martes, 19 de enero de 2010

Nitya Grantha - Ramanuja

Fotos
Devoción
harekrsna












Jagadananda Das




Profile

Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India


Nitya Grantha

Ramanuja



नित्य-ग्रन्थः


Nityagranthah by Ramanuja from Srimad Vedanta Desika's Raksha Granthas (Ubhaya Vedanta Granthamala Series). Edited by Sri U.Ve. Abhinava Desika, Uttamur T. Viraraghavacharya. Published by Srimad Vedanta Desika Seventh Centenary Trust, Madras-4
(1969).


Ramanuja set the philosophical framework of Sri Vaisnavism through his commentaries on the Prastana Trayi with his Gita Bhasya, Sri Bhasya, Vedanta Dipa, Vedanta Sara and Vedartha Sangraha. He then set about preaching the doctrine of surrender (prapatti) through his Saranagati Gadya and showed everyone the goal to be achieved in this world and the next through his Sri Ranga Gadya and Vaikuntha Gadya. All that was left was for him to give detailed instructions on the actual performance of prapatti and service (kainkarya) to God. This he has done is the Nitya Grantha.


According to the Pancaratra Agamas the daily routine of a Vaisnava (worshiper of Visnu) is to be divided into five parts. These five duties are Abhigamana, Upadana, Ijya, Svadhyaya and Yoga. The first, Abhigamana, includes morning bath and other personal preparations for worship; the second, Upadana is collecting and getting ready the materials for worship; the third, Ijya is the actual ritualistic worship of the family icon. The fourth, Svadhayaya, is learning, research and teaching of scriptural literature and the fifth, Yoga, is single-minded meditation on the Lord. Though all five duties are mentioned the text centers around Ijya, the actual daily worship of the deity.


"Sri Ramanuja is reputed to be the author of nine works among which the nityam is one. This word means 'daily routine' i.e., the daily routine of a Sri Vaisnava has to follow. But the work almost wholly deals with the ritualistic worship (puja or tiruvaradhana) to the family deity.

This work is perhaps known least among Sri Vaisnavites of the present day." (From The Nityam of Sri Ramanuja by Dr. V. V. Ramanujam, Ramanuja Vani Magazine April 1987)


(text contributed by Keshava, 2004-06-29)


--o)0(o--



श्रीः

श्रीमते रामानुजाय नमः,

तस्मै रमानुजार्याय नमः परम योगिने,

यः श्रुति स्मृति सूत्राणाम् अन्तर्ज्वरमशीशमत्.

श्री भगवद् रामानुज विरचितः

नित्य ग्रन्थः


(भगवद् आराधन प्रयोग प्रधानः नित्य व्याख्यानाधिकार मूलभूतः)


अथ परमैकान्तिनो भगवद् आराधन प्रयोगं वक्ष्ये-

भगवत् कैङ्कर्यैकरतिः परमैकान्ती भूत्वा, भगवानेव स्वशेषभूतेन मया स्वकीयैश्च देहेन्द्रियान्तः करनैः स्वकीयैरेव कल्याणतमैः औपचारिक सांस्पर्शिक- आभ्यवहारिकैर्भोगैः अखिल परिजन परिच्छान्वितं स्वात्मानं प्रीतं कारयितुमुपक्रमते" इत्य् अनुसन्ध्याय


स्नानादि


तीर्थं गत्वा, शुचौ देशे पादौ प्रक्षाल्य आचम्य, तीरं संशोध्य, शुचौ देशे मूल मन्त्रेण मृदमादाय द्विधा कृत्वा शोधित तीरे निधाय, एकेन अधिक भागेन देहमलप्रक्षालनं कृत्वा निमज्ज्य, आचम्य प्रणायाम त्रयम् आसीनो भगवन्तं ध्यायन् कृत्वा, अन्यं मृद् भागमादाय वाम पाणितले त्रिधा कृत्वा पृथक् सम्प्रोक्ष्य अभिमन्त्र्य, एकेन दिग्बन्धनम् अस्त्र मन्त्रेण कुर्यात्, अन्येन तीर्थस्य पीठम्, इतरेण गात्र लेपनम्. ततः पाणी प्रक्षाल्य, उदकाञ्जलिमादाय तीर्थस्य अर्घ्यार्थम् (अर्घ्यम्) उत्क्षिप्य भगवद् वाम पादाङ्गुष्ठ विनिस्सृतगङ्ग जलं तीर्थे(र्थस्य) सङ्कल्पित पीठे आवाह्य, (अर्घ्यं दत्त्वा) मूल मन्त्रेणाभिमन्त्र्य उदकाञ्जलिमादाय सप्त कृत्वोऽभिमन्त्र्य स्वमूर्ध्न सिञ्चेत्. एवं त्रिः, पञ्च कृत्वः, सप्त कृत्वो वा. दक्षिणेन पाणिना जलमादाय अभिमन्त्र्य पीत्वा आचम्य स्वात्मानं सम्प्रोक्ष्य परिषिच्य तीर्थे निमग्नः भगवत् पादारविन्द विन्यस्तशरस्को यावच्छक्ति मूल मन्त्रं जपित्वा, उत्तीर्य शुक्ल वस्त्र धवः धृतोत्तरीयश् च आचम्य, ऊर्ध्व पुण्ड्रान् तत् तन् मन्त्रेण धारयित्वा भगवन्तम् अनुस्मृत्य, तत् तन् मन्त्रेण भगवत् पर्यन्ताभिधायिना मूल मन्त्रेण (च) जलं पीत्वा, आचम्य, प्रोक्ष्य, परिषिच्य, उदकाञ्जलिमादाय भगवत् पादारविन्दयोर् निक्षिप्य, प्राणान् आयम्य भगवन्तं ध्यात्वा, अष्टोत्तरशतं मूल मन्त्रम् आवर्त्य परिकम्य नमस्कृत्य, आधार शक्त्यादि पृथिव्यन्तं तर्पयित्वा, श्री वैकुण्ठादि पार्षदान्तं तर्पयित्वा - देवान् ऋषीन् पितॄन् भगवदात्मकान् ध्यात्वा सन्तर्प्य, शुचौ देशे वस्त्रं सम्पीड्य आचम्य, आवाहित तीर्थम् आत्मनि मूल मन्त्रेण समाहृत्य याग भूमिं गच्छेत्.


(याग भूमौ शरण वरणम्)


सुप्रक्षालित पाणि पादः स्वाचान्तः शुचौ देशे अतिमनोहरे निश्शब्दे भुवं संगृह्य तां शोषणादिभिर्विशोध्य गुरु परम्परया परमगुरुं भगवन्तम् उपगम्य तम् एव प्राप्यत्वेन प्रापकत्वेन अनिष्टनिवारकत्वेनेष्टप्रापकत्वेन च यथावस्थितस्वरूप रूप गुण विभूति लीलोपकरण विस्तारमनुसन्धाय तम् एव शरणम् उपगच्छेत्- अखिल हेय- इत्यादिना. एवं शरणम् उपगम्य तत् प्रसादोपबृंहित मनोवृत्तिः, तम् एव भगवन्तं सर्वेश्वरेश्वरम् आत्मनः स्वामित्वेनानुसन्धाय अत्यर्थप्रिय अविरतविशदतमप्रत्यक्ष रूपानुध्यानेन ध्यायन् आसीत्. ततस् तद् अनुभव जनिता मात्र प्रीति कारित परिपूर्ण कैङ्कर्य रूप पूजाम् आरभेत्.


(यागम् उपक्रम्य भूत शुद्धि करणम्)


'भगवान् एव स्वनियाम्य स्वरूप स्थिति प्रवृत्ति स्वशेषतैक रसेन अनेन आत्मना स्वकीयैश् च देहेन्द्रियान्तः करणैः स्वकीय कल्याणतम द्रव्यमयान् औपचारिक सांस्पर्शिकाभ्यवहारिकादि समस्त भोगान् अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त भक्ति कृतान् अखिल परिजन परिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयम् एव प्रतिपादयितुम् उपक्रमते' इत्य् अनुसन्धाय,


स्वदेहे पञ्चोपनिषन्मन्त्रान् संहारक्रमेण न्यस्य, प्राणायामेनैकेन दक्षिणपाणिना नाभिदेशे मूलमन्त्रं न्यस्य, मन्त्रोद्भूतचण्डवाय्वाप्यायित नाभिदेशस्थवायुना शरीरम् अन्तर्बहिश्च सर्वतत्त्वमयं तत्त्वक्रमेण विशोष्य, पुनः प्राणायामेनैकेन हृद्देशे मूलमन्त्रं न्यस्य मन्त्रोद्भूतचक्राग्निज्वालोपबृंहितजाठराग्निना दग्ध्वा, तत्तत्समष्टप्रलीनसर्वतत्त्वसर्वकिल्बिषसर्वज्ञानतद्वासनो भूत्वा भगवद्दक्षिणपादाङ्गुष्ठे मूलमन्त्रेण स्वात्मानं प्रवेशयेत्. अपरेण प्राणायामेन भगवत्प्रसादेन भगवत्किङ्करतायोग्यतामापाद्य तस्मादादाय, तद्वामपादाङ्गुष्ठा[द]धस्तात् मूलमन्त्रेण आत्मानं विन्यस्य देववामपादाङ्गुष्ठनखांशुमण्डलनिर्ग(लाद्ग)लद्दिव्यामृतरसैरात्मानमभिषिञ्चेत्,


एवम् आत्मानम् अभिषिच्य, भगवत्प्रसादेन तदमृतमयं सर्वकैङ्कर्यैकमनोहरं सर्वकैङ्कर्यैकयोग्यं शरीरं लब्ध्वा, तस्मिन् शरीरे पञ्चोपनिषन्मन्त्रान् सृष्टिक्रमेण विन्यस्येत् 'ओं षौं (षां) नमः पराय परमेष्ठ्यात्मने नमः' इति मूर्ध्न स्पृशेत् 'ओं यां नमः पराय पुरुषात्मने नमः' इति नासिकाग्रे, 'ओं रां नमः पराय विश्वात्मने नमः' इति हृदये, 'ओं वां नमः पराय निवृत्त्यात्मने नमः' इति गुह्ये, 'ओं लां नमः पराय सर्वात्मने नमः' इति पादयोः. एवं न्यासं कुर्वन् (कुर्यात्) तत्तच्छक्तिमयमुद्भूतं देहं ध्यायेत्, पुनरपि प्राणायामेन एकेन देववामपादाङ्गुष्ठविनिस्मृतामृतधारया आत्मानमभिषिच्य, कृतलाञ्छनः धृतोर्ध्वपुण्ड्रः भगवद्यागमारभेत्..


(सात्त्विकत्यागहृद्यागौ)


भगवानेव सर्वान् (सर्वं) कारयतीति पूर्ववत् ध्यात्वा हृद्यागं कृत्वा


(बाह्ययागार्थमर्घ्यादिपरिकल्पनम्)


संभारान् संभृत्य, आत्मनो वामपार्श्वे जलभाजने तोयमुत्पूर्य गन्धपुष्पयुतं कृत्वा सप्तकृत्वोऽभिमन्त्र्य विशोष्य दग्ध्वा, दिव्यामृतमयं तोयम् उत्पाद्य अस्त्रमन्त्रेण रक्षां कृत्वा सुरभिमुद्रां प्रसर्श्य अन्यानि पूजाद्रव्याणि दक्षिणपार्श्वे निधाय, आत्मनः पुरस्तात् स्वास्तीर्णे पीठे क्रमेण आग्नेयादिषु कोणेषु अर्घ्य-पाद्य-आचमनीय-स्नानीयपात्राणि निधाय अस्त्रमन्त्रेण प्रक्षाल्य शोषणादिना पात्राणि विशोध्य संस्कृतोयेन तानि पूरयित्वा, अर्घ्यपात्रे-सिद्धार्थकगन्धपुष्पकुशाग्राक्षतादीनि निक्षिपेत्, पाद्यपात्रे-दूर्वां विष्णुपर्णां श्यामाकं पद्मकम्, आचमनीये-एलालवङ्गतक्कोललामज्जकजातीपुष्पाणि, स्नानीये-द्वे हरिद्रे, मुराशैलेयतक्कोलजटामांसीमलयजगन्ध-चम्पकपुष्पाणि. अन्यस्मिन् पात्रे सर्वार्थतोयं प्रैकल्प्य-ततः अर्घ्यपात्रं पाणिना स्पृष्ट्वा मूलमन्त्रेण अभिमन्त्र्य, 'ओं नमो भगवते अर्घ्यं परिकल्पयामि' इति अर्घ्यं परिकल्पयेत्, एवमेव पाद्यं परिकल्पयामीति पाद्यम्, आचमनीयं परिकल्पयामीति अचमनीयम्, स्नानीयं परिकल्पयामीति स्नानीयम्, शुद्धोदकं परिकल्पयामीति शुद्धोदकम्.


(प्रोक्षणम्)


ततः अर्घजलात् जलमन्येन पात्रेणाऽऽदाय यागभूमिं सर्वाणि च यागद्रव्याणि आत्मानं च प्रत्येकं सम्प्रोक्ष्य, आसनं परिकल्पयेत्.


(आधारशक्तयादिसत्करणम्)


ओं आधारशक्त्यै नमः, ओं प्रकृत्यै नमः, ओं अखिलजगदाधाराय कूर्मरूपिणे नारायाणाय नमः, ओं भगवते अनन्ताय नागराजाय नमः, ओं भूं भूम्यै नमः' इति यथास्थानमुपर्युपरि ध्यात्वा प्रणम्य,


'ओं श्रीवैकुण्ठाय दिव्यलोकाय नमः' इति श्रीवैकुण्ठदिव्यलोकं प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यजनपदाय नमः इति दिव्यजनपदं प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यनगराय नमः इति दिव्यनगरं प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यविमानाय नमः इति दिव्यविमानं प्रणम्य, ओं आनन्दमयाय दिव्यमण्टपरत्नाय नमः इति मण्टपरत्नं प्रणम्य, तस्मिन्, 'अनन्ताय नमः' इति आग्नेय्यां[पीठ] [आदं विन्यस्य, 'ओं ज्ञानाय नमः' इति नैरृत्यां, 'ओं वैराग्याय नमः' इति वायव्यां, 'ओं ऐश्वर्याय नमः' इति ऐशान्याम्-'ओं अधर्माय नमः' इति प्राच्यां पीठगात्रं विन्यस्य, 'ओं अज्ञानाय नमः' इति दक्षिणस्यां, 'ओं अवैराग्याय नमः' इति पश्चिमायां(प्रतीच्यां), 'ओं अनैश्वर्याय नमः' इति उत्तरस्याम्, एभिः परिच्छिन्नतनुं पीठभृ(भू)तं सदात्मकं [अनन्तं विन्यस्य,] सर्वकार्योन्मुखं विभुमनन्तं, 'ओं अनन्ताय नमः' इति विन्यस्य,


तस्मिन् उपरि-'ओं पद्माय नमः' इति पद्मं विन्यस्य, तत्पूर्वपत्रे, 'ओं विमलायै [चामरहस्तायै] नमः' इति विमलां चामरहस्तां विन्यस्य, तत् आरभ्य प्रादक्षिण्येन ऐशानान्तपत्रेषु- 'ओं उत्कर्षिण्यै नमः, ओं ज्ञानायै नमः, ओं क्रियायै नमः, ओं योगायै नमः, ओं प्रभ्व्यै(ह्व्यै) नमः, ओं सत्यायै नमः, ओं ईशानायै नमः' इति अष्ट शक्तीः चामरहस्ता विन्यस्य (अष्ट शक्तयः चामरहस्ता विन्यसितव्याः), 'ओं अनुग्रहायै नमः' इति कर्णिकापूर्वभागे अनुग्रहां चामरहस्तां विन्यस्येत्.


'जगत्प्रकृतये योगपीठाय नमः' इति योगपीठं सङ्कल्प्य, (विन्यस्य) 'ओं दिव्याय योगपर्यङ्काय नमः', इति दिव्ययोगपर्यङ्कं विन्यस्य, तस्मिन् अनन्तं नागराजं सहस्रफणाशोभितं, ओं अनन्ताय नागराजाय नमः' इति न्यस्य, 'ओं अनन्ताय नमः' इति पुरस्तात् पादपीठं विन्यस्य,


सर्वाणि आधारशक्त्यादीनि पीठान्तानि तत्त्वानि प्रत्येकं गन्धपुष्पधूपदीपैः संपूज्य, सर्वपरिवाराणां तत्तत्स्थानेषु पद्मासनानि सङ्कल्प्य,


अनन्तगरुडविष्वक्सेनानां सपीठकं पद्मं विन्यस्य, सर्वतः पुष्पाक्षतान्(दीनि) विकीर्य, योगपीठस्य पश्चिमोत्तरदिग्भागे 'ओं अस्मद्गुरुभ्यो नमः' इति गुरून् गन्धपुष्पधूपदीपैः अभ्यर्च्य प्रणम्य अनुज्ञाप्य भगवद्यागमारभेत्.


(भगवद्ध्यानयाचने)


कलिपते नागभोगे समासीनं भगवन्तं नारायणं पुण्डरीकदलामलायताक्षं किरीटहारकेयूरकटकादिसर्वभूषणैर्भूषितं आकुञ्चतदक्षिणपादं, प्रसारितवामपादं जानुन्यस्त?न?सारितदक्षिणभुजं नागभोगे विन्यस्तवामभुजम् ऊर्ध्वभुजद्वयेन शङ्खचक्रधरं सर्वेषां सृष्टिस्थितिप्रलयकेतुभूतम्, अञ्जनाभं, कौस्तुभेन विराजमानं, चकासतं, उदग्र-प्रबुद्ध-स्फुरदपूर्वाचिन्त्य-परमसत्त्वपञ्चशक्तिमयविग्रहं पञ्चोपणिषदैः ध्यात्वा, आराधनाभिमुखो भवेति [मूलमन्त्रेण] प्राथ्य, मूलमन्त्रेण दण्डवत् प्रणम्य, उत्थाय स्वागतं निवेद्य, यावदाराधनसमाप्तिसान्निध्ययाचनं कुर्यात्.


(क्वाचित्कावाहनप्रकारः)


अन्यत्र स्वाभिमते देशे पूजा चेत्, एवमावाहनम्-

"मन्त्रयोगः समाह्वानं करपुष्पोपदर्शनम्.

बिम्बोपवेशनं चैव योगविग्रहचिन्तनम्..


प्रणामं च समुत्थानं स्वागतं पुष्पमेव च.

सान्निध्ययाचनं चेति तत्र(मन्त्रा) ह्वानस्य सत्क्रियाः"


ततो भगवन्तं प्रणम्य दक्षिनतः, 'ओं श्रीं श्रियै नमः' इति श्रियमावाह्य प्रणम्य, वामे 'ओं भूं भूम्यै नमः' इति भुवमावाह्य, तत्त्रैव 'नीम् नीलायै नमः' इति नीलामावाह्य,


'किरीटाय मुकुटाधिपतये नमः' इति उपरि भगवतः पश्चिमपार्श्वे चतुर्भुजं चतुर्वकूत्रं कृताञ्जलिपुटं मूर्ध्न भगवत्किरीटं धारयन्तं किरीटाख्यदिव्यभूषणं प्रणम्य, एवमेव, 'ओं किरीटमालायै आपीडात्मने नमः' इति आपीडकं तत्रव पुरस्तात् प्रणम्य, 'ओं दक्षिणकुण्डलाय मकरात्मने नमः' इति दक्षिणकुण्डलं दक्षिणतः प्रणम्य, 'ओं वामकुण्डलाय मकरात्मने नमः' इति वामकुण्डलं वामतः प्रणम्य, 'ओं वैं वैजयन्त्यै वनमालायै नमः' इति वैजयन्तीं पुरस्तात् प्रणम्य, 'ओं श्रीमत्तुलस्यै नमः' इति तुलसीं देवीं पुरस्तात् प्रणम्य, 'ओं श्रीवत्साय श्रीनिवासाय नमः' इति श्रीवत्सं पुरतः प्रणम्य, 'ओं हाराय सर्वाभरणाधिपतये नमः' इति हारं पुरतः प्रणम्य, 'ओं श्रीकौस्तुभाय सर्वरत्नाधिपतये नमः' इति कौस्तुभं सर्वरत्नाधिपतिं पुरतः प्रणम्य, 'ओं काञ्चीगुणोज्ज्वलाय दिव्यपीताम्बराय नमः' इति पीताम्बरं पुरतः प्रणम्य, 'सर्वेभ्यो दिव्यभूषणेभ्यो नमः' इति सर्वभूषणानि पुरतः (सर्वतः) प्रणम्य,


'ओं श्रीसुदर्शनाय हेतिराजाय नमः' सुदर्शनात्मानं रक्तवर्णं रक्तनेत्रं द्विभुजं (चतुर्भुजं) कृताञ्जलिपुटं भगवन्तमालोकयन्तम् तद्दर्शनानन्दोपबृंहितमुखं भगवच्चक्रं मूर्ध्न धारयन्तं दक्षिणतः प्रणम्य, तत्रैव, 'ओं नन्दकाय खड्गाधिपतये नमः' इति नन्दकात्मानं शिरसि भगवत्खङ्गं धारयन्तं प्रणम्य, तत्रैव, 'ओं पद्माय नमः' इति पद्मात्मानं शिरसि पद्मं धारयन्तं प्रणम्य, 'ओं पाञ्चजन्याय शङ्खाधिपतये नमः' इति शन्ङ्खात्मानं श्वेतवर्णं रक्तनेत्रं द्विभुजं कृताञ्जलिपुटं शिरसि शङ्खं धारयन्तं वामतः प्रणम्य, तत्रैव, 'ओं कौमोदक्यै गदाधिपतये नमः' इति गदां देवीं प्रणम्य, तत्रैव , 'ओं शार्ङ्गाय चापाधिपतये नमः' इति शार्ङ्गात्मानं प्रणम्य. 'ओं सर्वेभ्यो भगवद्दिव्यायुधेभ्यो नमः' इति सर्वाणि भगवदायुधानि परितः प्रणम्य,


'ओं सर्वाभ्यो भगवत्पादारविन्दसंवाहिनीभ्यो नमः' इति दिव्यपादारविन्दसंवाहिनीः समन्ततः प्रणम्य, ['ओं सर्वेभ्यो भगवत्परिचारकेभ्यो नमः' इति भगवत्परिचारकान् प्रणम्य, 'ओं सर्वाभ्यो भगवत्परिचारिक्काभ्यो नमः' इति भगवत्परिचारिकाः प्रणम्य] 'ओं अनन्ताय नागराजाय नमः' इति पृष्ठतः अनन्तं नागराजं (भगवन्तं) चतुर्भुजं हलमुसलधरं कृताञ्जलिपुटं फणामणिसहस्रमण्डितोत्तमाङ्गं भगवद्दर्शनानन्दोपबृंहितसर्वाङ्गं ध्यात्वा प्रणम्य, 'ओं सर्वेभ्यो भगवत्परिजनेभो नमः इति अनुक्तासङ्ख्येयपरिजनान् समन्ततः प्रणम्य, 'ओं वैं वैनतेयाय नमः' इति अग्रतो भगवतः भगवन्तं वैनतेयं आसीनं द्विभुजं कृताञ्जलिपुटं ध्यात्वा प्रणम्य,


'ओं श्रीमते (भगवते) विष्वक्सेनाय नमः' इति भगवतः प्रागुत्तरे पार्श्वे दक्षिणाभिमुखं भगवन्तं विष्वक्सेनं आसीनं चतुर्भुजं शङ्खचक्रधरं नीलमेघनिभं ध्यात्वा प्रणम्य, 'ओं गं गजाननाय नमः ओं जं जयत्सेनाय नमः ओं हं हरिवक्त्राय नमः ओं कं कालप्रकृतिंसज्ञाय नमः ओं सर्वेभ्यो भगवद्विष्वक्सेनपरिजनेभ्यो नमः इति श्रीविष्वक्सेनपरिजनान् प्रणम्य


'ओं चण्डाय द्वारपालाय नमः, ओं प्रचण्डाय द्वारपालाय नमः' इति पूर्वद्वारपार्श्वयोः प्रणम्य, 'ओं भद्राय द्वारपालाय नमः, ओं सुभद्राय द्वारपालाय नमः' इति दक्षिणद्वारपार्श्वयोः प्रणम्य, 'ओं जयाय द्वारपालाय नमः, ओं विजयाय द्वारपालाय नमः' इति पश्चिमद्वारपार्श्वयोः प्रणम्य, 'ओं धात्रे द्वारपालाय नमः, ओं विधात्रे द्वारपालाय नमः' इति उत्तरद्वारपार्श्वयोः प्रणमेत्. [एते द्वारपालाः सर्वे शङ्खचक्रगदाधराः आज्ञामुद्राधराः ध्यातव्याः.] 'ओं सर्वेभ्यो भगवद्द्वारपालेभ्यो नमः' इति सर्वद्वारेषु सर्वद्वारपालान् प्रणम्य,


'ओं कुमुदाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः' इति पूर्वस्यां दिशि पार्षदेश्वरं कुमुदं प्रणम्य, 'ओं कुमुदाक्षायेत्यादिना आग्नेय्यां कुमुदाक्षं, ओं पुण्डरीकायेत्यादिना दक्षिणस्यां पुण्डरीकं, ओं वामनायेत्यादिना नैरृत्यां वामनं, ओं शङ्कुकर्णायेत्यादिना पश्चिमायां शङ्कुकर्णं, ओं सर्व(र्प)नेत्रायेत्यादिना वायव्यां सर्व्(र्प)न्नेत्रं, ओं सुमुखायेत्यादिना उत्तरस्यां सुमुखं, ओं सुप्रतिष्ठितायेत्यादिना ऐशान्यां सुप्रतिष्ठतं प्रणम्य, ओं सर्वेभ्यो भगवत्पार्षदेभ्यो नमः इति इति सर्वस्मास्मद्बहिः प्रणमेत्.


अन्यत्र आवाह्य(बाह्य)पूजायां आवाहनस्थानानि [परमव्योम]- क्षीरार्नवादित्यमण्डलहृदयानि मधुराद्वारका[गोकुला]योध्यादीनि दिव्यावतारस्थानानि च, अन्यानि पौराणिकानि श्रीरङ्गादीनि च, यथारुचि.


एवं भगवन्तं नारायणं देवीभूषणायुधपरिजनपरिच्छद्(दैः)द्वारपालपार्षदैः सेव्यमानं स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्र्वृत्तिमेदंक्लेशकर्माद्यशेषदोषासंस्पृष्टं स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजः प्रभृत्यसङ्ख्येयकल्पाणगुणौघमहार्णवं ध्यात्वा प्रणम्य, मूलमन्त्रेण स्वात्मानं देवाय निवेद्य, प्रणम्यानुज्ञाप्य, भगवत् पूजामारभेत्.


(मन्त्रासनम्)


पात्रेण उद्धरिण्या पूर्वस्थितादर्घ्यपात्रात् अर्घ्यजलमादाय, पाणिभ्यां घ्राणसममुद्धृत्य, 'भगवद्दक्षिणहस्ते प्रतिगृह्णीष्व' इति चिन्तयन् भगवन्मुखे दर्शयित्वा, भगवद्दक्षिणहस्ते किञ्चित् प्रदाय अर्घ्यं पतद्ग्रहपात्रे प्रक्षिपेत्. हतौ प्रक्षाल्य पादयोः पुष्पाणि समर्प्य पाध्यपात्रात् पाध्यजलमादाय पादयोः किञ्चित् समर्प्यमनसा पादौ प्रक्षाल्यन् पाध्यं पतद्ग्रहपात्रे प्रक्षिपेत्. हस्तौ प्रक्षाल्य पादौ वस्त्रेण संमृज्य गन्धपुष्पाणि दत्त्वा, आचमनीयपात्रात् आचमनीयमादाय भगवद्दक्षिणहस्ते किञ्चित् समर्प्य, भगवद्वदने आचमनीयं समर्पितमिति मनसा भावयन् शेषमाचमनीयं पतद्ग्रहपात्रे प्रक्षिपेत्, ततो गन्धपुष्पधूपदीपाच्मनमुखवासताम्बूलादिनिवेदनं कृत्वा प्रणम्य, 'आत्मानं आत्मीयं च सर्वं भगवन् नित्यकिङ्करतया स्वीकुरु' इति भगवते निवेदयेत्.


(स्नानासनम्)


ततः स्नानार्थम् आसनमानीय गन्धादिभिः अभ्यर्च्य भगवन्तं प्रणम्य अनुज्ञाप्य पादुके प्रदाय तत्रोपविष्टे(स्नानासनोपविष्टे) माल्यभूषणवस्त्राणि अपनीय विष्वक्सेनाय दत्त्वा स्नानशाटिकां प्रदाय पाद्याचमनीय पादपीठप्रदान-दन्तकाष्ठ-जिह्वानिर्लेह न-गण्डूष-मुख्प्रक्षालन-आचमन-आदर्शप्रदर्शन-हस्तप्रक्षालन-मुखवास-ताम्बूल-तैलाभ्यङ्ग उद्वर्तन-आमलक - तोय-कङ्कतप्लोतदेहशोधनशाटिकाप्रदान-हरिद्रालेपन-प्रक्षालन-व्स्त्रोत्तरीय-यज्ञोपतीतप्रदान-पाद्याचमनपवित्रदान-गन्धपुष्प धूपदीपाचमननृतगीतवाद्यादिसर्वमङ्गलसंयुक्ताभिषेक-नीराजनाचमन-देहशोधनप्लोतवस्त्रौत्तरीययज्ञोपवीत-आचमन्-कूर्चप्रसारण-सहस्रधाराभिषेक-नीराजनाचमनदेहशोधनप्लोतवस्त्रोत्तरीययज्ञोपवीताचमनानि दद्यत्.


(अलङ्कारासनम्)


ततः अलङ्कारासनमभ्यर्च्य प्रणम्य अनुज्ञाप्य, पादुके प्रदाय, तत्र उपविष्टे पूत्ववत् स्नानीयवर्जम् अर्घ्यपाद्याचमनीयशुद्धोदकानि मन्त्रेण कल्पयित्वा, भगवते अर्घ्यपाद्याचमनीयानि fattvä, gandhapuñpapädasaàmardanavastrottarˆˆyabhüñaëopavétäcamané यानि दत्त्वा, सर्वपरिवाराणां स्नानवस्त्रादिभूषणान्तं दत्त्वा, गन्धादीन् देवानन्तरं सर्वपरिवाराणां प्रत्येकं प्रदाय, धूदीपाचमनान्तं दद्यात्. अथवा सर्वपरिवाराणां गन्धादीनेव दद्यात्. गन्धपुष्पप्रदान अलङ्कराञ्जनोर्ध्वपुण्ड्र- आदर्श- धूपदीप- आचमन- द्वजछत्रचामरवाहनशङ्खचिह्नकाहलभेर्यादिसकलनृतगीतवाद्यादिभितभ्यर्च्य, मूलमन्त्रण पुष्पं प्रदाय, प्रत्यक्षरं पुष्पं प्रदाय, द्वादशाक्षरेण विष्णुषडक्षरेण विष्णुगायत्र्या पञ्चोपनिषदैः पुरुषसूक्तऋग्भिः पुष्पं प्रदाय अन्यैश्च भगवन्मन्त्रैः शक्तश्चेत् पुष्पं प्रदाय, देव्यादिपार्षदान्तं तत्तन्मन्त्रेण पुष्पं दत्त्वा, प्रणम्य्, प्रतिदिशं प्रदक्षिणप्रणामपूर्वकं भगवते पुष्पाञ्जलिं दत्त्वा, पुरत्ः प्रणम्य, श्रुतिमुखैः स्तोत्रैः स्तुत्वा, स्वात्मानं नित्यकिङ्करतया निवेद्य तथैव ध्यात्वा यथाशक्ति मूलमन्त्रं जपित्वा-सर्वभोगप्रपूरनीं मात्रां दत्त्वा- मुखवासताम्बूले प्रदाय, अघ्यं दत्त्वा,


(भोजासानम्)


भोज्यासनमभ्यर्च्य, प्रणम्य, अनुज्ञाप्य, पादुके प्रदाय, तत्रोपविष्टे पाद्य-आचमनीय-अर्हणानि दत्त्वा, गुडं माक्षिकं सर्पिः दधि क्षीरं चेति पात्रे निक्षिप्य शोषणादिभिर्विशोध्य अर्घ्यजलेन संप्रोक्ष्य मधुपर्कम् अवनतशिराः हर्षोत्फुल्लनयनः हृष्टमनाः भूत्वा प्रदाय, आचमनं दद्यात्. [यत् किञ्चित् द्रध्यं भगवते देयम्, तत् सर्वं शोषणादिभिः विशोध्य, अर्घ्य्जलेन संप्रोक्ष्य दद्यात्] ततश्च गां सुवर्णरत्नादिकं च यथाशक्ति दद्यत्. तत् सुसंस्कृतान्नम् आज्याढ्यंदधिक्षीरमधूनि फलमूल व्यञ्जनानि मोदकांश्च अन्यानि च लोके प्रियतमानि, आत्मनश्चेष्टानि, शास्त्राविरुद्धानि संभृत्य शोषणादि कृत्वा, अर्घ्यजलेन सम्प्रोक्ष्य, अस्त्रमन्त्रेण रक्षां कृत्वा, सुरभिमुद्रां प्रदर्श्य, अर्हणपूर्वकं हविर्निवेदयेत्. "अतिप्रभूतम् अतिप्रियतमम् अतिसमग्रम् अत्यन्तभक्तिकृतम् इदं svékuru"iti प्रणामपूर्वकम् अत्यन्तसाध्वसविनयावनतो भूत्वा निवेदयेत्. ततश्च अनुपानतर्पणे प्रदाय, हस्तप्रषालन आचमन हस्तसंमार्जनचन्दन मुखवासताम्बूलादीनि दत्त्वा, प्रणम्य,


(पुनर्मन्त्रासनम्)

पुनर्मन्त्रासनं कूर्चेन मार्जयित्वा अभ्यर्च्य अनुज्ञाप्य पादुके प्रदाय तत्रोपविष्टे गन्धमाल्यादिकमपोह्य विश्वक्सेनाय दत्त्वा, मुखवासताम्बूलनृतगीतवाद्यादिभिरभ्यर्च्य, प्रदक्षिणद्वयं कृत्वा, (प्रदक्षिणौकृत्य) दण्डवत् प्रणम्य,


(पर्यङ्कासनम्)

पर्यङ्कासनमभ्यर्च्य अनुज्ञाप्य पादुके प्रदाय, तत्रोपविष्टे पाद्याचम्ने दत्त्वा, माल्यभूषणवस्त्राणि अपनीय विश्वक्सेनाय दत्त्वा मुखशयनोचितं मुखस्पर्शं च वासः तदुचितानि भूषणानि उपवीतं च प्रदाय, आचमनीयं दत्त्वा, गन्धपुष्पधूपदीपाच्मनमुखवासताम्बूलादिभिः अभ्यर्च्य श्रुतिसुखैः स्तोत्रैः स्तुत्वा, "भगवानेव स्वनियाम्य स्वरूपस्थिति प्रवृत्ति स्वशेषतैकरसेन अनेन आत्मना कर्त्रा स्वकीयैश्च देहेन्द्रियान्तःकरणैः स्वकीय कल्याणतम द्रव्यमयान् औपचारिक सांस्पर्शिक आभ्यवहारिकादि समस्त भोगान् अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्तभक्तिकृतान् अखिलपरिजन परिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादितवान्" इत्यनुसन्ध्याय भगवन्तम् अनुज्ञाप्य, भगवन् निवेदितात् हविषः (तहविश्शेषात्) विश्वक्सेनाय किञ्चित् उद्धृत्य निधाय, अन्यत् सर्वं स्वाचार्य प्रमुखेभ्यः वैष्णवेभ्यः प्रदाय, भगवद् यागावशिष्टैः जलादिभिः द्रव्यैः विष्वक्सेनम् अभ्यर्च्य पूर्वोद्धृतं हविश्च दत्त्वा तदर्चनं परिसमाप्य, भगवन्तम् अष्टङ्गेन प्रणम्य शरणम् उपग्च्छेत्.


"मनोबुद्ध्यभिमानेन सह न्यस्य धरातले. कूर्मवत् चतुरः पादान् शिरस्तत्रैव पञ्चम्म्. प्रदक्षिण समेतेन चैवं रूपेण सर्वदा. अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभो. " ("उरसा शिरसा चैव वपुषा मनसा गिरा, पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टान्ग उच्यते." इत्युक्तः अष्टाङ्ग प्रणामः. शरणागति प्रकारश् च पूर्वोक्तः.


ततः अर्घ्य जलं प्रदाय, भगवन्तम् अनुज्ञाप्य पूजां समापयेत्.


इति श्री भगवद् रामानुज विरचितः नित्य ग्रन्थः


(भगवद् आराधन प्रयोगः.)


शुभम् अस्तु







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog