domingo, 17 de enero de 2010

Vaisnava-vandana - Jiva Gosvamin

Fotos
Devoción
harekrsna





Vaisnava-vandana

Jiva Gosvamin




Description

This text was published by Biman Bihari Majumdar as Appendix "e" in his Chaitanya Chariter Upadan, pp. 101-112. His sources are not clearly specified, but he refers to (1) "Babaji Mahasaya's MS," and (2) a Baranagar Library MS. The first seven verses are only found in the latter MS.

This work is most likely not by Jiva Gosvamin. The major reason for doubting Jiva's authorship is the metrical inconsistency. Much of the text does not scan, inconceivable for a master poet like Jiva. This may well be the result of scribal error or annotation; I have made little or no attempt to critically examine or correct the text, but there are also other elements related to content that raise flags.

This vandana has many interesting features: some unknown names, relevant new information or confirmation about certain persons, etc.

Version 1.00 Jagat 2004-05-17

Warrants a closer look · Posted by Jagat on May 17th 2004 - 09:44 -0400

The early Gaudiya Vaishnavas had something of an obsession with lists of names of Chaitanya's associates, what Joseph O'Connell has called the "avatar generation." This less well-known text needs to be read in close comparison with other, better-know works like Gaura-ganoddesa-dipika

and Devakinandana's Bengali Vaishnava-vandana.

श्री-वैष्णव-वन्दना

श्री-जीव-गोस्वामिनि आरोपिता


Given by Biman Bihari Majumdar as Appendix ìa in hi Chaitanya Chariter Upadan, pp. 101-112. His sources are not clearly specified, but he refers to (1) "Babaji Mahasaya's MS," and (2) a Baranagar Library MS. The first seven verses are only found in the latter MS.


The major reason for doubting Jiva's authorship, is the metrical inconsistency. Much of the text does not scan, inconceivable for a master poet like Jiva. This may well be the result of scribal error or annotation, but I have made little or no attempt to correct it. The text has many interesting features: many unknown names, relevant or correct information about certain persons, etc.


Version 1.00 Jagat 2004-05-17


श्री-वैष्णव-वन्दना


सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः ।

श्री-वल्लभोऽनुजल्ह् सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥1॥


सर्वावतार-तद्-भक्तैर् भगवान् श्री-शची-सुतः ।

अवतीर्णः कलौ कृष्णस् तत्-तद्-भाव-परः प्रभुः ॥2॥


कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।

यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥3॥


एको देवो कृष्ण-चन्द्रो महीयान्

सोऽयं कृष्ण-चैतन्य-नामा ।

देवो नित्यानन्द एष स्वरूपो

गङ्गारीव द्विधात्मानं क्रियान् नः ॥4॥


अद्वैतादि-प्रियात्मा वै द्वितीयः ।

श्रीमद्-रूपाद्य्-अनेक-मुख्य-शक्तिः ।

विस्तीर्णात्मा प्रेम-वृक्षः शचीजश्

छायां दद्यात् ताप तप्तेष्व् अधीशः ॥5॥


तद्-वन्दनं तत्-स्मरणं सर्व-सिद्धि-विधायकम् ।

जीवेन केन क्रियते पौर्वापर्यम् अजानता ॥6॥


अपराधान् क्षमध्वं मे महान्तः कृष्ण-चेतसः ।

अदोष-दर्शिनः सन्ता दीनानुग्रह-कातराः ॥7॥


ये यथा हि भवन्तोऽत्र युष्मान् जानन्ति तत्त्वतः ।

भगवान् तथा वाचयतु तद्-आदेश-प्रवर्तितम् ॥8॥


वन्दे शची-जगन्नाथौ यशोदा-नन्द-रूपिणौ ।

ययोर् विश्वरूप-विश्वम्भर-देवौ सुताव् उभौ ॥9॥


अथ वन्दे विश्वरूपं संन्यासि-गण-भूपतिम् ।

शङ्करारण्य-संज्ञं तं चैतन्याग्रम् अद्भुतम् ॥10॥


वन्दे श्री-गौरचन्द्रं रसमय-वपुषं धाम-कारुण्य-राशेर्

भावं गृह्णन् रसयितुम् इह श्री-हरिं राधिकायाः ।

उद्धर्तुं जीव-सङ्घान् कलिमलमलिनान् सर्व-भावेन हीनान्

जातो यो वै सुखापः परिजन-निकरैः श्री-नवद्वीप-मध्ये ॥11॥


वन्दे लक्ष्मी-प्रियां देवीं ततो विष्णु-प्रियां ततः ।

देवं गदाधरं यो हि द्वितीयः काय ईशितुः ॥12॥


स च विद्यानिधेः शिष्यः प्रभु-भक्ति-रसाकरः ।

सोऽसौ गदाधरो धीरः सर्व-भक्त-जन-प्रियः ॥13॥


वन्दे पद्मावतीं तस्याः पतिं हड्डिप-पण्डितम् ।

ययोर् वै पुत्रतां प्राप्तो नित्यानन्दो दयामयः ॥14॥


वन्दे नित्यानन्द-देवं बलभद्रं स्वयं प्रभुम् ।

आनन्द-कन्दम् अभयं लोक-निस्तारकं गुरुम् ॥15॥


पुरुषः प्रकृतिः सोऽसौ बाह्याभ्यन्तर-भेदतः ।

शरीर-भेदैः कुरुते श्री-कृष्णस्य निषेवनम् ॥16॥


वन्दे श्री-वसुधा-देवीं नित्यानन्द-प्रभु-प्रियाम् ।

श्री-सूर्य-दास-तनयाम् ईश-शक्त्या प्रबोधिताम् ॥17॥


वन्दे श्री-जाह्नवी-देवीं श्री-पुरीश्वर-शिष्यकाम् ।

अनङ्ग-मञ्जरीं नाम यां वदन्ति रहो-विदः ॥18॥


तस्याज्ञया तं स्वरूपं संन्यस्य गच्छतः प्रभोः ।

सेवते परम-प्रेम्णा नित्यानन्दं दृढ-व्रता ॥19॥


विरहाकर्षिता नित्यं वृन्दारण्य-गतेश्वरी ।

गोपीनाथं द्रष्टु-मनास् तन्-नीवीं विचकर्ष सः ॥20॥


आकृष्ट-नीविका देवी तम् उवाच रसोदयम् ।

आगमिष्यामि शीघ्रं ते पदयोर् अन्तिकं पदम् ॥21॥


वीरचन्द्रं प्रभुं वन्दे श्री-चैतन्य-प्रभुं हरिम् ।

कृत-द्वितीयावतारं तं भुवन-त्रय-तारकम् ॥22॥


वेद-धर्म-रतं तत्र विरतं निरहङ्कृतम् ।

निर्दम्भं दम्भ-संयुक्तं जाह्नवी-सेवकं त्व् इह ॥23॥


नित्यानन्द-प्रभु-सुतां राधा-कृष्ण-द्रवात्मिकाम् ।

माधवाचार्य-वनितां सच्-चिद्-आनन्द-रूपिणीम् ॥24॥


श्री-प्रेम-मञ्जरी-मुख्यां जगतां मातरं वराम् ।

वन्दे गङ्गां प्रेम-दात्रीं भुवन-त्रय-पावनीम् ॥25॥


सा गङ्गा जाह्नवी-शिष्या सहेशैर् अपि पावनैः ।

विरिञ्चापहृताहान्तः पुनाति भुवन-त्रयम् ॥26॥


द्विज-कुल-तिलकं कृतावतारं गङ्गां गृहीतु-कामावतीर्णाम् ।

माधवं माधव-रूपं रस-मय-तनुं प्रेमाख्यम् ॥27॥


ईश्वर-पुरी-शिष्यश् च सर्व-दर्शन-पावकः ।

विष्णु-भक्त-प्रधानश् च सद्-गुणावली-भूषितः ॥28॥


विचार्य तेषु मतिमान् कर्म-ज्ञान-पराक्षिपन् ।

कृष्ण-प्रेम-तत्त्वं निर्णिनाय दया-निधिः ॥29॥


यति-कुल-तिलकं पुराणं मुनीन्द्रम् आदि-गुर्व्-ईश-भक्तं च ।

वन्दे माधवेन्द्रं व्यक्तां चकार हरि-भक्तिं यः ॥30॥


वन्देऽद्वैतं कृपालुं परम-करुणकं शाम्भवं धाम साक्षात्

येनानीतस् तपोभिः परिकर-सहितः श्री-शचीनन्दनोऽत्र ।

कैलास्यादि-शक्तिं त्रिभुवन-जननीं तत्-प्रियां नाम सीतां

यस्यास् तुष्टः प्रसादं त्रिजगति च ददौ श्री-जगन्नाथ आस ॥31॥


तत् सुतानां हि मध्ये तु योऽच्युतानन्द-संज्ञकं

तं वन्दे परमानन्दं कृष्ण-चैतन्य-वल्लभम् ।

योऽसौ श्री-कृष्ण-चैतन्य-तत्त्वज्ञोऽच्युत-संज्ञकः

श्री-गदाधर-धीरस्य सेवकः सद्-गुणार्णवः ॥32॥


ते दैवेन हता परे च बहवस् तान् नाद्रियन्ते स्म हि ।

ते त्वम् इच्छयाच्युत मृते त्याज्यामयोपेक्षिताः ॥33॥


श्रीवासं नारदं वन्दे मालिनीं प्रति मातरम् ।

ततो नारायणी-देवीम् अधरामृत-सेवनीम् ॥34॥


वन्दे नारायणी-सूनुं दासं वृन्दावनं परम् ।

श्री-नित्यानन्द-चैतन्य-गुण-वर्णन-कारिणम् ॥35॥


हरिदासं ब्रह्म-धाम हरिनाम-प्रकाशकम् ।

वन्दे वाणी-मूर्ति-भेदं जगदानन्द-पण्डितम् ॥36॥


गोपीनाथं ततो वन्दे चैतन्य-स्तुति-कारकम् ।

मुरारि-गुप्तं च ततो हनुमन्तं महाशयम् ॥37॥


श्री-चन्द्रशेखरं वन्दे चन्द्रवत् शीतलं सदा ।

आचार्य-रत्नं गोविन्द-गरुडं गौर-मानसम् ॥38॥


श्री-कृष्ण-निर्मल-गुण-गानोन्मत्तं महाशयम् ।

vande mukunda-दत्तं च किन्नरैः स्तूयमानकम् ॥39॥


वन्दे वासुदेव-दत्तं महत्त्वैः परिपूरितम् ।

यस्याङ्ग-वायु-स्पर्शेन सद्यः-प्रेम-युगे भवेत् ॥40॥


दामोदर-पीताम्बरौ जगन्नाथ-शङ्कर-नारायणांश् च ।

पञ्च निर्वासनान् वन्दे साधून् महाशयांस् तान् ॥41॥


प्रभु-मातामह-ख्यातिं नीलाम्बर-चक्रवर्तिनं वन्दे ।

यो लिखितवान् कोष्ठिं भविष्यद्-वर्णन-संयुक्ताम् ॥42॥


श्री-राम-पण्डितं वन्दे सर्व-भूत-हिते रतम् ।

गुणैक-धाम श्री-गुप्त-नारायण-महाशयम् ॥43॥


नवद्वीप-कृतावासं गङ्गा-दासं गुरुं परम् ।

वन्दे श्री-विष्णु-दासं च श्री-सुदर्शन-संज्ञकम् ॥44॥


वन्दे सदाशिवं विद्यानिधिं श्रीगर्भम् एव च ।

श्रीनिधिं बुद्धिमन्तं च श्रील-शुक्लाम्बरं परम् ॥45॥


ब्रह्मचारिण एतान् वै प्रेमिणो यान् महाशयान् ।

श्री-रामदासं च कविचन्द्रं चैव कृपानिधिम् ॥46॥


वन्दे लेखक-विजयं तथाचार्य-रत्नेश्वरं च विमलम् ।

श्रीधरम् उदारं ख्यातं तनय-सहित-वनमालिनं च ॥47॥


हलायुध-वासुदेवौ श्री-चैतन्य-मानसऔ विमलौ ।

वन्दे ईशान-däsa;m शची-देवी-प्रीति-भाजनं च ॥48॥


श्रीमान्-सञ्जयौ वन्दे विनयेन कृपामयौ ।

परमानन्द-लक्ष्मणौ तौ चैतन्यार्प्तिअ-मानसौ ॥49॥


गरुड-काशीश्वरं जगदीश-गङ्गा-दासाव् उभौ ।

कृष्णानन्दं मधुरं वन्दे राय-मुकुन्दं परमम् ॥50॥


वन्दे वल्लभम् आचार्यं लक्ष्मी-कन्या-मनोरमाम् ।

यो दत्तवान् शचीजाय वराय गुण-राशिभिः ॥51॥


अथो सनातनं वन्दे पण्डितं गुण-शालिनम् ।

विष्णु-प्रिया सुता येन शचीजाय समर्पिता ॥52॥


काशीनाथं द्विजं वन्दे आचार्यं वनमालिनम् ।

लक्ष्मी-देवी-विवाहार्थं घटनां योऽन्वचिन्तयत् ॥53॥


श्री-केशव-भारतीं वन्दे यं कृत्वा गुरुम् ईश्वरः ।

आत्मानं मानयामास धन्यं चैतन्य-संज्ञकः ॥54॥


श्री-केशव-भारतीं वै सन्न्यासि-गण-पूजिताम् ।

वन्दे ययाकृतः न्यासी न्यस्त-धर्मा महाप्रभुः ॥55॥


सदा प्रभु-वशां वन्दे रामचन्द्र-पुरीं ततः ।

श्री-पुरी-परमानन्दं मुग्ध-व्याख्यं हरि-प्रियम् ॥56॥


सत्यभामा-समां वन्दे दामोदर-पुरीं ततः ।

वन्दे नरसिंह-तीर्थं सुखानन्द-पुरीं ततः ॥57॥


गोविन्दानन्द-नामानं ब्रह्मानन्द-पुरीं ततः ।

नृसिंहानन्द-नामानं सत्यानन्दं च भारतीम् ॥58॥


वन्दे गरुडावधौतं ह्य् अद्भुत-प्रेम-शालिनम् ।

ततो विष्णु-पुरीं वन्दे भक्ति-रत्नावली-कृतिम् ॥59॥


ब्रह्मानन्द-स्वरूपं च कृष्णानन्द-पुरीं ततः ।

श्री-राघव-पुरीं वन्दे भक्त्या परमया मुदा ॥60॥


वन्दे विश्वेश्वरानन्दं श्री-केशव-पुरीं ततः ।

वन्देऽथानु भवानन्दं चिदानन्दं सुचित्तकम् ॥61॥


वन्दे तौ परमानन्दौ प्रभू रूप-सनातनौ ।

विरक्तौ च कृपालू च वृन्दावन-निवासिनौ ॥62॥


यत्-पादाव् उपरि मल-गन्ध-लेश-विभावितः ।

जीव-नामा निषेवेय ताव् इहैव भवे भवे ॥63॥


श्री-रूपः सर्व-शास्त्राणि विचार्य प्रभु-शक्तिमान् ।

कृष्ण-प्रेम-परं तत्त्वं निर्णिनाय कृपा-निधिः ॥64॥


सनातनो भक्त-कृत्यं गोपाल-भट्ट-नामतः ।

हरि-भक्ति-विलासादि कृतवान् निरपेक्षकः ॥65॥


स [गोपाल-भट्तः] सनातन-निकट-वर्ती हरि-गुण-रतः ।

दिवस-रजनीं सुखेन यापयामास मतिमान् इह ॥66॥


तद्-उदितं प्रभु-रूप-गुणं निशम्य गोपाल-भट्टः सततं हि ।

आत्मानं धन्यं खलु मानयामास परितो हि यः ॥67॥


वन्दे रघुनाथ-दासं राधा-कुण्ड-निवासिनम् ।

चैतन्य-सर्व-तत्त्व-ज्ञं त्यक्तान्य-भावम् उत्तमम् ॥68॥


गोस्वामिनं राघवाख्यं गोवर्धन-विलासिनम् ।

वन्दे भाव-विशेषेण विचरन्तं महाशयम् ॥69॥


वन्दे रघुनाथ-भट्टं श्री-भागवताध्यापकं विनयेन ।

लोकनाथ-गोस्वामिनं भूगर्भ-ठक्कुरं विमलम् ॥70॥


प्रबोधानन्द-सरस्वतीं वन्दे विमलां यया मुदा ।

चन्द्रामृतं रचितं यच्-छिष्यो गोपाल-भट्टकः ॥71॥


ततः काशीश्वरं वन्दे ततः शुद्ध-सरस्वतीम् ।

ततश् च राघवानन्दं नित्यानन्दानुभाविनम् ॥72॥


श्रीमान् पद्मावती-सूनुर् यद् वेश्मनि कुतूहली ।

दाडिम्ब-वृक्षे नीपस्य पुष्पं वै समयोजयत् ॥73॥


वन्दे पुरन्दरं साक्षद् अङ्गदेन समं त्व् इह ।

यल्-लाङ्गुलं सन्ददर्श गृहे कश्चिद् द्विजोत्तमः ॥74॥


वन्दे काशी-मिश्र-वरम् उत्कलस्थं सुनिर्मलम् ।

यस्याश्रमे गौरहरिर् आसीत् तद्-भक्ति-पूजितः ॥75॥


वाणीनाथं ततो वन्दे श्री-जगन्नाथ-जीवनम् ।

रामानन्दं ततो वन्दे भक्ति-लक्षण-सङ्कुलम् ॥76॥


यस्याननाद् अम्बुदाद् धि चैतन्येन कृपालुना ।

स्व-भक्ति-सिद्धान्त-चयम् अमृतं वर्षितं भुवि ॥77॥


ततो वक्रेश्वरं वन्दे प्रभु-चित्तं सुदुर्लभम् ।

यस्मिन् प्रेमानन्दतया कीर्तनं कृतवान् प्रभुः ॥78॥


वन्दे सुग्रीव-मिश्रं तं गोविन्दं द्विजम् उत्तमम् ।

यद्-भक्ति-योग-महिमा सुप्रसिद्धो मही-तले ॥79॥


प्रभोर् वै गमनार्थं हि श्री-नवद्वीप-भूमितः ।

ä-गौड-भूमि येनैव बद्धः सेतुर् मनोमयः ॥80॥


वन्दे गदाधरं दासं वृषभानु-सुताम् इह ।

श्री-कृष्णेनाभिन्न-देहां महा-भाव-स्वरूपिकाम् ॥81॥


वन्दे सदा-शिवं वैद्यं यस्य स्पर्शने वै दृषत् ।

सद्यो हि द्रवतां याति किम् उतान्ये स-चेतनाः ॥82॥


वन्दे शिवानन्द-सेनं निष्ठा-शान्ति-परायणम् ।

योऽसौ प्रभु-पदाद् अन्यन् नहि जानाति किञ्चन ॥83॥


मुकुन्द-दासं तं वन्दे यत्-सुतो रघुनन्दनः ।

कामो रतिपतिर् लड्डुं यो गोपालम् अभोजयत् ॥84॥


श्री-मुकुन्द-दास-भक्तिर् अद्यापि गीयते जनैः ।

दृष्ट्वा मयूर-पुच्छं यः कृष्ण-प्रेम-विकर्षितः ॥85॥


सद्यो विह्वलतां प्राप्तः परमानन्द-निर्वृतः ।

बाह्य-वृत्तीर् अजानंश् च पपाताधो महा-पदात् ॥86॥


वन्दे भक्त्या नरहरि-दासं चैतन्यार्पित-भाव-विलासम् ।

मधुमत्याख्यं पुण्यं धन्यं यो न पश्यति कृष्णाद् अन्यम् ॥87॥


स च रघुनन्दन एष वरेण्यो नरहरि-शिष्यः सुकृति-मान्यः ।

बाल्यावधितः साधु-चरित्रो भक्ति-विशोधित-चित्त-पवित्रः ॥88॥


वन्देऽथ दासं रघुनाथ-संज्ञं

पुरन्दराचार्यम् उदार-चेष्टम् ।

श्री-कृष्ण-दासं हरिपादजाशं

शान्तं कृपालुं भगवज्-जन-प्रियम् ॥89॥


वन्दे प्रभु-सतीर्थं वै परमानन्द-पण्डितम् ।

देवानन्द-पण्डितं च श्री-भागवत-पाठकम् ॥90।


वन्दे आचार्य-रत्नं च विदित-प्रेम-मर्मकम् ।

गोविन्द-माधवानन्द-वासु-घोषान् गुणाकरान् ॥91॥


पुरुषोत्तमाख्यं दासं वै वन्दे ऐश्वर्य-शालिनम् ।

कणयोकरवी-पुष्पं पद्म-गन्धं चकार यः ॥92॥


वन्देऽभिरामं दासं वै यास् श्रीदामा स्वयं भुवि ।

बहूत्तोल्यं काष्ठम् एकं वंशीं योऽकृत लीलया ॥93॥


वन्दे श्री-सुन्दरानन्दं सुदाम-गोपाल-रूपिणम् ।

यच्-छिष्यो द्विपि-वर्गेभ्यो हरिनाम ददाव् इह ॥94॥


वन्दे श्री-गौरी-दासं च गोपालं सुबलाख्यकम् ।

यन्-नीतं परमानन्दं मुत्-फलेऽद्वैत-ठक्कुरः ॥95॥


श्री-चैतन्य-नित्यानन्द-मूर्तिः साक्षात् प्रकाशिता ।

यन्-मूर्ति-दर्शनात् सद्यः कर्म-बन्ध-क्षयो भवेत् ॥96॥


परमेश्वरं ततो वन्दे ठक्कुरं स्व-प्रकाशकम् ।

यो नृत्यन् श्रावयामास हरि-नाम शृगालकान् ॥97॥


पिप्पिलायिं ततो वन्दे बाल्य-भावेन विह्वलम् ।

वन्दे सङ्कीर्तनानन्दं कमलाकर-दासकम् ॥98॥


पुरुषोत्तमाख्यं तीर्थं वन्दे रसिक-शेखरम् ।

कालिया-कृष्ण-दासम् अथो वन्दे प्रेम्नैव-विह्वलम् ॥99॥


शारङ्ग-ठक्कुरं वन्दे स्व-प्रकाशित-वैभवम् ।

येन दत्तानि सर्पेभ्यः स्थानानि निज-वासानि ॥100॥


मकरध्वजं ततो वन्दे गुणैक-धाम-सुन्दरम् ।

यः करोति सदा कृष्ण-कीर्तनं प्रभु-सन्निधौ ॥101॥


ततो भागवताचार्यं श्री-कविराज-मिश्रकम् ।

अनन्तम् आचार्यम् अथो नवद्वीप-निवासिनम् ॥102॥


मध्वाख्यं पण्डितं वन्दे गोविन्दाचार्य-नामकम् ।

राधा-कृष्ण-रहस्यं यो वर्णयामास ततः परम् ॥103॥


ततो वन्दे सार्वभौम-भट्टाचार्यं बृहस्पतिम् ।

ततः प्रतापरुद्रं च यं दृष्टाः प्रभु-षड्-भुजाः ॥104॥


वन्दे रघुनाथ-विप्रं वैद्यं श्री-विष्णु-दासकम् ।

परस्य भ्रातरं वन्दे दासं तु वनमालिनम् ॥105॥


विप्र-दासम् उत्कल-स्थं हरिदासं द्विजं ततः ।

याभ्यां प्रेम्नावशं नीतः श्री-शचीनन्दनो हरिः ॥106॥


कानाई-खूट्टियां वन्दे कृष्ण-प्रेम-रसाकरम् ।

यस्य पुत्रौ जगन्नाथ-बलरामाव् उभौ शुभौ ॥107॥


वन्दे हि जगन्नाथं यद्-गानात् तरवो रुदन् विवशा इह ।

बलराम-मोड्रिनं करुणं यद्-वशौ बल-जगन्नाथौ च ॥108॥


गोविन्दानन्द-नामानं ठक्कुरं भक्ति-योगतः ।

वन्दे प्रभोर् निमित्तं यद् बद्धः सेतुश् च मानसः ॥109॥


ततः काशीश्वरं वन्दे श्री-सिंहेश्वर-संज्ञकम् ।

वन्दे परम-भावेन माधवं पट्टनायकम् ॥110॥


हरि-भट्टं ततो वन्दे महातिं बलदेवकम् ।

सुबुद्धि-मिश्रं च ततः श्रीनाथं मिश्रम् उत्तमम् ॥111॥


वन्दे श्री-तुलसी-मिश्रं काशीनाथं महातिकम् ।

वसु-वंश्याग्र-गण्यं रामानन्दं स-गोष्ठिकम् ॥112॥


पुरुषोत्तम-ब्रह्मचारि-मध्वाख्य-पण्डिताव् उभौ ।

श्री-चैतन्य-प्रभोर् भृत्यौ दयालू च महाशयौ ॥113॥


महा-कारुणिका एते सर्वत्र निरपेक्षकाः ।

वन्दे द्विज-रामचन्द्रं श्रीधर-पण्डितं दत्त-वित्तम् ॥114॥


प्रसिद्धं यस्य वैराग्यं सर्वस्वं प्रभवेऽर्पितम् ।

गृहीते भाण्ड-कौपीने पण्डितेन महात्मना ॥115॥


पण्डितं श्री-जगन्नाथम् आचार्यं लक्षणं ततः ।

कृष्ण-दासं ततो वन्दे सूर्य-दासं च पण्डितम् ॥116॥


ततो वन्दे कृष्ण-वंशीं वंशी-वदन-ठक्कुरम् ।

मुरारि-चैतन्य-दासं यम् आजगर-खेलकम् ॥117॥


वन्दे जगन्नाथ-सेनं परमानन्द-गुप्तकम् ।

बालकं रामदासाख्यं कविचन्द्रं ततः परम् ॥118॥


वन्दे श्री-वल्लभाचार्यं ततः कंसारि-सेनकम् ।

भास्करं च ततो वन्दे विश्वकर्म-स्वरूपकम् ॥119॥


वन्दे बलराम-दासं गीताचार्य-लक्षणम् ।

सेवते परमानन्दं नित्याचार्य-प्रभं हि यः ॥120॥


महेश-पण्डितं वन्दे कृष्णोन्माद-समाकुलम् ।

नर्तकं पण्डितं वन्दे जगदीशाख्य-पण्डितम् ॥121॥


ठक्कुरं कृष्ण-दासं च नित्यानन्द-परायणम् ।

योऽरक्षत् स्व-गृहे नित्यानन्द-देवं हि भक्तितः ॥122॥


गौरी-दास-प्रेयसो हि महिमा केन वर्ण्यते ।

यो नित्यानन्द-विरहात् सप्त-मासांश् च वातुलः ॥123॥


पुनः सन्दर्शनं दत्त्वा तेनैव सुस्थिरीकृतः ।

वन्देऽथावधौत-वरं परमानन्द-संज्ञकम् ॥124॥


अनादि-गङ्गा-दासं च पण्डितं हि विलासिनम् ।

दासं श्री-यदुनाथाख्यं वन्दे मधुर-चित्तकम् ॥125॥


वन्दे श्री-पुरुषोत्तम-तीर्थं जगन्नाथं राम-संज्ञं च ।

वन्दे वासुदेवं तीर्थं श्रीलानन्त-पुरीं ततः ॥126॥


मुकुन्द-कविराजं च ततो राजीव-पण्डितम् ।

श्री-जीव-पण्डितं वन्दे सर्व-सद्-गुण-शालिनम् ॥127॥


श्री-चैतन्य-चन्द्र-पदे भक्तिर् यस्य सुनिर्मलः ।

वन्दे सुख-मयं पुण्यं पवित्रं यत् कलेवरम् ॥128॥


वन्दे उद्धारणं दत्तं यो नित्यानन्द-सङ्गतः ।

बभ्राम सर्व-तीर्थानि पवित्रात्मानपेक्षकः ॥129॥


वन्दे श्री-माधवाचार्यं कृष्ण-मङ्गल-कारकम् ।

नृसिंह-चैतन्य-दासं कृष्ण-दासं ततः परम् ॥130॥


वन्दे श्री-शङ्ककरं घोषम् अकिञ्चन-वरं शुभम् ।

डम्भ-वाद्येन यो देवः शची-सुतम् अतोषयत् ॥131॥


पुनः पुनर् अहं वन्दे वैष्णवं च तत्-पदान् ।

चक्रवर्ति-शिवानन्दं श्री-नारायण-संज्ञकम् ॥132॥


प्रत्येकं वन्दनं चैषां तन्-नामोच्चारणं तथा ।

विशेष-गुण-दीप्तानामलम्भ-गुण-शालिनाम् ॥133॥


मयाविदित-तत्त्वानां वैष्णवानां महात्मनाम् ।

तीर्थ-पादानाम् अतुल्यं नैर्मल्ये कारणं परम् ॥134॥


माधवेन्द्र-पुरी-संज्ञ आदिर् भक्तो गुरुस् तथा ।

तद्-गुणाः कृष्ण-चैतन्य-सेवका भक्ति-दावकाः ॥135॥


अद्वैत-द्वारतः केचित् सीता-द्वारा च केचन ।

पद्मावती-सुत-द्वारा जाह्नवी-द्वारतस् तथा ॥136॥


केचित् गदाधर-द्वारात् श्री-रूप-द्वारतस् तथा ।

केचित् सनातन-द्वारा हरि-दासेन केचन ॥137॥


रघुनाथ-दासतः केचित् केचित् वक्रेश्वरेण च ।

काशीश्वरेण केचिच् च तथा नरहरेर् अपि ॥138॥


रघुनन्देन कोऽपीह सार्वभौमेन केचन ।

एवम् अन्ये च वै भक्ता अन्यैस् तत्-सेवका इह ॥139॥


अतः श्री-कृष्ण-चैतन्यं सर्वाराध्यं जगद्-गुरुम् ।

तत्-तद्-रूप-मयं साक्षात् तम् एव शरणं गतः ॥140॥


येऽत्रावतारिता भक्ताः कृष्णेन नित्य-सङ्गिनः ।

प्रयोजन-विशेषैश् च वन्दिता ये च कीर्तिताः ॥141॥


दासाश् चशक्तयश् चापि तथांशोश् च स्वरूपकाः ।

एषां विशेषो विज्ञेयः श्रील-भागवतामृतात् ॥142॥


प्रेम्णो वितरणं दृष्ट्वा लुब्धा येऽत्र समाययुः ।

तेऽपि वन्द्याः परेशस्य भक्ति-स्पर्श-विशेषिताः ॥143॥


एतद् वैष्णव-वन्दनं सुख-करं सर्वार्थ-सिद्धि-सिद्धि-प्रदं

श्रीमन्-माध्विक-सम्प्रदाय-गणनं श्री-कृष्ण-भक्ति-प्रदम् ।

श्री-चैतन्य-महाप्रभोर् गुणमयं तद्-भक्त-वर्गान् अनु

जीवेनैव मया अमापिताम् इदं कृत्वा तु पादार्पितम् ॥143॥


इति श्री-जीव-गोस्वामि-विरचिता माध्व-सम्प्रदायानुसारिणी

श्री-चैतन्य-भक्त-वैष्णव-वन्दना समाप्ता ।


श्री-चैतन्य-चन्द्राय नमः ।

श्री-नित्यानन्द-चन्द्राय नमः ।

श्री-अद्वैत-चन्द्राय नमः ।





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog