martes, 19 de enero de 2010

Sri Sangita Sara Samgraha - Narahari Cakravati

Fotos
Devoción
harekrsna













Neal Delmonico (Nitai Das)


Neal

Neal Delmonico
715 E. McPherson
Kirksville, MO 63501
USA


El Sr. Delmonico completó su licenciatura en la Universidad de Colorado (1978) y su MA (1985) y Doctorado (1990) en la Universidad de Chicago en Lenguas y Civilizaciones de Asia meridional. Él es el autor de numerosos Artículos y Libros sobre la Religión del Sur de Asia, Filosofía y Literatura. Él ha impartido cursos sobre el Mundo de las Religiones y las Civilizacones en varias Universidades y Colegios en el Medio Oeste. En la actualidad es la traducción de varias obras de bengalí y sánscrito en Inglés. Su trabajo más reciente ha sido la influencia de las cosmovisiones y prácticas de meditación en la comprensión ecológica y ल práctica. ल Fundación Ecológica चैतन्य


Sri Sangita Sara Samgraha


Narahari Cakravati


Description

This is a text on music by Narahari Cakravartin (18th cent.), also known as Ghanasyama Das. This is only the first chapter. It is being keyed in by Manohara Das (Italy) and is based on the edition of Swami Prajnanananda (Calcutta: Ramakrishna Vedanta Math, 1956).


श्री-श्री-गौर-गदाधरौ विजयेताम्

श्री-सङ्गीत-सार-संग्रहः

प्रथमो ऽध्यायः


-o-


गीता-प्रकरणम्


श्री-कृष्णाय नमः ।

श्री-गोविन्दं प्रणम्य् आदौ गीत-ज्ञ-सुख-हेतवे ।

संक्षेपाद् अत्र बक्ष्ये ऽहं सङ्गीत-सार-संग्रहम् ॥1


अथ सङ्गीतोत्पत्तिम् आह

पुरा चतुर्णम् वेदानां सारम् आकृष्य पद्मभूः ।

इदन् तु पञ्चमं वेदं सङ्गीताख्यम् अकल्पयत् ॥2


कस्मात् किं जातम् इत्य् आह

ऋग्भ्यः पाठ्(a)(र)मभूद्गीतं सामभ्यः समपद्यत ।

यजुर्भ्यो ऽभिनया जाता रसश् चाथर्वणाः स्मृताः ॥3


सम्प्रदाय-शुद्धिम् आह

ब्रह्मेश-तन्दि-भरत-दुर्गो-नारद-कोहलाः ।

दशास्य-वायु-रम्भोद्याः सङ्गीतस्य प्रचारकाः ॥4


प्राशस्त्यम् आह

श्रुति-स्मृत्य्-आदि-साहित्य-नाना-शस्त्र-विदो ऽपि च ।

सङ्गीतं ये न जानन्ति ते द्विपादो मृगाः स्मृतः ॥5


सङ्गीत-दामोदरे

सङ्गीत-केन रम्येण सुखम् यस्य न चेतसि ।

मनुष्य-वृषभो लोके विधिनैव स वञ्चितः ॥6


प्रयोजनम् आह

त्रि-वर्ग-फलदाः सर्वे दान-यज्ञ-स्तवादयः ।

एकं सङ्गीत-विज्ञानं चतुर्-वर्ग-फल-प्रदम् ॥7


दामोदरे

परमानन्द-विवर्द्धनम् (?) अभिमत-फलदम् वशिकरणम् ।

सकल-जन-चित्त-हरणम् (?) विमुक्ति-वीजं परं गीतम् ॥8


किं स्वरूपम् एतद् इत्य् आह सङ्गीत-पारिजाते

गीत-वादित्र-नृत्यानाम् त्रयं सङ्गीतम् उच्यते ।

गानस्यत्र प्रधानत्वात् तत् सङ्गीतम् इतीरितम् ॥9


शिरोमणौ

गीतम् वाद्यञ् च नृत्यञ् च त्रयं सण्गीतम् उच्यते ।

गीत-वाद्ये उभे गव सङ्गीतम् इति केचन ॥

तत्(-)तिर्य्यङ्-नरदे-वादिम्-नोहारि प्रकीर्त्तितम् ॥10 इति


दामोदरे

गीतेन हरिण वन्धं प्राप्नुवन्त्य् अपि पक्ष्णः ।

वलादायान्ति फणिनः शिशवो न रुदन्ति च ॥11


पारिजाते ऽपि

दोलायां शयितो बालो रुदन्न् आस्ते यदा क्वचित् ।

तदा गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते ॥12


मृगः सो ऽपि तृणाहरो विचरन्न् अटवीं तदा ।

लुब्धकादापि सङ्गीत श्रुत्वा प्राणान् प्रपद्यते ॥13


क्रुद्धो विषं वमन् सर्पः फणाम् आन्दोलयन् मुहुः ।

गानं जाङ्गलिकात् श्रुत्वा हर्षोत्कर्षम् प्रपद्यते ॥14


विष्णु-पुराणे ऽपि

काव्यालापाश् च ये केचिद् गीत-कान्याखिलानि च ।

शब्द-मूर्त्(?)ति-धरस्यैते विष्णोर् अंशा (?) महात्मनः ॥15


तत्रापि

देवस्य मानवो गानं वाद्यं नृत्यं मतं प्रीतः |1

कुर्य्याद् विष्णोः प्रसादार्थम् इति शास्त्रे प्रकीर्त्(t)इतम् ॥16


नाहं वसामि वैकुन्(?)ठे योगिनो हृदये न वै |2

मद्-भक्ता यत्र गीयन्ति तत्र तिष्ठामि नारद ॥ 17


(भागवत 11।2।39)

शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर्

जन्मानि कर्माणि च यानि लोके ।

गीतानि नामानि तद्-अर्थकानि

गायन् न(?)लज्जो विचरेद् असङ्गः ॥18


विष्णु-नामानि पुण्यानि सुस्वरै(र?)रचितानि चेत् ।

भवन्ति सामतुल्यानि कीर्तितानि मनीषिभिः ॥19


अथ सङ्गीत-द्वैविध्यम् आह (सङ्गीत-सारे)

मार्ग-देशी-विभेदेन सङ्गीतम् भवति द्विधा ।

स्वर्गे मार्गाश्रितं देश्याश्रितं भूतले-रञ्जितम् ॥20


पारिजाते

मार्ग-देशीय-भेदेन द्वेधा सङ्गीतम् उच्यते ।

वेधा मार्गाख्य-सङ्गीतं भरतायाब्रवीत् (अव्रवीत्?) स्वयम् ॥21


ब्रह्मणो ऽधीत्य भरतः सङ्गीतं मार्ग-संज्ञितम् ।

अप्सरोभिश् च गन्धर्वैः शम्भोर् अग्र प्रयुक्तवान् ॥22 इति


तद्-देशीयम् इति प्राहुः सङ्गीतं देश-भेदतः ॥23


तत्र प्रथमतोद्दिष्टत्वेन गीतस्य वक्ष्यमाणतया नादं विना तद् अनुपपत्तेः प्रथमं नादम् आह । तद् उक्तं


न नादेन विना गीतं न नादेन विना स्वरः ।

न नादेन विना रागस् तस्मान् नादात्मकं जगत् ॥24


न नादेन विना ज्ञानं न नादेन विना शिवः

नाद-रूपम् परं ज्योतिर् नादरूपी स्वयम् हरिः ॥25


तत्र च आञ्जनेयः

नादाब्धेस्तु परं पारं न जानाति सरस्वती ।

अद्यापि मज्-जनभयात् तुम्वं (?) वहति वक्षसि ॥26


तद्-उद्पत्ति-प्रकारम् आह

आत्मा विवक्ष्यमाणो ऽयं मनः प्रेरयते यतः ।

देहस्थं वह्निम् आहन्ति स प्रेरयति मारुतम् ॥27


[ तथाहि सङ्गीत्सारे ]

न-कारः प्राण्वायुः स्यद् दकारो हव्यवाहनः ।

ताभ्याम् उत्पद्यते यस्मात् तस्मान् नादो ऽयम् उच्यते ॥28


व्यवहारे त्व् असौ नादः प्रोच्यते त्रिविधो बुधैः (वुधैः?) |

मन्द्रो हृदि-स्थितः (?) कण्ठे मध्यस्तारश् च मुर्धनि ।

द्वि-गुणः किल मानेन पूर्वस् मद् उत्तरोत्तरः ॥29


कोहालीये तु

आहतो ऽनाहतश् चेति स नादो द्विविधो मतः ।

यत्रोभयश् च संयोगः आहतः स प्रकीर्त्(t)इतः ॥30


आकाश-सम्भवो नादस् तथानाहत उच्यते ।

आहतं नादम् आकृष्य तथानाहत्-संज्ञकात् ॥

तं नादं सप्तधाकार्षित् तथा षड्-जादिभिः स्वरः ॥31। इति


वस्तुतस् तु (सङ्गीत-मुक्तावल्यां)(?)

आकाशाग्नि मरुज्-जातो नाभेर् उर्द्ध्वम् समुच् चिरन् ।

मुखे ऽभिव्यक्तिम् आयाति यः स नादः प्रकीर्त्तितः ॥32


स च प्राणि-भवे ऽप्रणि-भवश् चोभय-सन्भवः ।

आद्यः कायभवो वीणास् अम्भवस् तु द्वितीयकः ॥33


तत्-ईयश् चापि वंशादि-सम्भवः स त्रिधा मतः ॥34। इति


अथ गीतम् [तल्-लक्षणन् त्वाचार्य्याणां (?) मतभेदाद्वहुधा, तत्रापि वहुसम् मतम् एवोच्यते] सङ्गीत-सारे


गीतं रञ्जकं धातुमातुसहितम् इति ।

गीतस्यावयवो धातुर् आगादिर् मातुर् उच्यते ॥ 34


सङ्गीत-कौमुद्याम् रागैर् विरचितं गीतम् इति ॥ (?)

गीत-प्रकाशे तु रञ्जक-स्वरसम् उह सन्धर्भे गीतम् इति ॥35


वस्तुतस् तु नारद-संहितायाम्

धतु-मातु-समायुक्तं गीतम् इत्य् अभिधीयते ।

तत्र नादात्मक्ं गेयं धतुर् इत्य् अभिधीते ॥36


गुणादि-धारणाद् धतुर् गीतावयव एव सः ।

गुणालङ्कार-वाक्य् एषु रञ्जनै कौजस्विता यदि (?)|

मातुः स गदितस् तज्-ज्ञै मानवस-प्रमोदनात् ॥37


नादात्मकम् इति नाद एवात्मा स्वरूपम् यस्य । अत्र नाद-पदे नाद-जन्यानां श्रुति-स्वराणां’ ग्रहणम् । यद् उक्तं (?)


नादाच् च श्रुतयो जातास् ताभ्यः षड्-जादयः स्वरः ।

तेभ्यः स्युर् मूर्च्छनास् ताभ्यस् तालाख्या ग्राम्-सम्भ्वाः ॥38। इति


तत्र च

नाद-श्रुति-स्वर-ग्राम-मूर्च्छना-तालवर्ण्काः ।

स्वरां ग्रहाशन्यासाख्य जातिश् वेति क्रमादिह ॥39

ग्रह-स्वरो ऽम्श-स्वरो न्यासस्वरश् चेति । तत्र नाद उक्तः ।


अथ श्रुतयः

स नादः श्रुतयो द्वाविंशतिः स्यन् मारुताहतः ।

द्वाविंशतिस् तिर्यग् उर्ध्वा नाभ्यो हृदयम् आश्रिताः ॥40


ता यावत्य् अस्तु तावय्त्यः श्रुतयः परिकीर्त्तितः ।

क्रमाद् उच्चोच्चतायुक्ता वीणादाव् एव लक्षितः ।

कफादि-दुष्टे कण्ठे यत् तासां व्यक्तिर्न जायते ॥41


ताश् च

चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मतः ।

ऋषभे धैवते तिस्रो द्वे गान्धारे निषादके ॥42


किं नामिकास्ता इत्य् अह

नान्दी विशाला सुमुखी विचित्रा षड्जाः स्म्र्ताः ।

चित्रा घना चालनिका ऋष्भे तिस्र ईरिताः ॥ 43


गान्धारे सरसा माला, (?) मध्यमे मागधी शिवा ।

मातङ्गिका च मत्रेयै चतस्रः परिकीर्त्तितः ॥44


बाला कला कलरवा शार्ङ्गिरव्य् api3 पञ्चमे ।

माता4 रसामृता चेति तिस्रो धैवत-नामनि ॥45


निषाद-नामनि द्वे च विजया5 मधुकर्य्य् अपि ।

इति स्वरणां श्रुतयो द्वाविंशतिर् उदीरिताः ॥46


स्वराणाम् इत्य् अत्र पुत्त्रात्राणां पिता इतिवत् जन्य-जनकसम्वन्धे (?) षष्टि, स्वराणां जनिका इत्य् अर्थः । वस्तुतस् तु स्वरूपं ज्ञातुम् अशक्यम् । तद् उक्तं (सङ्गीत-दामोदरे)


श्रुति-स्थाने स्वरान् वक्तुं नालं ब्रह्मापि तत्तव्तः ।

जलेषु चरतां मार्गो मीनानां नोपलभ्यते ॥47


गगने पक्षिणां यद्वत् तद्वत् स्वर-गता श्रुतिः ।

श्रुतिर्नादवला प्रोक्ता तदाट्रा (?) च कला मता ॥48


यथा तैलगतं सर्पिर् यथा काष्ठगतो ऽनलः ।

ज्ञायते ऽत्रोपदेशेन यथा स्वर-गता श्रुतिः ॥49


वीणादेस् तु श्रुति-ज्ञानं स्वरज्ञानन्तु वंशजम् । इति


अपरञ्च

सम-श्रुतीनाम् एतेषु स्वराणां यास् तु भेदिकाः ।

प्रयोग-विधुरत्वेन ता नोक्तः श्रुति-जातयः ॥50


अथ स्वराः

स स्वरो यः श्रुति-स्थाने स्फुरन् हृदय-रञ्जकः ।

एतेन स्वरशब्दस्य योग-रूडत्वम् उत्कम् । (?)

किम्वा (?) श्रोतुर् मनो यस्माद् रञ्जयन्ति ततः स्वराः ॥51। इति


एतेन रूडत्वम् उक्तम् ।


के ते इत्य् आह

षड्जर्षेभौ च गान्धारो मध्यमः पञ्चमस् तथा ।

धैवतश् च निशादश् च स्वराः सप्तात्र कीर्त्तिताः ॥ 52


ष-रि-ग-म-प-ध-निश् चेत् येतेषाम् अपराभिधा ।

ते त्रिधा स्युर् मन्द्र-मध्य-तार-भावं समाश्रिताः ॥53


त्रीणि स्थानानि तेषां हि हृदि मन्द्रो ऽभिजायते ।

कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश् चोत्तरोत्तरः ॥54


एतेषां यौगिकत्वमओय् आहुः, यथा

तासां कण्ठमुरस्तालु जिह्वाम् दन्ताम्श् च सम्स्पृशन् ।

षड्भ्यः सञ्जायते यस्मात् तस्मात् षड्ज इति स्मृतः ॥ 55


दामोदरस् त्व् अन्यथाह

वायुः सं मुर्च्छितो नाभेर् नाड्राश् च ह्र्दयस्य च ।

पार्श्वयोर् मस्तकस्यापि षण्णाम् षड्जः प्रजायते ॥56 इति ।


नाभि-मूलाद् यदा वायुर् इत्थितः कुरुते ध्वनिम् ।

वषभस्य् एव निर्याति हेलया ऋषभः स्मृतः ॥57


नाभेः समुद्गतो वायुर् गन्धं श्रोत्रे च चालयन् ।

सशब्दं येन निर्याति गान्धारस् तेन कथ्यते ॥58


मध्यमो मध्यमस्तानात् शरीरस्योपजायते ।

नाभि-मूलाच् च गम्भीरः किञ्चित् तारः स्वभावतः ॥59


प्राणो ऽपानः समानश् चोदान-व्यानौ तथैव च ।

एतेषां समवायेन जायते पञ्चमः स्वरः ॥60


गत्वा नाभेर् अधोभागं वस्तिं प्राप्योर्ध्वगः पुनः ।

धावन्न् इव च यो याति कण्ठदेशं स धैवतः ॥61


षड्जादयः षडेते ऽत्र (?)स्वराः सर्वे मनोहराः ।

निषिदन्ति यतो लोके निषादस् तेन कथ्यते ॥62


तत्र तत्साम्य-ध्वनि-कथनद्वारेण तद् रूपम् आह

मयूरः षड्जम् आख्याति ऋषभं वक्ति चातकः ।

छागो गान्धारम् आचष्टे क्रौञ्चो वदति मधमम् ॥63


कोकिलः पञ्चमं ब्रुते भेको वदति धैवतम् ।

निषादं भषते हस्तीत्य् एतद् ब्रह्मादि-सम्मतम् ॥64


दामोदरस् तु

मयुर-वृषभ-च्छाग-क्रौञ्च-कोकिल-वाजिनः ।

मातङ्गश् च क्रमेणाहुः स्वरान् एतान् सुदुर्गमान् ॥65। इति


किञ्च

ते वादि-सम्वादि-विवाद्य्-अनुवद्य्-अभिधा पुनः ।

स्वराश् चतुर् विधाः प्रोक्तास् तत्र वादी स कथ्यते ॥66


प्रचुरो यो प्रयोगेषु वक्ति रागादि-निष्चयम् ।

समश्रुतिश् च सम्वादीं पञ्चम् अस्य न मः क्वचित् ॥67


ग-नी विवादिनौ स्यातां रि-धयोर् वापि तौ तयोः ।

अनुवादी भवेच् छेषु इति दन्तिल(? दत्तिल)-सम्मतम् ॥68


अस्यार्थः – यः प्रयोगेषु प्रचुरो वहुलः सन् रागादिनिश्चयं कथयति, बहुधा प्रोक्तो ऽमुकरागो ऽयम् इति निर्णयं करोति, स वादी स्वरः । पञ्चमस्य सम्श्रुति-तुल्यश्रुतिर्यः स्वरः स सम्वादी । क्वचित् न मः को ऽर्थः, मो मध्यमस्वरः क्वचित् सम्वादी न भवति । गनी गान्धारनिषादौ रिधयोः ऋषभैवतयोः विवादिनौ शत्रू भवतः । वेति पक्षान्तरे तौ ऋषभ-धैवतौ तयोः गान्धार-निषादयोः विवादनौ (?) भवत्ः । शेषः एतेभ्यो ऽवशिष्ट ये स्वरास् ते ऽनुवादु-स्वरा भवन्ति ।

किञ्च


वादी नृपस् तथा पात्रं सम्वद्य् अथ विवाद्य् अरिः ।

अनुवादी त्वनुचरो राज्ञः पात्रस्य चेरितः ॥69


वादि-सम्वादिनोर् अनुवादी अनुचर इत्य् अर्थः ।


अथ ग्रामाः

ग्रामः स्वराणाम् इतसूक्ष्मभाव,-संयोजनं स्थानकुलं त्रिधा सः ।

षड्जस् तथा मध्यम एव भूम्याम्, गान्धार-नामा किल देव-लोके ॥70


दामोदरे

षड्ज-ग्रामो भवेद् अत्र मध्यम-ग्राम एव च ।

सूर-लोके अच् गान्धारो ग्रामः प्रचरति ध्रुवम् ॥ 71


अपरञ्च

स्वराणां सुव्यवस्थानां समूहो ग्राम इष्यते ॥72


पारिजाते

अथ ग्रामास्त्रयः प्रोक्ताः स्वर-सन्दोह-रूपिणः ।

षड्ज-मध्यम-गान्धार-संज्णाभिस् ते समन्विताः ।

मूर्च्छना-धारभूतस् ते षड्ज-ग्राम-स्त्रिषूत्तमः ॥73


अथ ग्राम-त्रय-मूर्च्छना आह

स-रि-गा-म-प-धा-निश् च म-पौ ध-नि-स-री ग च ।

ग-म-प ध-नि-सा रिश् च ग्राम-त्रितय-मुर्च्छनाः ॥74


अपरञ्च

सप्तैव मूर्च्छनाश् चात्र प्रति-ग्रामं प्रकीर्त्तिताः ।

आदि-द्वि-त्रि-चतुः पञ्च-षड्-सप्तष्व् अपि ता मताः ॥75


तत् प्रस्तार-क्रमः

षड्जान् निषादान् तं नेस्तु धान्तम् धात् पान्तम् इष्यते ।

पानमान्त मध्यमाद् गान् तं गान्धाराद् ऋषभान्तकम् ।

ऋषभात् पान्तम् इत्य् आहुः षड्ज-ग्रामस्य मुर्च्छनाः ॥76


तद् उदाहरणं – स रि ग म प ध नि च । नि स रि ग म प ध च । ध नि स रि ग म प च । प ध नि स रि ग म च । म प ध नि स रि ग च । ग म प ध नि स रि च । रि ग म प ध नि स च । इति षड्ज-ग्राम-मुर्च्छनाः ।


अथोच्यते सुविधाय मध्यम्-ग्राम-मुर्च्छनाः ।

मःआद्गान्तं गाच्चर्षभान् तम् ऋषभात् सान्तम् (? सत्तम्) इष्यते ।

सान्नान्तं नेर्धेवतान्तं धात् पान्तं पाच्च मान्तकम् ॥77


एतद् अहारणं – म प ध नि स रि ग च । ग म प ध नि स रि च । रि ग म प ध नि स च । स रि ग म प ध नि च । नि स रि ग म प ध च । ध नि स रि ग म प च । प ध नि स रि ग म च । इति मध्यम-ग्राम-मूर्च्छनाः ।


आदौ गकारो यत्रास्ति गान्धार-ग्राम-मूर्च्छनाः । 78


तद् अहारण – ग म प ध नि स रि च । रि ग म प ध नि स च । स रि ग म प ध नि च । नि स रि ग म प ध च । ध नि स रि ग म प च । प ध नि स रि ग म च । म प ध नि स रि ग च । इति गान्धार-ग्राम-मूर्च्छनाः ।


अथ मूर्च्छनाः

स्वरः सं मूर्च्छतो यत्र रागताम् प्रति-पद्यते ।

मूर्च्छनाम् इति ताम् आहुर् भरता ग्राम-सम्भवाम् ॥79


अपरञ् च

यत्र स्वरो मूर्च्छित एव रागतां

प्राप्तश् च ताम् आह मुनिश् च मूर्च्छिताम् ।

ग्रामोद्भवास्ताः स्वर-सप्त-संयुताः

ग्राम-त्रये स्युः पुनर् एकविंशतिः ॥80


स-रि-ग-म-प-ध-नीति षड्ज-ग्रमास्य मूर्च्छनाः ।

म-प-ध-नि-स-रि-गेति मध्यम-ग्राम-मूर्च्छनाः ।

ग-म-प-ध-नि-स-रिति गान्धार-ग्राम-मूर्च्छनाः ॥81


अथासां नामानि

ललिता गध्यमा चित्रा रोहिणी च मतङ्गजा ।

सौवीरा वर्णम् अध्या च षड्जम् अध्या च पञ्चमि ॥82


मत्सरी मृदुम् अध्या च शुद्धान्ता च कलावती ।

तीव्रा रौद्री तथा ब्राह्मी वैष्णवी खेचरी वरा ॥83


नादवती विशाला च त्रिषु ग्रामेषु विश्रुताः ।

एकविंशतिर् इत्य् उक्ता मूर्च्छनाश् चन्द्र-मौलिना ॥84


मूर्च्छनां कलयतो मुर-शत्रोर् वंशिकाध्वनि-विशेषवितानः ।

मूर्च्छनां ययुर् अनाङ्ग-शरौघै, रङ्गना रति-पतेर् इव सेनाः ॥85


एतत् प्रयोजनम् आह

शिवाग्रे मूर्च्छनां कृत्वा ब्रह्म-हापि विमुच्यते ॥86


अथा तालाः

मूर्च्छना एव ताला (?) स्युः शुद्धा आरोहणाश्रिताः ॥87


दामोदरस् तु

विस्तार्य्यन्ते प्रयोगा यैर् मूर्च्छनाशेष-संश्रयाः ।

तानास् ते ऽप्य् ऊनपञ्चाशत् सप्त-स्वर-समुद्भवाः ॥88


तेभ्य एव भवन्त्य् अन्ये कूटतानाः पृथक् पृथक् ।

भेदा बहु-तरास् तेषां कस्तान् कार्त्स्न्येन वक्ष्यति ॥89


ग्रामाणां मूर्च्छनानाञ् च तानानां बहवो भिदाः ।

प्रकृतानुपयोगित्वाद् अज्ञयत्वाच् च नेरिताः ॥90


तद् उक्तं तानाधिकारे

तानाः पञ्चसहस्राणि त्रयस्त्रिंशद्भवन्त्य् अमि ।91। इति


अथ वर्णन् आह

स्वरो गान-क्रिया-रम्भ-प्रयुक्तो वर्ण उच्यते ।

स्थाय्यारोहावरोहि च सञ्चारीति चतुर्-विधः ॥92


प्रत्य् एकं लक्षणम् आह

स्थायं स्थायं प्रयोगः स्याद् एकस्यैव स्वरस्य चेत् |6

स्थायी वर्णः स विज्ञेयः परावन्व् अर्थ-संज्ञकौ ॥93


परौ आरोहि-स्वरो ऽवरोहि-स्वरश् च तौ अन्वर्थसंज्ञकौ अनुगताथनामानौ । अर्थस् तु आरोहतीत्य् आरोहि, अवरोहतीत्य् अवरोहीत्य् अर्थः ।


एतत् संमिश्रणाद्वर्णः saïcärziti निगद्यते ॥94


एतेषां स्थाय्यारोह्य् अवरोहि-स्वराणाम् ।

वर्णा भवत्य् अलङ्कारा रचनाया विशषतः ॥ 95


तत्र च

षड्-विंशतिः स्थायिनः स्युर् आरोहिणस् तु द्वादश ।

सञ्चारिणो द्वादशैव द्वादशैवावरोहिणः ॥96


इति प्रसिद्धालङ्कारा द्वाषष्टिः परिकीर्त्तिताः ।

ग्रन्थविस्तर-भोतेन मया नेह प्रकीर्त्तिताः ॥97


अलङ्कार-प्रयोजनम् आह

स्वर-जज्ञाने दृढा-भासो रक्ति-लाभश् च जायते ।

वर्ण-ज्ञान-विचित्रत्वम् अलङ्कार-प्रयोजनम् ॥98


ग्रह-स्वरम् आह

स ग्रह-स्वर इत्य् उक्तो यो गीतादौ समर्पितः ॥99


अंश-स्वरम् आह

यो रक्तिव्यञ्जको गेये यस्य सर्वे ऽनुगामिनः ।

यः स्वयं ग्रहतां यातो न्यासादीनां प्रयोगतः ।

यस्य सर्वत्र वाहुल्यं स वाद्यंशो नृपोपमः ॥100


वादी रागादि-निश्चय-कर्तेति गीत-प्रकाशकारः । यः स्वयं ग्रहतां यात इत्यनेनांश-स्वरस्यैव ग्रह-स्वर-कारणत्वम् इत्य् अर्थः ।


अतएव माघे

अनल्पत्वात् प्रघानत्वाद् अंशस्येवैतरे स्वराः ।

विजिगीषो नृपतयः प्रयान्ति परिचारताम् ॥101 इति


अपरञ् च

रागाणां जीव-भूता ये प्रोक्तास्तेंशस्वरा वुधैः ॥102। इति


न्यास-स्वरम् आह

न्यास-स्वरस् तु स प्रोक्तो यो गीतादि-समाप्ति-कृत् ॥103


जातिम् आह

यस्या रागजनिस् तु जातिर् इह सा रागस्य मातापि सा ।

शुद्धाख्या विकृता द्वयोश् च मिलनात् सङ्कीर्णका च त्रिधा ॥104


किञ् च

शुद्धाः स्युजतियः सप्त ताः षड्जादि स्वराभिधाः ।

ता एव विकृताः शेषा जाता विकृति-सङ्करात् ॥105


इति द्विधेत्य् अन्ये ।

तद् उक्तं हरिनायकेन

शुद्धाभिर् विकृताभिश् च मिलिता जातयः पुनः ।

अष्टा-दश समुद्दिष्टास् ता रागाणञ् च मातरः ॥ 106


इति, अयम् एव पक्षः प्रघान इव प्रतिभाति, यतः प्राचीनाचार्य्यैरङ्गीकृतः । तद् उक्तं निवन्धान्तरे


षाड्जार्षभी च गान्धारी माध्यमी पाञ्चमी तथा ।

धवति चाथ नैषादी सप्तैताः शुद्ध-जातयः ॥107


स्यात् षड्ज-कैशिकौ षड्ज-मध्यमा च ततः परम् ।

गान्धार-पञ्चम्यान्ध्री च षड्जोदीच्यवती तथा ॥108


कार्मारवी नन्दयन्ती गान्धारोदीच्यवापि च ।

मध्यमोदीच्यवा रक्त-गान्धारीः कैशिकीत्य् अपि ॥109


एवम् एकादश प्रोक्ता विकृता भरतादिभिः ।

शुद्धाः सिद्धा विकृतानाम् अथ हेतून् प्रचक्ष्महे ॥110


1 ‘नृत्यम् अतन्द्रितः’ वा ।

2हृदये न च’ वा ।

3 शार्ङ्गरव्य् अपि च ।

4 जाय वा ।

5 मात्रा वा ।

6 | श्थित्वा श्थित्वा प्रयोगः श्याद् एकैकश्मिन् स्वरे पुनः ।





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog