martes, 19 de enero de 2010

Sri Sadhanamrta Candrika - Siddha Krishnadasa Babaji

Fotos
Devoción
harekrsna
















Jagadananda Das




Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India



Sri Sadhanamrta Candrika

Siddha Krishnadasa Babaji


श्री-साधनामृत-चन्द्रिका


प्रथमः प्रकाशः—


[1] अथ नित्य-कृत्यानि लिख्यन्ते ।


कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे

कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे ।

कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण पाहि मां

कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण रक्ष माम् ॥


ततः श्री-गुरुं प्रणम्य पृथिवीं प्रार्थयेत्—


समुद्र-मेखले देवि पर्वत-स्तन-मण्डले ।

विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे ॥


[2] ततो बहिर् यातः पादौ पाणी च प्रक्षाल्य दन्त-धावनं कुर्यात् । ततो रात्रि-वस्त्रं परित्यज्यान्य-वस्त्रं परिधायाचमनं कृत्वा गृह-मध्ये शुद्धासने पूर्वाभिमुख्य् उपविश्य पुनर् आचम्य निजाभीष्ट-मन्त्रं स्मरेत् । ततो निश्चल-मनाः श्री-गुरु-देवं स्मरेत् । यथा यामले—


कृपा-मरन्दान्वित-पाद-पङ्कजं

श्वेताम्बरं गौर-रुचिं सनातनम् ।

शन्दं सुमाल्याभरणं गुणालयं

स्मरामि सद्-भक्ति-मयं गुरुं हरिम् ॥


ततश् च—


अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।

चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥


इत्य् उक्त्वा गुरुं प्रणमेत् ।


[3] ततश् च प्रणाम-वाक्यानि पठित्वा श्री-परम-गुर्व्-आदीन् प्रणमेत् । प्रणाम-वाक्यानि यथा—


पदाब्ज-महसा महा-कुमतिता-तमो-नाशकं

व्रज-प्रणय-सुश्रियं प्रणत-ताप-संहारकम् ।

व्रजेन्द्र-तनय-प्रियं मधुर-मूर्तिम् आह्लादकं

नमामि परमं गुरुं भव-समुद्र-सन्तारकम् ॥


इति परम-गुरुभ्यो नमः ।


[4] राधा-व्रजेन्द्रात्मज-भाव-मूर्तये

वृन्दावन-प्रेम-सुखामर-द्रवे ।

कारुण्य-वारां निधये महात्मने

परात्परसमै गुरवे नमो नमः ॥


इति परात्-पर-गुरुभ्यो नमः ।


[5] महा-महिम-वन्दितं सकल-सत्त्व-भद्राकरं

व्रजेन्द्र-सुत-सेवन-प्रणय-सीधु-विश्वम्भरम् ।

कृपामय-कलेवरं रस-विलास-भूषाधरं

नमामि परमेष्ठिनं गुरुम् अहं सदा शङ्करम् ॥


इति परमेष्ठि-गुरुभ्यो नमः ।


[6] त्रायस्व भो जगन्नाथ

गुरो संसार-वह्निना ।

दग्धं मां काल-दष्टं च

त्वाम् अहं शरणं गतः ॥ इति ॥


हे श्री-गुरो ज्ञानद दीनबन्धो

स्वानन्द-दातः करुणैकसिन्धो ।

वृन्दावनासीन-हितावतार

प्रसीद राधा-प्रणय-प्रचार ॥ इति ॥


[7] ततः श्री-कृष्ण-चैतन्य-महाप्रभोः प्रणामः—


आनन्द-लीला-मय-विग्रहाय

हेमाभ-दिव्य-छवि-सुन्दराय ।

तस्मै महा-प्रेम-रस-प्रदाय

चैतन्य-चन्द्राय नमो नमस् ते ॥ इति । [CCA 68]


यस्यैव पादाम्बुज-भक्ति-लभ्यः

प्रमाभिधानः परमः पुमर्थः ।

तस्मै जगन्-मङ्गल-मङ्गलाय

चैतन्य-चन्द्राय नमो नमस् ते ॥ [CCA 14]


[8] ततो विज्ञापनम् ।


संसार-दुःख-जलधौ पतितस्य काम-

क्रोधादि-नक्र-मकरैः कवलीकृतस्य ।

दुर्वासना-निगडितस्य निराश्रयस्य

चैतन्य-चन्द्र मम देहि पदावलम्बम् ॥ [CCA 91]


[9] ततः श्री-नित्यानन्द-प्रभोः प्रणामः—


औदार्येण सुकाम-धेनु-दिविषद्-वृक्षेन्दु-चिन्तामणि-

वृन्दं ब्रह्म-सुखं च सुन्दरतया कदर्प-वृन्दं प्रभुम् ।

वात्सल्येन सुमातृ-धेनु-निचयं विस्पर्धिनं नन्दिनं

नित्यानन्दम् अहं नमामि मधुर-प्रेमाब्धि-संवर्धिनम् ॥9॥ इति ॥


विज्ञापनं, यथा—


हाडाइ-पण्डित-तनूज कृपा-समुद्र

पद्मावती-तनय तीर्थ-पदारविन्द ।

त्वं प्रेम-कल्प-तरुर् आर्ति-हरावतार

मां पाहि पामरम् अनाथम् अनन्य-बन्धुम् ॥


[10] ततः श्री-अद्वैत-प्रभोः प्रणतिः—


येन श्री-हरिर् ईश्वरः प्रकटयाञ्चक्रे कलौ राधया

प्रेम्णा येन महेश्वरेण सकलं प्रेमाम्बुधौ प्लावितम् ।

विश्वं विश्व-प्रकाशि-कीर्तिम् अतुलं तं दीन-बन्धुं प्रभुम्

अद्वैतं सततं नमामि हरिणाद्वैतं हि सर्वार्थदम् ॥ इति ।


विज्ञप्तिः—


अद्वैतं ते करुणया प्रणयावलोकैः

के वाभवन् न हि शची-तनयस्य दासाः ।

प्रेमाम्बुधौ च सहसा बत के न मग्ना

आशापि नो भवति मे बत किं ब्रवीमि ॥ इति ।


[11] श्री-गदाधर-पण्डितस्य प्रणामः—


यत्-पादाब्ज-नखाग्र-कान्ति-लवतो ह्य् अज्ञान-मोह-क्षयं

यत्-कारुण्य-कटाक्षतः स्वयम् असौ श्री-गौर-कृष्णो वशम् ।

यातीषद्-भजनाच् च यस्य जगतां premendur antarnabho

नौमि श्रील-गदाधरं तम् अतुलानन्दैक-कल्प-द्रुमम् ॥ इति ।


विज्ञापनं—


हे हे गदाधर दया-सरितां पतिस् तं

प्रेम्णा वशीकृत-शची-तनयो विभुश् च ।

पद्मावती-तनय एव तथा वशी ते

किं ते ब्रवीमि मयि पामरके कृपायै ॥ इति ।


[12] श्री-श्रीवासादीनां प्रणामः—


ये तीर्थ-प्रमिताः पुनन्ति जगतः सद्-वैद्य-कल्पाः प्रति

कुर्वन्तीन्दु-निभाः कृपामृत-रुचोऽप्य् आप्याययन्ति स्वयम् ।

सुस्निग्धया हरिचन्दनानि कलन्त्याभूष्यन्त्य् अद्भुता

रत्नानीव हि तान् नमामि सततं श्रीवास-मुख्यान् मुहुः ॥


विज्ञापनम्—


हे श्रीवासादय इह कृपा-मूर्तयो गौर-कृष्ण-

प्रेमाम्बुधेः सुर-विटपिनः शान्त-सौम्य-स्वभावाः ।

दीनोद्धारे प्रबल-नियमाः प्रेमदा यूयम् एव

तस्माद् अज्ञं प्रपद-रजसा पापिनं मां पुनीत ॥ इति ।


[13] श्री-नवद्वीपस्य प्रणामः—


नवीन-श्री-भक्तिं नव-कनक-गौराकृति-पतिं

नवारण्य-श्रेणीं नव-सुर-सरिद्-वात-वलितम् ।

नवीन-श्री-राधा-हरि-रसमय-कीर्तन-विधिं

नवद्वीपं वन्दे नव-करुणम् आद्यं नव-रुचिम् ॥


[14] श्री-गङ्गायाः प्रणामः—


नवद्वीपाराम-प्रकर-कुसुमामोद-वलितां

स्फुरद्-रत्न-श्रेणी-चित-तट-सुतीर्थावलि-युताम् ।

हरेर् गौराङ्गस्यातुल-चरण-रेणूक्षित-तनुं

समुद्यत्-प्रेमोर्मि-तुमुल-हरि-सङ्कीर्तन-रसैः ॥


प्रभु-क्रीडा-पात्रीम् अमृत-रस-गात्रीम् ऋषि-घटा-

शिव-ब्रह्मेन्द्रादीडित-माहात्म्य-मुखराम् ।

लसत्-किञ्जल्काम्भोजनि-मधुप-गर्भोरु-करुणाम्

अहं वन्दे गङ्गाम् अघ-निकर-भङ्गाजल-कणाम् ॥ इति ।


[15] ततः श्री-गुरु-रूपां सखीं प्रणमेत्, यथा—


राधा-संमुख-संसक्तां

सखी-सङ्ग-निवासिनीम् ।

ताम् अहं सततं वन्दे

परां गुरु-रूपां सखीम् ॥


[16] एवं क्रमेण यूथेश्वरीं प्रणम्य श्री-राधिकां प्रणमेत्—


रातोत्सव-विलासिन्यै नमस् ते परमेश्वरि ।

कृष्ण-प्राणाधिके राधे परमानन्द-विग्रहे ॥

प्रणमामि महा-नृत्य-मयीं त्वाम् अतिसुन्दरीम् ।

रत्नालङ्कृत-शोभाढ्यां कुसुमार्चित-विग्रहाम् ॥ इति ।


विज्ञप्तिः [उत्कलिका-वल्लर्यां, 19]


भवतीम् अभिवाद्य चाटुभिर्

वरम् ऊर्जेश्वरि वर्यम् अर्थये ।

भवदीयतया कृपां यथा

मयि कुर्याद् अध्कां बकान्तकः ॥


[17] श्री-कृष्णस्य प्रणामः—


नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च ।
जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः ॥

नमो नलिन-नेत्राय वेणु-वाद्य-विनोदिने ।

राधाधर-सुधा-पान-शालिने वनमालिने ॥ इति ॥


विज्ञप्तिः [उत्कलिका-वल्लर्यां, 18]—


प्रणिपत्य भवन्तम् अर्थये

पशुपालेन्द्र-कुमार काकुभिः ।

व्रज-यौवतमौलि-मालिका-

करुणापात्रम् इमं जनं कुरु ॥


[18] श्री-ललितादीनां प्रणामः—


कारुण्य-कल्प-लतिके ललिते नमस् ते

राधा-समान-गुण-चातुरिके विशाखे ।

त्वां नौमि चम्पक-लतेऽच्युत-चित्त-चञ्च-

रीके विचित्र-चरिते च सुचित्र-रेखे ॥


श्री-रङ्ग-देवि दयित-प्रणयाङ्ग-रङ्गे

तुभ्यं नमोऽस्तु सुख-लास्य-सरित् सुदेवि ।

विद्या-विनोद-सदनेऽपि च तुङ्ग-विद्ये

पूर्णेन्दु-खण्डन-खरे सुमुखीन्दु-लेखे ॥


राधानुजे मम नमोऽस्तु अनङ्ग-देवि

तुभ्यं सदा मधुमति प्रियता-मरन्दे ।

सौहार्द्य-सख्य-विमले नमोऽस्तु

श्री-श्यामले परम-सौहृद-पात्र-राधे ॥


हे पालिके प्रणय-पालिनि ते नमोऽस्तु

श्री-मङ्गले परम-मङ्गल-सीम-रूपे ।

धन्ये व्रजेन्द्र-तनय-प्रियता-सुसम्पन्-

नौमीश-चन्द्र-रुचिरे ननु तारके त्वाम् ॥ इति ।


विज्ञप्तिः—


श्री-राधिका-प्रणय-निर्झर-सिक्त-चित्त-

वृत्ति-प्रसून-परिमोदित-माधवास्ते ।

प्रेमानुराग-गुरवो ललितादयो मां

स्वाङ्घ्र्यब्ज-रेणु-सदृशीम् अपि भावयन्तु ॥ इति ।


[19] श्री-कृष्ण-किङ्करादीनां प्रणामः—


रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः ।

रसालः सुविलासश् च प्रेमकन्दो मरन्दकः ॥

आनन्दश् चन्द्रहासश् च पयोदो बकुलस् तथा ।

रसदः शारदाद्याश् च व्रजस्था अनुगा मताः ॥


मणि-मय-वर-मण्डनोज्जलाङ्गात्

पुरट-जवा-मधुलिट्-पटीराभासः ।

निज-वपुर्-अनुरूप-दिव्य-वस्त्रान्

व्रज-पति-तनय-किङ्करान् नमामि ॥


[20] तद्-वयस्यानां प्रणामः—


क्षणादर्शनतो दीनाः सदा सह-विहारिणः ।

तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः ॥


बलानुज-सदृग्-वयो-गुण-विलास-वेष-श्रियः

प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः ।

महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः

सदा प्रणय-शालिनः सहचरा हरेः पान्तु नः ॥


[21] श्री-बलदेवस्य प्रणामः—


गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलिच्छन्नावतंसोत्पलं

कस्तुरीकृत-चित्रकं पृथु-हृदि भ्राजिष्णु-गुञ्जा-स्रजम् ।

तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-नीलाम्बरं

गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-त्विषम् ॥


[22] श्री-यशोदायाः प्रणामः


क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं

पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः ।

रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥ [BhP 10.9.3]


डोरी-जुटित-वक्र-केश-पटला सिन्दुर-बिन्दूल्लसत्-

सीमन्त-द्युति-रङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता ।

गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर-

श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः ॥


[23] श्री-व्रजाधीशस्य प्रणामः—


तिल-तण्डुलितैः कचैः स्फुरन्तं

नव-भाण्डीर-पलाश-चारु-चेलम् ।

अति-तुन्दिलम् इन्दु-कान्ति-भाजं

व्रज-राजं वर-कूर्चम् अर्चयामि ॥


[24] श्री-रोहिणी-देव्याः praëâmaù—


पुत्राद् उच्चैर् अपि हल-धरात् सिञ्चति स्नेह-पुरैर्

गोविन्दं याद्भुत-रसवती-प्रक्रियासु प्रवीणा ।

सख्य-श्रीभिर् व्रजपुर-महाराज-राज्ञीं नयैस्तद्

गोपेन्द्रं या सुखयति भजे रोहिणीम् ईश्वरीं ताम् ॥ [VVS 11]


[25] श्री-वृषभानोः—


खर्व-श्मश्रुम् उदारम् उज्ज्वल-कुलं गौरं समानं स्फुरत्-

पञ्चाशत्तम-वर्ष-वन्दित-वयः-क्रान्तिं प्रवीणं व्रजे ।

गोष्ठेशस्य सखायम् उन्नततर-श्रीदामतोऽपि priay-

श्री-राधां वृषभानुम् उद्भट-यशो-व्रातं सदा तं भजे ॥ [VVS 26]


[26] श्री-कीर्तिदायाः प्रणामः


अनुदिनम् इह मात्रा राधा-भव्य-वार्ताः

कलयितुम् अतियत्नात् प्रेष्यते धात्रिकायाः ।

दुहितृ-युगलम् उच्चैः प्रेम-पूर-प्रपञ्चैर्

विकल-मति ययासौ कीर्तिदा सावतान् नः ॥ [VVS 27]


[27] श्री-रूप-मञ्जर्य्-आदीनां प्रणामः—


ताम्बूलार्पण-पाद-मर्दन-पयो-दानादिभिसारादिभिर्

वृन्दारण्य-महेश्वरीं प्रियतया यास् तोषयन्ति प्रियाः ।

प्राण-प्रेष्ठ-सखी-कुलाद् अपि किलासङ्कोचिता भूमिकाः

केली-भूमिषु रूप-मञ्जरी-मुखास् ता दासिकाः संश्रये ॥ [VVS 38]


विज्ञप्तिः—


श्री-राधा-प्राण-तुल्या मधुर-रस-कथा-चातुरी-चित्र-दक्षा-

सेवा-सन्तर्पितेशाः स्वसुरत-विमुखा राधिकानन्द-चेष्टाः ।

सर्वाः सर्वार्थ-सिद्धा निज-गुण-करुणा-पूर्ण-माध्वीक-सारा

नर्माल्यो राधिकाया मयि कुरुत कृपां प्रेम-सेवोत्तरा याः ॥


[28] सर्वाः प्रति विज्ञप्तिः—


हे प्रेम-सम्पद्-अतुला व्रज-नव्य-यूनोः

प्राणाधिकाः प्रिय-सखी-प्रिय-नर्म-सख्यः ।

युष्माकम् एव चरणाब्ज-रजोऽभिषेकं

साक्षाद् अवाप्य सफलोऽस्तु ममैव मूर्धा ॥


[29] श्री-पौर्णमास्याः प्रणामः—


श्री-पौर्णमास्याश् चरणारविन्दं

वन्दे सदा भक्ति-वितान-हेतुम् ।

श्री-कृष्ण-लीलाब्धितरङ्ग-मग्नं

यस्या मनः सर्व-निषेवितायाः ॥


[30] श्री-वृन्दायाः प्रणामः


तवारण्ये देवि ध्रुवम् इह मुरारिर् विहरते

सदा प्रेयस्येति श्रुतिर् अपि विरौति स्मृतिर् अपि ।

इति ज्ञात्वा वृन्दे चरणम् अभिवन्दे तव कृपां

कुरुष्व क्षिप्रं मे फलौत् नितरां तर्ष-विटपी ॥


[31] श्री-तुलस्याः प्रणामः—


या दृष्ट्वा निखिलाघ-सङ्घ-शमनी-स्पृष्टा वपुः-पावनी

रोगानाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी ।

प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता

न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्य तुलस्यै नमः ॥


[32] श्री-वृन्दावनस्य प्रणामः—


आनन्द-वृन्द-परितुन्दिलम् इन्दिराया

आनन्द-वृन्द-परिनिन्दित-नन्द-पुत्रम् ।

गोविन्द-सुन्दर-वधू-परिनन्दितं तद्

वृन्दावनं मधुर-मूर्तम् अहं नमामि ॥ इति ॥


[33] श्री-यमुनायाः प्रणामः—


गङ्गादि-तीर्थ-परिसेवित-पाद-पद्मां

गोलोक-सख्य-रस-पूर-महिं महिम्ना ।

आप्लाविताखिल-सुसाधु-जनां सुखाब्धौ

राधा-मुकुन्द-मुदितां यमुनां नमामि ॥


[34] श्री-गोवर्धनस्य प्रणामः—


सप्ताहम् एवाच्युत-हस्त-पद्मके

भृङ्गायमानं फल-मूल-कन्दरैः ।

संसेव्यमानं हरिम् आत्म-वृन्दकं

गोवर्धनं तं शिरसा नमामि ॥


[35] श्री-श्याम-कुण्डस्य प्रणामः—


दुष्टारिष्ट-वधे स्वयं समुदभूत् कृष्णाङ्घ्रि-पद्माद् इदं

स्फीतं यन्-मकरन्द-विस्तृतिर् इवारिष्टाख्यम् इष्टं सरः ।

सोपानैः परिरञ्जितं प्रियतया श्री-राधया कारितैः

प्रेम्णालिङ्गद् इव प्रियासर इदं तन् नित्य-नित्यं भजे ॥


[36] श्री-राधा-कुण्डस्य प्रणामः—


श्री-वृन्दा-विपिनं सुरम्यम् अपि तच् छ्रीमान् स गोवर्धनः

सा रास-स्थलिकाप्य् अलं रसमयैः किं तावद् अन्य-स्थलैः ।

यस्याप्य् अंश-लवेन नार्हति मनाक् साम्यं मुकुन्दस्य तत्

प्राणेभ्योऽप्य् अधिकं प्रियेव दयितं तत् कुण्डम् एवाश्रये ॥ इति ।


[37] श्री-व्रजवासिनां प्रणामः—


मुदा यत्र ब्रह्मा तृण-निकर-गुल्मादिषु परं

सदा काङ्क्षन् जन्मार्पित-विविध-कर्माप्य् अनुदिनम् ।

क्रमाद् ये तत्रैव व्रज-भुवि वसन्ति प्रिय-जना

मया ते ते वन्द्याः परम-विनयाः पुण्य-खचिताः ॥ इति ।


[38] श्री-वैष्णवानां प्रणामः—


चैतन्य-चन्द्र-चरितामृत-शुद्ध-सिन्धु-

वृन्दावनीय-सुरसोर्मि-समुन्निमग्नाः ।

ये वै जगन् निज-गुणैः स्वयम् आपुनन्ति

तान् वैष्णवांश् च हरि-नाम-परान् नमामि ॥


वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च ।

पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥


एवं गुर्वाद्-क्रमेण प्रणाम-विज्ञप्ति-पाठस् त्रिसन्ध्यं कर्तव्यम् ।


[39] अथ प्रातः-स्मरण-कीर्तने—


स जयति विशुद्ध-विक्रमः

कनकाभः कमलायतेक्षणः ।

वरजानु-विलम्बि-सद्-भुजो

बहुधाभक्तिरसाभिनर्तकः ॥


जयति जन-निवासो देवकी-जन्म-वादो

यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।

स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन

व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ [BhP 10.90.48]


स्मृते सकल-कल्याण-भाजनं यत्र जायते ।

पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥


विदग्ध-गोपाल-विलासिनीनां

सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् ।

पवित्रम् आम्नाय-गिराम् अगम्यं

ब्रह्म प्रपद्ये नवनीत-चोरम् ॥


उद्गायतीनाम् अरविन्द-लोचनं

व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः ।

दध्नं च निर्मन्थन-शब्द-मिश्रितो

निरस्यते येन दिशाम् अमङ्गलम् ॥


[40-41] अथ तत्र काल-नियमः । यथा श्रील-ध्यान-चन्द्र-गोस्वामि-पादैर् विरचित-पद्धत्यां1 | तत्र निशान्ते ध्यानम् [शारद-तिलके]—


smared वृन्दावने रम्ये मोहयन्तम् अनारतम् ।

गोविन्दं पुण्डरीकाक्षं गोप-कन्या-सहस्रशः ॥

आत्मनो वदनाम्भोजे प्रेरिताक्षि-मधु-व्रताः ।

काम-बाणेन विवशाश् चिरम् आश्लेषणोत्सुकाः ॥

मुक्ता-हार-लसत्-पीन-तुङ्ग-स्तन-भरानताः ।

स्रस्त-धम्मिल्ल-वसना मद-स्खलित-भाषणाः ॥

दन्त-पङ्क्ति-प्रमोद्भासि-स्पन्दमानाधराञ्चिताः ।

विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः ॥ इति ।


[42] अथ निशान्त-लीलां स्मरेत् । तत्रादौ गौरचन्द्रस्य [भावना-सार-सङ्ग्रहे]—


प्रगे श्रीवासस्य द्विज-कुल-रवैर् निष्कुट-वरे

श्रुति-ध्यान-प्रख्यैः सपदि गत-निद्रं पुलकितम् ।

हरेः पार्श्वे राधा-स्थितिम् अनुभवन्तं नयनजैर्

जलैः संसिक्ताङ्गं वर-कनक-गौरं भज मनः ॥ इति ॥


स्मरण-मङ्गले (3)


रात्र्य्-अन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी-

पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः ।

दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्खटीगीः-सशङ्कौ

राधा-कृष्णौ सतृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥


[43] सनत्-कुमार-संहितायां च ।


[44] ततो हरिनाम-महा-मत्रं यथा-शक्ति जपेत् । ततः पुनश् च गुर्व्-आदीन् प्रणमेत् यथा—


वन्देऽहं श्री-गुरोः श्री-युत-पद-कमलं श्री-गुरून् वैष्णवांश् च

श्री-रूपं साग्रजातं सह-गण-रघुनाथान्वितं तं स-जीवम् ।

साद्वैतं सावधूतं परिजन-सहितं कृष्ण-चैतन्य-देवं

श्री-राधा-कृष्ण-पादान् सह-गण-ललिता-श्री-विशाखान्वितांश् च ॥


ततो मन्त्रादि-विधिं कुर्यात् । ततो वैष्णवाचमनम् । यथा— आदौ पादौ हस्तौ च प्रक्षालयेत् । ततः केशवाय नमः, श्री-नारायणाय नमः, श्री-माधवाय नमः, इति मन्त्र-त्रयं जपन् मुक्ताङ्गुष्ठ-कनिष्ठ-संहताङ्गुलिना दक्षिण-करेण वार-त्रयं जलम् आचमेत् । ततः श्री-गोविन्दाय नमः श्री-विष्णवे नमः इति मन्त्र-द्वयेन पाणि-द्वयं प्रक्षालयेत् । श्री-मधुसूदनाय नमः, श्री-त्रिविक्रमाय नमः इति मन्त्र-द्वयं जपन् संवृताङ्गुष्ठ-मूलेन मुखं वाम-दक्षिण-क्रमाभ्यां वार-द्वयं मार्जयेत् । श्री-वामनाय नमः श्री-श्रीधराय नमः इति मन्त्र-द्वयं जपन् तथा स्ंवृताङ्गुष्ठ-मूलेन ओष्ठाधरौ ऊर्ध्वाधः क्रमेण वार-द्वयं मार्जयेत् । श्री-हृषीकेशाय नमः इत्य् एकं मन्त्रं जपन् पाद-द्वयं प्रक्षालयेत् । श्री-पद्मनाभाय नमः इत्य् एकं मन्त्रं जपन् पुनः पाद-द्वयं प्रक्षालयेत् । श्री-दामोदराय नमः इत्य् एकं मन्त्रं जपन् जलं त्रि-वारम् अभिसिञ्चेत् । श्री-वासुदेवाय नमः इत्य् एकं मन्त्रं जपन् अङ्गुष्ठ-तर्जनीभ्यां नासिके स्पृशेत् । श्री-अनिरुद्धाय नमः श्री-पुरुषोत्तमाय नमः इति मन्त्र-द्वयं जपन् संयुक्ताङ्गुष्ठानामिकाभ्यां नेत्र-युगलं पुनः पुनः । श्री-अधोक्षजाय नमः श्री-नृसिंहाय नमः इति मन्त्र-द्वयं जपन् संयुक्ताङ्गुष्ठानामिकाभ्यां नाभिं स्पृशेत् । श्री-जनार्दनाय नमः इति मन्त्रं जपन् कर-तलेन हृदयं स्पृशेत् । श्री-उपेन्द्राय नमः इति मन्त्रं जपन् सर्वाङ्गुलिभिर् मस्तकं स्पृशेत् । श्री-हरये नमः श्री-कृष्णाय नमः इति मन्त्र-द्वयं जपन् कराग्रेण दक्षिण-वाम-बाहु-मूले स्पृशेत् ।


अशक्तः केवलं दक्षं

स्पृशेत् कर्णं तथा च वाक् ।

कुर्वितालभनं वापि

दक्षिण-श्रवणस्य वै ॥ [HBV 3.108] इति ।


[45] ततः स्नानार्थं गङ्गादौ गत्वा धौत-वस्त्रं मृत्तिकां च तटे न्यस्य तीर्थं प्रणम्य श्री-कृष्णं च प्रणम्य तं प्रार्थयेत् । प्रार्थना यथा पाद्मे—


देव-देव जगन्नाथ शङ्क-चक्र-गदाधर ।

देहि विष्णो ममानिज्ञां तव तीर्थ-निषेवणे ॥

पापोऽहं पाप-कर्माहं पापात्मा पाप-सम्भवः ।

त्राहि मां पुण्डरीकाक्ष सर्व-पाप-हरो हरिः ॥ इति ॥


ततो जले प्रविश्य मृत्तिकां गृह्णीयात् । तन्-मन्त्रो यथा पाद्मे—


अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे ।

मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥

उद्धृतासि वराहेण कृष्णेन शत-बाहुना ।

नमस् ते सर्व-भूतानां प्रभवावनि सुव्रते ॥ इति ॥


[46] ततो नाभि-दध्न-जले नद्यादौ प्रवाहाभिमुखी पुष्करण्य्-आदौ पूर्वाभिमुखी सन्, आदौ सामान्यतः स्नात्वाचम्य चतुर्दिक्षु चतुर्-हस्त प्रमाणं जलं कृत्वा तत्र तीर्थानि आह्वयेत्, यथा


गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥


इति पठित्वा कृताञ्जलिर् भूत्वा तीर्थानि सम्प्रार्थयेत् ।


विष्णु-पाद-प्रऋतासि वैष्णवी विष्णु-देवता ।

त्राहि नस् त्व् एनसस् तस्माद् आजन्म-मरणान्तिकात् ॥

कलिन्द-तनये देवि परमानन्द-वर्धिनि ।

स्नामि ते सलिले सर्वापराधान् मां विमोचय ॥

पावनं पावनं साक्षाद् दुरितानां महासुरः ।

प्रसीद कृपणे मय्य् एवार्ते त्वं कृष्ण-वल्लभः ॥

उद्भूतं कृष्ण-पादाब्जाद् अरिष्ट-वधतश् छलात् ।

पाहि मां पामरं स्नामि श्याम-कुण्डे जले तव ॥

श्री-राधा-सम-सौभाग्यं सर्व-तीर्थ-प्रवन्दितम् ‘

प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे ॥ इति ।


[47] तीर्थ-प्रार्थना-श्लोक-पञ्चकं पठित्वा श्री-कृष्ण-चरणाम्भोजं ध्यात्वा चावगुण्ठन-मुद्रया सप्तधा मूल-मन्त्रं जप्त्वा तीर्थ-जलं पुनः स-पुटाञ्जलिना स्व-मूर्ध्नि वार-त्रयम् अभिषिञ्च्य स्व-मन्त्रं जपन् सम्मज्ज्य स्नायात् । ततः उत्थाय पुनश् च स्व-मन्त्रं जपन् कुम्भ-मुद्रया वार-त्रयं जलं स्व-मूर्ध्नि अभिसिच्य मार्जनी वस्त्रेण अङ्गानि संमार्ज्य तीर्थं महिमा-पद्यानि पठेत् । तानि पद्यानि, यथा—


महा-पाप-भङ्गे दयालो न गङ्गे

महेशोत्तमाङ्गे लसच्-चित्त-रङ्गे ।

द्रव-ब्रह्म-धामाच्युताङ्घ्र्य्-अब्जे

मा पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये ॥


चिद्-आनन्द-भानोः सदानन्द-सूनोः

पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री ।

अधानां लवित्री जगत्-क्षेम-धात्री

pavitré-kriyän no vpur mitra-putré ||


अये श्री-सरः पावनं नाम सार्थं

भवत्व् आनतं स्नानतो मा कृतार्थम् ।

कुरुष्व् आशु गोपी-रहः-केलि-कीर्ति

वदन्तं वसन्तं त्वया तुल्य-वृत्तिम् ॥


अरिष्टामृतान् नन्दसूनोः प्रकाशं

महानन्द-वारीन्दिरा-चिद्-विलासम् ।

अरिष्टं ममाग प्रकृष्टं लुनीहि

सदा श्याम-कुण्डं वपुर् नः पुनीहि ॥


नमस् ते समस्तेश्वर-प्रेम-वन्यं

महा-तीर्थं निर्मञ्छनीयात्म-धन्यम् ।

अये राधिका-कुण्ड-गो-षण्ड-नन्दं

वपुर् नः पुनीहि प्रमोदीश-शन्दम् ॥ इति ।


[48] ततस् तीर्थ-तटे आर्द्र-वस्त्रं परित्यज्य शुष्क-वस्त्रं परिधाय तत्रोपविश्य विधिवत् तिलकं कृत्वा पूर्वाभिमुखीभूयाचम्यादौ गुरुदेवं प्रार्थयेत् । यथा—


योऽन्धीकृत्य कुतर्क-घूक-पटलीम् अज्ञान-मोहान्ध-हृत्

संनुदंच कुकर्म-जाड्यम् अभितो हृत्-पद्मम् उल्लासयन् ।

राधा-माधव-गूढ-रूप-सरणीम् उद्भाषयन् भास्करः

स त्वं श्री-गुरुदेव पाहि पतितं मां दीनम् अन्धं जनम् ॥


[49] ततः श्री-कृष्णं ध्यायेत्, यथा यामले


ध्यायेत् सौरी-तटे दिव्यैश्वर्य-माधुर्य-भूषिते ।

वैकुण्ठोत्तम-सौभाग्ये श्री-कृष्णाभ्य्-अधिदैवते ॥

पृथिव्यां विद्यमानेऽप्य् अप्राकृते सच्चिदात्मके ।

माथुरे मधुरैश्वर्य-माधुर्य-निकराकरे ॥

नाना-रत्न-चिते सौरी-वारि-मारुत-सेविते ।

निष्कामैः पर-माधुर्य-प्रेमैक-पुरुषर्थिभिः ॥

महर्षि-प्रमुखैर् ध्यान-गम्येऽनन्तांश-सम्भवे ।

नाना-वृक्ष-लता-कुञ्ज-पुष्प-पुञ्ज-सुसौरभे ॥

वृन्दारण्ये कल्प-वृक्ष-तले कोटि-रवि-प्रभे ।

लोचनानन्द-माधुर्य-दिव्ये श्री-रत्न-मन्दिरे ॥

सहस्र-दल-माणिक्ये केशराम्बुज-मध्यगे ।

रत्न-सिंहासन-वामे स्थितया राधया सह ॥

राजमानं दलालिस्थ-गोपी-मण्डल-मण्डितम् ।

कन्दर्प-बीज-गायत्री-पुरणाक्षर-विग्रहम् ॥

द्वात्रिंशल्-लक्षणैर् युतं चतुः-षष्ठि-गुणान्वितम् ।

कन्दर्प-कोटि-लावण्यं स्फुरच्-चिन्-मय-भूषणम् ॥

नव-यौवन-सम्पन्नं नील-नीरद-सुन्दरम् ।

रास-विलासिनं नित्यं गोविन्दं सुख-वारिधिम् ॥ इति ।


[50] ध्यात्वा ततो मूल-मन्त्रं दशधा प्रजपेत् सुधीः ।

ततः कन्दर्प-गायत्र्या पञ्चधार्घ्यं समर्प्य च ॥

दत्त्वा पञ्चोपचारात् सुधेनु-मुद्रां प्रदर्शयेत् ।

स्व-मन्त्रं दशधा काम-गायत्रीं च जपेत् ततश् च ॥

श्री-कृष्ण-चरणाम्भोजे पञ्चाञ्जलि-जलानि वै ।

समर्प्य मूल-मन्त्रेण पीत्वा श्री-चरणामृतम् ॥

नत्वा कृष्णं तथा तीर्थं तीर्थानां स्तुतिम् आपठन् ।

व्रजेद् गृहं ततः प्रीतः श्री-मूर्ति-सेवनोत्सुकः ॥


तत्रार्थ-क्रमेणैव तत्रत्य-विधिः । तत्रादौ श्री-वृन्दावन-यमुना-तटे श्री-योग-पीठे कल्प-वृक्ष-तले श्री-मणि-मन्दिर-मध्ये श्री-रत्न-सिंहासने गोपी-गण-सेवितं श्री-राधया सह श्री-गोविन्दं ध्यायेत् । ततः काम-बीजं दशधा जपेत् । ततः काम-गायत्रीं दशधा जपेत् । ततोऽष्टादशाक्षर-गोपाल-मन्त्रं दशधा जपेत् । ततः श्री-राधिका-गायत्रीं दशधा जपेत् । ततः स्व-स्व-गायत्रीभ्यां पञ्चार्घ्यं समर्प्य जलेनैव पञ्चोपचार-पूजां तयोश् च कुर्यात् । यथा—एतत् पाद्यं, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यं, इदम् आचमनीयम् इति धेनु-मुद्रां प्रदर्श्य सर्वं तन्-मन्त्रेण समर्पयेत् । तम् अपि दशधा जपेत् । ततो मानसोपचारान् नाना-विध-मिष्टान्न-सुवासित-जल-ताम्बूलादीन् समर्प्य आरात्रिकं कृत्वा श्री-राधा-कृष्ण-चरणाम्भोजेषु पञ्च-पञ्चधा जलाञ्जलिं समर्प्य श्री-चरणामृतं गृहीत्वा किञ्चित् शिरसि धृत्वा प्रणमेत् ।


चरणामृत-धारण-मन्त्रो, यथा (HBV 3.290)—


अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् ।

विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥


अथ गुर्व्-आज्ञानुसारेण तिलक-धारण-विधिः, यथा पाद्मे (6.225.46)—


आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा ।

नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते ॥

समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥ इति ।


[51] हरि-मन्दिर-लक्षणम् (HBV 4.216-217; पद्मप् 6.225.27-28)—


नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् ।

मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम् ॥

वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः ।

मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥ इति ।


तिलक-रचनाङ्गुलि-नियमे स्मृतिः (HBV 4.221)—


अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् ।

अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी ॥ इति ।


द्वादशाङ्गेषु तिलक-निर्माण-विधिः, यथा (पद्मप् 6.225.45-47)


ललाटे केशवं ध्यायेन् नारायणम् अथोदरे ।

वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।

त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥

श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे ।

पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् ।

तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥

ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् ।

ललाटादि-क्रमेणैव धारणं तु विधीयते ॥


अथ भगवत्-प्रबोधनम्, यथा यामले


नमस् ते गुरु-देवाय सर्व-सिद्धि-प्रदायिने ।

सर्व-मङ्गल-रूपाय सर्वानन्द-विधायिने ॥ इति ।


ततस् तत्-प्रार्थना, यथा तत्रैव—


श्री-गुरो परमानन्द प्रेमानन्द-फल-प्रद ।

व्रजानन्द-प्रदानन्द-सेवायां मां नियोजय ॥ इति ।


[52] ततः श्री-मन्दिर-द्वारं गत्वा श्री-कृष्ण-प्रबोधन-वाक्यं पठेत्, यथा पाद्मे


ईश्वर श्री-हरे कृष्ण देवकीनन्दन प्रभो ।

निद्रां मुञ्च जगन्नाथ प्रभात-समयो भवेत् ॥


यामले च—


गो-गोप-गोकुलानन्द यशोदानन्द-नन्दन ।

उत्तिष्ठ राधया सार्धं प्रातर् आसीज् जगत्पते ॥


इति पद्य-द्वयं पठित्वा तालि-वादन-घण्टा-वादन-पूर्वकं द्वारम् उद्घाटयेत् । ततो दीपं प्रज्वाल्य श्री-सिंहासन-निकटे गत्वा श्री-चरणावादौ स्पृष्ट्वा प्रयत्नतः तौ पुनर् उत्थाप्य श्री-सिंहासनोपरि संस्थाप्य पुनः प्रार्थयेत् । यथा तद्-वचनम् [BhP 3.9.25]—


सोऽसाव् अदभ्र-करुणो भगवान् विवृद्ध-

प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् ।

उत्थाय विश्व-विजयाय च नो विषादं

माध्व्या गिरापनयतात् पुरुषः पुराणः ॥


देव-प्रपन्नार्तिहर प्रसादं कुरु केशव ।

अवलोकन-दानेन भूयो मां पारयाच्युत ॥ (HBV 3.132) इति ।


[53] ततः आचमनार्थं प्रोक्षण-पात्रे जल-गण्डूषाणि दत्त्वा श्री-मुख-कर-चरणादिकं सूक्ष्मार्द्र-वस्त्रेण संमार्ज्य निर्माल्योत्तारणं कृत्वा स्वकरौ प्रक्षाल्य श्री-चरणेषु तुलसी-पत्र-मञ्जरीः तत्-तन्-मन्त्राभ्यां समप्यं सर्पिकान्न् अलड्डूकादि निवेद्य सुवासितं जलं दत्त्वाचमनं दद्यात् । ततः ताम्बूलं समर्प्य पुनर् आचमनं दत्त्वा मङ्गल-निराजनं घण्टा-शङ्खादि-वादन-पूर्वकं सजलं शङ्खं भ्रामयित्वा जलं श्री-गरुडोपरि भक्त-जन-मस्तकेषु च प्रक्षिपेद् इति ।


तत्र नीराजन-विधि-क्रमो, यथा यामले


नवभिः सप्तभिर् मानैर् अङ्गुल्या तल-वर्तिभिः ।

शशि-गो-घृत-सिक्ताभिः पञ्चभिर् ईषिकान्तरैः ॥

प्रज्वाल्य यत्नतो दीपं काम-बीजं जपन् सुधीः ।

करयोर् व्युत्क्रमेनैवं तर्जन्य्-अङ्गुष्ठ-योगतः ॥

क्षेपणं भ्रामयंस् तस्योपरि मुद्रां प्रदर्श्य च ।

शङ्खोदकेन सहितं मूल-मन्त्रेण चार्पयेत् ॥

गायत्रीं च जपन् पुष्पाञ्जलिम् अग्रे समर्प्य च ।

मूल-मन्त्रेण वादित्वा स्तुत्वा घण्टां च वादयन् ॥

नीराजनं ततः कुर्यात् भ्रामयित्वा पुनः पुनः ।

चतुष्कं पादयोर् नाभौ द्विरास्ये त्रिविधं ततः ॥

सप्तधा निखिलाङ्गेषु हरेर् नीराजनं जलम् ।

तुलसी-गरुड-पृथ्वी वैष्णवानां क्रमात् ततः ॥

भ्रामयेत् सजलं शङ्खम् अष्टधा मनुम् आजपन् ।

तज् जलं गरुडे दत्त्वा वैष्णवेषु च प्रक्षिपेत् ॥ इति ।


प्रणमेत् ततः । ततः श्रीमन्दिरादि-लेपन-मार्जनादिकं कृत्वा स्नान-पूजा-भोजन-पात्र-मार्जन-धौतादिकं विधाय नैवेद्य-जलादिकं संस्कृत्य गन्ध-धूपादिमात्य-पुष्पाणि चिनुयात् ।


इति सूर्योदय-काल-पर्यन्तं कृत्यम् ।


इति श्री-साधनामृत-चन्द्रिकायां प्रथमः प्रकाशः ।


II.

द्वितीयः प्रकाशः


[1] अथ प्रातः षड्-दण्ड-कृत्यम् । तत्रादौ तुलसी-पत्र-मञ्जरी-चयनं कुर्यात् । मन्त्रौ यथा स्कान्दे


तुलस्यामृत-जन्मासि सदा त्वं केशव-प्रिये ।

केशवार्थं विचिनोमि वरदा भव शोभने ॥

त्वद्-अङ्ग-सम्भवैः पत्रैः पूजयामि यथा हरिम् ।

तथा कुरु पवित्राङ्गि कलौ मल-विनाशिनि ॥ (HBV 7.347-8)


[2] अथ पूजा-विधि-क्रमः, यथा यामले


वैष्णवो देव-पूजार्थं पूर्वाभिमुखी आसने ।

दर्भ-विनिर्मिते शुद्धे उपविश्य निजं गुरुम् ॥

नत्वा स्तुत्वा च सम्प्रार्थ्य निजेष्ट-मनुम् आस्मरन् ।

वाग्-यतैक-मनास् तत्र सम्प्रदायानुसारतः ॥

शङ्खादि-पूजासम्भारान् न्यस्येत् तत्-तत्-पदेषु तान् ।

देवस्य दक्षिणाग्रे वै स्नान-तोयं हि संस्कृतम् ॥

स्नानाचमन-पात्रस् तु समीपे विन्यस्येत् ततः ।

स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः ॥

तत्रैव घण्टां साधारं वामे नैवेद्य-धूपकम् ।

तुलसी-गन्ध-पुष्पादि-भाजनानि तु दक्षिणे ॥

तत्रैव घृत-दीपं च तैल-दीपं तु वामतः ।

सम्भारानपरान् न्यस्येत् स्व-दृष्टि-विषये पदे ॥

कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः ॥ इति ।


[3] तत्र शङ्ख-स्थापनं, यथा—आदौ स्व-वामाग्रे भूमौ जलेन त्रिकोण-मण्डलं लिखित्वा तद्-उपरि ओं नमः सुदर्शनायास्त्राय फट् इति मन्त्रेण स्थापयेत् । ओं हृदयाय नमः इति मन्त्रेण शङ्ख-मध्ये गन्धादीन् न्यसेत् । ओं सोम-मण्डलाय षोडश-कलात्मने नमः इति मन्त्रेण जलं पूरयेत् । तद् उपरि गङ्गे च यमुने चैव इत्यादि तीर्थ-मन्त्रं पठित्वा अङ्कुश-मुद्रया तीर्थान्य् आवाहयेत् । काम-बीजेन तुलसी-पत्रं तत्र विन्यस्य काम-गायत्र्या साधार-शङ्खं पूजयेत् । ततो धेनु-मुद्रां प्रदर्श्य तत्रावगुण्ठन-मुद्रया मूल-मन्त्रम् अष्टधा जपेत् । ततश् च तुलसी-पत्रेण किञ्चिज् जलं स्नानादि-पात्र-पूजा-सम्भारेषु सिञ्चेत् । इति ।


[4] अथ घण्टा-स्थापनम् (HBV 6.157)—


सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया ।

वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम् ॥


नारद-पञ्चरात्रे (HBV 6.152)


आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने ।

नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम् ॥ इति ।


ततश् च वामे आधारोपरि काम-बीजेन घण्टां संस्थाप्य ओं जय-ध्वनि-मन्त्रमातः स्वाहा इति मन्त्रम् उच्चार्य गन्ध-पुष्पेणाभ्यर्च्य वादयेद् इति ।


[5] किं च एकादशे [BhP 11.27.12]—


शैली दारुमयी लौही लेप्या लेख्या च सैकती ।

मनोमयी मणिमयी प्रतिमाष्ट-विधा मता ॥ इति ।


तत्र प्रतिमानुसारेणैव स्नानादिकं यथा-योग्यं कार्यम् इति ।


सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः पाञ्चरात्रिकाः ।

प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते ॥

सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः ।

शालग्रामात्मके रूपे नियमो नैव विद्यते ॥ (HBV 5.291-2)


यत्र निजाभीष्ट-मन्त्रेणैव सेवनम् इति ।


ततश् चादौ श्री-गुरुदेवं पूर्ववत् प्रणम्य प्रार्थ्य निजाभीष्ट-मन्त्रं दशधा स्मरेत् । ततः स्नानार्थं देवं प्रार्थयेत्, यथा—


यत्-पाद-शौच-तोयेन यद्-दास-पाद-वारिणा ।

पवित्रम् अखिलं विश्वं स त्वं श्री-राधया सह ॥

निमग्नोऽपि महानन्द-वारिधौ करुणार्णव ।

स्नानाय भव गोविन्द भक्त-वाञ्छाभिपूरक ॥ इति ।


[6] ततश् च देवं स्नाना-पात्रोपरि तुलसी-पत्रासने संस्थाप्य तच्-चरण-पङ्कजे तुलसी-दलानि समर्प्य किञ्चित् शङ्खोदकं दत्त्वा घण्टा-वादन-पूर्वकं तन्-मूल-मन्त्रं जपन् शङ्खोदकेनैव स्नापयेत् । तत्रादौ गन्ध-तैलोद्वर्तनादिकं च यथासम्भव-विधिः । ततश् चाङ्गानि मार्जयित्वा पुनः संस्थाप्य ततोऽङ्ग-जल-मोचनं कारयित्वा शुष्क-वस्त्रं परिधाप्यासनान्तरे संस्थाप्य सम्प्रदायानुसारेण तिलकं दत्त्वा तौलसी-पत्राणि समर्प्य तेन भूषयित्वा गन्ध-माल्यादिकं समर्प्य गुग्गुल-धूपं दत्त्वा मिष्टान्नादि सुवासित-जलादिकं मूल-मन्त्रेणैव समर्प्य बहिर् गत्वासनान्तरे पूर्वाभिमुखी उपविश्य मानसोपचारैश् च तं सेवेत । ततश् च ताल-वादन-पूर्वकं द्वारम् उद्घाट्याचमनं दत्त्वा ताम्बूलं समर्प्य पुनः धूपं दत्त्वा पूर्ववत् शृङ्गारारात्रिकं कुर्यात् ।


[7] अथ प्रातर्-लीला-स्मरणम् । तत्रादौ गौरचन्द्रस्य, यथा भावना-सार-सङ्ग्रहे


प्रातः स्वः-सरिति स्व-पार्षद-वृतः स्नात्वा प्रसूनादिभिस्

तां सम्पूज्य गृहीत-चारु-वसनः स्रक्-चन्दनालङ्कृतः ।

कृत्वा विष्णु-समर्चनादि स-गणो भुक्त्वान्नम् आचम्य सद्

वीटीं चान्य-गृहे क्षणं स्वपिति यस् तं गौरम् अध्येम्य् अहम् ॥ इति ।


स्मरण-मङ्गले—


राधां स्नात-विभूषितां व्रजपयाहूतां सखीभिः प्रगे

तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनां ।

कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं

सुस्नातं कृतभोजनं सहचरैस्ताञ्चाथ तञ्चाश्रये ॥ 4 ॥

[8] अथ प्रातः पूजा-विधिः—तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे श्री-रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-कृष्ण-चैतन्य-देवं श्री-गुर्व्-आदि-क्रमेण ध्यात्वा पूजयेत् । तत्र ध्यानादि श्री-चैतन्यार्चन-चन्द्रिकायाम्


सिंहासनस्य मध्ये श्री-गौर-कृष्णं स्मरेत् ततः ।

दक्षिणे बलदेवं श्री-नित्यानन्द-सुविग्रहम् ॥

वामे गदाधरं देवम् आनन्द-शक्ति-विग्रहम् ।

देवस्याग्रे कर्णिकायाम् अद्वैतं विश्व-पावनम् ॥

तद्-दक्षिणे भक्त-वर्यं श्रीवासं छत्र-हस्तकम् ।

चतुर्दिक्षु महानन्द-मयं भक्त-गणं तथा ॥ इति ।



[9] श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते ।

रूप-स्वरूप-प्रमुखे स्व-गणस्थान् गुरून् स्मरेत् ॥


ततः सिंहासनाधो वाम-पार्श्वे श्री-गुरुदेवं ध्यायेत् । यथा यामले—


शुद्ध-स्वर्ण-रुचिं शुद्ध-भाव-भूषा-कलेवरम् ।

सच्-चिद्-आनन्द-सान्द्राङ्गं करुणामृत-वर्षिणम् ॥

शशाङ्कायुत-सङ्काशं वराभय-लसत्-करम् ।

शुक्लाम्बर-धरं देवं शुक्ल-माल्यानुलेपनम् ॥

शिष्यानुग्रह-संधानंअ स्मित-नित्य-युताननम् ।

श्री-कृष्ण-प्रेम-सेवादि-दातारं दीन-पालकम् ॥

समस्त-मङ्गलाधारं सर्वानन्द-मयं विभुम् ।

ध्यायन् श्री-गुरुदेवं तं परमानन्दम् अश्नुते ॥ इति ।


तत्-पाद-पद्म-सविधे सेवोत्सुकम् आत्मानं च भावयेत्—


दिव्य-श्री-हरि-मन्दिराढ्यम् अलिकं कण्ठं सुमालान्वितं

वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्री-खण्ड-लिप्तं पुनः ।

शुभ्रं सूक्ष्म-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं

ध्यायेत् श्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकं चात्मनः ॥ इति ।


[10] अथ श्री-गुरु-पूजा-विधिः । तन्-मन्त्रेणैव सर्वं कुर्यात् । तद्, यथा— एतत् पाद्यं, एष प्रसादी गन्धः, एतत् प्रसादि-पुष्पम्, एष प्रसादी धूपः, एष प्रसादी दीपः, एतन् प्रसादि-नैवेद्यं, एतत् प्रसादि-पानीय-जलम्, इदम् आचमनीयम्, एतत् प्रसादि-ताम्बूलम्, एतत् प्रसादि-गन्ध-माल्यम्, एष प्रसादि- पुष्पाञ्जलिः इति । ततः प्रार्थना, यथा—


हे श्री-गुरो भुवन-मङ्गल-नाम-धेय

ध्येयाङ्घ्रि-पद्मम् ऋषिभिः शरणं निजस्वम् ।

दीनाय मे दय दया-सरितां पते श्री-

कृष्णाङ्घ्रि-पद्म-भजनं सुलभं यद् अस्तु ॥ इति ।


ततस् तन्-मन्त्रं जप्त्वा तद्-गायत्रीं स्मरेत् ।


[11] ततः श्री-कृष्ण-चैतन्यं ध्यायेत्, यथा—


श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं

श्री-खण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम् ।

नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं

चैतन्यं कनक-द्युतिं निज-जनैः संसेव्यमानं भजे ॥


ततस् तं पूजयेत् एतत् पाद्यम् इत्य् आदि प्रत्येकम् उक्त्वा श्री-कृष्ण-चैतन्य-चन्द्राय नमः इति मन्त्रेण ।


[12] श्री-नित्यानन्द-प्रभोर् ध्यानम्—


कञ्जारेन्द्र-विनिन्दि-सुन्दर-गति-श्री-पादम् इन्दीवर-

श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-संमर्दकम् ।

प्रेम्णा घूर्न-सुकञ्ज-खञ्जन-मदाजिन्-नेत्र-हास्याननं

नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम् ॥


ततस् तं पूजयेत् । एतत् पाद्यम् इत्य् आदि प्रत्येकम् उक्त्वा श्री-नित्यानन्द-चन्द्राय नमः इति मन्त्रेण ।


[13] श्रीमद्-अद्वैत-प्रभोर् ध्यानं, यथा—


सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं

शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् ।

श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-भूषाञ्चितम्

अद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम् ॥ इति ।


ततस् तं पूजयेत् । एतत् पाद्यम् इत्य् आदि प्रत्येकम् उक्त्वा श्री-अद्वैत-चन्द्राय नमः इति मन्त्रेण । ततस् तुलसी-पत्राणि च श्री-प्रभुभ्यः समर्पयेत् ।


[14] ततः श्री-गदाधरस्य ध्यानं, यथा—


कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं

ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् ।

प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौरचन्द्रेक्षणं

ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम् ॥


ततः श्री-महाप्रभोः प्रसाद-निर्माल्यादिना श्री-गदाधरस्य श्री-श्रीवासादीनां च पूजा कर्तव्या । ततः श्री-गदाधरस्य पूजा, यथा -- एतत् पाद्यम् एष प्रसादी गन्ध इत्य् आदि प्रत्येकम् उक्त्वा श्री-गदाधराय नमः इति मन्त्रेण ।


[15] ततः श्रीवासादीनां ध्यानं, यथा—


ये चैतन्य-पदारविन्द-मधुपाः सत्-प्रेम-भूषोज्ज्वलाः

शुद्ध-स्वर्ण-रुचो दृग्-अम्भु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः ।

सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः

श्रीवासादि-महाशयान् सुख-मयान् ध्यायेत् तान् पार्षदान् ॥


ततः प्रसादैस् तेषां पूजा, यथा—एष प्रसादी गन्ध इत्य् आदि प्रत्येकम् उक्त्वा श्री-श्रीवासादिभ्यो नमः इति मन्त्रेण । ततः आरात्रिकं पूर्ववत् कुर्यात् ।


[16] ततः मस्तकाञ्जलिर् भूत्वा सङ्क्षेपेण श्री-गुर्व्-आदीन् प्रणमेत् , यथा—


गुरूणां पादाब्जान्य् अखिल-सुख-सद्मानि नितरां

प्रभुं नित्यानन्दं कनक-रुचि-कृष्णं सुरनदीम् ।

नमान्य् अद्वैतं माधव-तनयम् आह्लाद-वपुषं

नवद्वीपं श्रीवास-मुख-रस-भक्तान् स्व-शिरसा ॥ इति ।


तथा प्रार्थना—


प्रसीद श्री-नवद्वीप श्री-गङ्गे श्री-गुरो हरे ।

श्री-चैतन्य-प्रभो नित्यानन्दाद्वैत कृपार्णव ॥


हे श्री-गदाधर शची-सुत-हार्द-पात्र

गान्धर्विका-सुख-तनो रस-सार-गात्र ।

मां ते पदाब्ज-रजसा सदृशं विभाव्य

कीर्तिं प्रचारय निजां कुशलैर् विभाव्य ॥


कल्पागा अमृताम्बुधेर् झष-वराः प्रेमाम्बुधेश् चातका

मेघस्यामृत-पायिनो वर-विधोः पद्मानि चण्ड-त्विषः ।

भृङ्गाः पद्म-वनस्य नाक-सदना विष्णोर् महान्तो हि ते

भक्ता गौर-हरेः परं मयि कृपां कुर्वन्त्व् अनन्य-गतौ ॥ इति ।


[17] ततश् च श्री-गुरोर् आज्ञां गृहीत्वा श्री-वृन्दावन-मध्ये श्री-राधा-कृष्ण-परिजन-मध्ये विराजमानां श्री-गुरु-देवीं ध्यात्वात्मानं तद्-दासी-रूपां भावयेत् । तत्रादौ श्री-गुरोः प्रार्थना, यथा यामले


त्वं गोपिका वृष-रवेस् तनयान्तिकेऽसि

सेवाधिकारिणि गुरो निज-पाद-पद्मे ।

दास्यं प्रदाय कुरु मां व्रज-कानने हि

राधाङ्घ्रि-सेवन-रसे सुखिनीं सुखाब्धे ॥ इति ।


[18] ततस् तद्-ध्यानम् । यथा,


कृपामरन्द-सम्पूर्णां शुद्ध-स्वर्ण-लसद्-रुचिम् ।

क्षीण-मध्यां पृथु-श्रोणीं कस्तुरी-तिलकान्विताम् ॥

तुङ्ग-स्तनीं विधु-मुखीं रत्नाभरण-भूषिताम् ।

शोणान्तरीय-चित्रेन्दु-ज्योत्स्नाम्बर-विधारिणीम् ॥

हरिन्मणि-चित्र-स्वर्ण-चूडिकां मधुर-स्मिताम् ।

सीमन्तोपरि सद्-रत्नामलकालिल-सन्-मुखीम् ॥

किशोरीं गोपिकां रम्यां राधिका-प्रीति-भूषणाम् ।

सुन्दरीं सुकुमाराङ्गीं गुरुं ध्यायेत् प्रयत्नतः ॥ इति ।


[19] ततस् तन्-मन्त्रं गायत्रीं च दशधा जपेत् । ततः आत्मनो ध्यानं यथा—


श्री-गुरोश् चरणाम्भोज-कृपा-सिक्त-कलेवराम् ।

किशोरीं गोप-वनितां नानालङ्कार-भूषिताम् ॥

पृथु-तुङ्ग-कुच-द्वन्द्वां चतुः-षष्ठि-कलान्विताम् ।

रक्त-चित्रान्तरीयाम् आवृत-शुक्लोत्तरीयकाम् ।

स्वर्ण-चित्रारुण-प्रान्त-मुक्ता-दाम-सुकञ्चुलीम् ।

चन्दनागुरु-काश्मीर-चर्चिताङ्गीं मधु-स्मिताम् ॥

सेवोपायन-निर्माण-कुशलां सेवनोत्सुकाम् ।

विनयादि-गुणोपेतां श्री-राधा-करुणार्थिनीम् ॥

राधा-कृष्ण-सुखामोद-मात्र-चेष्टां सुपद्मिनीम् ।

निगूढ-भावां गोविन्दे मदनानन्द-मोहिनीम् ॥

नाना-रस-कलालाप-शालिनीं दिव्य-रूपिणीम् ।

सङ्गीत-रस-संजात-भावोल्लास-भरान्विताम् ॥

तप्त-काञ्चन-शुद्धाभां स्व-सौख्य-गन्ध-वर्जिताम् ।

दिवानिशं मनो-मध्ये द्वयोः प्रेम-भराकुलाम् ।

एवम् आत्मानम् अनिशं भावयेत् भक्तिम् आश्रितः ॥ इति ।


[20] अथ वृन्दावन-ध्यानं, यथा गौतमीय-तन्त्रे—


ततो वृन्दावनं ध्यायेत् परमानन्द-वर्धनम् ।

सर्वर्तु-कुसुमोपेतं पतत्रि-गुण-नादितम् ॥

भ्रमद्-भ्रमर-झङ्कार-मुखरी-कृत-दिङ्-मुखम् ।

कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ॥

नाना-पुष्प-लता-बद्ध-वृक्ष-षण्डैश् च मण्डितम् ।

कमलोत्पल-कह्लार-धूलि-धूसरितान्तरम् ॥

तन्-मध्ये रत्न-भूमिं च सूर्यायुत-सम-प्रभाम् ।

तत्र कल्प-तरूद्यानं नियतं प्रेम-वर्षिणम् ॥

माणिक्य-शिखरालम्बि तन्-मध्ये मणि-मण्डपम् ।

नाना-रत्न-गणैश् चित्रं सर्वर्तु-सुविराजितम् ॥

नाना-रत्न-लसच्-चित्र-वितानैर् उपशोभितम् ।

रत्न-तोरण-गोपुर-माणिक्याच्छादनान्वितम् ॥

दिव्य-स्वर्ण-मुक्ता-भार-तार-हार-विराजितम् ।

कोटि-सूर्य-समाभासं निमुक्तं षट्-तरङ्गकैः ।

तन्-मध्ये रत्न-रचितं स्वर्ण-सिंहासनं महत् ॥ इति ।


[21] तन्-मध्ये श्री-राधा-कृष्णं ध्यायेत् । तत्र श्री-कृष्ण-ध्यानं, पाद्मे पाताल-खण्डे (81.35-42)—


पीताम्बरं घन-श्यामं द्विभुजं वनमालिनम् ॥35॥

बर्हि-बर्ह-कृतोत्तंसं शशि-कोटि-निभाननम् ।

घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥36॥

अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना ।

रचितं तिलकं भाले बिभ्रतं मण्डलाकृतिम् ॥37॥

तरुणादित्य-संकाशं कुण्डलाभ्यां विराजितम् ।

घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥38॥

प्रियास्य-न्यस्त-नयनं लीला-पाङ्गोन्नत-भ्रुवम् ।

अग्र-भाग-न्यस्त-मुक्ता-विस्फुरत्-प्रोच्च-नासिकम् ॥39॥

दशन-ज्योत्स्नयाराजत्-पक्व-बिम्ब-फलाधरम् ।

केयूराङ्गद-सद्-रत्न-मुद्रिकाभिर् लसत्-करम् ॥40॥

बिभ्रतं मुरलीं वामे पाणौ पद्मं तथैव च ।

काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥41॥

रति-केलि-रसावेश-चपलं चपलेक्षणम् ।

हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥42॥

इत्थं कल्प-तरोर् मूले रत्न-सिंहासनोपरि ।

वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥43॥


[22] ततस् तद्-वामे राधिकां ध्यायेत्, यथा पाद्मे पाताल-खण्डे (81.43-50)—


वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः ।

नील-चोलक-संवीतां तप्त-हेम-सम-प्रभाम् ॥44॥

पट्टाञ्चलेनावृतार्ध-सुस्मेरानन-पङ्कजाम् ।

कान्त-वक्त्रे न्यस्त-नेत्रां चकोरी-चञ्चलेक्षणाम् ॥45॥

अङ्गुष्ठ-तर्जनीभ्यां च निज-कान्त-मुखाम्बुजे ।

अर्पयन्तीं पूग-फलं पर्ण-चूर्ण-समन्वितम् ॥46॥

मुक्ताहार-स्फुरच्-चारुपीनोन्नत-पयोधराम् ।

क्षीण-मध्यां पृथु-श्रोणीं किङ्किणी-जाल-मण्डिताम् ॥47॥

रत्न-ताटङ्क-केयूर-मुद्रा-वलय-धारिणीम् ।

रणत्-कटक-मञ्जीर-रत्न-पादां गुलीयकाम् ॥48॥

लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ।

आनन्द-रस-संमग्नां प्रसन्नां नव-यौवनाम् ॥49॥

सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः ।

तत्-सेवन-पराभाव्याश् चामर-व्यजनादिभिः ॥50॥


[23] यामले यथा शिव उवाच—


प्रधानाष्ट-दलेष्व् एवम् अष्ट श्री-ललितादयः ।

राधा-कृष्ण-सुखामोदाः सेवोपायन-पाणयः ॥

सुवृन्दा यत्नतो ध्येयास् तत्रादौ ललितोत्तरे ।

ऐशान्ये तु विशाखैन्द्रे चित्रेन्दु-रेखिकाग्नये ॥

याम्ये चम्पक-वल्ली च नैरृत्ये रङ्ग-वेदिका ।

पश्चिमे तुङ्ग-विद्याथ सुदेवी वायवे तथा ॥


गोरोचनारुचि-मनोहर-कान्ति-देहां

मायूर-पुच्छ-तुलित-च्छवि-चारु-चेलाम् ।

राधे तव प्रिय-सखीं च गुरुं सखीनां

ताम्बूल-भक्ति-ललितां ललितां नमामि ॥


सौदामिनी-निचय-चारु-रुचि-प्रतीकां

तारावलि-ललित-कान्ति-मनोज्ञ-चेलाम् ।

श्री-राधिके तव विचित्र-गुणानुरूपां

सद्-गन्ध-चन्दन-रतां कलये विशाखाम् ॥


काश्मीर-कान्ति-कमनीय-कलेवराभां

सुस्निग्ध-काच-निचय-प्रभा-चारु-चेलाम् ।

श्री-राधिके तव मनोरथ-वस्त्र-दाने

चित्रां विचित्र-हृदयां सदयां प्र्पद्ये ॥


नृत्योत्सवां हि हरिताल-समुज्ज्वलाभां

सद्-दाडिम-कुसुम-कान्ति-मनोज्ञ-चेलाम् ।

वन्दे मुदा रुचि-विनिर्जित-चन्द्र-लेखां

श्री-राधिके तव सखीम् अहम् इन्दुलेखाम् ॥


सद्-रत्न-चामर-करां वर-चम्पकाभां

चासाख्य-पक्ष-रुचिर-च्छवि-चारु-चेलाम् ।

सर्वान् गुणान् तुलयितुं दधतीं विशाखां

राधेऽथ चम्पकलतां भवत्याः प्रपद्ये ॥


सत्-पद्म-केशर-मनोहर-कान्ति-देहां

प्रोद्यज्-जवा-कुसुम-दीधिति-चारु-चेलाम् ।

प्रायेण चम्पक-लताधिगुणां सुशीलां

राधे भजे प्रिय-सखीं तव रङ्ग-देवीम् ॥


सच्-चन्द्र-मण्डल-मनोरम-कुङ्कुमाभां

पाण्डु-च्छवि-प्रचुर-कान्ति-लसद्-दुकूलाम् ।

सर्वत्र कोविदतया महितां समज्ञां

राधे भजे प्रिय-सखीं तव तुङ्गविद्याम् ॥


प्रोत्तप्त-शुद्ध-कनक-च्छवि-चारु-देहां

प्रोद्यत्-प्रवाल-निचय-प्रभ-चारु-चेलाम् ।

सर्वानुजीवन-गुणोज्ज्वल-भक्ति-दक्षां

श्री-राधिके तव सखीं कलये सुदेवीम् ॥


[24] अथाष्टोपदलेष्व् एवम् अनङ्ग-मञ्जरी-मुखाः ।

सयूथा यत्नतो ध्येयास् तत्रोत्तरे दल-द्वये ॥

अनङ्ग-मञ्जरी तस्या वामे मधुमती मता ।

पूर्वयोर् विमला वामे श्यामला दक्षिणे द्वयोः ।

पालिका-मङ्गले वारुणयोर् धन्या च तारका ॥

अथ किञ्जल्क-पार्श्व-स्थाः सर्वदा सेवनोत्सुकाः ।

प्रिय-नर्म-सखीर् ध्यायेत् कृष्ण-दक्षिणतः क्रमात् ॥

लवङ्ग-मञ्जरीं रूप-मञ्जरीं रस-मञ्जरीम् ।

गुण-रत्य्-उत्तरे नाम मञ्जर्यौ भद्र-मञ्जरीम् ॥

लीला-मञ्जरीकां चैव विलास-मञ्जरीं तथा ।

विलास-मञ्जरीं चान्यां मञ्जर्यौ केलि-कुन्दयोः ॥

मदनाशोक-मञ्जर्यौ मञ्जुलालीं सुधा-मुखीम् ।

पद्म-मञ्जरिकाम् एताः षोडश प्रवरा मताः ॥ इति ।


श्री-वृन्दान्दीनां ध्यानं, यथा—


गाङ्गेय-चाम्पेय-तडिद्-विनिन्दि-

रोचिः-प्रवाह-स्नपितात्म-वृन्दे ।

बन्धूकवद्-द्योतित-दिव्य-वासो

वृन्दे भजे त्वच्-चरणारविन्दम् ॥


वसन्त-कालोद्भव-केतकी-तति-प्रभा-

विडम्ब्य्-उद्भट-कान्ति-डम्बराम् ।

विनिन्दितेन्दीवर-भास्वराम्बराम्

अनङ्ग-पूर्वां प्रणमामि मञ्जरीम् ॥


गोरोचनाविनिन्दि-निजाङ्ग-कान्तिं

मायूर-पिञ्छाभ-सुचीन-वस्त्राम् ।

श्री-राधिका-पाद-सरोज-दासीं

रूपाख्यकां मञ्जरिकां भजेऽहम् ॥


प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां

शोणाम्बरां चारु-सुभूषणाढ्याम् ।

श्री-राधिका-पाद-सरोज-दासीं

तां मञ्जुलालीं निरतं भजामि ॥


तारा-निवास-युगलं वसानां

तडित्-समान-सुतनु-च्छविं च ।

श्री-राधिकाया निकटे वसन्तीं

भजे सुरूपां रति- मञ्जरीं ताम् ॥


हंस-पक्ष-रुचिरेण वाससा

संयुक्तां विकच-चम्पक-द्युतिम् ।

चारु-रूप-गुण-सम्पदान्वितां

सर्वदापि रस- मञ्जरीं भजे ॥


जवा-निभ-दुकूलाढ्यां

तडिद्-आलितनु-च्छविम् ।

कृष्णामोद-कृपापेक्षां

भजेऽहं गुण- मञ्जरीम् ॥


स्वर्ण-केतकी-विनिन्दिकायिकां

निन्दित-भ्रमर-कान्तिकाम्बराम् ।

कृष्ण-पाद-कमलोप-सेविनीम्

अर्चयामि सुविलास- मञ्जरीम् ॥


चपलाद्-द्युति-निन्दि-कायिकां

शुभ-ताआवलि-शोभिताम्बराम् ।

व्रज-राज-सुत-प्रमोदिनीं

प्रभजे तां च लवङ्ग- मञ्जरीम् ॥


विशुद्ध-हेमाब्ज-कलेवराभां

काच-द्युति-चारु-मनोज्ञ-चेलाम् ।

श्री-राधिकाया निकटे वसन्तीं

भजाम्य् अहं कस्तूरी- मञ्जरीं ताम् ॥


एतासां सङ्गिनी भूत्वा

स्व-गुर्व्-आज्ञानुसारतः ।

राधा-माधवयोर्ः सेवां

कुर्यान् नित्यं प्रयत्नतः ॥ इति ।


[25] ततः श्री-कृष्णं तन्-मन्त्रेणैव पूजयेत् । यथा— एतत् पाद्यम् इत्यादिना । तथा श्री-राधिकां तन्-मन्त्रेणैव पूजयेत् । यथा एतत् पाद्यम् इत्य् आदिना । ततः प्रत्येकं सखीं पूजयित्वा बाह्य-पूजां कुर्यात् । ततो गुरु-मन्त्रं दशधा जपेत् । तद्-गायत्रीं जपेत् । ततः श्री-कृष्ण-मन्त्रम् अष्टोत्तर-सहस्रम् अष्टोत्तरशतं वा जपेत् । ततः काम-गायत्रीं च दशधा जपेत् । ततः श्री-राधा-मन्त्रम् अष्टोत्तर-शतं जपेत् । तद्-गायत्रीं च दशधा जपेत् । ततो जप-समर्पणं कुर्यात् ।


गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् ।

सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते ॥


वृन्दावने सुर-महीरुह-योग-पीठे

सिंहासने स्व-रमणेन विराजमानाम् ।

पाद्यार्घ्य-धूप-विधु-दीप-चतुर्-विधान्

अस्रग्-भूषणादिभिर् अहं परिपूजयानि ॥ [सङ्कल्प-कल्प-द्रुम, 52]


कृष्ण-देवा-सार्वभौम-कृत-टीका—वन-भ्रमण-क्रमेण आगत्य वृन्दावने कल्प-वृक्ष-योग-पीठ-सिंहासने श्री-कृष्णेन सह विराजमानां त्वां पाद्यार्ध्य-धूप-कर्पूर-दीप-चतुर्विधान्न-माल्यालङ्कारादिभिः पूजयानि ।


[26] ततो विज्ञप्ति-पाठः (BRS 1.2.154-156)—


मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन ।

परिहारेऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥

युवतीनां यथा यूनि यूनां च युवतौ यथा ।

मनोऽभिरमते तद्वन् मनोऽभिरमतां त्वयि ॥

भूमौ स्खलित-पादानां भूमिर् एवावलम्बनम् ।

त्वयि जातापराधानां त्वम् एव शरणं प्रभो ॥

कदाहं यमुना-तीरे नामानि तव कीर्तयन् ।

उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥


[27] गोविन्द-वल्लभे राधे प्रार्थये त्वाम् अहं सदा ।

त्वदीयम् इति जानातु गोविन्द मां त्वया सह ॥

कदा गान-कला-नृत्यं शिक्षयिष्यसि राधिके ।

येन तुष्टो हरिस् ते मां किङ्करीम् इति मन्यते ॥

राधे वृन्दावनाधीशे करुणामृत-वाहिनि ।

कृपया निज-पादाब्ज-दास्यं मह्यं प्रदीयताम् ॥

तवैवास्मि तवैवास्मि न जीवामि त्वया विना ।

इति विज्ञाय राधे त्वं नय मां चरणान्तिके ॥


[28] ततः पद्य-पञ्चकं पठेत्—


संसार-सागरान् नाथौ पुत्र-मित्र-गृहाकुलात् ।

गोप्तारौ मां युवाम् एव प्रपन्न-भय-भञ्जनौ ॥

योऽहं ममास्ति यत् किञ्चिद् इह लोके परत्र च ।

तत् सर्वं भवतोर् अद्य चरणेषु मयार्पितम् ॥

अहम् अप्य् अपराधानाम् आलयस् त्यक्त-साधनः ।

अगतिश् च ततो नाथौ भवन्तौ मे भवेद् गतिः ॥

तवास्मि राधिका-नाथ कर्मणा मनसा गिरा ।

कृष्ण-कान्ते तवैवास्मि युवाम् एव गतिर् मम ॥

शरणं वां प्रपन्नोऽस्मि कौर्णा-निकराकरौ ।

प्रसादं कुरुतां दास्यं मयि दुष्टेऽपराधिनि ॥

इत्य् एवं जपतां नित्यं प्रस्ताव्य-पद्य-पञ्चकम् ।

अचिराद् एव तद्-दास्यम् इच्छतां मुनि-सत्तम ॥ इति ।


[29] ततः प्रसाद-गन्धादिभिर् वैष्णवान् पूजयेत् । एते प्रसादि-गन्ध-पुष्पे वैष्णवेभ्यो नमः इति ।


शुकः सूतस् तथा व्यासो नारदः कपिलो मनुः ।

प्रह्लादश् चाम्बरीषश् च हनुमांश् विभीषणः ॥

अक्रूरश् चोद्धवः श्रीमन्-मार्कण्डेयो युधिष्ठिरः ।

यमो निमिर् ध्रुवो भीष्मः पृथुश् चैव बलिस् तथा ॥

सनकाद्याश् च ते सर्वे तथैवान्ये च वैष्णवाः ।

निर्माल्यं वासुदेवस्य सर्वे गृह्णन्तु कामदम् ॥


इति पाद्मोक्त-मन्त्रेण प्रसाद-निर्माल्य-नैवेद्यादिकं वैष्णवेभ्यः समर्पयेद् इति ।


[30] अथ तुलसी-पूजा ।


प्राग् दत्त्वार्घ्यं ततोऽव्यर्च्य गन्ध-पुष्पाक्षतादिना ।

स्तुत्वा भगवतीं तां च प्रणमेत् प्रार्ह्त्य दण्डवत् ॥ (HBV 9.99)


तत्रार्घ्य-मन्त्रः, यथा--


श्रियः श्रिये श्रियावासे नित्यं श्रीधर-सत्कृते ।

भक्त्या दत्तं मया देवि अर्घ्यं गृह्ण नमोऽस्तु ते ॥ (HBV 9.100)


इति पठित्वा इदम् अर्घ्यं श्री-तुलस्यै नमः ।


अथ पूजा मन्त्रः—


निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः ।

तुलसी हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ (HBV 9.101)


अथ स्तुति-मन्त्रः—


महा-प्रसाद-जननी सर्व-सौभाग्य-वर्धिनी ।

आधि-व्याधि-हरो नित्यं तुलसि त्वं नमोऽस्तु ते ॥ (HBV 9.102)


अथ प्रार्थना-मन्त्रः—


श्रीयं देहि यशो देहि कीर्तिम् आयुस् तथा सुखम् ।

बलं पुष्टिं तथा धर्मं तुलसि त्वं प्रसीद मे ॥ (HBV 9.103)


प्रणाम-वाक्यं या दृष्टा निखिलाघ-सङ्घ-दमनी (HBV 9.104) इति । ततः प्रणमेत् वन्देऽहं श्री-गुरोः इति ।


इति प्रातः-कृत्यम् ।


इति श्री-साधनामृत-चन्द्रिकायां द्वितीयः प्रकाशः ।


III.

तृतीयः प्रकाशः


[1] अथ पूर्वाह्न-कृत्यम् । तत्रादौ गौरचन्द्रस्य यथा भावन-सार-सङ्ग्रहे


हरि-वन-गति-लीलां व्याकुली-भूत-गोष्ठां

स्मृति-विषय-गतां यः कारयामास साक्षात् ।

तद्-अनुकरण-कारी भक्त-वृन्दस्य मध्ये

तम् अहम् इह भजामि गौरचन्द्रं हि नित्यम् ॥ इति ।


[2] स्मरण-मङ्गले (5)—


पूर्वाह्ने धेनुमित्रैर्विपिनमनुसृतं गोष्ठलोकानुयातं

कृष्णं राधाप्तिलोलं तदभिसृतिकृते प्राप्ततत्कुण्डतीरम् ।

राधाञ्चालोक्य कृष्णं कृतगृहगमनार्ययार्कार्चनायै

दिष्टां कृष्णप्रवृत्त्यै प्रहितनिजसखीवर्त्मनेत्रां स्मरामि ॥


[3] सनत्-कुमार-संहितायां च ।

इति पूर्वाह्न-कृत्यम् ।


इति श्री-साधनामृत-चन्द्रिकायां तृतीयः प्रकाशः ।


IV.

चतुर्थः प्रकाशः


[1] अथ मध्याह्न-कृत्यम् । तत्र मान्त्राद्य्-एकतर-स्नानं कुर्यात्, यथोक्तं हरि-भक्ति-विलासे (3.42-46)—


मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च ।

वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम् ॥

शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् ।

भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥

आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते ।

बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः ।

ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम् ॥


किं च—

असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया ।

तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः ॥

स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् ।

कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥


ततः पूजा-सम्भारैर् यथा-पूर्ववत् श्री-गुर्व्-आदि-क्रमेण मध्याह्न-पूजा । विज्ञप्ति-पाठादिकं कुर्यात् । अथ तत्र ध्यानं यथा क्रम-दीपिकायाम् (3.1-16, 23-31)


अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्-

प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।

प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः

स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥1


विकाशि-सुमनो-रमास्वादन-मञ्जुलैः सञ्चरच्-

छिलिमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।

कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर्

विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥2


कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्

विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः ।

प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां

विलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥3


प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ-

क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् ।

स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं

तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥4


सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्

अधोऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः ।

प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां

स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥5


तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-

पीठेऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य ।

उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये

सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥6


सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज-

प्रत्यग्र-नील-जलजन्म-समान-भासम् ।

सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं

राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥7


आपूर्ण-शारद-गताङ्कुश-शाङ्क-बिम्ब-

कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।

रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-

गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥8


सिद्नूर-सुन्दरतराधरम् इन्दु-कुन्द-

मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।

वन्य-प्रवाल-कुसुम-प्रचयावकॢप्त-

ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥9


मत्त-भ्रमर-जुष्ट-विलम्बमान-

सन्तान-कप्र-सव-दाम-परिष्कृतांसम् ।

हारावली-भगण-राजित-पीवरोरो-

व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥10


श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम्

आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।

आबन्धुरोदरम् उदार-गम्भीर-नाभिं

भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥11


नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-

ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।

द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम्

आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥12


चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ-

कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।

माणिक्य-दर्पण-लसन्-नखराजि-राजद्-

रत्नाङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥13


मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-

संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।

लावण्य-सार-समुदाय-विनिर्मिताङ्ग-

सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥14


आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-

लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।

शश्वद्-द्रवी-जृत-विकृष्ट-समस्त-जन्तु-

सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥15॥


अथ सुललित-गोप-सुन्दरीणां

पृथु-निविवीष-नितम्ब-मन्थराणाम् ।

गुरु-कुच-भर-भङ्गुरावलग्न-

त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥23॥


तद्-अतिमधुर-चारु-वेणु-वाद्या-

मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् ।

मुकुल-विसर-रम्य-रूढ-रोमोद्-

गम-समलङ्कृत-गात्र-वल्लरीणाम् ॥24॥


तद्-अतिरुचिर-मन्द-हास-चन्द्रा-

तप-परिजृम्भित-राग-वारिणाशेः ।

तरलतर-तरङ्ग-भङ्ग-विप्रुट्-

प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥25॥


तद्-अतिललित-मन्द-चिल्लि-चाप

च्युत-निशितेक्षण-मार-वाण-वृष्ट्या ।

दलित-सकल-मर्म-विह्वलाङ्ग-

प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥26॥


तद्-अतिरुचिर-कर्म-रूप-शोभा-

मृत-रस-पान-विधान-लालसाभ्याम् ।

प्रणय-सलिल-पूर-वाहिनीनाम्

अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥27॥


विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्-

माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।

मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्-

नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् ॥28॥


स्खलित-ललित-पादाम्भोज-मन्दाभिघात-

क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् ।

चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-

द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥29॥


द्राघिष्ठ-श्वसन-समीरणाभि-ताप-

प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् ।

नानोपायन-विलसत्-कराम्बुजानाम्

आलीभिः सतत-निषेवितं समन्तात् ॥30॥


तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज-

स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् ।

तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं

बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् ॥31॥


[2] अथ मानसोपचारैः पाद्य-गन्ध-धूप-दीप-नैवेद्याचमन-ताम्बूल-गन्ध-माल्यादिभिः पूजयेत् । ततो बहिर् नाना-व्यञ्जन-घृत-शाल्यन्नादिकं मूल-मन्त्रेणार्पयित्वा द्वारे कवाटं दत्त्वा बहिर् गच्छेत् । ततो भोजन-विज्ञप्तिं पठेत् ।


द्विज-स्त्रीणां भक्ते मृदुनि विदुरान्ने व्रज-गवां

दधि-क्षीरे सख्युः स्फुट-चिपिट-मुष्टो मुररिपो ।

यशोदायाः स्तन्ये व्रज-युवती-दत्ते मधुनि ते

यदासीद् आमोदस् तम् अयम् उपहारोऽपि कुरुताम् ॥


या प्रीतिर् विदुरार्पिते मुररिपो कुन्त्य्-अर्पिते यादृशी

या गोवर्धन-मूर्धनि या च पृथुके स्तन्ये यशोदार्पिते ।

भारद्वाज-समर्पिते शवरिका-दत्तेऽधरे योषितां

या वा ते मुनि-भाविनी-विनिहितेऽन्नेऽत्रापि ताम् अर्पय ॥


क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते

दत्ते लड्डुनि भद्रया मधु-रसे सोमाभया लम्भिते ।

तुष्टिर् या भवतस् ततः शत-गुणाः राधा-निदेशान् मया

न्यस्तेऽस्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम् ॥


ततस् तालिवादनैर् द्वारम् उद्घाट्याचमनं दत्त्वा ताम्बूलम् अर्पयेत् । ततो राजोपचारारात्रिकं पूर्ववत् कृत्वा सजल-शङ्खं भ्रामयित्वा प्रयत्नतः देवं स्वापयेत् । ततो द्वारे कवाटं दत्त्वा बहिर् निर्गत्यासनोपरि पूर्वाभिमुखी उपविश्य स्व-मन्त्रं जपेत् ।


[3] ततो मध्याह्न-लीला-स्मरणं । तत्रादौ गौर्चन्द्रस्य भावन-सार-सङ्ग्रहे


सहालि-श्री-राधा-सहित-हरि-लीलां बहुविधां

स्मरन् मध्याह्नीयां पुलकित-तनुर् गद्गद-वचाः ।

ब्रुवन् व्यक्तं तां च स्वजन-गण-मध्येऽनुकुरुते

शची-सूनुर् यस् तं भज मम मनस् त्वं बत सदा ॥


[4] स्मरण-मङ्गले (6)


मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूषा-प्रमुग्धौ

वाम्योत्कण्ठातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ ।

दोलारण्याम्बु-वंशी-हृति-रति-मधु-पानार्क-पूजादि-लीलौ

राधा-कृष्णौ स-तृष्णौ परिजन-घटया सेव्यमानौ स्मरामि ॥ इति ।

[5] तत उत्थाय चतुर्वारं प्रदक्षिणं कृत्वा श्री-तुलसीं पूर्ववत् सम्पूज्य श्री-गुर्व्-आदीन् दण्डवत् प्रणमेत् । ततश् च—


आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां

वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।

या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा

भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ [10.47.61]


इति पठित्वा व्रज-धूलि-सेवनं कुर्यात् । ततश् च—


अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् ।

विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥


इति पठित्वा चरणामृतं पीत्वा किञ्चित् स्व-शिरसि धारयेत् ।


रुदन्ति पातकाः सर्वे निःश्वसन्ति मुहुर् मुहुः ।

हा हा कृत्वा पलायन्ते जगन्नाथान्न-भक्षणात् ॥


प्रसादम् अन्नं तुलसी-विमिश्रं

विशेषतः पाद-जलेन सिक्तम् ।

योऽश्नाति नित्यं पुरतो मुरारेः

प्राप्नोति यज्ञायुत-कोटि-पुण्यम् ॥


इति मध्याह्न-कृत्यम् ।


V.

पञ्चमः प्रकाशः


[1] अथ अपराह्न-कृत्यम् । तत्र सङ्ख्या-निबद्ध-श्री-नाम-ग्रहणं श्री-भागवतादि-भक्ति-शास्त्र-श्रवणादि कर्तव्यम् । अथापराह्न-लीला-स्मरणं, तत्रादौ श्री-गौरचन्द्रस्य, यथा भावना-सार-सङ्ग्रहे


परावृत्तिं गोष्ठे व्रज-नृपति-सूनोर् विपिनतो

महानन्दाम्भोधेः सपदि जनयित्रीं स्व-हृदये ।

स्मरन् श्री-गौराङ्गो नटति वलते निःश्वसिति च

क्षणं मुह्यन् सर्वान् विवशयति यस् तं भज मनः ॥


[2] स्मरण-मङ्गले (7)—


श्री-राधां प्राप्त-गेहां निज-रमण-कृते कॢप्त-नानोपहारां

सुस्नातां रम्य-वेशां प्रिय-मुख-कमलालोक-पूर्ण-प्रमोदाम् ।

कृष्णं चैवापराह्णे व्रजम् अनुचलितं धेनु-वृन्दैर् वयस्यैः

श्री-राधालोक-तृप्तं पितृ-मुख-मिलितं मातृ-मृष्टं स्मरामि ॥

इति अपराह्न-कृत्यम् ।


इति श्री-साधनामृत-चन्द्रिकायां पञ्चमः प्रकाशः ।


VI.

षष्ठः प्रकाशः


[1] अथ सायाह्न-कृत्यम् । ततः पूर्ववत् सायाह्न-स्नान-तिलकादिकं कृत्वा द्वारम् उद्घाट्य श्री-देवम् उत्थाप्याचमनं दत्त्वा किञ्चिद् भोजयित्वा चारत्रिकं च कुर्यात् । ततः सायाह्न-लीला-स्मरणं, तत्रादौ श्री-गौरचन्द्रस्य, यथा भावना-सार-सङ्ग्रहे


सायन्तनीं कृष्ण-मनोज्ञ-लीलां

स्नानाशनाद्यां हि मुहुर् विचिन्त्य ।

स्व-भक्त-मध्येऽनुकरोति नित्यं

तां यो मनस् तं भज गौरचन्द्रम् ॥


[2] स्मरण-मङ्गले (8)—


सायं राधा स्वसख्या निज-रमण-कृते प्रेषितानेक-भोज्यां

सख्यानीतेश-शेषाशन-मुदित-हृदं तां च तं च व्रजेन्दुम् ।

सुस्नातं रम्य-वेशं गृहम् अनुजननी-लालितं प्राप्त-गोष्ठं

निर्व्यूढोऽस्रालि-दोहं स्व-गृहम् अनु पुनर् भुक्तवन्तं स्मरामि ॥

इति सायाह्न-कृत्यम् ।


इति श्री-साधनामृत-चन्द्रिकायां षष्टः प्रकाशः ।


VII.

सप्तमः प्रकाशः


[1] अथ प्रदोष-कृत्यम् । तत्र प्रदोष-लीला-स्मरणम् । तत्रादौ गौरचन्द्रस्य भावना-सार-सङ्ग्रहे—


समुत्कण्ठासन्ना कलित-हरि-वार्ता बत यथा-

भिसृत्यासौ राधा हरिम् अपि निकुञ्जे गतवती ।

तथात्मानं मत्वा कटि-निहित-पाणिर् विशति च

स्खलन् गच्छन् गौरो नटति धृत-कम्पाश्रु-पुलकः ॥ इति ।


[2] स्मरण-मङ्गले (9)—


राधां सालीगणान्ताम् असित-सित-निशा-योग्य-वेशां प्रदोषे

दूत्या वृन्दोपदेशाद् अभिसृत-यमुना-तीर-कल्पाग-कुञ्जाम् ।

कृष्णं गोपैः सभायां विहित-गुणि-कलालोकनं स्निग्ध-मात्रा

यत्नाद् आनीय संशायितम् अथ निभृतं प्राप्त-कुञ्जं स्मरामि ॥


[3] ततश् च यथा-शक्ति अन्न-व्यञ्जनादिक-मिष्टान्न-दुग्ध-सुवासित-जलादिकं देवं भोजयित्वा आचमनं दत्त्वा ताम्बूलं समर्प्यारात्रिकं कुर्यात् । ततश् च—


गोविन्द परमानन्द योग-निद्रां वितन्यताम् ।

राधया पुष्प-शय्यायां दासी-गण-निषेवितः ॥


इति मन्त्रं पठित्वा देवं स्वापयेत् । ततश् च बहिर् निर्गत्य द्वारम् आवृत्य प्रणमेत् ।

इति प्रदोष-कृत्यम् ।


इति श्री-साधनामृत-चन्द्रिकायां सप्तमः प्रकाशः ।


VIII.

अष्टमः प्रकाशः


[1] अथ निशा-कृत्यम् । तत्र निशा-लीला-स्मरणम् । तत्रादौ गौरचन्द्रस्य भावना-सार-सङ्ग्रहे—


श्री-श्रीवास-गृहे मुदा परिवृतो भक्तैः स्वनामावलीं

गायद्भिर् गलद्-अश्रु-कम्प-पुलको गौरो नटित्वा प्रभुः ।

पुष्पाराम-गते सुरत्न-शयने ज्योत्स्नायुतायां निशि

विश्रान्तः स शची-सुतः कृत-फलाहारो निषेव्यो मम ॥


[2] स्मरण-मङ्गले (10-11)—


ताव् उत्कौ लब्धसङ्घौ बहुपरिचरणैर्वृन्दयाराध्यमानौ

गानैर्नर्मप्रहेलीसुलपननटनैः रासलास्यादिरङ्गैः ।

प्रेष्ठालीभिर्लसन्तौ रतिगतमनसौ मृष्टमाध्वीकपानौ

क्रीडाचार्यौ निकुञ्जे विविधरतिरणौद्धत्यविस्तारितान्तौ ॥


ताम्बूलैर्गन्धमाल्यैर्व्यजनहिमपयःपादसंवाहनाद्यैः

प्रेम्णा संसेव्यमानौ प्रणयिसहचरीसञ्चयेनाप्तशातौ ।

वाचा कान्तैरणाभिर्निभृतरतिरसैः कुञ्जसुप्तालिसङ्घौ

राधाकृष्णौ निशायां सुकुसुमशयने प्राप्तनिद्रौ स्मरामि ॥


सनत्-कुमार-संहितायां च ।


इति श्री-साधनामृत-चन्द्रिकायाम् अष्टमः प्रकाशः ।


IX.


अथ लालसामयानि पद्यानि पठन्ति— यथा उत्कण्ठा-मालिकायाम्


श्री-रूप-मञ्जरि सुमञ्जुल-कञ्ज-नेत्रे

कारुण्य-पात्रि गुण-मञ्जरि मञ्जुलालि ।

कस्तूरिके गुण-मञ्जरि रसमञ्जरीति

वक्ष्ये कदा व्रज-वनस्य वसन् निकुञ्जे ॥


श्रील-विश्वनाथ-ठक्कुर-कृत-श्री-सङ्कल्प-कल्प-द्रुमे [82-84]—


हे मञ्जुलालि निज-नाथ पादाब्ज-सेवा-

सातत्य-सम्पद्-अतुलासि मयि प्रसीद ।

तुभ्यं नमोऽस्तु गुण-मञ्जरि मां दयस्व

माम् उद्धरस्व रसिके रस-मञ्जरि त्वम् ॥


हे भानुमत्य् अनुपम-प्रणयाब्धि-मग्ना

स्व-स्वामिनोस् त्वम् असि मां पदवीं नय स्वाम् ।

प्रेम-प्रवाह-पतितासि लवङ्ग-मञ्जर्य्

आत्मीयतामृत-मयी मयि धेहि दृष्टिम् ॥


हे रूप-मञ्जरि सदासि निकुञ्ज-यूनोः

केलि-कला-रस-विचित्रित-चित्त-वृत्तिः ।

sva-datta-dir api yat sama-kalpayantat-

सिद्धौ तवैव करुणा प्रभुताम् उपेतु ॥


श्री-स्तवावल्याम् [स्व-सङ्कल्प-प्रकाश-स्तोत्रे]—


अलं मान-ग्रन्थेर् निभृत-चटु-मोक्षाय निभृतं

मुकुन्दे हा हेति प्रथयति नितान्तं मयि जने ।

तद्-अर्थं गान्धर्वाचरण-पतितं प्रेक्ष्य कुटिलं

कदा प्रेम-क्रौर्यात् प्रखर-ललिता भर्त्सयति माम् ॥3॥


मुदा वैदग्ध्यान्तर्-ललित-नव-कर्पूर-मिलन-

स्फुरन्-नाना-नर्मोत्कर-मधुर-माध्वीक-रचने ।

सगर्वं गान्धर्वा-गिरिधर-कृते प्रेम-विवशा

विशाखा मे शिक्षां वितरतु गुरुस् तद्-युत-सखी ॥4॥


कुहू-कण्ठी-कण्ठाद् अपि कमन-कण्ठी मयि पुनर्

विशाखा गानस्यापि च रुचिर-शिक्षां प्रणयतु ।

यथाहं तेनैतद् युव-युगलम् उल्लास्य स-गणाल्

लेभे रासे तस्मान् मणि-पदक-हारान् इह मुहुः ॥5॥


क्वचित् कुञ्जे कुञ्जे छल-मिलित्-गोपालम् अनु तां

मद्-ईशां मध्याह्ने प्रियतर-सखी-वृन्द-वलिताम् ।

सुधाजैत्रैर् अन्नैः पचन-रस-विच् चम्पकलता-

कृतोद्यच्-छिक्षोऽहं जन इह कदा भोजयति भोः ॥6॥


क्वचित् कुञ्ज-क्षेत्रे स्मर-विषम-सङ्ग्राम-गरिम-

क्षरच्-चित्र-श्रेणीं व्रज-युव-युगस्योत्कट-मदैः ।

विधत्ते सोल्लासं पुनर् असमयं पर्ण-कचयैर्

विचित्रं चित्रातः सखि कलित-शिक्षोऽप्य् अनु जनः ॥7॥


परं तुङ्गाद्या यौवत-सदसि विद्याद्भुत-गुणैः

स्फुटं जित्वा पद्मा-प्रभृति-नव-नारीर् भ्रमति या ।

जनोऽयं सम्पाद्य सखि विविध-विद्यास्पदतया

तया किं श्रीनाथाच्छल-निहित-नेत्रेङ्गित-लवैः ॥8॥


स्फुरन्-मुक्ता-गुञ्जा-मणि-सुमनसां हार-रचने

मुदेन्दोर् लेखा मे रचयतु तथा शिक्षण-विधिम् ।

यथा तैः संकॢप्तैर् दयित-सरसी-मध्य-सदने

स्फुटं राधा-कृष्णाव् अयम् अपि जनो भूषयति तौ ॥9॥


अये पूर्वं रङ्गेत्य् अमृतमय-वर्ण-द्वय-रस-

स्फुरद्-देवी-प्रार्थ्यं नटन-पटलं शिक्षयति चेत् ।

तदा रासे दृश्यं रस-वलित-लास्यं विदधतोस्

तयोर् वक्त्रे युञ्जे नटन-पटु-वीटिं सखि मुहुः ॥10॥


सद्-अक्ष-क्रीडानां विधिम् इह तथा शिक्षयितुं सा

सुदेवी मे दिव्यं सदसि सुदृशां गोकुल-भुवाम् ।

तयोर् द्वन्द्वे खेलाम् अथ विदधतोः स्फूर्जति तथा

करोमि श्रीनाथां सखि विजयिनीं नेत्र-कथनैः ॥11॥


श्री-स्तव-मालायां श्री-श्री-गान्धर्वा-सम्प्रार्थनाष्टकम् [2]


हा देवि काकु-भर-गद्गदयाद्य वाचा

याचे निपत्य भुवि दण्डवद्-उद्भटार्तिः ।

अस्य प्रसादम् अबुधस्य जनस्य कृत्वा

गान्धर्विके निज-गणे गणनां विधेहि ॥


[उत्कलिका-वल्लरिः 52]


कदाहं सेविष्ये व्रतति-चमरी-चामर-मरुद्-

विनोदेन क्रीडा-कुसुम-शयने न्यस्त-वपुषौ ।

दरोन्मीलन्-नेत्रौ श्रम-जल-कण-क्लिद्यद्-अलकौ

ब्रुवाणाव् अन्योन्यं व्रज-नव-युवानाव् इह युवाम् ॥52॥


श्री-वृन्दावन-शतके [17.3]


गुणैः सर्वैर् हीनोऽप्य् अहम् अखिल-जीवाधमतमोऽप्य्

अशेषैर् दोषैः स्वैर् अपि च वलितो दुर्मतिर् अपि ।

प्रसादाद् यस्यैवाविदम् अहह राधां व्रजपतेः

कुमारं श्री-वृन्दावनम् अपि स गौरः मम गतिः ॥


श्रील-रसिकानन्द-प्रभु-कृत-भागवत-वन्दनायाम्


आलोकामृत-दानतो भव-महा-बन्धं नॄणां छिन्दतः

स्पर्शात् पाद-सरोज-शौच-पयसां ताप-त्रयं भिन्दतः ।

आलापाद् व्रज-नागरस्य पदयोः प्रेमाणम् आतन्वतो

वन्दे भागवतान् इमान् अनुलवं मूर्ध्ना निपत्य क्षितौ ॥


सर्वेषां भक्ति-शास्त्राणां पद्यानि तु स्वतुष्टये ।

संगृहीतानि चारूणि विज्ञेयानि मनीषिभिः ॥

रचिता कृष्ण-दासेन गोवर्धन-निवासिना ।

केनचिद् अतिमुग्धेन साधनामृत-चन्द्रिका ॥


परम-करुणार्णव-श्रील-नरोत्तम-दास-नाम-धेय-ठक्कुर-महाशय-भृत्यानुभृत्य-श्री-कृष्ण-दासेन रचिता साधनामृत-चन्द्रिका समाप्ता ।


ख-बाणाश्वैक-शाके चैत्रे गोवर्धनान्तरे ।

द्वादश्यां सौम्यघस्त्रेऽयं ग्रन्थ-सम्पूर्णताम् अगात् ॥


[1750 शक = 1828 AD]

1 Strange, but I cannot find these verses in my edition.






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog