miércoles, 17 de marzo de 2010

The Sri Vishnu Sahasranam

The Sri Vishnu Sahasranam


Harii OM

shuklaambaradharaM vishhNuM shashivarNaM chaturbhujam |
prasannavadanaM dhyaayet sarva vighnopa.shaantaye || (1)

vyaasaM vasishhTha naptaaraM shakteH pautramakalmashham |
paraasharaatmajaM vande shukataataM taponidhim || (2)

vyaasaaya vishhNu-ruupaaya vyaasa ruupaaya vishhNave |
namo vai brahma nidhaye vaasishhThaaya namo namaH || (3)

avikaaraaya shuddhaaya nityaaya paramaatmane |
sadaika ruupa ruupaaya vishhNave sarva jishhNave || (4)

yasya smaraNa maatreNa janmasaM saara bandhanaat |
vimuchyate namastasmai vishhNave prabhavishhNave || (5)

|| oM namo vishhNave prabhavishhNave ||

shrii vaishampaayana uvaacha -
shrutvaa dharmaanasheshheNa paavanaani cha sarvashaH |
yudhishhThiraH shaantanavaM punarevaa-bhyabhaashhata || (6)

yudhishhThira uvaacha -
kimekaM daivataM loke kiMvapyekaM paraayaNam |
stuvantaH kaM kamarchantaH praapnuyur-maanavaaH shubham || (7)

ko dharmaH sarvadharmaaNaaM bhavataH paramo mataH |
kin japan muchyate jantur-janmasaM-saara-bandhanaat || (8)

shrii bhiishhma uvaacha -
jagatprabhuM devedevamanantaM purushhottamam |
stuvannaama-sahasreNa purushhaH satatotthitaH || (9)

tameva chaarchayannityaM bhaktyaa purushhamavyayam |
dhyaayan stuvannamasyaM shcha yajamaanastameva cha || (10)

anaadinidhanaM vishhNuM sarvalokamaheshvaram |
lokaadhyakshaM stuvannityaM sarvaduHkhaatigo bhavet || (11)

brahmaNyaM sarvadharmaGYaM lokaanaaM kiirtivardhanam |
lokanaathaM mahadbhuutaM sarvabhuutabhavodbhavam || (12)

eshha me sarvadharmaaNaaM dharmo.adhikatamo mataH |
yadbhaktyaa puNDarii-kaakshaM stavairarchennaraH sadaa || (13)



paramaM yo mayattejaH paramaM yo mahattapaH |
paramaM yo mahad brahma paramaM yaH paraayaNam || (14)

pavitraaNaaM pavitraM yo maNgaLaanaaM cha maNgalam |
daivataM devataanaaM cha bhuutaanaaM yo.avyayaH pitaa || (15)

yataH sarvaaNi bhuutaani bhavantyaadiyugaagame |
yasmiM shcha pralayaM yaanti punareva yugakshaye || (16)

tasya lokapradhaanasya jagannaathasya bhuupate |
vishhNornaamasahasraM me shRuNu paapabhayaapaham || (17)

yaani naamaani gauNaani vikhyaataani mahaatmanaH |
RishhibhiH parigiitaani taani vakshyaami bhuutaye || (18)

RishhirnaamnaaM sahasrasya vedavyaaso mahaamuniH |
chhando.anushhTup tathaa devo bhagavaan devakiisutaH || (19)

amRitaaM shuudbhavo biijaM shaktirdevakii nandanaH |
trisaamaa hrudayaM tasya shaantyarthe viniyujyate || (20)

vishhNuM jishhNuM mahaavishhNuM prabhavishhNuM maheshvaram |
anekaruupa daityaantaM namaami purushhottamam || (21)

asya shrii vishhNordivya sahasranaama stotra mahaamantrasya |


>ArI `

zu¬aMbrxr<>

àsÚvdn<>

ùaré om

çuklämbaradharaà viñëuà çaçivarëaà caturbhujam |

prasannavadanaà dhyäyet sarva vighnopa|çäntaye || (1)


Vyas<> paEÇmkLm;m!,

prazraTmj<>

vyäsaà vasiñöha naptäraà çakteù pautramakalmañam |

paräçarätmajaà vande çukatätaà taponidhim || (2)


Vyasay iv:[u-êpay Vyas êpay iv:[ve,

nmae vE äü inxye vaisóay nmae nm>. 3

vyäsäya viñëu-rüpäya vyäsa rüpäya viñëave |

namo vai brahma nidhaye väsiñöhäya namo namaù || (3)


Aivkaray zuÏay inTyay prmaTmne,

sdEk êp êpay iv:[ve svR ij:[ve. 4

avikäräya çuddhäya nityäya paramätmane |

sadaika rüpa rüpäya viñëave sarva jiñëave || (4)


ySy Smr[ maÇe[ jNms<>

ivmuCyte nmStSmE iv:[ve àÉiv:[ve. 5

yasya smaraëa mätreëa janmasaà sära bandhanät |

vimucyate namastasmai viñëave prabhaviñëave || (5)


. Aae<>

|| oà namo viñëave prabhaviñëave ||


ïI vEzMpayn %vac -

ïuTva xmaRnze;e[ pavnain c svRz>,

yuixiór> zaNtnv<>

çré vaiçampäyana uväca -

çrutvä dharmänaçeñeëa pävanäni ca sarvaçaù |

yudhiñöhiraù çäntanavaà punarevä-bhyabhäñata || (6)


yuixiór %vac -

ikmek<>

StuvNt> k<> àaßuyurœ-manva> zuÉm!. 7

yudhiñöhira uväca -

kimekaà daivataà loke kiàvapyekaà paräyaëam |

stuvantaù kaà kamarcantaù präpnuyur-mänaväù çubham || (7)


kae xmR> svRxmaR[a< Évt> prmae mt>,

ikn! jpn! muCyte jNturœ-jNms<-sar-bNxnat!. 8

ko dharmaù sarvadharmäëäà bhavataù paramo mataù |

kin japan mucyate jantur-janmasaà-sära-bandhanät || (8)


ïI ÉI:m %vac -

jgTàÉu<>

StuvÚam-shöe[ pué;> sttaeiTwt>. 9

çré bhéñma uväca -

jagatprabhuà devedevamanantaà puruñottamam |

stuvannäma-sahasreëa puruñaù satatotthitaù || (9)


tmev cacRyiÚTy< É®ya pué;mVyym!,

Xyayn! StuvÚmSy< í yjmanStmev c. 10

tameva cärcayannityaà bhaktyä puruñamavyayam |

dhyäyan stuvannamasyaà çca yajamänastameva ca || (10)


Anaidinxn<>

laekaXyKz<>oaitgae Évet!. 11

anädinidhanaà viñëuà sarvalokamaheçvaram |

lokädhyakçaà stuvannityaà sarvaduùkhätigo bhavet || (11)


äü{y<>

laeknaw<>

brahmaëyaà sarvadharmajïaà lokänäà kértivardhanam |

lokanäthaà mahadbhütaà sarvabhütabhavodbhavam || (12)


@; me svRxmaR[a< xmaer="ixktmae">,

yѮya pu{frI-kaKz<> sda. 13

eña me sarvadharmäëäà dharmo'dhikatamo mataù |

yadbhaktyä puëòaré-käkçaà stavairarcennaraù sadä || (13)


prm<> prm<>,

prm<> pray[m!. 14

paramaà yo mayattejaù paramaà yo mahattapaù |

paramaà yo mahad brahma paramaà yaù paräyaëam || (14)


pivÇa[a<>

dEvt< yae="Vyy"> ipta. 15

paviträëäà pavitraà yo maëgaøänäà ca maëgalam |

daivataà devatänäà ca bhütänäà yo'vyayaù pitä || (15)


yt> svaRi[ ÉUtain ÉvNTyaidyugagme,

yiSm< í àly<>

yataù sarväëi bhütäni bhavantyädiyugägame |

yasmià çca pralayaà yänti punareva yugakçaye || (16)


tSy laekàxanSy jgÚawSy ÉUpte,

iv:[aenaRmshö<>

tasya lokapradhänasya jagannäthasya bhüpate |

viñëornämasahasraà me çõuëu päpabhayäpaham || (17)


yain namain gaE[ain ivOyatain mhaTmn>,

•#i;iÉ> pirgItain tain vKZyaim ÉUtye. 18

yäni nämäni gauëäni vikhyätäni mahätmanaù |

õiñibhiù parigétäni täni vakçyämi bhütaye || (18)


•#i;naRça<>,

DNdae=nuòup! twa devae Égvan! devkIsut>. 19

õiñirnämnäà sahasrasya vedavyäso mahämuniù |

chando'nuñöup tathä devo bhagavän devakésutaù || (19)


AM•#ta<>,

iÇsama ÿ‚dy<>

amõitäà çüdbhavo béjaà çaktirdevaké nandanaù |

trisämä hrudayaà tasya çäntyarthe viniyujyate || (20)


iv:[u<>

Anekêp dETyaNt<>

viñëuà jiñëuà mahäviñëuà prabhaviñëuà maheçvaram |

anekarüpa daityäntaà namämi puruñottamam || (21)


ASy ïI iv:[aeidRVy shönam StaeÇ mhamÙSy,

asya çré viñëordivya sahasranäma stotra mahämantrasya |


asya çré viñëordivya sahasranäma stotra mahämantrasya |

shriivedavyaaso bhagavaanRishhiH |anushhThup chhandaH |
shrii mahaavishhnuH paramaatmaa shriimannaaraayaNo devataa |
amrutaaM shuudbhavo bhaanuriti biijam |
devakii nandanaH srashhTeti shaktiH |
udbhavaH kshobhaNo deva iti paramo mantraH |
shaNkhabhRin.nandakii chakriiti kiilakam |
shaarNga dhanvaa gadaadhara ityastrama |
rathaaNga paaNir akshobhya iti netrama |
trisaamaa saamagaH saameti kavacham |
aanandaM parabrahmeti yoniH |
RituH sudarshanaH kaala iti digbandhaH |
shriivishvaruupa iti dhyaanam |
shriimahaavishhNu priityarthe sahasranaamajape viniyogaH ||

(dhyaanam)

kshiirodhan.vatpradeshe shuchimaNi.vilasatsaikate mauktikaanaam
maalaakLiptaasanasthaH sphaTikamaNi.nibhair.mauktikair.maNDitaaNgaH |

shubhrai.rabhrairadabhrai.ruparivirachitairmuktapiiyuushha varshhaiH
aanandii naH puniiyaadarinalinagadaa shaNkhapaaNirmukundaH ||

bhuuH paadauu yasya naabhirviyadasuranilashchandra suuryau cha netre
karNaavaashaaH shiro dyaurmukhamapi dahano yasya vaasteyamabdhiH |

antaHsthaM yasya vishvaM suranarakhagagobhogigandharvadaityaiH
chitraM raMramyate taM tribhuvana vapushhaM vishhNumiishaM namaami ||

shaantaakaaraM bhujaga-shayanaM padmanaabhaM sureshaM
vishvaakhaaraM gagana-sadRishaM meghavarNaM shubha-aNgam |

lakshmee-kaantaM kamala-nayanaM yogibhir-dhyaana-gamyaM
vande vishhNuM bhava-bhaya-haraM sarva-lokaika-naatham ||

meghashyaamam peethakausheya-vaasam srivata-saangam kausthubhodh-bhaasithaangam |
punyopeytham pundareekayathaksham vande vishnum sarva-lokaika-naatham ||

sashankha chakram sakireeda kundalam sapeetha vastram saraseeruhekshanam |
sahaaravakshah sthalakausthubhasriyam namaami vishnum shirsachaturbhujam ||

chaayaayaam paarijaathasya hemasimhasanopari
aasinamambuda shyama maaya thakshamalankritham |

chandrananam chaturbaahum srivatsangitavakshasam
rukmani satyabhaamaabhyam sahitam krishnam asrayei ||


The Chant of the 1000 Names of Vishnu Begins Here

AUM namo bhagavate vaasudevaaya |

OM vishvaM vishhNur-vashhaThkaaro bhuuta-bhavya-bhavat-prabhuH |
bhuuta-kRit bhuuta-bhRid bhaavo bhuutaatmaa bhuutabhaavanaH ||(1)

puutaatmaa paramaatmaa cha muktaanaaM paramaa gatiH |
avyayaH purushaH saakshee kshetrajno akshara eva cha ||(2)

yogo yoga-vidaaM netaa pradhaana-purusheshvaraH |
naarasimha-vapuH shriimaan keshavaH purushottamaH ||(3)

sarvaH sharvaH shivaH sthaaNur bhuutaadir nidhir-avyayaH |
saMbhavo bhaavano bhartaa prabhavaH prabhur-eeshvaraH ||(4)



svayaMbhuuH shambhur aadityaH pushhkaraaksho mahaasvanaH |
anaadi-nidhano dhaataa vidhaataa dhaaturuttamaH ||(5)

aprameyo hRisheekeshaH padmanaabho-a-maraprabhuH |
vishvakarmaa manustvashhTaa sthavishhThaH sthaviro dhruvaH ||(6)

agraahyaH shaashvataH kRishhNo lohitaakshaH pratardanaH |
prabhuutaH trikakub-dhaama pavitraM maNgalaM param ||(7)

eeshaanaH praaNadaH praaNo jyeshhThaH shreshhThaH prajaapatiH |
hiraNya-garbho bhuu-garbho maadhavo madhusuudanaH ||(8)

eeshvaro vikramee dhanvee medhaavee vikramaH kramaH |
anuttamo duraadharshhaH kRitaGYaH kRitir-aatmavaan ||(9)

sureshaH sharaNaM sharma vishva-retaaH prajaa-bhavaH |
ahaH samvatsaro vyaalaH pratyayaH sarvadarshanaH ||(10)

ajaH sarveshvaraH siddhaH siddhiH sarvaadir achyutaH |
vRishhaakapir ameyaatmaa sarva-yoga-viniHssRitaH ||(11)

vasur-vasumanaaH satyaH samaatmaa saMmitaH samaH |
amoghaH puNDareekaaksho vRishhakarmaa vRishhaakRitiH ||(12)

rudro bahu-shiraa babhrur vishvayoniH-shuchi-shravaaH |
amRitaH shaashvataH-sthaaNur-varaaroho mahaatapaaH ||(13)

sarvagaH sarvavid-bhaanuhr-vishhvak-seno janaardanaH |
vedo vedavid-avyaNgo vedaaNgo vedavit kaviH ||(14)

lokaadhyakshaH suraadhyaksho dharmaadhyakshaH kRitaa-kRitaH |
chaturaatmaa chaturvyuuhas-chatur-damshTrash-chatur-bhujaH ||(15)

bhraajishhNur-bhojanaM bhoktaa sahishhNur-jagadaadijaH |
anagho vijayo jetaa vishvayoniH punarvasuH ||(16)

upendro vaamanaH praamshur-amoghaH shuchir-uurjitaH |
ateendraH samgrahaH sargo dhRitaatmaa niyamo yamaH ||(17)

vedyo vaidyaH sadaayogee veerahaa maadhavo madhuH |
ati-indriyo mahaamaayo mahotsaaho mahaabalaH ||(18)

mahaabuddhir-mahaa-veeryo mahaa-shaktir mahaa-dyutiH |
anirdeshya-vapuH shriimaan ameyaatmaa mahaadri-dhRik ||(19)

maheshhvaaso mahiibhartaa shreenivaasaH sataaM gatiH |
aniruddhaH suraanando govindo govidaaM-patiH ||(20)

mareechir-damano hamsaH suparNo bhujagottamaH |
hiraNyanaabhaH sutapaaH padmanaabhaH prajaapatiH ||(21)

amRityuH sarva-dRik simhaH san-dhaataa sandhimaan sthiraH |
ajo durmarshhaNaH shaastaa vishrutaatmaa suraariHaa ||(22)

guruH-gurutamo dhaamaH satyaH-satya-paraakramaH |
nimishho-a-nimishhaH sragvee vaachaspatir-udaara-dheeH ||(23)

agraNeer-graamaNiiH shriimaan nyaayo netaa samiiraNaH |
sahasra-muurdhaa vishvaatmaa sahasraakshaH sahasrapaat ||(24)

aavartano nivRittaatmaa samvRitaH saM-pramardanaH |
ahaH ssamvartako vanhir anilo dharaNiidharaH ||(25)

suprasaadaH prasannaatmaa vishva-dhRig-vishvabhug-vibhuH |
satkartaa satkRitaH saadhur jahnur-naaraayaNo naraH ||(26)

asankhyeyo-aprameyaatmaa vishishhTaH shishhTa-kRit-shhuchiH |
siddhaarthaH siddhasankalpaH siddhidaH siddhisaadhanaH ||(27)

vRishhaahee vRishhabho vishhNur-vRishhaparvaa vRishhodaraH |
vardhano vardhamaanashcha viviktaH shruti-saagaraH ||(28)

subhujo durdharo vaagmii mahendro vasudo vasuH |
naika-ruupo bRihad-ruupaH shipivishhTaH prakaashanaH ||(29)

ojas-tejo-dyutidharaH prakaasha-atmaa prataapanaH |
RiddaH spashhTaaksharo mantrash-chandraanshur-bhaaskara-dyutiH ||(30)

amRitaaMshuudbhavo bhaanuH shashabinduH sureshvaraH |
aushhadhaM jagataH setuH satya-dharma-paraakramaH ||(31)

bhuuta-bhavya-bhavan-naathaH pavanaH paavano-analaH |
kaamahaa kaamakRit-kaantaH kaamaH kaamapradaH prabhuH ||(32)

yugaadi-kRit Yugaavarto naikamaayo mahaashanaH |
adRishyo vyaktaruupashcha sahasrajid anandajit ||(33)

ishhTo vishishhTaH shishhTeshhTaH shikhaNDii nahushho vRishhaH |
krodhahaa krodhakRit kartaa vishvabaahur mahiidharaH ||(34)

achyutaH prathitaH praaNaH praaNado vaasavaanujaH |
apaam nidhiradhishhTaanam apramattaH pratishhThitaH ||(35)

skandaH skanda-dharo dhuryo varado vaayuvaahanaH |
vaasudevo bRihad bhaanur aadidevaH purandaraH ||(36)

ashoka-staaraNa-staaraH shuuraH shaurirjaneSHvaraH |
anukuulaH shataavartaH padmee padmanibhekshaNaH ||(37)

padmanaabho-aravindaakshaH padmagarbhaH shariirabhRit |
mahardhi-Riddhoh vRiddhaatmaa mahaaksho garuDadhvajaH ||(38)

atulaH sharabho bhiimaH samayaGYo havirhariH |
sarvalakshaNa lakshaNyo lakshmiivaan samitinjayaH ||(39)

viksharo rohito maargo hetur daamodaraH sahaH |
mahiidharo mahaabhaago vegavaan-amitaashanaH ||(40)

udbhavaH kshobhaNo devaH shriigarbhaH parameshvaraH |
karaNaM kaaraNaM kartaa vikartaa gahano guhaH ||(41)

vyavasaayo vyavasthaanaH samsthaanaH sthaanado-dhruvaH |
pararrdviH paramaspashTah-tushhTaH pushhTaH shubhekshaNaH ||(42)

raamo viraamo virajo maargo neyo nayo-anayaH |
veeraH shaktimataaM shreshhTaH dharmo dharmaviduttamaH ||(43)

vaikuNThaH purushhaH praaNaH praaNadaH praNavaH pRithuH |
hiraNyagarbhaH shatruGHNo vyaapto vaayuradhokshajaH ||(44)

RituH sudarshanaH kaalaH parameshhThii parigrahaH |
ugraH samVatsaro daksho vishraamo vishva-dakshiNaH ||(45)

vistaaraH sthaavarah sthaaNuH pramaaNaM biijamavyayam |
artho anartho mahaakosho mahaabhogo mahaadhanaH ||(46)

anirviNNaH sthavishhTho-abhuurdharma-yuupo mahaa-makhaH |
nakshatranemir nakshatree kshamaH kshaamaH sameehanaH ||(47)

yaGYa ijyo mahejyashcha kratuH satraM sataaM gatiH |
sarvadarshee vimuktaatmaa sarvaGYo GYaanamuttamam ||(48)

suvrataH sumukhaH suukshmaH sughoshhaH sukhadaH suhRit |
manoharo jita-krodho viirabaahurvidaaraNaH ||(49)



svaapanaH svavasho vyaapee naikaatmaa naikakarmakRit |
vatsaro vatsalo vatsee ratnagarbho dhaneshvaraH ||(50)

dharmagub dharmakRid dharmii sadasatkshara aksharam |
aviGYaataa sahastraaMshur vidhaataa kRitalakshaNaH ||(51)

gabhastinemiH sattvasthaH simho bhuutamaheshvaraH |
aadidevo mahaadevo devesho devabhRid guruH ||(52)

uttaro gopatirgoptaa GYaanagamyaH puraatanaH |
shareera bhuutabhRidbhoktaa kapeendro bhuuridakshiNaH ||(53)

somapo-amRitapaH somaH purujit purusattamaH |
vinayo jayaH satyasandho daashaarhaH saatvataaM patiH ||(54)

jiivo vinayitaa-saakshee mukundo-amitavikramaH |
ambhonidhiranantaatmaa mahodadhishayo-antakaH ||(55)

ajo mahaarhaH svaabhaavyo jitaamitraH pramodanaH |
aanando nandano nandaH satyadharmaa trivikramaH ||(56)

maharshhiH kapilaachaaryaH kRitaGYo medineepatiH |
tripadastridashaadhyaksho mahaashRiNgaH kRitaantakRit ||(57)

mahaavaraaho govindaH sushheNaH kanakaaNgadee |
guhyo gabhiiro gahano guptashchakra-gadaadharaH ||(58)

vedhaaH svaaNgojitaH kRishhNo dRiDhaH sankarshhaNoachyutaH |
varuuNo vaaruNo vRikshaH pushhkaraaksho mahaamanaaH ||(59)

bhagavaan bhagahaanandii vanamaalii halaayudhaH |
aadityo jyotiraadityaH sahiishhNur-gatisattamaH ||(60)

sudhanvaa khaNDaparashurdaaruNo draviNapradaH |
divih-spRik sarvadRik vyaaso vaachaspatir-ayonijaH ||(61)

trisaamaa saamagaH saama nirvaaNaM bheshhajaM bhishhak |
sannyaasakRit-chhamaH shaanto nishhThaa shaantiH paraayaNam ||(62)

shubhaaNgaH shaantidaH srashhTaa kumudaH kuvaleshayaH |
gohito gopatirgoptaa vRishhabhaaksho vRishhapriyaH ||(63)

anivartii nivRittaatmaa sa.nksheptaa kshemakRit-shhivaH |
shriivatsavakshaaH shriivaasaH shriipatiH shriimataaM varaH ||(64)

shriidaH shriishaH shriinivaasaH shriinidhiH shriivibhaavanaH |
shriidharaH shriikaraH shreyaH shriimaaN-llokatrayaashrayaH ||(65)

svakshH svaNgaH shataanando nandirJYortiRgaNeshvaraH |
vijitaatmaa vidheyaatmaa satkiirtishchhinnasa.nshayaH ||(66)

udiirNaH sarvatas-chakshuraniishaH shaashvatasthiraH |
bhuushayo bhuushhaNo bhuutirvishokaH shokanaashanaH ||(67)

archishhmaanarchitaH kumbho vishuddhaatmaa vishodhanaH |
aniruddho.apratirathaH pradyumno.amitavikramaH ||(68)

kaalaneminihaa viiraH shauriH shuurajaneshvaraH |
trilokaatmaa trilokeshaH keshavaH keshihaa hariH ||(69)

kaamadevaH kaamapaalaH kaamii kaantaH kRitaagamaH |
anirdeshyavapurvishhNur viiroananto dhana.njayaH ||(70)

brahmaNyo brahmakRit brahmaa brahma brahmavivardhanaH |
brahmavid braahmaNo brahmii brahmaGYo braahmaNapriyaH ||(71)

mahaakramo mahaakarmaa mahaatejaa mahoragaH |
mahaakraturmahaayajvaa mahaayaGYo mahaahaviH ||(72)

stavyaH stavapriyaH stotraM stutiH stotaa raNapriyaH |
puurNaH puurayitaa puNyaH puNyakiirtiranaamayaH ||(73)

manojavastiirthakaro vasuretaa vasupradaH |
vasuprado vaasudevo vasurvasumanaa haviH ||(74)

sadgatiH satkRitiH sattaa sadbhuutiH satparaayaNaH |
shuuraseno yadushreshhThaH sannivaasaH suyaamunaH ||(75)

bhuutaavaaso vaasudevaH sarvaasunilayo-analaH |
darpahaa darpado dRipto durdharo-athaaparaajitaH ||(76)

vishvamuurtir.mahaamuurtir.diiptamuurtir-amuurtimaan |
anekamuurtiravyaktaH shatamuurtiH shataananaH ||(77)

eko naikaH savaH kaH kiM yat.tat.padamanuttamam |
lokabandhur.lokanaatho maadhavo bhaktavatsalaH ||(78)

suvarNovarNo hemaaNgo varaaNga.shchandanaaNgadii |
viirahaa vishhamaH shuunyo ghRitaashiir.achalashchalaH ||(79)

amaanii maanado maanyo lokasvaamii trilokadhRik |
sumedhaa medhajo dhanyaH satyamedhaa dharaadharaH ||(80)

tejovRishho dyutidharaH sarvashastrabhRitaaM varaH |
pragraho nigraho vyagro naikashRiNgo gadaagrajaH ||(81)

chaturmuurti.shchaturbaahu.shchaturvyuuha.shchaturgatiH |
chaturaatmaa chaturbhaava.shchaturvedavidekapaat ||(82)

samaavarto-anivRittaatmaa durjayo duratikramaH |
durlabho durgamo durgo duraavaaso duraarihaa ||(83)

shubhaaNgo lokasaaraNgaH sutantu.stantuvardhanaH |
indrakarmaa mahaakarmaa kRitakarmaa kRitaagamaH ||(84)

udbhavaH sundaraH sundo ratnanaabhaH sulochanaH |
arko vaajasanaH shRiNgii jayantaH sarvavij-jayii ||(85)

suvarNabindurakshobhyaH sarvavaageeshvareshvaraH |
mahaahRado mahaagarto mahaabhuuto mahaanidhH ||(86)

kumudaH kundaraH kundaH parjanyaH paavano-anilaH
amRitaasho-amRitavapuH sarvaGYaH sarvatomukhaH ||(87)

sulabhaH suvrataH siddhaH shatrujichchhatrutaapanaH | nyagrodho.udumbaro-ashvattha.shchaaNuuraandhranishhuudanaH ||(88)

sahasraarchiH saptajivhaH saptaidhaaH saptavaahanaH |
amuurtiranagho-achintyo bhayakRit bhayanaashanaH ||(89)

aNurbRihat kRishaH sthuulo guNabhRinnirguNo mahaan |
adhRitaH svadhRitaH svaasyaH praagvansho vanshavardhanaH ||(90)

bhaarabhRit.kathito yogii yogiishaH sarvakaamadaH |
aashramaH shramaNaH kshaamaH suparNo vaayuvaahanaH ||(91)

dhanurdharo dhanurvedo daNDo damayitaa damaH |
aparaajitaH sarvasaho niyantaa niyamo yamaH ||(92)

sattvavaan saattvikaH satyaH satyadharmaparaayaNaH |
abhipraayaH priyaarho-arhaH priyakRit-priitivardhanaH ||(93)

vihaayasagatirjyotiH suruchirhutabhug vibhuH |
ravirvirochanaH suuryaH savitaa ravilochanaH ||(94)



ananto hutabhugbhoktaa sukhado naikajo.agrajaH |
anirviNNaH sadaamarshhii lokadhishhThaanamad.hbhutaH ||(95)

sanaat sanaatanatamaH kapilaH kapiravyayaH |
svastidaH svastikRit svasti svastibhuk svastidakshiNaH ||(96)

araudraH kuNDalii chakrii vikramyuurjitashaasanaH |
shabdaatigaH shabdasahaH shishiraH sharvariikaraH ||(97)

akruuraH peshalo daksho dakshiNaH kshamiNaaM varaH |
vidvattamo viitabhayaH puNyashravaNakiirtanaH ||(98)

uttaaraNo dushhkRitihaa puNyo duHsvapnanaashanaH |
veerahaa rakshaNaH santo jiivanaH paryavasthitaH ||(99)

ananantaruupo-anantashreer jitamanyur bhayaapahaH |
chaturasro gabhiiraatmaa vidisho vyaadisho dishaH ||(100)

anaadirbhuurbhuvo lakshmiiH suviiro ruchiraaNgadaH |
janano janajanmaadir bheemo bhiimaparaakramaH ||(101)

aadhaaranilayo-dhaataa pushhpahaasaH prajaagaraH |
uurdhvagaH satpathaachaaraH praaNadaH praNavaH paNaH ||(102)

pramaaNaM praaNanilayaH praaNabhRit praaNajiivanaH |
tattvaM tattvavidekaatmaa janmamRityu.jaraatigaH ||(103)

bhuurbhavaH svastarustaaraH savitaa prapitaamahaH |
yaGYo yaGYapatiryajvaa yaGYaaNgo yaGYavaahanaH ||(104)

yaGYabhRid.yaGYakRid.yaGYii yaGYabhug.yaGYasaadhanaH |
yaGYaantakRid.yaGYaguhyamannam.annaada eva cha ||(105)

aatmayoniH svayaMjaato vaikhaanaH saamagaayanaH |
devakiinandanaH srashhTaa kshitiishaH paapanaashanaH ||(106)

shaNkhabhRinnandakii chakree shaarNgardhanvaa gadaadharaH |
rathaaNgapaaNir.akshobhyaH sarvapraharaNaayudhaH ||(107)


sarvapraharaNaayudha OM namaH iti | .

vanamaali gadee shaarngii shankhii chakrii cha nandakii |
sriimaannaaraayano vishnur.vaasudevoabhirakshathu ||


itiidaM kiirtaniiyasya keshavasya mahaatmanaH |
naamnaaM sahasraM divyaanaam-asheshheNa prakiirtitam || (1)

ya edaM shrunyaa-Nityam yashchapi parikirtayaet |
Naa-aShubham praptyunaat kinCHIT-somutreH cha manavaH || (2)

veedantago brahmana-asyat Kshatriyo vijayee bhavaet |
vaishyo dhana-SamRidhasya-chhuudra-sukhamvaapnuyaat || (3)

dharmaarthii praapnuyaad-dharmam.arthaarthii cha.arthamaapnuyaat |
kaamaanava.apnuyaatkaamii prajaarthii cha-apnuyaat prajaaH || (4)

bhaktimaan yaH sadotthaaya shuchistadgatamaanasaH |
sahasraM vaasudevasya naamnaametatprakiirtayet || (5)

yashaH praapnoti vipulaM GYaatipraadhaanyameva cha |
achalaaM shriyamaapnoti shreyaH praapnotyan.uttamam || (6)

na bhayaM kvachidaapnoti viiryaM tejashcha vindati |
bhavatyarogo dyutimaan-bala-ruupa-guNaanvitaH || (7)

rogaarto muchyate rogaa-dbaddho muchyeta bandhanaat |
bhayaan.muchyeta bhiitastu muchyetaapanna aapadaH || (8)

durgaaNyatit.aratyaashu purushhaH purushhottamam |
stuvannaama-sahasreNa nityaM bhaktisamanvitaH || (9)

vaasudevaashrayo martyo vaasudevaparaayaNaH |
sarvapaapa-vishuddhaatmaa yaati brahma sanaatanam || (10)

na vaasudevabhaktaanaam-ashubhaM vidyate kvachit |
janma.mRityu.jaraavyaadhi.bhayaM naivopajaayate || (11)

imaM stavama-dhiiyaanaH shraddhaabhaktisamanvitaH |
yujyetaatmaa sukhakshaanti shriidhRiti smRiti kiirtibhiH || (12)

na krodho na cha maatsaryaM na lobho naashubhaa matiH |
bhavanti kRita puNyaanaaM bhaktaanaaM purushhottame || (13)

dyauH sachandraarka-nakshatraa khaM disho bhuurmahodadhiH |
vaasudevasya viiryeNa vidhRitaani mahaatmanaH || (14)

sasuraasura-gandharvaM sayaksho.ragaraakshasam |
jagadvashe vartatedaM kRishhNasya sacharaacharam || {15}

indriyaaNi mano buddhiH sattvaM tejo balaM dhritiH |
vaasudeva.atmakaanyaahuH kshetraM kshetraGYa eva cha || (16)

sarvaagamaanaa.maachaaraH prathamaM parikalpate |
aacharaprabhavo dharmo dharmasya prabhurachyutaH || (17)

RishhayaH pitaro devaa mahaabhuutaani dhaatavaH |
jaNgamaajaNgamaM chedaM jagannaaraayaN.odbhavam || (18)

yogo GYaanaM tathaa saa.nkhyaM vidyaaH shilpaadi karma cha |
vedaaH shaastraaNi viGYaanam.etat.sarvaM janaardanaat || (19)

eko vishhNurmahadbhuutaM pRithag.bhuutaanyanekashaH |
trii.nlokaanvyaapya bhuutaatmaa bhu.nkte vishvabhugavyayaH || (20)

imaM stavaM bhagavato vishhNorvyaasena kiirtitam |
paThedya ichchhet.purushhaH shreyaH praaptuM sukhaani cha || (21)

vishveshvaramajaM devaM jagataH prabhavaapyayam |
bhajanti ye pushkaraakshaM na te yaanti paraabhavam || (22)

|| na te yaanti paraabhavam oM nama iti ||


Arjuna uvaacha -
padmapatravishaalaaksha padmanaabha surottama |
bhaktaanaam-anuraktaanaaM traataa bhava janaardana || (23)


shrii bhagavaanuvaacha -
yo maaM naamasahasreNa stotum-ichchhati paaNDava |
soha.amekena shlokena stuta eva na saMshayaH || (24)

|| stuta eva na saM shaya oM nama iti ||


vyaasa uvaacha -
vaasanaad-vaasudevasya vaasitaM te jagatrayam |
sarvabhuuta-nivaasosi vaasudeva namostu te || (25)

|| shrii vaasudeva namo.astuta oM nama iti ||


paarvatyuvaacha -
kenopaayena laghunaa vishhNor naama sahasrakam |
paThyate panDitair nityam shrotum-ichchhaam-yaham prabho || (26)


iishvara uvaacha -
shriiraama raama raameti rame raame manorame |
sahasra naama tattulyam raamanaama varaanane || (27) ...(3x)

|| shrii raamanaama varaanana oM nama iti ||


brahmovaacha -
namo.stvanantaaya sahasra muurttaye sahasra paadaakshi shiroru baahave |
sahasranaamne purushhaaya shaashvate sahasrakoTii yugadhaariNe namaH || (28)

|| sahasrakoTii yugadhaariNa oM nama iti ||

saJNjaya uvaacha -
yatra yogeshvaraH kRishhNo yatra paartho dhanurdharaH |
tatra shriirvijayo bhuutirdhruvaa niitirmatir mama || (29)


shriibhagavaanuvaacha -
ananyaa.shchintayanto maaM ye janaaH paryupaasate |
teshhaam nityaabhi.yuktaanaaM yogakshemaM vahaamyaham || (30)


paritraaNaaya saadhuunaaM vinaashaaya cha dushha kRitaam |
dharma saMsthaapanaarthaaya saMbhavaami yuge yuge || (31)


aartaa vishhaNNaaH shithilaashcha bhiitaaH ghoreshhu cha vyaadhishhu varttamaanaaH |
sa.nkiirtya naaraayaNa shabdamaatraM vimukta duHkhaaH sukhino bhavanti || (32)







Página PRINCIPAL

OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias







jueves 11 de marzo de 2010

ENCICLOPEDIA - INDICE | DEVOTOS FACEBOOK | EGIPTO - USUARIOS de FLICKR y PICASAWEB

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog