domingo, 17 de enero de 2010

Gaura-ganoddesa-dipika - Kavi Karnapura

Fotos
Devoción
harekrsna















Gaura-ganoddesa-dipika

Kavi Karnapura

गौर-गणोद्देश-दीपिका


श्री-परमानन्द-सेन-कवि-कर्णपूरस्य कृतिर् इयम् ।


श्री-वृन्दावन-भुवि पुरा सच्चिदानन्द-सान्द्रो

गौराङ्गीभिः सदृश-रुचिभिः श्याम-धामा ननर्त ।

तासां शश्वद्-दृढतर-परीरम्भ सम्भेदतः किं

गौराङ्गः सन् जयति स नवद्वीपम् आलम्भमानः ॥1॥


नमस्यामोऽस्यैव प्रिय-परिजनान् वत्सल-हृदः

प्रभोर् अद्वैतादीन् अपि जगद्-अघौघ-क्षय-कृतः ।

समान-प्रेमानः सम-गुण-गणास् तुल्य-करुनाः

स्वरूपाद्या येऽमी सरस-मधुरास् तान् अपि नुमः ॥2॥


गुरुं नः श्रीनाथाभिधम् अवनि-देवान्वय-विधुं

नुमो भूषा-रत्नं भुव इव विभोर् अस्य दयितम् ।

यदा स्याद् उन्मीलन्-निरव-कर-वृन्दावन-रहः

कथास्वादं लब्ध्वा जगति न जनः कोऽपि रमते ॥3॥


पितरं श्री-शिवानन्दं सेन-वंश-प्रदीपकम् ।

वन्देऽहं परया भक्त्या पार्षदाग्र्यं महाप्रभोः ॥4॥


ये विख्याताः परिवराः श्री-चैतन्य-महाप्रभोः ।

नित्यानन्दाद्वैतयोश् च तेषाम् अपि महीयसाम् ॥


गोपालानां च पूर्वाणि नामानि यानि कानिचित् ।

स्व-स्व-ग्रन्थे स्वरूपाद्यैर् दर्शितान्य् आदि-सूरिभिः ॥


विलोक्यान्यानि साधूनां मथुरौड्र-निवासिनाम् ।

गौडीयानाम् अपि मुखान् निशम्य स्व-मनीषया ॥


विविच्याम्रेडितः कैश्चित् कैश्चित् तानि लिखाम्य् अहम् ।

नाम्ना श्री-परमानन्द-दासः सेवित-शाशनः ॥5॥


यद्वत् पुरा कृष्ण-चन्द्रः पञ्च-तत्त्वात्मकोऽपि सन् ।

यातः प्रकटतां तद्वद् गौरः प्रकटताम् इयत् ॥6॥


स्वाभिन्नेन यतः तत्त्वं पञ्च-तत्त्वम् इहोच्यते ।

अन्यथा तद्-असम्बन्धात् तत् तत्त्वं स्याच् चतुष्टयम् ॥7॥


तद्-भिन्नं यत् तद् एवात्र तद् अभिन्नं विभाव्यताम् ।

यतः स्वयेच्छया शक्त्या कृष्णस् तादृशतां गतः ॥8॥


अतः स्वरूप-चरणैर् उक्तं तत्त्व-निरूपणे ।

उपाधि-भेदात् पञ्चत्वं तत्त्वस्येह प्रदर्श्यते ॥9॥


पञ्चतत्त्वात्मकं कृष्णं भक्त-रूप-स्वरूपकम् ।
भक्तावतारं भक्त्याख्यं नमामि भक्ति-शक्तिकम् ॥
10||


अस्यार्थो विवृतस् तैर् यः स सङ्क्षिप्य विलिख्यते ।

भक्त-रूपो गौरचन्द्रो यतोऽसौ नन्द-नन्दनः ॥


भक्त-स्वरूपो नित्यानन्दो व्रजे यः श्री-हलायुधः ।

भक्तावतार आचार्योऽद्वैतो यः श्री-सदाशिवः ॥


भक्ताख्याः श्रीनिवासाद्या यतस् ते भक्त-रूपिनः ।

भक्त-शक्तिर् द्विजाग्रण्यः श्री-गदाधर-पण्डितः ॥11॥


श्री-विश्वम्भराद्वैत-नित्यानन्दावधूतकाः ।

अत्र त्रयः समुन्नेया विग्रहाः प्रभवाश् च ते ॥


एको महाप्रभुर् ज्ञेयः श्री-चैतन्य-दयाम्बुधिः ।
प्रभू द्वौ श्री-युतौ नित्यानन्दाद्वैत-महाशयौ ॥


गोस्वामिनो विग्रहाश् च ते द्विजाश् च गदाधरः ।

पञ्चतत्त्वात्मक एते श्रीनिवासश् च पण्डितः ॥12॥


यद् उक्तं तत्र गोस्वामि-श्री-स्वरूप-पदाम्बुजैः ---

त्रयोऽत्र विग्रहा ज्ञेयाः प्रभवश् चात्र ते त्रयः ।

एको महाप्रभुर् ज्ञेयो द्वौ प्रभू सम्मतौ सतं ॥13॥


एषां पार्षद-वर्गा ये महन्तः परिकीर्तितः ।

नित्यानन्दगणाः सर्वे गोपाला गोप-वेशिनः ॥


एषां सम्बन्ध-सम्पर्काद् उप-गोपाल-सत्तमाः ॥14॥


तत्र श्रीमन्-नवद्वीपे विश्वम्भर-समीपतः ।

विलसन्ति स्म ते ज्ञेया वैष्णवा हि महत्तमाः ॥15॥


नीलाचले ये ये ख्यातास् ते हि ज्ञेया महत्तराः ।

दक्षिणादि-दिशां याने यैर् यैः सङ्गो महाप्रभोः ।

ते ते महन्तो मन्तव्याः परे ज्ञेयाः स्वयोग्यतः ॥16॥


अतः स्वरूप-चरणैर् उक्तं गौर-निरूपणे ।

पञ्च-तत्त्वस्य सम्पर्कात् ये ये ख्याता महत्तमः ।

ते ते महन्तो गोपालाः स्थानाच् छ्रैष्ठ्यादि-वाचकः ॥17॥


रसज्ञाः श्री-वृन्दावनम् इति यम् आहुर् बहु-विदो

यम् एतं गोलोकं कतिपय-जनाः प्राहुर् अपरे ।

सित-द्वीपं प्राहुर् परम् अपि पर-व्योम जगदुर्

नवद्वीपः सोऽयं जयति परमाश्चर्य-महिमा ॥18॥


तस्मिन् वासम् उरीचकार नृ-हरिर् विश्वम्भराख्यं दधात्

तच्-चेष्टा-वशतः समस्त-महतां वासोऽपि तत्राभवत् ।

तैः साकं महती हरेर् अनुगुणाकारापि लीलाभवद्

यत्रासीज् जगतां मनोऽपि परमानन्दाय मग्नं यतः ॥19॥


यः सत्ये सित-वर्णम् आदधद् असौ श्री-शुक्ल नामाभवत्

त्रेतायां मखम् उन्मखाख्य उचितोऽभुद् रक्त-वर्णं दधत् ।

यः श्यामो दधद् आस वर्णकम् अमुं श्यामं युगे द्वापरे

सोऽयं गौर-विधुर् विभाति कलयन् नामावतारं कलौ ॥20॥


प्रादुर्-भूताः कलि-युगे चत्वारः सम्प्रदायिकः ।

श्री-ब्रह्म-रुद्र-सनकाः पाद्मे यथा स्मृताः ॥


अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः ।

श्री-ब्रह्म-रुद्र-सनका वैष्णवाः क्षिति-पावनाः ॥21॥


तत्र माध्वी सम्प्रदायः प्रस्तवाद् अत्र लिख्यते—


परव्योमेश्वरस्यासीच् छिष्यो ब्रह्मा जगत्-पतिः ॥


तस्य शिष्यो नारदोऽभूद् व्यासस् तस्याप शिष्यताम् ।

शुको व्यासस्य शिष्यत्वं प्राप्तो ज्ञानावरोधतात् ॥


तस्य शिष्याः प्रशिष्याश् च बहवो भूतले स्थिताः ।

व्यासाल् लब्ध-कृष्ण-दीक्षो मध्वाचार्यो महा-यशः ॥


चक्रे वेदान् विभज्यासौ संहितां शत-दूषणीं ।

निर्गुणाद् ब्रह्मणो यत्र स-गुणस्य परिष्क्रिया ॥


तस्य शिष्योऽभवत् पद्मनाभाचार्यो महाशयः ।

तस्य शिष्यो नरहरिस् तच्-छिष्यो माधव-द्विजः ॥


अक्षोभ्यस् तस्य शिष्योऽभूत् तच्-छिष्यो जयतीर्थकः ।

तस्य शिष्यो ज्ञानसिन्धुस् तस्य शिष्यो महानिधिः ॥


विद्यानिधिस् तस्य शिष्यो राजेन्द्रस् तस्य सेवकः ।

जयधर्म-मुनिस् तस्य शिष्यो यद्-गण-मध्यतः ॥


श्रीमद्-विष्णुपुरी यस् तु भक्ति-रत्नावली-कृतिः ।

जयधर्मस्य शिष्योऽभूद् ब्राह्मणः पुरुषोत्तमः ॥


व्यास-तीर्थस् तस्य शिष्यो यश् चक्रे विष्णु-संहिताम् ।

श्रीमान् लक्ष्मीपतिस् तस्य शिष्यो भक्ति-रसाश्रयः ॥


तस्य शिष्यो माधवेन्द्रो यद्धर्मोऽयं प्रवर्तितः ।

कल्प-वृक्षस्यावतारो व्रज-धामनि तिष्ठितः ।

प्रीत-प्रेयो वत्सलतोज्ज्वलाख्य फल-धारिणः ॥22॥


तस्य शिष्योऽभवच् छ्रीमान् ईश्वराख्य-पुरी-यतिः ॥

कलयामास शृङ्गारं यः शृङ्गार-फलात्मकः ॥23॥


अद्वैतः कलयामास दास्य-साख्ये फले उभे ।

श्रीमान् रङ्गपुरी ह्य् एष वात्सल्ये यः समाश्रितः ॥24॥


ईश्वराख्य-पुरीं गौर उररीकृत्य गौरवे ।

जगद् आप्लावयामास प्राकृताप्राकृतात्मकम् ॥25॥


स्वीकृत्य राधिका भाव कान्ति पूर्व सुदुष्करे ।

अन्तर्-बही रसाम्बोधिः श्री-नन्दनन्दनोऽपि सन् ॥26॥


आद्य व्यूहोऽपि चैतन्यम् अविशद् यः पुरे पुरा ।

विचुक्षोभ मनस् तस्य दृष्ट्वा गन्धर्व-नर्तनम् ॥27॥


द्वारका-स्थोऽपि भगवान् अविशत् श्री-शची-सुतम् ।

नानावतारः सुतराम् एक-काल प्रभावतः ॥28॥


यथा श्यामोऽविशत् कृष्णं भगवन्तं पुरा स्वयम् ॥29॥


योग-माया-बलाद् एते तिष्ठन्तोऽन्यत्र यद्यपि ।

तथापि प्राविशन् गौरेऽचिन्त्य-लक्षण-लक्षितः ॥30॥


यथोक्तं व्यास-चरणैः प्रभास-खण्ड-मध्यतः ।

अचिन्त्याः खलु ये भावा न तंस् तर्केण योजयेत् ॥31॥


रघुनाथं प्रविश्यापि यथा तिष्ठति भार्गवः ।

एवं श्री-नारद-मुखास् तिष्ठन्त्य् अन्येषु धामसु ।

तथैव प्रभुना सार्धं दिव्यन्ति श्रुति-देहवत् ॥32॥


किन्तु यद् यद् भक्त-गणा यद्-यद्-भाव-विलासिनः ।

तत्-तद्-भावानुसारेण व्रजे तेषाम् अभूद् गतिः ॥33॥


गौर-चन्द्रोदयेऽद्वैतं प्रति गौर-वचो यथा—


दास्ये केचन केचन प्रणयिनः सख्यैक एवोभये

राधा-माधव-नैष्ठिकाः कतिपये श्री-द्वारकाधीशितुः ।

सख्यादाव् उभयत्र केचन परे ये वावतारान्तरे

मय्य् आबद्ध-हृदोऽखिलान् वितनवै वृन्दावनासङ्गिनः ॥34॥ [CCN 10.73]


पर्जन्यो नामा गोपाल आसीत् कृष्ण-पितामहः ।

उपेन्द्र-मिश्रः सन् जातः श्री-हट्टे सप्त-पुत्रवान् ॥35॥


महामन्याभिधा गोपी व्रजे यासीद् वरीयसी ।

कृष्ण-पितामही सैव नाम्नात्र कमलावती ॥36॥


पुरा यशोदा-व्रजराज-नन्दौ

वृन्दावने प्रेम-रसाकरौ यौ ।

शची-जगन्नाथ-पुरन्दराभिधौ

बभूवतुस् तौ न च संशयोऽत्र ॥37 ॥


अमू आविशताम् एव देवावदिति-कश्यपौ ।

श्री-कौशल्या-दशरथौ तथा श्री-पृश्णि-तत्-पती ॥38 ॥


देवकी वसुदेवौ यौ पितरौ राम-कृष्णयोः ।

ताव् अप्य् अमू अविशताम् इति जल्पन्ति केचन ।

अन्यथा राम-मूर्तेः श्री-विश्वरूपस्य नोद्भवः ॥39॥


रोहिणी वसुदेवौ यौ पितरौ राम-कृष्णयोः ।

पद्मवती-मुकुन्दौ तौ सन्तौ जातौ द्विजोत्तमौ ।

श्री-सुमित्रा-दशरथौ ताव् अप्य् अविशताम् अमू ॥40॥


पौर्णमासी व्रजे यासीद् गोविन्दानन्द-कारिणी ।

आचार्यः श्रील-गोविन्दो गीत-पद्यादि-कारकः ॥41॥


नाम्नाम्बिका व्रजे धात्री स्तन्य-दात्री स्थिता पुरा ।

सैवेयं मलिनी नाम्नी श्रीवास-गृहिणी मता ॥42॥


अम्बिकायाः स्वसा यासीन् नाम्ना श्रील किलिम्बिका ।

कृष्णोच्छिष्टं प्रभुञ्जाना सेयं नारायणी मता ॥43॥


पुरासीज् जनको राजा मिथिलाधिपतिर् महान् ।

अधुना वल्लभाचार्यो भीष्मकोऽपि च सम्मतः ॥44॥


श्री-जानकी रुक्मिणी च लक्ष्मी नाम्नी च तत्-सुता ।

चैतन्य-चरिते व्यक्ता लक्ष्मी-नाम्नी च सा यथा ॥45॥


सा वल्लभाचार्य-सुता चलन्ती

स्नातुं सखीभिः सुर-दीर्घिकायाम् ।

लक्ष्मीर् अनेनैव कृतावतारा

prabhor yayau locana-vartma tatra ||46||


श्री सनातन मिश्रोऽयं पुरा सत्राजितो नृपः ।

विष्णुप्रिया जगन्-माता यत्-कन्या भू-स्वरूपिणी ॥47 ॥


उक्ता प्रसङ्गात् कलिना श्री-चैतन्य-विधूदये ।

भुवोऽंश-रूपां परमं च विष्णुप्रियां विदित्वा परिणीय कान्ताम् ॥48॥ इत्य् आदि ।


विश्वामित्रोऽपि घटकः श्री-रामोद्वह-कर्मणि ।

रुक्मिण्या प्रेषितो विप्रो यश् च श्री-केशवं प्रति ।

तावरां वनमाली यत् कर्मणाचार्यतां गतः ॥49॥


यश् च सत्राजिता विप्रः प्रहितो माधवं प्रति ।

सत्योद्वाहाय कुलकः श्री-काशीनाथ एव सः ॥50॥


केनावान्तरभेदेन भेदं कुर्वन्ति सात्वताः ।

सत्यभामा प्रकाशोऽपि जगदानन्द-पण्डितः ॥51 ॥


मथुरायां यज्ञ सूत्रं पुरा कृष्णाय यो मुनिः ।

ददौ सान्दीपनिः सोऽभूद् अद्य केशव भारती ॥52 ॥


पुरासीद् रघुनाथस्य यो वशिष्ठ मुनिर् गुरुः ।

स प्रकाश-विशेषेण गङ्गादास-सुदर्शनौ ॥53 ॥


वृषभानुतया ख्यातः पुरा यो व्रज-मण्डले ।

अधुना पुण्डरीकाक्षो विद्यानिधि महाशयः ॥54॥


स्वकीय भावम् आसाद्य राधा विरह कातरः ।

चैतन्यः पुण्डरीकाह्वये तातावदत् स्वयम् ॥55॥


प्रेमनिधितया ख्यातिं गौरो यस्मै ददौ सुखी ।

माधवेन्द्रस्य शिष्यत्वात् गौरवं च सदाकरोत् ॥56॥


तत्-प्रकाश-विशेषोऽपि मिश्रः श्री-माधवो मतः ।

रत्नावती तु तत्-पत्नी कीर्तिदा कीर्तिता बुधैः ॥57॥


अंशांशिनोर् अभेदेन व्यूह आद्यः शची-सुतः ।

बलदेवो विश्वरूपो व्यूहः सङ्कर्षणो मतः ॥58॥


नित्यानन्दावधूतश् च प्रकाशेन स उद्यते ।

गौर-चन्द्रोदये धर्मं प्रतिवाक्यं कलेर् यथा ॥59॥


अस्याग्रजस् त्व् अकृत दार-परिग्रहः सन्

सङ्कर्षणः स भगवान् भुवि विश्वरूपः ।

स्वीयं महः किल पुरीश्वरम् आपयित्वा

पूर्वं परिव्रजित एव तिरोबभूव इति ॥60॥ [CCN 1.25]


नित्यानन्दावधूतो मह इति महितं हन्त सङ्कर्षणो यः इति च ॥61॥


यदा श्री-विश्वरूपोऽयं तिरोभूतः सनातनः ।

नित्यानन्दावधूतेन मिलित्वापि तदा स्थितः ॥62॥


ततोऽवधूतो भगवान् बलात्मा

भवान् सदा वैष्णव-वर्ग-मध्ये ।

जज्वाल तिग्मांशु-सहस्र-तेजा

iti bruvan me janako nanarta ||63||


स्वांशेन शेषेण य एष शय्या

विष्णोश् च कृष्णस्य च वास-भूषा ।

स्वाङ्गस्य भूषा-वलयादि-रूपैर्

लीलाख्यया वेद-निगूढ-लीलाम् ॥64॥


श्री वारुणी रेवत वंश सम्भवे

तस्य प्रिये द्वे वसुधा च जाह्नवी ।

श्री सूर्य दासस्य महात्मनः सुते

ककुद्मी रूपस्य च सार्य तेजसः ॥65॥


केचित् श्री-वसुधा-देवीं कलाव् अपि विवृण्वते ।

अनङ्ग मञ्जरीं केचिज् जाह्नवीं च प्रचक्षते ।

उभयं तु समीचीनं पूर्व न्यायात् सतां मतम् ॥66॥


सङ्कर्षणस्य यो व्यूहः पयोब्धि-शायि-नामकः ।

स एव वीरचन्द्रोऽभूच् चैतन्याभिन्न-विग्रहः ॥67॥


अमुं प्राविशतां कार्यात् सजहौ निषठोल्मुकौ ।

मीनकेतन-रामादिर् व्यूहः सङ्कर्षणोऽपरः ॥68॥


विष्णु-पादोद्भवा गङ्गा यासीत् सा निज नामतः ।

नित्यानन्दात्मजा जाता माधवः शन्तनुर् नृपः ॥69॥


व्यूहस् तृतीयः प्रद्युम्नः प्रिय-नर्म-सखोऽभवत् ।

चक्रे लीला-सहायं यो राधा माधवयोर् व्रजे ।

श्री चैतन्याद्वैत तनुः स एव रघु-नन्दनः ॥70॥


व्यूहस् तूर्योऽनिरुद्धो यो स वक्रेश्वर-पण्डितः ।

कृष्णावेशज नृत्येन प्रभोः सुखम् अजीजनत् ॥71॥


सहस्र-गायकान् मह्यं देहि त्वं करुणा-मय ।

इति चैतन्य-पदे यः उवाच मधुरं वचः ॥72॥


स्व-प्रकाशाविभेदेन शशिरेखा तम् आविशत् ।

आविर्भावो गौर-हरेर् नकुल-ब्रह्मचारिणि ॥73॥


आवेशश् च तथा ज्ञेयो मिश्रे प्रद्युम्न-संज्ञके ।

आचार्यो भगवान् खञ्जः कला गौरस्य कथ्यते ॥74॥


गोपीनाथाचार्य-नाम्ना ब्रह्मा ज्ञेयो जगत्-पतिः ।

नव-व्यूहे तु गणितो यस् तन्त्रे तन्त्र-वेदिभिः ॥75॥


व्रजे आवेश-रूपत्वाद् व्यूहो योऽपि सदाशिवः ।

स एवाद्वैत-गोस्वामी चैतन्याभिन्न-विग्रहः ॥76॥


यश् च गोपाल-देहः सन् व्रजे कृष्णस्य सन्निधौ ।

ननर्त श्री-शिव-तन्त्रे भैरवस्य वचो यथा ॥77॥


एकदा कार्त्तिके मासि दीप-यात्रा महोत्सवे ।

स-रामः सह-गोपालः कृष्णो नृत्यति यत्नवान् ॥78॥


निरीक्ष्य मद्-गुरुर् देवो गोप-भावाभिलाषवान् ।

प्रियेण नर्तितुम् आरब्धश् चक्र-भ्रमण-लीलया ॥79॥


श्री-कृष्णस्य प्रसादेन द्विविधोऽभूत् सदाशिवः ।

एकस् तत्र शिवः साक्षाद् अन्यो गोपाल-विग्रहः ॥80॥


महादेवस्य मित्रं यः कुवेरो गुह्यकेश्वरः ।

कुवेर-पण्डितः सोऽद्य जनकोऽस्य विदाम्बरः ॥81॥


पुरा कुवेरः कैलासे सिद्ध-साध्य-निषेविते ।

जजाप परमं मन्त्रं शैवं श्री-शिव-वल्लभः ॥82॥


ततो दयालुर् भगवान् वरं वृण्विति सोऽब्रवीत् ।

तदा कुवेरो वरयामास त्वं मे सुतो भव ॥83॥


प्रार्थितस् तेन देवेशो वरदेशो सदाशिवः ।

जन्मन्य् अन्तरे पुत्रः प्राप्स्यामि पुत्रतां तव ॥84॥


इति प्राप्य वरं कष्टं कियन्तं कालम् आस्थितः ।

कार्याद् ईश-वशात् सोऽद्याद्वैतस्य जनकोऽभवत् ॥85॥


योगमाया भगवती गृहिणी तस्य साम्प्रतम् ।

सीता-रूपेणावतीर्णा श्री-नाम्ना तत्-प्रकाशतः ॥86॥


तस्य पुत्रोऽच्युतानन्दः कृष्ण-चैतन्य-वल्लभः ।

श्रीमत्-पण्डित-गोस्वामि-शिष्यः प्रिय इति श्रुतम् ॥87॥


यः कार्त्तिकेयः प्राग् आसीद् इति जल्पन्ति केचन ।

केचिद् आहू रस-विदोऽच्युत-नाम्नी तु गोपिका ॥


उभयं तु समीचीनं द्वयोर् एकत्र सङ्गतात् ।

कार्त्तिकेयः कृष्ण-मिश्रस् तत्-साम्याद् इति केचन ॥88॥


नन्दिनी जङ्गली ज्ञेया जया च विजया क्रमात् ॥89॥


श्रीवास-पण्डितो धीमान् यः पुरा नारदो मुनिः ।

पर्वताख्यो मुनि-वरो य आसीन् नारद-प्रियः ।

स राम-पण्डितः श्रीमान्स् तत्-कनिष्ठ-सहोदरः ॥90॥


मुरारि गुप्तो हनुमान् अङ्गदः श्री-पुरन्दरः ।

यः श्री-सुग्रीव-नामासीद् गोविन्दानन्द एव सः ॥91॥


विभीषणो यः प्राग् आसीद् रामचन्द्र-पुरी स्मृतः ।

उवाचातो गौर-हरिर् नैतद् रामस्य कारणम् ॥


जटिला राधिका-श्वश्रूः कार्यतोऽविशद् एव तम् ।

अतो महाप्रभुर् भिक्षा-सङ्कोचादि ततोऽकरोत् ॥92॥


ऋचीकस्य मुनेः पुत्रो नाम्ना ब्रह्मा महातपाः ।

प्रह्लादेन समं जातो हरिदासाख्यकोऽपि सन् ॥93॥


मुरारि-गुप्त-चरणैश् चैतन्य-चरितामृते ।

उक्तो मुनि-सुतः प्रातस् तुलसी-पात्रम् आहरन् ॥94॥


अधौतम् अभिषप्तस् तं पिता यावनतां गतः ।

स एव हरिदासः सन् जातः परम भक्तिमान् ॥95॥


वृन्दावने यः प्राग् आसन्न् अणिमाद्य्-अष्ट-सिद्धयः ।

त एवाष्टौ भक्त-रूपा भूता गौडे च ते यथा ॥96॥


अनतश् च सुखानन्दो गोविन्दो रघुनाथकः ।

कृष्णानन्दः केशवश् च श्री-दामोदर-राघवौ ।

pury-उपाधि-क्रमाज् ज्ञेया अणिमाद्य्-अष्ट-सिद्धयः ॥97॥


जायन्तेयाः स्थिता ऊर्ध्व-रेतसः सम-दर्शिनः ।

नव-भागवताः पूर्वं श्री-भागवत-संहिताः ॥98॥


प्रत्यूचुर् जनकं तेऽद्य भूत्वा सन्न्यासिनः सदा ।

प्रभुना गौर-हरिणा विहरन्ति स्म ते यथा ॥99॥


श्री-नृसिंहानन्द-तीर्थः श्री-सत्यानन्द-भारती ।

श्री-नृसिंह-चिदानन्द-जगन्नाथा हि तीर्थकाः ॥100॥


तीर्थाभिधो वासुदेवः श्री-रामः पुरुषोत्तमः ।

गरुडाख्यावधूतश् च श्री-गोपेन्द्राख्य आश्रमः ॥101॥


लोके ये निधयः ख्याताः पद्म-शङ्खादयो नव ।

अत्रैव निधि-रत्नाख्य-गर्भ-जाताः प्रभोः प्रियाः ॥102॥


श्री-श्रीनिधिश् च श्री-गर्भः कवि-रत्नः सुधा-निधिः ।

विद्या-निधिर् गुण-निधी रत्न-बाहुर् द्विजाग्रणीः ।

श्रीमान् आचार्यरत्नश् च श्री-रत्नाकर पण्डितः ॥103॥


नीलाम्बरस् चक्रवर्ती गौरस्य भावि-जन्म यत् ।

सभायां कथायमास तेनासौ गर्ग उच्यते ॥104॥


श्री-शच्या जनकत्वेन सुमुखो बल्लवो मतः ।

पतलाया व्रजे ख्याता ज्ञेया तस्य स-धर्मिणी ॥105॥


पुराणानाम् अर्थ-वेत्ता श्री-देवानन्द पण्डितः ।

पुरासीन् नन्द-परिषत्-पण्डितो भागुरिर् मुनिः ॥106॥


काशीनाथो लोकनाथः श्रीनाथो रामनाथकः ।

चत्वारोऽमी ज्ञानी-भक्ताः सनकाद्या न संशयः ॥107॥


चतुर्ष्व् अप्य् एषु शब्देषु नाथ-शब्दस्य कीर्तनात् ।

चतुः-सनवद् एवात्र चतुर्-नाथा उदीरितः ॥108॥


वेद-व्यासो य एवासीद् दासो वृन्दावनोऽधुना ।

सखा यः कुसुमापीडः कार्यतस् तं समाविशत् ॥109॥


भट्टो वल्लभ नामाभूच् छुको द्वैपायनात्मजः ॥110॥


आचार्यः श्री-जगन्नाथो गङ्गा-दासः प्रभु-प्रियः ।

आसीन् निधु-वने प्राग् यो दुर्वासा गोपिका-प्रियः ॥111॥


चन्द्रशेखर आचार्यश् चन्द्रो ज्ञेयो विचक्षणैः ।

श्रीमान् उद्धव-दासोऽपि चन्द्रावेशावतारकः ॥112॥


अतश् चैतन्य हरिणा कथितोऽयं निशापतिः ।

श्रीमद् विश्वेश्वराचार्यो यः प्राग् आसीद् दिवाकरः ॥113॥


विश्वकर्मा पुरा योऽभूद् अद्य भास्कर-ठक्कुरः ।

भिक्षको वनमाली यः सुदामासीद् द्विजो पुरा ।

धनं प्राप्य प्रभोः सङ्गे दुःखं मत्वाभ्रमद् यतः ॥114॥


वैकुण्ठे द्वार-पालौ यौ जयाद्य-विजयान्तकौ ।

ताव् अद्य जातौ स्वेच्छातः श्री-जगन्नाथ-माधवौ ॥115॥


पुण्डरीकाक्ष-कुमुदौ ख्यातौ वैकुण्ठ-मण्डले ।

गोविन्द-गरुडाख्यौ तौ जातौ गौडे प्रभोः प्रियौ ॥116॥


गरुडः पण्डितः सोऽद्य गरुडो यः पुरा श्रुतः ।

पुरा योऽक्रूर-नामासीत् स गोपीनाथ-सिंहकः ।

इति केचित् प्रभाषन्तेऽक्रूरः केशव भारती ॥117॥


पुरी परमानन्दो य आसीद् उद्धवः पुरा ॥

इन्द्रद्युम्नो महाराजो जगन्नाथार्चकः पुरा ।

जातः प्रतापरुद्रः सन् सम इन्द्रेण सोऽधुना ॥118॥


भट्टाचार्यः सार्वभौमः पुरासीद् गीष्पतिर् दिवि ॥119॥


प्रिय-नर्म-सखा कश्चिद् अर्जुनः पाण्डवोऽर्जुनः ।

मिलित्वा समभूद् रामानन्द-रायः प्रभोः प्रियः ॥120॥


अतो राधा-कृष्ण-भक्ति-प्रेम-तत्त्वादिकं कृती ।

रामानन्दो गौरचन्द्रं प्रत्यवर्णयद् अन्वहम् ॥121॥


ललितेत्य् आहुर् एके यत् तद् एकेनानुमन्यन्ते ।

भवानन्दं प्रति प्राह गौरो यत् त्वं पृथा-पतिः ॥122॥


गोप्यार्जुनीयया सार्धम् एकीभायापि पाण्डवः ।

अर्जुनो यद् राय-रामानन्द इत्य् आहुर् उत्तमाः ॥123॥


अर्जुनीयाभवत् तूर्णं अर्जुनोऽपि च पाण्डवः ।

इति पाद्मोत्तर-खण्डे व्यक्तम् एव विराजते ।

तस्माद् एतत् त्रयं रामानन्द-राय-महाशयः ॥124॥


व्रजे भक्ताः समासेन कथ्यन्तेऽथ यथा मतिः ॥125॥


पुरा श्रीदाम-नामासीद् अभिरामोऽधुना महान् ।

द्वात्रिंशता जनैर् एव बाह्यं काष्ठम् उवाह यः ॥126॥


पुरा सुदाम-नामासीद् अद्य सुन्दर-ठक्कुरः ।

वसुदाम-सखा यश् च पण्डितः श्री-धनञ्जयः ॥127॥


सुबलो यः प्रिय-श्रेष्ठः स गौरीदास-पण्डितः ।

कमलाकर-पिप्पलाइ-नाम्नासीद् यो महाबलः ॥128॥


सुबाहुर् यो व्रजे गोपो दत्त उद्धारणाख्यकः ।

महेश पण्डितः श्रीमन् महाबाहुर् व्रजे सखा ॥129॥


स्तोककृष्णः सखा प्राग् यो दासः श्री-पुरुषोत्तमः ॥130॥


सदाशिव-सुतो नाम्ना नागरः पुरुषोत्तमः ।

वैद्य-वंशोद्भवो नाम्ना दामा यो बल्लवो व्रजे ॥131॥


नाम्नार्जुनः सखा प्राग् यो दासः स परमेश्वरः ।

कालः श्री-कृष्ण-दासः स यो लवङ्गः सखा व्रजे ॥132॥


खोलावेचतया ख्यातः पण्डितः श्रीधरो द्विजः ।

आसीद् व्रजे हास्य-कारी यो नाम्ना कुसुमासवः ॥133॥


बलराम-सखा कश्चित् प्रबलो गोप-बालकः ।

आसीद् व्रजे पुरा योऽद्य स हलायुध-ठक्कुरः ॥134॥


वरूथपः सखा नाम्ना कृष्ण-चन्द्रस्य यो व्रजे ।

आसीत् स एव गौराङ्ग-वल्लभो रुद्र-पण्डितः ॥135॥


गन्धर्वो यो व्रजे गोपः कुमुदानन्द-पण्डितः ॥136॥


पुरा वृन्दावने चेटौ स्थितौ भृङ्गर-भङ्गुरौ ।

श्री-काशीश्वर गोविन्दौ तौ जातौ प्रभु-सेवकौ ॥137॥


वृन्दावने स्थितौ प्राग् यौ भृत्यौ रक्तक-पत्रकौ ।

गौराङ्ग-सेवकाव् अद्य हरिदास-बृहच्-छिशू ॥138॥


पयोद-वारिदौ प्राग् यौ नीर-संस्कार-कारिणौ ।

ताव् अद्य भृत्यौ रामयिर् नन्दयिश् चेति विश्रुतौ ॥139॥


व्रजे स्थितौ गायकौ यौ मधुकण्ठ मधुव्रतौ ।

मुकुन्द वासुदेवौ तौ दत्तौ गौराङ्ग गायकौ ॥140॥


नटश् चन्द्रमुखः प्राग् यः स कारो मकरध्वजः ॥141॥


पुरासीद् यो व्रजे नाम्ना मृदङ्गी श्री-सुधाकरः ।

स श्री-शङ्कर-घोषोऽद्य दम्फ-वाद्य-विशारदः ॥142॥


आसीद् व्रजे चन्द्रहासो नर्तको रस-कोविदः ।

सोऽयं नृत्य-विनोदी श्री-जगदीशाख्य-पण्डितः ॥143॥


वेणुं च मुरलीं योऽधन् नाम्ना मालाधरो व्रजे ।

सोऽधुना वनमालाख्यः पण्डितो गौर-वल्लभः ॥144॥


वृन्दावने यौ विख्यातौ शुकौ दक्ष-विचक्षणौ ।

ताव् अद्य जातौ मज्-ज्येष्ठौ चैतन्य-राम-दासकौ ॥145॥


अधुना बल्लवी-वर्गा ये ये भूताः प्रभु-प्रियाः ।

ते त एव प्रकाश्यन्ते यथा-मति यथा-श्रुतम् ॥146॥


श्री-राधा प्रेम-रूपा या पुरा वृन्दावनेश्वरी ।

सा श्री-गदाधरो गौर-वल्लभः पण्डिताख्यकः ॥147॥


निर्णीतः श्री-स्वरूपैर् यो व्रज-लक्ष्मीतया यथा ॥148॥


पुरा वृन्दावने लक्ष्मीः श्यामसुन्दर-वल्लभा ।

साद्य गौर-प्रेम-लक्ष्मीः श्री-गदाधर-पण्डितः ॥149॥


राधाम् अनुगता यत् तल् ललिताप्य् अनुराधिका ।

अतः प्राविशद् एषा तं गौर-चन्द्रोदये यथा ॥150॥


इयम् अपि ललितैव राधिकाली

न खलु गदाधर एष भू-सुरेन्द्रः ।

हरिर् अयम् अथवा स्वयैव शक्त्या

तिर्तयम् अभूत् सा सखी च राधिका च ॥151॥ [CCN 3.44]


ध्रुवानन्द-ब्रह्मचारी ललितेत्य् अपरे जगुः ।

स्व-प्रकाश-विभेदेन समीचीनं मतं तु तत् ॥152॥


अथवा भगवान् गौरः स्वेच्छयागात्रि-रूपताम् ।

अतः श्री-राधिका-रूपः श्री-गदाधर-पण्डितः ॥153॥


राधा-विभूति-रूपा या चन्द्रकान्तिः पुरा स्थिता ।

साद्य गौराङ्ग निकटे दास-वंश-गदाधरः ॥154॥


पूर्णानन्दा व्रजे यासीद् बलदेव प्रियाग्रणीः ।

सापि कार्य-वशाद् एव प्राविशतं गदाधरम् ॥155॥


पुरा चन्द्रावली यासीद् व्रजे कृष्ण-प्रिया परा ।

अधुना गौड-देशे सा कविराजः सदाशिवः ॥156॥


यस्या वक्षसि सुष्वाप कृष्णो वृन्दावने पुरा ।

सा श्री-भद्राद्य गौराङ्ग प्रियः शङ्कर-पण्डितः ॥157॥


पुरा श्री-तारका-पाल्यौ ये स्थिते व्रज-मण्डले ।

ते साम्प्रतं जगन्नाथ-श्री-गोपालौ प्रभोः प्रियौ ॥158॥


शैब्या यासीद् व्रजे चण्डी स दामोदर-पण्डितः ।

कुतश्चित् कार्यतो देवी प्राविशत् तं सरस्वती ॥159॥


कलाम् अशिक्षयद् राधां या विशाखा व्रजे पुरा ।

साद्य स्वरूप गोस्वामी तत् तद् भाव विलासवान् ॥160॥


केश-विन्यासम् अकरोद् राधां चित्रा व्रजे पुरा ।

सेदनीं कविराजः श्री-वनमाली प्रभोः प्रियः ॥161॥


श्री-राधा-प्राण-रूपा या श्री-चम्पकलता व्रजे ।

साद्य राघव-गोस्वामी गोवर्धन-कृत-स्थितिः ।

भक्तिरत्न-प्रकाशाख्य-ग्रन्थो येन विनिर्मितः ॥162॥


तुङ्गविद्या व्रजे यासीत् सर्व-शास्त्र-विशारदा ।

सा प्रबोधानन्द-यतिर् गौरोद्गान-सरस्वती ॥163॥


इन्दुलेखा व्रजे यासीच् छ्री-राधायाः सखी पुरा ।

कृष्ण-दास-ब्रह्मचारी कृत-वृन्दावन-स्थितिः ॥164॥


रङ्गदेवी पुरा यासीद् अद्य भट्टो गदाधरः ।

अनन्ताचार्य गोस्वामी या सुदेवी पुरा व्रजे ॥165 ॥


श्री-काशीश्वर-गोस्वामी शशिरेखा पुरा व्रजे ।

धनिष्ठा भक्ष्य-सामग्रीं कृष्णायादाद् व्रजेऽमिताम् ।

सैव सम्प्रति गौराङ्ग-प्रियो राघव-पण्डितः ॥166॥


गुणमाला व्रजे यासीद् दमयन्ती तु तत्-स्वसा ।

रत्नरेखा कृष्णदासः कृष्णानन्दः कलावती ॥167॥


गौरसेनी पुरा नारायण-वाचस्पतिः कृती ।

पीताम्बरस् तु कावेरी सुकेशी मकरध्वजः ॥168॥


माधवी माधवाचार्य इन्दिरा जीव-पण्डितः ॥169॥


व्रजे यासीत् सुमधुरा तुङ्गविद्या प्रिया पुरा ।

विद्या-वाचस्पतिर् गौर-प्रियो व्रज-जन-प्रियः ॥170॥


बलभद्राख्यको भट्टाचार्यः श्री-मधुरेक्षणा ।

श्रीनाथ-मिश्रस् चित्राङ्गी कविचन्द्रो मनोहरा ॥171॥


व्रजे नान्दीमुखी यासीत् साद्य सारङ्ग-ठक्कुरः ।

प्रह्लादो मन्यते कैश्चिन् मत्-पित्रा न स मन्यते ॥172॥


कलकण्ठी-सुकण्ठ्यौ ये व्रजे गान्धर्व-नाटिके ।

रामानन्द-वसु-सत्यराजाश् चापि यथायथम् ॥173॥


व्रजे कत्यायनी यासीद् अद्य श्रीकान्त-सेनकः ॥174॥


व्रजाधिकारिणी यासीद् वृन्दा-देवी तु नामतः ।

सा श्री-मुकुन्द-दासोऽद्य खण्ड-वासः प्रभु-प्रियः ॥175॥


पुरा वृन्दावने वीरा दूती सर्वाश् च गोपिकाः ।

निनाय कृष्ण निकरं सेदानीं जनको मम ।

व्रजे बिन्दुमती यासीद् अद्य सा जानकी मम ॥176॥


पुरा मधुमती प्राण-सखी वृन्दावने स्थिता ।

अधुना नरहर्य्-आख्यः सरकारः प्रभोः प्रियः ॥177॥


पुरा प्राण-सखी यासीन् नाम्ना रत्नावली व्रजे ।

गोपीनाथाख्यकाचार्यो निर्मलत्वेन विश्रुतः ॥178॥


वंशी कृष्ण-प्रिया यासीत् सा वंशीदास-ठक्कुरः ।179॥


श्री-रूप-मञ्जरी ख्याता यासीद् वृन्दावने पुरा ।

साद्य रूपाख्य-गोस्वामी भूत्वा प्रकटताम् इयात् ॥180॥


या रूप-मञ्जरी-प्रेष्ठा पुरासीद् रति-मञ्जरी ।

सोच्यते नाम-भेदेन लवङ्ग-मञ्जरी बुधैः ॥181॥


साद्य गौराभिन्न-तनुः सर्वाराध्यः सनातनः ।

तम् एव प्राविशत् कार्यान् मुनि-रत्नः सनातनः ॥182॥


श्रीमल्-लवङ्ग-मञ्जर्याः प्रकाशत्वेन विश्रुतः ।

शिवानन्दश् चक्रवर्ती कृत-वृन्दावन-स्थितिः ॥183॥


अनङ्ग-मञ्जरी यासीत् साद्य गोपाल-भट्टकः ।

भट्ट-गोस्वामिनं केचिद् आहुः श्री-गुण-मञ्जरी ॥184॥


रघुनाथाख्यको भट्टः पुरा या राग-मञ्जरी ।

कृत-श्री-राधिका-कुण्ड-कुटीर-वसतिः स तु ॥185॥


दास-श्री-रघुनाथस्य पूर्वाख्या रस-मञ्जरी ।

अमुं केचित् प्रभाषन्ते श्रीमतीं रति-मञ्जरीम् ।

भानुमत्य्-आख्यया केचिद् आहुस् तं नाम-भेदतः ॥186॥


भूगर्भ ठक्कुरस्यासीत् पूर्वाख्या प्रेम मञ्जरी ।

लोकनाथाख्य गोस्वामी श्री लीला मञ्जरी पुरा ॥187॥


कलावती रसोल्लासा गुणतुङ्गा व्रजे स्थिता ।

श्री विशाखा कृतं गीतं गायन्ति स्माद्य ता मताः ।

गोविन्द माधवानन्द-वासुदेवा यथाक्रमम् ॥188॥


रागलेखा-कलाकेल्यौ राधा-दास्यौ पुरा स्थिते ।

ते ज्ञेये शिखि-माहाती तत्-स्वसा माधवी-क्रमात् ॥189॥


पुलिन्द-तनया मल्ली कालिदासोऽधुनाभवत् ॥190॥


शुक्लाम्बरो ब्रह्मचारी पुरासीद् यज्ञ-पत्निका ।

प्रार्थयित्वा यद्-अन्नं श्री-गौराङ्गो भुक्तवान् प्रभुः ।

केचिद् आहुर् ब्रह्मचारी याज्ञिक-ब्राह्मणः पुरा ॥191 ॥


अपरे यज्ञ-पत्न्यौ श्री जगदीश हिरण्यकौ ।

एकादश्यां ययोर् अन्नं प्रार्थयित्वाघसत् प्रभुः ॥192॥


मथुरायां पुरा यासीत् सैरन्ध्री कृष्ण-वल्लभा ।

साद्य नीलाचलावासः काशी-मिश्रः प्रभोः प्रियः ॥193॥


मलती चन्द्रलतिका मञ्जुमेधा वराङ्गदा ।

रत्नावली च कमला गुणचूडा सुकेशिनी ॥194॥


कर्पूर-मञ्जरी श्याम-मञ्जरी श्वेत-मञ्जरी ।

विलास-मञ्जरी कामलेखा च मौन-मञ्जरी ॥195॥


गन्धोन्मादा रसोन्मादा चन्द्रिका कलभाषिणी ।

गोपाली हरिणी काली कलाक्षी नित्य-मञ्जरी ॥196॥


कलकण्ठी कुराङ्गाक्षी चन्द्रिका चन्द्रशेखरा ।

या याः स्व-योग्य-सेवायां नियुक्ताः सन्ति राधया ॥197॥


गौरेण तत्-प्रियैः सार्धं धृत-पुरुष-विग्रहः ।

खेलन्ति स्म स्वभावानुसारात् ताः क्रमशो यथा ॥198॥


शुभानन्दो द्विजो ब्रह्मचारी श्रीधर नामकः ।

परमानन्द-गुप्तो यत् कृता कृष्ण-स्तवावली ॥199॥


रघुनाथो द्विजः कश्चिद् गौराङ्गानन्य-सेवकः ।

कंसारि-सेनः सेन-श्री-जगन्नाथो महाशयः ॥200॥


सुबुद्धि-मिश्रः श्री-हर्षो रघु-मिश्रो द्विजोत्तमः ॥201॥


रिपवः षट्-काम-मुख्या जिता येन वशीकृताः ।

यथार्थ-नाम गौरेण जितामित्रः स निर्मितः ॥202॥


निर्मिता पुस्तिका येन कृष्ण-प्रेम-तरङ्गिणी ।

श्रीमद् भागवताचार्यो गौराङ्गात्यन्त-वल्लभः ॥203॥


सुशीलः पण्डितः श्रीमान् जीवः श्री-वल्लभात्मजः ।

वाणीनाथ-द्विजश् चम्पहट्ट-वासी प्रभोः प्रियः ॥204॥


ईशानाचार्य-कमलौ लक्ष्मीनाथाख्य-पण्डितः ।

गङ्गा मन्त्री जगन्नाथो मामूपाधिर् द्विजोत्तमः ॥205॥


श्रीकण्ठाभरणोपाधिर् अनन्तश् चट्ट-वंशजः ।

हस्ति-गोपाल-नामा च रङ्गवासी च वल्लभः ॥206॥


hary-आचार्यो गौर-सङ्गी मिश्रः श्री-नयनस् तथा ।

कविदत्तो राम-दासश् चिरञ्जीव-सुलोचनौ ॥207॥


केचिन् महन्तः केचित् स्युर् महन्तश् चोपपूर्वकाः ।

उभयेषां गुणास् तुल्यास् तेनामी गणिता मया ॥208॥


खण्ड-वासौ नरहरेः सहाचार्यान् महत्तरौ ।

गौराङ्गैकान्त-शरणौ चिरञ्जीव-सुलोचनौ ॥209॥


गुरोर् नाम न गृह्णीताद् इति शास्त्रानुसारतः ।

श्री-श्रीनाथस्य पूर्वाख्या मया न प्रकटीकृता ॥210॥


व्याचकार परिपाट्याद् यो भागवत-संहिताम् ।

कुमार-हट्टे यत् कीर्तिः कृष्णदेवो विराजते ॥211॥


ये ये महन्तः क्रम-भङ्ग-भूतास्

ते मेऽपराधं कृपया क्षमन्तम् ।

गुणान् विनिर्णीय सतां समस्तान्

ब्रह्मेश-शेषाः कथितुं न शक्ताः ॥212॥


मीमांसकेभ्यः शठ-तर्किकेभ्यो

विशेषतो हेतु-रतेभ्य एव ।

गोप्यः प्रयत्नाद् रस-शास्त्र-विद्भ्यो

देयः सदा गौर-पदाश्रयेभ्यः ॥213॥


श्री-गौर-गणोद्देशा दीपिका रचिता मया ।

दीप्यतां परमानन्द-सन्दोह-भक्त-वेश्मनि ॥214॥


शके वसु-ग्रह-मिते मनुनैव युक्ते

ग्रन्थोऽयम् आविरभवत् कतमस्य घस्रात् ।

चैतन्य-चन्द्र-चरितामृत-मग्न-चित्तैः

शोध्यः समाकलित-गौर-गणाख्य एषः ॥215॥





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog