु निज-रुच्य्-अनुसारेण सर्वाणि सर्वत्रैव धारयेद् इत्य् अग्रे स्वयं लेख्यम् एवेति दिक् ॥297-298॥


इति पञ्चायुधान्य् आदौ धारयेद् वैष्णवो जनः ।

मत्स्यं च दक्षिणे हस्ते कूर्मं वाम-करे तथा ॥299॥


शङ्ख-चक्रे गदा खड्गश् चापश् चेत्य् एतानि पञ्चायुधानि ॥299॥


तथा चोक्तं—

दक्षिणे तु भुजे विप्रो विभृषाद् वै सुदर्शनम् ।

मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास् तथा ॥300॥ इति ।


मत्स्यं पद्मं च दक्षिणे अथानन्तरम् अपरे वामे पाणौ शङ्खादिकं विभृयात् ॥300॥


साम्प्रदायिक-शिष्टानाम् आचाराच् च यथारुचि ।

शङ्ख-चक्रादि-चिह्नानि सर्वेष्व् अङ्गेषु धारयेत् ॥301॥


लक्षणानि वेणु-प्रभृतीनि, यच् च पञ्चायुधेतर-भगवच्-चिह्नानां धारणं निषिद्धं तथा च पाद्मोत्तर-खण्डे—

अन्यैर् न दाहयेद् गात्रं ब्राह्मणो हरि-लाञ्छनात् ।

शङ्ख-चक्र-गदा-पद्म-शार्ङ्गाद् अन्यैर् हरेर् अपि ॥ इति ।

तत् तु तप्तमुद्रादि-विषयम् ॥301॥


भक्त्या निजेष्ट-देवस्य धारयेल् लक्षणान्य् अपि ॥302॥

चक्र-शङ्खौ च धार्यते संमिश्राव् एव कैश्चन ॥303॥


यद्यपि नित्य-पार्षदस्य भागवत-प्रवरस्य श्री-शङ्खस्य मुद्रा-धारणे कथञ्चिद् अपि दोषो न घटेत, तथापि तन्-नाद-स्रस्त-पत्नी-गर्भस्य कस्यचिद् ब्राह्मणस्य शाप-सत्यतार्थम् असुर-योनौ पाय्चजन्य-संज्ञयावतीर्णस्य शङ्खस्य तस्यासुरत्वम् उद्भाव्य कैश्चिद् वैष्णवैस् तच्-चिह्नं केवलं पृथङ् न धार्यत इति तन्-मतं लिखति चक्र-शङ्खौ चेति ॥303॥


श्री-गोपी-चन्दनेनैवं चक्रादीनि बुधोऽन्वहम् ।

धारयेच् छयनादौ तु तप्तानि किल तानि हि ॥304॥


तानि चक्रादीनि तु तप्तानि वह्नौ विधिवत् सन्तप्य शयन-द्वादश्यां आदि-शब्दाद् उत्थानादि-द्वादशीषु च धारयेत् । अतोऽत्र नित्य-कर्म-लिखने तद्-विध्य्-आदिकं न लिखितम् इति भावः । किलेति तत्र श्रुति-स्मृति-वाक्य-प्रामाण्यं बोधयति ॥304॥


अथ चक्रादीनां लक्षणानि


द्वादशारं तु षट्-कोणं वलयत्रय-संयुतम् ।

चक्रं स्याद् दक्षिणावर्तं शङ्खं च श्री-हरेः स्मृतः ॥305॥

गदा-पद्मादिकं लोक-सिद्धम् एव मतं बुधैः ।

मुद्रा वा भगवन्-नामाङ्किता वाष्टाक्षरादिभिः ॥306॥


+++लोक-सिद्धम् एव । यथा लोके दृश्यते तदाकारम् एवेत्य् अर्थः । भगवन्-नाम्ना कृष्ण-रामेत्य् आदिना अष्टाक्षर-मन्त्रादिभिर् वाङ्किता । आदि-शब्देन पञ्चाक्षरादि ॥306॥

अथ मालादि-धारणम्


ततः कृष्णार्पिता माला धारयेत् तुलसी-दलैः ।

पद्माक्षैस् तुलसी-काष्ठैः फलैर् धात्र्याश् च निर्मिताः ॥307॥


तुलसी-दलादिभिर् निर्मिता मालाः कृष्णार्पिताः सतीर् धारयेत् ॥307॥


धारयेत् तुलसी-काष्ठ-भूषणानि च वैष्णवः ।

मस्तके कर्णयोर् बाह्वोः करयोश् च यथा-रुचि ॥308॥


अथ माला-धारण-विधिः


स्कान्दे

सन्निवेद्यैव हरये तुलसी-काष्ठ-सम्भवाम् ।

मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥309॥

हरये नार्पयेद् यस् तु तुलसी-काष्ठ-सम्भवाम् ।

मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥310॥

क्षालितां पञ्च-गव्येन मूल-मन्त्रेण मन्त्रिताम् ।

गायत्र्या चाष्त कृत्वा वै मन्त्रितां धूपयेच् च ताम् ।

विधिवत् परया भक्त्या सद्यो-जातेन पूजयेत् ॥311॥

तुलसी-काष्ठ-सम्भूते माले कृष्ण-जन-प्रिये ।

बिभर्मि त्वाम् अहं कण्ठे कुरु मां कृष्ण-वल्लभम् ॥312॥

यथा त्वं वल्लभा विष्णोर् नित्यं विष्णु-जन-प्रिया ।

तथा मां कुरु देवेशि नित्यं विष्णु-जन-प्रियम् ॥313॥

दाने ला-धातुर् उद्दिष्टो लासि मां हरि-वल्लभे ।

भक्तेभ्यश् च समस्तेभ्यस् तेन माला निगद्यसे ॥314॥

एवं सम्प्रार्थ्य विधिवन् मालां कृष्ण-गलेऽर्पिताम् ।

धारयेद् वैष्णवो यो वै स गच्छेद् वैष्णवं पदम् ॥315॥


तत्रैव कार्त्तिक-प्रसङ्गे—

धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि ।

वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि ॥316॥


यदि यद्यपि ॥316॥


गारुडे

धारयन्ति न ये मालां हैतुकाः पाप-बुद्धयः ।

नरकान् न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥317॥


हैतुका हेतु-वाद-निष्ठाः ॥317॥


अत एव स्कान्दे

न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः ।

महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम् ॥318॥


न जह्यात्, नित्यत्वात् धात्री-मालां च । नित्यत्वेऽपि फलं दर्शयति । विशेषतः सम्यक्तयेत्य् अर्तः । यद् वा, विशेषतो धात्री-मालां न जह्याद् इति तन्-नित्यत्वं नितराम् अभिप्रेतम् ॥318॥

अथ माला-धारण-माहात्म्यम्


अगस्त्य-संहितायाम्

निर्माल्य-तुलसी-माला-युक्तो यश् चार्चयेद् धरिम् ।

यद् यत् करोति तत् सर्वम् अनन्त-फलदं भवेत् ॥319॥


निर्माल्यं भगवच्-छेषः, तद्-रूपा या तुलसी-माला तया युक्तः सन् ॥319॥


नारदीये

ये कण्ठ-लग्न-तुलसी-नलिनाक्ष-माला

ये वा ललाट-फल्के लसद् ऊर्ध्व-पुण्ड्राः ।

ये बाहु-मूल-परिचिह्नित-शङ्ख-चक्रास्

ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥320॥


लसत् श्री-हरि-मन्दिरतया शोभमानम् ऊर्ध्व-पुण्ड्रं येषां ते ॥320॥


किं च—

भुज-युगम् अपि चिह्नैर् अङ्कितं यस्य विष्णोः

परम-पुरुष-नाम्नां कीर्तनं यस्य वाचि ।

ऋजुतरम् अपि पुण्ड्रं मस्तके यस्य कण्ठे

सरसिज-मणि-माला यस्य तस्यास्मि दासः ॥321॥


विष्णोश् चिह्नैः यस्य वाचि नाम्नां कीर्तनम् इत्य् अत्र दृष्टान्तत्वेन ज्ञेयम् । एवम् अन्यत्राप्य् ऊह्यम् ॥321॥


विष्णु-धर्मोत्तरे श्री-भगवद्-उक्तौ—

तुलसी-काष्ठ-मालां च कण्ठ-स्थां वहते तु यः ।

अप्य् अशौचोऽप्य् अनाचारो माम् एवैति न संशयः ॥322॥


स्कान्दे—

धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा ।

दृश्यते यस्य देहे तु स वै भागवतोत्तमः ॥323॥


तुलसी-काष्ठ-सम्भवा च ॥323॥


तुलसी-दलजां मालां कण्ठस्थां वहते तु यः ।

विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम् ॥324॥

तुलसी-दलजा माला धात्री-फल-कृतापि च ।

ददाति पापिनां मुक्तिं किं पुनर् विष्णु-सेविनाम् ॥325॥


तत्रैव कार्त्तिक-प्रसङ्गे—

यः पुनस् तुलसी-मालां कृत्वा कण्ठे जनार्दनम् ।

पूजयेत् पुण्यम् आप्नोति प्रतिपुष्पं गवायुतम् ॥326॥


गवायुधम् । अयुत-सङ्ख्य-गोदान-फलम् इत्य् अर्थः ॥326॥


यावल् लुठति कण्ठ-स्था धात्री-माला नरस्य हि ।

तावत् तस्य शरीरे तु प्रीत्या लुठति केशवः ॥327॥

स्पृशेच् च यानि लोमानि धात्री-माला कलौ नृणाम् ।

तावद् वर्ष-सहस्राणि वसते केशवालये ॥328॥

यावद् दिनानि वहते धात्री-मालां कलौ नरः ।

तावद्-युग-सहस्राणि वैकुण्ठे वसतिर् भवेत् ॥329॥

माला-युग्मं वहेद् यस् तु धात्री-तुलसि-संभवम् ।

वहते कण्ठ-देशे तु कल्प-कोटि-à दिवं वसेत् ॥330॥


तुलसी-सम्भवम् इति ह्रस्वत्वम् आर्षम् ॥330॥


गारुडे च मार्कण्डेयोक्तौ—


तुलसी-दलजां मालां कृष्णोत्तीर्णा वहेत् तु यः ।

पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥331॥

तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः ।

फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम् ॥332॥


द्वारकोद्भवं द्वारका-निवासजं फलं तस्मै प्रयच्छति ॥332॥


निवेद्य विष्णवे मालां तुलसी-काष्ठ-सम्भवम् ।

वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥333॥

सदा प्रीतमनास् तस्य कृष्ण देवकी-नन्दनः ।

तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः ।

प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ॥334॥

तुलसी-काष्ठ-सम्भूतां शिरसो यस्य भूषणम् ।

बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥335॥

तुलसी-काष्ठ-मालाभिर् भूषितः पुण्यम् आचरेत् ।

पितॄणां देवतानां च कृतं कोटि-गुणं कलौ ॥336॥


पुण्यं पुण्य-कर्म । पितॄणां देवतानां च तत्-सम्बन्धि कर्म कृतं कोटि-गुणं भवेत् विशेषतः कलौ ॥336॥


तुलसी-काष्ठ-मालां तु प्रेत-राजस्य दूतकाः ।

दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥337॥


नश्यन्ति अदृश्या भवन्ति । पलायन्त इत्य् अर्थः ॥337॥

तुलसी-काष्ठ-मालाभिर् भूषितो भ्रमते यदि ।

दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥338॥


अथ गृहे सन्ध्योपासन-विधिः


सन्ध्योपास्त्य्-आदिकं कर्म ततः कुर्यात् यथा-विधि ।

कृष्ण-पादोदकेनैव तत्र देवादि-तर्पणम् ॥339॥


पूर्वं बहिस् तीर्थ-स्नाने सन्ध्योपासनादिकं लिखितम् । इदानीं गृह-विषयकं तल् लिखति—सन्ध्येति । तत्र तस्मिन् कर्मणि ॥339॥


शिरसा विष्णु-निर्माल्यं पादोदेनापि तर्पणम् ।

पितॄणां देवतानां च वैष्णवैस् तु समं मतम् ॥340॥


विष्णु-निर्माल्यं तद्-वहनम् इत्य् अर्थः । तद् द्वयं समं तुल्यं मतम् ॥340॥


सन्ध्योपास्तौ च वशिष्ठ-वचनम्—


गृहे त्व् एक-गुणा सन्ध्या गोष्ठे दश-गुणा स्मृता ।

शत-साहस्रिका नद्याम् अनन्ता विष्णु-सन्निधौ ॥341॥


अथ श्री-गुरु-पूजा


पूजयिष्यंस् ततः कृष्णम् आदौ सन्निहितं गुरुम् ।

प्रणम्य पूजयेद् भक्त्या दत्त्वा किंचिद् उपाअयनम् ॥342॥


स्मृति-महार्णवे


रिक्त-पाणिर् न पश्येत राजानं भिषजं गुरुम् ।

नोपायन-करः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥343॥


पश्येत पश्येत् । निरीक्षयेत् स्वार्थे इन् निरीक्षयेत् ॥343॥


किं च, श्री-भगवद्-उक्तौ—


प्रथमं तु गुरुं पूज्य ततश् चैव ममार्चनम् ।

कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥344॥


एवं किञ्चिद् उपायनं दत्त्वेत्य् अत्र प्रमाण-वचनं सङ्गृह्याधुना सन्निहितं सन्तं गुरुम् आदौ पूजयेद् इति श्री-भगवद्-वचनादिना प्रमाणयति—प्रथमम् इति द्वाभ्याम् । पूज्य पूजयित्वा ॥344॥


श्री-नारदेन च—

गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः ।

स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥345॥


श्रुतिषु [çvet.u. 6.23]

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥346॥


अर्थाः पुरुषार्थाः ॥346॥


एकादश-स्कन्धे [11.17.27] श्री-भगवद्-उक्तौ—


आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।

न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥347॥


नासूयेत मा दोष-दृष्टिं कुर्यात् ॥347॥


दशम-स्कन्धे [भा.पु. 10.80.34] च—

नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन च ।

तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥348॥


इज्या यज्ञो गार्हस्थ्य-धर्मः । प्रजातिः प्रकृष्ट-जन्म उपनयनम्, तेन ब्रह्मचारि-धर्म उपलक्ष्यते, ताभ्याम् । तथा तपसा वाणप्रस्थ-धर्मेण । उपशमेन यति-धर्मेण वा । अहं परमेश्वरस् तथा न तुष्येयं, यथा सर्व-भूतात्मापि गुरु-शुश्रूषया ॥348॥


सप्तम-स्कन्धे [भा.पु. 7.15.26]—

यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ ।

मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥349॥


गुर्व्-अभक्त्या परमानर्थोक्त्या गुरु-भक्तिम् एव द्रढयति—यस्येति । साक्षाद् भूते मर्त्यासद्-धीः मर्त्य इति असद्-बुद्धिः । श्रुतं शास्त्राभ्यासः । कुञ्जर-शौचवत् व्यर्थम् एवेत्य् अर्थः ॥349॥


अन्यत्रापि—

साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः ।

यन् नोऽतीत्य व्रजेद् विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन् ॥350॥


मनु-स्मृतौ [2.153]—

अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।

अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥351॥


किं च—

गुरुर् ब्रह्मा गुरुर् विष्णुर् गुरुर् देवो महेश्वरः ।

गुरुर् एव परं ब्रह्म तस्मात् सम्पूजयेत् सदा ॥352॥


सम्पूजयेत् गुरुम् एव ॥352॥


वामन-कल्पे

यो मन्त्रः स गुरुः साक्षात् यो गुरुः स हरिः स्मृतः ।

गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् ।
गुरोः समासने नैव न चैवोच्चासने वसेत् ॥353॥


विष्णु-रहस्ये

तस्मात् सर्व-प्रयत्नेन यथा-विधि तथा गुरुम् ।

अभेदेनार्चयेत् यस् तु स मुक्ति-फलम् आप्नुयात् ॥354॥


विष्णु-धर्मे श्री-भागवते च हरिश्चन्द्रस्य—


गुरु-सुश्रूषणं नाम सर्व-धर्मोत्तमोत्तमम् ।

तस्माद् धर्मात् परो धर्मः पवित्रं नैव विद्यते ॥355॥

काम-क्रोधादिकं यद् यद् आत्मनोऽनिष्ट-कारणम् ।

एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥356॥


पाद्मे


पितुर् आधिक्य-भावेन येऽर्चयन्ति गुरुं सदा ।

भवन्त्य् अतिथयो लोके ब्रह्मणस् ते विशां वर ॥357॥


तत्रैव देवहूति-स्तुतौ—


भक्तिर् यथा हरौ मेऽस्ति तद्वन् निष्ठा गुरौ यदि ।

ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥358॥


अदित्य-पुराणे

अविद्यो वा स-विद्यो वा गुरुर् एव जनार्दनः ।

मार्गस्थो वाप्य् अमार्ग-स्थो गुरुर् एव सदा गतिः ॥359॥


अन्यत्र च—

हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन ।

तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत् ॥360॥


ब्रह्म-वैवर्ते

अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः ।

गुरवः पूजनीयास् ते गृहं नत्वा नयेत तान् ॥361॥


गुरव इति बहु-वचनं गौरवेण । यद् वा, प्रसङ्गाद् अन्येषाम् अपि गुरूणां सङ्ग्रहार्थम् । ते चोक्ताः कौर्मे—

उपाध्यायः पिता ज्येष्ठ-भ्राता चैव महीपतिः ।

मातुलः श्वशुरः सूतो मातामह-पितामहौ ।

वर्ण-ज्येष्ठः पितृव्यश् च सर्वे ते गुरवः स्मृताः ।

गुरूणाम् अपि सर्वेषां पूज्याः पञ्च विशेषतः ।

तेषाम् आद्यास् त्रयः श्रेष्ठास् तेषां माता सुपूजिता ॥

किं च—

यो भावयति या सूते येन विद्योपदिश्यते ।

ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥

आत्मनः सर्व-यत्नेन प्राण-त्यागेन वा पुनः ।

पूजनीया विशेषेण पञ्चैते भूतिम् इच्छता ॥ इति ॥361॥

तत् श्लाघ्यं जन्म धन्यं तत् दिनं पुण्याथ नाडिका ।

यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः ॥362॥

उपदेष्टारम् आम्नायागतं परिहरन्ति ये ।

तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥363॥


गुरु-त्यागेन परमानर्थं दर्शयन् गुरु-माहात्म्यम् एव द्रढयति—उपदेष्टारम् इति त्रिभिः । आम्नायागतं कुल-क्रमागतं वेद-विहितं वा ॥363॥


बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् ।

गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥364॥


बोधः ज्ञानं विद्या वा ॥364॥


अन्यत्र च—

प्रतिपद्य गुरुं यस् तु मोहाद् विप्रतिपद्यते ।

स कल्प-कोटिं नरके पच्यते पुरुषाधमः ॥365॥


गुरुं प्रतिपद्य, गुरुत्वेन स्वीकृत्य ॥365॥


पञ्चरात्रे

अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।

पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥366॥


मार्गस्थो वाप्य् अमार्गस्थ इत्य् अनेन उपदेष्टारम् इत्य् आदिना च कथञ्चिद् अपि गुरुर् न त्याज्यः इति लिखितम् । अधुना तत्र मोहाद् अवैष्णवो गुरुः कृतश् चेत् तर्हि स परित्याज्य इति प्रसङ्गात् पूर्वत्रापवादं लिखति—अवैष्णवेति । ग्राहयेद् इति स्वार्थे इन् मन्त्रं गृह्णीयाद् इत्य् अर्थः । यद् वा, साधु-जनस् तादृशं जनं कृपया मन्त्रं ग्राहयेद् इत्य् अर्थः । वैष्णवात् प्रायो ब्राह्मणाद् एवेति ज्ञेयं, पूर्वं गुरु-लक्षणे तथा लिखनात् ॥366॥


अथ श्री-गुरु-भक्ति-फलम्


अगस्त्य-संहितायां—


ये गुर्व्-आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः ।

न तेषां नरक-क्लेश-निस्तारो मुनि-सत्तम ॥367॥

यैः शिष्यैः शश्वद् आराध्या गुरवो ह्य् अवमानिताः ।

पुत्र-मित्र-कलत्रादि-सम्पद्भ्यः प्रच्युता हि ते ॥368॥

अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये ।

शूकरत्वं भवत्य् एव तेषां जन्म-शतेष्व् अपि ॥369॥

ये गुरु-द्रोहिणो मूढाः सततं पाप-कारिणः ।

तेषां च यावत् सुकृतं दुष्कृतं स्यान् न संशयः ॥370॥


श्री-गुरु-भक्तेर् दार्ढ्यायैव तद्-अभक्तानां दुर्गति-दोषान् लिखति—ये गुर्व्-आज्ञाम् इत्य् आदिना । अत एव सततं पाप-कारिणो भवन्ति ॥367-370॥


अतः प्राग् गुरुम् अभ्यर्च्य कृष्ण-भावेन बुद्धिमान् ।

try-अवरान् असमान् कुर्यात् प्रणामान् दण्ड-पातवत् ॥371॥


अत एव कौर्मे श्री-व्यास-गीतायाम्—

व्यत्यस्त पाणिना कार्यम् उपसङ्ग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥372॥ इति ।


त्रयोऽवरा अन्त्या येषु तान् त्रिभ्योऽन्यूनान् इत्य् अर्थः । असमान् अयुग्म्नान् । उपसंग्रहणं श्री-पद-द्वय-धारणम् । तत्-प्रकारम् एवाह—सव्येनेति । निज-सव्य-पाणिना गुरोः सव्य-पाद इत्य् अर्थः । एवम् अग्रेऽपि ॥371-372॥


अथ श्री-गुरु-पादानां प्राप्यानुज्ञां च साधकः ।

प्राक् संस्कृतं हरेर् गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥373॥


श्री-गुरु-पादानाम् इति गौरवेण बहुत्वम् । साधकः श्री-भगवद्-आराधकः । प्रवेक्ष्यन् प्रवेशं करिष्यन् प्रवेशात् पूर्वम् एवेत्य् अर्थः । परिवर्जयेत् अग्न्य्-आगारादिभ्यो दूरतस् त्यजेद् इत्य् अर्थः ॥373॥


तथा चापस्तम्ब


अग्न्य्-आगारे गवां गोष्ठे देव-ब्राह्मण-सन्निधौ ।

जपे भोजन-काले च पादुके परिवर्जयेत् ॥374॥ इति ।


ततः श्री-भगवत्-पूजा-मन्दिरस्याङ्गनं गतः ।

प्रक्षाल्य हस्तौ पादौ च द्वि-राचमनम् आचरेत् ॥375॥


तथा च मार्कण्डेये


देवार्चनादि-कार्याणि तथा गुर्व्-अभिवादनम् ।

कुर्वीत सम्यग् आचम्य तद्वद् एव भुजि-क्रियाम् ॥376॥ इति ॥


सम्यग् आचम्येति द्विर् आचमनं बोधयति । तथैव सम्यक्त्वात् ॥376॥


इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

श्री-वैष्णवालङ्कारो नाम

चतुर्थो विलासः

||4||





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog