domingo, 17 de enero de 2010

Sri Gopala-bhatta-satakam - Gunamanjari Gosvamin

Fotos
Devoción
harekrsna






Sri Gopala-bhatta-satakam

Gunamanjari Gosvamin


Description

A century of poems in praise of Goswami Gopala Bhatta. Published by Sri Radha Charan Goswami (Vrindavan: Sri Krishan Chaitanya Pustakalaya, 1908). I found this copy in the India Office Library (Sanskrit 312 P24) . This is a modern work. Guna Manjari Das Goswami was a leading scholar and acharya of the Radha Raman Goswami family at the end of the 19th century.


श्री-गोपाल-भट्ट-शतकम्



गुण-मञ्जरी-दास-गोस्वामिना विरचितम्


A century of poems in praise of Goswami Gopala Bhatta. Published by Sri Radha Charan Goswami (Vrindavan: Sri Krishan Chaitanya Pustakalaya, 1908). I found this copy in the India Office Library (Sanskrit 312 P24) . This is a modern work. Guna Manjari Das Goswami was a leading scholar and acharya of the Radha Raman Goswami family at the end of the 19th century.


--o)0(o--


श्री-गोपाल-भट्ट-शतकम्


गुण-मञ्जरी-दास-गोस्वामिना विरचितम्



श्री-राधा-रमणो जयतितराम् ।

श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।

श्री-गोपाल-भट्ट-गोस्वामिने नमः ।


यः श्री-गौर-हरेः कृपां भगवतः श्री-रङ्गनाथाश्रमे

लब्ध्वा वैष्णव-वर्य-विङ्कट-पितुर् गेहेऽथ वृन्दावने ।

श्री-राधा-रमण-सुधीर-ललितं लेभेऽनुरागाप्लुतः

तं श्रीमद्-रसिकेन्द्रम् उज्ज्वल-गुणं गोपाल-भट्टं भजे ॥1॥


नाना-पाप-रतान् विलोक्य कलिजान् जीवान् विषण्णात्मनः

श्रीलाद्वैत-प्रभोर् अनल्प-महसः शान्तेः पुरस्यौकसः ।

विश्वाचार्य-शिरोमणेर् इह महा-विष्णोः परां प्रार्थनां

श्रुत्वा व्यक्तिम् अवाययोऽतिकरुणः श्री-गौड-देशे हरिः ॥2॥


श्रीमन्-मिश्र-पुरन्दरस्य च जगन्नाथस्य गेहे शची-

देव्याम् अम्बुज-लोचनः सुललितो विश्वम्भरः प्रेमदः ।

नित्यानन्द-महाशयस्य परम-प्रेमास्पदः सुन्दरो

मञ्जु-श्रील-गदाधर-प्रियतमः श्रीवास-रङ्गान्वितः ॥3॥


श्री-सङ्कीर्तन-सिन्धु-वर्धन-शशी सन्न्यासि-चूडामणिः

श्री-वृन्दावन-नागरी-द्युति-धरः पूर्वानुरागाञ्चितः ।

स्वीय-श्रीपद-कल्प-वृक्ष-मधुपं लीलामृतास्वादकं

ज्ञात्वा स्वेङ्गित-कारिणम् प्रियतरं गत्वा दिशं दक्षिणाम् ॥4॥


दीक्षां स्वां प्रददौ शुभां रसवतीं यस्मै गुणाढ्याय वै

स स्व-प्रेम-रसार्णवाय मधुर-श्री-नाम-संसेविने ।

वृन्दारण्य-समुत्सुकाय शिशवे श्रुत्वा पितुः प्रार्थनां

सोऽयं कृष्ण-वन-स्थितो विजयते गौराङ्ग-चन्द्रानुगः ॥5॥

(कलापकम्)


महा-करुणया निज-प्रणय-रत्न-दातुः शची

सुतस्य वर-पार्षदः प्रचुर-माधुरी saàvåaù ।

सुधांशु-रुचिराननः कनक-चारु-देह-द्युतिः

पर्स्फुरतु वः सदा हृदय-मन्दिरे वेङ्कटिः ॥6॥


वर्षे पर्वत-वाण-पञ्च-धरिणी (1555) संज्ञेऽसिते पक्षके

माघे श्री-गिरिजा-तिथौ शुभ-गुणैः संसेवितायां निशि ।

सौम्ये श्री-हरि-लग्नके विजयतां यश् चोत्तरा फाल्गुणी

ऋक्षे विङ्कट-भट्ट-गेह उदितो गोपाल-भट्टः प्रभुः ॥7॥


तप्त-स्वर्णाङ्ग-भासं जित-विधु-वदनं चोर्ध्व-पुण्ड्राच्छ-भालं

सुभ्रुं कीरोच्च-नासं सरसिज-नयनं कृष्ण-लीलाढ्य-कर्णम् ।

बिम्बोष्ठं कुन्द-दन्तं सुकनक-मुकुरोद्योति-गण्ड-द्वयं तं

कुम्ब-ग्रीव-शुभांशुं रुचिर-भुज-युगं पद्म-हस्ताङ्क-शोभम् ॥8॥


रम्य-स्फारोच्च-वक्षश् चल-दल-जठरान् निम्न-नाभिं सुमध्यं

सुश्रोणिं सुन्दरोरु-द्युति-सुवलित-जान्वङ्घ्रि-पद्मं सुशीतम् ।

श्री-राधा-कुण्ड-तीरे युगल-वर-सुसङ्केत-कुञ्जे वसन्तं

वन्दे गोस्वामि-वर्यं रस-मय-हृदयं श्री-गोपाल-भट्टम् ॥9॥

(युग्मकम्)


मधुरिम-रस-कूपः सच्चिदानन्द-रूपः

रसिक-जन-चमूपः सर्वदा मित्र-रूपः ।

प्रणय-सवन-यूपः कृष्ण-राधाभिरूपः

हृत-कलि-रवि-धूपः पातु भाट्टोडु-भूपः ॥10॥


हरि-कृति-सुप्रशस्तौ यस्य हस्तौ शुभाङ्कौ

विगत-भव-विषादौ यस्य पादौ सुसेव्यौ ।

hari-sadana-gatau tau nitya-bhaktena dhautau

श्रुति-युगल-सुवर्णे यस्य कर्णे सुरम्ये ॥11॥


प्रकटित-मृदु-राधा-श्याम-नामाभिरामा

स-प्रिय-हरि-प्रसाद-स्वादन-ज्ञा रसज्ञा ।

सकल-श्रम-हरे यल् लोचनेन्दीवरे वै

युगल-वर-विहारे प्रेक्षणोत्फुल्ल-तारे ॥12॥


परिवृत-हरि-मालः सौम्य-भालो विशालः

धृत-युगल-सुगन्धः सौम्य-नामाग्र-गन्धः ।

सरस-विमल-चित्तः श्याम-राधैक-वित्तः

स जयति रसिकेशश् चारु-वेषाः सुभट्टः ॥13॥


श्री-चैतन्य-पदाब्ज-मत्त-मधुपो राधा-प्रिय-प्रेम-भाक्

वाञ्छा-कल्प-तरुः कृपा-जल-निधिर् लीला-सुधा-स्वर्धुनी ।

गोपीनाथ-गुरुर् गुणैक-निलयः श्री-भक्त-चूडामणिर्

गोस्वामी-कुल-दैवतं जयति नो गोपाल-भट्टाभिधः ॥14॥


गो-कार-स्मरणाद् भवेद् रसवताङ्गो विन्द गौरे रतिः

पा-मात्रस्य च पाद-पद्म-युगले श्री-राधिकाया ध्रुवम् ।

श्री-गोपेन्द्र-सुते किशोर-मुकुटे तल् लाक्षरोत्कीर्तनात्

श्री-वृन्दा-विपिने सुरम्य-भुवने भक्तिः परा भाक्षरात् ॥15॥


स्यात् सेवा परिचारिका परिचयष् टाख्याक्षराद् वै नृणाम्

इत्थं राजति वर्ण-पञ्चकम् इदं गोपाल-भट्टस्य वै ।

श्री-गौराङ्ग-सुपार्षदः सहचरी-रूपेण मासेविनः

कृष्णं प्रीणयतो वने निवसतः सेवा सुखास्वादिनः ॥16॥


यदि रसिक-युव-द्वन्द्वाङ्घ्रि-सेवाभिलाषा

निवसितुम् अपि वृन्दारण्य-कुञ्जे सखीषु ।

तद् इह सकल-साध्यं साधनं संविहाय

भज सकल-गुणज्ञं श्रील-गोपाल-भट्टम् ॥17॥


ध्यानाद् यस्य श्री-पदाब्जस्य पुंसां

राधा-प्रेष्ठे जायते प्रेम-भक्तिः ।

स्युर् नष्टा दुर्वासनाश् चापि शीघ्रं

तं श्रीमद्-गोपाल-भट्टं भजेऽहम् ॥18॥


येन श्री-हरि-भक्ति-पूर्वक-विलासाख्यो महान् सङ्ग्रहो

ग्रन्थो वेद-पुराण-तन्त्र-भगवद्-गीता-वचोभिः कृतः ।

जीवाज्ञान-तमो-हरो हरि-गुरु-श्री-वैष्णव-प्रीतिदः

सोऽयं साधु-सभा-विभूषण-मणिर् भूयात् सदा श्रेयसे ॥19॥


आद्ये जीवाः सदा श्री-हरि-चरण-जुषो व्यक्तम् एतद् धियेन

सर्वाधीशः सुसेव्यः पुरुदय भगवान् एव मुक्तं द्वितीये

अन्तर्यामी यद् अंशः श्रुतिषु च परमात्मेति प्रोक्तस् तृतीये

तुर्ये श्री-कृष्ण-चन्द्रः परम-सुमधुरैश्वर्य-लीला-महाब्धिः ॥20॥


श्री-भक्तिः साधनेशा प्रणय-सुख-प्रदा पञ्चमे कीर्तिता वै

सर्वाभ्यः श्री-गोपालकं हरिण-दृशां प्रीतिर् उच्चा च षष्ठे ।

सर्वाम्नायार्थदैर् भागवत-समधुर-श्लोक-सङ्घै रसाक्तैः

इत्थं सन्दर्भ-षट्कं निगदितम् अतुलं येन तन् नौमि भट्टम् ॥21॥


भट्ट-गोपालकं प्रेम-भक्ति-प्रदं

राधिका-कृष्ण-गौराङ्ग-चन्द्रानुगम् ।

श्रील-वृन्दावने संस्थितं सर्वदा

संश्रये रास-लीला-रसास्वादकम् ॥22॥


शुभ्र-कौपीन-कन्थाधरं वृन्दिका

सृग्विणं स्वोर्ध-पुण्ड्रोल्लसद्-भालकम् ।

राधिका-कृष्ण-सङ्कीर्तनानन्दिनं

नौम्य् अहं स्व-प्रभुं भट्ट-गोपालकम् ॥23॥


अब्दे नन्दाङ्क-बाण-द्विज-नृप-गणिते (1599) सर्व-सल्-लक्षणायां

वैशाखां पुर्णिमायां मधुर-शनि-दिने पद्म-बन्धूदये वै ।

श्री-राधा-नाम्नि ऋक्षे शुभवह-करणे सिद्धि-योग-वरिष्ठे

रम्ये लग्ने वृषाख्ये सुखद-गुण-युते यस्य भावेन तुष्टः ॥24॥


श्रीमद्-दामोदरो वै हरिर् अथ मधुर-प्रेम-पीयूष-वर्षी

प्रादुर्भूतो हि राधा-रमण-रस-निधिः श्रील-वृन्दावनेऽस्मिन् ।

मेघ-श्यामः किशोर् हृदि पिहित-प्रिया कान्ति-राशिः सुखात्मा

तं श्री-गोपाल-भट्टं प्रणय-जल-निधिं नौम्य् अहं भावुकेशम् ॥25॥


जाग्रत्-स्वप्न-सुषुप्तिषु प्रणयतो रात्रौ दिने सर्वदा

श्री-राधा-रमणं निजेष्ट-दयितं जानाति यो नापरम् ।

वाचा नाम प्रकीर्तयन् सुमधुरङ् कायेन संसेवनं

कुर्वन् वै मनसा स्मरन् सुख-मयं रूपं मुदा मोहनम् ॥26॥


माधुर्याब्धिम् उदार-पीत-वसनं चन्द्राननं सुन्दरं

गुञ्जाहार-शिखण्ड-शेखर-धरं कर्णायताक्षं किल ।

वंशी-वाद्य-विनोदिनं नट-वरं श्री-राधिका-सङ्गिनं

सोऽयं मे हृदये चकास्तु सुचिरं श्री-भट्ट-गोपालकः ॥27॥

(युग्मकम्)


रात्र्य्-अन्ते युगलं स्मरन् रसिक-राट् श्री-भानुजायां मुदा

स्नात्वा श्री-चरणामृतं सुख-मयं नीत्वाऽऽसन-स्थः शुचिः ।

कृत्वा द्वादश-सङ्ख्यकं सुतिलकं श्री-राधिका-कृष्णयोः

कुण्डोद्भूत-मृदा जपं प्रकुरुते यः स प्रभुर् नोऽवतात् ॥28॥


ललित-मञ्जु-विभास-सुभैरवी

मधुर-राम-किरी-स्वर-सम्भृतैः ।

पद-चयैः रस-रूप-गुणान्वितैर्

हरि-प्रिया-सुखदैर् मधुराक्षरैः ॥29॥


प्रभु-राधिका-रमणं प्रबोध्य सुमङ्गलारात्रिकम् अहो

प्रेमान्वितः कुरुते प्रगे बहु-वाद्य-पूर्वकम् अङ्गने ।

वर-वैष्णवानां गान-नर्तन-जय-जय-ध्वनिभिर् युतं

प्रीयान् न ईशः प्रेमदो गोपाल-भट्ट-सुन्दरः ॥30॥

(युग्मकम्)


सङ्कारयति वर-दन्त-धावन-गन्ध-तैल-सुलेपनं

सुस्नानम् अङ्ग-सुमार्जनं शृङ्गारम् अत्यद्भुतं यः ।

सृग्-वसन-गुञ्जा-पुष्प-भृषैः शिखि-शिखण्डक-शोभिते

कर्पूर-कुङ्कुम-मिश्र-मलयज-ललित-तिलकं ॥31॥


भालके प्रीत्या सुगन्धं धूप-नीराजनं दीप-समन्वितम् ।

शृङ्गार-भोज्यं सुमधुरं चार्पयति वीटी-संयुतम् ।

सम्यक् पुनः शृङ्गार-नीराजनं यः कुरुते मुदा

पश्यन् सुरूपं नव-नवं माधुर्य-पूरं श्री-हरेः ॥32॥


राज-भोग उत पायस-सूप-

स्वाज्य-संयुत-वरोदन-साकम् ।

रोटिकाश् च कदली हृदयाभाः

यो निवेदयति सङ्गव-काले ॥33॥


मुद्ग-रम्य-वटिका दधि-मिश्राः

सैन्धवार्द्रक-सुजीरक-युक्तम् ।

पर्पटं शिखरिणीं यमुनापः

शर्करा रस-युतानि फलानि ॥34॥


राज-भोग-सदने यदि याति

राधिका-रमण-नागर-राजः

तर्हि मार्जनम् अहो विदधाति

मन्दिरस्य च मुदा परयायुतम् ॥35॥


स्वच्छ-जलं सुमधुरं च कलिन्दजायाः

श्रीमद्-व्रजेन्द्र-तनयं मृदु पाययित्वा ।

भृङ्गारकेण कर-मध्य-गतेन तस्य

प्रक्षालनं सुमुख-हस्त-पदाब्जकानाम् ॥36॥


प्रेम्णा किशोर-मुकुटस्य च कारयित्वा

सिंहासनो परि निवेशयतीह नित्यम् ।

वीटीः समर्पयति गन्ध-युता महात्मा

नीराजनं प्रकुरुते दिवसार्ध-भाने ॥37॥


पर्यङ्के शयने विधाय सुखदे श्री-राधया मञ्जुले

सत्-पुष्पास्तरणोपधा न वलिते श्री-पाद-संवाहनम् ।

कृत्वायः शनकैर् जलाढ्य-करकं वृन्दाटवी-सम्भवं

न्यस्यागत्य बहिः समेति भगवच्-छेषं स जीयात् प्रभुः ॥38॥


अथापराह्ने रसिकेन्द्र-लीलाः

कथाश् च यः कीर्तयतीह नित्यम् ।

धनाश्रिकायाः मधुर-स्वरेण

श्री-वैष्णवानां निचये समुत्कः ॥39॥

श्रुत्वा मृगाः कीर-मयूर-भृङ्गाः

पिकाश् च गावस् तरवः सुप्रेम्णा ।

नृत्यन्ति चानन्द-समुद्र-मग्नाः

वैवर्ण्य-कम्पाश्रु-सगद्गदाक्ताः ॥40॥


दिनांश-भागे रसिकावतंसः

स्नात्वा मुदा श्रील-कलिन्दजायाः ।

उत्थापनं श्री-व्रज-राज-सूनोः

करोति भावेन स-राधिकस्य ॥41॥


श्री-धूप-नीराजनकं तथायं

पक्वान्न-भोज्यस्य निवेदनं च ।

श्री-सान्ध्य-नीराजनकं सुरम्यं

चोत्तारणं तोय-समाढ्य-कम्बोः ॥42॥


मृदङ्ग-करतालकैर् मधुर-नाम-सङ्कीर्तनं

शची-सुत-सुख-प्रदं रसिक-वैष्णवैः सुस्वरम् ।

प्रकारयति पोरेमतो नटनम् अद्भुतं श्री-हरेः

करोति पुरतो मुदा स्वयम् अपीह संशिक्षयन् ॥43॥


प्रदोषे द्वयोर् अङ्ग-लावण्य-शोभां

प्रपश्यन् सुनेत्रं क्षरद्-बाष्प-धारः ।

सुनिर्मञ्छयन् प्राण-कोटि-स्वकीयान्

तद्-अग्र-स्थितो नैव तृप्तिं प्रयाति ॥44॥


सायन्तनाशनम् अथो विनिवेद्य प्रीत्या

दुग्धं घनं स हसितं सुसृतं पुनश् च ।

नीराजनं प्रकुरुते शयनस्य सोऽयं

गोपाल-भट्ट-रसिको रस्केन्द्र-मौलेः ॥45॥


निधाय शयनं तदा युगल-हस्त-संमर्दनं

शनैश् च कुरुते हियः पद-सरोज-सेवाम् अपि ।

अनन्य-रसिकाग्रणीः स्व-प्रभु-भक्ति-शेषाशनः

स्व-जन्म-वपुषः फलं परम् इतीह सम्भावयन् ॥46॥


श्री-राधिके स्वामिनि नागरीशे

वृन्दावनाधीश्वरि कृष्ण-प्रेष्ठे ।

हे श्री-विशाखा ललितादि सख्य

संशोभिते श्री-वृषभानु-पुत्रि ॥47॥


he divya-vidyut-tati-gaura-dehe

हे मेघ-पट्टाम्बर-धारिणि त्वम् ।

सीमन्त-सिन्दूर-सुरेख-रम्ये

चूर्णालक-व्रात-विशोभि-गण्डे ॥48॥


सुभ्रू-लते खञ्जन-लोल-नेत्रे

शुकोच्च-नासे धृत-कञ्ज-कर्णे ।

बिम्बोष्ठ-मुक्ता-द्विज-मन्द-हासे

सुरम्य-निम्नोच्चिबुके सुकण्ठि ॥49॥


सदा घन-श्याम तमाल-बाहु-

श्लिष्टांश-देशेऽब्ज-मृणाल-हस्ते ।

नवीन-कञ्ज-स्तनि पद्मनाभि

सुमध्यमे स्थूल-नितम्ब-देशे ॥50॥


रम्भोरु-लक्ष्मी-परिमृग्य-पाद-

नखाञ्चले श्रील-निकुञ्ज-देवि ।

कृपां कुरुष्वेति वदन् सुनक्तं

विभाति भट्टः प्रणयैक-मूर्तिः ॥51॥


हे श्री-शची-तनय-प्रेम-सुधाब्धि-मग्न

श्री-रूप-सुन्दर-सनातन-सख्य-शोभ ।

श्री-राधिका-रमण-नागर-जीवन स्व-

गोपाल-भट्ट मम देहि पदानुरागम् ॥52॥


संसार-ताप हर मङ्गल-चारु-पत्रं

निःसीम-शोभन-कृपा-मकरन्द-पूर्णम् ।

श्री-श्रीनिवास-मुख-शिष्य-षड्-अङ्घ्रि-सेव्यं

गोपाल-भट्ट-पद-पङ्कजम् आश्रयामि ॥53॥


प्रभोर् यस्य श्रीमद्-रसिक-मुकुटस्यातिकृपया

सुशिष्यः प्रेमाढ्यः परम-विनये नेङ्गित-करः ।

सदा श्रीमद्-राधा-रमण-परिचर्यासुकुशलो

द्विजो गोपीनाथोऽजनि सुविदितं नौमि तम् अहम् ॥54॥


शिष्यो यस्य श्रीनिवासः प्रसिद्धो

नाम्ना श्रीलाचार्य-पूर्वः प्रभुर् वै ।

गौडे श्री-गौराङ्ग-भक्ति-प्रचारी

प्रीयाच् छ्री-गोपाल-भट्टः प्रभुर् नः ॥55॥


शिष्यो यस्य श्री-हरिवंशो

राधा-वल्लभ-लीला-हंसः ।

सोऽयं स्वाश्रित-कुञ्ज-प्रघट्टः

जयति श्री-गोपालक-भट्टः ॥56॥


हे श्री-गौर-किशोर-चन्द्र-परम-प्रेमामृतास्वादक

हे श्री-रूप-सनातनैक-हृदय श्री-जीव-वात्सल्य-युक् ।

हे श्रीमद्-रघुनाथ-दास-प्रणयिन् गोपाल-भट्ट-प्रभो

त्वत्-प्राणेश-पदाब्जयोर् मम यथा प्रीतिर् भवेत् त्वं कुरु ॥57॥


चकोरश् चन्द्रे वै किल सरसिजे षट्-पद इव

पतङ्गो दीपार्चौ ह्य् अपि सलिल-मात्रे च शफरीम् ।

यथा स्वात्यम्भोदे परम-रतिवाम् चातक इह

तथा स्व-प्राणेशे निज-करुणया माम् अपि कुरु ॥58॥


यथा रङ्को वित्तं त्यजति न कदाप्य् अर्जितम् इव

अगाधं गङ्गाम्भो-गज इव दवार्तो गुण-निधे ।

निजं गेहं पान्थो भ्रमण-विरतः प्राप्य च प्रभो

तथा त्वत्-पादाब्जं त्यजतु न मनो मे क्वचिद् अपि ॥59॥


निखिल-दोष-चयैर् वलितोऽप्य् अहं

भजन-साधन-लेश-विवर्जितः ।

पतित-पावन-नाम गुणेन मां

त्वम् उररीकुरु मूड-मतिं प्रभो ॥60॥


कदा श्रील-गोस्वामि-गोपाल-भट्टं

विलोक्य प्रभुं प्रेम-भक्तिं प्रदन्तम् ।

करिष्यामि सत्-ताण्डवं नाम-सङ्कीर्-

तणं श्री-हरेः राधिकायाः प्रियायाः ॥61॥


भज विङ्कट-नन्दन-भट्ट-वरं

सुखदं कलि-कल्मष-नाश-करम् ।

वृषभानु-सुता-व्रज-भूपजयोः

रस-भक्ति-प्रदं पद-पङ्कजयोः ॥62॥


घन-विद्युन्-मञ्जुल-कान्ति-धृतो

रसिताम्बर-काञ्चन-वस्त्र-भृतोः ।

महती-मुरली-वर-वाद्य-युजोर्

हृत-सर्व-सखी-गण-काम-रुजोः ॥63॥


वर-कञ्ज-दृशोः रस-सागरयोः

गुण-शीलवतोर् नव-नागरयोः ।

रस-रास-युजोर् व्रज-भूषणयोर्

अतिसुन्दरयोर् हृत-दूषणयोः ॥64॥


यमुना-तट-मन्मथ-कुञ्ज-गृहे

सुखदे स्थितयोर् मृदु-गन्धवहोः ।

कल-कोकिल-काकलिका-कलिते

शिखि-कीर-मराल-रवैर् ललिते ॥65॥


विकसत्-कुसुमैस् तरुभिः प्रचुरैर्

निचिते वृत-वल्लरिभी रुचिरैः ।

वर-गुञ्जित-मत्त-षड्-अङ्घ्रि-गणे’

खिल-मोहन-मञ्जुल-कान्ति-कणे ॥66॥


मृदु-हास-विकास-लसन्-मुखयोर्

निहितांश-भुजालतयोः सुखयोः ।

स-रति-स्मर-कोटि-प्रभा-प्रमुषोर्

नयनेन परस्पर-रूप-जुषोः ॥67॥

(षड्भिः कुलकम्)


स-हरि-राधिका-सेवने रतं

सकल-सद्-गुण-श्रेणिभिर् वृतम् ।

मधुर-वृन्दका-कानने स्थितं

भज मनः सदा विङ्कटात्मजम् ॥68॥


हा रूप सेयं वृषभानुजा हि

मत्-स्वामिनी श्री-नव-नागरीशा ।

करोति कङ्केलिम् अहो मुदा वै

प्रियेण गोष्ठेन्द्र सुतेन सार्धम् ॥69॥


किशोर-वर्येण विहारिणा वै

तन् नो वद त्वं कृपया धुनेत्थम् ।

वृन्दावने मञ्जुल-रम्य-कुञ्जे

यः पृच्छति प्रेम-युतः स जीयात् ॥70॥


जयति गौर-हरेः प्रिय-सेवकः

परम-वैष्णव-विङ्कट-नन्दनः ।

अति विदग्ध-सखी वपुष व्रजे

य इह कुञ्ज-गृहे गुण-मञ्जरी ॥71॥


अचल-चञ्चलिका-द्युति-विग्रहा

शशि-मुखी जित-खञ्जन-लोचना ।

सुखदया वृषभानुजया धृतैः

रसिक-शेखर-केलि-सुवासितैः ॥72॥


विविध-वर्ण-पटैर् अथ भूषणैः

परिवृता पुलकेन महीयसा ।

प्रणय-वेपथु-धर्म-कणान्विता

किल मुद्-अश्रु-जलाक्त-सुपक्ष्मका ॥73॥


युगल-पाद-सरोरुह-चञ्चरी

युगल-वक्तृ-मृगाङ्क-चकोरिका ।

युगल-रूप-सरिच्-छफरी दृशिर्

युगल-केलि-घनस्य च चातकी ॥74॥


सरस-रूप-लवङ्ग-वरायुता

नव-वयः सुषमा सुवलासिकात् ।

यद् अतिप्रेष्ठ सखी रति-मञ्जरी

निखिल-जीवन-वल्लभ-राधिका ॥75॥


सुकृतिनी यमुनोदर-सम्भवा

विगत-शोक-विशोकक-नन्दिनी ।

हरि-सुहृद्-वर-गो-भट-भर्तृका

रसवती-युग-कुण्ड-निवासिनी ॥76॥


नाम्ना च तारावलिका धवाम्बा

रत्न-प्रभाख्याथ ननन्दिका च ।

यद् एवरो दुर्मुख-नाम-धेयः

सा श्रील-राधा-परिचारिकेशा ॥77॥


मदन-कुञ्ज-गृहे वर-राधया

व्रज-पुरन्दर-नन्दन-सङ्गमम् ।

सुनिशि कारयते बहु-च्छद्मना

सुकुशला गुरु-बोधन-साधने ॥78॥


रम्ये श्रावण-मासि प्रावृषि ऋतौ स्यन्दोलिकायां मुदा

प्राणेशौ वर-नील-गौर-वपुषौ सन्दोलयन्ती मुखे ।

कालिन्दी निकटे सुनीप-विटप-च्छाये सुगन्धानिले

मल्लाराभिध राग-सुस्वर-पदं गायन्त्य् असौ स्वैः समम् ॥79॥


पालाश-पीत-सित-रक्त-सुगन्ध-चूर्णैः

कस्तूरिका रुचिर-कुङ्कुम-वारिभिश् च ।

पूर्णानि पात्र-निवहानि वराणि हेम

सद्-रत्न-सङ्घ-रचितानि च रौप्यकानाम् ॥80॥


न्यस्याग्रतो रसवतीं व्रज-राज-सूनोः

श्री-पञ्चमी-मुख-वसन्त-महस् तनोति ।

न्यस्याद्य काञ्चन-घटस्य युगं रसालं

सन्-मञ्जरी-दल-फलैः सहितं स्वकीयम् ॥81॥


रासे श्रीमद्-रसिक-युगलं नृत्य-लीलोल्लसन्तं

काञ्ची वंशी ललित-वलया-नूपुर-ध्वान-युक्तम् ।

पश्चाद् अस्य स्व-पद-युगलं न्यस्य वैतन् मुखाब्जे

वीटीं दत्त्वा हिम-कण-युतं बीजयन्त्य् अञ्चलेन ॥82॥


युगल-जन्म-दिने ह्य् अनुरागिणी

नव-नवां च तयोर् मुख-माधुरीम् ।

nayanayor yugalena pibanty aho

सुमनुते वपुषो जनुषः फलम् ॥83॥


कलित-पाशक-केलि-कलिं हरिं

विजितम् अत्र विलोक्य निजेशया ।

स्मित-मुखी मुमुदे मदिरेक्षणा

निज-सखी-सरसेन रस-प्रदा ॥84॥


क्वचिन् माले संयोजयति कुसुमैस् तेन कलितैः

क्वचिद् वीटीं पर्णैः रचयति भुजङ्गी वृत-निजैः ।

लवङ्गैला पूगी-फल-खदिर-चूर्णैः सुरभिता

क्वचित् स्निग्धाभ्यङ्गं क्वदिद् अपि च प्रोद्वर्तन-विधिम् ॥85॥


द्वयोः स्नानार्थं वै मधुरम् उदकं चानयैतया

क्वचित् भक्ष्यं भोज्यं ह्य् अपि मधुर-चोष्यं क्वचिद् अपि ।

क्वचित् तोयं संस्थापयति च सुपेयम् सुरभितं

क्वचिच् छय्याः शुभ्रास्तरनाम् उपधानं वितनुते ॥86॥


वीणिका-मृदङ्ग-कांस्य-वेणु-वाद्य-पण्डिता

नृत्य-गीत-ताल-भेद-सुस्वराति-मण्डिता ।

कुञ्ज-मन्दिरे सदा निजेशिकाभिसारिणी

राधिका-व्रजेन्द्र-पुत्र-प्रीति-दान-कारिणी ॥87॥


श्रील-राधिकैक-मर्म सेवनाधिकारिणी

प्रेष्ट-नन्दनन्दनस्य वाञ्छिताभिसार-कारिणी ।

रम्य-वक्षसोऽन्तरे प्रियाङ्घ्रिजाव-काङ्किता

राधिका व्रजेन्दु-चर्चिताच्छ-वीटिकाञ्चिता ॥88॥


स्नेहान्विता सा ललिता विशाखा

सुचित्रिका-चम्पक-वल्लरीणाम् ।

श्री-तुङ्गविद्या-विधुलेखयोश् च

श्री-रङ्गदेव्याश् च सुदेविकायाः ॥89॥


श्री-पूर्णमासी-पृथु-शिक्षणाढ्या

नान्दीमुखी नर्म-रस-प्रदा वै ।

वृन्दादिकानां वनदेविकाणां

सुख-प्रदा श्री-हरि-सेवनेन ॥90॥


यस्य प्राण-धनं व्रजेन्द्र-तनयो रासादि-लीला-करः

श्री-राधा-रमणस् त्रिभङ्ग-ललितः श्री-राधया राजते ।

प्रेयस्याद्भुत-माधुरी-गुण-गणैः संसेव्यया नव्यया

वृन्दारण्य-निकुञ्ज-सद्मनि च तं गोपाल-भट्टं भजे ॥91॥


प्रपश्यन् çåé-राधा-रमण-वर-रूपं नवनवं

कृत-स्नानो नेत्र-क्षरदमल-प्रेमाश्रु-निचयैः ।

सुवैवरार्योत्कम्प-प्रचुर-पुलकैर् आवृत-तनुः

स जीयाद् गोपालाभिध-रसिक-भट्टः सुमधुरः ॥92॥


अये निष्कारु-रायः कुत इह समायाति नितरां

प्रकुर्वन् वैविध्यं प्रियतम-प्रभोः सेवन इति ।

विनिन्दन् प्रेमाणं परम-विकलो गद्गद-वचाः

पुनर् याचन् सेवां जयति युगलोपासन-मणिः ॥93॥


यत् कारु-राय-कटाक्ष-लेश-कलितो मन्दातिमन्दोऽप्य् अहं

श्री-गौराङ्ग-महाप्रभुं रस-मयं श्री-धाम-वृन्दावनम् ।

श्री-राधां नव-नागरीं गुण-निधिं श्री-नागरेन्द्रं हरिं

प्राप्तो विङ्कट-नन्दनाय च नमस् तस्मै कृपा-सिन्धवे ॥94॥


रसिकस्य प्रार्थनया

नृ-गोचरोऽभूद् व्रजेन्द्र-पुत्रोऽपि ।

तस्य प्रभोः पद-कमलं

वन्दे गोपाल-भट्टस्य ॥95॥


वर्षे नेत्र-समुद्र-तर्क-धरिनी (1642) सङ्ख्येऽसिते श्रावणे

मासे नाग (5)-तिथौ महोत्सववति श्री-वैष्णावाणां पुरः ।

श्री-वृन्दा-विपिने कलिन्द-तनया-तीरे लता-मण्डपे ।

श्री-राधा-हरि-कीर्तनोत्सुकवतां नृत्यान्वितानां मुदा ॥96॥


स्नात्वा द्वादश-सङ्ख्यकं सुतिलकं प्रेमान्वितः संस्थितः

श्री-राधा-रमणं सुगद्गद-वचा प्रोच्चारयन् सुन्दरम् ।

नेत्रागोचरतां ययौ निज-कृपां कृत्वा मही-मण्डले ॥97॥1


वदामि राधा-रमणस्य नाम

श्री-भट्ट-गोपाल-समन्वितं वै ।

वृन्दावने नित्य-विहारिणो वै

रात्रौ दिवा मे नियमः सदायम् ॥98॥


जय जय राधा-रमण-लाल

जय जय जय श्री-भट्ट-गोपाल ।

इत्थं गायन्ति च यद् भक्ताः

बहवः सङ्कीर्तनम् अनुरक्ताः ॥99॥


दृष्ट्वा नीराजनम् अतिहृष्टाः

स्वीय-करान् अपि भाले स्पृष्ट्वा

उत्तारित कम्बूदक-सिक्ताः

स जयत्य् अन्योन्यं सम्प्रक्ताः ॥100॥


नमः श्री-कृष्ण-चैतन्य-महाप्रभु-प्रियात्मने ।

श्रीमद्-गोपाल-भट्टाय श्री-वृन्दारण्य-रङ्गिणे ॥101॥

नमः श्री-विङ्कटाचार्य-नन्दनाय महात्मने ।

स्वासुकोटि-प्रियेष्ट-श्री-राधा-रमण-सेविने ॥102॥


श्रीमद्-गोपाल-भट्टस्य च शतकम् इदं श्रील-गोस्वामिनो वै

श्री-गौराङ्ग-प्रियस्य प्रणय-रस-महाम्भोनिधेः सत्-कृपालोः ।

नित्यं प्रेम्णा पठेद् यः परम-सुकृतवान् कृष्ण-चैतन्य-चन्द्रे

श्री-राधा-कृष्ण-रूपे परम-रति-निधिं प्राप्य सेवां लभेद् वै ॥103॥


इति श्री-गोस्वामि-गुण-मञ्जरी-दास-विरचितं

श्री-गोपाल-भट्ट-शतकं

समाप्तम्


--o)0(o--



1 Only three lines given in text.





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog