domingo, 17 de enero de 2010

Sri Narayana-bhatta-caritamrtam - Janaki Prasada

Fotos
Devoción
harekrsna























Jagadananda Das



Jagadananda Das



Sri Narayana-bhatta-caritamrtam

Janaki Prasada


|| श्री-रेवती-रमणो जयति ॥


श्री-नारायण-भट्ट-चरितामृतम्


ध्यात्वा बलं स्वहृदि शरद-चन्द्र-कान्तिं

नीलाम्बरं हलधरं मुशलं दधानम् ।

वक्षामि पुण्य-चरितं कुल-नायकस्य

नारायणस्य मम भास्कर-नन्दनस्य ॥1॥



नव-कुन्तल-शोभितापाननो

मृदु-हस्ते नवनीत-गोलकः ।

कमलायत-लोचनो हि मां

मृदु-हासोऽवतु लाडिलो बटुः ॥2॥



श्रीमद्-ब्रह्म-समुद्भवो मुनि-वरो यो नारदाख्यः पुरा

प्रह्लाद-ध्रुव-बादरायण-मुखान् भक्तिं हरेः सन्ददौ ।

उद्धर्तुं व्रज-मण्डलं भुवि पुनः कृष्णाज्ञया सम्भवस्

तैलङ्ग-द्विज-वर्य-भास्कर-सुतो नारायणः पातु नः ॥3॥



नारायण-प्रयुक्तानां धर्माणां यः प्रवर्तकः ।

स गोष्ठ-भूमि-लेखानां गुरुर् अव्यान् न आदिजः ॥4॥



गोस्वामिनं श्री-रघुनाथ-तातं

स्मृत्वा हृदि श्री-व्रज-भक्त-वर्यम् ।

तल्-लेखम् आलम्ब्य च यत्र तत्र

वक्तुं प्रवृत्तोऽस्मि चरित्र-वर्यम् ॥5॥



श्री-नारायण-भट्टो मां स्वप्ने प्राह प्रसन्न-धीः ।

पुत्र त्वं मम भक्तोऽसि मच्-चरितं प्रकाशय ॥6॥


मया स्वकीय-ग्रन्थेषु यन्-मतं लिखितं स्फुटम् ।

सङ्क्षेपेण त्वया तन् मे लेखनीयं यथा-मतिः ॥7॥


एवं स्वप्नाज्ञयाह वै लघु-विद्योऽपि भक्तितः ।

तम् एव हृदि सञ्चिन्त्य श्रीमद्-भास्कर-नन्दनम् ॥8॥


श्री-नारायण-भट्टस्य चरितं लोक-पावनम् ॥


यथाज्ञायाम् अहं वक्ष्ये हरि-भाक्ति-विवर्धनम् ॥9॥


एकदा नारदः श्रीमान् पर्यटन्न् अवनीं प्रभुः ।

तीर्थं तीर्थं विचक्राम कृष्ण-भक्ति-परिप्लुतः ॥10॥



प्रयागं नैमिषारण्यम् अयोध्यां द्वारिकां तथा ।

चित्रकूटं नाशिकं च श्रीरङ्गं सेतुबन्धनम् ॥11॥


बदरीकं जगन्नाथं यत्र यत्र गतो मुनिः ।

न च तृप्तिं गतो धीमान् सर्व-श्रेष्ठं विचिन्तयन् ॥12॥


कृष्ण-लीला-समाकीर्णं समस्त-व्रज-मण्डलम् ।

गोप-वेष-धरो यत्र बाल-केलिर् बभौ हरिः ॥13॥


तम् एव हृदि सञ्चित्य मथुराम् आगतो मुनिः ।

नत्वा स्नात्वा च कालिन्द्यां पीत्वा वार्य् अमृतोपमम् ॥14॥


कृष्ण-प्रसूतिं मथुरां परिक्रम्य पुनः पुनः ।

स्थितो मुहूर्तं तत्रैव कृष्ण-ध्यान-परायणः ॥15॥



प्रतस्थे मौनम् आस्थाय वृन्दारण्य-दिदृक्षया ।

सैव भूमिश् च ते शैलाः कृष्ण-पादाङ्क-विग्रहाः ॥16॥


हृदि कृष्णं गता बाह्ये जड-रूपेण संस्थिताः ।

तादृशं हि व्रजं सर्वं दृष्ट्वा हर्षं गतो मुनिः ॥17॥


कुण्डास् त्व् अन्तर्गता भूमौ लीला-स्थानं तथैव च ।

गुप्तं न ज्ञायते लोकैस् तत्रत्यैर् अपि मानुषैः ॥18॥


सर्वत्रैव व्रजो देशो लता-वृक्षाकुलोऽभवत् ।

तत्र योगं समास्थाय कृष्णं दध्यौ धिया मुनिः ॥19॥


ददृशे राधिका-युक्तं रास-मण्डल-संस्थितम् ।

पीताम्बरं घन-स्यामं परिपिच्छ-लसन्-मुखम् ॥20॥



सुनसं सुभ्रुवं हृद्ध्यं पद्म-पत्रारुणेक्षणम् ।

बिभ्राणं कौस्तुभं मालां हार-केयूर-भूषितम् ॥21॥


मुद्रिका-वलयोपेतं कटि-सूत्र-विराजितम् ।

वेणु-वाद्य-रतं शश्वत् गोपी-मण्डल-मण्डनम् ॥22॥


तं दृष्ट्वा देव-देवेशं गोपी-भावं गतो मुनिः ।

तुष्टाव परया भक्त्या प्रीत्या गद्गदया गिरा ॥23॥


नमो व्रजाधिपतये नमो नित्य-विहारिणे ।

श्री-राधिका-समेताय गोपीनाथाय ते नमः ॥24॥


ततः प्रसन्नो भगवान् नारदाय महात्मने ।

शुद्ध-सत्त्व-स्वरूपाय प्रोवाच प्रीति-मानसः ॥25॥



दृष्टा मधु-पुरी ब्रह्मन् दृष्टं वृन्दावनं मम ।

यमुना सारितां श्रेष्ठा दृष्टो गोवर्धनो गिरिः ॥26॥


सर्वे च पर्वता दृष्टाः पाद-चिह्नाङ्किता मम ।

व्रज-मण्डल-भू-गोलं वनान्य् उपवनानि च ॥27॥


एतस्माद् अपरं किञ्चित् तीर्थां भूमौ न विद्यते ।

मम विग्रह-रूपं हि भक्त-चित्त-हरं परम् ॥28॥


अत्रैव निवसे ब्रह्मन् न त्यजामि व्रजं क्वचित् ।

किन्तु काल-वशाज् जीवा दर्शने नाधिकारिणः ॥29॥


त्वं तु प्रियतमो भक्तो दशनं ते ददाम्य् अहम् ।

तव किं वर्तते चित्ते तद् वदस्व महा-मूने ॥30॥



प्रत्युवाच ततो हृष्टो नारदो भगवत्-प्रियः ।

त्वया सृष्टं हि देवेश जगत् सर्वं चराचरम् ॥31॥


त्वम् एव जगतां नाथ स्थिति-संहार-कारकः ।

स्तान् मोक्षं हि ददासीश भक्ता ये चरणाश्रिताः ॥32॥


येऽपि मोक्षं न वाञ्छन्ति तांस् त्वं भक्तिं ददासि हि ।

सर्वे भक्ता भवन्त्व् एते इति ते वर्तते हृदि ॥33॥


एतद्-अर्थं हि भगवन् प्रार्थयामि पुनः पुनः ।

व्रज-भक्त्य्-आश्रयः केचिन् त्वल्-लीला-दर्शनोत्सुकाः ॥34॥


त्वाम् एव चिन्तयन्त्य् एते न च मोक्षाभिकाङ्क्षिणः ।

तेभ्यो दर्शय लीलां स्वां प्रत्यक्षो भव केशव ॥35॥



प्रत्युवाच ततो देवो भगवान् भक्त-वत्सलः ।

कालोऽप्पयं मया सृष्टश् चतुर्युग-प्रवर्तकः ॥36॥


यदा यदा हि धर्मस्य ग्लानिर् भवति नारद ।

तस्य संस्थापनार्थाय सम्भवामि युगे युगे ॥37॥


स तु कालो व्यतिक्रान्तः कलिर् अद्य प्रवर्तते ।

न च मे दर्शने योग्या नराः पुण्य-विवर्जिताः ॥38॥


तेषाम् अप्य् उपकारार्थम् उपायं ते वदाम्य् अहम् ।

चतुर्-वर्ष-सहस्राब्दम् उच्छिन्नं व्रज-मण्डलम् ॥39॥


बाल-भावं समास्थाय यत्र लीला मया कृता ।

मम प्रीति-करं चैनं त्वं प्रकाशय नारद ॥40॥



kuëòäàç ca पर्वतान् वीथीर् वनान्य् उपवनानि च ।

बाल-क्रीडनकं स्थानं रास-स्थानं तथैव च ॥41॥


सर्वं प्रकासय त्वं हि मद्-आज्ञा-परिपालकः ।

मम वेष-धरं बालं ब्राह्मणं परिकल्प्य च ।42 ॥


गोपी-वेष-धरान् कांश्चित् राधा-वेषं तथा परम् ।

श्रीदामादि-सखीन् कांश्चित् कल्पयित्वा मद्-आज्ञाया ॥43॥


सर्वं लीलानुकरणं कर्तव्यं मे प्रयत्नतः ।

यस्यां तिथौ यदृक्षं स्यात् लीला-काले ममानघ ॥44॥


तत् सर्वं निर्णयेनैव कर्तव्यं विधि-पूर्वकम् ।

दक्षिणे मथुरायां हि भृगु-वंश-समुद्भवः ॥45॥



रङ्गनाथ-सुतो धीमान् दीक्षितो भास्करो द्विजः ।

ब्रह्मणो' ंश-समुद्भूतो वेद-वेदाङ्ग-पारगः ॥46॥


गायत्र्य्-अंश-समुद्भूता तस्य भार्या यशो-मती ।

तयोस् त्वं तनयो भूत्वा सर्व-शास्त्र-विशारदः ॥47॥


मम ध्यान-परो नित्यं गोदावर्यां स्थितो भव ।

तत्र ते दर्शनं दास्ये राधिका-सहितोऽप्य् अहम् ॥48॥


त्वं मे मनो हि देवर्षे मम चांश-समुद्भवः ।

रङ्गदेवी च हृदयं आवेशं ते करिष्यति ॥49॥


सकलस्य व्रजस्य त्वम् आचार्यो हि भविष्यति ।

मम प्रीति-करं भक्तं को न नमेत् जगत्-त्रये ॥50॥



इत्य् आज्ञाप्तस् तु कृष्णेन हर्षेणोत्फुल्ल-लोचनः ।

प्रणम्य भुवि कायेन ययौ यादृच्छिको मुनिः ॥51॥


कृष्णस् त्व् अन्तर्दधे तत्र वृन्दारण्ये निज-स्थले ॥52॥


ततः पङ्क्ति-शते वर्षे शुद्धे पञ्चशताधिके ।

अष्टाशीत्य्-अधिके मासे वैशाखे शुक्ल-पक्षके ॥53॥


चतुर्दश्यां दिवा जन्म नृसिंहस्याभवद् यदा ।

तदा भास्कर-भार्यायां नारदोऽवतरद् मुनिः ॥54॥



पङ्क्ति-शब्दः दश-वाचकः अष्टाशीत्य्-उत्तर-पञ्चशताधिक-सहस्रमे वर्षे इत्य् अर्थः । तत्-सङ्ख्या-वाचकाङ्कैर् बोद्धव्या 1588 संवत्सरे इत्य् अर्थः ॥



तदा दुन्दुभयो नेदुर् देव-मानव-वादिताः ।

अकस्मात् पुष्प-वृष्टिश् च ह्य् आकाशाद् अभवत् क्षितौ ॥55॥


भास्करश् च मुदं लेभे पुत्रं दृष्ट्वा पुनः पुनः ।

जातकं कारयामास वाचयित्वा च मङ्गलम् ॥56॥


ददौ दानं द्विजातिभ्यो याचकेभ्यो यथा-मनः ।

सर्वतः स्त्री-कदम्बोऽपि दिदृक्षुः समुपागतः ॥57॥


गानं कुर्वन्ति हृष्यन्ति सिञ्चन्ति च परस्परम् ।

मुदा दानं प्रयच्छन्ति दृष्ट्वा बालं स्त्रियो मुहुः ॥58॥


गौराङ्गं सुमुखं हृद्यं सुनसं विद्रुमाधरम् ।

विशाल-वक्षसं स्निग्धं बलि-वल्गु-दलोदरम् ॥59॥


सूक्ष्म-कटिं बृहद्-बाहुं पद्म-कोमल-पादकम् ।

आशिषं प्रयुजुः सर्वाश् चिरं जीवेति बालके ॥60॥



वादित्राणि विचित्राणि वादयन्त्य पुनः पुनः ।

स्वास्तिकं कारयामासुर् वृद्धा मान्य-जनैस् ततः ॥61॥


यथेच्छं हि धनं सर्वे मान्य-वर्गाश् च लेभिरे ।

नाम-करणं ततश् चक्रुर् ब्राह्मणाः स्वस्ति-वाचकाः ॥62॥


नारायण-गुणाः सर्वे ह्य् अस्मिंस् तिष्ठन्ति बालके ।

तेन नारायणो नाम बालकोऽयं भविष्यति ॥ 63॥


लक्षणैर् ज्ञायते नूनं नारदोऽयं मुनीश्वरः ।

भक्तिं दास्यन् हरेर् लोकं चरिष्यति न संशयः ॥64॥


इत्य् उक्त्वा प्रययुः सर्वे विप्रा जातक-कोविदाः ।

पूजिता-दान-मानाभ्यां भास्करेण विधानतः ॥65॥



यशोमती च तं बालं लालयन्ती पुनः पुनः ।

मुदं लेभे परां साध्वी गोपालोऽपि मुदं ययौ ॥66॥


ज्येष्ठो भ्राता स बालस्य विद्वान् कृष्ण-परायणः ।

विचचार मुदा युक्तः क्वचिद् अन्तः क्वचिद् बहिः ॥67॥


गोपालस्य वयस्याश् च मोदमानाः परस्परम् ।

हसन्तो हासयतश् च बुभुजुर् मोदकान् मुदा ॥68॥


आगच्छन्त्यश् च गच्छन्त्यो मोदमानाः पुर-स्त्रियः ।

बलिं ददुर् यशोमत्यै बालस्य भूषणादिकम् ॥69॥


एवं दिने दिने भट्टश् चक्रे हर्ष-महोत्सवम् ।

षष्ठे तु दिवसे सर्वा षष्ठी-पूजां चकार ह ॥70॥



ब्राह्मणान् भोजयामास विविधान्नैश् चतुर्विधैः ।

एवं वार्षिक-संस्कारान् बालकस्य चकार सः ॥71॥


बालोऽपि बाल-चरितैर् माता-पित्रोर् मुदं ददौ ।

तथैव सर्व-लोकानां पश्यतां स मुदं ददौ ॥72॥



इत्थं स सर्व-जगतां हित-कृद् दयालुः

कृष्णाज्ञया धृत-मनुष्य-तनुर् महात्मा ।

भूत्वाथ दीक्षित-कुलेन्दुर् असौ मुनीन्द्रो

विप्रेन्द्र-सद्मनि बभौ किल बाल-केली ॥73॥



इति-श्रीमन्-नारदावतार-श्री-नारायण-भट्टाचार्य-कुलोद्भव-गोस्वामि श्री-रघुनाथात्मज-गोस्वामि-जानकी-प्रसाद-विरचिते श्री-नारायण-भट्टाचार्य-चरितामृते अवतार-कथनं नाम प्रथमास्वादः ॥



o)0(o—


(2)


एवं नारायणो बालो वर्धमानः पितुर् गृहे ।

प्रमोदं जनयामास बान्धवानां दीने दिने ॥1॥


कदाचित् भास्करो भट्टो ब्राह्मणैर् वेद-पारगैः ।

यज्ञोपवीतं बालस्य कारयामास दीक्षितः ॥2॥


ब्राह्मणेभ्यो ददौ धीमान् स्वाद्व्-अन्नं गुणवत्तमम् ।

रजतं वसनं भूमिं गाः सुवर्णं तथादिशत् ॥3॥


यज्ञोपवीतिनं बालं भोजयित्वा मुदा द्विजः ।

ज्ञातिभिर् बन्धुभिः सार्धां स्वयं च बुभुजे विभुः ॥4॥


सत्-कृत्वा च ततः सर्वान् ताम्बुल-तिलकादिभिः ।

भूषा-कल्पं तथा दिव्यम्-एकैकस्मै ददौ मुदा ॥5॥


गृहं प्रस्थापयामास ज्ञाति-सम्बन्धि-बान्धवान् ।

तेऽपि नारायणं बालं पश्यन्तश् चक्षुभिस् तदा ॥6 ॥


तृप्तिं न लेभिरे सर्वे चकोराः शशिनं यथा ।

अथ नारायणो बालो गायत्र्यं व्रतम् आस्थितः ॥7॥


वेदान् अधीतवान् सर्वान् पितृव्यात् शङ्कराद् विभुः ।

ऊर्ध्व-पुण्ड्रं सदा बिभ्रद् गोपी-चन्दन-सम्भवम् ॥8॥


कण्ठे तुलसिका-मालां द्वे मुद्रे बाहु-मूलयोः ।

शङ्ख-चक्रे च बिभ्राणो गोपी-चन्दन-निर्मिते ॥9॥


पित्रैव कृपया दत्तं तत् सर्वं तिलकादिकम् ।

रङ्गनाथ-कुलं सर्वं राम-कृष्णम् उपासते ॥10॥


स्वतो हि शोभनो बालस् तिलकेनाधिकं बभौ ।

ततो वेदोदितां दत्त्वा गुरवे गुरु-दक्षिणाम् ॥11॥


चरणौ शिरसा नत्वा चाशिषं जगृहे गुरोः ।

अवस्थां प्रापितो भट्टस् तदा द्वादश-वार्षिकीम् ॥12॥



अथ नारायणो धीमान् पितुर् गृहम् उपागतः ।

व्रज-प्रदीपिकां नाम ग्रन्थं स कृतवान् मुदा ॥13॥


[धर्म-प्रवर्तकान् ग्रन्थान् चक्रे बहु-विधान् विभुः |]


अथ नारायणो धीमान् स्नातुं गोदावरीं गतः ।

सर्व-पाप-हरां नृणां भगवत्-प्राप्ति-कारिणीम् ॥14॥


तत्र स्नात्वा विधानेन ध्यात्वा देवं जनार्दनम् ।

प्राणान् आयम्य गायत्रीं जजाप प्रीति-मानसः ॥15॥


स्तोत्रं भगवतः साक्षात् श्री-कृष्णस्य पपाठ ह ।

सर्वत्रैव हरिं पश्यन् शुचिर् एकाग्र-मानसः ॥16॥


अकस्माद् ददृशे भट्टो राधया सहितं हरिम् ।

स्थितं वयसि कैशोरे भृत्यानुग्रह-कातरम् ॥17॥


पीताम्बरं घनश्यामं मन्दस्मितमुखाम्बुजम् ।

किरीटिनं कुण्डलिनं शिरो मुकुट-भूषितम् ॥18॥


वेणु-वाद्य-रतं हृद्यं हारिणं वन-मालिनं ।

वामाङ्गे राधिकां तस्य किशोरीं कनक-द्युतिम् ॥19॥


नीलाम्बर-धरां दिव्यां शशि-कोटि-निभाननाम् ।

सर्वाभरण-शोभाढ्यां ददर्श मुनि-पुङ्गवः ॥20॥


सहसोत्थाय हृष्टाङ्गो ननाम दण्डवद् भुवि ।

तुष्टाव परया भक्त्या हर्ष-गद्गदया गिरा ॥21॥


नमस् ते देव-देवेश नमस् ते भक्त-वत्सल ।

श्री-राधिका-समेताय नमो नित्य-विहारिणे ॥22॥


ततः प्रसन्नो भगवान् भक्ताय भक्त-वत्सलः ।

मन्त्रोपदेशं कृतवान् सर्व-सिद्धि-प्रदं प्रभुः ॥23॥


आज्ञापयामास मुदा पुरा सङ्कल्पितं हि यत् ।

त्वं हि दीक्षित-भक्तो मे नारदोऽसि मुनीश्वरः ॥24॥


रङ्गनाथ-कुले जातो मद्-आज्ञा-परिपालकः ।

गच्छ शीघ्रं व्रजं वास-लीला-स्थानं प्रकाशय ॥25॥


मत्-स्वरूपं लाडिलेयं ते दास्ये बाल-रूपिणम् ।

एतद्-रूपेण ते वत्स सेवितेन त्वयानिशम् ॥26॥



व्रज-लीला-रहस्यं च कथयिष्यामि तेऽनघ ।

लाडिलेयं गृहीत्वैनं व्रजं गच्छस्व नारद ॥27॥


काम-मोहन-मूर्तिस् तु राधा-कुण्डे विराजते ।

राधिका-सहितस् तत्र दर्शनं ते प्रदास्यति ॥28॥


ततः कतिपये काले बलदेवो हलायुधः ।

रेवती-सहितो देवः प्रकटस् ते भविष्यति ॥29॥


द्वाव् इष्टौ तव भूयास्तां बलदेव-सुमोहनौ ।

ततश् चाहं बृहत्-सानौ लाडली-लाल-नाम-भाक् ॥30॥


प्रकटस् ते भविष्यामि प्रसिद्धे ब्रह्म-पर्वते ।

इत्य् उक्त्वा भगवान् कृष्णो दत्त्वा देवर्षये स्वयं ।

लाडिलेय-स्वरूपं च तत्रैवान्तरधीयित ॥31॥



अथ नारायणो भट्टो लाडिलेयं समर्चयन् ।

व्रजस्य मार्गं जग्राह गृहीत्वा बाल-रूपिणम् ॥32॥


देवर्षेर् अङ्कम् आस्थाय कृपया भट्ट-रूपिणः ।

बाल-रूपः स्वयं कृष्णो मार्गे लीलां चकार ह ॥33॥


अतिकोमल-पादाभ्यां अग्रे गच्छन् शनैः शनैः ।

क्वचित् फलं क्वचित् पुष्पं क्वचित् क्रीडनकं च यत् ॥35॥


जग्राह दीक्षितानीतं हठं कृत्वा पुनः पुनः ।

विश्रामं कृतवान् कृष्णो लघु-वृक्ष-तले क्वचित् ॥36॥


एवं बहु-विधां लीलां कुर्वाणो निर्जने वने ।

दृष्ट्वा मार्गागतान् पान्थान् मूर्ति-रूपं चकार ह ॥37॥


एवं कृष्णं सेवमानो दीक्षितः स दिने दिने ।

वर्ष-द्वयेन सार्धेन प्राप्तो गोवर्धनं गिरिम् ॥38॥


गोवर्धन-समीपे तु श्री-कुण्डम् अतिशोभनम् ।

काम-मोहन-मूर्तिस् तु राधायास् तत्र राजते ॥39॥


वृन्दावनात् समागत्य श्री-कुण्ड-स्थानम् आस्थितः ।

कृष्ण-दास-ब्रह्मचारी तं सिषेव हरिं प्रभुम् ॥40॥


सनातनश् च गोस्वामी कृष्ण-सेवा-रतस् तदा ।

मन्दिरे राज-भोगार्थं पाक-सेवां चकार ह ॥41 ॥


कृत्वा पाकं विधानेन श्री-कृष्णाग्रे समर्पयत् ।

ततश् चाचमनं दत्त्वा ताम्बुलं च समर्पयत् ॥42॥


राज-भोगानन्तरे हि दर्शनार्थं समागताः ।

तत्रत्याश् च जनाः सर्वे देशान्तर-निवासिनः ॥43॥


कृष्ण-दास-ब्रह्मचारी चारात्रिं कृतवान् प्रभोः ।

राज-भोगं समाप्यैवं स्तुत्वा स्तोत्रेण तं प्रभुम् ॥44॥


प्रस्वापयामास मुदा जल-पात्रं निधाय च ।

बद्ध्वा कपाटौ द्वारस्य पाक-शालां गतो द्विजः ॥45॥


कृष्ण-दास-ब्रह्मचारी गोस्वामी यत्र संस्थितः ।

इन्दुलेखावतारोऽयं ब्रह्मचारी द्विजोत्तमः ॥46॥


विभभाज प्रसादं स वैष्णवेभ्यः समन्ततः ।

स च नारायणो भट्टो गोवर्धन-समीपगः ॥47॥


( बाल-मूर्तेस् तु कृष्णस्य )

राज-भोगं समाप्येवं स्वापयामास तं विभुम् ।

प्रतस्थे शिरसि न्यस्य सिंहासन-वरं प्रभोः ॥48॥



श्री-कुण्डे प्राप्तवान् भट्टो मन्दिरे मोहनस्य हि ।

दिदृक्षुः कृष्ण-चन्द्रस्य दक्षिणाज्ञा-प्रणोदितः ॥49॥


तावत् कपाटौ सम्बद्धौ शय्यायां स्वपितः प्रभुः ।

दीक्षितो मन्दिरे स्थित्वा चिन्तयामास नारदः ॥50॥


दर्शनं मे कथं नासीत् प्रभोर् आज्ञा वृथा न हि ।

माम् उवाच पुरा कृष्णो दास्ये ते दर्शनं त्व् इति ॥51॥


क्षण-मात्रं स्थितो भट्टो ध्यान-स्तिमित-लोचनः ।

तावत् कपाटाबुद्धत्य मोहनो द्वारम् आस्थितः ॥52॥


श्री-राधा-सहितः साक्षात् कृपया भक्त-वत्सलः ।

तं दृष्टात्म-प्रभुं भट्टः कृताण्जलि-पुटः शनैः ॥53॥


तुष्टाव देव-देवेशं दण्डवत् पतितो भुवि ।

भगवान् अपि तं दोर्भ्यां समुत्थाय मुदान्वितः ॥54॥


हस्तं तच्छिरसि न्यस्य स्वागतं चेत्युवाचह ।

नारदोऽसि मुनिश्रेष्ठ मदाज्ञापरिपालकः ॥55॥


मन्त्रं तेऽहं प्रदास्यामि सर्वसिद्धिकरं परम् ।

संप्रदाय-रहस्यं ते ब्रह्मचारी वदिष्यति ॥56॥


इन्दुलेखावतारोऽयं रङ्गदेवी त्वयि स्थिता ।

अतो ब्रह्मर्षिणा तेन सख्यं ते च भविष्यति ॥57॥



इत्य् उक्त्वा भगवान् कृष्णो युगलोपासनात्मकम् ।

मन्त्र दक्षिणकर्णेऽस्य दीक्षितस्य ददौ हरिः ॥58॥


श्रीराधा प्रददौ तस्मै भक्तिं च प्रेमलक्षणाम् ।

ततः कपाटशब्दं च संश्रुत्वा वैष्णवास्तु ते ॥59॥


ब्रह्मचारी सगोस्वामी तत्राजग्मुस्त्वरान्वितः ।

ददृशुस् तत्र ते सर्वे राधाया सहितं हरिम् ॥60॥


दीक्षिताय प्रवोचन्तं भक्ताय भक्त-वत्सलम् ।

ततः स विस्मयाविष्टो ब्रह्मचारी समास्थित ॥ 61 ॥


कृताण्जलिपुटः कृष्णं दण्डवत् प्रशानामह ।

तमुवाच ततः कृष्णः कृष्णदासं स्वयं हरिः ॥62॥


कृष्णदास शृणुष्वैतत् यत्त आज्ञापयाम्य् अहम् ।

मदाज्ञया समायातो नारदोऽयं मुनीश्वरः ॥63॥


मानुषं वपुरास्थाय सेवको मम सर्वदा ।

रङ्गनाथकुले जातो व्रजोद्धारं करिष्यति ॥64॥


सख्यं कुरुष्व चैतेन दीक्षितेन मदाज्ञया ।

संप्रदायरहस्यं च वदस्वैनां सुविस्तरम् ॥ 65॥



इत्य् उक्त्वा भगवान् कृष्णः सिंहासनमुपाविशत् ।

राधया सहितः साक्षात् सर्वेषां पश्यतां सताम् ॥66॥


दीक्षितश् च मुदं लेभे मन्त्रं प्राप्य परं हरेः ।

ब्रह्मचारी दीक्षितश् च मिलित्वाथ परस्परम् ॥67॥


तस्थतुर्मन्दिरे तस्मिन् कृष्णाज्ञापरिपालकौ ।

संप्रदायरहस्यं स ब्रह्मचारी जगादह ॥ 68॥


यथा भगवताज्ञाप्तं दीक्षिताय महात्मने ।

सनातनश् च गोस्वामी परं हर्षं जगामह ॥ 69॥


ततः प्रसादं बुभुजुः सर्वे ते वैष्णवैः सह ।

सायं काले समायातास्तत्रत्या ग्रामवासिनः ॥70॥


श्रुत्वा भट्टं समायातं प्रत्यक्षं मोहनं तथा ।

कृताण्जलिपुटाः सर्वे भट्टस्याग्रे समास्थिताः ॥71 ॥


नारदो भगवान् साक्षात् समायातो भवानिह ।

यस्य मन्त्रोपदेशार्थं प्रत्यक्षो भगवानभूत् ॥72॥


आज्ञां कुरूस्व नो ब्रह्मन् वयं किं करवाम ते ।

तानुवाच ततो विप्रो राधाकुण्डोऽत्र वर्तते ॥73॥



दशहस्तान्तरे भूम्यां कृष्णक्रीडासमुद्भवः ।

खननं वै प्रकर्तव्यं भूमेः सर्वैः समं ततः ॥74॥


ततः प्राण्जलयः सर्वे प्रोचुर्वै ग्रामवसिनः ।

न श्रुतं नैव दृष्टं नः कुण्डं तत्र महामुने ॥75॥


कथं प्रतीतिरस्माकं जायते वद नः प्रभो ।

नारायण उवाचेदं शृणुध्वं भो व्रजोकसः ॥76॥


दशहस्तान्तरे भूम्यां नादीरेकात्र वर्तते ।

दध्याच्छादनमृत्पात्रं नादि सा हि प्रकीर्तिता ॥77॥


खण्डसोपानयुग्मं च यदि तत्र भवेज्जनाः ।

राधाकुण्डं हि तत्रैव जानीध्वं नात्र संशयः ॥78॥


इत्युत्तास्ते जनाः सर्वे तथा चक्रुः समागताः ।

चिन्हं प्राप्तं हि तत्सर्वं निर्दिष्टं मुनिना च यत् ॥79॥


सर्वेषां हि मनुष्याणां विश्वासः समजायत ।

मेनिरे दीक्षितं सर्वे नारदं मुनिपुङ्गवम् ॥80॥


राधाकुण्डं कृष्णकुण्डं सङ्गमं यत्तयोर्मिथः ।

सर्वे प्रकाशयामास द्वापरे समभूद् यथा ॥81॥



कथां च श्रावयामास राधाकुण्डसमुद्भवाम् ।

अष्टम्यां कार्तिके मसि सर्वतीर्थागमं यथः ॥82॥


तत्सर्वे श्रावयामास राधाकुण्डे पुरा भवत् ।

ततो वै मानसीगङ्गं कुसुमख्यः सरस् ततः ॥83॥


गोविन्दकुण्डनामानं पुण्यं चन्द्रसरोवरम् ।

अन्ये चापि महाअकुण्डाः कृष्णक्रीदा-समुद्भवाः ॥84॥


सर्वान् प्रकाशयामास छन्नान् भूम्यन्तरे स्थितान् ।

ततश् च मथुरां प्राप्य विश्रामस्थानमुत्तमम् ॥85॥


जन्मस्थानं हरेश् चापि वसुदेवस्च मान्दिरम् ।

कारागारं च कंसस्य रङ्ग-भूमिं तथैव च ॥86॥


यत्र कंसवधस्यानं राज्यलाभो हि यत्र च ।

उग्रसेनस्य तत्सर्वं कथया मास दीक्षितः ॥87॥


यज्ञस्थानं वलेर्यत्र तपः स्थानं ध्रुवस्य च ।

यत्र वै तपसः स्थानं नारदस्यापि शान्ततुः ॥ 88॥


सप्तसमुद्रिकं कूपं महाविष्णुं गतश्रमम् ।

दीर्घविष्णुं च वाराहं भूतेश्वर-गर्तेश्वरौ ॥89॥



महाविद्यां तथा देवीं देवानन्यान् समं ततः ।

कुण्डं सिन्दूरिकाख्यं च कुण्डानन्यांस् तथैव च ॥90॥


बहुवार्षिककालेन उच्छिन्ना व्रजदेवताः ।

पुनः प्रकाशिताः सर्वे दीक्षितेन महात्मना ॥91 ॥


ततो महावनं प्रागात् स्थानं नन्द-यशोदयोः ।

बालक्रीडनकं यत्र चक्रे कृष्ण स्वयं प्रभुः ॥92।||


युग्मार्जुन-गतिस्थानं पूतनापतनस्थलं ।

शक्टासुर तृणावर्तगतिस्थानं च यत्र हि ॥93॥


ब्रह्माण्डदर्शनं स्थानं रमणाख्यं स्थलं तथा ।

गोपीनां च गृहं गत्वा कृष्णश् चौर्यं चकार यत् ||। 94॥


भाण्डविस्फोटनं यत्र चक्रे मातुः स्वयं हरिः ।

न्दाम्ना चोलूखले वद्धो मात्रा भक्तप्रियङ्करः ॥95॥


क्रीडास्थानं च तत्सर्वं श्री-कृष्णबलदेवयोः ।

गोपानां चैव तत्सर्वं कथयामास नारदः ॥ 96॥


ततो वृन्दावनं प्रागात् लीला-स्थानं प्रकाशयन् ।

कृष्णरासस्थलं तत्र यत्र वंशीवटः स्थितः ॥97॥



कालीयदमनस्थानं वधस्थानं वकस्य च ।

अघासुरवधस्थानं केशिनश् च वधस्थलम् ॥98॥


वत्सोपगुहनं यत्र ब्रह्मणा च कृतो हरेः ।

गोपवत्सस्वरूपं च श्री-कृष्णेन कृतो यतः ॥99॥


ब्रह्मणा च स्तुतो यत्र साक्षात् कृष्णः परात्परः ।

अन्यलीलास्थलं चापि यत्र यत्र हरेः प्रभोः ॥100॥


तत्सर्वं कथयामास नारदो भट्टरूपधृक् ।

नन्दघाटं चीरघाटं दुर्वासः स्यलम् एव च ॥101॥


यज्ञपत्नी-समातीतभोजनस्थलम् एव च ।

अरिष्टस्य वधस्थानं शङ्खचूडवधस्थलम् ॥102॥


पञ्चयोजनविस्तीर्णो श्रीमद्वृन्दावने हरिः ।

चकार विविधां लीलां गो-गोपी-गोपबालकैः ॥103॥


गोवर्धनो गिरिर्यत्र ब्रह्माख्यः पर्वतस् तथा ।

रुद्र-पर्वत-नामा च वज्रकीलक एव च ॥104॥


कामसेनिगिरि र्यत्र सुवर्णाचल एव च ।

विदम्बाख्यः पर्वतश् च अटोराख्यगिरिस् तथा ॥ 105॥


सखीगिरिश् च यत्रैव ललिताजन्मनः स्थलम् ।

अन्ये च पर्वताः पुण्याः श्रीमद्वृन्दावने स्थिताः ॥106॥



नन्द-गोपादयो यत्र वासं चक्रुः समन्ततः ।

गोपीनां जन्मनः स्थानं तत्तद्ग्रामेषु वर्तते ॥107॥


गोपानां जन्मनः स्थानं तत्तद्ग्रामेषु वर्तते ।

सङ्केतादिवटा यत्र षोडशैव समन्ततः ॥108॥


विहाराख्यवनं यत्र वलो रासं चकार ह ।

रासस्थलं तु कृष्णस्य वनेषूपवनेषु च ॥109॥


धर्मार्था काममोक्षाख्यं वनेषु च समततः ।

प्रतिवने चाधिवने कृष्णो रासं चकार ह ॥110॥


अष्टो भेदा वनानां च प्रत्येकं द्वादशैव हि ।

वनानि स्युश् च सर्वाणि समस्त व्रज-मण्डले ॥111 ॥


सर्वत्रैव हरे र्लीला विविधा लिखिताः स्फुटाः ।

कुण्जेष्वपि निकुण्जेषु श्रीमद्-भास्करसूनुना ॥112॥


वृन्दावने च बहुश पञ्चयोजनविस्तृते ।

बालपौगण्डरूपेण किशोरेण तथैव च ॥113॥


श्री-कृष्णेन कृताः लीलाः स्थलं तत्तत् प्रकाशितम् ।

kuëòäàç ca parvatänvéthé rgopénäà gamanägame ||114||


पादचिन्हाङ्कितान् सर्वान् नारायण उवाचह ।

प्रौढानाथो भवत् कृष्णो यत्र शेइय्यास्थितो हरिः ॥115॥



पादचिन्हं हरेर्यत्र पावनं च सरोवरं ।

मुक्तानां वपनस्थानं हाहूर्यत्रैव संस्थितः ॥116॥


दधिमन्थानकं यत्र यशोदयाः प्रियं हरेः ।

अक्रूरागमनस्थानमुद्धवागमनस्य च ॥117॥


गवां दोहनकस्थानं गोष्ठी रामस्य बालकैः ।

नन्दस्य मन्दिरं यत्र गोपबालैः समं हरिः ॥118॥


बालक्रीडनकं चक्रे बलदेवेन संयुतः ।

सर्वं प्रकाशितं स्थानं श्रीमद्-भास्करसूनुना ॥119॥


बृहत्सानूद्भवे तीर्थान् कथयामास दीक्षितः ।

वृषभानुसरो यत्र कीर्त्याश् चैव सरोवरम् ॥120॥


प्रियाकुण्डं च यत्रैव दोहिनीकुण्ड एव च ।

चिकित्साख्यं वनं यत्र दानलीलास्थालं तथा ॥121॥


मानलीलास्थलं चापि विलासस्थलम् एव च ।

सङ्कोचबीथिका यत्र वहवो रास-मण्डलाः ॥ 122॥


कुण्डा काहुविधा यत्र तत्तल्लीलासमुद्भवाः ।

गह्वरं वर्तते यत्र क्रीडनार्थं हरेः सदा ॥123॥



उच्चग्रामे तथा कुण्डाः कृष्णक्रीडासमुद्भवाः ।

यत्रैव देहकुण्डोऽस्ति सदा पाप प्रणाशः ॥124॥


श्यामकुण्डः प्रियाकुण्डः गोपी-पुष्कारणी च।

सखीकूपोऽस्ति यत्रैवं ललितानिर्मितः स्वयम् ॥125॥


गुहाऽपि वर्तते यत्र स्खलिनी वर्तते शिला ।

गोपीनां पादचिन्हानि मृगतृष्णासमानि वै ।

तथा सङ्केतकस्थाने कृष्णकुण्डोऽति शोभनः ॥126॥


विह्वलादेविका यत्र विह्वलाख्यः सरस् तथा ।

यत्रैव विह्वला जाताः श्री-कृष्णादित्रिमूर्त्रयः ॥127॥


राधिकाद्यास्तथा तिस्त्रः गोप्यो वै विह्वलाः स्थिताः ।

कदम्बलतिकां नीत्वा स्थिताः पाषाणमूर्तयः ॥128॥


रेवतीसहितो देव उच्चग्रामे विराजते ।

त्रिवेणी राजते यत्र श्री-कृष्णाज्ञासमुद्भवा ॥129॥


ललिताया विवाहश् च श्री-कृष्णेनाभवत् यतः ।

उलूखलं च यत्रैव अटोरगिरिमूर्द्धनि॥130॥


काम्यके च वने तीर्थाः सर्वे भट्ट प्रकाशिताः ।

चतुरशीति सङ्ख्यकाः कुण्डा लीलासमुद्भवाः ॥131 ॥



चतुरशीतिस्तम्भाश् च विश्वकर्मविनिर्मिताः ।

काशीकुण्ढो गयाकुण्डो विमलाख्यसरोवरः ॥132॥


( भोजनस्थालिका यत्र पादचिन्हं तथा गिरौ )

श्रीवाराहस्य कुण्डश् च अयोध्याकुण्ड एव च ।

कुरूक्षेत्रादि कुण्डाश् च पञ्चतीर्थ्यादयस् तथ ॥133॥


यज्ञकुण्डो धर्मकुण्डो गरुडाख्यं सरस् तथा ।

गोपालकुण्डनामा च लङ्काकुण्डस् तथैव च ॥134॥


रासलीलां कृता यत्र श्री-कृष्णेन वलेन च ।

अन्ये च वहवः कुण्डाः प्रसिद्धाः काम्यके वने ॥135॥


आद्यं बदरिकानाथस्थलं संराजते गिरौ ।

व्याससिंहासनं यत्र चक्रे वेदान् महामुनिः ॥136॥


नरनारायणौ यत्र चक्रतुस् तप उत्तमम् ।

गङ्गा चालकनन्दा वै कुण्डे यत्र समास्थिता ।

नरनारायणौ देवौ स्थितौ यत्र मुनीश्वरौ ॥137॥


चतुभुर्जादयो देवा श्रीवाराहादिमूर्तयः ।

धर्मराजादयो देवाः पाण्डवानां च मूर्तयः ॥138॥


अन्ये च वहवो देवाः काम्यके ये प्रकाशिताः ।

उच्छिन्ना बहुकालेन श्रीभट्टे न प्रदर्शिताः ॥139॥


मनसादेविकाद्याश् च शिवाः कामेश्वरादयः ।

शोपेश्वरादयश् चापि तथा चक्रेश्वरादयः ॥140॥



स्थापिता वज्रनाभेन बलदेवादिमूर्तयः ।

उच्छिन्ना बहुकालेन ते सर्वे लोपमास्थिताः ॥141॥


प्रदर्शिताः समुद्धृत्य भट्टनारायणेन हि ।

केचित् कुण्डान्तरे प्राप्ताः कूपमध्ये तथा परे ॥142॥


पृथिव्याश् चान्तरे केचित् देवा एवं समास्थिताः ।

व्रज-मण्डल-भूगोलमेकविंशतियोजनम् ॥143॥


अस्मिन् सर्वे स्थिताः तीर्थाः यमुनादक्षीणोत्तरम् ।

सार्द्ध द्वयसहस्राणि तीर्थानि व्रज-मण्डले ॥144॥


तीर्थान्तराणि चान्यानि प्रत्यक्षं दर्शितानि च ।

श्री-कृष्णाज्ञामनुप्राप्य भट्टनारायणेन हि ॥145॥


नान्यो भट्टान्महाप्राज्ञो व्रजस्योद्धारको भवत् ।

तस्यैवानुग्रहेणान्ये जानन्ति व्रज-मण्डलम् ॥146॥


तेनैव शिक्षिता सर्वे यात्रां कुर्वति मानवाः ।

रङ्गदेवी तु भट्टस्य प्रविष्टा हृदये सदा ॥147॥


तेनावेशावतारोऽयं रङ्गदेव्याश् च कथ्यते ।

कः समर्थो व्रजं वक्तुं सर्वं भट्टप्रकाशितम् ॥148॥


यथा ज्ञानमहं वक्षे तस्यैवानुग्रहेण हि ।

श्री-नारायण-भट्टे न बृहद्व्रजगुणोत्सवे ॥149॥



सर्वे सुविस्तरं प्रोक्त मन्यग्रन्थेषु चैव हि ।

अतश् चरित-वर्येऽस्मिन् सङ्क्षिप्तं लिखितं मया ॥150 |

यदा सङ्केतकं स्थानं ययौ भास्कर-नन्दनः ।

न ददर्श प्रतिच्छन्नं लता गुल्म समाकुलम् ॥151 ॥


वटच्छायां समाश्रित्य कुत्र शैय्यास्थलं हरेः ।

इति चिताकुलो भट्टश् चिन्तयामास नारदः ॥152॥


श्रीराधारमणौ तत्राययतुर्दण्डघोटकौ ।

बालस्वरूपिणौ दिर्व्यौ क्रीडतौ तावितस् ततः ॥153॥


भूमौ कुण्डलिकां कृत्वा लकुटेन गतौ ततः ।

भट्टनारायणो ज्ञात्वा राधाकृष्णौ हि ताबुभौ ॥154 |

दृष्ट्वा कुण्डलिकां तत्र सङ्केतं ज्ञातवान् मुनिः ।

मानसा प्रणीतं कृत्वा स्तुतिं चक्रे च मानसीम् ॥155॥


मन्दिरं कारयामास यत्र शैय्यास्थलं हरेः ।

सङ्केतदेविका यत्र शृङ्गारस्थलम् एव च ॥156॥



राधारमणमूर्तिश् च यत्र स्थाने विराजते ।

एवं व्रजेषु सर्वत्र लीला-स्थानं प्रकाशयन् ॥157 ॥


श्रीकुण्डे हि स्थितिं चक्रे मोहनस्य समीपतः ।

लाडिलेयः स्वयं तस्य प्रत्यक्षो वर्तते प्रभुः ॥158॥


आज्ञापयामास मुदा लीला-स्थानं निजं सदा ।

सप्त ग्रन्थांस् तथा गोप्यान् चकार मुनिपुङ्गवः ॥159॥


व्रज-भक्तिविलासं च चक्रे व्रजप्रदीपिकां ।

व्रजोत्सवचन्द्रिकां च तथा व्रजमहोदधिम् ॥160॥


व्रजोत्सवाह्लादिनीं च वृहत्व्रजगुणोत्सवम् ।

व्रजप्रकाशनामानं चक्रे भास्कर-नन्दनः ॥161 ॥


वामनाख्यान् तथैवान्यान् ग्रन्थान् कालान्तरे प्रभुः ।

उच्चग्रामं समास्थाय चक्रे भास्कर-नन्दनः ॥162॥


व्रजयात्रा क्रमो यत्र कुण्डानां मन्त्र देवताः ।

वाराहेण पुरा प्रोक्त भूम्यै कृतयुगे च यत् ।

व्रज-मण्डलमाहात्म्यनं मुनिना कथितं हि तत् ॥163॥



इत्थं कृष्ण-परायणो मुनिवरो लीलास्थलं श्रीहरेः

प्रत्यक्षं कृतवान् जगत्रयहितं कृष्णाज्ञया सम्भवः ।

कृत्वा कामविमोहनाय प्रणीतं श्री-लाडिलेयं प्रभुं

नीत्वा ग्राममथान्वगाद्गिरिवरे ह्यु च्चाभिधानं ततः ॥164॥



इति श्री-नारदावतार-नारायण-भट्टाचार्य-कुलोद्भव-गोस्वामी-रघुनाथात्मज- गोस्वामी-जानकी-प्रसाद-विरचिते श्री-चरितामृते श्री-मदन-मोहन-प्रादुर्भावे श्री-राधा-कुण्डादि-सर्व-तीर्थ-प्रकाश-कथनो नाम द्वितीय आस्वादः ||।2।||




o)0(o—


(3)


o)0(o—


(4)


अथ नारायणाचार्य उच्चग्रामे समास्थितः ।

द्वि पन्चाशत् ग्रन्थंश् च चकार मुनिसत्तमः ॥1॥


येषु कृष्णस्य बाल्यादि लीलाश् च कथिता क्रमात् ।

कुत्रचित् वैष्णवो धर्मः कुत्रचित् व्रतनिर्णयः ॥2॥


ऊर्द्धपुण्ड्रस्य माहात्म्यं मालामाहात्म्यम् एव च ।

सेवाप्रकारो मूर्तीनां तत्तन्मन्त्रावधिस् तथा ॥3॥


बलदेवादि मूर्तीनामुत्सवानां च निर्णयः ।

उत्सवानां विशेषेण सेवा-मन्त्रविधिस् तथा ॥4॥


ग्रहणे दूषिते दिने सेवानिर्णय एव त्त ।

गृहस्थानां तथा धर्माः विरक्तानां तथा क्रमात् ॥5॥


गोपी-चन्दनमाहात्म्यं मुद्रा माहत्म्यम् एव च ।

नामाङ्कनस्य माहात्म्यं लिखितं दीक्षितेन हि ॥6॥



रहस्यं लिखितं स्वस्य संप्रदायस्य धीमता ।

गोपी-भावेन मनसि राधाकृष्णौ भजेदिति ॥7॥


नामानि कीर्तयेन्नत्यं प्रेम्णा श्री-कृष्ण राधयोः ।

द्विभुजः सर्वदा कृष्णो नित्यं वृन्दावने स्थितः ॥8॥


तथा राधा तथा गोप्यो न त्यजन्ति वनं क्वचित् ।

सर्व धर्मान् परित्यज्य कृष्णमेवाश्रयेद्बुधः ॥9॥


कृष्णाज्ञया कृतो देव इष्टः सङ्कर्षणः प्रभुः ।

उपासना तु कृष्णस्य राधायुक्तस्य सर्वदा ॥10॥


कृष्णः सेव्यो हि सर्वेषां जीवानां नात्र संशयः ।

सेवका हि सदा जीवाः सर्वे ब्रह्मादयः खलु ॥11॥


ये वदन्ति महामूढा ऐक्यं जीवस्य ब्रह्मणा ।

साधने तु भवेज्जीवः सिद्धौ ब्रह्मैव जायते ॥12॥


सर्वे वहिर्मुखास्ते वै कृष्णमाया विमोहिताः ।

तेषां सङ्गो न कर्ताव्यो बालबुद्धि विनाशकः ॥13॥


कृष्णस्य सेवकाः सर्वे नित्यं ब्रह्म शिवादयः ।

नित्यं भजन्ति देवेशं शुकाद्याः सनकादयः ॥14॥



कथं हि पामरो जीवः कृष्णेनक्यमवाप्नुयात् ।

किन्तु माया विमूढानामैक्यवाक्यं न वै सताम् ॥15॥


इत्यादि सवाग्रन्थेषु लिखितं दीक्षितेन हि ।

प्रकटं कृतवान् पूर्वं मध्वाचार्यो हि यन्मतम् ॥16॥


तदेव कृष्णचैतन्योऽनुससार महाप्रभुः ।

तथा गदाधरः श्रीमान् कृष्णदासस् तथैव च ॥17॥


तन्मतं विस्स्तरादूचे नारदो भट्टरूपधृक् ।

येन स्वकीयग्रन्थेषु संप्रदाय विनिर्णयः ॥18॥


विस्तरेण समाख्यातः प्रसङ्गात् पत्र तत्र हि ।

वामनाख्येषु ग्रन्थेषु निर्णायः सर्व एव हि ॥19॥


भक्त-भूषणसन्दर्भे तत्वत्रय विनिर्णयः ।

जीवतत्वं जगत्तत्वं तत्वमीश्वरसंज्ञकम् ।

तत्वत्रयमिति प्रोक्तं मुनिभिस् तत्वदर्शिभिः ।

तथा भक्तिविवेकाख्ये भजनीयविनिर्णयः ॥20॥


कृष्णनामाधिकं प्रोक्त नामश्रेष्ठविनिर्णये ।

श्रेष्ठो व्रजस् तथैवोक्तो धामश्रेष्ठविनिर्णये ॥2 1 ॥



श्रेष्टा सर्वे व्रजस्था हि भक्तश्रेष्ठविरिनर्णये ।

ग्रन्थे भक्तिआविवेकाख्ये निर्णयास्त्वेवमादयः ॥22॥


भाक्तिरसतराङ्गिण्यां रसाः सर्वे प्रकाशिताः ।

तथाधिकारिणो भक्ता रसानां समुदाहृताः ॥23॥


भक्तेः साधनरूपाहि सा च साधनदीपिका ।

यस्यां च बहुधा प्रोक्ता जन्माष्टम्यादिनिर्णयाः ॥24॥


विधिश् च प्रतिषेधश् च वैष्णवानामनुक्रमात् ।

भृगुवंशे समद्भूतो गोत्रे श्रीवत्ससंज्ञके ॥25॥


ऋग्वेदी स महाप्राज्ञो भैरवों नाम दीक्षितः ।

तैलङ्गो दक्षिणे विप्रो मथुरापट्टने पुरे ॥26॥


वासं चक्रे महाप्राज्ञः सर्व-शास्त्र विशारदं ।

श्री-कृष्णोपासको नित्यं माध्वाचार्यमतानुगः ॥27॥


तस्यात्मजो भवद्धीमान् रङ्गनाथो महामुनिः ।

प्रसङ्गो यस्य विख्यातः पुरणे भविष्योत्तरे ॥28॥


तत्पुत्रो भास्करो भट्टो ग्रन्थ कर्ता मुनि र्महान् ।

तस्य द्वौ तनयौ जातौ रामकृष्णांशसम्भवौ ॥29॥



ज्येष्ठो गोपालभट्टोऽभूत् कृष्ण-भक्तिपरायणः ।

नारायणः कनिष्ठोऽभूत् नारदो मुनिसत्तमः ॥30॥


श्री-नारायण-भट्टोऽसौ प्रख्यातः पृथिवी-तले ।

दीक्षितश् च स एवोक्तो दीक्षितं तत्कुलं यतः ।

( भास्करभाष्यं प्रसिद्धं निर्णयग्रन्थाश् च प्रसिद्धाः )

उडुप्यां दक्षिणे देशे मध्वाचार्यो भवच्च यः ॥31॥


तच्छिष्यशिष्या ये ते वै माध्वसिंहासने स्थिताः ।

तेषां किञ्चित् प्रवक्षामि संप्रदायप्रनालिकां ॥32॥


विस्तरस्तु समाख्यातः पुराणे पद्मसम्भवे ।

अथ पद्मपुराणमतेन श्लोकाः लिख्यञ्ते—

श्रीमन्नारायणः पूर्वं संप्रदायप्रवर्तकः ॥33॥


तस्य शिष्यो भवद्ब्रह्मा सर्वेषां प्रपितामहः ।

नारदस् तस्य शिष्योऽभूत् ज्ञानसागरचन्द्रमाः ॥34॥


वेदव्यासो नारदस्य शिष्यो जातो मुनीश्वरः ।

व्यासाल्लब्धकृष्णदीक्षो मध्वाचार्यो महामुनिः ॥ 35॥


चक्रे वेदान् विभज्यासौ संहितां शतदूषिणीम् ।

निगुणाद्ब्रह्मणो यत्र सगुणस्य परिष्क्रिया ॥36॥



तस्य शिष्योऽभवत् पद्मनाभाचार्यमहाशयः ।

तस्य शिष्यो नरहरिस् तच्छिष्यो माधवो द्विजः ॥37॥


अक्षोभस् तस्य शिष्योऽभूत् तच्छिष्यो जयतीर्थकः ।

तस्य शिष्यो ज्ञानसिन्धुस् तस्य शिष्यो महानिधिः ॥38॥


विद्यानिधिस् तस्य शिष्यो राजेन्द्रस् तस्यसेवकः ।

जयधर्मो मुनिस् तस्य शिष्यो मुद्गलमध्यतः ॥ 39॥


श्रीमान् विष्णुपूरी यस्य भक्तिरत्नावली कृतिः ।

जयधर्मस्य शिष्योऽभूत् ब्रह्मण्यः पुरुषोत्तमः ॥40॥


व्यासतीर्थस् तस्य शिष्यो यश् चक्रे विष्णुसंहिताम् ।

श्रीमान् लक्ष्मीपतिस् तस्य शिष्यो भाक्तिरसाश्रयः ॥41 ॥


तस्य शिष्यो माधवेन्द्रो यज्ञधर्मप्रवर्तकः ।

कल्पवृक्षस्यावतारः व्रजधामाविनिर्ष्ठतः ॥42॥


तस्य शिष्योऽभवत् श्रीमान् इश्वराख्यपुरीर्यतिः ।

कलयामास शृङ्गारं यः शृङ्गारफलात्तकः ॥43॥


इश्वराख्यपुरीं गौर उररीकृत्य गौरवे ।

जगदाप्लावयामास प्राकृताप्राकृतात्मकम् ॥44॥


स्वीकृतो राधिकाभावो कान्तिः पूर्वं सुदुष्करः ।

अन्तर्वहरिसाम्भोधिः श्रीनन्दनन्दनोऽपि सन् ॥45॥



आद्यव्यूहोऽपि चैतन्यमाविष्यद्यः पुरे परा ।

विचुक्षोभ मनो यस्य दृष्ट्वा गन्धवनर्तनम् ॥46॥


दारूकस्थोऽपि भगवान् विचुक्रोश शचीसुतम् ।

गौरः श्री-कृष्णचैतन्यः प्रख्यातः पृथिवी-तले ॥ 47 |

श्रीचैतन्यस्य शिष्योऽभूत् पण्डितः श्रीगदाधरः ।

श्रीराधायाः स्वरूपोऽयं कृष्णभाक्ते प्रवर्तकः ॥48॥


नित्यानन्दोपि शिष्योऽभूत् चैतन्यस्य महाप्रभोः ।

बलदेवांशसम्भूतो यः शृङ्गारबटे स्थितः ॥49 ॥


नित्यानन्दसमुद्भूताः शृङ्गारस्थलवासिनः ।

अद्वैतश् चापि शिष्योऽभू चैतन्यस्य महाप्रभोः ॥50॥


गोपेष्वरांशसम्भूतः प्रेमानन्दजलाप्लुतः ।

गदाधरस्य शिष्योऽभूत् कृष्णदासो मुनीश्वरः ॥51 ॥


इन्दुलेखावतारोऽयं ब्रह्मचारीति यं विदुः ।

तस्य शिष्यो भवच्छ्रीमान्नारदो भट्टरूपधृक् ॥52॥



श्रीनारयणभट्टोऽसौ प्रख्यातो व्रज-मण्डले ।

व्रजोद्धारार्थमाज्ञप्तः श्री-कृष्णेन बभूव यः ॥53॥


व्रजस्याचार्यतो यस्य प्रख्याता पृथिवी-तले ।

रङ्गदेवी स्थिता यस्मिन्न् आविष्टा च महात्मनि ॥54 ॥


तेनावेशावतारोऽयं रङ्गदेव्याश् च कथ्यते ।

दामोदरश् च तत्-पुत्रः सुदेवी यस्य विग्रहे ॥55॥


गोस्वामीति च यं प्राहुर् वैष्णवाः सर्व एव हि ।

बलभद्री स एवोक्तो बलदेवस्य सेवनात् ॥56॥


श्री-नारायण-भट्टस्य पुत्रो दामोदरश् च यः ।

स एव प्रथमः शिष्य पितृ-सिंहासने स्थितः ॥57॥


नारायणस्य भ्राता यो गोपालो भास्करात्मजः ।

तस्य वंश्याश् च ते सर्वे दक्षीणस्थानमास्थिताः ॥58॥


शिष्याः नारायणस्यैव तेऽपि धर्म परायणाः ।


आगत्य दक्षिणाद्देशात् व्रजं दृष्ट्वा गताः षुनः ।

गोपालोऽपि हरेर्भक्तो व्रजे वासं चकार ह ॥59॥


श्री-नारायण-भट्टस्य पुत्रो दामोदराभिधः ।

व्रजाचार्यस्य पुत्रत्वात् गोस्वामीति अथागतः ॥ 60॥


दामोदरस्य वंश्या ये व्रजे गोस्वामिनः स्मृताः ॥61॥


व्रजे वासं प्रकुर्वन्ति ह्मुच्चग्रामनिवासिनः ।

बलदेवस्य सेवां ये लाडिलीलालयोरपि ॥62॥


लाडलेयस्य कृष्णास्य कुर्वन्ति सततं व्रजे ।

व्रजादन्यं न मन्यन्ते श्रेष्ठं लोकं परात्परम् ॥63॥


कृष्णादन्यं न मन्यन्ते सुसेव्यं देवतान्तरम् ।

उर्द्ध्वपुण्डं च विभ्राणा मालां तुलसिसम्भवाम् ॥ 64॥


गोपी-चन्दनमुद्रां च राधा कृष्येति नाम च ।

गोपी-चन्दनसम्भूतं विभ्राणा वाहु मूलयोः ॥65॥


द्वादशांस्तिलकांश् चापि धारयन्ति मुनिव्रताः ।

गोपालोपासकाः सर्वे विचरन्ति महीतले ॥66॥


तस्मिन् वंशे हि गोस्वामी रघुनाथो भवच्च यः ।

तस्य पुत्रो हि गोस्वामी जानकीप्रसादाभिधः ॥67॥



नारायणस्य चरितमाचार्यस्य यथाभतिः ।

स गायति मुदा धीमान् सर्व-लोकस्य पावनम् ॥68॥


नारायणस्य चरितं सर्वं वक्तुं च कः क्षमः ।

यथामतिः वदेद्धीमान् यया नारायणस्य हि ॥69॥


अथान्यच्च प्रवक्षामि यया ज्ञानं यथा मतिः ।

एकदा माघमासे तु जनाः सर्वे समास्थिताः ॥70॥


त्रिवेणीस्नातुकामास्ते प्रयागं गन्तुमुत्सुकाः ।

तान् विलोक्य जनान् सर्वान् नारायण उवाचह ॥71॥


न गन्तव्य प्रयागं तु वेणीरत्रैव संस्थिता ।

स्नानं कर्तव्यमत्रैव सखीगिरिसमीपतः ॥72॥


इत्युक्वा दर्शयामास त्रिवेणीं भास्करात्मजः ।

दिव्य सोपानसण्युक्तां जलकल्लोलशालिनीम् ॥73॥


साखीगिरिं समारभ्य यावद्रामस्य मन्दिरम् ।

त्रिवेणी विस्तृता तावत्भूम्यां पुण्यजला स्वयम् ॥74॥


स्नानं चक्रुर्जनाः सर्वे माघव्रत-परायणाः ।

तच् छ्रुत्वा तीर्थराजस्तु प्रयागः समुपेयिवान् ॥75॥



उवाच विप्ररूपेण शास्त्रार्थं कर्तुमर्हसि ।

कथं निषेधिताः लोकाः प्रयागं गन्तुमुत्सुकाः ॥76॥


प्रयागस्तीर्थराजो हि सर्वतीर्थोत्तमोत्तमः ।

तदोवाच महाप्राज्ञो नारायण उदारधीः ॥77॥


प्रयागस्तीर्थराजो हि जम्बुद्वीपे तु सर्वतः ।

प्रयागस्यापि राजाऽयं व्रजो नास्त्यत्र संशयः ॥78॥


विप्ररूपी प्रयागस्तु माहात्म्यं स्वमुवाच ह ।

नारायणोऽपि संप्राः व्रजमाहात्म्यमुत्तमम् ॥79॥


व्यतीयुर्दिवसाः सप्त ह्येवं प्रवदतोस् तयोः ।

तीर्थराजस् तदा रूपं निजं कृत्वा समास्थितः ॥80॥


नारायणस् तदा श्रीमन्नारदः प्रत्यदृश्यत ।

शास्त्रार्थश् च तयोर्जातो लोकविस्मयकारकः ॥81॥


तेजसा सूर्यसङ्काशो नारदो भ्गवान् मुनिः ।

तमुवाच प्रयागं हि प्रयाग शृणु मद्वचः ॥82॥



यदा त्वं ब्रह्मणा पूर्वं तीर्थ राजः कृतो भुवि ।

तदा त्वं बलिमादाय विष्णुवाक्यप्रणोदितः ॥83॥


व्रजं गत्वा स्तुतिं कृत्वा daïòavat patito bhuvi |

vrajas taväpi räjä'yaà savatérthottamottamaù ||84||


किं न जानासि माहात्म्यं कथं विस्मृतवानसि ।

त्वं तु देवैः कृतस्तीर्थो व्रजः श्री-कृष्णविग्रहः ॥85॥


एवं पराजितस्तेन नारदेन महात्मना ।

प्रयागः प्रत्युवाचेदं प्रणम्य प्राण्जलिः स्थितः ॥86॥


माहात्म्यं श्रोतुकामोऽहं व्रजस्यात्रागतः प्रभो ।

जाने त्वां नारदं देवं श्री-कृष्णस्य कलामहम् ॥87॥


निवसामि सदैवात्र सेवाथं रामकृष्णयोः ।

यदुक्तं च मया देव तत्सर्वं क्षम्यतां प्रभो ॥88 ॥


इत्य् उक्त्वा तीर्थराजस्तु तत्रैवान्तरधीयत ।

आचार्यं तुष्टुबुः सर्वे धन्यधन्येतिवादिनः ॥89॥


मूर्तिरूपा त्रिवेणीश् च मन्दिरे तत्र संस्थिता ।

त्रिवेणीः प्रत्युवाचेदं शृणु नारद m एव चः ॥90॥



सर्वतीर्थावगमनं राधाकुण्डे यदाभवत् ।

तदा कृष्णाज्ञयाहं च राधाकुण्डादिहागता ॥91॥


सेवार्थं बलदेवस्य सदैवात्र वसाम्य् अहम् ।

अन्तर्भूम्यां स्थिताहं वै त्वद्भक्त्या प्रकटाभवम् ॥92॥


न मे प्राकट्यकालोऽयमतश् चान्तर्द्दधामि भोः ।

स्नातुकामो भवेद्यस्तु सोऽत्र मे धारयेद्रजः ॥93 ॥


तस्मै स्नानफलं सर्वं दास्ये नास्त्यत्र संशयः ।

इत्य् उक्तांतर्द्दधे सापि त्रिवेणी भगवत्-प्रिया ॥94॥


एकदा दीक्षितो यत्र वेदान्ती तत्र चागतः ।

सर्व-शास्त्रार्थतत्वज्ञो ह्यपरः शङ्करो यथा ॥95॥


वादः प्रवर्तितस् तस्य दीक्षितेन महात्मना ।

ऐक्यमेवेति वेदान्ती द्वैतमेवेति दीक्षितः ॥96॥



एव प्रवदमानौ तौ शास्त्राथां चक्रुतुस् तदा ।

यद्यत्पक्षमुपादाय वेदान्ती भावते मतम् ॥97॥


तत्तच्छास्त्रमतेनैव खञ्डयामास दीक्षितः ।

( यथोक्तं रामायणे - एकात्मकत्वाज्जहती न सम्भवे

यथा र्जहल्लक्षयया विरोधत इत्यादि )

वेदान्ती कथयामास तत्त्वमस्यादिकं वचः ॥98॥


त्वं पदं भाषते जीवं तत्पदं ब्रह्मवाचकम् ।

असीत्येतत्पदेनैव ह्यै क्यं वै ब्रह्मजीवयोः ॥99॥


( यथोक्तं रामायणे— सोऽयं पदार्थाविवभागलक्षणा

युज्येत न त्वं पदयोरदोषत इत्यादि )

भागत्यागेन चात्रैव लक्षणा कृयते युधैः ।

तदोवाच महाप्राज्ञो नारायण उदारधीः ॥100॥


एतच्च दूष्यते विद्वन् भागत्यागादिकं वचः ।

( अल्पज्ञो जीवः सर्वज्ञो विष्णुः एतौ सदा विरुद्धधर्मिणौ न

विष्णुरल्पज्ञो भचेत् न चापि जीवः सर्वज्ञो भवेत् कथं भागत्यागः )

अल्पज्ञश् चापि सर्वज्ञः स्वधर्मन् न त्यजेत् क्वचित् ॥101 ॥


भागत्यागः कथं तत्र कर्तव्यः सर्वदा बुधैः ।

एवं पराजीतः सो वै वेदान्ती तमुवाचह ॥102॥



एवं चेत्तर्हि भो ब्रह्मन् महावाक्यं वृथा कथम् ।

तमुवाच तदा श्रीमान् नारायण उदारधीः ॥103॥


शृणु विद्वन् प्रवक्षामि महावाक्यं वृथा न हि ।

अन्तरार्थं तु को वेत्ति विनाचार्यप्रसादतः ॥104॥


तस्य त्वमिति सम्बन्धो नित्यं हि ब्रह्मजीवयोः ।

देह देहीतिसम्बन्धस् तथा नित्यं भवेत्तयोः ॥105॥


तेन तत्वमसीत्यादि वाक्यं वेदे समास्थितं ।

द्वैतं हि वेदसिद्धान्तो नैवाद्वैतं तु कर्हिचित् ॥106॥


तच् छ्रुत्वा प्रणतः प्राह वेदान्ती मुनिसत्तमम् ।

अनुगृह्नीष्व मां देव शिष्यं कुरू महामुने ॥107॥


अनुजग्राह तं श्रीमान् नारायण-महामुनिः ।

दीक्षां ददौ तदा तस्मै तिलकं मालिकां तथा ।

ततः प्रभृति तच्छिष्या वैष्णवा वहवो भवन् ॥108॥


कश्चिद्विप्रो महाप्राज्ञो रामानुजमतानुगः ।

महाबुद्धि र्महाविद्वान् बहुशास्त्रार्थतत्ववित् ॥109॥



समीपे व्रजदेशस्य वासस् तस्य महात्मनः ।

तेन प्रवर्तितो वादो भट्टनारायणस्य च ॥110॥


श्रीभट्टः प्राह श्री-कृष्णं परतत्वं परात्परम् ।

विप्रो नारायणं प्राह रामानुजमतानुगः ॥111॥


नारायणात्प्रजायन्तेऽवताराः सर्व एव हि ।

तथावतारः श्री-कृष्णः प्रख्यातः पृथिवी-तले ॥112॥


भट्टनारायणः प्राह नैवं वक्तुं त्वमर्हसि ।

नारायणस्य कृष्णस्य भेदो नास्ति कदाचन ॥113॥


तथापि कृष्णः सर्वेशः श्री-नारायणतः परः ।

व्यासेन लिखितं सर्वं कृष्णस्तु भगवान् स्वयम् ॥114॥


अत कृष्णात्परं तत्वं नास्ति किञ्चित् कदाचन ।

कृष्णेन दर्शिताः सर्वं पार्श्वगा वत्सपालकः ॥1 15॥


नारायणस्य रूपाहि वनेषु परमेष्ठिने ।

नारायणेन कस्मैचित् कुत्र कृष्णाः प्रदर्शिताः ॥116॥


वक्तव्यं भवता कुत्र प्रमाणं तादृशं भवेत् ।

अतः परतरः साक्षात् कृष्णो नारायणादपि ॥117॥


एक एव वने दृष्टः श्री-कृष्णः परमेष्ठिना ।

नारायण-स्वरूपास्तु वहवस् तत्र दर्शिताः ॥118॥



य एक ईश्वारः सैव वहवो नैव चेश्वरां ।

तथापि भेदं ब्रह्मणः वस्तुभेदो यतो नहि ॥119॥


रूपांतराहि कृष्ण्यस्य सर्वे नारायणादयः ।

उपासनानुकूल्येन रहस्यं ते प्रदर्शितम् ॥120॥


एवं व्रजोपि ज्ञातव्यो वैकुण्ठात् परतः परः ।

लक्ष्म्या अप्यधिका ज्ञेया श्रीराधा च परात्परा ॥121॥


( राधया मानलोलायां प्रीत्या कृष्यस्तिरस्कृतः ।

परिह्रासेऽपि भीतासीत् रुक्मिणी तु स्वयं रमा )

लक्ष्मणादिषु शेषेषु बलदेव परात्परः ।

सखायश् चापि कृष्णस्य पार्षदेभ्यः पराः स्मृताः ।

इत्यादि सर्व-शास्त्रेषु निर्णयो नात्र संशयः ॥123॥


प्रत्युवाच तदा विप्रो रामानुजमतानुगः ।

नारायण-समुद्भूता ब्रह्मरुद्रादिदेवताः ॥123॥


सर्वेषामीश्वराः साक्षात् वैकुण्ठाधिपतिः प्रभुः ।

नारायणो हि सर्वत्र गीयते मुनिभिस् तथा ॥124॥


कथं त्वया महाबुद्धे प्रोक्तः कृष्णः परात्परः ।

वैकुण्ठादपरं नान्यद्धाम विष्णोः परात्परम् ॥125॥



यत्र नारायणः साक्षात् लक्ष्म्या सह विराजते ।

वेदैश् च पार्षदैः सार्द्धं प्राकृताद् मण्डलाद्वहिः ॥126॥


योऽसौ व्रजस्त्वया प्रोक्तो जम्बुद्वीपे विराज्ञते ।

वैकुण्ठादधिकः सोऽयं कथं भवितुमर्हति ॥127॥


श्री-नारायण-भट्टश् च तं प्राह प्रहसन्निव ।

शृणुतेऽहं प्रवक्षामि रहस्यं भूमिदुर्लभम् ॥128॥


नारायणस्य भक्तोऽयं नाभिपद्मसमुद्भवः ।

ब्रह्मा जगद्गुरुश् चापि कृष्ण-भक्त्रतो भवत् ॥129॥


त्यक्त्वा नारायणं साक्षात् कयं कृष्णाश्रितोभवत् ।

अतस्त्वयापि ज्ञातव्यः कृष्णः सर्वेश्वरेश्वरः ॥130॥


वामाङ्गेऽपि स्थिता भक्ता लक्ष्मीर्नारायणस्य हि ।

लक्ष्मीतो न परः कश् चित् भक्तो नारायणस्य हि ॥131॥


सापि कृत्वा तपो नित्यं लक्ष्मीः कृष्णं हि वाञ्छति ॥132॥


कृष्ण-भक्ते षु सर्वेषु गोप्यः सर्वोत्तमोत्तमाः ।

नैव गोप्यस्तु वाञ्छन्ति कृष्णादन्यं कदाचन ।

अतोऽन्यत् प्रवदे ब्रह्मन् किं प्रमाणं जगत्त्रये ॥133॥



अथ तेऽहं प्रवक्षामि महिमानं व्रजस्य च ।

सर्वशास्रेषु विख्यालो वैकुण्ठादधिको व्रजः ॥134 ॥


( महाराजाधिराजोऽयं वैकुण्ठे वर्तते हरिः ।

व्रजे स भगवान् साक्षात् गोप्या वद्ध उतूखले ।

शिखाबन्धनमन्त्रैव गोपीभिश् च कृतो हरेः )

बकनाडीति विख्यातो मुनिर्निलाचले यदा ।

शापात् काकभुशम्भस्य काकरूपो बभूव च ॥135॥


शतयोजन विस्तीर्णां वपुस् तस्य महात्मनः ।

वभ्राम सर्व-लोकेषु सर्वतीर्थेषु चापि हि ॥136॥


शापाभिभूतः स मुनिः काकरूपं न तत्यजे ।

पुनर्नारदसन्देशात् प्रागतो मथुरां पुरीम् ॥137॥



तदैव लघुरूपोऽभूत् स काकः प्राकृतो यथा ।

स्नानं कृत्वा स्थितस् तत्र कृष्ण-ध्यान-परायण ।138॥


त्यक्त्वा देहं तदा सद्यो दिव्यरूपो बभूव ह ।

वैकुण्टादागतास् तं वै नेतुं श्रीविष्णुपार्षदाः ॥139॥


महाविद्या तदा प्राह हाहा कृत्वा पुनः पुनः ।

व्रजं त्यक्त्वा कथं चायं मुनि कृष्ण-परायणः ॥140॥


विनापराधं कृष्णस्य वैकुण्ठं हि गमिष्यति ।

यस्मै भक्ताय कृष्णस्य कृपा पूर्णा न जायते ॥141॥


वैकुण्ठे वसतिस् तस्य किञ्चिद् दृट्यबलोकनात् ।

व्रजस्था बहु मन्यन्ते वैकुण्ठं नैव कहिचित् ॥142॥


अयं तु मुनिवर्यो हि कृष्णभाक्तिरताः सदा ।

नैव वाञ्छति वैकुण्ठं व्रज एव वसेत् सदा ॥143 |

तदैव कृष्णचन्द्रोऽपि प्रादुर्भूतः परात्परः ।

उवाच च महाविद्यां पार्षदानां च शृण्वताम् ॥144॥


प्रस्थापयामि नैवाहं वैकुण्ठे मुनिसत्तमम् ।

महिमा व्रज-भूमेश् च त्वद् वक्तू माच्छ्रावितो मया ॥145॥


इत्य् उक्त्वा मुनिमादाय कृष्णस्त्वंतर्द्दधे प्रभुः ।

पार्षदास्तु गताः सर्वे वैकुण्ठं ते यथागतम् ॥146॥



अतो व्रजस्य महिमा वैकुण्ठादधिको मतः ।

बलदेवस्य महिमा रहस्ये कथितः स्फुटः ॥147॥


( श्रुतिरूपा जयाति ते इन्दिरा लक्ष्मीः व्रजे सेवते

वैकुण्ठे तु लक्ष्मीः स्वामिनी अस्ति अतो व्रजस्याधिकम् )

धरणं शेषसंवादे सर्वत्र विदितो जनैः ।

श्रीमद्-भागवते चापि कालिन्द्याः प्रार्थितो वलः ॥148॥


राम राम महावाहो न जाने तव विक्रमम् ।

यस्यैकांशेन विधृता जगती जगतः पते ॥49॥


( एकांशेनेति शेषेण व्याख्यानं तत्र जायते )

अंशाः शेषा ह्यनन्ताश् च तेषामंशी वलः स्मृतः ।

बलदेवरहस्ये— सच्चिदानन्दरूपोऽयं बलदेवः स्मृतो बुधैः ॥150॥


सञ्देशे वासुदेवोऽयं चिदंशे स्वयम् एव हि ।

आनन्दांशे च राधा स्यात् ह्लादिनी शक्तिरुत्तमा ॥151॥


लक्ष्मीतोऽप्यधिका राधा गीयते तत्र तत्र हि ।

सर्वलाक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥152॥


इत्यादि वचनं तन्त्रे जागरूकं न संशयः ।

ब्रह्मवैवर्तके चापि व्यासेन लिखितं स्फुटम् ॥153॥


कृष्णाङ्गादभवद्विष्णु राधाङ्गादभवद्रमा ।

गङ्गातोऽप्यधिका प्रोक्ता कालिन्दी व्रज-मण्डले ॥154॥


श्रीवाराहपुराणेऽपि श्रीवाराहवचो यथा ।

गङ्गाशतगुणा प्रोक्ता माथुरे मम मण्डले ॥



कालिन्दी संस्थिता देवी नात्र कार्या विचारणा ।

इत्यादि वचनं सर्वं स्मरणीयं सदा बुधैः ॥155॥


व्रजं तु दर्शयिष्यामि यदि ते संशयो हृदि ।

किञ्तु वै चर्मदृष्टीनां नैव दृश्यो यथार्थतः ॥156॥


द्रष्टव्यो दिव्यदृष्ट्यैव त्वयाऽयं व्रज-मण्डलः ।

रजो धारय वेण्यास्त्वं दर्शनार्थं व्रजस्य च ॥157॥


इत्य् उक्त्वा तं रजो दत्वा दर्शयामास नारदः ।

सर्वतः काञ्चनीं भूमिं दिव्यरत्नस्थलमयम् ॥158॥


कालिन्दीं दिव्यसोपानां रत्नधातुमयान् गिरीन् ।

वृक्षान् स्वर्णमयान् सर्वान् रत्नपुष्पफलान्वितान् ॥159॥


मुक्ताजालमयाः शाखाः दर्शयामास नारदः ।

दिव्यसोपानसंपन्नान् कुण्डांस् तत्र ददर्शह ॥160॥


विस्मयं गतवान् विप्रो रामानुजमतानुगः ।

वैकुण्ठोपासको नित्यं कृष्ण-ध्यानरतो भवत् ॥161॥



कश्चिद्विप्रो ब्रवीत्तत्र श्रीरामः परतः परः ।

सर्वमुक्तिप्रदो देवस्तारको भगवान् हरिः ॥162॥


पार्वतीं प्रति कैलासे शिवस्य वचनं यथा ।

रामरामेति रामेति रमे रामे मनो रमे ।

सहस्र नामतातुल्यं रामनाम वरानने ।

तारको भगवान् रामः प्रसिद्धो वेदतन्त्रयोः ॥164॥


सर्वनामाधिराजं हि यस्य नाम स्मृतं बुधैः ।

पुनर्जगाद तं विप्रं श्रीमद्-भास्कर-नन्दनः ॥165॥


परिपूर्णतमः कृष्णः पूर्णो रामो न संशयः ।

रामाद्या अवताराश् च श्री-कृष्णे लीनतान्गताः ॥166॥


प्रेमभक्तिप्रदः कृष्णः रामो मुक्तिप्रदः स्मृतः ।

वाराहः प्राह मथुरामाहात्म्ये धरणीं प्रति ॥167॥


तारकाज्जायते मुक्तिः प्रेमभक्तिस्तु पारकात् ।

पारकः कथितः कृष्णस्तारको राम एव हि ॥168॥


रामायणे यथा प्रोक्तं श्लोकं वै दर्शयाम्य् अहम् ।

आलोढ्याखिलवेदराशिमखिलं यत्तारकं ब्रह्म तत् ॥169॥



रामो विष्णु रहस्यमूर्तिरिति यो विज्ञान-भूतेश्वराः ।

उद्धृत्याखिल सारसम्भृतमिदं सङ्क्षेपतः प्रस्फुटं ॥


श्रीरामस्य निगूढतत्वमखिलं प्राह प्रियायै भवः ।

रामस्य तारकत्वं हि ज्ञायतेऽनेन निश्चितम् । 170॥


पारकत्वेऽपि कृष्णस्य प्रमाणं गौतमीयके ।

पारकः पावनो हंसो हंसारूढो जगत्पतिः ॥171 ॥


भक्तिः श्रेष्ठा यथा मुक्तेः कृष्णो रामात्तथैव हि ।

मुक्तिं दासीं ददौ भक्त्यै पाद्मे चेयं कथास्थिता ॥


त्रिसहस्र नाम तुल्यं कृष्ण नाम न संशयः ॥173॥


शतावृत्तिसहस्रैस्तु नामभिर्यत् भवेत्फलम् ।

राधाकृष्णेऽति प्रजपन् तत्प्राप्नोति सुधीर्नरः ॥174॥


इत्यादि बहुशः प्राह श्रीमद्-भास्कर-नन्दनः ।

एवं नारायणो भट्टो विजयं प्राप्तवान् प्रभुः ॥175॥


प्रसन्नश् च सर्वै विप्रो रामानुजमतानुगः ।

प्रणम्य नारदं प्राह धन्योऽसि मुनिसत्तम ॥176 |


सर्वेषां संप्रदायानां नारदः प्रथमो गुरुः ।

त्वमेवार्हसि देवर्षे मतं सर्वं प्रकाशितम् ॥177॥


इदानीं विप्ररूपेण श्री-कृष्णोपसको भवान् ।

वस्तु गत्या न भेदोऽस्ति कृष्णे नारायणे तथा ॥178॥


इत्युक्वा सङ्गतो विप्रो प्रणम्य मुनिसत्तमम् ।

व्रजे भक्तिं प्रकुर्वाणः कृष्ण कृष्णेऽति कीर्तयन् ॥179 ॥


व्रजे तु वैष्णवाः सर्वे श्रीभट्टेन कृत जनाः ।

नास्तिका अपि ये जीवास्तेऽपि कृष्ण-परायणाः ॥180॥


स्मार्ताश् च निर्जिताः सर्वे जन्माष्टम्यादि निर्णये ।

लीला बहुविधास्त्वेवं नारदस्य महात्मनः ॥181॥


मानुषं वपुरास्थाय चरतो व्रज-मण्डले ।

को नरः सकलं तस्य चरितं वक्तुमर्हति ।

किञ्चित् किञ्चित् मया प्रोक्तं यथा ज्ञानं यथा मतिः ॥182॥


अथान्यच्च प्रवक्षामि प्रसङ्गं ब्रह्मचारिणः ।

यच्छ्रुतं यत्र कुत्रापि न जाणइ साध्वसाधु वा ॥


श्रीकुण्डे चैकदास्थाय ध्यानस्तिमितलोचनः ।

कृष्णदासब्रह्मचारी श्रीमन्मदनमोहनम् ॥183॥



सेवमानः सदा भक्त्या परं धाम जगामह ।

भट्टो नारायणस् तत्र सर्वैश् च वैष्णवैस् तदा ॥184॥


उत्सवं कारयामास प्रीत्या च ब्रह्मचारिणः ।

सर्वे ते वैष्णवाः प्रोचुर्भट्टं प्राञ्जलयस् तदा ॥185॥


राधामोहनसेवां त्वं कुरू ब्रह्मन् महामते ।

त्वदन्यो न महाप्राज्ञ शिष्यो वै ब्रह्मचारिणः ॥186॥


त्वदधीनोहि सर्वोऽयं मन्दिरो मोहनस्य च ।

नारायणस् तदा प्राह वाढमुक्त्ंअ न संशयः ॥187॥


ऋणं वापि धनं वापि सर्वं मे ब्रह्मचारिणः ।

तथाप्यहं प्रसन्नोस्मि मोहनं सेवयन्तु ते ॥188॥


गोस्वाम्यनुमता ये वै वैष्णवाः संप्रदायिनः ।

अहं तु बलदेवस्य सेवायां व्यग्रमानसः ॥189 ॥


लाडिलेयस्य कृष्णस्य लाडलीलालयोरापि ।

इत्य् उक्त्वा दीक्षिताः श्रीमान् आरात्तिं कृतवान् प्रभोः ॥190॥


प्रणम्य मोहनं स्वेष्टं गृहीत्वाज्ञां स्वयं प्रभोः ।

वैष्णवान् कथयामास सेवनं कर्त्मर्हथ ॥191॥


ततः प्रभृति देवेशं सेवंते वैष्णवाश् च ते ।

जान्हवाशिक्षिता ये वै जीवगोस्वामीसन्मताः ॥192॥



बलदेवांशसम्भूतो नित्यानन्दः प्रभुर्महान् ।

शृङ्गारवटे तस्य स्थितिरासिन्महात्मनः ॥193॥


वहूनां वैष्णवानां च स गुरुः सर्वतो मतः ।

नित्यानन्दस्य भार्यासीत् जान्हवा नाम विश्रुता ॥194॥


( नित्यानन्दां यदा रामो रेवती जान्हवा तदा )

तस्याः शिश्यश् च ये ते वै जान्हवाशिक्षिताः स्मृताः ।

तेषां हि वंशजास्ते वै सेवन्ते मोहनं तु ये ॥195॥


आयेषां वैष्णवानां च सञ्मतः स बभूव ह ।

अर्हन्ति वैष्णवाः सर्वे कृष्णसेवां न संशयः ॥196॥


युक्तं कृतं तु भट्टेन ममत्वं तस्य नैव हि ।

ब्रह्मचारिप्रसङ्गेऽस्मिन् सञ्देहस्तु ममाऽपि हि ।

यत्र कुत्र श्रुतं चैतत् लिखितं न विचारितम् ॥197॥


अथ नारायणः श्रीमान् सञ्केतस्थलमास्थितः ।

रासोत्सवं सदा पश्यत् गोपी-भावेन तद्गतः ॥


श्रीराधाकृपया साक्षात् नित्यलीलां ददर्शह ॥198॥


यत्र यत्र स चकार माधवः श्रीगणेन सह रास-मण्डलम् ।

तत्र तत्र स च भास्करात्मजः श्रीवपुर्धृक् जगाम मण्डले ॥199॥



इति श्री-नारदावतार-नारायण-भट्टाचार्य-कुलोद्भव-गोस्वामी-श्री-रघुनाथा

त्मज गोस्वामी-जानकी-प्रसाद-विरचिते श्री-नारायण-भट्टाचार्य

चरितामृते चतुर्थ आस्वादः ||।4।||



o)0(o—


(5)


एकदा दीक्षितः श्रीमान् गोपी-वेशं समास्थितः ।

गतो गगनमार्गेण लेपनाख्यं वनं मुनिः ॥1॥


तत्र गोपी-कदम्बं स ददर्श मुनि सत्तमः ।

श्री-कृष्णार्थं प्रकुर्वन्तं घर्षितं चन्दनं बहु ॥2॥


काचिद्गोपी तदोवाच मुनिं दृष्ट्वा तथाविधम् ।

नवेयं गोपिका गोप्यः सेवार्थं समुपागता ॥ 3॥


वयं कुर्मो यथा सेवामेषा कर्तुं तथार्हति ।

कयाचिच्चन्दनं दत्तं कयाचित् केषारं तथा ॥4॥


घर्षयेति तथा चोक्तं कृष्णलेपार्थम् एव हि ।

गोपी-वेषो मुनिस् तत्र जघर्ष बहुचन्दनम् ॥5॥


गोपिकाः पात्रमादाय जगृहुश् चन्दनं च तत् ।

न कोऽपि दृश्यते तत्र क्षणमात्रेण नारदः ॥6॥



वनं प्रणम्य शिरसा ह्युच्चग्रामं जगामह ।

एकदा वैष्णवैः सार्द्धं गतो गोवर्धनं गिरिम् ॥7॥


गोवर्धनगिरेः पूजां कुर्वन्ति व्रजवासिनः ।

नारदो दीक्षितः श्रीमान् वैष्णवान् प्रत्युवाचह ॥8॥


एषः गोवर्धनः साक्षात् कृष्ण एव न संशयः ।

तथंएव मानसीगङ्गा गङ्गैवास्ति पयोमयी ॥9॥


वैष्णवाश् च तदा प्रोचुः कथं दृश्यो भवेच्च नः ।

नारायणस् तदोवाच रजो धार्यं हि चत्तुषि ॥10॥


तथैव च कृतं सर्वै वैष्णवैर्भक्तितत्परैः ।

क्षणमात्रेणा ते सर्वे दद्दशुः कृष्णविग्रहम् ॥11॥


गोवर्धनं प्रकुर्वन्तं भोजनं निजहस् ततः ।

दिव्यरूपांश् च ददृशुः सर्वान् तै व्रजवासिनः ॥12॥


मानसीं ददृशुर् गङ्गां पयः कल्लोलशालिनीम् ।

रत्नसोपानसम्पन्नां स्वर्णवृक्षतटीं शुभाम् ॥13॥


सद्यो' न्तर्दधिरे सर्वे गिरिगोवर्धानः स्थितः ।

कृत्वा प्रदक्षिणां सर्वे वैष्णवा नारदानुगाः ॥14॥



गिरिगोवर्धनात् पूर्वं गताश् चन्द्रसरोवरम् ।

तत्र कोलाहलं श्रुत्वा क्षणमात्रं समास्थिताः ॥15॥


स्वर्लोकादागताः सर्वे देवा इन्द्रपुरोगमाः ।

कुर्वन्ति परितो देवा शब्दं जयजयेति तं ॥16॥


ततस् तत्राययुर्गावः गोवृषाश् च समागताः ।

गोप आयान्ति गोमध्ये वेणुवादनतत्पराः ॥17॥


तन्मध्ये दृश्यते श्रीमान् गोपवेषधरो हरिः ।

पीतवासा घनश्यामो वनमालाविभूषितः ॥18॥


गोधूलिधूषितवपूर्बलदेवेन संयुतः ।

तं दृष्त्वा देवताः सर्वास्तुष्टुबुर्विविधैः स्तवैः ॥19॥


जलं पिबन्ति गावश् च तस्मिश् चन्द्रसरोवरे ।

श्री-नारायण-भट्टश् च दर्शयामास वैष्णवान् ॥20॥


प्रणेमुर्वैष्णवाः सर्वे नारदश् च मुनीश्वरः ।

प्रणनाम हरिं तावत् सर्वेऽन्तर्द्दधिरे ततः ॥21॥


एकदा दीक्षितः श्रीमान् सङ्केतस्थलमास्थितः ।

श्रीराधारमणो यत्र नित्यं स्थाने विराजते ॥22॥


कार्तिक्यां पूर्णिमायां च तत्र भास्कर-नन्दनः ।

रासलीलानुकरणं कारयामास भक्तितः ॥23॥



तत्सुखं दर्शयामास लोकेभ्योऽपि समं ततः ।

श्रीराधारमणस् तत्र नारायणमुवाचह ॥24॥


प्रसन्नोऽहं च देवर्षे त्व मे भक्तोत्तमः प्रियः ।

मम लीलाकथां पूर्वां त्वं हि गयस्व दीक्षित ॥25॥


तदा नारायणो भट्टः पञ्चाध्यायीं जगौ मुनिः ।

व्याख्यां च कृतवांस् तस्याः प्रेमपूर्ण सुविस्तराम् ॥26॥


श्रुत्वा श्रीइरमणः कृष्णाः स्वयम् एव प्लुतो भवत् ।

आज्ञापयामास मुदा saàtuñöäà'smi तवानघ ॥27॥


श्रीमद्-भागवतं सर्वं व्याख्यां हि मुनिसत्तम ।

त्वत्समो नापरो मेऽस्ति रहस्यज्ञो भुवः स्थले ॥28॥


त्वन्मुखादपरं किञ्चिच्चरित्रं मे प्रकाशय ।

मम चातिप्रियं भूयाच्चरित्रं नात्र संशयः ॥29॥


तदा नारायणो भट्टष्टीकां भागवतस्य च ।

रसिकाह्लादिनीं नाम चक्रे कृष्णप्रणोदितः ॥30॥


ततः प्रेमाङ्कुरं नाम नाटकं कृतवान् मुनिः ।

अन्ये च वहवो ग्रन्थाः नारायण-विनिर्मिताः ॥31॥


यत्र कृष्णस्य जन्मादि लीलाः सर्वाः प्रकीर्तिताः ।

दानलीला च कृष्णस्य गोपीनां च परस्परम् ॥32॥



हठेन रोधनं चापि गालीदानं परस्परम् ।

गोपीनां च पराजयः गालीमिषेण तत्र हि ।

अन्तः प्रीतिर्वहिः क्रोधो भांडविस्फोटनं तथा ॥ 33॥


दघ्नो विलुंठनं चापि गोपीनां च पराजयः ।

( गोपिकाविजयः क्वापि श्री-कृष्णस्य पराजयः )

गालीमिषेण कृष्णस्य सङ्केतकथनं तथा ॥34॥


गोपालैर्बहुभिः सार्द्धामिदानीं गर्वितोऽसि रे ।

एकाकि मिलितश् चेत्त्वं तदा धूर्तशिरोमणे ।

सखीगिरिसमीपे ते करिष्ये मुखमण्डनम् ।

चहुमुष्टिप्रहारेण सरलस्त्वं भविष्यसि ॥36 ॥


आगमिष्याम्यहं नूनं तत्र त्वं किं करिष्यसि ।

इत्येवं कृष्णसंवादो गोपीभिस् तत्र कीर्तितः ॥37॥


कुण्डे कुण्डे च या लीला लिखिता पत्र विस्तरात् ।

vanalélä tathä proktä säàjùikä racanotsave ||38||


पुष्पावचयनं चापि सखीभिः सह राधया ।

श्री-कृष्णः कृवताम् क्वापि रसिकाणां शिरोमणिः ।

निकुण्जरचना चापि सखीभिश् च कृता यथा ॥39॥


विहारश् च निकुण्जेषु श्रीराधारमणस्य यः ।

निकुण्जभेदा वहवस् तत्र तत्राधिकारिता ॥40॥



गोपीनां तु क्रमेणैव लिखिता तत्र तत्र हि ।

निकुण्जद्वारमास्थाय श्री-कृष्णगुणाकीर्तनम् ॥41॥


शुकेन वै क्षारिकया श्रीराधागुणकीर्तनम् ।

इत्यादि बहुधा प्रोक्ता लीला प्रेमाख्यनटके ॥42॥


एकदा वैष्णवैः सार्द्धं नन्दग्रामं गतो वीभुः ।

गिरिं प्रदक्षिणीकृत्य नत्वा श्रीनन्दनन्दनम् ॥43॥


स्तुत्वा स्तोत्रेण तत्रैव नन्दद्वारि समास्थितः ।

अकस्मान्तत्र श्रुश्राव पर्वतेऽलौकिकीं गिरम् ॥44॥


दिवारूढं घनस्याम प्रातराशाथामेहि भोः ।

प्रत्युत्तरमभूत्तद्वदागच्छामीति तद्वने ॥45॥


श्रुत्वा तद्वैष्णवाः सर्वे दिशः सर्वा व्यलोकयन् ।

श्रीमन्नारायणाचार्यः प्रेमपूर्णो भवत्ततः ॥46॥


उवाच वैष्णवान् सर्वान् ज्ञातं किञ्चिदिहाद्भुतम् ।

श्री-कृष्णो भगवानत्र नित्यं लीलां करोति हि ॥47॥


प्रातराषाय गोविन्दो ह्यत्राहूतो यशोदया ।

एकाकी चैकदा भट्टो वरसानौ गतो मुनिः ॥48॥



तत्रैका गुर्जरी प्राह गृहामागच्छ मे प्रभो ।

दधि तेऽहं प्रदास्यामि भोगार्थं रामकृष्णयोः ॥49॥


नवपात्रे धृतं मिष्टं यत्नात्संसाधितं मया ।

बलदेवस्य भोगार्थं लाडलेयस्य चैव हि ॥50॥


श्रुत्वा भट्टोऽपि भावेन प्रोक्त तद्वचनं तताः ।

तस्या मार्गेण गतवान् तद्गृहं निर्मलं महत् ॥51॥


अङ्गणे कन्यका काचित् शरच्चन्द्रशतानना ।

प्रदक्षिणां प्रकुर्वन्ति तुलस्याश् च पुनः पुनः ॥52 ॥


प्रोवाच दीक्षितं सा च अत्रागच्छ द्विजोत्तम ।

दधि तुभ्यं प्रदास्यामि नित्यं नित्य न संशयः ॥53॥


लाडलेयस्य वै मालां प्रसादं मे प्रयच्छ भोः ।

प्रातरानीय दास्थामीत्युक्त्वा भट्टः स्थितस् ततः ॥54॥


तद्गोपिका समानीतं गृहीत्वा दधि भाजनम् ।

गन्तुं कृतमतिर्द्वारि क्षणमात्रं स्थितोऽभवत् ॥55॥


तावद्ददर्श तां कायां श्रीराधां कीर्तिनन्दनीम् ।

कीर्तिं तां गोपिकां तद्वत् तत् सखीर्ललितादिकाः ॥56॥


दृष्ट्वा प्रणम्य भट्टोऽपि स्तुति कर्तुं प्रचक्रमे ।

सद्यो' न्तर्द्दधिरे सर्वास् तद्गृहं च तथैव हि ॥57॥



गृहीत्वा दधि भट्टोऽपि मन्दिरं समुपेयिवान् ।

राजभोगस्य बेलायामर्पयामास तद्दधि ॥58 ॥


तत्समं नापरं किञ्चित् दधि लोकत्रयेऽपि हि ।

एकदा वैष्णवाः सर्वे श्रीराधा दर्शनोत्सुकाः ॥59॥


भट्टं चानुगता द्रष्टुं नवम्यां होलिकोत्सवम् ।

नन्दग्रामात्समागत्य स्थिता गोपालवालकाः ॥60॥


वादित्राणि विचित्राणि वादयन्तः समन्ततः ।

गायन्तश् चापि हृष्यन्तो वदन्तश् च यथामन ॥61॥


रेचकानि विचित्राणि हस्ते नीत्वा पुनः पुनः ।

धूलिकापोटिकाक्षेपं संहतश् च पदे पदे ॥62॥


कुङ्कुमाक्तमुखाः सर्वे वृक्षशाखाधरास् तथः ।

होलिका हर्षसंपन्ना वृद्धाश् च तरुणाश् च ते ॥63॥


एकस्वभावसंपन्ना एकवेषाः समुत्सुकाः ।

वरसानौ समागत्य कुर्वन्तो होलिकोत्सवम् ॥67॥


वरसानोः स्त्रियः सर्वाः नानावेषधरा चराः ।

आदाय लष्ठिकां हस्ते हर्षात्तत्र समाययुः ॥68॥



काश्चिद्रङ्गं समादाय स्थिता गोपी समुत्सुका ।

काचित् कुङ्कुमपात्रं च गृहीत्वा धावती पथि ॥ 69॥


गांयत्यश् च प्रहृष्यंत्यो मार्गे मार्गे पुरस्त्रियः ।

केचिच्छ्रीघ्रं प्रधावन्ति मन्दिरं दर्शनोत्सुकाः ॥70॥


कृत्वा च दर्शनं केचित् सोपानेभ्यः समंततः ।

अवतीर्य जनाः सर्वे स्त्री बाल स्थवरादयः ॥71॥


पश्यन्तो होलिकोत्साहं विचरंत इतस् ततः ।

गोपाला हर्षिताः सर्वे नन्दग्रामनिवासिनः ॥


गोपाश् च संहताः सर्वा वरसानुपुरस्थयाः ।

परस्परं प्रकुर्वन्ति होलिका मङ्गलोत्सवम् ॥72॥


श्रीमन्नारायणाचार्यो मन्दिरे समुपस्थितः ।

लाडलीलालदेवस्य शृङ्गारं स चकार ह ।

पूजयित्वा विधानेन धूग्दीपादिभिस् तदा ॥


समर्प्य भोगान् विविधानारात्तिं कृतवांश् च सः ।

श्री-नारायण-दासश् च परिचर्यापरायणः ॥73॥


तत्रानन्दं प्रपश्यंतो वैष्णवाः समुपस्थिताः ।

स्त्रियो बालाश् च वृद्धाश् च प्रणयन्तो हरिं प्रभुम् ॥74॥


विकीर्यमाणा रङ्गैश् च कुङ्कुमैश् च समन्ततः ।

समाजस् तत्र संजातः परस्परमुदावहः ॥75॥



नन्दग्राम वृहत्सानु-पुरमन्दिरवासिनाम् ।

दृष्ट्वानन्दं च तत्रत्यं श्रीमद्-भास्कर-नन्दनः ॥76॥


भवत्या प्रणम्य देवेशं मन्दिरद्वारमागतः ।

वरसानुपुरे जातं ददर्श होलिकोत्सवम् ॥77॥


वैष्णवाकथयामास पश्यध्वं कौतुकं महत् ।

समाजे होलिकोत्साहे स्थिता यत्र पुरस्त्रियः ॥78॥


नन्दग्रामस्य गोपा ये कुर्वन्ति होलिकोत्सवम् ।

वैष्णवास् तत्र ददृशुराचार्यानुग्रहात्ततः ॥79॥


ससखौ रामकृष्णौ च गोपमध्ये समास्थिताऔ ।

सुवर्णरेचिका हस् तौ कुङ्कुमाक्तौ मनोहरौ ॥80॥


गोपी-मध्ये च ददृशुः श्रीराधां सुमनोहराम् ।

रङ्गकुङ्कुमहस्तां च सखीभिः परिवारिताम् ॥81॥


तदृष्ट्वा वैष्णवाः सर्वे प्रणम्य च पुनः पुनः ।

नारायणं प्रणेमुस्ते येन सन्दर्शितो हरिः ॥82॥


समाप्य लीलां ते सर्वे स्वं स्वं धाम ययुस् ततः ।

नारायणोऽपि तद्ध्यायन्नुच्चग्रामं गतो मुनिः ॥83॥


एकदा वैष्णवाः सर्वे देशान्तरनिवासिनः ।

वनं हि गह्वरं द्रष्टुं विज्ञप्ति चक्रिरे प्रभोः ॥ 84॥



श्री-नारायण-भट्टस्य समवेताः समुत्सुकाः ।

आचार्यो दर्शनार्थाय नित्यं गच्छति गह्वरम् ॥85॥


तमनु प्राव्रजन् सर्वे गह्वरं हि वनोत्तमम् ।

दृष्ट्व हर्षं गताः सर्वे बहुवृक्षाकुलं वनम् ॥86॥


सर्वतः पर्वताक्रांतं मध्ये चैकं सरोवरम् ।

एकस् तत्रागतोऽकस्मात् सिंहः क्रूरो भयङ्करः ॥87॥


समीपमगमत्तत्र यत्र ते वैष्णवाः स्थिताः ।

तं दृष्ट्वा तत्रसुः सर्वे धावमाना इतस् ततः ॥88॥


नारायणस् तदा प्राह भीताः किं वैष्णवा वने ।

निवसान्ति महाभागा नानारूपास् तपोधनाः ॥89॥


इत्य् उक्त्वा सिंहमयाह राधे राधे वदस्व भोः ।

हस्तं तच्छिरसि न्यस्य ह्यभीतो मुनिसत्तमः ॥90॥


सिंहोऽपि नत्वा चरणौ गतस् तस्माद्वनान्तरम् ।

क्षणमात्रेण तत्रैव सिंहः पञ्चत्वमावह ॥91॥


दिव्यरूपो विमानस्थो गतो मुक्तिपदमयम् ।

वैष्णवाश् चरितं दृष्ट्वा ह्याश्चर्यं लेभिरे परम् ॥92॥



एकदा दीक्षितः श्रीमानुच्चग्रामं समास्थितः ।

देहकुण्डसमीपस्थ अटोराख्ये गिरौ वरे ॥ 93॥


गोदोहनं प्रकुर्वंतं गोपपुत्रं ददर्शह ।

काचिद्गोपी च तरुणी वत्सं जग्राह यत्नतः ॥94॥


गोदोहनकरो गोपस्तामुवाच हसन्निह ।

नागमिष्याम्यहं प्रातः गोदोहनकृते तव ॥95॥


प्रतिज्ञातं न मे दत्तं त्वया भामिनि किञ्चन ।

सा च गोपी तदा प्राह दास्ये सर्वं न संशयः ॥96॥


सायं मे गृहामागच्छ दास्ये त्वां नवनीतकम् ।

मिश्रिकामिश्रितं दिव्यं प्रतिज्ञातं हि यच्च तत् ॥97॥


तच् छ्रुत्वा प्रहसन् गोपः किशोरो गतवांस् ततः ।

सा च गोपी गता तद्वद् दुग्धमादाय वै गृहम् ॥98॥


श्री-नारायण-भट्टश् च ध्यानंस्तिमितलोचनः ।

ललितां गोपिकां तां च गोपं कृष्णं ददर्शह ॥99॥


एकदा गोपी-कारूपं कृत्वा नारायणो मुनिः ।

कालिन्द्या निकटे स्थानं वृन्दारण्ये जगामह ॥100॥


यत्रैव भगवान् कृष्णो रासलीलां करोति हि ।

पुंसा नैव गतिर्यत्र पुं भावेन कथंचनः ॥101 ॥



गोपी-रूपो मुनिस् तत्र वीणाहस्तो व्यदृश्यत ।

तं दृष्ट्वा गोपिकाः सर्वा एह्येहीत्यव्रुवंस् तदा ॥102॥


उपवीणय देवेशं श्रीराधारमणं प्रभुम् ।

कृतान्जलिपुटो भट्टो निषसाद तदाज्ञया ।

तदोपवीणयामास नारदः स्त्रीवपुर्धरः ॥103॥


गोप्यो गानं तदा चक्रुः प्रसेनो भगवानभूत् ।

वरं ददौ दीक्षिताय पश्य लीला सदा मम ॥104॥


पुनंरतर्द्दधे सर्वः सकृष्णो रास-मण्डलः ।

नारदोऽपि मुनिस् तत्र प्रणम्य जगदीश्वरम् ॥105॥


पुनर्जगाम वेगेन ह्युच्चग्रामं निजं ततः ।

एवं बहुविधां लीलां पश्यन् कृष्णस्य नित्याशः ॥106॥


दिव्यरूपो मुनिष्रेष्ठो मानुषं रूपमास्थितः ।

लीला नित्या व्रजो नित्यो दिव्यरूपो न संशयः ॥107॥


दिव्यदृष्ट्यै व दृश्येत न दृश्यश् चर्मचक्षुषा ।

किञ्तु प्राकृतदृष्टीनां प्राकृतो दृश्यते नृणाम् ॥108॥


कल्पवृक्ष इवैचायं नानाश्चर्यप्रदो नृणाम् ।

आचार्यकृपया सर्वैर्यथार्थो दृश्यते व्रजः ॥109॥



आचार्यौ हि सदा सेव्यो व्रजदर्शनकाङ्क्षिभिः ।

उपायो नापरो ह्यत्र समीचीनो न संशयः ॥110॥


अथैको ब्राह्मणो भक्तस् तत्रासोद्वैश्णवो महान् ।

भाषापद्यै सविविधैर् नित्यं स्तौति स्म केशवम् ॥111॥


सूरदासाह्वयो धीमान् उच्चग्रामे स आगतः ।

ददर्श समुपासीनं व्रजाचार्यं मुनीश्वरम् ॥112 ॥


सूरस् तं श्रावयामास कृष्ण-लीलामयं पदम् ।

श्री-नारायण-भट्टं च तुष्टाव प्रीतमानसः ॥113॥


तमुवाच महप्राज्ञः श्रीभट्टो ज्ञानेनां वराः ।

कृष्ण-भक्त प्रसन्नोऽस्मि वरं व्रुहि ददामि ते ॥114॥


सूरदासस् तदा प्राह कृतान्जलिपुटः शनैः ।

नारदो भगावान् साक्षात् ज्ञातोऽसि मुनिसत्तम ॥115॥


जगतामुपकाराय मानुषं वपुरास्थितः ।

उपदेशकरो नित्यं कृष्ण एव न संशयः ॥116॥


आच्छार्यो भगवान् साक्षादिति मे निश्चिता मतिः ।

विज्ञप्तिं शृणु मे स्वामिन् कृपां कुरू ममोपरि ॥117॥



अधुना कृष्णचन्द्रो हि वर्तते कुत्रं तद्वद ।

कथं मे दर्शनं भूयाज्जन्मान्धस्य जगद्गुरो ॥118॥


श्री-नारायण-भट्टश् च व्रजाचार्य उवाच तम् ।

अधुनैव गतः कृष्णः सखीगिरि समीपतः ॥119॥


वरसानुसमीपे हि चारयन् गाः सहानुगैः ।

त्वं गच्छ वरसानुं हि यदि ते दर्शने मनः ॥ 220॥


कियद्दूरेऽधुना मार्गे गोपालस्त्वां मिलिष्यति ।

तच् छ्रुत्वा सूरदासोऽपि नत्वा भट्ट मुनीश्वरम् ॥121॥


मार्गं तदैव जग्राह वरसानोर्महामनाः ।

कियद्दूरगतं सूर उच्चग्रामाच्छनैः शनैः ॥122॥


शब्दं श्रुश्राव हेहीति गीपवर्यस्य धावतः ।

तच् छ्रुत्वा सूरदासोऽपि मार्गे स्थित्वा व्रवीद्वचः ॥123॥


हे हि शाब्दः कृतः केन मार्गं मे भण्यतामितः ।

गोपालस् तमुवाचेदं सन्मुखे मार्ग एव हि ॥124॥


पुनः प्रोवाच तं सूरो हस्तं दत्वा नयस्व माम् ।

अन्धोऽहं नैव पश्यामि मार्गं गर्तदिदूषितम् ॥125॥


गोपालोऽपि तदागत्य हस्तं दत्वा प्रयत्नतः ।

मार्गे नीत्वा च तं सूरं गच्छस्वेति तदाव्रवीत् ॥126॥


तदा तद्धस्तसंस्पर्शात् सूरो जात सुलोचनः ।

ततो ददर्श गोपालं स्यामसुन्दरविग्रहम् ॥127॥



हस्ताद्धस्तं समाकृष्य दुद्राव श्रीहरिस् ततः ।

गावो गच्छन्ति मे चेति प्रोक्त्वा सूरं गिरिं प्रति ॥128॥


सूरस् तमनुदुद्राव नैव प्राप कथंचन ।

न च गावस्तु दृश्यन्ते न गोपालोऽपि तत्र हि ॥129॥


वरसानौ गतः सूरो गिरिमारूरूहे तदा ।

नैव गावोऽपि दृश्यन्ते चतुर्दिक्षु समन्ततः ॥130॥


पप्रच्छ मनुजान् सूरो गावः कुत्र गता इति ।

गोपालोऽपि गतः कुत्र श्यामसुन्दर्विग्रहः ॥131 ॥


janäù procus तदा तं वै नैव कालो गवामयम् ।

कथं भ्रान्तो ऽसि सूर त्वं तव किं दृश्यतेऽधुना ॥132॥


सूरदासोऽपि तं ज्ञात्वा गोपालं श्रीहरिं परम् ।

उवाच प्रणयात्तं वै किञ्चित् कुपितमानसः ॥133॥


हस्तमाकृष्य यातोऽसि ज्ञात्वा मां निर्वलं प्रभो ।

हृदयाद्यास्यसे देव पौरुषं गणये तदा ॥134॥


त्वां दृष्ट्वा नैव पश्यामि प्राकृतं मानुषं प्रभो ।

अतोऽन्धं कुरू मां देव यथा पूर्वं नमोऽस्तु ते ॥135॥



इत्य् उक्त्वा सूरदासोऽपि यथा पूर्वोऽभवद्द्विजः ।

जगे श्री-कृष्णचन्द्रस्य नानालीलामयं पदम् ॥136॥


नागाजिर्वैष्णवश् चैको विरक्तानां स चाग्रणीः ।

अन्ये महानुभावाश् च हरिदासादयो परे ॥137॥


आगच्छन्ति स्म वहवो वेणीदर्शनकाङ्क्षिणः ।

समाजः सुमहानासीदेकदा देवमन्दिरे ॥138॥


तन्मध्ये शुशुभे प्राज्ञः श्रीमद्-भास्कर-नन्दनः ।

बलदेवाग्रतः सर्वे मिलिता ज्ञानिनां वराः ॥139॥


चक्रुः सर्वे मिलित्वाथ श्री-कृष्णगुणकीर्तनम् ।

दामोदरोऽथ गोस्वामी पुष्पमालादिकं बहु ।

बलदेवप्रसादं स सर्वेभ्यः प्रददौ मुदा ॥140॥


maandire सन्स्थिताः सर्वे तन्मध्ये दीक्षितः स्थितः ।

गोपालोपि महाप्राज्ञो भट्टो भास्करसम्भवः ॥141॥


वहवो वैष्णवास् तत्र मन्दिरे समुपागताः ।

प्रपच्छ व्रजमाहात्म्यं कश्चिद्वै वैष्णवोत्तमः ॥142॥


कश्चित्पप्रच्छ कृष्णस्य रहस्यं भूमिदुर्लभम् ।

भक्तिमार्गांश् च पप्रच्छ कश्चित् पुष्टिरसादिकान् ॥143॥


मर्यादामार्गमेवापि कृष्ण-भक्तेः पृथक् पृथक् ।

सर्वेषामुत्तरं श्रीमान् ददौ भास्कर-नन्दनः ॥144॥



ग्रन्थे भक्तिविवेकाख्ये मार्गाः सर्वे प्रकाशिताः ।

तच् छ्रुत्वा हर्षमापुस्ते तत्रस्था वैष्णवा जनाः ॥145॥


कश्चिद्वैष्णवः प्राह श्रीहरिदासं मुदान्वितः ।

गाने त्वं कुशलः सम्यक् पदं श्रावय केशवम् ॥146॥


बलदेवं तथा सम्यक् त्वत्समो नापरो भुवि ।

तच् छ्रुत्वा हरिदासोऽपि सर्वेषां शृण्वतां सताम् ॥147॥


पदं संश्रवयामास बलदेवं सहानुजम् ।

श्रुत्वा ते वैष्णवाः सर्वे साधु साध्वित्यथाव्रुवन् ॥148॥


तं कश्चिद्वैष्णवः प्राह गन्धर्वोऽयं न मानुषः ।

गानमेतादृशं सम्यग् नास्माभिस्तु श्रुतं क्वचित् ॥149॥


ततश्च हरिदासोऽपि प्राह भास्कर-नन्दनम् ।

श्रीमुखादमृतं किञ्चिच्छ्रोतुमिच्छामहे मुने ॥147॥


श्रावितं बलदेवाय यथा ज्ञानं मया पदम् ।

भवान्च्छ्रावयतु श्रीमन् बलदेवाय किञ्चन ॥148॥


तच् छ्रुत्वा दीक्षितः श्रीमान् प्रणम्य श्रीहलायुधम् ।

सप्तस्वरमयीं वीणां जग्राह प्रहसन् विभुः ॥149॥


श्रीमद्-भागवतं तत्र स तया वीणया जगौ ।

तच् छ्रुत्वा वैष्णवाः सर्वे शिरश् चालनपूर्वकम् ॥150॥


धन्य धन्येति ते सर्वे प्रशशंसुर्मुनीश्वरम् ।

आश्चर्यं लेभिरे सर्वे स्थिता ये ब्राह्मणोत्तमाः ॥151॥



कथयन्ति स्म ते सर्वे मनुष्योऽयं न कर्हिचित् ।

ज्ञाने गाने तथ भक्त्या न चास्य सदृशो भुवि ॥152॥


दृष्टो वापि श्रुतो वापि मनुष्योऽस्माभिरेव हि ।

अयं तु नारदः श्रीमान् स्वयमास्ते न संशयः ॥153॥


अन्यथाऽलौकिकी विद्या कथमस्य भवेदिह ।

हरिदासादयः सर्वे नागाजि प्रमुखास् तथा ॥154॥


परं हर्षं गताः सर्वे श्रुत्वा तृप्तिं न लेभिरे ।

समाप्याथ समाजं ते श्लाघां चक्रुर्मुदान्विताः ॥155॥


अहोति हर्षिताः सर्वे वयमत्र समागताः ।

किं किं न प्राप्नुयाज्जीवो हरिदाससमागमे ॥156॥


आनन्दं नापरं विद्मः श्रीमद्-भागवताद्वयम् ।

तत्रापि भवता श्रीमच्छ्रावितं महदद्भुतम् ॥157॥


कथितुं नैव शक्ताः स्म आनन्दोऽभूद्यथा हि नः ।

इत्य् उक्त्वा गन्तुकामांस्तान् श्रीमद्-भास्कर-नन्दनः ॥158॥


विनयात् स्थापयामास बलदेवस्य मन्दिरे ।

कृत्वारात्तिं च देवस्य राजभोगादनन्तरम् ॥159॥


सर्वान् सम्भोजयामास प्रसादं हलधारिणः ।

भुङ्क्त्वा प्रसादं ते सर्वे शशंसुवैष्णवोत्तमाः ॥160॥


स्वं स्वं स्थानं गतास् तं हि नत्वा भास्कानन्दनम् ।

एवं बहुविधा लीला नारदस्य महात्मनः ॥161॥



कृष्णाज्ञयावतीर्णस्य को बा वक्तुं क्षमः पुमान् ।

एकदा भाद्रकृष्णे तु जन्माष्टम्यां महामतिः ॥162॥


लाडिलेयस्य कृष्णास्याभिषेकं कृतवान् मुनिः ।

लाडिलेयस् तदा कृष्णः प्रत्यक्षोऽभूत्परात्परः ॥163॥


नन्दगोपादयः सर्वं गोप्यश् च दर्शनं ददुः ।

तद्दृष्ट्वा कृत कृत्योऽभून्नारदो भट्टरूपधृक् ॥164॥


दामोदरश् च गोस्वामी दृष्ट्वा हर्षं जगामह ।

गोपालोऽपि महाप्राज्ञः प्रेमानन्दजलाकुलः ॥165॥


दानं ददौ च विप्रेभ्यः उत्सवं च चकार ह ।

एवं हि चैत्रशुक्ले च नवम्यां रामरूपधृक् ॥166॥


लाडिलेयः स्वभक्ताय दर्शनं दत्तवान् प्रभुः ।

एकदा भाद्रशुक्ले च द्वादश्यां वामनस्य हि ॥167॥


जन्मोत्सवं स कृतवान् नारायणः महामतिः ।

दर्शनं दत्तवान् साक्षात् लाडिलेयः स्वयं प्रभुः ||।168॥


नारदाय तदा भूत्वा वामनो भगवान् हरिः ॥169॥



स्तुतिं कृत्वा तदा भट्टः कृतान्जलिपुटः स्थितः ।

तदा श्रीवामनो भट्टं वरं व्रूहीत्युवाचह ॥170॥


अथ तं प्रार्थयामास भट्टो भास्करसम्भवः ।

व्रज उद्धारितो देव तवाज्ञा परीपालिता ॥171॥


कीर्तयन्ति व्रजे सर्वे राधाकृष्णेऽति सर्वदा ।

द्विपञ्चाशत् ग्रन्थाश् च वचनान्त्ते मया कृताः ॥172॥


श्रीभागवतटीका च लाडिलेय कृता मया ।

रसिकाह्लादिनी नाम यस्यां कृष्णप्रधानता ॥173॥


तवैव कृपया स्वाम्भिस् तव सेवा मया कृता ।

हृदि ध्यान-परो वक्त्रे राधाकृष्णेऽति कीर्तयन् ॥174॥


तव जन्मदिने देव त्यजेयं मानुषीं तनुम् ।

इत्येव प्रार्थये देव त्वत्तो नान्यं वृणे वरम् ॥175॥


लाडिलेयस् तदा प्राह वामनरूपमास्थितः ।

अत्यन्त प्रियकृन्नित्यं त्वं मे भक्तोऽसि नारद ।

वियोगं न सहे वत्स भक्तस्याहं हि सर्वदा ॥176॥


तथापि मर्त्यलोकोऽयं नांस्मिस्तिष्ठन्ति केचन ।

अतः संवत्सरान्ते हि भविता ते मनोरथः ॥177॥


तव वंश समुद्भूता उच्चग्रामनिवासिनः ।

त्रिवेणीसंस्थिताः सर्वे परं मोक्षं व्रजन्तु ते ॥178॥



सर्वं मोक्षं गमिष्यन्ति भविष्या वंशजाश् च ते ।

इत्य् उक्त्वा वामनः साक्षात् लाडिलेयो बभूव ह ॥179॥


अथ संवत्सरे पूर्णे भाद्रे शुक्ले शुभे दिने ।

एकादश्यां महाप्राज्ञो नारदो दीक्षितो विभुः ॥180॥


दामोदराय प्रददौ व्रजाचार्यत्वमात्मनः ।

सर्वे समागतास् तत्र वैष्णवाः संप्रदायिनः ॥181॥


सर्वेषां सन्मतेनैव निजस्थानेऽभिषेचितः ।

नारायणेन स्वेनैव मन्त्रैर्वेदोद्भवैस् तदा ॥182॥


दामोदरस् तदा श्रीमान् गादीसंस्थो?धिकं बभौ ।

अभिषेचुश् च ते सर्वे ब्राह्मणा वैष्णवा मुनिम् ॥183॥


दामोदराय ते सर्वे vrajaabhaktä वलिं ददुः ।

श्री-नारायण-भट्टश् च तदा गोस्वामिने प्रभुः ॥184॥


दत्वाशीर्वचनं सर्वं शिक्षां तस्मै ददौ स्वयम् ।

व्रजस्य भक्तिः कर्तव्या सेवनीया व्रजस्य भूः ॥185॥


व्रज एव परं धाम व्रजं श्री-कृष्णविग्रहः ।

श्रीनन्दनन्दन कृष्णो व्रजं त्वक्त्वा न गच्छति ॥186॥


स एव चिन्तनीयोऽयं श्रीराधा सहितः सदा ।

बलदेवः सदा सेव्य इष्टदेवः प्रभुर्मम ॥187॥



मयैव लिखितो यन्त्रः स च सेव्यः प्रयत्नतः ।

( यन्त्रः श्रीनिवगारू प्रभामण्डलाख्यः कुलदेवतायन्त्रः )

श्री-कृष्णेन स्वयं दत्तो लाडिलेयश् च मूर्तिधृक् ॥188॥


सेवनीयस्त्वया देवो बलदेवसमीपगः ।

लाडलीलालयोः सेवा त्वया कार्यातिभक्तितः ॥189 ॥


लीलोत्सवादिकं सर्वं कर्तव्यं सर्वदा प्रभोः ।

सेवा सदैव कर्तव्या याचनीयं न किञ्चन ॥190॥


प्रीतो भवतु देवेश अयम् एव परो वरः ।

ग्रन्था विलोकनीया ये सेवायां कथिता मया ॥191॥


श्रीमद्-भागवतं चापि सेवनीयं पदे पदे ।

सर्वेभ्यो व्रज-भक्ते भ्यः शिक्षणीयं त्वयानघ ॥192॥


नारायणाख्य-दासस्य वंश्या ये व्रजम् आस्थिताः ।

सेवां कुर्वन्तु देवस्य शिक्षणीया त्वया च ते ॥193॥


अन्यांश् चापि महाप्राज्ञः स्वशिष्यान् हि तदा प्रभुः ।

आज्ञापयामास मुदा सर्वेषां शृण्वतामिदम् ॥194॥



दामोदरो हि मन्तव्यो मत्स्थाने सर्वदा प्रभुः ।

अहं दामोदरः साक्षात् मद्रूपोऽयं न संशयः ॥195॥


इत्य् उक्त्वा नारदः श्रीमान् बलदेवं पुनः पुनः ।

प्रदक्षिणी कृत्य मुदा त्रिवेण मध्यतः स्थितः ॥196॥


सर्वे समास्थिता शिष्या गोस्वामी-प्रमुखास् तदा ।

राधाकृष्णेति नामानि कीर्तयन्तो मुदान्विताः ॥197॥


श्रीभट्टः कृपया तान्वै कृष्ण-भक्तिं तदादिशत् ।

दितीये द्विवसे श्रीमद्वामनस्याभिषेचनम् ॥198॥


कृत्वा दामोदरस् तस्य चारार्तिं कतवान् प्रभोः ।

श्रीभट्टस् तस्य शिष्याश् च दर्शनार्थं समाययुः ॥


पञ्चामृतं गृहीत्वैव प्रणम्य शिरसा प्रभुम् ॥199॥


पुनस् तत्रागतो भट्टस्त्रिवेणीमध्यमस्थले ।

सर्वतः संस्थिताः सर्वे व्रज-भक्ताः समागताः ॥200॥


दामोदरश् च तत्रैव गोस्वामी सन्मुखे स्थितः ।

श्री-नारायण-भट्टश् च कृष्ण-ध्यान-परायणः ॥201॥


सार्वेषां पश्यतां तेषां तत्रैवान्तर्दधे प्रभुः ।

दिवि दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ॥202॥



धन्य धन्येति च प्रोचुः कृष्णकृष्णेति केचन ।

jaya jayeti präjïäù ca procur vipräù samantataù ||203||


उत्सवं चक्रिरे सर्वे गोस्वामि-प्रमुखास् तदा ।

य इदं शृणुयान्नित्यं यश् चापि परिकीत्तयेत् ॥204॥


कृष्ण-भक्तिर् भवेत् तस्य नारदस्य प्रसादतः ।

श्री-कृष्णस्यापि भक्तस्य चारितं लोक-पावनम् ॥204॥


तदेव शृणुते भक्तो नान्य गाथां कथंचन ।

श्रीमद्-भागवते चापि तथैव मुनिभाषितम् ॥205॥


तत् कथ्यतां महाभाग यदि कृष्ण-कथाश्रयम् ।

अथवास्य पदाम्भोज-मकरन्द-लिहां सताम् ॥206॥


किम् अन्यैर् असदालापैर् आयुषो यद् असद्-व्ययः ।

इत्य् आदि बहुधा तत्र प्रमाणं परिकीर्तितम् ॥207॥



नारायणस्य चरितामृत-सागराच् च

यो वै समुद्धृतम् इदं लघु-बिन्दुम् एतत् ।

भक्त्यापि चेच् च श्रवणाञ्जलिना मनुष्यो

नश्येत तस्य भव-रोगजम् आशु दुःखम् ॥208॥



इति श्री-नारदावतार-नारायण-भट्टाचार्य-कुलोद्भव-गोस्वामी-श्री-रघुनाथा

त्मज गोस्वामी-जानकी-प्रसाद-विरचिते श्री-नारायण-भट्टाचार्य

चरितामृते पञ्चम आस्वादः ||।5।||



o)0(o—


(6)


ततः सर्वैर् व्रजस्थैश् च दामोदर उदारधीः ।

गुरूत्वे मानितः साक्षात् पितृसिंहासने स्थितः ॥1 ॥


तथैव रासलीलां च तथैव मन्दिरोत्सवम् ।

तथैव व्रजयात्रां च गोस्वाम्यापि चकार ह ॥2॥


सर्वे शशंसिरे शिष्याः स्वामिन्दामोदर प्रभो ।

नारायण-तनुस्त्वं हि साक्षान् नास्त्य् अत्र संशयः ॥3॥


दामोदर-चरित्राणि सन्त्य् अनेकानि मानुषैः ।

न शक्यन्ते प्रवक्तुं हि साकल्येन प्रयत्नतः ॥4॥


एका तु गुर्जरी तत्रं स्थिता गोमयहारिणी ।

मन्दिरस्य हि या गावस्तासां सेवां चकार ह ॥5॥


दामोदरस्य शिष्या सा ह्य् उच्च-ग्राम-निवासिनी ।

गुरोः पादोदकं नित्यं गृह्नती श्रद्धयान्विता ॥6॥



एकदा तानसेनस्तु सुरागं दीपकं जगौ ।

अतिभीतोपि मनसि शासनाच्चक्रवर्तिनः ॥7॥


दीपका ज्वलिताः सर्वे स्वेच्छयैव विनानलम् ।

शशंसुस्तानसेनं ते सर्वे राज्जसभासदः ॥8॥


किन्तु तत् तानसेनस्य शरीरेऽग्निः समाविशत् ।

जगर्ह तानसेनश् च राजभृत्यत्वमात्मनः ॥ 9॥


स सम्रातं प्रणम्याशु निर्जगाम पुराद् बहिः ।

नरयानं समास्थाय गच्छन् मार्गे शनैः शनै ॥10॥


अकस्माद् आगतो यत्र स्थिता गोमय-हारिणी ।

किशोरी गुर्जरी शिष्या दामोदर-गोस्वामिनः ॥11॥


तं दृष्ट्वा गुर्जरी प्राह ह्य् अत्रैव स्थीयतां त्वया ।

दीपानलेन दग्धोऽसि चिकित्सां ते करोम्य् अहम् ॥12॥


इत्य् उक्त्वा मेघमल्लारं जगौ सा गुर्जरी तदा ।

मेघैर् आच्छादितं व्योम शिखो वायुर् ववौ तदा ॥13॥



जलं बवर्ष तन्-मेघस् तानसेनः शीतलोऽभूत् ।

प्रणम्य भुवि कायेन तानसेनस्तामुवाच ॥14॥


का त्वं देवि कुतश् चेदं प्राप्तं मन्त्र-बलं त्वया ।

सर्वाश्चर्य-प्रदं ह्य् एतन् मेघानाम् उदयो यतः ॥15॥


ततस् तं गुर्जरी प्राह नेदं मन्त्रवलं मम ।

दामोदर-प्रभावेन सर्वम् एतद् बलं मम ॥16॥


तस्य पादोदकं नित्यं गृहत्यत्र वसाम्य् अहम् ।

गवां सेवां प्रकुर्वणा नान्यज् जानामि किञ्चन ||।7॥


तच् छ्रुत्वा तानसेनश् च परं विस्मयम् आवह ।

दामोदर-प्रभावं च प्रशशन् गृहम् आययौ ॥18॥


भृगु-वंश-समुद्भूतः क्षत्रीयो योऽभवत्पुरा ।

उदार-बुद्धिर् धर्मात्मा सह ओजो-बलान्वितः ॥19॥


भार्गवस्य प्रसादेन चक्रवर्ती बभूव ह ।

तस्य वंशे भवद् धीमान् राज-पुत्रश् चतुर्भुजः ॥20॥


नाम्ना सोऽपि महा-बुद्धिः सर्व-धर्म-भृतां वरः ।

यशस्वी भुवि विख्यातो महाशीलो महाबलः ॥21॥



अकस्माद् आगतस् तत्र यत्र दामोदरः स्थितः ।

गोस्वामी व्रज-विख्यातो नारायण-समो मुनिः ॥22॥


तं दृष्ट्वा मुनिम् आसीनं ग्र्हैश् चेन्दुम् इवोदितम् ।

शिष्यैः समावृतं साक्षात् पितृ-सिंहासने स्थितम् ॥23॥


तं प्रणम्य महा-बुद्धिः स्तुतिं चक्रे चतुर्भुजः ।

नारायण-तनुस् त्वं हि नारायण इवापरः ॥24॥


गूढं ब्रवीषि धर्मं भोः शिष्येभ्यो गुरूरूपधृक् ।

महिमानं महाप्राज्ञ को वा वक्तुं क्षमो भवेत् ॥25॥


सुदेवीं त्वां तु जानीमो महतां वाक्यतः प्रभो ।

आचार्यात्मजरूपं हि कृत्वा चात्र स्थितो व्रजे ॥26॥


व्रज-भूमिरहस्यं च प्रकाशयसि नित्यशः ।

अहम् अप्य् आगातो ब्रह्मन् पाद-मूलम् उपासितुम् ॥27॥


शिष्यं मां कुरु ब्रह्मर्षे रहस्यं मे प्रकाशय ।

कृष्ण-लीला-दर्शनं मे यथा भूयान् निरन्तरम् ॥28॥



गोस्वामी च तदा प्राह शृणु वाक्यं चतुर्भुज ॥


क्षत्रियाश् च समायाताः नैव शिष्याः मया कृताः ॥29॥


अतिकोमल-मार्गो मे क्षत्रियो दाहिणो भवेत् ।

किञ्तु त्वं न भवेस् तादृक् यथान्यः क्षत्रीयः क्षितौ ॥30॥


कुलं ते सर्वतः ख्यातं भृगु-वंश-समुद्भवम् ।

भृगुवंशे समुद्भूतो ह्यहं चापि क्षितीश्वर ॥31 ॥


अस्माकं तु सदैवासीद् गुरुत्वं ते कुलस्य च ।

शिष्यो भव महाबुद्धे दीक्षां तुभ्यं ददाम्य् अहम् ॥32॥


इत्य् उक्त्वा तं मुनिः शिष्यं चक्रे भूपं चतुर्भुजम् ।

शिक्षां बहु-विधां तस्मै ददौ भक्तिं च केशवे ॥34॥


श्री-कृष्णः सर्वदा सेव्यो राधा गोपी-समन्वितः ।

व्रजे भक्तिः सदा कार्या वाङ्मनः कायसम्भवा ॥35॥


तत्त्व-त्रय-विचारे तु सदा राजन् स्थिरो भव ।

(जीव-तत्त्वं जगत्-तत्त्वं तत्त्वम् ईश्वर-संज्ञकम् ।

तत्त्व-त्रयम् इति प्रोक्तं मुनिभिस् तत्त्व-दर्शिभिः ॥)

स्थूलः सूक्ष्मस् तथा देहो कारणं च ततः परम् ॥36॥


बन्धनानि त्रयं चैतच् चैतन्यस्य ह्य् अनादितः ।

स्थूलस्यांतस् तु कालेन जायते नृप-सत्तम ॥37॥


सूक्ष्मदेहस्तु कालेन कारणं च न नश्यति ।

कृष्ण-भक्तिप्रभावेन तयोर्नाशो न चान्यथा ॥38॥


गतोऽपि स्थूलदेहोऽसौ जायते पुनरेव हि ।

छिन्न-वृक्षस्य मूलाच् च प्ररोहः सम्भवेद् यथा ॥39॥


एवं जीवस्य देहेऽपि नष्टे स्थूले नृपोत्तम ।

अनष्ट-सूक्ष्म-देहत्वात् पुनः स्थूलोऽपि जायते ॥40॥


मुक्तिं वदन्ति सूक्ष्मस्य नाशे केचिद् विवेकिनः ।

सापि नैव समीचीना मुक्तिर् जीवस्य पार्थिव ॥41॥


कारणे विद्यमाने तु पुनः सूक्ष्मस्य सम्भवः ।

किञ्तूपाधित्रये नष्टे मुख्या मुक्तिस् तदा नृप ॥42॥



सूक्ष्मोपाधेश् च नाशे तु हेतुं जानीहि पार्थिव ।

आत्मानात्मविवेकं हि कृत्वा देहद्वयात् पृथक् ॥43॥


अनुसान्धत्त आत्मानं मुक्तिं तुं प्राप्नुयजनः ।

किञ्तु तत्रापि सन्देहः कारणस्य भयान्नृप ॥ 44॥


अतः कारणनाशे हि विवेकी यतते सदा ।

तत्रोपायसहस्राणामेक एव सुनिश्चितः ॥45॥


कृष्ण-भक्तिऋनृपश्रेष्ठ यां भुक्तोपि हि वाञ्छति ।

तत्रपि कारणं वक्षे शुणु राजन् महामते ॥


श्री-कृष्णस्य कथा नित्यं सेवनीया मनीषिभिः ।

तत्रापि कारणं राजन् महत्सङ्गः क्षणे क्षणे ॥46॥


यत्रोपगीयते नित्यं देवदेवो जनार्दनः ।

समीचीनो ह्ययं लोके पन्था पुंसो कुतो भयः ॥ 47॥


कर्णे नित्यं कथाश्रावः मुखे श्री-कृष्णकीर्तनम् ।

एतत्सर्वं गुरौ भक्त्या पुमान् प्राप्नोति नान्यथा ॥48॥


पापानां तु फलं राजन् नरकं भृशदारूणम् ।

पुण्यानां च फलं प्रोक्तं स्वर्गलोको मनीषिभिः ॥49॥



तपसश् च फलं सम्यक् तपोलोकादि पार्थिव ।

सन्यासस्य फलं ज्ञेयं सत्यलोकं तथैव च ॥50॥


आत्मज्ञानस्य मुक्तिस्तु पञ्चधा परिकीर्तिता ।

हरि-भक्ति-फलं राजन् वैकुण्ठं समुदाहृतम् ॥51॥



(आत्मज्ञानस्येत्यत्र अन्तर्यामि-सहितस्यात्मनो ज्ञानं बोद्धव्यम् न केवलस्य)


तथोक्तं तृतीय-स्कन्धे—

सालोक्य सार्ष्टि सामीप्य सारूप्यैकत्वमय्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥इति॥


षष्ठे च

नारायण-परा राजन् नहि वाञ्छन्ति किञ्चन ।

स्वर्गापवर्गन्तरकेष्वपि तुल्यार्थदर्शिनः ।

(अपवर्गो मोक्षः । )


तत्रापि शुद्ध-भक्तिं हि यस्य जीवस्य केशवे ।

न स वाञ्छाति वैकुण्ठं न मुक्तिं नैव चाशिषः ॥52॥



(दामोदराष्टके सत्यव्रत-वाक्यम्—

हरे त्वन्न मोक्षं न मोक्षावधिं वा वाञ्छे

मोक्षावधि वैकुण्ठः ॥ )


तद्भक्तेस्तु फलं राजन् कृष्णप्रीतिः सदैव हि ।

दुर्लभा सर्व-लोकानां श्री-कृष्णस्य कृपां विना ॥53॥


पुष्टिमार्गस्य सा भक्तिः यां वाञ्छन्ति मनीषिणः ।

तत्रापि रसमार्गस्य भक्तिरत्यन्तदुर्लभा ॥54॥


सेवया लभ्यते सा च रसज्ञस्य गुरोः सदा ।

तद्गुरोश् च कृपा चेत्स्यात् श्रीराधापादपङ्कजे ॥55॥


तदा भक्तिर्भवेत्शुद्धा रसमार्गप्रवर्तिनी ।

अतो राजंस्त्वया कार्या श्रीराधाकृष्णयोः सदा ॥56॥


न केवलस्य कृष्णस्य न वियोगस् तयोर्यतः ।

राधाकृष्णौ सदा ध्येयौ गोपी-भावेन पार्थिव ॥57॥


वृन्दावन निकुण्जेषु गोपिकापरिवेष्ठितौ ।

बलदेवस्स्त्वया राजन् सदा सेव्यः प्रयत्नतः ॥58॥


रेवतीसंयुतः साक्षात् श्री-कृष्णस्याग्रजः प्रभुः ।

वले भक्तिं विना राजन् कृष्णस्तुष्येन्न कर्हिचित् ॥59॥


अत सदैव कर्तव्या बलभद्रे रतिर्नृप ।

प्रसन्ने श्रीवले भक्तो मुक्ति भुक्तिं च विन्दते ॥ 60॥



गोलोके वसतिस् तस्य सेवते यो धलं रवदा ।

कदाचित् कुप्यते कृष्णो भक्तेभ्यः कार्यगौरवात् ॥61॥


बलभद्रो न कुप्येत भक्तेभ्यो भक्त-वत्सलः ।

एक रूपं हि जानीहि वलं कृष्णं सदा नृप ॥


इति ते वर्णितं राजन् सङ्क्षेपेन मतं मम ॥62॥


एतत्स्मासरज्जीवः कृष्णं प्राप्नोति निश्चितम् ।

सर्व-भूतेषु राजेन्द्र दयां कुरु महामते ॥63॥



अन्तर्यामीश्वरः साक्षात् सर्वत्रैव प्रवर्त ते ।

दयनीयनि भक्तस्य सर्व-भूतानि पार्थिव ॥64॥


अतिकोमलचित्तस्य न कोऽपि द्वेष्य एवहि ।

अकर्तव्यं न कर्तव्यं प्राणैः कञ्ठगतैरपि ।

कर्तव्यम् एव कर्तव्यमिति सर्वत्र निर्णयः ॥66॥


भक्तिरेव हि कर्तव्या कर्तव्येषु नृपोत्तम ।

अकर्तव्येषु ज्ञातव्यं यदाज्ञोल्लङ्घनं हरेः ।

एतत्ते सर्वमाख्यातं शास्त्रसारं मया नृप ॥66॥


( कर्तव्याकर्तव्यविवेकेन षड्विधा शरणागतिर्ध्वनिता )


तथा हि साधन-दीपिकायाम्

आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।

रक्षिष्यतीति विस्वासो गोप्तृत्वे वरणं तथा ।

आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥


आत्म-निक्षेपः विक्रीत पशुवत् तद्-अधीनता ।

कार्पण्यं तद्दत्तसत्ताकोऽहं न स्वतः समर्थः इति ॥


य एतदाचरेन्नित्यं स कृष्णं प्राप्नुयाद्ध्रुवम् ।

एवं दामोदरः श्रीमान् राज्ञे शिक्षां चकार ह ॥67॥


चतुर्भुजोऽपि राजेन्द्रो गुरोः सेवां चकरह ।

मनसा कर्मेणा वाचा शरीरेण त्वहर्निशम् ॥ 68॥


इहापि वहूनां राज्ञामधिराजो बभूव ह ।

गुरोः प्रसादाद्देहान्ते परं मोक्षं जगाम सः ॥69॥


तद्वंशे पुरूषाः ख्याताश् चैहानास्ते क्षितीश्वराः ।

गुरूभाक्तरताः सर्वे यशोधर्म परायणाः ॥70॥


कृष्ण-भक्तिरताः शूराः सङ्ग्रामेष्वपराडङ्मुखाः ।

दानधर्मरताः सर्वे प्रख्याताः पृथिवी-तले ॥71॥


अन्येऽपि वहवः शिष्याः ह्यभवन् धर्मतत्पराः ।

कृष्ण-भक्तिरताः सर्वे दामोदरागोस्वामिनः ॥72॥


दामोदरचरित्राणि संत्यनन्तानि मानुषैः ।

न शक्यन्ते प्रवक्तुं हि साकल्येन प्रयत्नतः ॥73॥



कृष्ण-चरित्र-पीयूषं पिबन् तृप्तिं न याति हि ।

तथा भक्तस्य चरितामृतं बिन्दुं हि मानवः ॥74॥


य एतच् छृणुयाज् जीवो हरि-भक्तस्य कीर्तनम् ।

कृष्ण-भक्तिर् भवेत् तस्य श्री-कृष्णस्य प्रसादतः ॥75॥


व्रजे वाञ्छति यो भक्तिं स आचार्यं हि सेवयेत् ।

नैवाचार्य-प्रसादेन नैव भक्तिर् व्रजे भवेत् ॥76॥


न कृष्णं प्राप्नुयाज् जीवो विनाचार्यस्य सेवनात् ।

विनाचार्यर्-चरित्राणि साधनं नैव भू-तले ॥77॥


अतः सदैव श्रोतव्यम् आचार्य-चरितामृतम् ।

यस्मिन्न् आस्वाद्यमाने तु नान्यत्र स्याद् रुचिः क्वचित् ॥78॥



श्री-कृष्ण-चन्द्रस्य पदारविन्दयोर् आविष्ट-चित्तं प्रणमामि नारदम् ।

सद् एव तीर्थं व्रज-मण्डलं च यो द्विजेन्द्र-रूपेण समुद्दधार ॥79॥


श्री-भट्ट-नारायण-नारदस्य तद्-वंशज-श्री-रघुनाथ-सूनुः ।

यथामति प्राह मुदा चरित्रम् आचार्य-वर्यस्य यशो विजृम्भितम् ॥80॥



बहु-ग्रन्थावलोकेन ज्ञातं हि चरितं मया ।

आचार्यो नारदः साक्षात् भट्ट-नारायणः प्रभुः ॥81॥


तस्मिन् नैवास्ति सन्देहस् तेन यच् चरितं कृतम् ।

अयं कृष्ण-कला साक्षान् नारदो भगवान् हरिः ॥82॥


यद् यत् करोति तत् सर्वं को वा वक्तुं क्षमो भवेत् ।

तस्यैव कृपया जीवस् तच्-चरित्राणि गायति ॥83॥


भुत्वा भक्तस्य चरितं प्रीतो भवतु केशवः ।

प्रार्थयामि सदा भक्तिं श्री-कृष्णान् नापरं क्वचित् ॥84॥


हृदये यो ममास्थाय चरितं स्वं जगाद ह ।

तं मुनिं नारदं वन्दे भट्ट-नारायणाह्वयम् ॥85॥



इति श्री-नारदावतार-नारायण-भट्टाचार्य-कुलोद्भव-गोस्वामी-श्री-रघुनाथात्मज-गोस्वामी-जानकी-प्रसाद-विरचिते श्री-नारायण-भट्टाचार्य-चरितामृते भक्ति-प्राधान्य-कीर्तनं नाम षष्ठास्वादः ॥6॥



|| इति श्री-नारयणाचार्य-चरितामृतं समाप्तम् ॥



श्री-व्रज-मण्डले उच्चग्रामे श्री-बलदेव-मन्दिरे रचितम् इदं बहु-ग्रन्थ-सन्दर्शनेन श्रीमद्-आचार्य-कृपया गोस्वामी-जानकी-प्रसाद-कृतिर् इयम् समाप्ता ॥







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog