domingo, 17 de enero de 2010

Krsna-bhajanamrtam - Narahari Sarakara

Fotos
Devoción
harekrsna















Jagadananda Das



Jagadananda Das



Krsna-bhajanamrtam


Narahari Sarakara


श्री-श्री-गदाधर-गौरङ्गौ विजयेताम्


श्री-श्री-राधा-कृष्णाभ्यां नमः


श्री-श्री-नरहरि-सरकार-ठक्कुर-विरचितम्

श्री-श्री-कृष्ण-भजनामृतम्


वन्दे श्री-कृष्ण-चैतन्यं प्राण-सर्वस्वम् ईश्वरम् ।

सर्वावतार-कारुण्य- निःसीम-करुणं प्रभुम् ॥1॥


शुकदेवं नमस्यामि भक्ति-शाखि-महा-फलम् ।

विहरन्तं कृष्ण-प्रेम-रस-सिन्धौ जडं मुनिम् ॥2॥


कृष्ण-चैतन्य-चन्द्रेण नित्यानन्देन संहृते ।

अवतारे कलाव् अस्मिन् वैष्णवाः सर्व एव हि ॥3॥


भविष्यन्ति सदोद्विग्नाः काले काले दिने दिने ।

प्राथः सन्दिग्ध-हृदया उत्तमेतर-मध्यमाः ॥4॥


पूर्व-पक्ष-सहस्राणि करिष्यन्ति जने जने ।

तेषां प्रभोर् ध्यान-बलात् सिद्धान्तान् अति-निर्मलान् ॥5॥


प्रवक्ष्यामि समासेन व्यासेन च महात्मनाम् ।

प्रीत्यै परम-हंसानां सर्व-शास्त्र-विचारितान् ॥6॥


दासो नरहरिर् मूर्खः सिद्धान्तान् अति-दुष्करान् ।

कथं कुर्याद् इति मृषा वितर्कं मा कृथा बुधः ॥7॥


निर्गुणः सगुणो वापि मूर्खः पण्डित एव वा ।

कृष्ण-भक्ति-विचारेऽस्मिन् कः समर्योऽस्ति भूतले ॥8॥


अकस्मान् निद्रितः स्वप्ने कथयामि कथाम् इमाम् ।

पूर्व-पक्षांश् च सिद्धान्तांस् तत्रैव विमृशाम्य् अहम् ॥9॥


हृदि प्रसन्नता जाता सुधा-सिन्धुम् इवाश्रितः ।

समयेऽस्मिन् गौरचन्द्रः प्रादुर् आसीत् स्मिताननः ॥10॥


सार्वभौम-करालम्बी साधु साध्व् इति सम्मुखे ।

एवम् एव यद् ब्रवीषि जागृहीति ब्रुवन् ययौ ॥11॥


तत उत्थाय शय्याया ध्यात्वा तच्-चरणाम्बुजम् ।

आत्मानं दुर्गतं शोच्यं त्यक्त-तच्-चरणाम्बुजम् ॥12॥


मेने धन्यम् इवात्मानं प्रभोः स-करुणं वचः ।

स्मृत्वा च महद्-ऐश्वर्यं न जाने किम् अभूत् तदा ॥13॥


तेनैव कारुण्य-बलेन चित्ते बभूव कर्तुं रचनं सुबुद्धिः ॥14॥


ये ये महान्तः किल-हंस-भूता

जगत् पवित्री करणार्थम् आगताः ।

ते ते तद्-उच्छिष्ट-निषेविणो मे

कर्तुं विशुद्धं रचनं प्रवीणाः ॥15॥


प्रथमं भागवतास् तान् पूर्व-पक्षान् समाकर्णयन्तु सुधियो निर्मत्सराः । श्री-कृष्ण-नाम-बलात् कलौ सर्व एव वैष्णवाः समाः कृष्णोपमा इति स्मृतिः प्रसिद्धैव । अत्र न्यूनातिरिक्तता क्वापि क्वापि दृश्यते । अन्यच् च, वैष्णवानां मध्ये तु दीक्षा-गुरवः सन्ति, तथा शिक्षा-गुरवश् च सन्ति । अत्र कथं व्यवहर्तव्यम् ? अन्यच् च, श्री-कृष्णः स्वयं भगवान् एव, तत्र बलभद्रस् तद्-अंशस् तद्-अर्ध-विग्रहो वा । स एव वा किं ज्ञातव्यः ? तथाजो भवश् च विष्णुश् च तद् गुण-प्रभवास् त एव किं ज्ञातव्यः ? इतर एव वा ? तथा लक्ष्मीस् तद्-देह-स्थिता तत् तुल्यैव वैष्णवी चेश्वरी, अङ्ग-तुल्यानां वैष्णवानां कथम् आचरणीया? तथाद्या शक्तिः का ? प्रधान-प्रकृतिर् एव सा किम् इव ज्ञातव्या ? रुक्मिणी कृष्ण-वनिता, जानकी च लक्ष्मी-रूपा, कथं व्यवहर्तव्या? तथा श्रीमती राधा वृन्दावन-विलासिनी वृन्दावन-भूषणैव सकल-विनोद-कलावती एतासां मध्ये बीज-भूता । कस्यां कृष्णस्य सौभाग्यं महत् ? अत्र विचारः कोऽस्ति ?


इदानीं पूर्व-पक्षाणां प्रथमतः क्रमेण सिद्धान्तान् आकर्णयन्तु । वैष्णवाः सर्वे समा इति सत्यम्, किन्तु ये बलाबलं न जानन्ति, विषयिणः स्वल्प-बुद्धयः केवलं भिक्षुकाद् अपि क्रूर-वेशाद् अपि बिभ्यति, ते कथं तेजसो बलाबलं स्वल्पाग्नि-महाग्नि-विशेष-भावं ज्ञास्यन्ति ? ते सम-व्यवहारम् एव करिष्यन्ति, विशेष-विचार-बोधाज्ञत्वात् किं मरिष्यन्ति ? तेषां समतैव पथ्यम् ।


ये तु वैष्णवा व्यवहार-परमार्थिनः श्रवणाद् दर्शनाज् ज्ञानाद् विशेष-बुद्धयः स्वल्प-बल-बहु-बलं विचारण-धीराः केषां देहे कृष्णस्य कियत् तेजः स्वल्पं बलं बहु-बलं वा सर्वं जानन्ति ते विशेष-बुद्ध्या व्यवहारं करिष्यन्ति । बलाबलं ज्ञात्वा यदि न कुर्वन्ति, तर्हि दोष-भागिनो भवन्ति । तस्मात् स्वल्प-बले बहु-बले उपसन्ने आदौ महतां पूजां कुर्वन्ति, पश्चात् साधारण-बलानाम् ।


एवं परोक्षेऽपि यथा बलवतां न तथा स्वल्प-बलानाम् । नहि यथा वाडवाग्नौ ज्वलति प्रदीपाग्निं ज्ञानवन्त आदौ निर्वापयन्ति, वाडवाग्नौ निर्वापिते प्रदीपाग्निं सुखेन निर्वापयन्ति । यदि वा महा-बलानां महा-तेजसां पूजा सन्तर्पणं दृष्ट्वा स्वल्प-तेजसः क्रुध्यन्ति तर्हि निर्बुद्ध्यो महतां तेजसैव भग्न-तेजसो भविष्यन्ति, कथं पूजा-कारिणो निग्रहं करिष्यन्ति ? एतत् सर्वं व्यवसायिनो दीर्घ-श्रुतयो वैष्णवा व्यवहार-परमार्थिनश् च ये जानन्ति ते ज्ञात्वा त्व् अकरणे नश्यन्ति बलाबल-विचारे जीवन्ति सुमेरोर् आश्रितानां किम् अन्ये करिष्यन्ति, पूजां च साधु सम्मानं सेवनं च करिष्यन्त्य् एव ।


न निन्दा वैष्णवे कार्या नावहेला प्रमादतः ।

न दुःखं मरणं वापि स्याद् यदि वैष्णव-कारणात् ॥16॥


न दोषा वैष्णवे दृश्याः कर्माचारः विलोकनात् ।

कर्माचार-विशुद्धा वा के सन्ति कलिम् अर्दिताः ॥17॥


यतो वैष्णवाङ्गे कृष्णाग्निर् वर्तते, श्री-कृष्ण-ध्यान-बलात् पातकानि पतितुं न समर्थानि, पतितान्य् अपि कृष्णाग्नौ दग्धानीति । अजानतां तु सकल-गङ्गायाम् एकैवौर्मिर् इति सबलाबल-वैष्णवे समतैव पूजेत्य् उपसंहारः । सकल-वैष्णवा एव गुरवः । तत्र दीक्षा-गुरवः शिक्षा-गुरवश् च विशेषतः सन्ति तयोर् एव कार्यम् । यदि ताव् अल्प-बलौ तथाप्य् अन्य-महताम् मुखाच् छिक्षा विशेषं ज्ञात्वापि गुरवे देयम् । तद् एव गुरुषु पठनीयं न तु गुरौ हेला कर्तव्या, यथा स्नेह-भाजन-पुत्रोऽर्थोपार्जनं पित्रे दत्त्वा प्रार्थ्य च स्वयं भुङ्क्ते । यदि स्वयम् आनीय खादति, ततः कुपुत्रः पापी स्यात् । तस्मात् सर्वत्र वैष्णवानां गुरोः समाधिकारा पूजा कार्या । तथापि काय-मनो-वाक्यैर् गुरोर् एव सेवनं कुर्यात् । कार्य-काले परैर् गुरोर् अवहेलायां गुरोर् एव गुरुस् तत्-पक्ष एव ग्राह्यः ।


पश्य, पश्य, यथा पिता गुरुस् तथा तस्य भ्राता ग्रजोऽनुजः, पितुर् अधिक-पूज्यो वा पितुश् चेदात्मीय एव वा, तथापि पितुः पिता-गुरुर् अपि गुरुः, तस्य पूजा द्वि-गुणितेति शैली लोक-प्रसिद्धा, अत्र यदि पितरं कार्य-काले एते वृथैव गर्हयन्ति, तर्हि पतैव गुरुः, पितुः पक्ष एव आश्रयणीयस् तद् बलेनैव जीवा-लम्बनं कार्यम् । पिता गुरुर् वा पतिर् वा निर्गुणोऽपि पूज्य एव । एतेषां बलान् महद्भिर् ज्ञानिभिर् वा सह विवदितव्यं के नाम-जनाः पितुः कलङ्के जीवन्ति? बलाबलं खलु-जीवनं सर्वे तद् अनुमतम् एव गुरु-मुखाद् वा स्व-बुद्ध्या वा व्यवहरन्तीति क्रमः, आत्मानं तद्-दास्ये तदा गणयन्ति । एष एव परो धर्मः ।


किन्तु यदि गुरु-रसम् अञ्जसं करोति, तर्हि युक्ति-सिद्धैः सिद्धान्तैस् तस्य रहसि दण्डः करणीयः न तु त्याज्यः । गुरुर् दण्ड्य हति चेन् न, तत्रापि ।


गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।

उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते1 ॥18॥ इति ।


अनेन सर्वं सुशोभनम् इति । स्वभावत एव वैष्णवानां कृष्णाश्रय एव मूलम् । तद्-गुण-गान-यशो वर्णन-विलास-विनोद-प्रख्यापनम् एव जीवनम् । सर्वे तद्-अर्थम् एव गुरु-मुखाद् वाशृण्वन्ति स्व-बुद्ध्या वा व्यवहरन्तीति क्रमः । तत्र गुरुर् यदि विसदृशकारी, ईश्वरे भ्रान्तः, कृष्ण-यशो विमुखस् तद्-विलास-विनोदं नाङ्गीकरोति स्वयं वा दुरभिमानी, लोक-स्वस्तवैः कृष्णम् अनुकरोति, तर्हि त्याज्य एव । कथम् एव गुरुस् त्याज्यः ? इति चेन् न, कृष्ण-भाव-लोभात् कृष्ण-प्राप्तये गुरोर् आश्रयणं कृतं, तद्-अनन्तरं यदि तस्मिन् गुरौ आसुर-भावस् तर्हि किं कर्तव्यम्? असुर-गुरुं त्यक्त्वा श्री-कृष्ण-भक्तिमन्तं गुरुम् अन्यं भजेत् । अस्य कृष्ण-बलाद् असुरस्य गुरोर् बलं मर्दनीयम् इति वैष्णव-भजन-विचारः । एवं तु दृष्टा बहवः श्री-कृष्ण-चैतन्यावतारे इति गुरु-निरूपण-सिद्धान्ताः ।


अथ श्री-कृष्णो भगवान् एव सकल-शक्ति-गुण-त्रयं सर्व-वैभवं विलास-विनोदं सकल-भाव-कला-चातुरी मधुर्यादि-यद्- अन्यद् वा गुण-विशेषं सर्वाण्य् उदरे निज-देहे निधाय निज-प्रभु-त्वेन सकलान् वैकुण्ठाद्य्-अवतारानेकत्री कृत्य सुखं पुरातन-वदास् ते-सकल-सुख-विलास-विनोद-भाव-मय-विशुद्ध-विग्रहोऽप्य् एतैर् नाना-गुणैश् चतुर्दश-लोक-पर्वत-तरु-लता संसार-जलैर् वेष्टितो यन्त्रित इव प्रकाशं न लभेत । तत्र कदाचिद् यदि तस्येच्छा प्रभवति, स एव काल इति श्रुयते । स तदैव सृष्टिम् आरभते तर्हि सर्व-शक्ति-मयी शक्तिर् आद्या प्रादुर्भावं प्राप्य तद्-अन्तिके तिष्ठति । तत ईश्वरेच्छायाः सा गुण-त्रयं विभाव्य विष्णु-विरिञ्च-शिवान् सृजति, अन्यच् च प्रकाशान्तरं सृष्टेः पुराणान्तरम् एतम् । ईश्वरेच्छाया आद्या शक्तिः प्रभवति । ततश् च द्वयोर् अन्योऽन्यावलोकनेन मन इति पुमान् आविर्भवति । ततो मनसस् त्रयो जायन्ते । इत्य् एतेनाजादयो भगवतः पौत्राः अन्यत्र पूत्रा इति ।


एवं प्रकारेण महा-महेश्वर ईश्वर-त्रयं निर्माय-सकल-वैभवं स्थाने स्थाने समर्प्य केवलो निर्गुणः कीडा विलास-विनोदम् अयं विग्रहं चन्दन-वृक्ष इव सर्प-जालैः, सर्प इव सकलैर् एतैर् व्यापारैर् विमोचकैर् विनिर्मुक्तो लोक-निस्तार-कारकं सुखम् अयं लीला-विलास-स्व-प्रभाव-शीलं वहन् भक्त-वात्सल्येन स्वयं प्रभवति । सर्वत्र एव विष्णु-विरिञ्च-भव-प्रभृतीन् सूर्य-चन्द्र-मुनि-मनु-मन्वन्तराधिपादि-पुरुषान् अनुकर-वशान् कृत्वा एक एव प्रधान-पुरुषः स्वयं भगवान् जयति लीला-विलास-विनोद-कारी देवादि-देवः । स एक सत्यं सर्वान् स्व-सुखे वहति । अतो ये ये पुरुषस् त एव सर्वेऽनुकरणाः सकलाः, प्रधानं कृष्ण एव । तस्माद् विष्णु-रूपादय ईश्वर-गुणैर् उद्भूता ईश्वरा एव सर्वत एव वैभवादि संसार-चक्रं निरूपयन्ति, पालयन्ति, संहरन्ति ।


श्री-कृष्ण-चन्द्रस् तु उदासीनः, स्त्री-लम्पटः, स्वेच्छा-विहार इतरैर् गुणैर् जगद् अलङ्करोति । तथापीङ्गितानुवर्तिनस् तस्माच् छ्री-कृष्ण एव निर्गुणः प्रभुर् अनिर्वचनीयैर् अन्यैः किम् इव महनीयैर् गुणैर् एतैर् अजादिभिर् अप्य् अविदितैर् गुणवान् लीला-तनुः समुज्जृम्भते ।


बलदेवस् तु तद्-अंश एव, तद्-देह-भागोऽपि सर्व-शक्तिमानपी ईश्वरः स्वयं प्रहुर् अपि कदाचिद् अनुजो लक्ष्मणः कदाचिद् अग्रजो बलराम इति कृष्णस्यैवानन्त-गुण-भागं वर्णयितुं भक्त-भावम् एव भजते । अन्यथा गुण-त्रयैर् अविदितानन्त-गुणान् के नाम वर्णयन्तु? अतः स्वयम् एव स्व-देह-भागेनात्मनो गुणान् वर्णयति । तथापि देहात् पृथक् त्वेन स्थित इति भक्त-वात्सल्येनावतरति । तर्हि बलदेव-लक्ष्मणयोर् अपि श्री-कृष्ण-पत्न्यो जानकी-रुक्मिणी-राधाद्या मातर ईश्वर्यः । तथा श्री-भागवते(1.3.20) एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् इति ।


एवं चेद्यासां श्री-राधादीनां बलरामादयोऽप्य् अनुग्रह-वाञ्छकास् ताम् अङ्ग-सङ्गिनो वैष्णवा अनुग्रहं वाञ्छन्ति । यासाम् एवम् भुतास् तासाम् अन्येऽङ्ग-सङ्गिनोऽपि वैष्णवाः के? किन्तु यदि परमकारुण्यं प्रभोः प्रकाशते, तर्हि लक्ष्मीर् इति का नाम? किं तया? तथा च श्री-भागवते(4.20.28)


जगज्-जनन्यां जगद्-ईश वैशसं

स्याद् एव यत् कर्मणि नः समीहितम् ।

करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः

स्व एव धिष्ण्येऽभिरतरस्य किं तथा ॥ इति ।


तथापि लक्ष्यां वैष्णव-दास-किङ्कराः प्रेम-भिक्षुका व्यवहरिष्यन्तीति निश्चितार्थः । यस्मिन् काले स्वयम् अनन्तो वासुदेव-रूप-वैभव-प्रकाशयति तस्मिन् काले लक्ष्मीर् विभव-मयी, न तु लक्ष्मीत्वेन प्रकाशते, अवतारे पृथक् त्वेन लक्ष्मीर् भूत्वा तद् अनुरूपं वैभवं प्रकाशयति यदात्व् अनन्त-गुण-विभागं करोति देहाद् पृथक्त्वं च न दर्शयति, अनन्त-गुणम् इश्रितः स्वयम् अनन्त-वासुदेव-रूप-वैभवं प्रकाशयति, तर्हि वैभव-मयी लक्ष्मीः पत्नी न त्व् अवतारे पृथक्त्वे वैभवं प्रकाशयति, वैभव-प्रकाशे वावतारे भाव-कलादयः समुदयन्ति । तद् यथा, अवतारे तावन् नग्नत्वं धूलि-खेलनम्, प्राकृत-जन-मैत्री निराकरणत्वम् इत्य् आदय एव दृश्यते एवं लक्ष्मीः सम्पत्ति-रूपा, गृहिणी गृह-संश्रया वैष्णवी च सर्वेषाम् अप्य् उपादेया । इयं तु सम्पत्ति-कथा भिन्नैव ।


तथा चाद्या शक्ति-रुक्मिणी-जानकी-राधा-विवरणं तु शृण्वन्तु । यथा श्री-कृष्णः स्व-देहात् सकलाः शक्तिर् ऐश्वर्य-गुणांश् च पृथक् कृत्वा विनोद-विलास-विग्रहेण व्यवहारं कुरुते, तथा आद्या शक्तिर् अप्य् एका प्रकृतिर् वैभवाद्य्-अवतारादि-सर्व-वनितां प्रकाश्य स्वयं विलास-मयी उदासीना निर्गुणा भाव-कला-वैदग्ध्य्-आदि-पाण्डित्याद्य्-अनिर्वचनीय-प्रधान-गुण-मयी-राधा-रूपाविर्भवति आद्या शक्तिर् इयं तु राधा-रूपाविरभूत्, पूर्वम् आत्मानम् एव विलासमयी कृष्णं च विलासम् अयम् एवम्-भूतं जानाति, स्वयं परम-वैष्णवी भक्ति-बलाद् एव जानाति । कृष्ण एवात्मानं सर्वांश् चान्यान् अपि जानातीति स एवैकोऽद्वितीय ईश्वर इति निश्चयः परम-रहस्य सार इति ।


पुरुषेषु यथा कृष्णः स्त्रीषु राधा तथैव हि ।

अन्यास् तद्-अनुयायिन्यो यथा पुंसोऽनुयायिनः ॥20॥


यथा गौरि-शक्ति-रूपा राधावयव-सम्भूता महेशस्यापि कदाचिद् उपदेष्ट्री श्री-कृष्णस्याग्रे कदाचिद् वरं वव्रे राधा-कृष्ण-विहारम् अहं द्रष्टुम् ईहे । ततश् च कृष्णाद् वरं लब्धा वृद्धा-रूपेण गोकुले जन्म-लब्धा तद् दृष्टवती ।


अतः सापि सम्पत्ति-रूपा देहात् पृथग्-भूतेति राधा-विलासावतारान् नो वेत्ति । एतेन राधा-कृष्ण-रहस्यं मनसोऽप्य् अगोचरम् इति तात्पर्यार्थः । अत एव, नाजादयोऽपि स्वत एव जानन्ति, एतद् भागवते विदितम् ।


लक्ष्मीश् च वैकुण्ठ-विभव-मयी राधा-साम्यं न लभते, इति श्रीमद्-भागवते बहु-श्लोकाः यथा (भा.पु. 11.47.60)


नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः

स्वर्-योषितं नलिन-गन्ध-रुचां कुतोऽन्याः ।

रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-

लब्धाशिषां य उदगाद् व्रज-सुन्दरीणाम् ॥21॥ इत्य् आद्याः ।


गुणमय्यः स्त्रियः सर्वाः पुमांसश् च गुणोद्भवाः ।

राधा तु निर्गुणा कृष्णो निर्गुण-समता कथम्? ॥22॥


राधा च निर्गुण-मयी कृष्णोऽपि निर्गुणः स्मृतः ॥23॥


न कथं साम्यं भविष्यति? किन्तु वैकुण्ठ-विभवे लक्ष्मीः सर्वाधिकारिणी सर्व-देव-शिरो-रत्न-भूता वैकुण्ठ-नाथस्य परम-प्रेयसी, वैकुण्ठ-नाथोऽपि तस्यां लम्पटः ।


एवं यथा ब्रह्माणी ब्रह्मणः भवस्य च भवानीति । अवतारे तु लक्ष्मी-रूपा जानकी रुक्मिणी च राज-राजेश्वर-वैभवानुमानेनेश्वरस्य परम-प्रेयसी, तस्यां तस्याम् ईश्वरोऽपि लम्पटः ।


तस्माद् विलास-विनोदावतारेऽपि सर्व-निरपेक्ष-भावेच्छा यदा भवति, तदैव राधा-सङ्गं कुरुत इति । अत एव द्वादश-त्र्योदश-वर्षाभ्यन्तर एव वृण्दावनेऽपि माता पितृ-सङ्गं च त्यक्त्वा उदासीनः परम-हंसः सर्वैर् एव सङ्गैर् निगूढो निगूढ-वनैर् अपि निगूढो रमते । तत्रैव यदि कदाचिद् एवान्य कार्यं पतति, तर्हि व्यवहार-सम्पतान् ऐश्वर्य-शौर्य-चातुरीप्रवन्धांश् चतुर-शिरोमणिः कुरुते ।


तस्माद् विचार्यतं स्व-चेतसि राधा-कृष्ण-विवरणं किम् इवानिर्वचनीयं वस्तु, परम-प्रेमम् अयं सकल-रस-सम्पूणं परमानन्द-स्व-रूपम् उत्तम-भागवतानां जीवनम् नातः परः श्रेयः प्रकाशः कदाचिद् अपि लभ्यते, अनेक-जन्म भाग्योदयैर् एव कदाचिच् छ्रवण-भाग्यैः श्रुयते ।


राधा सौभाग्याधिक्यं किं वा वर्ण्यते? पश्य पश्य! रुक्मिण्य्-आदि-सकल-महिषी-सकल-सौभाग्य-विद् अपि राधा-भावं गोपी-भावं च विलोक्य श्रीमद्-उद्धवोयथामूत् तत् सर्वं श्रीमद्-भागवते वेद्यम् । सकल-महिषी-भावं विस्मृतवान्, दासानाञ् चात्मवद् भक्तानाम् अकिञ्चनतां दृष्टवान् (भा.पु. 10.47.58) |


एताः परं तनुभृतो भुवि-गोप-वध्वो

गोविन्द एव निखिलात्मनि रूढ-भावाः

वाञ्छन्ति यद् भव-भियो मुनयो वयं च

किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥24॥ इत्य् आदि ।


स्वयं ब्रह्मणापि गोकुल-गोपिकानां सम्बन्धे यथोक्तम्, तद् अपि विदितम् । तथा च श्री-नारदः कदाचिद् द्वारकाम् आगत्य राधा-रहस्यं पृष्टवान् । तद् धि स्वयं प्रभुः कथयंस् तम् एव भावं स्मारं प्रेम-विमोहितः सा दरं नारदं गोकुलं प्रेषयामास श्री-नारदस् तु राधा-भावं विलोक्य तत्र च कृष्ण-भावं विलोक्यात्मानं विस्मृतवान् श्री-राधां कृष्णं च संदृश्य राधा-कृष्ण-प्रशंसयात्मानं च प्रेम-विह्वलः कृतार्थं मेने । रुक्मिण्य्-आदि-महिषीणां च भावो न तथेति विचारितवान् । तथा च श्लोकः कोऽपि पौराणिकः (श्री-पद्यावली 371)


रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकाया

रुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य ।

विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जे

राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः ॥25॥2


अन्यच् च यत्र यत्र विलास-विनोदं लाम्पट्यं वा कृष्णः करोति, तत्र तत्रैव राधा-ध्यानम् एव जाग्रद् रूपं तेनैव निर्वृतः । अन्यत्र कार्यानुरोधे कपट-मैत्री । एतेन ज्ञातव्यः श्री-कृष्णस्य वृण्दावन-रासावधि प्रकाश एवावतार इति व्यक्तार्थः ।


राधेति किम् इदं नाम विधिना केन निर्मितम् ।

सर्वेश्वरो हि यः कृष्णो यस्याः किङ्कर-दासवत् ॥26॥


राधेति मोहनं नाम न जाने कुत आगतम् ।

षड्-ऐश्वर्यम् अयं कृष्णं शृङ्गारैः क्रीतवद् धनैः ॥27॥


हा हा निष्करुणा राधा क्व गता गुण-विग्रहा ।

गुण-सङ्ख्ये बहु-स्थाने लब्धा भ्रमितवान् प्रभुः ॥28॥


पश्य, पश्य, निगूढाति-निगूढ निरूप्यते । सकलेन्द्रियैः सावधाना महान्तः परम-मङ्गलं रहस्यं शृण्वन्तु । श्री-कृष्ण-चैतन्य-देवः प्रकट-परमानन्द-विग्रहोऽपि सर्वावतार-सार-भूतोऽपि सर्वावतार-शक्ति-प्रकाश-समर्थोऽपि सर्वावतार-व्यक्तये दास-दासी-सङ्गवान् अपि राधा-सङ्ख-प्रकाशं न कृतवान् अस्य सर्वावतार-प्रकाशत्वं सर्वैर् एव निश्चितम् आस्ते ।


तथापि रहस्यम् एकं युक्तम् एव श्रूयताम्—श्री-कृष्णः सकल-विलास-विनोद-रूप-कैशोरादि-गुण-सम्पन्नोऽपि स्त्रीणाम् एव वनचरीणां मोहनं च कार । किम् एतत्? श्री-कृष्ण-चैतन्यस् तु कौपीन-धारी दीन-वेशः सन्न्यासाश्रमालङ्कृतोऽत्यन्त-दुर्दान्तं बलवन्तं महा-वृषभ-दुर्दूरूढमध्यात्म-वादिनं विषयान्धं कु योगिनं जडम् अजस्र-मद्यपं पापं चण्डालं यवनं मूर्खं कुल-स्त्रियं च प्रेम-सिन्धौ पातयामास, आनन्देन वैकुण्ठोपरि स्थापयामास । केवलं प्रेम-धारयैव सर्वैषाम् आशयं शोधितवान्, आसुर-भावं च चूर्णितवान् । किम् अन्यद् वा बहु-वक्तव्यम् ? पुरुषान् एव प्रकृति-भावं निनाय । श्री-कृष्ण-चैतन्य-भाव-कला-विमोहिताः श्री-गदाधर-पण्डित-भाव-दर्शन-समुदित-गोपी-गण-भावा वेदान्तिनोऽपि विषयिणोऽपि प्रकृति-भावैर् ननृतुः, वैष्णवानां का कथा ? तथापि राधेति नाम-रूपं च व्यक्तं धरणी-मण्डले न प्रकाशितवान् श्री-राधा गदाधर-पण्डित एव, सकल-चरित्र-भावं च प्रशस्य स्वैर् विख्यातः । तथापि नाम तस्यापि रूपं च निगूढ-कृतं भावैस् तु, राधा कृष्णं विना कमन्यं नवोधयामास । राधा-कृष्ण-भावमयं जगद् एव कृतम्, तद् एव सम्प्रकाशितवान् राधा-नाम्नः श्रवणात् स्मरणाद् विलपितवान्, रुदितवान्, प्रमुदितवान्, नर्तितवान्, तथापि सङ्गोपितवान् एव ।


श्री-गदाधर-पण्डितस् तु, यथा श्री-कृष्ण-चैतन्यः सर्वावतार-प्रकाश-भूमिस् तथा सकल-वैभवमय श्री-समूह-प्रधान-भूतः । यथा श्री-कृष्ण-चैतन्यो निर्गुणस् तथा पण्डितोऽपि निर्गुणः एतयोर् एव दैहिक-मैत्री । निर्गुण-गुणिनोर् मैत्री छिन्न-भिन्ना ततस् तत्रैव पण्डित-देहे राधा भावेन विलासं कुरुते अन्यत्र वैभव-पक्षे लक्ष्मीः रुक्मिणी, सीता, कात्यायनी परम-प्रेयसी, सर्वमयस् तु पण्डित एव किं च, गुण-गुणिनोर् मैत्री निर्गुणस्यागुणस्य च गाढानुरागाद् भवति । सगुण-निर्गुणयोर् मैत्री गाढानुबन्धा न स्यात् । श्री-कृष्णस्यैव सर्व-शक्तिमत्तया सर्वत्र मैत्री घटते, तद् अपि नाना-मत-वैभव-चातुर्येण सम्पद्यते, न तु सहजम् । कृष्णस्योदासीन-विलास-विनोद-मय-सकल-स्व-भावस् तेन राधा-कृष्ण-मिलनम् एव सत्यम् तथा श्री-कृष्ण-चैतन्य-गदाधर-पण्डित-मिलनम् इति । भक्तानाम् इदम् एव सत्यं जीवनं चेति विषयिणाम् । पौराणिकानां कु-पण्डितानां बहु-प्रलाप-वादीनान्तु भिन्न-भिन्नेव मतिर् इति, हा हा तेषां महा-दौर्भाग्यम्! हा हा तेषां महा-प्रलयः । तस्माज् जगति भक्ता एव चतुराः भक्ता एव धन्याः भक्ता एव पण्डिताः भक्ता एव गुणिनः, भक्ता एव सुखिनः भक्ता एव निर्भयाः । त एव सुखं युगे युगे जीवन्तु, हत-भाग्यं जनं दर्शन-स्पर्शनालापैः कृतार्थी कुर्वन्तु ।


एवम् अन्यच् च रहस्यं किञ्चिद् वर्णयामि । श्री-कृष्ण-चैतन्य-प्रभूणा श्री-नित्यानन्देनावतारे संहृते महान् प्रलयो भविष्यति । देव-निग्रहैर् आज-निग्रहैश् च प्रजा दुर्गता भविष्यन्तीति । वैष्णवाः सर्व एव महान्तो दिने दिने ईश्वर-सङ्गमे चलिताः । केचित् केचिद् एव स्थास्यन्ति, तेऽपि निज-प्रभावं संहरिष्यन्ति । केवलम् अन्तः प्रीतिम् एव निगूढ-प्रेम कदाचित् कदाचिद् एव बोधयिष्यन्ति । तत् तु महद्भिर् अपि बोद्धुं न शक्यते हरि-कीर्तनं च विलस-प्रचार भविष्यति सत्-सङ्गंश् च विरलः । ईश्वर-सेवा च मन्दं मन्दं स्यात् ।


तथा च कर्म-धर्म-सापेक्ष-भक्तः कर्म-धर्म-निरपेक्षः पक्व-योगी तद्-वेष-धारी च, एतेन चर्तुधाभेदेन ग्रहणं स्यात् । तदैतेन भाक्ति-वर्त्मनि प्रकाशे कलङ्कं दृष्ट्वा महान्तः केवलं किञ्चिद् अपि निग्रहानुग्रहं कर्तुम् असमर्था मुर्च्छिता भविष्यन्ति किन्त्व् अत्र सार्वभौमं प्रति कथा-प्रश्नोत्तरेयत् प्रभुणा श्री-कृष्ण-चैतन्येन कथितम् आस्ते, तद् एव कथयिष्यामि ।


कर्म-धर्म-परो वैष्णवः सेवा-कीर्तन-व्यवहारादिकं सर्वं करोत्य् एव । निरपेक्षोऽपि कर्म-धर्म-सापेक्षः । कर्म-काण्डे नित्य-नैमित्तिके उपसन्ने कृष्ण-कार्य-वाधेऽपि तद् एव करोति, अत एव कृष्ण-कर्मणि निरपेक्षो न भवति । कर्मण्य् एव निस्तार-हेतुकात्म-भावात् कृष्ण-कर्मण्य् आत्म-भावो न जायेत । कृष्ण-सुख-दुःखे समवर्ति लोकेषु कर्म-धर्मादिकम् एव ग्राह्यति । वैदिकश् चेन् निरपेक्षम् अवैदिकं पक्व-योगिनं गर्हयति लोकानां च बुद्धिं नाशयति । लोकाश् च तद् धार्मिक-वैष्णवानां वचनं मान्यमिति बुद्ध्या मुह्यन्ति । निरपेक्ष-पक्व-योगिषु लघु-बुद्धयो वितर्कं कृत्वा नशयन्ति अतोऽस्य हृदयं ज्ञातुं न शक्यते । तस्माद् अयम् एव वैष्णवो महान् इति व्यवहारादिभिर् एव, न तु महद्भिः परमहंस-भूतैः ।


कर्म-निरपेक्षः कृष्ण-सापेक्षः पक्व-योगो तु महद्भिः सर्वैर् एव परमहंस-भूतैः पूज्यते आत्म-भावश् च यथा कृष्णे तथा क्रीयते तस्मात् कर्म-सापेक्षः प्राकृतेषु महान्, कृष्ण-सापेक्षः साधुषु महान् इति ।


पक्व-योगिनश् चरित्रं श्रूयताम्, धर्म-कर्मादिकं न जानाति, श्री-कृष्ण-रस-यशो राशि-विलास-विनोद-भाव-कला-भावनातिमग्न-हृदयः केवलं मधु-पान-मत्त इव विस्मृत इव । कर्म-धर्मादिकं हृदये तस्य न प्रविशति । निरन्तरं कृष्ण-चरितं कथयति, गायति, शृणोति, ध्यायति, नृत्यति । आत्म-भावान् प्रेम-गाम्भीर्योन्मादाश्रु-पुलक-कम्प-मूर्च्छा सिंह-नाद-हास्यरोदिन-चित्त-प्रसाद-शोक-निर्मल-सकल-जन-प्रीतिर् निरन्तरं कृष्ण-संसार-निर्वाहादिभिर् आनन्द-मय-विग्रहः कदाचित् आत्मानम् अपि न जानाति किम् अन्यद् वा ब्रूमः ।


तथा निरपेक्ष-भक्त-जन ईदृश-भक्तिमान् अपि तद्-गुणानुसारेण तद् एव चरित्रम् अनुकरोति । पुनर् एतद् एव कृतं कर्म स्वयं तत्त्वेन न जानाति । श्री-कृष्ण-स्व-भावं च न त्यजति, तथा श्री-भगवद्-गीतायां (2.56) दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः इति ।


अपक्व-योगी तु पक्व-योगि-कर्मानुसारेण सकलं कर्म करोति । कदाचित् तत् सुखम् अपि लभते । किन्तु दृष्टान् तेन कर्म करोति । तच् छक्तिमान् न भवति । अतः सुखे पतन् बिभेति, दुःखे पतन्न् उद्विजते, प्रेम-प्राग-लभ्यं च न लभते । कदाचिद् दम्पति-भावाविष्ट-मतिर् विषये पतति, ताम् आकर्षितुं न शक्नोति, अतस् तदासक्तिं च लभते । आसक्तस्य च कदाचित् पथः स्खलनं स्यात् । एतद् एवापक्व-योगिनां महती क्षतिः स्यात् । किन्तु स्खलितस्यापि कालान्तरे सैव भक्तिः समुदेति । तच् च प्रभोर् गुण-वैभवात् स्यान् महतां दर्शनात् । पश्य पश्य! यथा यस्य क्षुधा शक्तिस् तद्-अनुरूपम् एव भोजनं पथ्यं च स्यात्, बलं च विदधाति, श्रियं च पुष्णाति, अन्यथा अल्प-क्षुधायां बहुतर-क्षुधावतां भोजन-समभोजने कश्चिद् बुधो जनः सामर्थ्यं न लभते । तस्मात् तद्-देहम् अपि निरन्तरं भक्ति-योगम् इव निजं बोढुं न शक्तः । तस्माद् अपक्व-योगी दिने दिने भक्ति-विध्वंसाद् विषय-रस-लालसाल् लक्षणीयः ।


तथा च पक्व-योगि-दृष्टान्तेन केचिद् वेश-धारिणः कृष्ण-भक्ति-निदर्शन-मात्रम्, हरि-कीर्तन-कपटेन नाना-सुख-विलासम्, पक्व-योगि-प्रायं स्वेच्छा-विहारां च प्रकटयन्तः सर्वान् प्राकृत-जनान् भ्रामयन्ति । तेनैव विलासादि-विशेषेण तान् एव वेश-धारिणो ग्रसन्ति । निरन्तरं तेनैव विषय-रसेन विषयिणाम् अपि विषयिणो भवन्ति, वैष्णवाभिजात्येन तेषाम् अन्तिकं न गच्छन्ति, कु ग्राम-वासिनां प्रकृतानाम् एवाश्रयं भजन्ते, प्राकृत-जनानाम् एव सङ्गं कुर्वन्ति । कदाचित् कृष्ण-गुण-महिम्ना विनैवानुरागेण पुलक-प्रेमादिकं वाह्य-रसेन नर्तकानाम् इव जायते । तद् अपि दिने दिने विना शंयास्यति । वैष्णवानां च ते गर्हिता भविष्यन्ति । तस्माद् वैष्णव-सङ्गालापादि-विमुखानां यानि सङ्गान्तराणि तानि विष्णु-भक्त-दूषणानि । एतेन वाह्य-भूषण-भूषिता अपि गत-श्री-काः सत्-सङ्ग-हीनाः सर्वैर् एव दूषणीयाः, सर्वैर् एव लक्षितव्याः । इति परीक्षा ।


एतेन तु केवलं ये चतुरा गभीर-भागवतास् ते ताम् एव प्रीतिम् अन्वेषयन्ति लोके च सर्वं बोधयिष्यन्ति । तस्या एव प्रेमारम्भः स्फुटम् अस्त्य् एव । तस्माद् अवतारे संहृत इति चित्त-दौर्बल्यं त्यक्तुम् अर्हन्ति । यतः श्री-कृष्ण-चैतन्य-चन्द्रः प्रीति-प्रेम-विग्रहाः । यदि प्रीति-प्रेमा इहर्पितस् तर्हि अवतारेश-भक्तिर् अप्य् अस्त्य् एव ।


तथा चाङ्ग-सङ्गिनो महान्तः केवलम् एतत् कारणम् उद्दिश्यैव सर्व-प्राणि-निस्तारेऽत्र यन्तिः सीम-दुःखं तद् विरहजं मरणाद् अप्य् अधिकं क्लेशेन सहमाना अपि हरि-कीर्तनं हरि-सेवां सत्-सङ्गं महा-जन-पूजां सर्वेषु प्रीतिं प्रेमाणं च बोधयन्तः केवलं धरणी-मण्डले निज-प्रमोर्यशो राशि-विलास-विनोद-कलां च काले काले उत्सन्नामेव स्वयं मृताः खसन्त इव निज-दैहिक-सुखं वह्नौ निक्षिप्य स्थापयिस्यन्ति । तथा हि—


स्व-दुःखैः पर-दुःखानि नाशयन्ति महा-जनाः ।

परार्थ एव साधूनां विभूतिर् जीवनं सुखं ॥29॥


तथा च श्रीमद्-भागवते(10.48.30)


भवद्-विधा महा-भागा निषेव्या अर्ह-सत्-तमाः ।

श्रेयस् कामैर् नृभिर् नित्यं देवाःस्वार्था न साधवः ॥30॥


तस्मात् सर्वे सावधाना यत्र यत्र प्रीति-लालसाः यत्र यत्र कृष्ण-कथा-प्रसङ्गः यत्र यत्र हरि-कीर्तनम्, यत्र यत्र हरि-यशो-वर्णने शुश्रूषा, यत्र यत्र कृष्णस्य वैष्णवस्य च प्रसङ्गे साधु-वादः, तत्र तत्रैव तत् परा भवन्तु, सर्वत्र प्रीतिं कुर्वन्तु । तद् एव दिने दिने सर्व-सुसम्पन्नं भविष्यन्ति । केवलं प्रीतिः प्रेमैव प्रभोर् अस्त्रम् । तद् यदि समुदेति, तदा सर्वेऽसुखिनोऽपि सुखिनो भवन्ति, शोचितुं नार्हन्ति ।


शाखा-सहस्रं वेदेऽस्मिन् नैक-शाखा प्रभोः प्रियाः ।

सत्-फलं प्रीतिर् एवास्य ततः किं नास्ति भूतले ॥31॥


प्रीतिः प्रार्थ्या सताम् अग्रे प्रीतिं प्रार्थ्या महा-जने ।

प्रीतिर् आरोपणीयास्वे हृदि प्रीतिं निबोधय ॥32॥


जगद्-धनं कृष्ण एव वैष्णवास् तद् उपाधिकाः ।

प्रेम-प्रीतिस् ततोऽप्य् अग्र्या परं प्रीतेर् न किञ्चन ॥33॥


अरुणाम्भोज-चरणे श्री-चैतन्य-महाप्रभोः ।

मनो-वाक् का यजं प्रेम-वर्धतां मे दिने दिने ॥34॥


वैष्णवे प्रीतिर् आस्तां मे प्रीतिर् आस्तां प्रभोर् गुणे ।

सेवायां प्रीतिर् आस्तां प्रीतिर् आर्तिश् च कीर्तने ॥35॥


आश्रिते प्रीतिर् आस्तां मे प्रीतिश् च भजनोन्मुखे ।

आत्मनि प्रीतिर् आस्तां मे कृष्णे भक्तिर् यथा भवेत् ॥36॥


इति श्रीमन्-नरहरि-मुखोदितं श्री-कृष्ण-भजनामृतं समाप्तम् ।



1 न्याय्यो दण्डो विधीयते इति पाठान्तरम्

2 उमापतिधरस्य || (स.क. 1.61.1; u.né. 14.184; जीव and VCT to bha.ra.si. 2.4.178)




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog