domingo, 17 de enero de 2010

Gayatri-vyakhya - Jiva Gosvamin

Fotos
Devoción
harekrsna







Jagadananda Das



Jagadananda Das


Gayatri-vyakhya

Jiva Gosvamin



Description


The source verses were taken from chapter 216 of the Agni Purana. Jiva has written a brief commentary on it.


This file has been proofread and corrected by Robert Gafrik. 2003-10-30

गायत्री-व्याख्या


(अग्नि-पुराणान्तर्गता, 216 अध्याये)


गायत्य् उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ।

ततः स्मृतेयं गायत्री सावित्री यत एव च ।

प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥1॥


श्री-श्री-जीव-गोस्वामि-कृता विवृतिः—


श्री-राधा-रमणो जयति ।


सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः ।

श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥


अथाग्नेय-स्था गायत्री-व्याख्या विव्रियते । उक्थानि प्रणवात्मक-मन्त्रान् । शास्त्राणि सर्वान् अपि वेदान् । भर्गं वक्ष्यमाणं विष्णु-रूपं तेजः । प्राणान् सर्व-जीव-हेतून् तद्-विभूतींश् च । यतो यस्माद् गायति प्रकाशयति ततो गायत्री स्मृता । यस्माद् एव च त्रयीमयस्य सवितुः प्रकाशिनी प्रादुर्भावयित्री तस्मात् सृजेत् सवितारम् इति सावित्री च । वाग्-रूपत्वात् सरस्वती च सा ॥1॥


तज्-ज्योतिः परं ब्रह्म भर्गस् तेजो यतः स्मृतम् ।

भर्गः स्याद् भ्राजत इति बहुलं छन्दसीरितम् ॥2॥


अथो गेयेषु मुख्यत्वाद् भर्गम् एव विवृणोति—तज्-ज्योतिर् इति । योऽयं भर्गः स एव तत् प्रसिद्धं परं ब्रह्म । यतो भर्ग एव तेजः स्मृतः स्व-प्रकाश-ज्योती-रूपतया निर्दिष्टः । कया निरुक्त्या तस्य भर्गस्य तेजस्त्वं तत्राह—भर्गः स्याद् भ्राजत इति । कथं सिध्यति ? तत्राह—बहुलं छन्दसीति । भगवता पाणिनिना ईरितं सूत्रितम् इत्य् अर्थः ॥2॥


वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं पदम् ॥3॥


अथ तस्य मन्त्रोक्तं वरेण्यत्वं साधयति—वरेण्यम् इत्य् अर्धेन । स च भर्गो वरेण्यं यत् परमं पदं सर्वस्याथाश्रय-रूपं वस्तु । वरेण्यं नाम किं वस्तु ? तत्राह सर्व-तेजोभ्यः श्रेष्ठं यत् तद् एवेत्य् अर्थः । सर्वेषां तेजसां प्रकाशानां प्रकाशकत्वेन स्व-प्रकाश-रूपम् इति भावः ॥3॥


स्वर्गापवर्ग-कामैर् वा वरणीयं सदैव हि ॥4॥


एवं भर्गस्य वरेण्य-पदेन रूढ्या श्रेष्ठत्वं दर्शयित्वा योग-वृत्त्या सर्व-प्रार्थनीयत्वं दर्शयति स्वर्ग इत्य् अर्धेन—स्पष्टम् ॥4॥


वृणोतेर् वरणार्थत्वाज् जाग्रत्-स्वप्न-विवर्जितम् ॥5-6॥


तत्र तद्-अर्थ-सम्पादक-धात्व्-अर्थम् अपि हेतुत्वेन निर्दिशति वृणोतेर् वरणार्थत्वाद् इति स्पष्टम् ॥5॥ अथ परमत्व-ज्ञापनाय पुनर् वरम् एव विशिनष्टि जाग्रत्-स्वप्न-विवर्जितम् इति । तुरीयावस्थाद् अपि जीवात् परम् इत्य् अर्थः ॥6॥


नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गम् अधीश्वरम् ।

अहं ब्रह्म परं ज्योतिर् ध्यायेमहि विमुक्तये ॥7॥


तद् एव भर्ग-वरेण्ययोः पदयोर् अर्थं दर्शयित्वा वाक्यस्य प्रयोजनम् आह—नित्यम् इति । अहं भर्गं ध्यायेमहि, तत्र भर्गस्य विशेषणानि नित्य-शुद्धम् इत्य् आदीनि । अहम् इत्य् अस्य विशेषणं ब्रह्मेति । तत्र नित्यं सदैव शुद्धं न तु जीववत् संसारित्वावस्थम् इत्य् अर्थः । एवं बुद्धं सदैव बोध-युक्तम् इत्य् अर्थः । एकं न तु जीववद् अनेकम् । अधीश्वरं सर्व-शक्ति-युक्तम् । अहं ब्रह्म परं ज्योतिर् इति नादेवो देवम् अर्चयेद् इति न्यायेन स्वस्य तादात्म्य-भावना दर्शिता । ध्यायेमहि न केवलोऽहम् एव ध्यायेयं किन्तु सर्वेऽपि वयं जीवा ध्यायेमेत्य् अर्थः । किम्-अर्थं ध्यायसि ? तत्राह विमुक्तये । संसार-मुक्ति-पूर्वक-तत्-प्राप्तये । तद् एतन्-मते भर्ग-शब्दस्याद्-अन्तत्वे पुंस्त्वे च सिद्धे मन्त्रोऽप्य् एवम् एव व्याख्येयम् । सुपां सुलुग् इत्य् आदिना छान्दस-सूत्रेण द्वितीययैक-वचनस्यामः सुत्वादेशाद् एवं तत्र य इत्य् एव वक्ष्यते, न तु य इत्य् अनेन सवितुर् आकर्षः क्रियते । ध्येयः सदा सवितृ-मण्डल-मध्य-वर्तीति विधानात् । अतस् तद् भर्गोपदेशाद् इति न्यायाच् च ॥7॥


तज् ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥8॥


तथैव तद् इत्य् अस्य मन्त्र-गत-पदस्य व्याख्यां विशिष्य दर्शयति—तज् ज्योतिर् इत्य् अर्धेन भर्ग-पद-वाच्यं तज्-ज्योतिर् एव तत्-पदेन पूर्वम् उक्तम् इत्य् अर्थः । तच् च भगवान् विष्णुर् एव, तद् एव च वेदान्तेन दर्शितं जगज्-जन्मादि-कारणम् इत्य् अर्थः । मन्त्रे च प्रणवादि तद् इत्य् अन्तस्य धीमहीत्य् अन्तेनान्वय एव कार्यः । स्वयं प्रणवार्थ-रूपं कारणात् कार्यस्यानन्यत्वाद् इति भूर्-आदि-रूपं च तत् तत्त्वं सवितुर् देवस्य वरेण्यं भर्गो धीमहीति ॥8॥


शिवं केचित् पठन्ति स्म शक्ति-रूपं वदन्ति च ।

केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ।

अग्न्य्-आदि-रूपी विष्णुर् हि वेदादौ ब्रह्म गीयते ॥9॥


अथात्र विप्रतिपद्यमानान् स्वमत-सात्करोति—शिवं केचिद् इति सार्धेन स्फुटम् ॥9॥


तत् पदं परमं विष्णोर् देवस्य सवितुः स्मृतम् ॥10॥


तद् एवम् एव विष्णु-सवित्रोः कारण-कार्ययोस् तयोस् तादात्म्येनाभेदम् अपि दर्शयति तत् पदम् इत्य् अर्धेन । अत्र विष्णोर् इति विश्वात्मकम् इत्य् अर्थः । तद् इति स भर्ग इत्य् अर्थः ॥10॥


दधातेर् वा धीमहीति मनसा धारयेमहि ॥11॥


धीमहीत्य् अस्य धात्व्-अन्तर-प्रक्रान्तत्वेन तत्त्वेन तम् एवार्थं योजयति दधातेर् इत्य् अर्धेन स्पष्टम् ॥11॥


नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः ।

चोदयात् प्रेरयेत् बुद्धीर् भोक्तॄणां सर्व-कर्मसु ।

दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक् ॥12॥


अत्र मन्त्र-शब्दं योजयति—नोऽस्माकम् इति सार्धेन । अत्र यच् चेति तद् इति च पूर्व-सूत्रेण सोर् लुको साधितं भर्ग इत्य् अनेनैव तद् इत्य् अस्य सम्बन्धश् च दर्शितः । चोदयात् प्रेरयात् इत्य् अनयोः पूर्व-सिद्धान्तेन द्रढयति—विष्णुः सूर्याग्नि-रूप-भाग् इति ॥12॥


ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा शुभ्रम् एव वा ॥13॥


अत्र हेतुम् आह—ईश्वर इत्य् अर्धेन । ईश्वरः पूर्वोक्त-विष्णु-रूपः ॥13॥


ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः ।

स्वर्गाद्यैः क्रीडते देवो यो हंसः पुरुषः प्रभुः ॥14॥


तद् एव श्रुत्वान्तरेण प्रमाणयति—ईशावास्यम् इति । तस्येशस्य हरिर् इति नामान्तरेण विष्णुत्वम् एव स्थापयति हरिर् इत्य् अर्धकेन स्वर्गाद्यैर् इत्य् अर्धेन हंसः परमात्मा तद्-रूपः पुरुषः ॥14॥


ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ।

सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ॥15॥


तस्य वरेण्यत्व-पराकाष्ठां दर्शयितुम् आह—ध्यानेनेति । ध्यानेन—ध्येयः सदा सवितृ-मण्डलम्-मध्य-वर्तीत्य् आद्य् उद्दिष्टेन । नन्व् एवं चेत् तर्हि ईशितव्यस्य सूर्य-मण्डलस्य नाशे तस्यैश्वर्य-नाशः स्यात्, तत्राह—सत्यम् इति । विष्णोर् यत् महा-वैकुण्ठ-लक्षणं परमं पदं तत् सत्यं काल-त्रयाव्यभिचारि । सदा-शिवं ताप-त्रय-रहितं च । ब्रह्म बृहत्त्वात् बृंहणत्वाच् च यद् ब्रह्मोच्यते तद्-रूपम् एवेत्य् अर्थः ॥15॥


देवस्य सवितुर् देवो वरेण्यं हि तुरीयकम् ॥16॥


ननु तस्मिन् महा-वैकुण्ठे सवित्र्-अन्तर्यामिणोऽस्माद् विलक्षण एव नारायणः, स च नित्य एव । सवित्र्-अन्तर्यामिनोऽस्य तु कीदृक्त्वम् ? तत्राह—देवस्येत्य् अर्धेन । देवस्य द्योतमानस्य सवितुर् यो देवः ध्येयः सदा इत्य् आदिषु निर्दिष्टः । सोऽपि वरेण्यं तूरीयं समष्टि-गतं जाग्रत्-स्वप्नाद्य्-अतीतं समाध्य्-अवस्थायाम् एव गम्यं, यत् पदं भर्ग-संज्ञकं स एकधा भवतीत्य् आदि श्रुतेः । सर्वाश्रय-रूपं यद् वस्तु तद्-रूपम् एव । महा-प्रलये महा-वैकुण्ठे एव महा-नारायणेनैकीभूय स्थायित्वाद् इति भावः ॥16॥


योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् उत्तमम् ।

जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा ॥17॥


अथ तत्-साम्याद् इत्य् अर्थम् अहङ्ग्रहोपासना-रूपं त्रिपदाया अस्याश् चतुर्थस्या अजपा नाम ध्येयस्यार्थम् आह—सोऽसाव् इति पदेन स्पष्टम् ॥17॥


इत्य् अग्नि-पुराण-स्थ-गायत्री-व्याख्याया विवृतिः श्री-जीव-कृता समाप्ता ।







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog