domingo, 17 de enero de 2010

Srimad-amnaya-sutram - Srila Bhaktivinoda Thakura

Fotos
Devoción
harekrsna


















Srimad-amnaya-sutram

Srila Bhaktivinoda Thakura

Amnaya-sutra :: Bhaktivinoda Thakura

Download DOC
Title
Amnaya-sutra
Author


Description


This is one of several small Sanskrit books written by Bhaktivinoda Thakur in the early 1890's in which he summarizes in abbreviated form his understanding of Gaudiya Vaishnava philosophy. In each of these books--Tattva-viveka, Tattva-sutra, Krishna-samhita and Amnaya-sutra--the main text is written in Sanskrit, but is accompanied with an expansive Bengali commentary. This edition of Amnaya-sutra has the verses quoted by BVT in his commentary (one each from Sruti, Smriti and the Bengali tradition or other later commentators). Those verses are included here, but not the Bengali text.

Source texts

I am not sure what copy Braja Mohan used, but I have the following edition: (ed.) Nrisingha Brahmachari, Chetla, Calcutta: Sri Gaudiya Math, 1985.


Dates


Original written in:
1890 CE
Entry added: September 28th 2007
Entry updated: September 28th 2007

Other details
Added by:
Credits: Braja Mohan Das (Australia)
Text version: 1.0 (legend)


श्री-श्री-गोद्रुम-चन्द्राय नमः ।


श्रीमद्-आम्नाय-सूत्रम्



सम्बन्ध-तत्त्व-निरूपणम्


शक्तिमत्-तत्त्व-प्रकरणम् ।



अथात आम्नाय-सूत्रं प्रवक्ष्यमः ॥1॥


ओं नमः सच्चिदानन्द मूर्तये ॥

ओं तत् सत् ॥ हरिः ओम् ॥


नत्वा श्री-कृष्ण-चैतन्यं जगद्-आचार्य-विग्रहम् ।

केन भक्तिविनोदेन वैष्णवानां प्रसादतः ॥


प्रमाणैर् अष्टभिः षड्भिर् लिङ्गैर् वेदार्थ-निर्णयम् ।

अभिधा-वृत्तिम् आश्रित्य शब्दानां च विशेषतः ॥


त्रिंशोत्तर-शतं सूत्रं रचितं महद्-आज्ञया ।

पठन्तु वैष्णवाः सर्वे चैतन्य-पद-सेविन ॥ इति ॥1॥


तत्त्वम् एकम् एवाद्वितीयम् ॥2॥


छान्दोग्ये (6.2.2) — सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् ।


बृहद्-आरण्यके –


पूर्णम् अदः पूर्णम् इदं पूर्णत् पूर्णम् उदच्यते ।

पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥


श्रीमद्-भागवते (2.9.32)–


अहम् एवासम् एवाग्रे नान्यद् यत् सद्-असत्-परम् ।

पश्चड् अहं यद् एतच् च योऽवशिष्येत सोऽस्म्य् अहम् ॥


श्री-चैतन्य-चरितामृते (2.20.152)


कृष्णेर स्वरूप-विचार शुन सनातन ।

अद्वय-ज्ञान तत्त्व व्रजे व्रजेन्द्र-नन्दन ॥ 2 ॥


—o)0(o—


नित्यम् अचिन्त्य-शक्तिकम् ॥3॥


श्वेताश्वतरे (?)1


विचित्र-शक्तिः पुरुषः पुराणो

चान्येषां शक्तयस् तादृशाः स्युः ।

एको वशी सर्व-भूतान्तरात्मा

सर्वान् देवान् एक एवानुविष्टः ॥


हयशीर्ष-पञ्चरात्रे |2


परमात्मा हरि-देवस् तच्-छक्तिः श्रीर्-इहोदिता ।

श्री-देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ॥


श्री जीव गोस्वामी |3


सर्वेषां भावानां पावकस्योष्णता-वद् अचिन्त्य-ज्ञान-गोचराः शक्तयः सन्त्य् एव । ब्रह्मणस् ता स्वभाव-भूताः स्वरूपाद् अभिन्नाः शक्तयः ॥ 3 ॥


—o)0(o—


नित्यं स-विशेषम् ॥4॥


श्वेताश्वतरे (6.6) |


स वृक्ष-कालाकृतिभिः परोऽन्यो

यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।

धर्मावहं पाप-नुदं भगेशं

ज्ञात्वात्म-स्थम् अमृतं विश्वधाम ॥


श्री-विष्णु-पुराणे (6.5.79) |


ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।

भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥


श्री-रूप-गोस्वामी (भक्ति-रसामृत-सिन्ध् 2.1.38) |


सदा स्वरूप-संप्राप्तः सर्वज्ञो नित्य-नूतनः ।

सच्-चिद्-आनन्द-सान्द्राङ्गः सर्व-सिद्धि-निषेवितः ॥ 4 ॥


—o)0(o—


नित्यं निर्विशेषं च ॥ 5 ॥


कठे (1.3.15) |


अशब्दम् अस्पर्शम् अरूपम् अव्ययं

तथाऽरसं नित्यम् अगन्धवच् च यत् ।

अनाद्य् अनन्तं महतः परं ध्रुवं

निचाय्य तन् मृत्यु-मुखात् प्रमुच्यते ॥


हरि-वंशे (2.114.10) |


ब्रह्म-तेजो-मयं दिव्यं महद् यद् दृष्टवान् असि ।

अहं स भरत श्रेष्ठम् अभेजस् तत् सनातनम् ॥


श्री-चैतन्य-चरितामृते (2.6.141) |


निर्विशेष तारे कहे येइ स्रुति-गन ।

प्राकृत निषेधि करे अप्राकृत स्थापन ॥ 5 ॥


—o)0(o—


विरुद्ध-धर्म-सामञ्जस्यं तद्-अचिन्त्य-शक्तित्वात् ॥ 6 ॥


श्वेताश्वतरे (3.19) |


अपाणि-पादो जवनो ग्रहीता

पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।

स वेत्ति वेद्यं न च तस्यास्ति

वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥


कौर्मे ।


ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ।

तथापि दोषाः परम नैवाहार्याः कदाचनः ॥


श्री-जयतीर्थ-मुनिः ।


न केवलं सामान्यतो विचित्र-शक्तिर् ईश्वरः किं तु सर्व-विषये सर्वदा विद्यमान-विचित्र-शक्तिः ॥


श्री जीवः (भगवत्-सन्दर्भ 119) |


धर्मत्व एव धर्मित्वं, निर्भेदत्व एव नाना-भेदवत्त्वम्, अपरूपित्व एव रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यम् एवेत्य् आदि-परस्पर-विरुद्धानन्त-गुण-निधिः ॥ 6 ॥


—o)0(o—


स-विशेषत्वम् एव बलवद् इतरानुपलब्धे ॥7॥


ऋग्वेद-संहितायां (1.22.20)|


तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुर् आततं तद् विप्रासो विपन्यवो जागृवांसः समिंधते ।

विष्णोर् यत् परमं पदम् ॥


महा-वराहे ।


सर्वे नित्याः शाश्वताश् च देहाद् (ओर् देवाद् ) यस्य परात्मनः ।

हेयोपादेय-रहिताः नैव प्रकृतिजाः क्वचित् ॥


परमानन्द-सन्दोह-ज्ञन-मात्रा च सर्वतः ।

देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् ॥


श्री जीवः (भगवत्-सन्दर्भ 99) |


अखण्ड-तत्त्व-रूपो भगवान् सामान्याकारस्य स्फुर्ति-लक्षणत्वेन स्व-प्रभाकारस्य ब्रह्मणोऽप्य् आश्रय इति युक्तम् एव ॥ 7 ॥


—o)0(o—


स्वरूप-तद्-रूप-वैभव-जीव-प्रधान-रूपेण तच् चतुर्धा ॥8॥


श्वेताश्वतरे (6.16) |


स विश्व-कृद् विश्व-विद् आत्म-योनिः

काल-कारो गुणी सर्व-विद्यः ।

प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः

संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥


भगवते (1.7.4-5) |


भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले ।

अपश्यत् पुरुषं पूर्णं मायां च तद्-अपाश्रयाम् ॥


यया सम्मोहितो जीव आत्मनं त्रिगुणात्मकम् ।

परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥


श्री जीवः (भगवत्-सन्दर्भ 14) |


एकम् एवं परमं तत्त्वं स्वाभाविकाचिन्त्य-शक्त्या सर्वदैव स्वरूप-तद्-रूप-वैभव-जीव-प्रधान-रूपेण चतुर्धावतिष्ठते ॥ 8 ॥


—o)0(o—


अचिन्त्य-भेदाभेदात्मकम् ॥9॥


इति श्री आन्माय-सूत्रे सम्बन्ध-तत्त्व निरूपणे

शक्तिमत्-तत्त्व-प्रकरणं समाप्तम् ।


कठे (2.2.12) |


एको वशी सर्व-भूतान्तरात्मा

एकं रूपं बहुधा यः करोति ।

तम् आत्मस्थं येऽनुपश्यन्ति धीरस्

तेषां सुखं शाश्वतं नेतरेषाम् ॥


भागवते (2.9.34) |


यथा महान्ति भूतानि भूतेषूच्यावचेष्व् अनु ।

प्रविष्टान्य् अप्रविष्टानि तथा तेषु न तेष्व् अहम् ॥


पाद्मे ।


अचिन्त्ययैव शक्त्यैव एकोऽवयव-वर्जितः ।

आत्मानं बहुधा कृत्वा क्रीडते योग-सम्पदा ॥


श्री जीवः (?) |


स्व-मते त्व् अचिन्त्य-भेदाभेदाव् एव ॥ 9 ॥


इति शक्तिमत्-तत्त्व प्रकरण सूत्र भाष्यं समाप्तम् ।


—o)0(o—


शक्ति-प्रकरणम्


ह्लादिनी-सन्धिनी-सम्विद् इति

पर-शक्तेः प्रभाव-त्रयम् ॥10॥


श्वेताश्वतरे (6.8) |


न तस्य कार्यं करणं च विद्यते

न तत्-समश् चाभ्यधिकश् च दृश्यते ।

परास्य शक्तिर् विविधैव श्रूयते

स्वाभाविकी ज्ञान-बल-क्रिया च ॥


विष्णु-पुराणे (1.12.68)|


ह्लादिनी सन्धिनी सम्वित् त्वय्य् एका सर्व-संस्थितौ ।

ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥


श्री-चैतन्य-चरितामृते (2.6.158-159) |


सच्-चिद्-आनन्द-मय ईश्वर-स्वरूप ।

तिन अंशे चिच्-छक्ति हय तिन रूप ॥

आनन्दांशे ह्लादिनी सद्-अंशे सन्धिनी ।

चिद्-अम्शे सम्वित् यारे कृष्ण-ज्ञान मानि ॥ 10 ॥


—o)0(o—


सैव स्वतोऽन्तरंगा-बहिरंगा-तटस्था ॥11॥


श्वेताश्वतरे (1.3, 4.5, 4.7) |


ते ध्यान-योगानुगता अपश्यन्

देवात्म-शक्तिं स्व-गुणैर् निगूढाम् ॥


अजाम् एकां लोहित-कृष्ण-शुक्लाम् ॥


समाने वृक्षे पुरुषो निमग्नो

अनीशया शोचति मुह्यमानः ॥


विष्णु-पुराणे (6.7.61) |


विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा ।

अविद्या कर्म-संज्ञान्या तृतीयो शक्तिर् इष्यते ॥


श्री-जीवः (भगवत्-सन्दर्भे 14) |


शक्तिश् च सा त्रिधा अन्तरङ्गा तटस्था बहिरङ्गा च ॥


श्री-कविराजः ।


चिच्-छक्ति जीव-शक्ति आर माया-शक्ति ॥ 11 ॥


—o)0(o—


तद्-ईक्षणाच् छक्तिर् एव क्रियावती ॥12॥


इति श्री आम्नाय-सूत्रे सम्बन्ध-तत्त्व-निरूपणे

शक्ति-प्रकरणं समाप्तम् ।


प्रश्न-उपनिश्1.(6.3) |


स ईक्षां चक्रे ॥


ऐतरेये (1.1.1-2) |


स ईक्षत लोकान् नु सृजा इति । स इमान् लोकान् असृजत ॥


वामन-पुराणे ।


तत्र तत्र स्थितो विष्णुस् तत्-तच्-छक्तीः प्रबोधयन् ।

एका एव महा-शक्तिः कुरुते सर्वम् अंजसा ॥


श्री-भगवद्-गीतायां (9.10) |


मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् ।

हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥


श्रीमन्-महाप्रभु ।


शक्ति-प्रधान कृष्ण इच्छाय सर्व-कर्ता ॥


श्री-चैतन्य-चरितामृते (2.20.259) |


जड-रूपा प्रकृति नहे ब्रह्माण्ड-कारण ।

माया-द्वारे सृजे तेङ्हो ब्रह्माण्डेर गण ॥ 12 ॥


इति श्री आम्नाय-सूत्र-भाष्ये शक्ति-प्रकरण-भष्यं समाप्तम् ।


—o)0(o—


स्वरूप-प्रकरणं


ज्ञाने चिन्-मात्रं ब्रह्म ॥14॥


तलवकारे । केण-उपनिश्1.(1.4) |


यद् वाचानभ्युदितं यन् मनसा न मनुते यच् चक्षुषा न पश्यन्ति यच् छ्रोत्रेण न शृणोति यत् प्राणेन न प्राणिति तद् एव ब्रह्म तं विद्धि ॥


मान्डूक्ये ।


सर्वं ह्य् एतद् ब्रह्मायम् आत्मा ब्रह्म सोऽयम् आत्मा चतुष्पात् ॥


गीतायां (14.27) |


ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखम् ऐकान्तिकस्य च ॥


श्रीमन् महाप्रभु ।


ब्रह्म अङ्ग-कान्ति तांर निर्विशेष प्रकाशे ।

सूर्य येन चर्म-चक्षे ज्योतिर्मय भासे ॥ 14 ॥


—o)0(o—


योगे विश्वमय-परात्मा ॥15॥


ऐतरेये ।


आत्मा व इदम् एक एवाग्र आसीत् । नान्यत् किं च न निषत् ॥


श्वेताश्वतरे (3.13) |


अङ्गुष्ठ-मात्रः पुरूषोऽन्तरात्मा

सदा जनानां हृदये सन्निविष्टः ।

हृदा मन्व्-ईशो मनसाभिक्लिप्तो

यत्र तद् विदुर् अमृतास् ते भवन्ति ॥


नारदीय-तन्त्रे ।


विष्णोस् तु त्रीणि रूपाणि पुरूषाखान्य् अथो विदुः ।

प्रथमं महतः स्रष्टा द्वितीयं त्व् अण्ड-संस्थितम् ।

तृतीयं सर्व-भूत-स्थं ता विज्ञात्वा विमुच्यते ॥


श्रिमन् महाप्रभु ।


परमात्मा जेङ्हो तिङ्हो कृष्णेर एक अंश ।

आत्मार आत्मा हन कृष्ण सर्व अवतंस ॥ 15 ॥


—o)0(o—


तद्-अवतारा ह्य् असङ्ख्याः ॥16॥


चतुर्-वेद-शिखायाम् ।


वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मः वराहो नृसिंहो वामनो रामः रामो बुद्ध कल्किर् अहम् इति ॥


भागवते (1.3.26) |


अवतारा ह्य् असङ्ख्येया हरेः सत्त्व-निधेर् द्विजाः ।

यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥


श्री-चैतन्य-चरितामृते ( मात्रध्ये 20.245-246) |


पुरुषावतार एक लीलावतार आर ।

गुणावतार आर मन्वन्तरावतार ।

युगावतार आर शक्त्यावेशावतार ॥ 16 ॥


—o)0(o—


सर्वे चिच्-छक्तिमन्तो महेश्वराः ॥17॥


चतुर्-वेद-शिखायाम् ।

नैवेते जायन्ते नैतेषाम् अज्ञान-बन्धो न मुक्तिः ।

सर्व एष ह्य् एते पूर्णा अजरा अमृताः परमाः परमानन्द इति ॥


वाराहे ।


स्वांशश् चाथो विभिन्नांश इति द्वेधांश इष्यते ॥


त्रैलोक्य-सम्मोहन-तन्त्रे ।


धर्मर्थ-काम-मोक्षानाम्-ईश्वरो जगद्-ईश्वरः ।

सन्ति तस्य महा-भागा अवताराः सहस्रशः ॥


श्री-चैतन्य-चरितामृते (2.20.145) |


मायातीत परव्योम सबार अवस्थान ।

विश्वे अवतरि धरि’ अवतार नाम ॥ 17 ॥


—o)0(o—


भक्तौ पूर्ण-पुरुषो भगवान् ॥18॥


श्वेताश्वतरे (3.8) |


वेदाहम् एतं पुरुषं महान्तं

आदित्य-वर्णं तमसः परस्तात् ।

तम् एव विदित्वातिमृत्युम् एति

नान्यः पन्था विद्यतेऽयनाय ॥


गर्ग-संहितायाम् ।

पूर्णः पूराणः पुरुषोत्तमोत्तमः

परात् परो यः पुरुषः परमेश्वरः ।

स्वयं सद्-आनन्द-मयं कृपाकरं

गुणाकरं तं शरणं व्रजाम्य् अहम् ॥


श्री-निम्बादित्य-स्वामी ।


स्वभावतोऽपास्त-समस्त-दोषं

अशेष-कल्याण-गुणैक-राशिम् ।

व्यूहाङ्गिनं ब्रह्म-परं वरेण्यं

ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥18॥


—o)0(o—


औदार्य-माधुर्यैश्वर्य-भेदेन

तत्-स्वरूपम् अपि त्रिविधम् ॥19॥


श्वेताश्वतरे (6.7) |


तम् ईश्वराणां परमं महेश्वरं

तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्

विदाम देवं भुवनेशम् ईड्यम् ॥


तत्र च (3.12) |


महान् प्रभुर् वै पुरुषः सत्त्वस्यैषः प्रवर्तकः ।

सु-निर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः ॥


गोपालोपनिषदि ।


सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।

द्वि-भुजं मौन-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥


मनुः ।


प्रशासितारं सर्वेषाम् अनीयांसम् अनोर् अपि ।

रुक्माभं स्वप्न-धी-गम्यं विद्यात् तं पुरुषं परम् ॥


भागवते (2.2.17) |


न यत्र कालोऽनिमिषां परः प्रभु ॥


नारद-पञ्चरात्रे ।


मणिर् यथा विभागेन नील-पीतादिभिर् युतः ।

रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथाच्युतः ॥


श्री-चैतन्य-चरितामृते (1.2.28,22) |


सेइ नारायण कृष्णेर स्वरूप अभेद ।

सेइ त गोविन्द साक्षाच् चैतन्य गोसाङि ।

जीव निस्तारिते ऐछे दयालु आर नाइ ॥


श्री-चैतन्य-चन्द्रोदय-नाटके (2.33) श्रीमद्-अद्वैत-प्रभुः ।


नव-कुवलय-दाम श्यामलो वाम-जङ्घा

हित-तद्-इतर-जङ्घः कोऽपि दीव्यः-किशोरः ।

त्वम् इव स स इदत्वं गोचरो नैव भेदः

कथय रूप्यम् अहो मे जाग्रतः स्वप्न एषः ॥ 19 ॥


—o)0(o—


स्वेन धम्नात्म-शक्त्या च सोऽप्य् अवतरति ॥20॥


इति श्री-आम्नाय-सूत्रे सम्बन्ध-तत्त्व-निरूपणे

स्वरूप-प्रकरणं समाप्तम् ।


चैतन्य-उपनिषदि ।


गौरः सर्वात्मा महा-पुरुषो महात्मा महायोगी त्रि-गुणातीत-सत्त्व-रूपो भक्तिं लोके काश्यति इति ॥


तलवकारे । केनोपनिषदि (3.2) |


तद् वैषां विजञो तेभ्यो प्रादुर्बभूव ॥


तस्मात्तरोदधे कालिका-पुरानो देवी स्तुतौ ।

तस्य ब्रह्मादयो देवा मुनयश् च तपो-धनाः ।

न विवृण्णन्ति रूपाणि वर्णनीयः कथं स मे ॥


श्री-गोविन्द-दासस्य प्रार्थना ।


हरि हरि बड दुःख रहल मरमे ।

गौर-कीर्तन्- रसे जग-जन मातल, वञ्चित मो-हेन अधमे ॥


व्रजेन्द्र-नन्दन जेइ शची-सुत भेल सेइ, बलराम हैल निताइ ।

दीन हीन जत छिल हरि-नामे उद्धार्रिल, तार साक्षी जगाई माधाई ॥


हेन प्रभु श्री-चरणे रति ना जन्मिल केने, ना भजिलां हेन अवतार ।

दारुण विषय विषे सतत मजिया रैनु, मुखे दिनु ज्वलन्त अङ्गार ॥


एमन दयालु दाता आर ना पाइब कोथ, पाइया हेलाय हाराइनु ।

गोविन्द दासिया कय अनले पुडिनु नय, सहजे-i आत्म-घाति हैनु ॥ 20 ॥


इति स्वरूप-प्रकरण-भाष्यं समाप्तम् ।


—o)0(o—

धाम-प्रकरणं


तत्-तत्-स्वरूप-वैभवं धाम-निचयम् ॥20॥


मुण्डके (3.1.5) |


सत्येन लभ्यस् तपसा ह्य् एष आत्मा

सम्यक् ज्ञानेन ब्रह्मचर्येण नित्यम् ।

अन्तः शरिरे ज्योतिर्मयो हि शुभ्रो

यं पश्यन्ति यतयः क्षीण-दोषाः ॥


ब्रह्माण्ड-पुराणे ।


सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि ।

सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिणा हताः ॥


श्री-चैतन्य-चरितामृते (1.4.64) |


सन्धिनीर अंश शुद्ध-सत्त्व नाम ।

भगवानेर सत्ता हय ताहाते विश्राम ॥ ॥ 21 ॥


—o)0(o—


ज्योतिर् ब्रह्मणः ॥22॥


प्रश्नोपनिषदि (1.15) |


तेषाम् एवैष ब्रह्मलोका येषां तपो ब्रह्मचर्यं येषु तस्यं प्रतिष्ठतम् ॥


भागवते (11.6.47) |


ऋषयो वात-वसना श्रमणा ऊर्ध्व-मन्थिनः ।

ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ।


श्री-चैतन्य-चरितामृते—


वैकुण्ठ बाहिरे एक ज्योतिर्मय मण्डल ।

कृष्णेर अङ्गेर प्रभा परमा उज्ज्वल ॥ (1.5.32)


निर्विशेष ज्योतिर् बिम्ब बाहिरे प्रकाश ॥ (1.5.37)


सायुज्येर अधिकारी ताङ्हा पाय लय ॥ (1.5.38) ॥ 22 ||


—o)0(o—


विश्वं परमात्मनः ॥23॥


कठे (2.3.2-3) |


यद् इदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।

महद् भयं वज्रम् उद्यतं यत्र तद् विदुर् अमृतास् ते भवन्ति ॥


भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः ।

भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः ॥


पाद्मे ।


त्रि-पाद-विभूतेर् धामस् त त्रि-पाद्-भूतं हि तत्-पदम् ।

विभूतिर् मायिकी सर्व-प्रोक्ता पादात्मिका मतः ॥


श्री-चैतन्य-चरितामृते (1.5.85-86) |

अन्तरात्मा रूपे तिङ्हो जगत्-आधार ॥


प्रकृति सहित ताङ्र उभय सम्बन्ध ।

तथापि प्रकृति सह नाहि स्पर्श गन्ध ॥ 23 ॥


—o)0(o—


पर-व्योम भगवतः ॥24॥


इति श्री आम्नाय-सूत्रे सम्बन्ध-तत्त्व-निरूपणे

धाम-प्रकरणं समाप्तम् ।


तैत्तिरिये (2.1.2) |


ओं ब्रह्म-विद् आप्नोति परम् । सत्यं ज्ञानम् अनन्तं ब्रह्म यो वेद निहितं गुहातां p अरमे व्योमन् सोऽश्नुते सर्वान् सह ब्रह्मणा विपश्चतेति ॥


गीतायां (15.6) |


न तद् भास्यते सूर्यो न शशङ्को न पादकः ।

यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ॥


पाद्मे ।


तस्याः पारे परव्योम त्रि-पाद्-भूतं सनातनम् ।

अमृतं शाश्वतं नित्यम् अनन्त परमं पदम् ॥


श्री-चैतन्य-चरितामृते—


प्रकृतिर पार परव्योम नाम धाम ॥ (1.5.14)


ताहार उपरि-भगे कृष्ण लोक ख्याति । (1.5.16)


सर्वोपरि श्री गोकुल ब्रजलोक नाम ।

गोलोक-स्थ श्वेतद्वीपे वृन्दावन धाम ॥ (1.5.17) ॥ 24 ||


इति धाम-प्रकरण-भाष्यं समाप्तम् ।



—o)0(o—


बहिरङ्गामाया-वैभव-प्रकरणम्


स्वरूप-वैभव-प्रतिच्छवि-रूपा माया ॥25॥


श्वेताश्वतरे (6.14) |


न तत्र सूर्यो भाति न चन्द्र-तारकं

नेमे विद्युतो भान्ति कुतोऽयम् अग्निः ।

तम् एव भान्तम् अनुभाति सर्वं

तस्य भासा सर्वम् इदं विभाति ॥


भागवते (1.5.20) |

इदं हि विश्वं भगवान् इवेतरो

यतो जगत्-स्थान-निरोध-सम्भवाः ।

तद् धि स्वयं वेद भावांस् तथापि

ते प्रदेश-मात्रं भवतः प्रदर्शितम् ॥


श्री जीवः (श्री-भगवत्-सन्दर्भ 14, 16) |


बहिरङ्गया माययाख्याया प्रतिच्छवि-गत-वर्ण-सावल्य-स्थानीय-तदीय-बहिरङ्ग-वैभव-जडात्म-प्रधान-रूपेण … आभासो ज्योतिर्-बिम्बस्य स्वीय-प्रकाशात् व्यवहित-प्रदेशे कथञ्चिद् उच्छलित-प्रतिच्छवि-विशेषः ॥ 25 ॥


—o)0(o—


प्रधानादि-पद-वाच्या ॥26॥


बृहद्-आरण्यके (4.4.10) |


अन्धं तमः प्रविशन्ति येऽविद्याम् उपासते ॥


श्वेताश्वतरे (1.10) |


क्षरं प्रधानम् ॥ इति ।


महा-संहितायाम् ।


श्री भू दुर्गेति याभिन्ना जीव-माया महात्मनः ।

आत्म-माया तद्-इच्छास्याद् गुण-माया जडात्मिका ॥


श्री-निम्बादित्य-स्वामी ।


माया प्रधानादि-पद-प्रवाच्या शुक्लादि भेदा समेपि तत्र ॥


श्री जीवः (भगवत्-सन्दर्भ 16) |

तस्याप्य् आभासाख्यत्वम् अपि ध्वन्तिम् ॥ 26 ॥



—o)0(o—


गुणामिका स्थुल-लिङ्गाभ्यां चिद्-आवरणी च ॥27॥


श्वेताश्वतरे (1.4) |


अष्टकैः षड्भिर् विश्व-रूपैक-पाशं

त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् ॥


मार्कण्डेय-पुराणे ।


तन् नात्र विस्मयः कार्यो योग-निद्रा जगत्-पतेः ।

महा-मायां हरेश् चैतत् तया संमोह्यते जगत् ॥


गीतायां (7.14) |


दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥


श्री जीवः ।


यद्यपीयं बहिरङ्गा तथाप्य् अस्यान् तटस्थ-शक्ति-मयम् अपि जीवम् आवरितुं सामर्थ्यम् अस्तीति । इयम् अपि जीव-ज्ञानम् आवृणोति ॥ 27 ॥


—o)0(o—


तस्मिन् देश-काल-कर्मादि-जड-व्यापार विशेषाः ॥28॥


श्वेताश्वतरे ।


छन्दांसि यज्ञा क्रतवो व्रतान् अपि

भूतं भव्यं यच् च वेदो वदन्ति ।

यस्मानू मायी सृजते विश्वम् एतत्

तस्मिंश् चान्यो मायया सन्निरूद्धम् ॥ (4.9)


भागवते (3.5.25) |


सा वा एतस्य सन्द्रष्टुः शक्तिः सद्-असद्-आत्मका ।

माया नाम सहा-भाग ययेदं निर्ममे विभुः ॥


श्री-बलदेव-विद्याभूषणः ।


प्रकृतिः सत्त्वादि-गुण-साम्यावस्था तमो-मायादि-शब्द-वाच्या कालं तु निमित्त-भूतो जड-द्रव्य-विशेषः कर्म तु जडम् अदृष्टादि-व्यपदेश्यम् अनादि-विनाशी च ॥ 28 ॥


—o)0(o—


बहिरङ्ग-वैचित्रं तु अन्तरङ्ग-वैचित्र-विकृतिः ॥29॥


इति श्री आम्नाय-सूत्रे सम्बन्ध-तत्त्व-निरूपणे बहिरङ्ग-वैभव-प्रकरणं समाप्तम् ।


मुण्डके ।


अस्मिन् द्योः पृथिवी चान्तरीक्षम् ओतं मनः सह प्राणैश् च सर्वैः तम् एवैकं जानथः आत्मानम् अन्यावाचो विमुञ्चथ अमृतस्यैषः प्रभुः ।

एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति ॥


भागवते (3.5.37) |


भूतानां नभ-आदिनां यद्-यद्-भव्यावरावरम् ।

तेषां परानुसंसर्गात् यथा सङ्ख्यं गुणान् विदुः ॥


श्रीमन्-महाप्रभु ।


यइछे सूर्येर स्थाने भासये आभास ।

सूर्य विना स्वतः तार ना हय प्रकाश ॥


विद्यपति ठाकुरेर अप्राकृत वृन्दावन वर्णन ।

बहिरङ्ग-प्राकृत वैचित्र इहार विकृति ।

नव वृन्दावन, नवीन तरू-गण, नव नव विकशित फुल ।

नवीन वसन्त नवीन मलयानिल, मातल नव आलि-कुल ॥


विहरै नौल किशोर कालिन्दि पुलिन, कुञ्ज नव शोभन,

nava nava prema vibhora |

नवीन रसाल, मुकुल मधु मातिया नव कोकिल कुल गाय ।

नव-युवती-गण, चित उमतायै नव रसे कानने धाय ॥


नव युव राज, नवीन नागरी मिलये नव नव भाति ।

निति निति ऐछन, नव नव खेलन विद्यापति मति माति इति ॥ 29 ॥


इति बहिरङ्ग-माया वैभव-प्रकरण भाष्यं समाप्तम् ।


—o)0(o—


जीव-तत्त्व-प्रकरणम्


परात्म-सूर्य-किरण-परमाणवो ॥30॥


बृहद्-आरण्यके (6.20) |


यथाग्ने क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति एवम् एवास्माद् आत्मनः सर्वाणि भूतानि व्युच्चरन्ति ।


श्वेताश्वतरे (5.9) |


बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्ताय कल्प्यते ॥


गीतायां (7.4-5) |


भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥


अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।

जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥


श्री-चैतन्य-चरितामृते—


जीवेर स्वरूप हय कृष्णेर नित्य दास ।

कृष्णेर तटस्थ शक्ति भेदाभेद-प्रकाश ॥


सूर्यांशु किरण येन अग्नि ज्वाला चय ॥ (2.20.108-109) || 30 ||


—o)0(o—


उभय-वैभव-योग्यास् तटस्थ-धर्मत् ॥31॥


बृहद्-आरण्यके—


अस्य वा एतस्य पुरूषस्य द्वे एव स्थाने भवत इदं च पर-लोक-स्थानं च सन्धं तृतीयं स्वम् ॥ (4.3.9)


भागवते—


तस्माद् भवद्भिः कर्तव्यं

कर्मणां त्रि-गुणात्मानाम् ।

बीज-निर्हरणं योगः

प्रवाह-परमो धियः ॥ (7.7.28)


श्री-निम्बादित्य-स्वामी ।


अनादि-माया-परिमुक्त-रूपं

त्व् एनं विदुर् वै भगवन् प्रसादात् ।

बद्धं च मुक्तं च किल बद्ध-मुक्तं

प्रभेद-बाहुल्यं तथापि बोध्यम् ॥ 31 ॥


—o)0(o—


स्वरूपतः शुद्ध-चिन्-मयाः ॥32॥


बृहद्-आरण्यके (4.3.11) |


स्वप्नेन शरीरम् अपि प्रहत्यासुप्तः सुप्तान् अभिचाकशाति शुक्रम् आदाय पुनर् एति स्थानं हिरण्मयं पुरूष एक हंसः ॥


भागवते (7.7.19) |


आत्मा नित्योऽव्यय शुद्ध एकः क्षेत्रज्ञ आश्रयः ।

अविक्रियः स्व-दृग्-हेतुर् व्यापकोऽसङ्ग्य् अनावृतः ॥


श्री-शङ्कराचार्य-स्वामी ।


अतः स्थितं चैतत् न्यायतो नित्यं स्वरूपं चैतन्य ज्योतिष्टमात्मनः ॥ 32 ॥


—o)0(o—


अस्मद्-अर्थाः ॥33॥


श्वेताश्वतरे ।


अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपो

सङ्कल्पाहङ्कार-समन्वितो यः ।

बुद्धेर् गुणेनात्म-गुणेन चैव

आराग्र-मात्रोऽप्य् अपरोऽपि दृष्टः ॥ (5.8)


पाद्म उत्तर-खण्डे ।


अहम्-अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ।

अदाह्योऽच्छेद्य अक्लेद्य अशोष्याक्षय एव च ।

एवम्-आदि-गुणैर् युक्तः शेषभूतः परस्य वै ॥


श्री-चैतन्य-चरितामृते (2.22.9-10) |


विभिन्नाम्श जीव ताञ्र शक्तिते गणन ॥


सेइ विभिन्नांश जीव दुइ त प्रकार ।

एक नित्य मुक्त एक नित्य संसार ॥ ॥ 33 ॥


—o)0(o—


ज्ञान-ज्ञातृत्व-गुणकाश् च ॥34॥


मुण्डके (3.1.9) |


एषोऽनुर् आत्मा चेतसा वेदितव्यो

यस्मिन् प्राण पञ्चधा सन्निवेश ।

प्राणैश् चित्तं सर्वम् एतं प्रजानां

यस्मिन् विशुद्धे विभात्य् एष आत्मा ॥


भागवते (11.10.8) |


विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् ।

यथाग्नि-दारूणो दाह्यद् दाहकोऽन्यः प्रकाशकः ज्ञोऽत एव इति ॥


वेदान्त-सूत्रं तद्-भाष्ये श्री-बलदेवः ।


ज्ञ एव आत्मा ज्ञान-स्वरूपते सति ज्ञात-स्वरूपः (1.4.4) ॥ 34 ॥


—o)0(o—


परेश-वैमुख्यात् तेषाम् अविद्याभिनिवेशः ॥35॥


मुण्डके (3.1.1-2) |


द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यं पिप्पलं स्वाद्व् अत्त्य् अन्यश्नन्न् अन्योऽभिचाकशीति ॥


समाने वृक्षे पुरूषो निमग्नोऽनिषया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्य् अन्यम् ईशम् अन्य महिमानम् एति वीत-शोकः ॥


भागवते (11.2.37) |


भयं द्वितीयाभिनिवेशतः स्याद्

ईशाद् अपेतस्य विपर्ययः स्मृतिः ॥


श्री नयनानन्द-दास ।


कलि-घोरे तिमिरे गरासल जगजन, धरम करम बहु-दूर ।

असाधने चिन्तामणि, विधि मिलाउल आनि, गोरा बड दयार ठाकुर ॥


भाइ रे भाइ गोरा गुण कहने ना याय ।

कत शत-आनन, कत चतुरानन, बरणिया उर नाहि पाय ॥


चारि वेद षड्-दरशन पडिया से यदि गौराङ्ग नाहि भजे ।

किबा तार अध्ययन, लोचन विहीन येन, दर्पणे किबा तार काजे ॥


वेद विद्या दुइ, किछुइ ना जानत, से यदि.गौराङ्ग जाने सार ।

नयनानन्द भने सेइ, से सकल जाने सर्व-सिद्धि कर-तले तार ॥ 35 ॥


—o)0(o—


स्व-स्वरूप-भ्रमः ॥36॥


बृहद्-आरण्यके (4.4.3-4) |


तद् यथा तृण-जलायूका तृणस्यान्तं गत्वाऽन्यम् आक्रम्यात्मानम् उपसंहरत्य् एवायम् आत्मेदं शरीरं निहत्या विद्यां गमयित्वाऽन्यम् आक्रम्यात्मानम् उपसंहरति ॥ अयम् आत्मेदं शरीरं निहत्याऽविद्या गमयित्वान्यन् नवतरं कल्याणतरं रूपं कुरूते पित्र्यं वा गन्धर्वं वा देवं प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥


भागवते (3.30.4,6) |


जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् ।

तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥


आत्म-जाया-सुतागारं पशु-द्रविण-वस्तुषु ।

निरूढ-मूल-हृदय आत्मानं बहु मन्यते ॥


श्री-चैतन्य-चरितामृते (2.20.122) |


माया-मुग्ध जीवेर नाहि कृष्ण-स्मृति-ज्ञान ॥ 36 ॥


—o)0(o—


विषम-काम-कर्म-बन्धः ॥37॥


बृहद्-आरण्यके (4.4.5) |


स वा अयम् आत्मा...यथाकारी यथाचारी तथा भवति । साधु-कारी साधु भवति पाप-कारी पापी भवति पुण्य-पुण्येन कर्मणा भवति पापः पापेन ॥


भागवते (3.30.7) |


स दह्यमाना सर्वाङ्ग एषाम् उद्वहनादिना ।

करोत्य्-अविरतं मूढो दुरितानि दुराशयः ॥


श्री-चैतन्य-चरितामृते (2.22.14) |


काम क्रोधेर दास हये तार लाथि खाय ॥ ॥ 37 ॥


—o)0(o—


स्थूल-लिङ्गाभिमान-जनित-संसार-क्लेशाश् च ॥38॥


कठे


अविद्यायाम् अन्तरे वर्तमानाः

स्वयं धीराः पण्डितं मन्यमानाः ।

दन्द्रम्यमानाः परियन्ति मूढः

अन्धेनैव नीयमाना यथान्धाः ॥ (1.2.5)


भागवते (3.30.14) |


तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम्-भृतैः ।

जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे ॥


श्री-चैतन्य-चरितामृते (2.20.117-118) |


अत एव माया तारे देय संसार-दुःख ।

कभु स्वर्गे उठाय कभु नरके डुबाय ।

दण्ड्य-जनेर राजा येन नदीते चुबाय ॥ 38 ॥


—o)0(o—


तत्-साम्मुख्यात् सर्व-क्लेश-निवृत्तिः स्वरूप-प्राप्तिश् च ॥39॥


श्वेताश्वतरे ।


ज्ञात्वा देवं सर्व पाशापहानिः

क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहानिः ॥ (1.11)


मुण्डके ।


यदा पश्यः पश्यते रूक्म-वर्णं

कर्तारम् ईशं पुरूषं ब्रह्म-योनिम् ।

तदा विद्वान् पुण्य पापे विधूय

निरञ्जनः परमं साम्यम् उपैति ॥ (3.1.3)


श्री-विष्णु-धर्मे ।


जन्मान्तर-सहस्रेषु तपो-ज्ञान-समादिभिः ।

नरानां क्षीण-पापानां कृष्ण-भक्ति प्रजायते ॥ (68.112)


भागवते (3.9.6) |


तावद् भयं द्रविण-देह-सुहृन्-निमित्तं

शोक-स्पृहा परिभवो विपुलश् च लोभा ।

तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं

यावन् न तेऽङ्घ्रिम् अभयं प्रवृणीत लोकः ॥


श्री-चैतन्य-चरितामृते (2.20.120) |


साधु शास्त्र कृपाय यदि कृष्णोन्मुख हय ।

सेइ जीव तारे माया ताहारे छाडय ॥ ॥ 39 ॥


—o)0(o—


अन्तरङ्गोपलब्धिस् तत्-साम्मुख्यम् ॥40॥


इति श्री आम्नाय-सूत्रे सम्बन्ध-तत्त्व-निरुपणे जीव-तत्त्व प्रकरणं समाप्तं


कठे (1.3.10-12) |


इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।

मनसश् च परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥


महतः परम् अव्यक्तम् अव्यक्तात् पुरूषः परः ।

पुरूषान् न परं किञ्चित् सा काष्ठा सा परा गतिः ॥


एष सर्वेषु भूतेषु गुडात्मान प्रकाशते ।

दृश्यते त्व् आग्रषा बुद्ध्या सूक्ष्म-दर्शिभिः ॥


भागवते—


आत्म-तत्त्वावबोधेन वैराग्येन दमेन च ।

ईयते भगवान् एभिः सु-गुणो निर्गुणः स्व दृक् ॥ (3.32.36)


विलक्षण स्थूल सूक्ष्माद् देहाद् आत्मेक्षिता स्वदृक् ।

यथाग्निर् दारूणो दाह्या दाह कोन्यः प्रकाशाकः ॥ (11.10.7-8)


श्री जीवः (भक्ति-सन्दर्भ 214) |


साम्मुख्यं द्वि-विधं निर्विशेषम् अयं सविशेषम् अयं च ।

तत्र पूर्वं ज्ञानम् उत्तरं तु द्वि-विधम् अहङ्ग्रहोपासना-रूपं भक्ति-रूपं च ॥


श्री-चैतन्य-चरितामृते—


भ्रमिते भ्रमिते यदि साधु वैद्य पाय ।

ताङ्र उपदेशं मन्त्रे पिशाची पालाय ।

कृष्ण-भक्ति पाय तबे कृष्ण निकटे याय ॥ (2.22.14-15) || 40 ||


इति जीव-तत्त्व प्रकरण भाष्यं समाप्तं

श्री कृष्ण-चैतन्यार्पणम् अस्तु ।


—o)0(o—


जीव-गति-प्रकरणं


संसार-दशाश् चतस्रः ॥41॥


बृहद्-आरण्यके—


तस्मिन् शुक्लम् उत नीलम् आहुः पिङ्गलं हरितं लोहितं च एष पथा ब्रह्मणा हानुवृत्तेः ॥ (4.4.9)


भागवते—


अदन्ति चैकं फलम् अस्य

गृध्रा ग्रामे चरा एकम् अरण्य-वासाः ।

हंसा य एकं बहु-रूपम् इज्येर्

माया-मयं वेद स देव-वेदम् ॥ (11.12.23)


श्री-चैतन्य-चरितामृते—


ऐछे शास्त्र कहे कर्म ज्ञान यो ग त्यजि ।

भक्त्ये कृष्ण वश हन भक्त्ये तार भजि ॥ (2.20.136) ॥ 41 ||


—o)0(o—


42 | अविद्यया कर्म-दशा ।


कठे—


आशा प्रतीक्षे सङ्गतं सूनृतां

चेष्टा-पूर्ते पुत्र-पशुंश् च सर्वान् ।

एतद् वृक्ते पुरूसस्याल्प-मेधसो

यस्यान्नश्नन् वसति ब्रह्मनो गृते ॥ (1.1.8)


अत्रि-स्मृतौ—


इष्टा-पूर्तं च कर्तव्यं ब्राह्मणेनैव यत्नतः ।

इष्टेन लभ्यते स्वर्गं पूर्ते मोक्ष विधायते ।

एतद् दशायां विंश-धर्म-शास्त्र-विधयः ॥


वेदान्त-स्यमन्तके—


बीजाङ्कुरादि वदनादि सिद्धं कर्मा तत् खलु अशुभं शुभं चेति द्वि-भेदम् । वेदेन निषिद्ध-नरकस्यानिष्ट-साधनं ब्रह्मण-हननाद्य्-अशुभम् । तेन विहितं काम्यादि तु शुभम् । तत्र स्वर्गादीष्ट-साधनं ज्योतिष्टोमादि-काम्यम् अकृते प्रत्यवाय जनकं सन्ध्योपासनोग्नि-होत्रादि नित्यम् । पुत्र-जन्माद्य् अनु बन्धि-जातेष्ट्यादि नैमित्तिकं दुरित-क्षय-करं चान्द्रायणादि प्रायश्चित्तम् इति शुभं बहु-विधं (6.1) ॥ 42 ॥


—o)0(o—


विद्यया न्यास-दशा ॥43॥


बृहद्-आरण्यके—


स होवाच मैत्रेयी येनाहं नामृतास्यां किम् अहं तेन कुर्याम् ॥


याज्ञवल्क्य-स्मृतौ—


सर्व-भूत-हितः सान्तस् त्रिदण्डी स कमण्डलुः ।

एक-वायः परिव्रज्य-भिक्षार्थी ग्रामम् आश्रयेत् ॥


श्री शङ्कराचार्यः


तस्माद् एते मन्त्रा आत्मनो याथात्म्य-प्रकाशनेनात्म-विषयं स्वाभाविक-कर्म-विज्ञानं निवर्तयन्तः शोक-मोहादि संसार-धर्म-चिच्-छक्ति-साधनम् आत्मैकत्वादि-विज्ञानम् उत्पादयन्ति ॥ 43 ॥


—o)0(o—


औदासीन्यान् निर्द्वन्द्व-दशा ॥44॥


तलवकारे । केन उपनिषदि—


नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।

yo nastadveda tadveda no na vedeti veda ca || (2.2)


गीतायाम्—


नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्व-वित् ।

पश्यन् शृण्वन् स्पृशज् जिघ्रन्न् अश्नन् गच्छन् स्वपन् श्वसन्॥


प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि ॥ (5.8-9)


भागवते—


आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् ॥ (11.11.32)


स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥ (11.18.28)


चैतन्य-भागवते श्रीमन् नित्यानन्दस्य औदासीन्य-विषये ।


अहर्-निश भावावेशे परम उद्दाम ।

सर्व नदीयाय बुले ज्योतिर्मय धाम ॥


किवा योगी नित्यानन्द किवा तत्त्व-ज्ञानी ।

यार येमत इच्छा ना बलये केनि ॥ 44 ॥


—o)0(o—


भक्तौ सर्वत्रात्म-भाव-दशा ॥45॥


ईशावास्ये—


ईशावास्यम् इदं सर्वं यत् किं च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्वित् धनम् ॥ (1)


कुर्वन्न् एवेः कर्माणि जिजिविषेच् छतां समाः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ (2)


भागवते—


यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।

योगेन दान-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ (11.20.32)


सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ॥ (11.20.33)


श्री गौड-पूर्णानन्दः—


अयं प्रपञ्चः खलु सत्य-भूतो

मिथ्या न च श्रीपति-सङ्ग्रहेण ।

शुद्धत्वम् एतस्य निवेदनेन

स्वर्णं यथा राजति धातु-जातम् ॥


वैराग्य-भोगाव् इति भक्ति-मध्ये

स्थिताव् उदासीनतया खलु द्वौ ।

महा-प्रसाद-ग्रहणं तु नित्यं

भोगः कदाचित् खलु भक्ति एव ॥ 45 ॥


—o)0(o—


विश्वौकसं तु प्रायशः कर्म-दशापन्नाः ॥46॥


कठे


स त्वं प्रियान् प्रिय-रूपंश् च

कामान् अभिध्यायन् नचिकेतोऽत्यस्राक्षीः ।

नैतां सृकां वित्त-मयीम् अवाप्तो

यस्यां मज्जन्ति बहवो मनुष्याः ॥ (1.2.3)


भागवते


लोके व्यवायामिष-मद्य-सेवा

नित्या हि जन्तोर् न हि तत्र चोदना ।

व्यवस्थितिस् तेषु विवाह-यज्ञ-

सुरा-ग्रहैर् आप्त निवृत्तिर् इष्टा ॥ (11.5.11)


श्री-चैतन्य-चरितामृते


धर्मचारी-मध्ये बहुत कर्म-निष्ठ ।

कोटी-कर्मनिष्ठ-मध्ये एक ज्ञानी श्रेष्ठ ॥ (2.19.147) ॥46||


—o)0(o—


तेषां कदाचित् संसार-गति-विवेकः ॥47॥


श्वेताश्वतरे


किं कारणं ब्रह्म कुतस्म जाताः

जीवाम केन क्व च सम्प्रतिष्ठिताः ।

अधिष्ठिताः केन सुखेतरेषु

वर्तामहे ब्रह्म-विदो व्यवस्याम् ॥ (1.1)


ब्रह्म-वैवर्ते


यावत् पापैस् तु मलिनं हृदयं तावद् एव हि ।

न शास्त्रे सत्य-बुद्धिः स्यात् सम्बन्धः सद्-गुरौ तथा ॥


अनेक-जन्म-जनित-पुण्य-राशि-फलं महत् ।

सत्-सङ्गाच् छास्त्र-श्रवणाद् एव प्रेमादि जायते ॥


श्री सनातन गोस्वामी प्रश्त श्रि चैतन्य-चरितामृते ।

के आमि केन आमाय जारे ताप-त्रय ।

इहा नाहि जानि केमने हित हय ॥ (2.20.102) ॥ 47 ||


—o)0(o—


मोचनोपाय-जिज्ञासा च ॥48॥


मुण्डके


परीक्ष्य लोकान् कर्म-चितान् ब्रह्मणो

निर्वेद-मायान् नस्त्य् अकृतः कृतेन ।

तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत्

समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ॥ (1.2.12)


भागवते


दुःखोदर्केषु कामेषु जात-निर्वेद आत्मवान् ।

अजिज्ञासित-मद्-धर्मो गुरुं मुनिम् उपव्रजेत् ॥ (11.18.38)


श्री-निम्बादित्य-स्वामि


उपस्य-रूपं तद्-उपास्यकस्य च

कृपालवो भक्तिवतस् ततः परम् ।

विरोधिनो-रूपम् अथैतद्-आप्तये

ज्ञेया इमेऽर्था अपि पञ्च साधुभिः ॥ 48 ॥


—o)0(o—


असत्-सङ्ग त्यागेन तत्-फलोदयः ॥49॥


तैत्तिरीये


यान्य् अस्माकं सूचरितानि तानि त्वयोपास्यानि नो इतरानि ॥


कठे


नैषा तर्केन मतिर् आपनेया

प्रोक्तान्येनैव सु-ज्ञानाय प्रेष्ठ ॥ (1.2.9)


भागवते


तेष्व् अशान्तेषु मूढेषु खण्डितात्म-स्व-साधुषु ।

सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च ॥ (3.31.34)


हरि-भक्ति-सुधोदये


यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः ।

सकूल-द्वैततो धीमान् स्व-यूथ्यान् एव संश्रयेत् ॥


श्री-चैतन्य-चरितामृते


असत्-सङ्ग त्याग एइ वैष्णव आचार ।

स्त्री-सङ्गि एक असाधु कृष्णाभक्त आर ॥ (2.22.87) ॥ 49 ||


—o)0(o—


सत्-सङ्गाच् छास्त्राभिदेय-जिज्ञासा ॥50॥


इति जीव-गति प्रकरणं समाप्तम् ।

इति श्रीमद्-आम्नाय-सूत्रे सम्बन्ध-तत्त्वं सम्पूर्णम् ॥


केन-उपनिषदि


उपनिषदं भो ब्रूहि ॥ (3.7)


भागवते—


दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः ।

तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥


अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघा ।

संसारेऽस्मिन् क्षणार्धोऽपि सत्-सङ्गः-सेवधिर् नृणाम् ॥ (11.2.29-30)


श्री-चैतन्य-चरितामृते

भ्रमिते भ्रमिते यदि साधु वैद्य पाय ।

तार उपदेश मन्त्रे पिशाची पलाय ॥ (2.22.14) ॥ 50 ||


इति सम्बन्ध-तत्त्व भाष्यं सम्पूर्णम् । श्री कृष्ण चैतन्यार्पणमस्तु ॥

ओं हरिः ॥ शान्तिः शान्तिः शान्तिः ॥ हरिः ओम् ॥


—o)0(o—



1 Quoted by Jiva Goswami in Paramätma-sandarbha (58), but not found in Çvetäçvatara.

2 Quoted by Jiva, Bhagavat-sandarbha 118, RKAD 51.

3 Bhagavat-sandarbha 14. This is actually from Sridhar Swami’s commentary to ViP 1.3.2.






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog