domingo, 17 de enero de 2010

Sri Krsna Samhita - Srila Bhaktivinoda Thakura

Fotos
Devoción
harekrsna





Sri Krsna Samhita

Srila Bhaktivinoda Thakura



श्री-कृष्ण-संहिता


प्रथम वैकुण्ठ-वर्णनम्


श्री-कृष्ण-तत्त्व-निर्देशे कृपा यस्य प्रयोजनम् ।

वन्दे तं ज्ञानदं कृष्ण-चैतन्यं रस-विग्रहम् ॥1॥


समुद्र-शोषणं रेणोर् यथा न घटते क्वचित् ।

तथा मे तत्त्व-निर्देशो मूढस्य क्षुद्र-चेतसः ॥2॥


किन्तु मे हृदये कोऽपि पुरुषः श्यामसुन्दरः ।

स्फुरन् समादिशत् कार्यम् एतत्-तत्त्व-नि-रूपणम् ॥3॥


आसीद् एकः परः कृष्णो नित्य-लीला-परायणः ।

चिच्-छक्त्याविष्कृते धाम्नि नित्य-सिद्ध-गणाश्रिते ॥4॥


चिद्-विलास-रसे मत्तश् चिद्-गणैर् अन्वितः सदा ।

चिद्-विशेषान्विते भावे प्रसक्तः प्रिय-दर्शनः ॥5॥


जीवानां नित्य-सिद्धानां स्वाधीन-प्रेम-लालसः ।

प्रादात्तेभ्यः स्वतन्त्रत्वं कार्याकार्य-विचारणे ॥6॥


येषां तु भगवद्-दास्ये रुचिर् आसीद् बलीयसी ।

स्वाधीन-भाव-सम्पन्नास् ते दासा नित्य-धामनि ॥7॥


ऐश्वर्य-कर्षिता एके नारायण-परायणाः ।

माधुर्य-मोहिताश् चान्ये कृष्ण-दासाः सुनिर्मलाः ॥8॥


सम्भ्रमाद् दास्य-बोधे हि प्रीतिस् तु प्रेम-रूपिणी ।

न तत्र प्रणयः कश्चित् विश्रम्भे रहिते सति ॥9॥


माधुर्य-भाव-सम्पत्तौ विश्रम्भो बलवान् सदा ।

महा-भावावधिः प्रीतेर् भक्तानां हृदये ध्रुवम् ॥10॥


जीवस्य नित्य-सिद्धस्य सर्वम् एतद् अनामयम् ।

विकाराश् चिद्-गताः शश्वत् कदापि नो जडान्वितः ॥11॥


वैकुण्ठे शुद्ध-चिद्-धाम्नि विलासा निर्विकारकाः ।

आनन्दाब्धि-तरङ्गास् ते सदा दोष-विवर्जिताः ॥12॥


यम् ऐश्वर्य-परा जीवा नारायणं वदन्ति हि ।

माधुर्य-रस-सम्पन्नाः कृष्णम् एव भजन्ति तम् ॥13॥


रस-भेद-वशाद् एको द्विधा भाति स्वरूपतः ।

अद्वयः स परः कृष्णो विलासानन्द-चन्द्रमाः ॥14॥


आधेयाधार-भेदश् च देह-देहि-विभिन्नता ।

धर्म-धर्मि-पृथग्-भावा न सन्ति नित्य-वस्तुनि ॥15॥


विशेष एव धर्मोऽसौ यतो भेदः प्रवर्तते ।

तद्-भेद-वशतः प्रीतिस् तरङ्ग-रूपिणी सदा ॥16॥


प्रपञ्च-मलतोऽस्माकं बुद्धिर् दुष्टास्ति केवलम् ।

विशेषो निर्मलस् तस्मान् न चेह भासतेऽधुना ॥17॥


भगवज्-जीवयोस् तत्र सम्बन्धो विद्यतेऽमलः ।

स तु पञ्च-विधः प्रोक्तो यथात्र संसृतौ स्वतः ॥18॥


शान्त-भावस् तथा दास्यं सख्यं वात्सल्यम् एव च ।

कान्त-भाव इति ज्ञेयाः सम्बन्धाः कृष्ण-जीवयोः ॥19॥


भावाकार-गता प्रीतिः सम्बन्धे वर्ततेऽमला ।

अष्ट-रूपा क्रिया-सारा जीवानाम् अधिकारतः ॥20॥


शान्ते तु रति-रूपा सा चित्तोल्लास-विधायिनी ।

रतिः प्रेमा द्विधा दास्ये ममता-भाव-सङ्गता ॥21॥


सख्ये रतिस् तथा प्रेमा प्रणयोऽपि विचार्यते ।

विश्वासो बलवान् तत्र न भयं वर्तते क्वचित् ॥22॥


वात्सल्ये स्नेह-पर्यन्ता प्रीतिर् द्रव-मयी सती ।

कान्त-भावे च तत् सर्वं मिलितं वर्तते किल ।

मान-रागानुरागैश् च महा-भावैर् विशेषतः ॥23॥


वैकुण्ठे भगवान् श्यामः गृहस्थः कुल-पालकः ।

यथात्र लक्ष्यते जीवः स्व-गणैः परिवेष्टितः ॥24॥


शान्ता दासाः सखाश् चैव पितरो योषितस् तथा ।

सर्वे ते सेवका ज्ञेयाः सेव्यः कृष्णः प्रियः सताम् ॥ 25॥


सार्वज्ञ्य-धृति-सामर्थ्य-विचार-पटुता-क्षमाः ।

प्रीताव् एकात्मतां प्राप्ता वैकुण्ठेऽद्वय-वस्तुनि ॥26॥


चिद्-द्रवात्मा सदा तत्र कालिन्दी विरजा नदी ।

चिद्-आधार-स्वरूपा सा भूमिस् तत्र विराजते ॥27॥


लता-कुञ्ज-गृह-द्वार-प्रासाद-तोरणानि च ।

सर्वाणि चिद्-विशिष्टानि वैकुण्ठे दोष-वर्जिते ॥28॥


चिच्-छक्ति-निर्मितं सर्वं यद् वैकुण्ठे सनातनम् ।

प्रतिभातं प्रपञ्चेऽस्मिन् जड-रूप-मलान्वितम् ॥29॥


सद्-भावेऽपि विशेषस्य सर्वं तन् नित्य-धामनि ।

अखण्ड-सच्-चिद्-आनन्द-स्वरूपं प्रकृतेः परम् ॥30॥


जीवानां सिद्ध-सत्त्वानां नित्य-सिद्धिमताम् अपि ।

एतन् नित्य-सुखं शश्वत् कृष्ण-दास्ये नियोजितम् ॥31॥


वाक्यानां जड-जन्यत्वान् न शक्ता मे सरस्वती ।

वर्णने विमलानन्द-विलासस्य चिद्-आत्मनः ॥32॥


तथापि सारजुट् वृत्त्या समाधिम् अवलम्ब्य वै ।

वर्णिता भगवद्-वार्ता मया बोध्या समाधिना ॥33॥


यस्येह वर्तते प्रीतिः कृष्णे व्रज-विलासिनि ।

तस्यैवात्म-समाधौ तु वैकुण्ठो लक्ष्यते स्वतः ॥34॥


इति श्री-कृष्ण-संहितायां


वैकुण्ठ-वर्णनं नाम

प्रथमोऽध्यायः

||1||


--o)0(o--


(2)

द्वितियोऽध्यायः

भगवच्-छक्ति-वर्णनम्


अत्रैव तत्त्व-विज्ञानं ज्ञातव्यं सततं बुधैः ।

शक्ति-शक्तिमतोर् भेदो नास्त्य् एव परमात्मनि ॥1॥


तथापि श्रूयतेऽस्माभिः परा शक्तिः परात्मनः ।

अचिन्त्य-भाव-सम्पन्ना शक्तिमन्तं प्रकाशयेत् ॥2॥


सा शक्तिः सन्धिनी भूत्वा सत्ता-जातं वितन्यते ।

पीठ-सत्ता-स्वरुपा सा वैकुण्ठ-रूपिणी सती ॥3॥


कृष्णाद्य्-आख्याभिधा सत्ता रूप-सत्ता कलेवरम् ।

राधाद्या सङ्गिनी-सत्ता सर्व-सत्ता तु सन्धिनी ॥4॥


सन्धिनी-शक्ति-सम्भूताः सम्बन्धा विविधा मताः ।

सर्वाधार-स्वरूपेयं सर्वाकारा सद्-अंशका ॥5॥


संविद्-भूता परा शक्तिर् ज्ञान-विज्ञान-रूपिणी ।

सन्धिनी-निर्मिते सत्त्वे भाव-संयोजिनी सती ॥6॥


भावाभावे च सत्तायां न किञ्चिद् अपि लक्ष्यते ।

तस्मात् तु सर्व-भावानां संविद् एव प्रकाशिनी ॥7॥


सन्धिनी-कृत-सत्त्वेषु सम्बन्ध-भाव-योजिका ।

संविद्-रूपा महा-देवी कार्याकार्य-विधायिनी ॥8॥


विशेषाभावतः संविद् ब्रह्म-ज्ञानं प्रकाशयेत् ।

विशेष-संयुता सा तु भगवद्-भक्ति-दायिनी ॥9॥


ह्लादिनी-नाम-सम्प्राप्ता सैव शक्तिः पराख्यिका ।

महा-भावादिषु स्थित्वा परमानन्द-दायिनी ॥10॥


सर्वोर्ध्व-भाव-सम्पन्ना कृष्णार्ध-रूप-धारिणी ।

राधिका सत्त्व-रूपेण कृष्णानन्दमयी किल ॥11॥


महाभाव-स्वरूपेयं राधा कृष्ण-विनोदिनी ।

सख्य अष्ट-विधा भावा ह्लादिन्या रस-पोषिकाः ॥12॥


तत्-तद्-भाव-गता जीवा नित्यानन्द-परायणाः ।

सर्वदा जीव-सत्तायां भावानां विमला स्थितिः ॥13॥


ह्लादिनी सन्धिनी संविद् एका कृष्णे परात्परे ।

यस्य स्वांश-विलासेषु नित्या सा त्रितयात्मिका ॥14॥


एतत् सर्वं स्वतः कृष्णे निर्गुणेऽपि किलाद्भुतम् ।

चिच्-छक्ति-रति-सम्भूतं चिद्-विभूति-स्वरूपतः ॥15॥


जीव-शक्ति-समुद्भूतो विलासोऽन्यः प्रकीर्तितः ।

जीवस्य भिन्न-तत्त्वत्वात् विभिन्नांशो निगद्यते ॥16॥


परमाणु-समा जीवाः कृष्णार्क-कर-वर्तिनः ।

तत् तेषु कृष्ण-धर्माणां सद्-भावो वर्तते स्वतः ॥17॥


समुद्रस्य यथा बिन्दुः पृथिव्या रेणवो यथा ।

तथा भगवतो जीवे गुणानां वर्तमानता ॥18॥


ह्लादिनी सन्धिनी संवित् कृष्णे पूर्णतमा मता ।

जीवे त्व् अणु-स्वरूपेण द्रष्टव्या सूक्ष्म-बुद्धिभिः ॥19॥


स्वातन्त्र्ये वर्तमानेऽपि जीवानां भद्र-काङ्क्षिणाम् ।

शक्तयोऽनुगताः शश्वत् कृष्णेच्छायाः स्वभावतः ॥20॥


ये तु भोग-रता मूढास् ते स्व-शक्ति-परायणाः ।

भ्रमन्ति कर्म-मार्गेषु प्रपञ्चे दुर्निबारिते ॥21॥


तत्रैव कर्म-मार्गेषु भ्रमत्सु जन्तुषु प्रभुः ।

परमात्म-स्वरूपेण वर्तते लीलया स्वयम् ॥22॥


एषा जीवेशयोर् लीला मायया वर्ततेऽधुना ।

एकः कर्म-फलं भुङ्क्ते चापरः फल-दायकः ॥23॥


जीव-शक्ति-गता सा तु सन्धिनी सत्त्व-रूपिणी ।

स्वर्गादि-लोकम् आरभ्य पारक्यं सृजति स्वयम् ॥24॥


कर्म कर्म-फलं दुःखं सुखं वा तत्र वर्तते ।

पाप-पुण्यादिकं सर्वम् आशा-पाशादिकं हि यत् ॥25॥


जीव-शक्ति-गता संविद् ईश-ज्ञानं प्रकाशयेत् ।

ज्ञानेन येन जीवानाम् आत्मन्य् आत्मा हि लक्ष्यते ॥26॥


वैराग्यम् अपि जीवानां संविदा सम्प्रवर्तते ।

कदाचिल् लय-वाञ्छा तु प्रबला भवति ध्रुवम् ॥27॥


जीवे या ह्लादिनी-शक्तिर् ईश-भक्ति-स्वरूपिणी ।

माया-निषेधिका सा तु निराकार-परायणा ॥28॥


चिच्-छक्तिर् अतिभिन्नत्वाद् ईश-भक्तिः कदाचन ।

न प्रीति-रूपम् आप्नोति सदा शुष्का स्वभावतः ॥29॥


कृतज्ञता-भाव-युक्ता प्रार्थना वर्तते हरौ ।

संसृतेः पुष्टि-वाञ्छा वा वैराग्य-भावना-युता ॥30॥


कदाचिद् भाव-बाहुल्याद् अश्रु वा वर्तते दृशोः ।

तथापि न भवेद् भावः श्री-कृष्णे चिद्-विलासिनि ॥31॥


विभिन्नांश-गता लीला कृष्णस्य परमात्मनः ।

जीवानां बद्ध-भूतानां सम्बन्धे विद्यते किल ॥32॥


चिद्-विलास-रता ये तु चिच्-छक्ति-पालिताः सदा ।

न तेषाम् आत्म-योगेन ब्रह्म-ज्ञानेन वा फलम् ॥33॥


माया तु जड-योनित्वाच् चिद्-धर्म-परिवर्तिनी ।

आवरणात्मिका शक्तिर् ईशस्य परिचारिका ॥34॥


चिच्-छक्तेः प्रतिबिम्बत्वान् मायया भिन्नता कुतः ।

प्रतिच्छाया भवेद् भिन्ना वस्तुनो न कदाचन ॥35॥


तस्मान् माया-कृते विश्वे यद् यद् भाति विशेषतः ।

तत् तद् एव प्रतिछाया चिच्-छक्तेर् जल-चन्द्रवत् ॥36॥


मायया बिम्बितं सर्वं प्रपञ्चः शब्द्यते बुधैः ।

जीवस्य बन्धने शक्तम् ईशस्य लीलया सदा ॥37॥


वस्तुनः शुद्ध-भावत्वं छायायां वर्तते कुतः ।

तस्मान् माया-कृते विश्वे हेयत्वं परिदृश्यते ॥38॥


सा माया सन्धिनी भूत्वा देश-बुद्धिं तनोति हि ।

आकृतौ विस्तृतौ व्याप्ता प्रपञ्चे वर्तते जडा ॥39॥


जीवानां मर्त्य-देहादौ सर्वाणि करणानि च ।

तिष्ठन्ति परिमेयानि भौतिकानि भवाय हि ॥40॥


संविद्-रूपा महा-माया लिङ्ग-रूप-विधायिनी ।

अहङ्कारात्मकं चित्तं बद्ध-जीवे तनोत्य् अहो ॥41॥


सा शक्तिश् चेतसो बुद्धिर् इन्द्रिये बोध-रूपिणी ।

मनस्य् एव स्मृतिः शश्वत् विषय-ज्ञान-दायिनी ॥42॥


विषय-ज्ञानम् एव स्यान् मायिकं नात्म-धर्मकम् ।

प्रकृतेर् गुण-संयुक्तं प्राकृतं कथ्यते जनैः ॥43॥


सा माया-ह्लादिनी प्रीतिर् विषयेषु भवेत् किल ।

कर्मानन्द-स्वरूपा स भुक्ति-भाव-प्रदायिनी ॥44॥


यज्ञेश-भजनं शश्वत् तत्-प्रीति-कारकं भवेत् ।

त्रिवर्ग-विषयो धर्मो लक्षितस् तत्र कर्मिभिः ॥45॥


इति श्री-कृष्ण-संहितायां


भगवच्-छक्ति-वर्णनं नाम

द्वितीयोऽध्यायः

||2||


--o)0(o--


(3)

त्र्तियोऽध्यायः

अवतार-लीला-वर्णनम्


भगवच्-छक्ति-कार्येषु त्रिविधेषु स्व-शक्तिमान् ।

विलसन् वर्तते कृष्णश् चिज्-जीव-मायिकेषु च ॥1॥


चित्-कार्येषु स्वयं कृष्णो जीवे तु परमात्मकः ।

जडे यज्ञेश्वरः पूज्यः सर्व-कर्म-फल-प्रदः ॥2॥


सर्वांशी सर्व-रूपी च सर्वावतार-बीजकः ।

कृष्णस् तु भगवान् साक्षान् न तस्मात् पर एव हि ॥3॥


अचिन्त्य-शक्ति-सम्पन्नः स कृष्णः करुणा-मयः ।

माया-बद्धय्स जीवस्य क्षेमाय यत्नवान् सदा ॥4॥


यद्-यद्-भाव-गतो जीवस् तत्-तद्-भाव-गतो हरिः ।

अवतीर्णः स्व-शक्त्या स क्रीडतीव जनैः सह ॥5॥


मत्स्येषु मत्स्य-भावो हि कच्छपे कूर्म-रूपकः ।

मेरु-दण्ड-युते जीवे वराह-भाववान् हरिः ॥6॥


नृसिंहो मध्य-भावो हि वामनः क्षुद्र-मानवे ।

भार्गवोऽसभ्य-वर्गेषु सभ्ये दाशरथिस् तथा ॥7॥


सर्व-विज्ञान-सम्पन्ने कृष्णस् तु भगवान् स्वयम् ।

तर्क-निष्ठ-नरे बुद्धो नास्तिके कल्किर् एव च ॥8॥


अवतारा हरेर् भावाः क्रमोर्ध्व-गतिमद् धृदि ।

न तेषां जन्म-कर्मादौ प्रपञ्चो वर्तते क्वचित् ॥9॥


जीवानां क्रम-भावानां लक्षणानां विचारतः ।

कालो विभज्यते शास्त्रे दशधा ऋषिभिः पृथक् ॥10॥


तत्-तत्-काल-गतो भावः कृष्णस्य लक्ष्यते हि यः ।

स एव कथ्यते विज्ञैर् अवतारो हरेः किल ॥11॥


केनचिद् भज्यते कालश् चतुर्विंशतिधा विदा ।

अष्टादश-विभागे वा चावतार-विभागशः ॥12॥


मायया रमणं तुच्छं कृष्णस्य चित्-स्वरूपिणः ।

जीवस्य तत्त्व-विज्ञाने रमणं तस्य सम्मतम् ॥13॥


छायायाः सूर्य-सम्भोगो यथा न घटते क्वचित् ।

मायायाः कृष्ण-सम्भोगस् तथा न स्यात् कदाचन ॥14॥


मायाश्रितस्य जीवस्य हृदये कृष्ण-भावना ।

केवलं कृपया तस्य नान्यथा हि कदाचन ॥15॥


श्री-कृष्ण-चरितं साक्षात् समाधि-दर्शितं किल ।

न तत्र कल्पना मिथ्या नेतिहासो जडाश्रितः ॥16॥


वयं तु चरितं तस्य वर्णयामो समासतः ।

तत्त्वतः कृपया कृष्ण-चैतन्यस्य महात्मनः ॥17॥


सर्वेषाम् अवताराणाम् अर्थो बोध्यो यथा मया ।

केवलं कृष्ण-तत्त्वस्य चार्थो विज्ञापितोऽधुना ॥18॥


वैष्णवाः सार-सम्पन्नास् त्यक्त्वा वाक्यम् अलं मम ।

गृह्णन्तु सार-सम्पत्तिं श्री-कृष्ण-चरितं मुदा ॥19॥


वयं तु बहु-यत्नेन न शक्ता देश-कालतः ।

समुद्धर्तुं मनीषां नः प्रपञ्च-पीडिता यतः ॥20॥


तथापि गौरचन्द्रस्य कृपा-वारि-निषेवणात् ।

सर्वेषां हृदये कृष्ण-रसाभावो निवर्तताम् ॥21॥


इति श्री-कृष्ण-संहितायाम्

अवतार-लीला-वर्णनं नाम

तृतीयोऽध्यायः

||3||


--o)0(o--


(4)

चतुर्थोऽध्यायः

कृष्ण-लीला-वर्णनम्


यदा हि जीव-विज्ञानं पूर्णम् आसीन् मही-तले ।

क्रमोर्ध्व-गति-रीत्या च द्वापरे भारते किल ॥1॥


तदा सत्त्वं विशुद्धं यद् वसुदेव इतीरितः ।

ब्रह्म-ज्ञान-विभागे हि मथुरायाम् अजायत ॥2॥


सात्वतां वंश-सम्भूतो वसुदेवो मनो-मयीम् ।

देवकीम् अग्रहीत् कंस-नास्तिक्य-भगिनीं सतीम् ॥3॥


भगवद्-भाव-सम्भूतेः शङ्कया भोज-पांशुलः ।

अरुन्धद् दम्पती तत्र कारागारे सुदुर्मदः ॥4॥


यशः-कीर्त्य्-आदयः पुत्राः षड् आसन् क्रमशस् तयोः ।

ते सर्वे निहता बाल्ये कंसेनेश-विरोधिना ॥5॥


जीव-तत्त्वं विशुद्धं यद् भगवद्-दास्य-भूषणम् ।

तद् एव भगवान् रामः सप्तमे समजायत ॥6॥


ज्ञानाश्रय-मये चित्ते शुद्ध-जीवः प्रवर्तते ।

कंसस्य कार्यम् आशङ्क्य स याति व्रज-मन्दिरम् ॥7॥


तथा श्रद्धा-मये चित्ते रोहिण्यां च विशत्य् असौ ।

देवकी-गर्भ-नाशस् तु ज्ञापितश् चाभवत् तदा ॥8॥


अष्टमे भगवान् साक्षाद् ऐश्वर्याख्यां दधत् तनुम् ।

प्रादुरासीन् महावीर्यः कंस-ध्वंस-चिकीर्षया ॥9॥


व्रज-भूमिं तदानीतः स्वरूपेणाभवद् धरिः ।

सन्धिनी-निर्मिता सा तु विश्वासो भित्तिर् एव च ॥10॥


न ज्ञानं न च वैराग्यं तत्र दृश्यं भवेत् कदा ।

तत्रैव नन्द-गोपः स्याद् आनन्द इव मूर्तिमान् ॥11॥


उल्लास-रूपिणी तस्य यशोदा सहधर्मिणी ।

अजीजनन् महामायां यां शौरिर् नीतवान् व्रजात् ॥12॥


क्रमशो वर्धते कृष्णः रामेण सह गोकुले ।

विशुद्ध-प्रेम-सूर्यस्य प्रशान्त-कर-सङ्कुले ॥13॥


प्रेरिता पूतना तत्र कंसेन बाल-घातिनी ।

मातृ-व्याज-स्वरूपा सा ममार कृष्ण-तेजसा ॥14॥


तर्क-रूपस् तृणावर्तः कृष्ण-भावान् ममार ह ।

भारवाहि-स्वरूपं तु बभञ्ज शकटं हरिः ॥15॥


आननाभ्यन्तरे कृष्णो मात्रे प्रदर्शयन् जगत् ।

अदर्शयद् अविद्यां हि चिच्-छक्तिर् अतिपोषिकाम् ॥16॥


दृष्ट्वा च बाल-चापल्यं गोपी सूल्लास-रूपिणी ।

बन्धनाय मनश् चक्रे रज्ज्वा कृष्णस्य सा वृथा ॥17॥


न यस्य परिमाणं वै तस्यैव बन्धनं किल ।

केवलं प्रेम-सूत्रेण चकार नन्द-गेहिनी ॥18॥


बाल-क्रीडा-प्रसङ्गेन कृष्णस्य बन्ध-छेदनम् ।

अभवद् वार्क्ष-भावात् तु निमेषाद् देव-पुत्रयोः ॥19॥


अनेन दर्शितं साधु-सङ्गस्य फलम् उत्तमम् ।

देवोऽपि जडतां याति कुकर्म-निरतो यदि ॥20॥


वत्सानां चारणे कृष्णः सखिभिर् याति काननम् ।

तथा वत्सासुरं हन्ति बाल-दोषम् अघं भृशम् ॥21॥


तदा तु धर्म-कापट्य-स्वरूपो बक-रूप-धृक् ।

कृष्णेण शुद्ध-बुद्धेन निहतः कंस-पालितः ॥22॥


अघोऽपि मर्दितः सर्पो नृशंसत्व-स्वरूपकः ।

यमुना-पुलिने कृष्णो बुभुजे सखिभिस् तदा ॥23॥


गोपाल-बालकान् वत्सान् चोरयित्वा चतुर्मुखः ।

कृष्णस्य मायया मुग्धो बभूव जगतां विधिः ॥24॥


अनेन दर्शिता कृष्ण-माधुर्ये प्रभुताऽमला ।

न कृष्णो विधि-बाध्यो हि प्रेयान् कृष्णः स्वतश् चिताम् ॥ 25॥


चिद्-अचिद्-विश्व-नाशोऽपि कृष्णैश्वर्यं न कुण्ठितम् ।

न कोऽपि कृष्ण-सामर्थ्य-समुद्र-लङ्घने क्षमः ॥26॥


स्थूल-बुद्धि-स्वरूपोऽयं गर्दभो धेनुकासुरः ।

नष्टोऽभूद् बलदेवेन शुद्ध-जीवेन दुर्मतिः ॥27॥


क्रूरात्मा कालीयः सर्पः सलिलं चिद्-द्रवात्मकम् ।

सन्दुष्य यामुनं पापो हरिणा लाञ्छितो गतः ॥28॥


परम्पर-विवादात्मा दावानलो भयङ्करः ।

भक्षितो हरिणा साक्षाद् व्रज-धाम-शुभार्थिना ॥29॥


प्रलम्बो जीव-चौरस् तु शुद्धेन शौरिणा हतः ।

कंसेन प्रेरितो दुष्टः प्रच्छन्नो बौद्ध-रूप-धृक् ॥30॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

चतुर्थोऽध्यायः

||4||


--o)0(o--


(5)

पन्चमोऽध्यायः

कृष्ण-लीला-वर्णनम् (2)


प्रीति-प्रावृट्-समारम्भे गोप्यो भावात्मिकास् तदा ।

कृष्णस्य गुण-गाने तु प्रमत्तास् ता हरि-प्रियाः ॥1॥


श्री-कृष्ण-वेणु-गीतेन व्याकुलास् ता समार्चयन् ।

योग-मायां महा-देवीं कृष्ण-लाभेच्छया व्रजे ॥2॥


येषां तु कृष्ण-दास्येच्छा वर्तते बलवत्तरा ।

गोपनीयं न तेषां हि स्वस्मिन् वान्यत्र किञ्चन ॥3॥


एतद् वै शिक्षयन् कृष्णो वस्त्राणि व्यहरन् प्रभुः ।

ददर्शानावृतं चित्तं रति-स्थानम् अनामयम् ॥4॥


ब्राह्मणांश् च जगन्नाथो यज्ञान्नं समयाचत ।

ब्राह्मणा न ददुर् भक्तं वर्णाभिमानिनो यतः ॥5॥


वेद-वाद-रता विप्राः कर्म-ज्ञान-परायणाः ।

विधीनां वाहकाः शश्वत् कथं कृष्ण-रता हि ते ॥6॥


तेषां स्त्रियस् तदागत्य श्री-कृष्ण-सन्निधिं वने ।

अकुर्वन्न् आत्म-दानं वै कृष्णाय परमात्मने ॥7॥


एतेन दर्शितं तत्त्वं जीवानां सम-दर्शनम् ।

श्री-कृष्ण-प्रीति-सम्पत्तौ जाति-बुद्धिर् न कारणम् ॥8॥


नराणां वर्ण-भागो हि सामाजिक-विधिर् मतः ।

त्यजन् वर्णाश्रमान् धर्मन् कृष्णार्थम् हि न दोष-भाक् ॥9॥


इन्द्रस्य कर्म-रूपस्य निषिध्य यज्ञम् उत्सवम् ।

वर्षणात् प्लावनात् तस्य ररक्ष गोकुलं हरिः ॥10॥


एतेन ज्ञापितं तत्त्वं कृष्ण-प्रीतिं गतस्य वै ।

न काचिद् वर्तते शङ्का विश्व-नाशाद् अकर्मणः ॥11॥


येषां कृष्णः समुद्धर्ता तेषां हन्ता न कश्चन ।

विधीनां न बलं तेषु भक्तानां कुत्र बन्धनम् ॥12॥


विश्वास-विषये रम्ये नदी चिद्-द्रव-रूपिणी ।

तस्यां तु पितरं मग्नम् उद्धृत्य लीलया हरिः ॥13॥


दर्शयामास वैकुण्ठं गोपेभ्यो हरिर् आत्मनः ।

ऐश्वर्यं कृष्ण-तत्त्वे तु सर्वदा निहितं किल ॥14॥


जीवानां नित्य-सिद्धानाम् अनुगतानाम् अपि प्रियः ।

अकरोद् रास-लीलां वै प्रीति-तत्त्व-प्रकाशिकाम् ॥15॥


अन्तर्धान-वियोगेन वर्धयन् स्मरम् उत्तमम् ।

गोपिका-रास-चक्रे तु ननर्त कृपया हरिः ॥16॥


जडात्मके यथा विश्वे ध्रुवस्याकर्षणात् किल ।

भ्रमन्ति मण्डलाकाराः स-सूर्या ग्रह-संकुलाः ॥17॥


तथा चिद्-विषये कृष्णस्याकर्षण-बलाद् अपि ।

भ्रमन्ति नित्यशो जीवाः श्री-कृष्णे मध्यगे सति ॥18॥


महा-रास-विहारेऽस्मिन् पुरुषः कृष्ण एव हि ।

सर्वे नारी-गणास् तत्र भोग्य-भोक्तृ-विचारतः ॥19॥


तत्रैव परमाराध्या ह्लादिनी कृष्ण-भासिनी ।

भावैः सा रास-मध्य-स्था सखिभी राधिकावृता ॥20॥


महा-रास-विहारान्ते जल-क्रीडा स्वभावतः ।

वर्तते यमुनायां वै द्रव-मय्यां सतां किल ॥21॥


मुक्त्य्-अहि-ग्रस्त-नन्दस् तु कृष्णेन मोचितस् तदा ।

यशो-मूर्धा सुदुर्दान्तः शङ्खचूडो हतः पुरा ॥22॥


घोटकात्मा हतस् तेन केशी राज्य-मदासुरः ।

मथुरां गन्तु-कामेन कृष्णेन कंस-वैरिणा ॥23॥


घट्यानां घटकोऽक्रूरो मथुराम् अनयद् धरिम् ।

मल्लान् हत्वा हरिः कंसं सानुजं निपपात ह ॥24॥


नास्तिक्ये विगते कंसे स्वातन्त्र्यम् उग्र-सेनकम् ।

तस्यैव पितरं कृष्णः कृतवान् क्षिति-पालकम् ॥25॥


कंस-भार्या-द्वयं गत्वा पितरं मगधाश्रयम् ।

कर्म-काण्ड-स्वरूपं तं वैधव्यं विन्यवेदयत् ॥26॥


श्रुत्वैतन् मागधो राजा स्व-सैन्य-परिवारितः ।

सप्तदश-महा-युद्धं कृतवान् मथुरा-पुरे ॥27॥


हरिणा मर्दितः सोऽपि गत्वाष्टदशमे रणे ।

अरुन्धन् मथुरां कृष्णो जगाम द्वारकां स्वकाम् ॥28॥


मथुरायां वसन् कृष्णो गुर्व्-आश्रमाश्रयात् तदा ।

पठित्वा सर्व-शास्त्राणि दत्तवान् सुत-जीवनम् ॥29॥


स्वतः-सिद्धस्य कृष्णस्य ज्ञानं साध्यं भवेन् न हि ।

केवलं नर-चित्तेषु तद्-भावानां क्रमोद्गतिः ॥30॥


कामिनाम् अपि कृष्णे तु रतिः स्यान् मल-संयुता ।

सा रतिः क्रमशः प्रीतिर् भवतीह सुनिर्मला ॥31॥


कुब्जायाः प्रणये तत्त्वम् एतद् वै दर्शितं शुभम् ।

व्रज-भाव-सुशिक्षार्थं गोकुले चोद्धवो गतः ॥32॥


पाण्डवा धर्म-शाखा हि कौरवाश् चेतराः स्मृताः ।

पाण्डवानां ततः कृष्णो बान्धवः कुल-रक्षकः ॥33॥


अक्रूरं भगवान् दूतं प्रेरयामास हस्तिनाम् ।

धर्मस्य कुशलार्थं वै पापिनां त्राण-कामुकः ॥34॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

पञ्चमोऽध्यायः

||5||


--o)0(o--


(6)

षष्ठोऽध्यायः

कृष्ण-लीला-वर्णनम् (3)


कर्म-काण्ड-स्वरूपोऽयं मागधः कंस-बान्धवः ।

रुरोध मथुरां रम्यां ब्रह्म-ज्ञान-स्वरूपिणी ॥1॥


मायया बान्धवान् कृष्णो नीतवान् द्वारकां पुरीम् ।

म्लेच्छता-यवनं हित्वा स-रामो गतवान् हरिः ॥2॥


मुचुकुन्दं महाराजं मुक्ति-मार्गाधिकारिणम् ।

पदाहनद् दुराचारस् तस्य तेजोहतस् तदा ॥3॥


ऐश्वर्य-ज्ञान-मय्यां वै द्वारकायां गतो हरिः ।

उवाह रुक्मिणीं देवीं परमैश्वर्य-रूपिणीम् ॥4॥


प्रद्युम्नः काम-रूपो वै जातस् तस्याः हृतस् तदा ।

माया-रूपेण दैत्येन शम्बरेण दुरात्मना ॥5॥


स्वपत्न्या रति-देव्या सः शिक्षितः परवीरहा ।

निहत्य शम्बरं कामो द्वारकां गतवांस् तदा ॥6॥


मान-मय्याश् च राधायाः सत्यभामां कलां शुभाम् ।

उपयेमे हरिः प्रीत्या मण्य्-उद्धार-च्छलेन च ॥7॥


माधुर्य-ह्लादिनी-शक्तेः प्रतिच्छाया स्वरूपकाः ।

रुक्मिण्याद्या महिष्योऽष्ट कृष्णस्यान्तः-पुरे किल ॥8॥


ऐश्वर्ये फलवान् कृष्णः सन्ततेर् विस्तृतिर् यतः ।

सात्वतां वंश-संवृद्धिः द्वारकायां सतां हृदि ॥9॥


स्थूलार्थ-बोधके ग्रन्थे न तेषाम् अर्थ-निर्णयः ।

पृथग्-रूपेण कर्तव्यः सुधियः प्रथयन्तु तत् ॥10॥


अद्वैत-रूपिणं दैत्यं हत्वा काशीं रमा-पतिः ।

हर-धामादहत् कृष्णस् तद्-दुष्ट-मत-पीठकम् ॥11॥


भौमबुद्धिमयं भौमं हत्वा स गरुडासनः ।

उद्धृत्य रमणीवृन्दमुपयेमे प्रियः सताम् ॥12॥


घाटयित्वा जरासन्धं भीमेन धर्म-भ्रातृणा ।

अमोचयद् भूमि-पालान् कर्म-पाशस्य बन्धनात् ॥13॥


यज्ञे च धर्म-पुत्रस्य लब्ध्वा पूजाम् अशेषतः ।

चकर्त शिशुपालस्य शिरः सन्द्वेष्टुर् आत्मनः ॥14॥


कुरुक्षेत्र-रणे कृष्णो धरा-भारं निवर्त्य सः ।

समाज-रक्षणं कार्यम् अकरोत् करुणा-मयः ॥15॥


सर्वासां महिषीणां च प्रतिसद्म हरिं मुनिः ।

दृष्ट्वा च नारदोऽगच्छद् विस्मयं तत्त्व-निर्णये ॥16॥


कदर्य-भाव-रूपः स दन्तवक्रो हतस् तदा ।

सुभद्रां धर्म-भ्रात्रे हि नराय दत्तवान् प्रभुः ॥17॥


शाल्वमायां नाशयित्वा ररक्ष द्वारकां पुरीम् ।

नृगं तु कृकलासत्वात् कर्म-पाशाद् अमोचयत् ॥18॥


सुदाम्ना प्रीति-दत्तं च तण्डुलं भुक्तवान् हरिः ।

पाषण्डानां प्रदत्तेन मिष्टेन न तथा सुखी ॥19॥


बलोऽपि शुद्ध-जीवोऽयं कृष्ण-प्रेम-वशं गतः ।

अवधीद् दिविदं मूढं निरीश्वर-प्रमोदकम् ॥20॥


स्व-संविन्-निर्मिते धाम्नि हृद्-गते रोहिणी-सुतः ।

गोपीभिर् भाव-रूपाभी रेमे बृहद्-वनान्तरे ॥21॥


भक्तानां हृदये शश्वत् कृष्ण-लीला प्रवर्तते ।

नटोऽपि स्व-पुरं याति भक्तानां जीवनात्यये ॥22॥


कृष्णेच्छा काल-रूपा सा यादवान् भाव-रूपकान् ।

निवर्त्य रङ्गतः साध्वी द्वारकां प्लावयत् तदा ॥23॥


प्रभासे भगवज्-ज्ञाने जराक्रान्तान् कलेवरान् ।

परस्पर-विवादेन मोचयामास नन्दिनी ॥24॥


कृष्ण-भाव-स्वरूपोऽपि जराक्रान्तात् कलेवरात् ।

निर्गतो गोकुलं प्राप्तो महिम्नि स्वे महीयते ॥25॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

षष्ठोऽध्यायः

||6||


--o)0(o--


(7)

सप्तमोऽध्यायः

कृष्ण-लीला-तत्त्व-विचारः


एषा लीला विभोर् नित्या गोलोके शुद्ध-धामनि ।

स्वरूप-भाव-सम्पन्ना चिद्-रूप-वर्तिनी किल ॥1॥


जीवे साम्बन्धिकी सेयं देश-काल-विचारतः ।

प्रवर्तेत द्विधा साऽपि पात्र-भेद-क्रमाद् इह ॥2॥


व्यक्ति-निष्ठा भवेद् एका सर्व-निष्ठाऽपरा मता ।

भक्तिमद् धृदये सा तु व्यक्ति-निष्ठा प्रकाशते ॥3॥


या लीला सर्व-निष्ठा तु समाज-ज्ञान-वर्धनात् ।

नारद-व्यास-चित्तेषु द्वापरे सा प्रवर्तिता ॥4॥


द्वारकायां हरिः पूर्णो मध्ये पूर्णतरः स्मृतः ।

मथुरायां विजानीयाद् व्रजे पूर्णतमः प्रभुः ॥5॥


पूर्णत्वं कल्पितं कृष्णे माधुर्य-शुद्धता-क्रमात् ।

व्रज-लीला-विलासो हि जीवानां श्रेष्ठ-भावना ॥6॥


गोपिका-रमणं तस्य भावानां श्रेष्ठ उच्यते ।

श्री-राधा-रमणं तत्र सर्वोर्ध्व-भावना मता ॥7॥


एतस्य रस-रूपस्य भावस्य चिद्-गतस्य च ।

आस्वादन-परा ये तु ते नरा नित्य-धर्मिनः ॥8॥


सामान्य-वाक्य-योगे तु रसानां कुत्र विस्तृतिः ।

अतो वै कविभिः कृष्ण-लीला-तत्त्वं वितन्यते ॥9॥


ईशो ध्यातो बृहज् ज्ञातं यज्ञेशो यजितस् तथा ।

न राति परमानन्दं यथा कृष्णः प्रसेवितः ॥10॥


विदन्ति तत्त्वतः कृष्णं पठित्वेदं सुवैष्णवाः ।

लभन्ते तत् फलं यत् तु लभेद् भागवते नरः ॥11॥


इति श्री-कृष्ण-संहितायां

कृष्ण-लीलातत्त्व-वर्णनं नाम

सप्तमोऽध्यायः

||7||


--o)0(o--


(8)

अष्टमोऽध्यायः

व्रज-भाव-विचारः


अत्रैव व्रज-भावानां श्रेष्ठ्यम् उक्तम् अशेषतः ।

मथुरा-द्वारका-भावास् तेषां पुष्टिकरा मताः ॥1॥


जीवस्य मङ्गलार्थाय व्रज-भावो विविच्यते ।

यद्-भाव-सङ्गतो जीवश् चामृतत्वाय कल्पते ॥2॥


अन्वय-व्यतिरेकाभ्यां विविच्योऽयं मयाधुना ।

अन्वयात् पञ्च सम्बन्धाः शान्त-दास्यादयश् च ये ॥3॥


केचित् तु व्रज-राजस्य दास-भागवताः सदा ।

अपरे सख्य-भावाढ्याः श्रीदाम-सुबलाअदयः ॥4॥


यशोदा-रोहिणी-नन्दाः वात्सल्य-भाव-संस्थिताः ।

राधाद्याः कान्त-भावे तु वर्तन्ते रास-मण्डले ॥5॥


वृन्दावनं विना नास्ति शुद्ध-सम्बन्ध-भावकः ।

अतो वै शुद्ध-जीवानां रम्ये वृन्दावने रतिः ॥6॥


तत्रैव कान्त-भावस्य श्रेष्ठता शास्त्र-सम्मता ।

जीवस्य नित्य-धर्मोऽयं भगवद्-भोग्यता मता ॥7॥


न तत्र कुण्ठता काचित् वर्तते जीवकृष्णयोः ।

अखण्ड-परमानन्दः सदा स्यात् प्रीति-रूप-धृक् ॥8॥


सम्भोग-सुख-पुष्ट्य्-अर्थं विप्रलम्भोऽपि सम्मतः ।

मथुरा-द्वारका-चिन्ता व्रज-भाव-विवर्धिनी ॥9॥


प्रपञ्च-बद्ध-जीवानां वैध-धर्माश्रयात् पुरा ।

अधुना कृष्ण-सम्प्राप्तौ पारकीय-रसाश्रयः ॥10॥


श्री-गोपी-भावम् आश्रित्य मञ्जरी-सेवनं तदा ।

सखीनां सङ्गतिस् तस्मात् तस्माद् राधा-पदाश्रयः ॥11॥


तत्रैव भाव-बाहुल्यान् महाभावो भवेद् ध्रुवम् ।

तत्रैव कृष्ण-सम्भोगः सर्वानन्द-प्रदायकः ॥12॥


एतस्यां व्रज-भावानां सम्पत्तौ प्रतिबन्धकाः ।

अष्टादश-विधाः सन्ति शत्रवः प्रीति-दूषकाः ॥13॥


आदौ दुष्ट-गुरु-प्राप्तिः पूतना स्तन्य-दायिनी ।

वात्या-रूप-कुतर्कस् तु तृणावर्त इतीरितः ॥14॥


तृतीये भार-वाहित्वं शकटं बुद्धि-मर्दकम् ।

चतुर्थे बाल-दोषाणां स्वरूपो वत्स-रूप-धृक् ॥15॥


पञ्चमे धर्म-कापट्यं नामापराध-रूपकम् ।

बक-रूपी महा-धूर्तो वैष्णवानां विरोधकः ॥16॥


तत्रैव सम्प्रदायानां बाह्य-लिङ्ग-समादरात् ।

दाम्भिकानां न सा प्रीतिः कृष्णे व्रज-निवासिनि ॥17॥


नृशंसत्वं प्रचण्डत्वम् अघासुर-स्वरूपकम् ।

षष्ठापराध-रूपोऽयं वर्तते प्रतिबन्धकः ॥18॥


बहु-शास्त्र-विचारेण यन् मोहो वर्तते सताम् ।

स एव सप्तमो लक्ष्यो ब्रह्मणो मोहने किल ॥19॥


धेनुकः स्थूल-बुद्धिः स्याद् गर्दभस् ताल-रोधकः ।

अष्टमे लक्ष्यते दोषः सम्प्रदाये सतां महान् ॥20॥


इन्द्रियाणि भजन्त्य् एके त्यक्त्वा वैध-विधिं शुभम् ।

नवमे वृषभास् तेऽपि नश्यन्ते कृष्ण-तेजसा ॥21॥


खलता दशमे लक्ष्या कालीये सर्प-रूपके ।

सम्प्रदाय-विरोधोऽयं दावानलो विचिन्त्यते ॥22॥


प्रलम्बो द्वादशे चौर्यम् आत्मनो ब्रह्म-वादिनाम् ।

प्रविष्टः कृष्ण-दास्येऽपि वैष्णवानां सुतस्करः ॥23॥


कर्मणः फलम् अन्वीक्ष्य देवेन्द्रादि-प्रपूजनम् ।

त्रयोदशात्मको दोषो वर्जनीयः प्रयत्नतः ॥24॥


चौर्यानृत-मयो दोषो व्योमासुर-स्वरूपकः ।

श्री-कृष्ण-प्रीति-पर्याप्तौ नराणां प्रतिबन्धकः ॥25॥


वरुणालय-सम्प्राप्तिर् नन्दस्य चित्त-मादकम् ।

वर्जनीयं सदा सद्भिर् विस्मृतिर् ह्य् आत्मनो यतः ॥26॥


प्रतिष्ठा-परता भक्ति-च्छलेन भोग-कामना ।

शङ्खचूड इति प्रोक्तः षोडशः प्रतिबन्धकः ॥27॥


आनन्द-वर्धने किञ्चित् सायुज्यं भासते हृदि ।

तन् नन्द-भक्षकः सर्पस् तेन मुक्तः सुवैष्णवः ॥28॥


भक्ति-तेजः-समृद्ध्या तु स्वोत्कर्ष-ज्ञानवान् नरः ।

कदाचिद् दुष्ट-बुद्ध्या तु केशिघ्नम् अवमन्यते ॥29॥


दोषाश् चाष्टादश ह्य् एते भक्तानां शत्रवो हृदि ।

दमनीयाः प्रयत्नेन कृष्णानन्द-निषेविना ॥30॥


ज्ञानिनां माथुरा दोषाः कर्मिणां पुर-वर्तिनः ।

वर्जनीयाः सदा किन्तु भक्तानां व्रज-दूषकाः ॥31॥


इति श्री-कृष्ण-संहितायां

व्रज-भावानाम् अन्वयव्यतिरेकविचारो नाम

अष्टमोऽध्यायः

||8||


--o)0(o--


(9)

नवमोऽध्यायः

कृष्णाप्ति-वर्णनम्


व्यासेन व्रज-लीलायां नित्य-तत्त्वं प्रकाशितम् ।

प्रपञ्च-जनितं ज्ञानं नाप्नोति यत् स्वरूपकम् ॥1॥


जीवस्य सिद्ध-सत्तायां भासते तत्त्वम् उत्तमम् ।

दूरता-रहिते शुद्धे समाधौ निर्विकल्पके ॥2॥


माया-सूतस्य विश्वस्य चिच्-छायत्वात् समानता ।

चिच्-छक्त्य्-आविष्कृते कार्ये समाधाव् अपि चात्मनि ॥3॥


तस्मात् तु व्रज-भावानां कृष्ण-नाम-गुणात्मनाम् ।

गुणैर् जाड्यात्मकैः शश्वत् सादृश्यम् उपलक्ष्यते ॥4॥


स्व-प्रकाश-स्वभावोऽयं समाधिः कथ्यते बुधैः ।

अतिसूक्ष्म-स्वरूपत्वात् संशयात् स विलुप्यते ॥5॥


वयं तु संशयं त्यक्त्वा पश्यामस् तत्त्वम् उत्तमम् ।

वृन्दावनान्तरे रम्ये श्री-कृष्ण-रूप-सौभगम् ॥6॥


नर-भाव-स्वरूपोऽयं चित्-तत्त्व-प्रतिपोषकः ।

स्निग्ध-श्यामात्मको वर्णः सर्वानन्द-विवर्धकः ॥7॥


त्रि-तत्त्व-भङ्गिमा-युक्तो राजीव-नयनान्वितः ।

शिखि-पिच्छ-धरः श्रीमान् वन-माला-विभूषितः ॥8॥


पीताम्बरः सुवेशाढ्यो वंशी-न्यस्त-मुखाम्बुजः ।

यमुना-पुलिने रम्ये कदम्ब-तलम् आश्रितः ॥9॥


एतेन चित्-स्वरूपेण लक्षणेन जगत्-पतिः ।

लक्षितो नन्दजः कृष्णो वैष्णवेन समाधिना ॥10॥


आकर्षण-स्वरूपेण वंशी-गीतेन सुन्दरः ।

मादयन् विश्वम् एतद् वै गोपीनाम् अहरन् मनः ॥11॥


जात्यादि-मद-विभ्रान्त्या कृष्णाप्तिर् दुर्हृदां कुतः ।

गोपीनां केवलं कृष्णश् चित्तम् आकर्षणे क्षमः ॥12॥


गोपी-भावात्मकाः सिद्धाः साधकास् तद्-अनुकृतेः ।

द्विविधाः साधवो ज्ञेयाः परमार्थ-विदा सदा ॥13॥


संसृतौ भ्रमतां कर्णे प्रविष्टं कृष्ण-गीतकम् ।

बलाद् आकर्षयंश् चित्तम् उत्तमान् कुरुते हि तान् ॥14॥


पुंभावे विगते शीघ्रं स्त्री-भावो जायते तदा ।

पूर्व-रागो भवेत् तेषाम् उन्माद-लक्षणान्वितः ॥15॥


श्रुत्वा कृष्ण-गुणं तत्र दर्शकाद् धि पुनः पुनः ।

चित्रितं रूपम् अन्वीक्ष्य वर्धते लालसा भृशम् ॥16॥


प्रथमं सहजं ज्ञानं द्वितीयं शास्त्र-वर्णनम् ।

तृतीयं कौशलं विश्वे कृष्णस्य चेश-रूपिणः ॥17॥


व्रज-भावाश्रये कृष्णे श्रद्धा तु राग-रूपका ।

तस्मात् सङ्गोऽथ साधूनां वर्तते व्रज-वासिनाम् ॥18॥


कदाचिद् अभिसारः स्याद् यमुना-तट-सन्निधौ ।

घटते मिलनं तत्र कान्तेन सहितं शुभम् ॥19॥


कृष्ण-सङ्गात् परानन्दः स्वभावेन प्रवर्तते ।

पूर्वाश्रितं सुखं गार्ह्यं तत्-क्षणाद् गोष्पदायते ॥20॥


वर्धते परमानन्दो हृदये च दिने दिने ।

आत्मनामात्मनि प्रेष्ठे नित्य-नूतन-विग्रहे ॥21॥


चिद्-आनन्दस्य जीवस्य सच्चिद्-आनन्द-विग्रहे ।

याऽनुरक्तिः स्वतः-सिद्धा सा रतिः प्रीति-बीजकम् ॥22॥


सा रती रसम् आश्रित्य वर्धते रस-रूप-धृक् ।

रसः पञ्च-विधो मुख्यः गौणः सप्त-विधस् तथा ॥23॥


शान्त-दास्यादयो मुख्याः सम्बन्ध-भाव-रूपकाः ।

रसा वीरादयो गौणाः सम्बन्धोत्थाः स्वभावतः ॥24॥


रस-रूपम् अवाप्येयं रतिर् भाति स्वरूपतः ।

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥25॥


एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेद् ।

बद्धे भक्ति-स्वरूपा सा मुक्ते सा प्रीति-रूपिणी ॥26॥


मुक्ते सा वर्तते नित्या बद्धे सा साधिता भवेत् ।

नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥27॥


आदर्शाच् चिन्-मयाद् विश्वात् सम्प्राप्तं सुसमाधिना ।

सहजेन महाभागैर् व्यासादिभिर् इदं मतम् ॥ 28॥


महा-भावाविर्भावो महा-रासावधिः क्रिया ।

नित्य-सिद्धस्य जीवस्य नित्य-सिद्धे परात्मनि ॥29॥


एतावज् जड-जन्यानां वाक्यानां चरमा गतिः ।

यद्-ऊर्ध्वं वर्तते तन् नो समाधौ परिदृश्यताम् ॥30॥


इति श्री-कृष्ण-संहितायां

कृष्णाप्ति-वर्णनं नाम

नवमोऽध्यायः

||9||


--o)0(o--


(10)

दसमोऽध्यायः

कृष्णाप्त-जन-चरित्रम्


येषां रागोदितः कृष्णे श्रद्धा वा विमलोदिता ।

तेषाम् आचरणं शुद्धं सर्वत्र परिदृश्यते ॥1॥


अशुद्धाचरणे तेषाम् अश्रद्धा वर्तते स्वतः ।

प्रपञ्च-विषयाद् रागो वैकुण्ठाभिमुखो यतः ॥2॥


अधिकार-विचारेण गुण-दोषौ विविच्यते ।

त्यजन्ति सततं वादान् शुष्क-तर्काननात्मकान् ॥3॥


सम्प्रदाय-विवादेषु बाह्य-लिङ्गादिषु क्वचित् ।

न द्विषन्ति न सज्जन्ते प्रयोजन-परायणाः ॥4॥


तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया ।

स्मृत्वैतन् नियतं कार्यं साधयन्ति मनीषिणः ॥5॥


जीवने मरणे वापि बुद्धिस् तेषां न मुह्यति ।

धीरा नम्र-स्वभावाश् च सर्व-भूत-हिते रताः ॥6॥


आत्मा शुद्धः केवलस् तु मनो जाड्योद्भवं ध्रुवम् ।

देहं प्रापञ्चिकं शश्वद् एतत् तेषां निरूपितम् ॥ 7॥


जीवश् चिद्-भगवद्-दासः प्रीति-धर्मात्मकः सदा ।

प्राकृते वर्तमानोऽयं भक्ति-योग-समन्वितः ॥8॥


ज्ञात्वैतद् व्रज-भावाढ्या वैकुण्ठ-स्थाः सदात्मनि ।

भजन्ति सर्वदा कृष्णं सच्-चिद्-आनन्द-विग्रहम् ॥ 9॥


चित्-सत्त्वे प्रेम-बाहुल्याल् लिङ्ग-देहे मनो-मये ।

मिश्र-भाव-गता सा तु प्रीतिर् उत्प्लाविता सती ॥10॥


प्रीति-कार्यम् अतो बद्धे मनो-मयम् इतीक्षितम् ।

पुनस् तद्-व्यापितं देहे प्रत्यग्-भाव-समन्वितम् ॥11॥


सार-ग्राही भजन् कृष्णं योषिद्-भावाश्रितेऽत्मनि ।

वीरवत् कुरुते बाह्ये शारीरं कर्म नित्यशः ॥12॥


पुरुषेषु महा-वीरो योषित्सु पुरुषस् तथा ।

समाजेषु महाभिज्ञो बालकेषु सुशिक्षकः ॥13॥


अर्थ-शास्त्र-विदां श्रेष्ठः परमार्थ-प्रयोजकः ।

शान्ति-संस्थापको युद्धे पापिनां चित्त-शोधकः ॥14॥


बाहुल्यात् प्रेम-सम्पत्तेः स कदाचिज् जन-प्रियः ।

अन्तरङ्गं भजत्य् एव रहस्यं रहसि स्थितः ॥15॥


कदाहं श्री-व्रजारण्ये यमुना-तटम् आश्रितः ।

भजामि सच्-चिद्-आनन्दं सार-ग्राहि-जनान्वितः ॥16॥


सार-ग्राहि-वैष्णवानां पदाश्रयः सदास्तु मे ।

यत्-कृपा-लेश-मात्रेण सार-ग्राही भवेन् नरः ॥17॥


वैष्णवाः कोमल-श्रद्धा मध्यमाश् चोत्तमास् तथा ।

ग्रन्थम् एतत् समासाद्य मोदन्तां कृष्ण-प्रीतये ॥18॥


परमार्थ-विचारेऽस्मिन् बाह्य-दोष-विचारतः ।

न कदाचिद् धत-श्रद्धः सार-ग्राहि-जनो भवेत् ॥19॥


अष्टादश-शते शाके भद्रके दत्त-वंशजः ।

केदारोऽरचयच् छास्त्रम् इदं साधु-जन-प्रियम् ॥20॥


इति श्री-कृष्ण-संहितायां

कृष्णाप्त-जन-चरित्र-वर्णनं नाम

दशमोऽध्यायः

||10||


.o हरिः हरिः हरिः .o









Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog