domingo, 17 de enero de 2010

Sampradaya-mimamsa-patram - Gauragovindananda Bhagavata Svamin

Fotos
Devoción
harekrsna




Gaura-govinda Bhagavata Swami · Posted by Jagat on April 10th 2006 - 12:19 -0400

Haridas Dasji has given a short overview of Bhagavatananda Swami in his Vaishnava Jivana (pp. 302-315).


Born in a middle-class brahmin family in Jessore district, he left home at the age of 13. He wore saffron-colored cloth, which was given to him by a tantrik yogi while still very young. He went to live in Nabadwip where he studied Vaishnava scriptures. Wide travels in Vrindavan, etc. Of which seven years were spent living in a gupha in Kamyavana, living on madhukari. Later he preached extensively in East Bengal and Assam--Mymensingh, Silchar, Dhaka, Sylhet and Tripura.

Books: Kripa-kusumanjali, Sadhana-kusumanjali, Sri-guru-vaisnava-bhaktti-kusumanjali, Sri-guru-tattva-kusumanjali, Sri-lila-tattva-kusumanjali.

He left this world in 1942. His samadhi is in Nabadwip.



श्रीमद्-गौर-गोविन्दानन्द-भागवत-स्वामि-पादस्य

सम्प्रदाय-मीमांसा-पात्रम्


मुख्येन सम्प्रदायित्वं सम्प्रदाय-विदां नये ।

सम्प्रदायि-गुरोर् दीक्षा-मन्त्र-ग्रहणतो भवेत् ॥1॥


शिष्ट-परम्पराचार्योपदिष्ट-मन्त्रा एव हि ।

सम्प्रदाय इति ख्यातः सुधीभिः सम्प्रदायिभिः ॥2॥


शिष्टत्वं नाम चाम्नाय-प्रामाण्याभ्युपगन्तृता ।

वेदानां विष्णु-पारम्यात् शिष्टो वैष्णव उच्यते ॥3॥


अतत्-परस्परत्वेन वैष्णवत्वं न सिद्ध्यति ।

अवैष्णवोपदिष्टेनेत्य् आदि शास्त्र-प्रकोपणात् ॥4॥


तस्मात् शिष्टानुशिष्टानां परम्परां रिरक्षिषुः ।

स्व-निःश्वसित-वेदोऽपि गौरो माध्व-मतं गतः ॥5॥


सर्व-जगद्-गुरुः श्रीमद् गौराङ्गो लोक-शिक्षया ।

पुरीश्वरं गुरुं कृत्वा स्वीचक्रे सम्प्रदायकम् ॥6॥


कञ्चिन् मत-विशेषोऽपि निरस्तस् तत्त्व-वादिनाम् ।

श्रीमद्-गौराङ्ग-देवेन सम्प्रदायस्य तेन किम् ॥7॥


सम्प्रदायैक-दीक्षाणां मिथः किञ्चिन् मतान्तरात् ।

शाखा-भेदो भवेन् मात्रं सम्प्रदायो न भिद्यते ॥8॥


रामानन्दी यथा रामानुजीयान्तर्गतो भवेत् ।

निम्बार्क-सम्प्रदाये च हरिव्यासादयो यथा ॥9॥


गौडीयस् तत्त्ववादी च तथा माध्व-मतं गतौ ।

न ह्य् अत्र बाधकः कश्चित् दृश्यते तत्त्व-वित्तमैः ॥10॥


तुष्यत्व् इति मतेनापि सम्प्रदाय-विनिश्चये ।

स्वीकृतं साधकत्वेन चेत् साध्यादि-विवेचनम् ।

तथाप्य् अत्यन्त-भेदो न श्री-गौर-माध्वयोर् मते ॥11॥


मध्व-मते च या मुक्तिः साध्यत्वेन प्रकीर्तिता ।

विष्ण्व्-अङ्घ्रि-प्राप्ति-रूपा सा भाष्य-कृद्भिः प्रदर्शिता ॥12॥


साधनं चार्पितं कर्म-जीवाधिकार-भेदतः ।

स्वीकृतम् अपि मध्वेन भक्तेः श्रैष्ठ्यं बहु-स्तुतम् ॥13॥


प्रमाणं भारतं मात्रं मध्व-मतेऽनृतं वचः ।

यत् तेन त्रिविधं प्रोक्तं मुख्यं शब्द-प्रमाणकम् ॥14॥


श्रीमन्-नर्तक-गोपाल-सेवा येन प्रतिष्ठिता ।

इष्टत्वेन कथं तस्य निर्णीतो द्वारका-पतिः ॥15॥


निश्चितो द्वार्काधीशो यद्यपि वा क्षतिः कुतः ।

यो नन्द-नन्दनः कृष्णः स एव द्वारका-पतिः ।

स्वरूपयोर् द्वयो ऐक्यं कृष्णत्वम् अविशेषः ॥16॥


लीलाभिमान-भेदेन पूर्णतमश् च पूर्णकः ।

न तु स्वरूपतो भेदस् तयोर् अस्ति कथञ्चन ॥17॥


भेदाभेद-मतं यच् चाचिन्त्याख्यं कीर्त्यते बुधैः ।

श्री-चैतन्य-मताभिज्ञैः तच् च मध्व-मतेङ्गितम् ॥18॥


जीवानां ब्रह्म-वैजात्ये गुणांशत्वाद् अभिन्नता ।

प्रतियोगित्व-भेदत्वे चिन्-मात्रत्वात् तद्-एकता ॥19॥


तद्-व्याप्यत्व-तद्-आयत्त-वृत्तिकत्वादि-हेतुतः ।

सामानाधिकरण्यं च गोस्वामि-मध्वयोः समम् ॥20॥


विचार-मात्र-नैपुण्यं शक्ति-शक्तिमतोर् इह ।

गौर-कृपोद्भवोऽचिन्त्य-वादो गोस्वामिभिः स्मृतः ।

तत्त्व-निर्धारणे मुख्यः कारण-वाद उच्यते ॥21॥


पराख्य-शक्तिमद् ब्रह्म निमित्त-कारणं भवेत् ।

उपादानं तु तद् ब्रह्म जीव-प्रधान-शक्ति-युक् ।

इति कारण-वादेऽपि ह्य् उभयोर् मतयोः समम् ॥22॥


श्री-गोविन्दाभिधं भाष्यं प्रमाणं यदि मन्यते ।

प्रमेय-रत्न-सिद्धान्त-निष्कृष्टा तत्-समाहृतिः ॥23॥


वक्ति श्री-गौर-सम्मतिं मध्वः प्राहेत्य् उपक्रमे ।

यदि वोपेक्षते कैश्चित् तर्ह्य् अर्ध-कुक्कुटि-नयः ॥24॥


इति श्री-श्री-गौडीय-वैष्णव-साहित्ये श्री-हरिदास-दास-महोदयेन धृतम् ॥





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog