martes, 19 de enero de 2010

Radha Krishna Ganodesa Dipika - Rupa Goswami

Fotos
Devoción
harekrsna











Jagadananda Das



Jagadananda Das




Profile


Jan Brzezinski (Jagadananda Das) has a Ph.D. from the University of London School of Oriental Studies. He teaches Sanskrit at the Swami Rama Sadhaka Grama in Rishikesh, India. He is also editor of the Gaudiya Grantha Mandira (www.granthamandira.com), a repository of digitized Sanskrit texts related principally to Vaishnavism. He is currently working on an annotated translation of Dana-keli-kaumudi. http://jagadanandadas.blogspot.com/
Location - Rishikesh, India

Description

This work is a genuine work of Srila Rupa Goswami, even though it is not the of the high poetical standard that we usually expect of Rupa. Nevertheless, it is consistent not only with the use of names in Rupa’s other works, but also with those of Raghunath and Krishnadas Kaviraj in Govinda-lilamrita. It is mentioned as his in the Vaishnava-toshani and Bhakti-ratnakara. The date of the Brihad-bhagah is given as 1472 Saka, or 1550-1551 CE.

Basically, the Brihad-bhaga deals with parikaras of the vatsalya and madhura-rasas, the Laghu section with sakhya and dasya. More detail about Radha and Krishna themselves is given in the latter part.

It is a bit hard to know how to classify this work. I am placing it in this section as a supplementary smarana-paddhati, like Dhyanachandra, etc. It could also be seen as a supplement to the Bhakti-rasamrita-sindhu (3rd division) and Ujjvala-nilamani (chapters 1-9).

(Jagat 2006-03-15)

I added (Version 1.02) as footnotes some verses from a Nimbarki work called Sudharmadhva-bodha (author unknown), which corroborates information about the ashta-sakhis. A few more corrections also.


Source texts

I used various sources to produce this text, including the extensive quotes found in Siddha Baba’s Sadhanamrita-candrika. The main source, however, is the edition published by Medinindralal Mitra (1971) which is available from the Bhajan Kutir of Bhakti Hridoy Bon Maharaj in Vrindavan.


Radha Krishna Ganodesa Dipika

Rupa Gosvami




राधा-कृष्ण-गणोद्देश-दीपिका


बृहद्-भागः प्रथमः


वन्दे गुरु-पद-द्वन्द्वं भक्त-वृन्द-समन्वितम् ।

श्री-चैतन्य-प्रभुं वन्दे नित्यानन्द-सहोदितम् ॥1॥

श्री-नन्द-नन्दनं वन्दे राधिका-चरण-द्वयम् ।

गोपीजन-समयुक्तं वृन्दावन-मनोहरम् ॥2॥


ग्रन्थारम्भः


ये सूत्रिताः सता रत्या प्रसिद्धाः शास्त्र-लोकयोः ।

व्याक्रियन्ते परीवारास् ते वृन्दावन-नाथयोः ॥3॥1

माथुर-मण्डले लोके ग्रन्थेषु विविधेषु च ।

पुराणे चागमादौ च तद्-भक्तेषु च साधुषु ॥4॥

ते समासाद् विलिख्यन्ते स्व-सुहृत्-परितुष्टये ।

अनुपूर्वी-विधानेन रति-प्रथित-वर्त्मनः ॥5॥

ते कृष्णस्य परीवारा ये जना व्रज-वासिनः ।

पशु-पालास् तथा विप्रा बहिष्ठाश् चेति ते त्रिधा ॥6॥


तत्र पशुपालाः

पशु-पालास् त्रिधा वैश्या आभीरा गुर्जरास् तथा ।

गोप-वल्लभ-पर्याया यदु-वंश-समुद्भवाः ॥7॥


वैश्याः

प्रायो गो-वृत्तयो मुख्या वैश्या इति समीरिताः ।

अन्येऽनुलोमजाः केचिद् आभीरा इति विश्रुताः ॥8॥


आभीराः

आगवाद्य् अनु तत्-सम्याद्2 आभीराश् च स्मृता इमे ।

आभीराः शूद्र-जातीया गो-महिषादि-वृत्तयः ।

घोषादि-शब्द-पर्यायाः पूर्वतो न्यूनतां गताः ॥9॥


गुर्जराः

kincid आभीरतो न्यूनस् छगादि-पशु-वृत्तयः ।

गोष्ठ-प्रान्त-कृतावासाः पुष्टाङ्गा गुर्जराः स्मृताः ॥10॥


विप्राः

सर्व-वेद-विदो विप्राः याजनाद्य्-अधिकारिणः3 ॥11॥


बहिष्ठः

बहिष्ठः कारवः प्रोक्ता नाना-शिल्पोपजीविनः ।

एभिः पञ्च-विधैर् एव परिवारा हरेर् इह ॥12॥

पूज्या भ्रातृ-भगिन्य्-आद्या दूत्यो दासाश् च शिल्पिनः ।

दासिकाश् च वयस्याश् च प्रेयस्यश् चेति तेऽष्टधा ॥13॥

मन्या भ्रात्र्-आदयस् तस्य वयस्याः सेवकादयः ।

श्री-गोष्ठ-युवराजस्य प्रेयस्यश् च पुर-क्रमात् ॥14॥


पूज्याः

पूज्याः पितामहाद्याश् च तथा ज्ञेया महीसुराः ।

पितामहो हरेर् गौरः सित-केशः सिताम्बरः ॥15॥

मङ्गलामृत-पर्जन्यः पर्जन्यो नाम बल्लवः4 |

यः सुरर्षेर् निदेशेन लक्ष्मी-भर्तुर् उपासनाम् ॥16॥

वरिष्ठो व्रज-गोष्ठीनां स कृष्णस्य पितामहः ।

पुरा नन्दीश्वरे चक्रे श्रेष्ठ-सन्तति-काङ्क्षया ॥17॥

वाग् अमूर्ता तते व्योम्नि5 प्रादुरासीत् प्रियङ्करी ।

तपसानेन धन्येन भाविनः पञ्च ते सुताः ॥18॥

वरीयान् मध्यमस् तेषां नन्द-नामा भविष्यति ।

नन्दनस् तस्य विजयी भविता व्रज-नन्दनः ॥19॥

सुरासुर-शिखा-रत्न-नीराजित-पदाम्बुजः |”

तुष्टस् तत्र वसन्न् अत्र प्रेक्ष्य केशिनम् आगतम् ॥20॥

परिवारैः समं सर्वैर् ययौ भीतो बृहद्-वनम् ।

पितामही मही-मान्या कुसुम्भाभा हरित्-पटा ।

वरीयसीति विख्याता खर्वा क्षीराभ-कुन्तला ॥21॥

पितृव्यौ पितुर् उर्जन्य-राजन्यौ बल्लवौ च यौ ।

नटी सुवेर्जनाख्यापि6 पितामह-सहोदरा ॥22॥

गुणवीरः पतिर् यस्याः सूर्यस्याह्वय-पट्टनम् ।

पिता व्रज-जनानन्दो7 नन्दो भुवन-वन्दितः ॥23॥

तुन्दिलश् चन्दन-रुचिर् बन्धुजीव-निभाम्बरः ।

तिल-तण्डुलितं कूर्चं दधानो लम्ब-विग्रहः ॥24॥

उपनन्दानुजो नन्दो वसुदेव-सुहृत्तमः ।

गोप-राज-यशोदे च कृष्ण-तातौ व्रजेश्वरौ ॥25॥

वसुदेवोऽपि वसुभिर्8 दिव्यतीत्य् एष भण्यते ।

यथा द्रोण-स्वरूपश् च ख्यातश् चानकदुन्दुभिः ॥26॥

नामेदं गारुडे प्रोक्तं मथुरा-महिमा-क्रमे ।

वृषभानुर् व्रजे ख्यातो यस्य प्रिय-सुहृद्-वरः ॥27॥

माता गोप-यशो-दात्री यशोदा श्यमल-द्युतिः9 |

मूर्ता वत्सलतेवासौ शक्रचाप-निभाम्बरा ॥28॥

नातिस्थूल-तनुः किञ्चिद् दीर्घ-मेचक-कुन्तला ।

ऐन्दवी कीर्तिदा यस्याः प्रिया प्राण-सखी वरा ॥29॥

गोकुलाधीश-गृहिणी यशोदा देवकी-सखी ।

गोपेश्वरी गोष्ठ-राज्ञी कृष्ण-मातेति भण्यते ॥30॥


तथा च आदि-पुराणे

द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।

अतः सख्यम् अभूत् तस्या देवक्या शौरि-जायया ॥31॥


रोहिणी बृहद्-अम्बास्य प्रहर्षारोहिणी सदा ।

स्नेहं या कुरुते राम-स्नेहात् कोटि-गुणं हरौ ॥32॥

उपनन्दोऽभिनन्दश् च पितृव्यौ पूर्वजौ पितुः ।

पितृव्यौ तु कनीयांसौ स्यातां सन्नन्द-नन्दनौ ॥33॥

आद्यः सितारुण-रुचिर् दीर्घ-कूर्चो हरित्-पटः ।

तुङ्गी प्रियास्य सारङ्ग-वर्णा सारङ्ग-शातिका ॥34॥

द्वितियः कम्बु-रम्य-श्री-लम्ब-कूर्चोऽसिताम्बरः ।

भार्यास्य पीवरी नील-पटा पाटल-विघरा ॥35॥

सुनन्दापर-पर्यायः सन्नन्दस्य च पाण्डुरः10 |

श्याम-चेलः सित-द्वि-त्रि-केशोऽयं केशव-प्रियः ॥36॥

भार्या कुवलयारक्त-चेला कुवलय-च्छविः ।

नन्दनः शितिकण्ठाभश् चण्डात-कुसुमाम्बरः ॥37॥

अपृथग्-वसतिः पित्रा11 तरुण-प्रणयी हरौ ।

अतुल्यास्य प्रिया विद्युत्-कान्तिर् अभ्र-निभाम्बरा ॥38॥

सानन्दा नन्दिनी चेति पितुर् एते सहोदरे ।

कल्माष-वसने रिक्क-दन्ते च फेन12-रोचिषी ॥39॥

महानीलः सुनीलश् च रमणव् एतयोः क्रमात् ।

पितुर् आद्य-पितृव्यस्य पुत्रौ कण्डव-दण्डवौ13 ॥40॥

सुबले मुदम् आप्तौ यौ ययोश् चारु मुखाम्बुजम् ।

राजन्यौ यौ तु दायादौ नाम्ना तौ चाटु-बाटुकौ ॥41॥

दधिसारा-हविःसारे सधर्मिण्यौ क्रमात् तयोः ।

मातामहो महोत्साहो स्याद् अस्य सुमुखाभिधः ॥42॥

लम्ब-कम्बु-सम-श्मश्रुः पक्व-जम्बु-फल-च्छविः ।

ख्याता मातामही गोष्ठे पाटला नामधेयतः ॥43॥

मातामही तु महिषी दधि-पाण्डुर-कुन्तला ।

पटला पाटली-पुष्प-पटलाभा हरित्-पटा ॥44॥

प्रिया सहचरी तस्या मुखरा नाम बल्लवी ।

व्रजेश्वर्यै ददौ स्तन्यं सखी-स्नेह-भरेण या ॥43॥

सुमुखस्यानुजश् चारु-मुखोऽञ्जन-निभ-च्छविः ।

भर्यास्य कुलती-वर्णा वलाका नाम बल्लवी ।

गोलो मातामही-भ्राता धूमल-वसन-च्छविः ॥44॥

हसितो यः स्वसुर् भार्त्रा सुमुखेन क्रुधोद्धुरः ।

दुर्वाससम् उपास्यैव कुलं लेभे व्रजोज्ज्वलम् ॥45॥

यस्य सा जटिला भार्या ध्वङ्ख14-वर्णा महोदरी ।

यशोधर-यशोदेव-सुदेवाद्यास् तु मातुलाः ॥46॥

अतसी-पुष्प-रुचयः पाण्डुराम्बर-सम्वृताः ।

येषां धूम्रपटा भार्या कर्कटी-कुसुम-त्विषः ॥47॥

रेमा-रोमा-सुरेमाख्याः पावनस्य पितृव्य-जाः ।

मातृस्वासुः पतिर् मल्लः स्वसा मतुर् यशस्विनी ।

यशोदेवी-यशस्विन्याव् उभे मातुः सहोदरे ॥48॥

दधिसारा-हविःसारे इत्य् अन्ये नामनी तयोः ।

ज्येष्ठा श्यामानुजा गौरी हिङ्गुलोपम-वाससी ॥49॥

चटु-बाटुकयोर् भार्ये ते राजन्य-तनूजयोः ।

पुत्रश् चारुमुखस्यैकः सुचारु-नाम-शोभनः ॥50॥

गोल-भ्रातुः सुता यस्य भार्या नाम्ना तुलावती ।

पितामह-समास् तुण्डु-कुटेर-पुरटादयः ॥51॥

किलाऽन्तकेल-तीलाट-कृपीट-पुरटादयः ।

गोण्ड-कल्लोट्ट-कारण्ड-तरीषण-वरीषणाः ।

वीरारोह-वरारोह-मुख्या मातामहोपमाः ॥52॥

वृद्धाः पितामही-तुल्याः शिलाभेरी शिखाम्बरा ।

भारुणी-भङ्गुरा-भङ्गी-भारशखा-शिखादयः ॥53॥

भारुण्डा-जटिला-भेला-कराला-करबालिकाः ।

घर्घरा-मुखरा-घोरा-घण्टा-घोणी-सुघण्टिकाः ॥54॥

ध्वाङ्करुण्टी-हाण्डी-तुण्डी-डिङ्गिमा-मञ्जुबाणिकाः ।

चक्किणी-चोण्डिका-चुण्डी-डिण्डिमा-पुण्डबाणिकाः ।

डामनी-डामरी-डुम्बी-डङ्का15 मतामही-समाः ॥55॥

मङ्गलः पिङ्गलः पिङ्गो माठरः पीठ-पट्टिशौ ।

शङ्करः सङ्गरो भृङ्गो घृणी-घाटिक-सारघाः ॥56॥

पठीर-दण्डि-केदाराः सौरभेय-कलाङ्कुराः ।

धुरीण-धूर्व-चक्राङ्गा मस्करोत्पल-कम्बलाः ॥57॥

सुपक्ष-सौध-हारीत-हरिकेश-हरादयः ।

उपनन्दादयश् चान्ये सर्वेऽमी जनकोपमाः ॥58॥

पर्जन्यः सुमुखश् चेमौ मिथः सख्यं परं गतौ ।

वाग्-बन्धं चक्रतुः प्रीत्या कैशोरे तौ सुहृद्-वरौ16 |

तेन नन्दादि-नामानस् तिष्ठन्त्य् अन्येऽपि बल्लवाः ॥59॥

वत्सला कुशला ताली मेदुरा मसृना कृपा ।

शङ्किनी बिम्बिनी मित्रा सुभगा भोगिनी प्रभा ॥60।

शारिका हिङ्गुला नीतिः कपिला धमनीधरा ।

पक्षतिः पाटका पुण्डी सुतुण्डा तुष्टिर् अञ्जना ॥61॥

तरङ्गाक्षी तरलिका शुभदा मालिकाङ्गदा ।

विशाला शल्लकी वेणा वर्तिकाद्याः प्रसूपमाः ॥62॥

अम्बिका च किलिम्बा च धातृके स्तन्य-दायिके ।

अम्बिकेयं तयोर् मुख्या व्रजेश्वर्याः प्रिया सखी ॥63॥


अथ महीसुराः—

महीसुरास् द्विविधा गोकुलन्तर् वसन्ति ये ।

कुलम् आश्रित्य वर्तन्ते केचिद् अन्ये पुरोहिताः ॥64॥

वेदगर्भो महायज्वा भगुर्य्-आद्यः पुरोधसः ।

समधेनी-महाकव्या वेदिकद्यास् तद्-अङ्गनाः ॥65॥

सुलभा गौतमी गर्गी चण्दिलाद्या द्विज-स्त्रियः17 |

कुब्जिका वामनी स्वाहा सुलता साण्डिली स्वधा ।

भार्गवीत्य्-आदयो वृद्धा ब्राह्मण्यो व्रज-पूजिताः ॥66॥

पौर्णमासी भगवती सर्व-सिद्धि-विधायिनी ।

काषाय-वासन गौरी काश-केशी दरायता ॥67॥

मन्या व्रजेश्वरादीनां सर्वेषां व्रज-वासिनाम् ।

देवर्षेः प्रिय-शिष्येयम् उपदेशेन तस्य या ॥68॥

सान्दीपनिं सुतं प्रेष्ठं हित्वावन्तिपुरीम् अपि ।

स्वाभीष्ट-दैवत-प्रेम्ना व्याकुला गोकुलं गता ॥69॥


अथ यूथः—

यूथः परिजनानां स्याद् द्वि-विधानां महोच्चयः ।

वयस्यो दासिका दूत्य इत्य् असौ त्रि-कुलो मतः ॥70॥

यूथस्यावान्तरा भेदाः कुलस् तस्य तु मण्डलम् ।

गणस्य समवायः स्यात् समवायस्य सञ्चयः ॥71॥

सञ्चयस्य समाजः स्यात् समाजस्य समन्वयः ।

इति भेदा नव ज्ञेया लघवः क्रमशो बुधैः ॥72॥


अथ सखी-वर्गः—

तत्रादौ कुलम् आलीनां लिख्यते तत् त्रि-मण्डलम्18 |

तारतम्यात् तयोः प्रेम्णां कुलस्यास्य त्रि-रूपतः ॥73॥

समाजो मन्दलं चेति गणश् चेति तद् उच्यते ।

समाजः परम-प्रेष्ठ-सखीनां प्रथमो मतः ॥74॥

वरिष्ठश् च वरश् चेति स समन्वय-युग्म-भाक् ॥75॥


तत्र वरिष्ठाः—

वरिष्ठाः सर्वतः ख्याताः सदा सचिवतां गताः ।

तयोर् एवासमोर्ध्वो वा नासौ प्रेम्णः समाश्रयः ॥76॥

प्रपन्नाः सर्व-सुहृदां परमादारणीयताम् ।

अपर-गुण-रूपादि-माधुरीभिश् च भूषिताः ॥77॥


अथ सख्यः—

ललिता च विशाखा च चित्रा चम्पकमल्लिका ।

तुण्गविद्येन्दुलेखा च रण्गदेवी सुदेविका ॥78॥


तत्र ललिता

तत्राद्या ललिता-देवी स्याद् अष्टासु वरीयसी ।

प्रिय-सख्या भवेज् ज्येष्ठा सप्त-विंशति-वासरैः ॥79॥

अनुराधातया ख्याता वामा प्रखरतां गताः ।

गोरोचना-निभाङ्गी सा शिखि-पिञ्छ-निभाम्बरा ॥80॥

जाता मातरि सारद्यां पितुर् एषा विशोकतः ।

पतिर् भैरव-नामास्याः सखा गोवर्धनस्य यः ॥81॥19


विशाखा

विशाखात्र द्वितीया स्याद् एकाचार-गुण-व्रता ।

प्रिय-सख्या जनिर् यत्र तत्रैषाभ्युदिता क्षणे ।

तारावलि-दुकूलेयं विद्युन् निभ-तनु-द्युतिः ॥82॥

पितुः पावनतो जाता मुखरायाः स्वसुः सुतात् ।

जटिलायाः स्वसुः पुत्र्यां दक्षिणायां तु मातरि ।

भवेद् विवाह-कर्तास्या वाहिको नाम बल्लवः ॥83॥20


चम्पकलता

तृतीया चम्पकलता फुल्ल-चम्पक-दीधितिः ।

एकेनाह्ना कनिष्ठेयं चास-पक्ष-निभाम्बरा ॥84॥

पितुर् आरामतो जाता वाटिकायां तु मातरि ।

वोढा चण्डाक्ष-नामास्या विशाखा सदृशी गुणैः ॥85॥21


चित्रा

चित्रा चतुर्थी काश्मीर-गौरी काच-निभाम्बरा ।

षड्-विंशत्या कनिष्ठाह्नां माधवामोद-मेदुरा ॥86॥

चतुराख्यात् पितुर् जाता सूर्य-मित्र-पितृ-व्यजात् ।

जनन्यां चर्चिताख्यायां पतिर् अस्यास् तु पीठरः ॥87॥22


तुङ्गविद्या

पञ्चमी तुङ्गविद्या स्याज् ज्यायसी पञ्चभिर् दिनैः ।

चन्द्र-चन्दन-भूयिष्ठा कुङ्कुम-द्युति-शालिनी ॥88॥

पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता ।

मेधायां पुष्कराज् जाता पतिर् अस्यास् तु बालिशः ॥89॥23


इन्दुरेखा (इन्दुलेखा)

इन्दुलेखा भवेत् षष्ठी हरितालोज्ज्वल-द्युतिः ।

दाडिम्ब-पुष्प-वसना कनिष्ठा वासरैस् त्रिभिः ॥90॥

वेला-सागर-संज्ञाभ्यां पितृभ्यां जनिम् ईयुषी ।

वाम-प्रखरतां याता पतिर् अस्यास् तु दुर्बलः ॥91॥24


रङ्गदेवी

सप्तमी रङ्गदेवीयं पद्म-किञ्जल्क-कान्तिभा ।

जवा-रागि-दुकूलेयं कनिष्ठा सप्तभिर् दिनैः ॥92॥

प्रायेण चम्पकलता-सदृशी गुणतो मता ।

करुणा-रङ्गसाराभ्यां पितृभ्यां जनिम् ईयुषी ॥93॥

अस्या वक्रेक्षणो भर्ता कनीयान् भैरवस्य यः |25


सुदेवी

सुदेवी रङ्गदेव्यास् तु यमजा मृदुर् अष्टमी ॥94॥

रूपादिभिः स्वसुः साम्यात् तद्-भ्रान्ति-भर-कारिणी ।

भ्रात्रा वक्रेक्षणस्येयं परिणीता कनीयसा ॥95॥26


अथ वराः

एतद्-अष्टक-कल्पाभिर् अष्टाभिः कथिता वराः ।

एता द्वादश-वर्षीयाश् चलद्-बाल्याः कलावती ॥96॥

शुभाङ्गदा हिरण्याङ्गी27 रत्नरेखा शिखावती ।

कन्दर्प-मञ्जरी फुल्लकलिकानङ्ग-मञ्जरी ॥97॥


तत्र कालावती

मातुलो योऽर्क-मित्रस्य गोपो नाम्ना कलाङ्कुरः ।

कलावती सुता तस्य सिन्धुमत्याम् अजायत ॥98॥

हरिचन्दन-वर्णेयं कीर-द्युति-पटावृता ।

कपोतः पतिर् एतस्या वाहिकस्यानुजस् तु यः ॥99॥


शुभाङ्गदा

शुभाङ्गदा तडिद्-वर्णा विशाखायाः कनीयसी ।

पीठरस्यानुजेनेयं परिणीता पतत्रिणा ॥100॥


हिर्यण्याङ्गी

हिरण्याङ्गी हिरण्याभा हरिणी-गर्भ-सम्भवा ।

सर्व-सौन्दर्य-सन्दोह-मन्दिरी-भूत-विग्रहा ॥101॥

यज्वा यशस्वी धर्मात्मा गोपो नाम्ना महावसुः ।

स मित्रं रवि-मित्रस्य विचित्र-गुण-भूषितः ॥102॥

अभिलष्य सुतं वीरं कन्यां चातिमनोहराम् ।

इष्टं भागुरिणारेभे नियतात्मा पुरोधसा ॥103॥

ततः सुधामयः कोऽपि सुचारुश् चरुर्28 उत्थितः ।

नन्दितस् तं सुचन्द्रायै सधर्मिण्यै च दत्तवान् ॥104॥

तम् अश्नन्त्यां चरुं तस्याम् अलिन्दे सम्भ्रमोज्झिता29 |

सुरङ्गाख्या व्रज-चरी कुरङ्गी रङ्गिणी-प्रसूः ॥105॥

आगत्य तरसा तस्या लोला किञ्चिद् अभक्षयत् ।

पशुपाली-हरिण्यौ ते ततो गर्भम् अवापतुः ॥106॥

सुचन्द्रा सुषुवे पुत्रं स्तोककृष्णं ब्रुवन्ति यम् ।

असोष्ठ गोष्ठ-मध्ये सा हिरण्याङ्गीं सुरङ्गिका ॥107॥

या सखी प्रिय-गान्धर्वा गान्धर्वायाः प्रिया सदा ।

फुल्लापराजिता-राजि-विराजत्-पट-मण्डिता ॥108॥

एतां दारतयोदारां ददौ वृद्धाय गोदुहे ।

जरद्गवाय30 गर्गस्य गिरा गौरवतो गुरोः31 ॥109॥


रत्नलेखा

सुतो मातृष्वसुः सूर्य-साह्वयस्य पयोनिधिः ।

तस्य पुत्रवतः पत्नी मित्रा कन्याभिलाषिणी ॥110॥

श्रद्धयाराधयाञ्चक्रे भास्करं सुत-वस्करा ।

प्रसादेन द्युरत्नस्य रत्न-लेखाम् असूत सा ॥111॥

मनः-शिला-रुचिर् असौ रोलम्ब-रुचिराम्बरा ।

वृषभानु-सुता-प्रेष्ठा भानु-शुश्रूषणे रता ॥

व्यूढा बाल्ये कडारेण माता यस्य कुठारिका |32

घूर्णयन्ती दृशौ घोरे माधवं प्रेक्ष्य गर्जति33 ॥112॥


शिखावती

धन्यधन्याद् अभूत् कन्या34 सुशिखायां शिखावती ।

कर्णिकार-द्युतिः कुन्दलतिकायाः कनीयसी ॥113॥

जरत्-तित्तिरि-किर्मीर-पटा मूर्तैव माधुरी ।

उदूढा गरुडेनेयं गर्जराख्येन35 गोदुहा ॥114॥


कन्दर्प-मञ्जरी—

कन्दर्प-मञ्जरी नाम जाता पुष्पाकरात् पितुः ।

जनन्यां कुरुविन्दायां यस्याः पित्रा हरिं वरम् ॥115॥

हृदिकृत्य न कुत्रापि विवाहोऽत्र न कार्यते ।

किङ्किरातोज्ज्वल-रुचिर् विचित्र-सिचयावृता ॥116॥


फुल्लकलिका

श्री-मल्लात् फुल्लकलिका कमलिन्याम् अभूत् पितुः ।

सेयम् इन्दीवर-श्यामा शक्र-चाप-निभास्वरा ॥117॥

सहजेनान्विता पीत-तिलकेनालिक-स्थले ।

विदुरोऽस्याः पतिर् दूरान् महिषीर् आह्वयत्य् असौ ॥118॥


अनङ्ग-मञ्जरी

वसन्त-केतकी-कान्तिर् मञ्जुलानङ्ग-मञ्जरी ।

यथार्थाक्षर-नामेयम् इन्दीवर-निभाम्बरा ॥119॥

दुर्मदो मदवान् अस्याः पतिर् यो देवरः स्वसुः ।

प्रियासौ ललिता-देव्या विशाखाया विशेषतः ॥120॥


अथ वयस्यानां सामान्य-कर्माणि लिख्यन्ते—

वेशः प्रिय-वयस्याया गुरु-पत्य्-आदि-वञ्चनम् ।

हरिणा प्रेम-कलहे तस्या एवानुयायिता ॥121॥

अभिसारे सहायत्वम् अन्नादि-परिवेषनम् ।

आस्वादनं सह-क्रीडा रहस्य-परिगोपनम् ॥122॥

परिहासे तु चातुर्यं36 परिचर्या यथोचितम् ।

उत्कर्ष-म्लानि-कारित्वं स्व-पक्ष-प्रतिपक्षयोः ॥123॥

तौर्यत्रिक-कलोल्लासे उभयोः परितोषनम् ।

अवकाशोचिताचार-सेवा-प्रार्थन-भाषणम् ॥124॥

इत्य् आदि सुष्ठु भूयिष्ठं ज्ञेयम् आसां विचक्षनैः ।

सर्वा एवाखिलं कर्म जानन्त् कुर्वतेऽपि च ॥125॥


तत्र काश्चिन् नियुक्ता स्यूर् अनियुक्ताश् च काश्चन ।

नियुक्ताः सुष्ठु या यत्र लिख्यन्ते ताः क्रमाद् इमाः ॥126॥

तथापि परम-प्रेस्थ-सख्यः श्रेष्ठतयोदिताः37 |

सर्वत्र ललिता-देवी परमाध्यक्षतां गता ॥127॥

स्वीकृताखिल-भारेयं सन्धि-विग्रहिणी मता ।

अपराध्यति राधायै माधवे क्वापि दैवतः ॥128॥

चण्डिमोद्दण्डित-मुखी सखी-दूतीभिर्38 आवृता ।

विग्रहे प्रौढि-वादे च प्रतिवाक्योपपत्तिषु ॥129॥

प्रतिभाम् उपलब्धाभिर् धत्ते विग्रहम् आग्रहात् ।

आयाति सन्धि-समये तटस्थेव स्थिता स्वयम् ॥130॥

भगवत्य्-आदिभिर् द्वारैर् युक्त्या सन्धिं करोत्य् असौ ।

पौष्पाणां मण्डन-च्छत्र-शयनोल्लोच-वेश्मनाम् ॥131॥

निर्मिताव् इन्द्रजालादेः प्रहेल्यां चातिकोविदा ।

ताम्बूलेऽधिकृता याः स्युर् वयस्या39 दासिकाश् च याः ॥132॥

मदनोन्मादिनी-वाट्यां याः किन्नर40-किशोरिकाः ।

प्रसून-वल्लि-ताम्बूल-वल्ली-पूग-द्रुमेषु च ॥133॥

सख्यश् च वन-देव्यश्41 च वर-माल्योपजीविनाम् ।

याः कन्यकाश् च सर्वासु तास्व् एषाध्यक्षतां गता ॥134॥

रत्नप्रभादयोऽष्टौ याः प्रिय-सख्योऽनुकीर्तिताः ।

सर्वत्र ललिता-देव्यास् ता ज्ञेयाः प्रत्यनन्तराः42 ॥135॥

रत्नप्रभा-रतिकले तत्राप्य् अष्टासु विश्रुते |43

गुण-सौन्दर्य-वैदग्धी-माधुरीभिर् उपागते44 ॥136॥


अथ पुष्पेषु मण्डनम्

किरीटं बाल-पाश्या च कर्णपूरो ललाटिका ।

ग्रैवेयकाङ्गदे काञ्ची-कटके मणि-बन्धनी ॥137॥

हंसकः कञ्चुलीत्य्-आदि विविधं पुष्प-मण्डनम् ।

मणि-स्वर्णादि-कॢप्तस्य मण्डनस्यात्र यादृशः ।

आकारश् च प्रकारश् च कौसुमस्य च तादृशः ॥138॥


किरीटम्

रङ्गिनी-हेम-यूथीभिर् नव-माली-सुमालिभिः ।

धृति-माणिक्य-गोमेद-मुक्तेन्दुमणि-कान्तिभिः ॥139॥

विन्यस्ताभिर् यथा-शोभम् आभिः सुष्ठु विनिर्मितम् ॥140॥

कृत-सप्त-’शिखं हेम-केतकी-कोरक-च्छदैः ।

चित्रकैर् धातुभिश् चित्रैश् चित्त.हारि हरेर् इदम् ॥141॥

किरीटं पुष्पपाराख्यं रत्न-पाराद् अपि प्रियम् ।

गान्धर्वातः कृतिं यस्य ललिता समशिक्षत ॥142॥

तत् तु पञ्च-शिखं पुष्पैः पञ्च-वर्णैर् विनिर्मितम् ।

कोरकैर् अपि गान्धर्वा-भूषणं मुकुटं भवेत् ॥143॥


बालपाश्या

केश-बन्धन-डोरी च विचित्रैः कोरकादिभिः ।

आवली गुम्फिता गाढं बालपाश्येति कीर्तिता ॥144॥


कर्णपूरः

ताडङ्कं कुन्डलं पुष्पी कर्णिका कर्ण-वेश्टनम् ।

इति पञ्च-विधः प्रोक्तः कर्णपूरोऽत्र शिल्पिभिः ॥145॥


तत्र ताडङ्कम्

ताल-पत्राकृतिर् भूषा ताडङ्कः स द्विधोदितः ।

चित्र-पुष्प-कृतः स्वर्ण-केतकी-दलजस् तथा ॥146॥


कुण्डलम्

मयूर-मकराम्भोज-शशाङ्कार्धादि-सन्निभम् ।

स्वानुरूपैः कृतं पुष्पैः कुण्डलं बहुधोदितम् ॥147॥


पुष्पी

चतुर्-वर्णैः क्रमात् पुष्पैश् चक्रवालतया कृतः ।

मध्ये पर्याप्त-गुञ्जोऽयं स्तवकैः पुष्पितोच्यते ॥148॥


कर्णिका

राजीव-कर्णिकायाश् च पित-पुष्पैर् विनिर्मिता ।

भृङ्गिका-दाडिमी-पुष्प-प्रोत-मध्यात्र कर्णिका ॥149॥


कर्ण-वेष्टनम्

यत् तु कर्णं वेष्टयति वृत्तं तत् कर्ण-वेष्टनम् ॥150॥


ललाटिका

द्वि-वर्ण-पुष्प-रचिता द्वि-पार्श्वा शोण-मध्यमा ।

अलकावलि-मूलस्था पुष्प-पाटी ललाटिका ॥151॥


ग्रैवेयकम्

वर्तुलश् च चतुर्-ग्रीवा कौसुम्यो यत्र कोष्ठिकः ।

तद्-वर्ण-पुष्पकैर् मध्यं ज्ञेयं ग्रैवेयकं तु तत् ॥152॥


अङ्गदम्

कॢप्त-पुष्प-लता-तन्तु प्रोतैर् मण्डलतां गतैः ।

त्रि-वर्णोपर्य्-उपर्य्-उप्त-त्रि-पुष्पाननम् अङ्गदम् ॥153॥


कञ्ची

क्षुद्र-झल्लरि-संवीता चित्र-गुम्फ-करान्विता ।

पञ्च-वर्णैर् विरचिता कुसुमैः काञ्चिर् उच्यते ॥154॥


कटकः

कुड्य-वृन्तैर् लता-तन्तौ प्रोतैर् एकैकशस् तु यः ।

कल्पितो विविधैः पुष्पैः कटको बहुधोदितः ॥155॥


मणि-बन्धनी

चतुर्-वर्ण-प्रसूबाङ्गा गुच्छा-लम्बि-त्रि-धारिका ।

कर-डोरी कुसुम-जा कीर्तिता मणि-बन्धनी ॥156॥


हंसकः

पृथुला च चतुः-शृङ्गी पुष्प-शृङ्गाट-लम्बिका ।

पाएश्वे सौमनसा गुम्फाः स्फुरन्ति हंसको भवेत् ॥157॥


कञ्चुली

षड्-वर्ण-पुष्प-विन्यास-सौष्ठवेनाति-चित्रिता ।

कस्तूरी-वासिताकण्ठ-लम्बि-गुच्छात्र कञ्चुली ॥158॥


छत्रम्

शुक्लैः सूक्ष्म-शलाकालि-पर्युप्तैः कुसुमैः कृतम् ।

स्वर्णयूथी-चित-च्छत्र-दण्डं छत्रम् उदीर्यते ॥159॥


शयनम्

चम्पकाशोक-पर्याप्त-मल्लि-गुम्फित-गेण्डुका ।

नवमाली-कृता तूली विस्तीर्णा शयनं भवेत् ॥160॥


उल्लोचः

सूचीवाप-सदृक् चित्र-पुष्प-विन्यास-निर्मितः ।

खण्डितैः केतकी-पत्रैः पर्णवान् मल्लि-लम्बिभिः ॥161॥


चन्द्रातपः

पार्श्वे च सुफलं मुक्ता-सिन्धुवार-कलापकम् ।

मध्य-लम्बि नवाम्भोजश् चन्द्रातप इतीर्यते ॥162॥


वेष्म

शरकान्ढैः कृत-स्तम्भं चित्र-पुष्पादि-सम्वृतैः ।

पुष्पैः कृत-चतुः-खण्डी विविधैर् वेष्म भण्यते ॥163॥


अथ दूत्यः

våndä-våndärikä-melä-muraly-ädyäs tu dütikäù |

कुञ्जादि-संस्क्रियाभिज्ञा वृक्षायुर्-वेद-कोविदाः ॥164॥

वशीकृत-स्थिर-चरा45 द्वयोः स्नेहेन निर्भरा ।

गौराङ्गी46 चित्र-वसना वृन्दा तासु वरीयसी ॥165॥


विशाखा

विशाखा सर्वतो-भद्रा47 प्रेम-नर्म-सखी48 मता ।

अखण्डाऽक्षीण-मन्त्रेयं गोविन्दे नर्म-कर्मठा49 ॥166॥

परिज्ञातार्थ-हृदया बुद्धि-दूत्यैक-कोविदा ।

साम्नि कान्दर्पिकोपाये दाने भेदे च पेशला ॥167॥

पत्रभङ्गादि-रचने माल्यापीडादि-गुम्फने ।

विचित्र-सर्वतोभद्र50-मण्डलादि-विनिर्मितौ ॥168॥

नाना-विचित्र-सूत्रेण सूचीवाप-क्रियासु51 च ।

सूर्याराधन-सामग्री-साधने च विचक्षणा ॥169॥

विचित्र-देश-गीतेषु दक्षा ध्रुव-पदादिषु ।

रङ्गावलि-प्रभृतयो याः सख्यश् चित्र-कोविदाः ॥170॥


वस्त्र-दास्यः

माधवी-मालती-गन्धलेखाद्या आलयस् तथा ।

याश् च वस्त्राधिकारिण्यः सख्यो दास्यश् च सम्मताः ॥171॥

यारण्य-देव्य्-अधिकृताः सर्वानन्द-चमत्कृतौ ।

याश् च प्रसून-वृक्षेषु सख्योऽधिकृतिम् आश्रिताः ॥172॥

मालिकाद्याश् च यास् तासु सर्वास्व् अध्यक्षतां गताः ।

अभिज्ञा52 चम्पकलता दूत्य-तन्त्र-प्रघट्टके ॥173॥

निगूढारम्भ-सम्भारा वाचो-युक्ति-विशारदा ।

उपायेन पटिम्ना च प्रतिपक्षापकर्ष-कृत् ॥174॥

फल-प्रसून-कन्दानां सन्धान-प्रक्रिया-विधौ ।

हस्त-चातुर्य-मात्रेण नाना-मृण्-मय-निर्मितौ ॥175॥

षड्-रसानां परीक्षासु सूद-शास्त्रे च कोविदा ।

सितोपलाकृति-पटुर् मिष्ट-हस्तेति विश्रुता ॥176॥

पौरगव्यस्य पचने याः सख्यो दासिकाश् च याः ।

कुरङ्गाक्षी-प्रभृतयः सख्यो या अष्ट-सङ्ख्यकाः ॥177॥

सकलेषु द्रुम-लता-गुल्मेष्व् अधिकृताश् च याः ।

सखी-प्रभृतयस् तासु53 सम्प्राप्ताध्यक्षताम् असौ ॥178॥


चित्रा

चित्रा विचित्रा चातुर्या सर्वत्रासौ प्रवेशिनी ।

यानेऽभिसरणाभिखे षाड्गुण्यस्य तृतीयके54 ॥179॥

निखिलेङ्गित-विज्ञाने55 नाना-देशीय-भाषिते ।

दृष्टि-मात्रात् परिचये मधु-क्षीरादि-वस्तुनः ॥180॥

काच-भाजन-निर्माणे मन्त्रे निर्मोकिणां तथा56 |

ज्योतिः-शास्त्रे च पशु-व्रात-चर्यायां कार्मणेऽपि च ॥181॥

वृक्षोपचार-शास्त्रे च विशेषात् पाटवं गता ।

रसानां पानकादीनां सुष्ठु निर्माण-कर्मठा57 ॥182॥

अष्टौ रसालिकाद्याः स्युर् याः सख्यः परिकीर्तिताः ।

याश् च प्रेयाधिकारिण्यः सख्यो दास्यश् च सम्मताः ॥183॥

दिव्यौषधीनां प्रायेण हीनानां कुसुमादिभिः ।

तथा वनस्थलीनां च वीरुधां चाधिकारिताम् ॥184॥


तुङ्गविद्या

लब्धाः सख्यादयो याश् च तत्रैषाध्यक्षतां गता ।

तुङ्गविद्या तु विद्यानाम् अष्टादशतयं श्रिता58 ॥185॥

सन्धावतीव कुशला कृष्ण-विश्रम्भ-शालिनी ।

रस-शास्त्रे नये नाट्ये नाटकाख्यायिकादिषु ॥186॥

सर्व-गान्धर्व-विद्यायाम् आचार्यत्वम् उपाश्रिता ।

विशेषान् मार्ग-गीतादौ वीणायां चातिपण्डिता ॥187॥

मञ्जु-मेधादयः सख्यो या अष्टौ परिकीर्तिताः ।

या दूत्यः कुशलाः सन्धौ षाड्गुण्यस्यादिमे गुणे ॥188॥

सङ्गीत-रङ्ग-शालायां याः सख्योऽधिकृतिं गताः ।

मार्दङ्गिक्यः कलावत्यो नर्तकी-प्रमुखाश् च याः ॥189॥

वृन्दावनान्तर-स्थेषु जनेष्व् अधिकृताश् च याः ।

सख्यश् च जल-देव्यश् च तत्रैवाध्यक्षतां गता ॥190॥


इन्दुलेखा

इन्दुलेखा भवेन् मल्लागम-तन्त्रोक्त-मन्त्रके ।

विज्ञात-वश्य-मन्त्रेयं सामुद्रक-विशेष-वित् ॥191॥

हारादि-गुम्फ-वैचित्र्ये दन्त्र-रञ्जन-कर्मणि ।

सर्व-रत्न-परीक्षायां पट्ट-डोरादि-गुम्फने ॥192॥

लेखे सौभाब्ग्य-यन्त्रस्य कोविदा यद्-भुजे धृतम् ।

अन्योन्य-रागम् उत्पाद्य सौभाग्यं जनयेद् वरम् ॥193॥

तुङ्गभद्रादयस् त्व् अस्याः सख्यः स्युः प्रत्यनन्तराः ।

यास् तु साधारणा दूत्यो द्वयोः पालिन्धिकादयः ॥194॥

तासां रहस्य-वार्तानाम् इयं भाजनतां गता ।

अलङ्कारे च वेशे च कोष-रक्षा-विधौ च याः ॥195॥

सख्यो दास्योऽप्य् अधिकृता याश् च वृन्दावनान्तरे ।

स्थलेष्व् अधिकृता देव्यस् तास्व् अध्यक्षतया स्थिता ॥196॥


रङ्गदेवी

रङ्गदेवी सदोत्तुङ्ग-हास्य-रङ्ग-तरङ्गिणी ।

कृष्णाग्रेऽपि प्रिय-सखी-नर्म-कौतूहलोत्सुका ॥197॥

षाड्गुण्यस्य गुणे तुर्ये युक्ति-वैशिष्ट्यम् आश्रिता ।

कृष्णस्याकर्षणं मन्त्रं तपसा पूर्वम् ईयुषी ॥198॥

विचित्रेष्व् अङ्ग-रागेषु ग्न्ध-युक्त-विधौ च याः ।

कल-कण्ठी-प्रभृतयः सख्योऽष्तौ याः प्रकीर्तिताः ॥199॥

सख्यो दास्योऽप्य् अधिकृता याश् च धूपन-कर्मणि ।

शिशिरेऽङ्गार-धारिण्यस् तपर्ताव् अपि वीजने ॥200॥

आरण्यकेषु पशुषु च्छेकेशु च मृगादिषु ।

सखी-प्रभृतयो याश् च तत्रैषाध्यक्षतां गता ॥201॥


सुदेवी—

सुदेवी केश-संस्कारं प्रिय-सख्यास् तथाञ्जनम् ।

अङ्ग-संवाहनं चास्याः कुर्वती पार्श्वगा सदा ॥202॥

शारिका-शुक-शिक्षायां लाव-कुक्कुट-योधने59 |

भूरि-शाकुन-शास्त्रे च खगादि-रुत-बोधने ॥203॥

चन्द्रोदयाभ्र60-पुष्पादि-वह्नि-विद्या-विधाव् अपि ।

उद्वर्तन-विशेषे च सुष्ठु कौशलम् आगता ॥204॥

गण्डूष-क्षेप-पात्रेषु गेण्डुके शयनेऽपि च ।

याः कावेरी-मुखाः सख्योऽस्यास् ताः प्रत्यनन्तराः ॥205॥

आसनस्याधिकारे याः सख्यो दास्यश् च सम्मताः ।

प्रतिपक्षादि-भावानां या ज्ञानाय चरन्ति च ॥206॥

धूर्ताः प्रणिधि-रूपेण नाना-वेश-धराः स्त्रियः ।

याश् च पक्षिषु वन्येषु च्छेकेष्व् अधिकृतास् तथा ।

सख्यश् च वनदेव्यश् च तत्रैषाध्यक्षतां गता ॥207॥


सखीनां विभिन्न-भावाः—

अथ शिल्प-नियोगादेर् विवृतिः क्रियतेऽधुना ।

विग्रहे ग्रहिलाः सख्यः पिण्डका निर्वितण्डिका61 ॥208॥

पुण्डरीका सिताखण्डी चारुचण्डी सुदन्तिका ।

अकुण्ठिता कलाकण्ठी रामची मेचिकादयः ॥209॥

तम्रांशुकापि कान्तभा पिण्डके निश्चितागमम् ।

श्लिष्टैर् वचन-शौटीर्यैर् विलज्जयति माधवम् ॥210॥

हरिद्राभा हरिच्चेला हरिमित्राणि या गिरा ।

वितण्डिका वितण्डाभिर् निग्रहैः स्थानम् आनयेत् ॥211॥

पुण्डरीका पटं धृत्वा पुण्डरीकाजिन-च्छविः ।

पुण्डरीकाङ्गभा तर्जेत् पुण्डरीकाक्षम् आगसि ॥212॥

शिखण्डिनी-त्विषा गौरी-नाम्ना सिताम्बरा सदा ।

वक्ति काठिन्य-माधुर्यात् सिताखण्डीति या हरेः ॥213॥

चारुचण्डी भगिन्यस्याः भृङ्गश्यामा तडित्-पटी ।

चारुचण्डतया वाचां चारुचण्डीति भण्यते ॥214॥

सुदन्तिका शिरीषाभा करुण्टक-निभाम्बरा ।

करोत्य् उज्ज्वलम् अप्य् एषा पाटवैर् असमुज्ज्वलम् ॥215॥

अकुण्ठिताब्ज-काण्डाभा विसकाण्ड-सिताम्बरा ।

आगः कृष्णस्य या वष्टि स्व-समाज-समृद्धये ॥216॥

कलकण्ठी कुली-पुष्प-वर्ण-क्षीरोदकाम्बरा ।

वष्टि गान्धर्विका-मानं या हरेश् चातू-काङ्क्षया ॥217॥

रामची ललिता-धात्र्याः पुत्री गौर-शुकांशुका ।

यया हरिर् दुर्वचोभिर् उद्धवे परिहस्यते ॥218॥

पिण्ड-पुष्प-रुचिः पाण्डु-दुकूला मेचका सदा ।

कृष्णस्य कुरुते व्यक्तम् आगस् तस्येव या गिरा ॥219॥


अथ दूत्यः—

साग्रहा विग्रहादौ स्युर् दूत्यः स्खलित-यौवनाः ।

यया वीरापि दुर्वाया गीर्भिर् उद्धूय हस्यते |62

पेटरी वारुडी चारी63 कोटरी कालटिप्पणी ॥220॥

मरुण्डा मोरटा चूडा चुण्डरी गोण्डिकादयः ।

पिण्डकेलि-पुरोगाना एताः स्युर् वनगाः सदा ॥221॥

विषकाण्डोपम-जटा पेटरी वृद्ध-गुर्जरी ।

वारुडिर् गारुडी वेणी-सदृक् चिक्र-वेणिका ॥222॥

कुचारी-भगिनी चारी तपः-कात्यायनी स्मृता ।

कठोर-तपसा कात्यायनीं देवीं समाश्रिता ॥223॥

आभीरी पाण्डु-चिकुरा रजकी कालटिप्पनी ।

मरुण्डा मुण्डित-शिराः पाण्डूर-भ्रू-कुलालिका ॥224॥

जवना मोरटा काश-कुसुमोपम-मूर्धजा ।

चूडावलि-दिग्ध-मुखा ललाटे पलितोज्ज्वला ॥225॥

चुण्डरी पुण्डरीकाक्ष-स्तुतार्ध-जरती द्विजा ।

गोण्डिकेयं जरद्गोण्डी मुण्ड-पाण्डु-शिखोज्ज्वला ॥226॥


अथ सन्धि-दूत्यः—

चातुर्य-सन्धि-कुशलाः शिवदा सौम्यदर्शना ।

सुप्रसादा सदाशान्ता शान्तिदा कान्तिदादयः ॥227॥

सर्वथा ललिता-देवी जीविताद् वस्तुतस् त्व् अमी ।

माधवस्य परीवारैस् तस्याप्ता इति मन्यते ॥228॥

गान्धर्वायां प्रपन्नायां कलहान्तरितां दशाम् ।

ललितेङ्गितम् आसाद्य हरेर् गणतया स्थिताः ॥229॥

सरीयेति धिया तेन निसृष्टाः पृथु-यत्नतः ।

कृति-तुष्टा निजाभीष्टं सन्धिम् एव सुमन्त्रिताः ॥230॥

विधाय सुष्ठु गोविन्दाद् विन्दन्त्यः पारितोषिकम् ।

यान्ति वृन्दावनेश्वर्याः प्रसाद-भर-पात्रताम् ॥231॥

राघवी शिवदा सौम्यदर्शना सोमवंशजा ।

पौरवी सुप्रसादेयं सदा शान्ता तपस्विनी ॥232॥

शान्तिदा-कान्तिदे चेति भूमि-देव-कुलोद्भवे ।

प्रसादाद् एव देवर्षेर् एता वासं व्रजे ययुः ॥233॥


अथ द्वितीय-मण्डलम्—

द्वितीयोऽस्मान् मनाङ् न्यून-प्रेमा स्यान् मण्डलात् पुरः ।

समासम-प्रेम-रूपस् तद्-वर्गोऽयं निगद्यते ॥234॥

वर्गः प्रिय-सखीनां यः सम-प्रेमेत्य् असौ मतः ।

स द्विधा स्यान् नित्य-सिद्धो भक्ति-सिद्धस् तथा भवेत् ॥235॥

नित्य-प्रियाणां तत्रापि दश-कोटिम् इतो गणः ।

समवायो नियुतानां लक्षैर् अष्टाभिर् एव च ॥236॥

यद् अष्टकं पर-प्रेष्ठ-सखीर् अष्टानुगच्छति ।

बहवः सञ्चयास् तत्र सहस्रैः कोऽपि पञ्च-षैः ॥237॥

भवेत् कश्चिच् चतु-पञ्चैः कश्चित् त्रिचतुरैर् अपि ।

कुतश्चिद् इह साधर्म्यात् प्रायः स्यात् सञ्चयैकता ॥238॥

समाजः सञ्चयोऽनेकैर् एषाप्य् एक-समाजता ।

भवेत् स्नेह-विशेषेण कश्चित् षोडश-भाग् इह ॥239॥

विंशत्य् अपि तथा पञ्च-विंशत्या त्रिंशता तथा ।

षष्ट्या कश्चित् समाजः स्याच् चतुःषष्ट्य्-आदिभिस् तथा ॥240॥

चतुःषष्ट्य्-आदिभिस् तत्र समाजोऽयं प्रपञ्च्यते ।

द्वाभ्यां द्वित्रैस् त्रिचतुरादिभिश् चालीजनैर् भवेत् ॥241॥

चत्वारिंशद्-यूथः कश्चिद् एवं पञ्च-शता भवेत् ।

सर्व-भावेन साधर्म्ये समाजोऽपि समन्वया ॥242॥

रत्नप्रभा रत्नकला सुभद्रा रतिका तथा ।

सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥243॥

माधवी मालती चन्द्ररेखिका कुञ्जरी तथा ।

हरिणी चपला दाम्नी सुरभिश् च शुभानना ॥244॥

कुरङ्गाक्षी सुचरिता मण्डली मणिकुण्डला ।

चन्द्रिका चन्द्रललिता पङ्कजाक्षी सुमन्दिरा ॥245॥

रसालिका तिलकिनी शौरसेनी सुगन्धिका ।

रामिणी कामनगरी नागरी नागरेणिका ॥246॥

मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा ।

तनुमध्या मधुस्पन्दा64 गुणचूडा वराङ्गदा ॥247॥

तुङ्गभद्रा रसोत्तुङ्गा रङ्गवाटी सुसङ्गता ।

चित्ररेखा विचित्राङ्गी मोदिनी मदनालसा ॥248॥

कलकण्ठी शशिकला कमला मधुरेन्दिरा ।

कन्दर्पसुन्दरी कामलतिका प्रेममञ्जरी ॥249॥

कावेरी चारु-कवरा सुकेशी मञ्जु-केशिका ।

हारहीरा महाहीरा हारकण्ठी मनोहरा ॥250॥


श्री-राधाया अष्ट-सख्यः सम्मोहन-तन्त्रे

लीलावती साधिका च चन्द्रिका माधवी तथा ।

ललिता विजया गौरी तथा नन्दा प्रकीर्तिता ॥251॥


अन्याश् चाष्टौ—

कलावती रसवती श्रीमती च सुधा-मुखी ।

विशाखा कौमुदी माध्वी शारदा चाष्टमी स्मृता ॥252॥


तत्र रत्नभवाः—

एता नोपेक्षिता उक्ता नित्यानाम् अवधारणे ।

इत्य् एतत्-परिवाराणां श्री-वृन्दावन-नाथयोः ॥

असङ्ख्यानां गणयितुं दिङ्-मात्रम् इह दर्शितम् ।

तल्पान् नपानताम्बूल-हिल्लोल-स्थासकादयः ।

अन्येऽपि ये विशेषाः स्युः स्वयं ऊह्यास् तु ते बुधैः ॥


लुप्ततमासीत् कृपया, ज्योतिर्-घटयैव भानुमत्यासौ ।

रूप-विषयापि दृष्टिः, सरसान् शब्दान् अवैक्षिष्ट ॥


शाके दृग्-अश्व-शक्रे, नभसि65 नभो-मणि-दिने षष्ठ्याम् ।

व्रजपति-सद्मनि राधा-कृष्ण-गणोद्देश-दीपिकादीपि ॥


इति श्री-रूप-गोस्वामि-पाद-विरचितायां

श्री-राधा-कृष्ण-गणोद्देश-दीपिकायां

बृहद्-भागः सम्पूर्णः

||0||

राधा-कृष्ण-गणोद्देश-दीपिका


लघु-भागो द्वितीयः


श्री-कृष्णस्य रूपादिकं—

सुधा-लावण्य-माधुर्य-दलिताञ्जन-चिक्कणः ।

इन्द्रनील-मणिः किं वा नीलोत्पल-रुचि-प्रभा ॥1॥

किं वा नव्य-तमालोऽपि मेघ-पुञ्ज-मनोहरः ।

प्रभा मारकती कान्तिः सुधा-लावण्य-वारिधिः ॥2॥

पीत-वस्त्र-परीधानो वनमाला-विभूषितः ।

नाना-रत्न-विभूषिताङ्गो नाना-केलि-रसाकरः ॥3॥

दीर्घ-कुञ्चित-केशोऽपि बहु-गन्ध-सुगन्धितः ।

नाना-पुष्प-मालया च चूडा-दीप्तिर् मनोहरा ॥4॥

श्रीमंल्-ललाट-पाटीरस् तिलकालक-शोभितः ।

नीलोन्नत-भ्रू-विलास-कामिनी-चित्त-मोहनः ॥5॥

घूर्णमानं सुनयनं रक्त-नीलोत्पल-प्रभम् ।

खगेन्द्र-चञ्चुलावण्य-सुनासाग्रज-सुन्दरः ॥6॥

मनोहारि कर्ण-युग्मं मणि-कुण्डल-शोभितम् ।

नाना-मणि-कुण्डालाढ्य-गण्डा-स्थल-विराजितः ॥7॥

मुख-पद्मं सुलावण्यं कोटि-चन्द्र-प्रभाकरम् ।

नाना-हास्य-सुमधुरश् चिबुको दीप्तिमान् भवेत् ॥8॥

कण्ठदेशः सुलावण्यो मुक्त-माला विभूषितः ।

त्रिभङ्गो ललित-स्निग्ध-ग्रीवस् त्रैलोक्य-मोहनः ॥9॥

वक्षः-स्थलं च लावण्यै रमणी-रमणोत्सुकम् ।

मणि-कौस्तुभ-विद्युद्-भा-मुक्ताहार-विभूषितम् ॥10॥

आजानुलम्बित-भुजौ केयूर-वलयान्वितौ ।

रक्तोत्पल-हस्त-पद्मौ नाना-चिह्न-सुशोभितौ ॥11॥

गदा-शङ्ख-यव-च्छत्र-चन्द्रार्धाङ्कुश-शोभितौ ।

ध्वज-पद्म-यूप-हल-घट-मीन-विराजितौ ॥12॥

उदरं च सुमधुरं लावण्य-केलि-सुन्दरम् ।

पृष्ठ-पार्श्व-सुधा-रम्यं रमणी-केलि-लालसम् ॥13॥

कटि-बिम्ब-सुधाम्भोजं कन्दर्प-मोहनोत्सुकम् ।

राम-रम्भे इवोरू द्वौ नारी-मोहन-कारकौ ॥14॥

जानू द्वौ च सुलावण्यौ मधुरौ परमोज्ज्वलौ ।

पाद-पद्मौ सुमधुरौ रत्न-नूपुर-भूषितौ ॥15॥

जवा-पुष्प-सम-रुची नाना-चिह्न-सुशोभितौ ।

चक्रार्ध-चन्द्राष्ट-कोण-त्रिकोण-यव-शोभितौ ॥16॥

अम्बर-च्छत्र-कलश-शङ्ख-गोष्पद-स्वस्तिकौ ।

अङ्कुशाम्भोज-धनुषा जाम्बवेन च शोभितौ ॥17॥

अङ्गुल्योऽरुणभाः सम्यङ् नख-चन्द्र-समन्विताः ।

श्रीयुतौ चरणाम्भोजौ नाना-प्रेम-सुखार्णवौ ॥18॥

एतेषां कृष्ण-रूपाणां तुलना न हि विद्यते ।

किञ्चिद् दीपनार्थाय दिङ्-मात्रम् इह दर्शितम् ॥19॥


अथ वयस्याः—

अथ श्री-कृष्ण-चन्द्रस्य सखि-वृन्दं च कथ्यते ।

अग्र-गामी वयस्यानां प्रलम्बारातिर् अग्रजः ॥20॥

वयस्य-भेदाः

सुहृत्-सखि-प्रियसखाः प्रिय-नर्म-सखस् तथा ।

वयस्याः कृष्ण-चन्द्रस्य स्फुटम् अत्र चतुर्विधाः ॥21॥


तत्र सुहृत्—

सुभद्रः कुण्डलो दण्डी मण्डलोऽमी पितृव्यजाः ।

sunando nandir आनन्दी इत्य् आद्या यातरः स्मृताः ॥22॥

सुभद्रो मण्डलीभद्र-भद्रवर्धन-गोभटाः ।

यक्षेन्द्रभट-भद्राङ्ग-वीरभद्रा महा-गुणाः ॥23॥66

कुलवीरो महा-भीमो दिव्य-शक्तिः सुरप्रभः ।

रणस्थिरादयो ज्येष्ठ-कल्पाः संरक्षणाय ये ॥24॥

पितृभ्याम् अभितो भीत-चित्ताभ्यां दुष्ट-कंसतः ।

प्राण-कोट्य्-अधिक-प्रेष्ठ-पुत्राभ्यां विनियोजिताः ॥25॥

अत्राध्यक्षोऽम्बिका-सूनुर् विजयाक्षस् तपस्यया ।

यः किलाम्बिकया लेभे धात्र्योपास्य सदाम्बिकाम् ॥26॥


तत्र सुभद्रः—

सुचिक्कणो नील-वर्णः सुभद्रो दीप्तिमान् भवेत् ।

पीत-वस्त्र-परिधानो नानाभरण-शोभितः ॥27॥

उपनन्दः पिता तस्य तुला माता पतिव्रता ।

परमोज्ज्वल-कैशोरः पत्नी कुन्दलता भवेत् ॥28॥


अथ सखायः—

विशाल-वृषभौर्जस्वि-देवप्रस्थ-वरूथपाः ।

मन्दार67-कुसुमापीड-मणिबन्ध-करास् तथा68 ॥29॥69

मन्दरश् चन्दनः कुन्दः कलिन्द-कुलिकादयः ।

कनिष्ठ-कल्पाः सेवायां सखायो विपुलाग्रहाः ॥30॥


अथ प्रिय-सखाः

श्रीदामा दामा सुदामा वसुदामा तथैव च ।

किङ्किणि-भद्रसेनांशु-स्तोककृष्णा विलासिनः ॥31॥

पुण्डरीक-विटङ्काक्ष-कलविङ्क-प्रियङ्कराः ।

श्रीदामाद्यः समास् तत्र श्रीदामा पीठमर्दकः ॥32॥

समस्त-मित्र-सेनानां भद्रसेनश् चमूपतिः ।

स्तोककृष्णो यथार्थाख्यः कृष्णस्य प्रत्यनन्तरः ॥33॥

रमयन्ति प्रिय-सखाः केलिभिर् विविधैर् अमी ।

नियुद्ध-दण्ड-युद्धादि-कौतुकैर् अपि केशवम् ॥34॥

एते प्रिय-सखाः शान्ताः कृष्ण-प्राण-समा मताः ॥35॥


अथ प्रिय-नर्म-सखाः

सुबलार्जुन-गन्धर्व-वसन्तोज्ज्वल-कोकिलाः ।

सनन्दन-विदग्धाद्याः प्रिय-नर्म-सखा मताः ॥36॥

तद्-रहस्यं तु नास्त्य् एव यद् अमीषां न गोचरम् ।

मधुमङ्गल-पुष्पाङ्क-हासङ्काद्या विदूषकाः ॥37॥

श्रीमान् सनन्दनस् तत्र सौहृदानन्द-सुन्दरः ।

मूर्तिमान् एव रसराड् उज्ज्वलाश् च महोज्ज्वलः ।

विलासि-शेखरो यस्य विलासेन वशीकृतः ॥38॥


तत्रादौ श्रीदामा—

श्रीदामा श्यामल-रुचिर् अङ्ग-कान्तिर् मनोहरा ।

पीतवस्त्र-परीधानो रत्नमाला-विभूषितः ॥39॥

वयः षोडश-वर्षं च किशोरः परमोज्ज्वलः ।

श्री-कृष्णस्य प्रियतमो बहु-केलि-रसाकरः ॥40॥

वृषभानुः पिता तस्य माता च कीर्तिदा सती ।

राधानङ्ग-मञ्जरी च कनिष्ठा भगिनी भवेत् ॥41॥


तत्र सुदामा—

ईषद् गौरः सुदामा च देह-कान्तिर् मनोहरा ।

नील-वस्त्र-परीधानो रत्नाभरण-भूषितः ॥42॥

पिता च मटुको नाम रोचना जननी भवेत् ।

सुकिशोर-वयो-वेशो नाना-केलि-रसोत्करः ॥43॥


अथ सुबलः—

सुबलस्य गौर-कानितिर् नील-वस्त्र-मनोहरः ।

नाना-रत्न-भूषिताङ्गो नाना-पुष्प-विभूषितः ॥44॥

सार्ध-द्वादश-वर्षीयः कैशोर-वयसोज्ज्वलः ।

सखी-भावं समाश्रित्य नाना-सेवा-परिप्लुतः ॥45॥

द्वयोर् मिलन-नैपुण्यो मधुरो भाव-भावितः ।

नाना-गुण-सुखोपेतः कृष्ण-प्रियतमो भवेत् ॥46॥


अर्जुनः—

रक्तोत्पल-निभा कान्तिर् अर्जुनो दीप्तिमान् भवेत् ।

वसने चन्द्रकान्तिश् च नाना-रत्न-सुशोभितः ॥47॥

पिता सुदक्षिणस् तस्य भद्रा च जननी भवेत् ।

ज्येष्ठो भ्राता वसुदामा द्वयोः प्रेम-परिप्लुतः ॥48॥

सार्धाश् चतुर्दश समा वयः कैशोरकोज्ज्वलः ।

नाना-पुष्प-भूषिताङ्गो वन-माला-विभूषितः ॥49॥


गन्धर्वः—

निशाकर-प्रभा-कान्तिर् गन्धर्वो रूपवान् भवेत् ।

रक्त-वस्त्र-परिधानो नानाभरण-संयुतः ॥50॥

वयो द्वादश-वर्षं च किशोर-वयसोज्ज्वलः ।

नाना-पुष्प-भूषिताङ्गो गन्धर्वश् च सुशोभितः ॥51॥

माता मित्रा सुसाध्वी च विनाको जनको महान् ।

श्री-कृष्णस्य प्रियतरो नाना-केलि-कुतूहलः ॥52॥


वसन्तः—

ईषद्-गौराङ्ग-कान्तिश् च वस्त्रं चन्द्र-समोज्ज्वलम् ।

नाना-मणि-भूषिताङ्गो वसन्त उज्ज्वलो भवेत् ॥53॥

एकादश-वर्ष-वया नाना-माल्य-विभूषितः ।

माता च शारदी साध्वी पिङ्गलो जनको महान् ॥54॥


उज्ज्वलः—

रक्त-वर्ण-प्रभा कान्तिर् उज्ज्वलः परमोज्ज्वलः ।

तारावली-समं वस्त्रं मुक्ता-पुष्प-विराजितः ॥55॥

सागराख्यः पिता तस्य माता वेणी पतिव्रता ।

त्रयोदश-वर्ष-वयाः किशोरः परमोज्ज्वलः ॥56॥


कोकिलः—

शुभ्र-कान्तिः सुलावण्यः कोकिलः परमोज्ज्वलः ।

नील-वस्त्र-परिधानो नाना-रत्न-विभूषितः ॥57॥

वर्षैकादशकं मासाश् चत्वारो यद्-वयः-क्रमः ।

जनकः पुष्करो नाम मेधा माता यशस्विनी ॥58॥


सनन्दनः—

ईषद्-गौराङ्ग-कान्तिश् च शोभितश् च सनन्दनः ।

नील-वस्त्र-परीधानो नानाभरण-भूषितः ॥59॥

सार्धाश् चतुर्दश समा वयो माल्य-विराजितः ।

अरुणाक्षः पिता तस्य माता च मल्लिका भवेत् ॥60॥

श्रीमान् सनन्दनस् तत्र सौहृदात्म-सुन्दरः ।

मूर्तिमान् एव रसराड् उज्ज्वलश् च महोज्ज्वलः ॥61॥


विदग्धः—

रूपं चम्पक-वर्णाढ्यं विदग्धो दीप्तिमान् भवेत् ।

शिखिकण्ठ-वर्ण-वासा मुक्ता-माला-विभूषितः ॥62॥

चतुर्दश-वर्ष-पूर्णः किशोरः परमोज्ज्वलः ।

पिता च मटुको नाम जननी रोचना भवेत् ॥63॥

सुदामा चाग्रज-भ्राता भगिनी सुशीलापि च ।

श्री-कृष्णस्य प्रियतमो युग्म-भाव-विभावितः ॥64॥


तत्र श्री-मधुमङ्गलः—

ईषच्-छ्यामल-वर्णोऽपि श्री-मधुमङ्गलो भवेत् ।

वसनं गौर-वर्णाढ्यं वनम्-माला-विराजितः ॥65॥

पिता सान्दीपनिर् देवो माता च सुमुखी सती ।

नान्दीमुखी च भगिनी पौर्णमासी पितामही ॥66॥

विदुषकः कृष्ण-सखः श्री-मधुमङ्गलः सदा ॥67॥70


अथ श्री-बलरामः—

शुभ्रः स्फटिक-वर्णाढ्यो बलरामो महाबलः ।

नील-वस्त्र-परिधानो वनमाला-विराजितः ॥68॥

दीर्घ-केशः सुलावण्यश् चूडा चारुर् मनोहरा ।

रत्न-कुण्डल-युग्मं च कर्ण-युग्मे विराजितः ॥69॥

नाना-पुष्प-मणेर् हारः कण्ठ-देशे सुशोभितः ।

केयूर-वलयौ युग्मौ बाहु-युग्मे विराजितौ ॥70॥

रत्न-नूपुर-युग्मं च पाद-युग्मे सुशोभितम् ।

वसुदेवः पिता तस्य माता च रोहिणी भवेत् ॥71॥

नन्दो मित्रं पितुस् तस्य माता साध्वी यशोमती ।

भ्राता कनीयान् श्री-कृष्णः सुभद्रा भगिनी च सा ॥72॥

वयः षोडश-वर्षं च किशोर-परमोज्ज्वलः ।

श्री-कृष्णस्य प्रियतमो नाना-केलि-रसाकरः ॥73॥


अथ विटाः71

कडार-भारती-बन्ध-गन्ध-वेदादयो विटाः ।

विविधाः सेवकास् तस्य सेवा-सौख्य-परायणः ॥74॥


अथ चेटाः—

चेता भङ्गुर-भृङ्गार-सान्धिक-ग्रहिलादयः ।

रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः ।

शालिकस् तालिको माली मान-मालाधरादयः ॥75॥

तद्-वेणु-शृङ्ग-मुरली-यष्टि-पाशादि-धारिणः ।

अमीषां घटकाश् चामी धातूनां चोपहारकाः ॥76॥


तत्र ताम्बूलिकाः—

पृथुकाः पार्श्वगाः केलि-कलालाप-कलाङ्कुराः ।

पल्लवो मङ्गलः फुल्लः कोमलः कपिलादयः ॥77॥

सुविलास-विलासाक्ष-रसाल-रस-शालिनः ।

जम्बूलाद्यश् च ताम्बूल-परिष्कार-विचक्षणाः ॥78॥


जल-सेवकाः—

पयोद-वारिदाद्याश् च नीर-संस्कार-कारिणः ।


वस्त्र-सेवकाः—

वस्त्रोपचार-निपुणाः सारङ्ग-बकुलादयः ॥79॥


केश-कारिणः—

प्रेमकन्दो महागन्धः सैरिन्ध्र-मधुकन्दलाः ।

मकरन्दादयश् चामी सदा शरीर-कारिणः ॥80॥


गान्धिकाः—

सुमनः-कुसुमोल्लास-पुष्प-हास-हरादयः ।

गन्धाङ्ग-राग-माल्यादि-पुष्पालङ्कृति-कारिणः ।

दक्षाः सुबन्ध-कर्पूर-सुगन्ध-कुसुमादयः ॥81॥


नापिताः—

नापिताः केश-संस्कारे मर्दने दर्पणार्पणे ।


कोषाधिकारिणः—

कोषाधिकारिणः स्वच्छ-सुशील-प्रगुणादयः ॥82॥


अपराः—

विमलः कोमलाद्याश् च स्थाली-पीठादि-धारकाः ।


परिचारिकाः—

धनिष्ठा-चन्दनकला-गुणमाला-रतिप्रभाः ॥83॥

तरुणीन्दुप्रभा शोभारम्भाद्याः परिचारिकाः ।

गृह-मार्जन-संस्कारालेप-क्षीरादि-कोविदाः72 ॥84॥


अथ चेट्यः—

चेट्यः कुरङ्गी-भृङ्गारी-सुलम्बालम्बिकादयः ॥85॥


अथ चराः—

चतुरश् चारणो धीमान् पेशलाद्याश् चरोत्तमाः ।

चरन्ति गोप-गोपीषु नाना-वेशेन ये सदा ॥86॥


अथ दूताः—

दूता विशारदो तुङ्ग-वावदूक-मनोरमाः ।

नीतिसारादयः केलौ गोपी-कुलेषु च ॥87॥


अथ श्री-कृष्णस्य दूती-प्रकरणं—

पौर्णमासी वीरा वृन्दा वंशी नान्दीमुखी तथा ।

वृन्दारिका तथा मेला मुरलाद्याश् च दूतिकाः ॥88॥

नाना-सन्धान-कुशला तयोर् मिलन-कारिणी ।

कुञ्जादि-संस्क्रियाभिज्ञा वृन्दा तासु वरीयसी ॥89॥


तत्र पौर्णमासी—

पौर्णमास्या अङ्ग-कान्तिस् तप्त-काञ्चन-सन्निभा ।

शुक्ल-वस्त्र-परीधाना बहु-रत्न-विभूषिता ॥90॥

पिता सुरत-देवश् च माता चन्द्रकला सती ।

प्रबलस् तु पतिस् तस्या महा-विद्या यशस्करी ॥91॥

भ्रातापि देवप्रस्थश् च व्रजे सिद्धा-शिरोमणिः ।

नाना-सन्धान-कुशला द्वयोः सङ्गम-कारिणी ॥92॥


तत्र वीरा—

वीरा नाम वरा ख्यात आन्या पूजिता व्रजे ।

वीरा प्रगल्भ-वचना वृन्दा चाटूक्ति-पेशला ॥93॥

एषा श्यामल-कान्तिश् च शुक्लाभ-वसनोज्ज्वला ।

नाना-रत्न-पुष्प-माला-भूषणैर् भूषितापि च ॥94॥

कवलः पतिर् एतस्या माता च मोहिनी सती ।

तस्या पिता विशालोऽपि भतिनी कवला भवेत् ॥95॥

जटिलायाः प्रियतमा जावटाख्य-पुर-स्थिता ।

नाना-सन्धान-निपुणा द्वयोर् मिलन-चेष्टिआ ॥96॥


तत्र वृन्दाया विशेषः—

तप्त-काञ्चन-वर्णाभा वृन्दा कान्तिर् मनोहरा ।

नील-वस्त्र-परीधाना मुक्ता-पुष्प-विराजिता ॥97॥

चन्द्रभानुः पिता तस्या फुल्लरा जननी तथा ।

पतिर् अस्या महीपालो मञ्जरी भगिनी च सा ॥98॥

वृन्दावन-सदा-वासा नाना-केली-रसोत्सुका ।

उभयोर् मिलनाकाङ्क्षी तयोः प्रेम-परिप्लुता ॥99॥


तत्र नान्दीमुखी—

नान्दीमुखी गौर-वर्णा पट्ट-वस्त्र-विधारिणी ।

सान्दीपनिः पिता तस्या माता च सुमुखी सती ॥100॥

भ्राता मधुमङ्गलोऽस्याः पौर्णमासी पितामही ।

नाना-रत्न-भूषिताङ्गी कैशोर-वयसोज्ज्वला ॥101॥

नाना-सन्धान-कुशला नाना-शिल्प-विधायिनी ।

द्वयोर् मिलन-नैपुण्या सदा प्रेम-युता भवेत् ॥102॥


अथ साधारण-भृत्याः—

शोभन-दीपनाद्याश् च दीपिकाधारिणो मताः ।

सुधाकार-सुधानाद-सानन्दाद्या मृदङ्गिनः ॥103॥

कलावन्तस् तु महतीवादिनो गुण-शालिनः ।

विचित्र-राव-मधुर-रावाद्यास् तस्य वन्दिनः ॥104॥

नर्तकाश् चन्द्रहासेन्दुहास-चन्द्रमुखादयः ।

कलकण्ठः सुकण्ठश् च सुधाकण्ठादयोऽप्य् अमी ॥105॥

भारतः सारदो विद्याविलास-सरसादयः ।

सर्व-पुरन्ध्र-निपुणा रसज्ञास् ताल-धारिणः ॥106॥

कञ्चुकादि-विनिर्माता रौचिको नाम सौचिकः ।

निर्णेजकास् तु सुमुखो दुर्लभो रञ्जनादयः ॥107॥

पुण्यपुञ्जस् तथा भाग्यराशिर् इत्य् अस्य हड्डिपौ ।

स्वर्ण-काराव् अलङ्कार-कारौ रङ्गण-टङ्कनौ ॥108॥

कुलालौ मन्थनी-पारीकारौ पवन-कर्मठौ ।

वर्धकी वर्धमानाख्यः खट्टा-शकट-कारकौ ॥109॥

सुचित्रश् च विचित्रश् च ख्यातौ चित्रकराव् उभौ ।

दाम-मन्थान-कुठार-पेटी-शिक्यादि-कारिणः ।

कारवः कुण्ड-कण्ठोल-करण्ड-कटुलादयः ॥110॥


पशवः

मङ्गला पिङ्गला गङ्गा पिशङ्गी मणिक-स्तनी ।

हंसी वंशीप्रियेत्य् आद्या नैचिकास् तस्य सुप्रियाः ॥111॥

पद्मगन्ध-पिशङ्गाक्षौ बलीवर्दाव् अतिप्रियौ ।

सुरङ्गाख्यः कुरङ्गोऽस्य दधिलोभाभिधः कपिः ॥112॥

व्याघ्र-भ्रमरकौ श्वानौ राजहंसः कलस्वनः ।

शिखी ताण्डाविकाभिख्यः शुकौ दक्ष-विचक्षणौ ॥113॥


स्थान-विवरणं—

वृन्दावनं महोद्यानं श्रेयो निःश्रेयसाद् अपि ।

क्रीडा-गिरिर् यथार्थाख्यः श्रीमान् गोवर्धनो मतः ॥114॥

नील-मण्डपित्का घट्टः कन्दरा मणि-कन्दली ।

घट्टो मानस-गङ्गायाः पारङ्गो नाम विश्रुतः ॥115॥

सुविलासतरा नाम तरिर् यत्र विराजते ।

नाम्ना नन्दीश्वरः शैलो मन्दिरं स्फुरद्-इन्दिरम् ॥116॥

आस्थानी-मण्डपः पाण्डु-गण्ड-शैलासनोज्ज्वलः ।

आमोद-वर्धनो नाम परमामोद-वासितः ॥117॥

पावनाख्यं सरः क्रीडा-कुञ्ज-पुञ्ज-स्फुरत्-तटम् ।

कुञ्जं काम-महा-तीर्थं मन्दारो मणि-कुट्टिमः ॥118॥

न्यग्रोध-राजो भाण्डीरः कदम्बस् तु कदम्ब-राट् ।

अनङ्ग-रङ्ग-भूर् नाम लीला-पुलिनम् उच्यते ॥119॥

यमुनाया महा-तीर्थं खेला-तीर्थं तद् उच्यते ।

परम-प्रेष्ठया सार्धं सदा यत्र स खेलति ॥120॥


अथ श्री-कृष्णस्य व्यवहार्य-द्रव्याणि—

शरदिन्दुस् तु मुकुरो व्यजनं मधुमारुतम् ।

लीलापद्मं सदा-स्मेरं गेण्डुकश् चित्रकोरकः ॥121॥

शिञ्जिनी मञ्जुलशरः मणिबन्धाटनी-युगम् ।

विलास-कार्मणं नाम कार्मुकं कर्ण-चित्रितम् ॥122॥

दिव्य-रत्न-स्फुरन्-मुष्टिस् तुष्टिदा नाम कर्तरी ।

मन्द्रघोषो विषाणोऽस्य वंशी भुवन-मोहिनी ॥123॥

राधा-हृन्-मीन-वडिशी महात्माभिधापि च ।

षड्-रन्ध्र-बन्धुरा वेणुः ख्याता मदन-झङ्कृतिः ॥124॥

काकली-मूकित-पिका मुरली सरलाभिधा ।

गौडी च गुर्जरी चेति रागावत्य् अन्त-वल्लभौ ॥125॥

जप्यः साध्याङ्कितः प्रेष्ठाभिधानं मनुर् अद्भुतः ।

दण्डस् तु मण्डनो नाम वीणा नाम तरङ्गिनी ॥126॥

पाशौ पशु-वशीकारौ दोहन्य् अमृत-दोहनी ।


अथ भूषणानि—

अम्बार्पिता महा-रक्षा नवरत्नाङ्किता भुजे ॥127॥

अङ्गदे रङ्गदाभिख्ये चङ्कने नाम कङ्कणे ।

मुद्रा रत्नमुखी पीतं वासो निगम-शोभनम् ॥128॥

किङ्किणी कल-झङ्कारा मञ्जीरौ हंस-गञ्जनौ ।

कुरङ्गनयना-चित्त-कुरङ्ग-हर-शिञ्जितौ ॥129॥

हारं तारावली73 नाम मणिमाला तडित्-प्रभा ।

रुद्ध-राधा-प्रतिकृतिर् निष्को हृदय-मोदनः ॥130॥

कौस्तुभाख्यो मणिर् येन प्रविश्य ह्रदम् औरगः ।

कालिय-प्रेयसी-वृन्द-हस्तैर् आम्तोपहारितः ॥131॥

कुण्डले मकराकारे रति-रागाधिदैवते ।

किरीटं रत्न-पाराख्यं चूडा चामर-डोमरी ॥132॥

नवरत्न-विडम्बाख्यं शिखण्डं मुकुटं विदुः ।

रागवल्ली तु गुञ्जाली तिलकं दृष्टि-मोहनम् ॥133॥

पत्र-पुष्प-मयी माला वनमाला पदावधिः ।

वैजयन्ती तु कुसुमैः पञ्च-वर्णैर् विनिर्मिता ॥134॥

जन्मनालङ्कृता पुण्या कृष्णा भाद्राष्टमी-निशा ।

प्रेयस्या सह रोहिण्या शशी यस्याम् उदेयिवान् ॥135॥


अथ श्री-कृष्णस्य प्रेयस्यः—

अथ तस्यानुकीर्त्यन्ते प्रेयस्यः परमाद्भुताः ।

रमादिभ्योऽप्य् उरु-प्रेम-सौभाग्य-भर-भूषिताः ॥136॥


तत्र श्री-राधा—

आभीर-सुभ्रुवां श्रेष्ठा राधा वृन्दावनेश्वरी ।

अस्याः सख्यश् च ललिता-विशाखाद्याः सुविश्रुताः ॥137॥

चन्द्रावली च पद्मा च श्यामा शैव्या च भद्रिका ।

तारा विचित्रा गोपाली पालिका चन्द्रशालिका ॥138॥

मङ्गला विमला लीला तरलाक्षी मनोरमा ।

कन्दर्प-मञ्जरी मञ्जु-भाषिणी खञ्जनेक्षणा ॥139॥

कुमुदा कैरवी शारी शारदाक्षी विशारदा ।

शङ्करी कुङ्कुमा कृष्णा शारङ्गीन्द्रावली शिवा ॥140॥

तारावली गुणवती सुमुखी केलि-मञ्जरी ।

हारावली चकोर्काक्षी भारती कमलादयः ॥141॥

आसां यूथानि शतशः ख्यातान्य् आभीर-सुभ्रुवाम् ।

लक्ष-सङ्ख्यास् तु कथिता यूथे यूथे वराङ्गनाः ॥142॥

मुख्याः स्युस् तेषु यूथेषु कान्ताः सर्व-गुणोत्तमाः ।

राधा चन्द्रावली भद्रा श्यामला पालिकादयः ॥143॥

तत्रापि सर्वथा श्रेष्ठे राधा-चन्द्रावलीत्य् उभे ।

यूथयोस् तु तयोः सन्ति कोटि-सङ्ख्या मृगीदृशः ॥144॥

तयोर् अप्य् उभयोर् मध्ये सर्व-माधुर्यतोऽधिका ।

राधिका विश्रुतिं याता यद् गान्धर्वाख्यया श्रुतौ ॥145॥

असमानोर्ध्व-माधुर्य-धुर्यो गोपेन्द्र-नन्दनः ।

यस्याः प्राण-परार्धानां परार्धाद् अपि वल्लभः ॥146॥

श्री-राधा-रूप-लावण्यं विशेषात् परिकीर्त्यते ।

नाना-वैदग्धी-नैपुण्या सुधार्णव-स्वरूपिणी ॥147॥

नव-गोरोचनाभातिर् द्रुत-हेम-सम-प्रभा ।

किं वा स्थिरा विद्युद् इव रूपातिपरमोज्ज्वला ॥148॥

विचित्रं नील-वसनं तस्याश् च परिशोभितम् ।

नाना-मुक्ता-भूषिताङ्गी नाना-पुष्प-विराजिता ॥149॥

दीर्घ-केशी सुलावण्य-मुक्ता-माला-सुशोभिता ।

पुष्प-माला-सुविन्यास्या सुवेणी परमोज्ज्वला ॥150॥

सुभालः परमोद्दीप्तः सिन्दूर-परिभूषितः ।

नाना-चित्रालका भान्ति चित्र-पत्र-सुशोभिताः ॥151॥

बाहु-युग्मं सुलावण्यं नील-कङ्कण-शोभितम् ।

अनङ्ग-दण्ड-लावण्य-मोहिनी परमा भवेत् ॥152॥

नयनोत्पल-युग्मं च आकर्ण-परिशोभितम् ।

कज्जलोज्ज्वल-दीप्तिश् च तरिलोक्य-जयिनी परा ॥153॥

नासिका तिल-पुष्पाभा मुक्तावेशर-शोभिता ।

नाना-सुगन्ध-युक्ता सा परा दीप्तिमती भवेत् ॥154॥

रत्न-ताडङ्क-युग्मं च नाना-चित्र-विनिर्मितम् ।

ओष्ठाधरः सुधा-रम्यो रक्तोत्पल-विनिर्जितः ॥155॥

मुक्ता-माला दन्त-पङ्क्ती रसना-परिशोभिता ।

मुख-पद्मं सुलावण्यं कोटि-चन्द्र-प्रभाकरम् ।

बिम्बवच् च सुधारम्य-प्रेम-हास्य-युतं भवेत् ॥156॥

चिबुकस्य सुलावण्यं कन्दर्प-मोहनं परम् ।

मसि-बिन्दुः सुलावण्यो हेमाब्जे भ्रमरी यथा ॥157॥

कण्ठ-देशे चित्ररेखा मुक्ता-माला-विभूषिता ।

पृष्ठ-ग्रीवा सुरम्या च पार्श्वेऽपि मोहिनी भवेत् ॥158॥

वक्षः-स्थलं सुलावण्यं हेम-कुम्भ-सुशोभितम् ।

कञ्चुल्याच्छादितं तस्या मुक्ता-हार-विराजितम् ॥159॥

सुबाहु-युगलं तस्या लावण्य-मोह-कारि च ।

रत्नाङ्गदे तयोर् मध्ये वलया-परिशोभिते ॥160॥

रत्न-कङ्कण-दीप्ते च रत्न-गुच्छ-विराजिते ।

रक्तोत्पलं हस्त-युग्मं नख-चन्द्र-सुदीप्तकम् ॥161॥


कर-चिह्नानि—

भृङ्गाम्भोज-शशिकला-कुण्डल-च्छत्र-यूपकः ।

शङ्ख-वृक्ष-कुसुमक-चामर-स्वस्तिकादयः ॥162॥

एते चिह्नाः शुभकरा नाना-चित्र-विराजिताः ।

कराङ्गुल्यः सुदीप्ताश् च रत्नाङ्गुरीय-भूषिताः ॥163॥

उदरं मधु-लावण्यं निम्न-नाभि-सुशोभितम् ।

सुधारस-प्रपूर्णं च त्रैलोक्य-मोहनं परम् ॥164॥

क्षीण-मध्यं कटि-तटं लावण्य-भर-भङ्गुरम् ।

बलि-त्रयी-लता-बद्धा किङ्किणी-जाल-शोभिता ॥165॥

ऊरू द्वौ रामरम्भेव मनोज-चित्त-मोहनौ ।

जानू द्वौ च सुलावण्यौ नाना-केलि-रसाकरौ ॥166॥

श्रीपाद-पद्म-युग्मं च मणि-नूपुर-भूषितम् ।

बङ्क-राज-सुलावण्य-पदाङ्गुरीय-शोभितम् ॥167॥


अथ-चरण-चिह्नानि—

शाङ्खेन्दु-कुञ्जर-यवाङ्कुशाश् च रथ-ध्वजौ ।

डोमर-स्वस्ति-मत्स्यादि-शुभ-चिह्नौ पदाव् अपि ॥168॥

आपञ्चदश-वर्षं च वयः कैशोरकोज्ज्वलम् ।

मातृ-कोटेर् अपि स्निग्धा यत्र गोपेन्द्र-गेहिनी ॥169॥

वृषभानुः पिता तस्या वृषभानुर् इवोज्ज्वलः ।

रत्नगर्भा क्षितौ ख्याता कीर्तिदा जननी भवेत्74 ॥170॥

पितामहो महीभानुर् इन्दुर्75 मातामहो मतः ।

मातामही-पितामह्यौ मुखरा-सुखदे उभे ॥171॥

रत्नभानुः शुभानुश् च भानुश् च भ्रटरः पितुः ।

भद्रकीर्तिर् महाकीर्तिर् कीर्तिचन्द्रश् च मातुलाः ॥172॥

मातुल्यो मेनका षष्ठी गौरी धात्री च धातकी ।

स्वसा कीर्तिमती मातुर् भानुमुद्रा पितृष्वसा ॥173॥

पितृष्वसृ-पतिः काशो मातृष्वासृ-पतिः कुशः ।

श्रीदामा पूर्वजो भ्राता कनिष्ठानङ्ग-मञ्जरी ॥174॥

श्वशुरो वृक-गोपश् च देवरो दुर्मदाभिधः ।

श्वश्रूस् तु जटिला ख्याता पतिम्मन्योऽभिमन्युकः ॥175॥

ननन्दा कुटिला-नाम्नी सदा-च्छिद्र-विधायिनी ।

परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका ॥176॥

सुचित्रा-चम्पकलता-रङ्गदेवी-सुदेविका ।

तुङ्गविद्येन्दुलेखे ते अष्टौ सर्व-गणाग्रिमाः ॥177॥


तत्र प्रिय-सख्यः—

प्रिय-सख्यः कुरङ्गाक्षी मण्डली मणि-कुङ्गला ।

मालती चन्द्रललिता माधवी मदनालसा ॥178॥

मञ्जुमेधा शशिकला सुमध्या मधुरेक्षणा ।

कमला कामलतिका गुणचूडा वराङ्गदा ॥179॥

माधुरी चन्द्रिका प्रेम-मञ्जरी तनुमध्यमा ।

कन्दर्प-सुन्दरी मञ्जुकेशीत्य् आद्यास् तु कोटिशः ॥180॥


अथ जीवित-सख्यः—

उक्ता जीवित-सख्यस् तु लासिका केलिकन्दली ।

कादम्बरी शशिमुखी चन्द्ररेखा प्रियंवदा ॥181॥

मदोन्मदा मधुमती वासन्ती कलभाषिणी ।

रत्नावली मणिमती कर्पूर-लतिकादयः ॥182॥


अथ नित्य-सख्यः—

नित्य-सख्यस् तु कस्तूरी मनोज्ञा मणि-मञ्जरी ।

सिन्दूरा चन्दनवती कौमुदी मदिरादयः ॥183॥


अथ श्री-राधाया मञ्जर्यः—

अनङ्ग-मञ्जरी रूप-मञ्जरी रति-मञ्जरी ।

लवङ्ग-मञ्जरी राग-मञ्जरी रस-मञ्जरी ॥184॥

विलास-मञ्जरी प्रेम-मञ्जरी मणि-मञ्जरी ।

सुवर्ण-मञ्जरी काम-मञ्जरी रत्न-मञ्जरी ॥185॥

कस्तूरी-मञ्जरी गन्ध-मञ्जरी नेत्र-मञ्जरी ।

श्री-पद्म-मञ्जरी लीला-मञ्जरी हेम-मञ्जरी ।

भानुमत्य् अन्य-पर्याया सुप्रेमा रति-मञ्जरी ॥186॥


अथ श्री-राधाया उपास्यः—

उपास्यो जगतां चक्षुर् भागवत् पद्मबान्धवः ।

जप्यः स्वाभीष्ट-संसर्गी कृष्ण-नाम-महामनुः ।

पौर्णमासी भगवती सर्व-सौभाग्य-वर्धिनी ॥187॥


अथ सख्यादि-विशेषाः—

ललिताद्या अष्ट-सख्यो मञ्जर्यस् तद्-गणश् च यः ।

सर्वा वृन्दावनेश्वर्याः प्रायः सारूप्यम् आगताः ॥188॥

काननादि-गताः सख्यो वृन्दा-कुन्दलतादयः ।

धनिष्ठा गुणमालाद्या वल्लवेश्वर-गेहगाः ॥189॥

कामदा नाम धात्रेयी सखि-भाव-विशेष-भाक् ।

रागलेखा-कलाकेली-मञ्जुलाद्यास् तु दासिकाः ॥190॥

नान्दीमुखी-बिन्दुमतीत्य् आद्याः सन्दि-विधायिकाः ।

सुहृत्-पक्षतया ख्याताः श्यामला मङ्गलादयः ॥191॥

प्रतिपक्षतया ख्यातिं गताश् चन्द्रावली-मुखाः ।

कलावत्यो रसोल्लासा गुणतुङ्गा स्मरोद्धुराः ॥192॥

गन्धर्वास् तु कलाकण्ठी सुकण्ठी पिक-कण्ठिका ।

या विशाखा-कृत-गीतीर् गायन्त्यः सुखदा हरेः ॥193॥

वादयन्त्यश् च सुषिरं ततानद्ध-घनान्य् अपि ।

माणिकी-नर्मदा-प्रेमवती-कुसुम-पेशलाः ॥194॥

सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन ।

प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यः प्रकीर्तिताः ॥195॥


अथ श्री-राधा-भृत्याः—

रागलेखा कलाकेली भूरिदाद्यास् तु दासिकाः ।

दिवाकीर्ति-तनूजे तु सुगन्धा नलिनीत्य् उभे ।

मञ्जिष्ठा-रङ्गरागाख्ये रजकस्य किशोरिके ॥196॥

पालिन्द्री नाम sairindhåi चित्रिणी चित्रकारिणी ।

मान्त्रिकी तान्त्रिकी नाम्ना दैवज्ञा दैवतारिणी ॥197॥

तथा कात्यायनीत्य् आद्या दूतिका वयसाधिकाः ।

उभे भाग्यवती-पुञ्जपुण्ये हड्डिप-कन्यके ॥198॥

भृङ्गी मल्ली मतल्ली च पुलिन्द-कुल-कन्यकाः ।

केचित् कृष्ण-गणाश् चास्याः परिवारतया मतः ॥199॥

गार्गी मुख्या महीपूज्या चेट्यो भृङ्गारिकादयः ।

सुबलोज्ज्वल-गन्धर्व-मधुमङ्गल-रक्तकाः ॥200॥

विजयाद्या रसालाद्या पयोदाद्या विटादयः ।

आसन्ना सर्वदा तुङ्गी पिशङ्गी कलकन्दला ॥201॥

मञ्जुला बिन्दुला सन्धा मृदुलाद्यास् तु बालिकाः ।

समांसमीनाः सुनदा यमुना बहुलादयः ॥202॥

पीना वत्सतरी तुङ्गी कक्खटी वृद्ध-मर्कटी ।

कुरङ्गी रङ्गिणी ख्याता चकोरी चारुचन्द्रिका ॥203॥

निज-कुण्ड-चरी तुण्डीकेरी नाम मरालिका ।

मयूरी तुण्डिका-नाम्ना शारिके सूक्ष्मधी-शुभे ॥204॥

बन्धानि ललिता-देव्या ललितानि स्व-नाथयोः ।

पठन्त्यो चित्रया वाचा ये चित्रीकुरुतः सखीः ॥205॥


अथ भूषणानि—

तिलकं स्मरयन्त्राख्यं हारो हरि-मनोहरः ।

रोचनौ रत्न-ताडङ्कौ घ्राण-मुक्ता प्रभाकरी ॥206॥

छन्न-कृष्ण-प्रतिच्छायं पदकं मदनाभिधम् ।

स्यमन्तकान्य-पर्यायः शङ्खचूड-शिरोमणिः ॥207॥

पुष्पवन्तौ क्षिपन् कान्त्या सौभाग्य-मणिर् उच्यते ।

कटकाश् चटकारावाः केयूर-मणि-कर्बुरे ॥208॥

मुद्रा नामाङ्किता नाम्ना विपक्ष-मद-मर्दिनी ।

काञ्ची काञ्चन-चित्राङ्गी नूपुरे रत्न-गोपुरे ॥209॥

मधुसूदनम् आरुन्धे ययोः शिञ्जित-मञ्जरी ।

वासो मेघाम्बरं नाम कुरविन्द-निभं तथा ॥210॥

आद्यं स्व-प्रियम् अभ्राभं रक्तमन्त्यं हरेः प्रियम् ।

सुधांशु-दर्प-हरणो दर्पणो मणि-बान्धवः ॥211॥

शलाका नर्मदा हैमी स्वस्तिदा रत्न-कङ्कती ।

कन्दर्प-कुहली नाम बाटिका पुष्प-भूषिता ॥212॥

स्वर्णयूथी तडिद्वल्ली कुण्डं ख्यातं स्व-नामतः ।

नीप-वेदी-तटे यस्य रहस्य-कथन-स्थली ॥213॥

मल्लारश् च धनाश्रीश् च रागौ हृदय-मोदनौ ।

छालिक्यं दयितं नृत्यं वल्लभा रुद्र-वल्लकी ॥214॥

जन्मना श्लाघ्यतां नीता शुक्ला भाद्रपदाष्टमी ।

कान्ता-षोडशभी रेमे यत्रालि-निलये शशी ॥215॥76

इत्य् एतत् परिवाराणां श्री-वृन्दावन-नाथयोः ।

असङ्ख्यानां गणयितुं दिङ्-मात्रम् इह दर्शितम्77 ॥216॥


इति श्री-रूप-गोस्वामि-पाद-विरचितायां

श्री-राधा-कृष्ण-गणोद्देश-दीपिकायां

लघु-भागः सम्पूर्णः

||0||

1 ये विश्रुतः परिवारा राधा-माधवयोर् इह । तन्-नियोगाश् च लीला च तथा परिकरादयः ॥ इति पाठान्तरम् । अयं श्लोकः ग्रन्थान्तरे लघु-भागे दृश्यते । तत्र “लोक-शास्त्रयोः” इति पाठान्तरम्.

2 आचारात् तेन तत्-साम्यात् इत्य् अपि पाठः.

3 यजनादि-विधायिनः इति च पाठः.

4 पर्जन्याभिध ईर्यते इति च पाठः.

5 वाग् असौ वितते व्योम्नि इति पाठान्तरम्.

6 नटीसुरे सुजन्याख्या इति च पाठः.

7 पिता व्रजार्पितानन्दः इति पाठान्तरम्.

8 वसुषु

9 यशोदा मोद-मेदुरा इति पाथान्तरम्.

10 सन्नन्दः कुन्द-पाण्डरः इति पाठः.

11 अद्रिष्व् उवास पित्रा च इति पाठान्तरम्.

12 चिक्कण-

13 कन्तर-दन्तरौ.

14 काक इति पाठः.

15 तामसी-तामरी-तुम्बी-तङ्का इति च पाठः.

16 सुपीवरौ इति पाठश् च.

17 स्त्रियो वराः इति च पाठः.

18 भर्तृ-मण्डलम् इति पाठः.

19 विशोक-शारदीं पुत्रीं मुखरां चाटु-वादिनीम्
गोरोचन-रुक् चार्वाभां केकि-पिच्छाभ-वाससम्

पुरः-स्थितां प्रसन्नास्यां सन्धि-केलि-विशरदाम्

अहर्निशं हितैषिणीं ताम्बूलाधि-क्रिया-युता ।

चितन्तयेल् ललितां देवीं राधिकायाः प्रियां सखीं

अस्याः सख्यश् च सन्धेयाः पृथग्-आधिक्रियाश्रिताः ।

रत्नप्रभा रतिकला शुभाथ भद्रसौरभा ।

सुमुखी मन्मथामोदा कलहंसी कलापिनी

रमास्त्व् अष्टौ सखी-मुख्या ललिताज्ञानुवर्तिनी ॥

सुधर्माध्व-बोध, राधा-रहस्य-प्रकाशिका. (निम्बार्क-सम्प्रदाय)

20 पवन-दक्षिणा-पुत्रीं कृष्ण-प्रिय-प्रियां सखीम्

मध्या तारावली-वस्त्रां विद्युद्-गौरीं वयः-समां

साम-दानैश् च भेदैश् च निपुणां स्निग्ध-मानसाम्

सूर्याराधन-सामग्री-चित्र-वस्त्राधिकारिणीम्

राधा-सख्य-स्फुरत्वास्यां विशाखां चिन्तयेत् सुधी

अस्याः सख्यस् तथा ध्येयाः पृथग्-अधिक्रिया-युताः

माधवी मालती चैव गन्धरेखाथ कुञ्जरी

हरिणी चपला चैव सुरभी च शुभानना ॥ सुधर्माध्व-बोधः 39.

21 मध्या प्राप्त-तनूद्भूतां राधिकायाः प्रियां सखीम्

नीलपद्माम्बर-धरां चम्प-वर्णां सुदूतिकाम्

वादिकां चम्पकलतां पाक-क्रियाधिकारिणीम्

अस्याः सख्यस् तथा ध्येयाः पृथग्-अधिक्रियाश्रयाः

कुरङ्गाक्षी सुचरिता तृतीया मणि-कुण्डला

मण्डिनी चन्द्रिका चन्द्रलतिका कटुकेक्षिनी

चम्पकलतानुगाः सप्त चाष्टमी च सुमन्दिरा ॥ सुधर्माध्व-बोधः (39)

22 चार्विषा-चतुर-सुतां राधा-कृष्ण-प्रिया-सखीम्

मृद्वीं ज्योतिःषु शास्त्रेषु पशु-विद्या-विशारदाम्

कुङ्कुमाभ-वपुर् भर्जाद् दुकूल-कनकोपमाम्

पाककाद्य-सुसामग्री-गन्ध-तोयाधिकारिणीम्

लसन्तीं राधिका-पार्श्वे स्फुरन्तीं सख्य-विश्रुताम्

चित्रां राधा-सखीं ध्यायेत् स-स्मितां हित-चिन्तिकाम्

अस्याः सख्यस् तथा ध्येयास् तत्-तद्-अधिक्रियान्विताः

रसालिका तिलकिनी शौरसेनी सुगन्धिका

रामिता-कामनागर्यौ नागरी नागवेणुका ॥ इति तथा.

23 सुमलयज-कर्पूर-कुङ्कुमाभा वराङ्गी

वलय-वलित-हस्ता पाण्डु-वस्त्रा सुकेशी

पठित-सकल-शास्त्रा साधु-सङ्गीत-विद्या

रुचिर-तनु-सखीयं कृष्ण-चन्द्र-प्रियायाः

खलु जनक-जनन्यौ पुष्कर-सुभ्रुवोऽस्याः

युगल-रत-हृदोर् मेधोदरी पक्ष्मलाक्ष्याः

प्रखर-वचन-लीना पाणि-वीणा-प्रवीणा

ह्य् अधिकृति-हित-सिन्धुस् तुङ्गविद्या विचिन्त्या ॥ इति तथा ।

24 वेला-सागर-तनया राधा-सखी सुशोभना

स्नेह-रस-द्रवद्-गात्रा प्रेयस्य्-अतिसुखावहा

हरिताल-निभा श्यामा दाडिमी-पुष्प-वाससा

कोक-शास्ते वशीकर्तृ-zkikä कोश-साधिका

राधिका-प्रिय-कृतः सख्यः सौभाग्य-यन्त्र-लेखिका

इन्दुलेखा यथा ध्येया वामा-प्रखर-दूतिका

अस्याः सख्यस् तथा ध्येयाः पृथग्-अधिक्रियावहाः

तुङ्गभद्रा-रसोत्तुङ्गा-भाववर्या-सुमङ्गलाः

चित्रलेखा विचित्राङ्गी मोदिनी मदिरालसा ॥ इति तथा.

25 पद्म-किञ्जल्क-वर्णाभ-जपा-पुष्पाभ-वाससी

करुणा-रङ्गसाराभ्यां पितृभ्यां जन्मनीयुषी

अनुलेख-क्रियाभिज्ञा कनिष्ठा सप्तभिर् दिनैः

राधिका-कृष्णयोः प्रेष्ठा तिष्ठयोर् अङ्कयालया

राधा-कृष्णस्य सन्दृष्टिः कृष्ण-कटाक्ष-गोचरा

वाम-भागे स्थित-मध्या सिद्ध-मौक्तिक-जल्पिका

रङ्गदेवी रस-द्रावा लसन्ती राधिकान्तिके

अस्याः सख्यस् तथा ध्येयाः स्वाधिकार-प्रहर्षिताः

कलकण्ठी शशिकला कमला मधुरेन्दिरा

कन्दर्पसुन्दरी कामलतिका प्रेममञ्जरी

26 सुदेवी रङ्गदेव्यास् तु यमला सा कनीयसी

रूपादिभिः समा वस्त्रा तद्-भ्रान्ति-भर-कारिणी

ज्येष्ठान्वय-सुविख्याता मृदु-श्री-राधिका-सखी

शुक-शारिका-पाठज्ञा कन्दुका-क्षेप-भाजना

केश-संस्थां जनादिभ्यः शकुनाख्यान-वित्तमा

ध्येयाश् चास्याः सखी-मुख्याः स्वाधिकार-क्रीयादृताः

कावेरी चारुकवरी मञ्जुकेशी सुकेशिका

हरिहीरा महाहीरा हारकण्ठी मनोहरा

सुदेव्य्-अनुगता मुख्या ह्य् अष्टौ ता यूथ-नायिकाः ॥ इति तथा.

27 हिरण्याक्षीति क्वचित्.

28 यज्ञीयम् अन्नम्.

29 तमस्विन्यां चरुं प्राश्य सन्दिमेतास्य जाभतः इत्य् अपि पाठो दृश्यते. स नेष्टः.

30 वृद्धोक्षस् तु जरद्गवः.

31 “जरसा राज-योग्योऽसौ गिरा गौरवतः पिता इत्य् अत्र पाठान्तरम्.

32 “चचारैकेन भावेन माता यस्यार्ध-चारिका” इति पाठान्तरम्. “कुचा वाण्य् एकतारेण माता यस्य कुठारिका इत्य् अपि.

33 तर्जतीति पाठान्तरम्.

34 धेनुधन्याद् अभूद् धन्यां इति. वितुधन्याद् अभूत् इति क्वचिच् च.

35 गरुडाख्येन इति.

36 पवित्र-चित्त-चातुर्यम् इति पाठोऽपि दृश्यते.

37 श्रेष्ठतमोदिताः इति पाठान्तरम्.

38 द्युतिभिः इति पाठान्तरम्.

39 अस्यास् तु इति पाठान्तरम्.

40 मनुष्याकारस् तुरङ्ग-वदनः सत्त्व-विशेषः किन्नरः.

41 बलदेवस्य इति पाठो नेष्टः.

42 ज्ञेयाः प्रत्यन्तराः सदा इति पाठान्तरम्.

43 रत्नभारभिकाले तत्राप्य् अष्टासु विस्तृतिं गते इति पाठान्तरम्.

44 माधुरीभिः कलां गते इति पाठः.

45 वशीकृत-स्थान-वरा इति पाठो नेष्टः.

46 गौराङ्ग्यः इति पाठो नेष्टः.

47 नवतो-भद्रा

48 प्रिय-नर्म-सखीति पाठो नेष्टः.

49 कर्मका इति पाठः.

50 चित्र-काव्य-विशेषः.

51 सुचिर-प्रक्रियासु इति पाठः.

52 तृतीया

53 सर्वाः

54 तृतीयकाः

55 लेखेऽपीङ्गित-विज्ञाने

56 तन्-मध्योर्मि-विनिर्मितौ

57 निर्माण-कर्मणि

58 अष्टदशतयांशिता

59 नौका-कुक्कुट-खेलने इति पाठः.

60 -आर्द्र इति पाठः.

61 पिण्ड-केलि-वितण्डिका इति पाठान्तरम्.

62 एषा पङ्क्तिर् न सर्वत्र लभ्यते.

63 पेटरिर् वारुडिश् चैव इति पाठः. चारी तु 223-साङ्ख्यक-श्लोके लक्षिता.

64 मधुसान्द्रा इति भक्ति-रत्नाकरे (5.3724)

65 1472 शके.

66 = भक्ति-रसामृत-सिन्धु 3.3.23.

67 maranda (BRS)

68 करन्धमाः (BRS)

69 = भक्ति-रसामृत-सिन्धु 3.3.30-31.

70 विकृताङ्ग-वचो वेशैर् हास्य-कारी विदूषकः । साहित्य-दर्पणे च—कुसुम-वसन्ताद्य्-अभिधः कर्म-वपुर्-वेश-भाषाद्यैः । हास्य-करः कलहयति विदूषकः स्यात् स्व-कर्म-ज्ञः ॥

71 विट-लक्षणं, यथा साहित्य-दर्पणे (3.43)—सम्भोग-हीन-सम्पद् विटस् तु धूर्तः कलैक-देश-ज्ञः । वेशोपचार-कुशलो वाग्मी मधुरोऽथ बहु-मतो गोष्ठ्याम् ॥

72 गृह-संमार्जनालेप-क्षीरावार्तादि-कोविदाः इति च पाठः ।

73 सप्तविंशतिर् मौक्तिका तारावलीति कोषादौ प्रसिद्धम् ।

74 जननी कीर्तिदाख्यया इत्य् अपि पाठः ।

75 बिन्दुर् इत्य् अपि पाठः ।

76 षोडश्या भार्यया रेमे यत्रालि-निलये विधुः । इत्य् अपि पाठः ।

77 अशक्यानां गणयितुं दिग् एव किल दर्शिता इति च पाठः ।





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog